sentence
stringlengths
8
1.97k
sentence_noisy
stringlengths
8
1.98k
तथाच विधेयतात्वं विपयतात्वव्याप्योऽतिरिक्तपदार्थ इति भावः ।
तथाच विधेयतात्वं विपयतात्वब्याप्यो५तिरिकतपदार्थ इति भावः ।
जयति प्रणतसुरासुरमौलिगरत्नप्रभाछुरितपादः ।
जयति प्रणतसुरासुरमौलिगरत्नप्रभालुरितपादः ।
समानतया ।
समानतया ।
अत्र विधुर्विधिश्चेत्युकारेकारयोर्वर्णयोर्भङ्गे श्लेषः ।
अत्र विधुर्विधिश्चेत्युकारेकारयोर्वर्णयोर्भङ्गे क्षेषः ।
पाटीगणितम् ।
पाटोगणितम् ।
वाचस्पतिमते विशेषमाह-वाचस्पतीति ।
वाचस्पतिमते विशेषमाह-वाचस्पतीति ।
तत्र प्रथमं परिभाषा निरूप्यते ।
तत्र प्रथमं परिभाषा निरूप्यते ।
तस्यानुपलभ्यमानप्राक्को-टेरपि कारणरूपस्य पूर्वावध्यपेक्षित्वम् ।
तस्यानुपलभ्यमानप्राक्को-टेरपि कारणरूपस्य पूर्वावध्ययेक्षित्वम् ।
चन्द्रविम्बं हरोऽस्ति ।
चन्द्रविम्बं हरोऽस्ति ।
इन्द्रियाणि च-क्षुरादीनि ।
इन्द्रियाणि च-क्षुरादीनि ।
तत्र बन्धः प्राकृतिकादिः ।
तत्र बन्धः प्राकृतिकादिः ।
ट्टष्टः शाखामृगः शाखामारूढो वद ते कति ।
ट्टष्टः शाखामृगः शाखामारूढो वद ते कति ।
स्त्रीरूपे छेदे दृष्टे सुतोत्पत्तिः ।
स्त्रीरूपे छेदे दृष्टे सुतोत्पत्ति ।
अथ सप्तमं क्षेत्रम् ॥
अथ सप्तमं क्षेत्रम् ।
सोऽन्यतरस्य परमाणीर्यत्कर्म तज्ज एव ।
सो५न्यतरस्य परमाणीर्यत्कर्म तज्ज एव ।
इति समुचितः ।
इति समुचितः ।
विष्कम्भभेदशब्देन त्रिराशिज्यात्र कीर्त्यते ।
विष्कम्भमेदशब्देन त्रिराशिज्यात्र कीर्त्यते ।
भग्नः प्रक्रमः ( प्रस्तावः ) यत्र ।
भग्नः प्रक्रमः ( प्रस्तावः ) यत्र ।
सूर्थास्तकालिकाभ्यां सषध्नाभ्यामर्कदृग्ख्हाभ्यामानीतेन दिन- शेषेणाणे चाल्यः सषङ्गो दृग्ग्रहः ।
सूर्थास्तकालिकाभ्यां सषध्नाभ्यामर्कदृग्ख्हाभ्यामानीतेन दिन- शेषेणाणे चाल्यः सषङ्गो दृग्ग्रहः ।
यत्खलु वृष्ट्यादिकं स्वभावत एव बहुसाधारणं त-द्यथैव सर्वेषामिष्टं तथैवेष्यते, सर्वेषां चाऽसन्नतयैवेष्टं, न हि यदा क-दा चिद्भवन्ती वृष्टिः केन चित्प्रार्थ्यते, तस्मात्तदैहिकमेवेति ।
यत्खलु बृष्ट्यादिकं स्वभावत एव वहुसाध्रारणं त-द्ययैव सर्वषामिष्ट तथैवेष्यते, सर्वेषां चा५सन्जतयैवेष्ट न हि यदा क-दा चिद्भवन्ती बृष्टिः केन चित्प्रार्थ्यते, तस्मात्तदैहिकमेवेति ।
७७५युगपन्न च भेदस्य प्रमाणं तुल्यवेदनात् ।
७७३भुगपन्न च भेदस्य प्रमाणं तुल्यवेदनात् ।
श्री पाण्डेय को मूस ग्रन्थ के पाण्डित्यपूर्ण सम्पादन के लिये धन्यवाद देने मेंमुझे प्रसन्नता है ।
श्री पाण्डेय को मूस ग्रन्थ के पाण्डित्यपूर्ण सम्पादन के लिये धन्यवाद देने मेंमुझे प्रसन्नता है ।
क्रमेण सूर्यवत्सरैः कृतादयो युगाङ्घ्रयः ।
क्रमेण सूर्यवत्सरैः कृतादयो युगाङ्घ्रयः ।
तत्त्वे वुद्धे स्वदेहेन तादात्म्यं न स्मरत्यसौ ॥
तत्त्वे वुद्धे स्वदेहेन तादात्म्यं न स्मरत्यसौ ।
अल्पास्थिनिबन्धनत्व निबध्यन्तेऽस्मिन्निति निकधनम् ।
अल्पास्थिनिबन्धनत्व निबध्यन्तेऽस्मिन्निति निकधनम् ।
शेषांशके षोडशके भृगौ वाऽत्यष्टौ दलं रूपकमङ्घ्रियुग्भूः ॥
शेषांशके षोडशके भृगौ वा५त्यष्टौ दलं रूपकमङ्घ्रियुग्भूः ।
दूषयति तत्रेति।
दूषयति तत्रेति।
गुषितानि चान्द्रदिवस्वैर्गतावमानि स्वशेषसहितानि ।
गुषितानि चान्द्रदिवस्वैर्गतावमानि स्वशेषसहितानि ।
तिग्मांशुसान्निध्यवशेन नास्ति धिषण्यस्य तस्यास्तमयः कथंचित् ॥
तिग्मांशुसान्निध्यवशेन नास्ति धिषण्यस्य तस्यास्तमयः कथंचित् ।
तिथिरसरसैश्च विरसा सदशकृता षड्विनहीनाश्च 1।
तिथिरसरसैश्च विरसा सदशकृता षड्विनहीनाश्च 1।
अर्कादादित्याद्वृश्चिकसस्थात् क्रूरौ पापौ भौमसौरौ यदा सप्तमषष्ठोपगौ ।
अर्कादादित्याद्वृश्चिकसस्थात् क्रूरौ पापौ भौमसौरौ यदा सप्तमषष्ठोपगौ ।
प्रत्यवयवं कार्त्स्न्येन वृत्तौ चावयविबहुत्वापत्तेः ।
प्रत्यवयवं कार्त्स्न्येन दृत्तौ चावयविबहुत्वापत्तेः ।
प्राक्सङ्गीत्यनेन अव्यवहित एव पूर्वाधिक- मासः ।
प्राक्सङ्गीत्य नेन अव्यवहित एव पूर्वाधिक-मासः ।
अथैकश्लोकेन सिद्धान्तग्रन्थलक्षणमनन्तरश्लोकद्वयेन सिद्धान्तप्रशंसां चाह ।
अथैकश्लोकेन सिद्धान्तग्रन्थलक्षणमनन्तरश्लोकद्वयेन सिद्धान्तप्रशंसां चाह ।
तद्भाविकम् ।
तद्भाविकम् ।
वनं वनमेव न तु स्पृहणीयपुरप्रासादादिक-मित्यपरितोषो व्यज्यते ।
वनं वनमेव न तु स्पृहणीयपुरप्रासादादिक-मिल्यपरितोषो व्यज्यते ।
रसत्यागैकभुक्तयेकस्थानोपवसनक्रियाः ।
रसत्यागैकभुक्तयेकस्थानोपवसनक्रियाः ।
ततः षड्विंशत्क्षेपे जाता चतुःसहस्री नवशती त्रयोदश ।
ततः षड्धिंशत्क्षेपे जाता चतुःसहस्री नवशती त्रयोदश ।
नगर पत्तन तत्प्रतिष्ठादि ।
नगर पत्तन तत्प्रतिष्ठादि ।
न च प्रमाणग्रहणमन्तरेण पञ्चम्यधिधानं लभ्यते ।
न च प्रमाणग्रहणमन्तरेण पञ्चम्यधिधानं लभ्यते ।
४७ पातः २ ।
४७ जातः २ ।
अत्र कर्मपदेन भावनारूपो व्यापारो गृह्यते ।
अत्र कर्मपदेन भावनारूपो व्यापारो गृद्यते ।
प्रत्यक्षसाधारणत्वात् ।
प्रस्यक्षसाधारणत्वात् ।
चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ।
चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ।
विध्यर्थवादानुवादवचनविनियोगात् ।
विध्यर्थवादानुवादवचनविनियोगात् ।
रोमाञ्चो ध्वनिसंवित्तिरङ्गमोटनकम्पनम् ।
रोमाञ्चो ध्वनिसंवित्तिरङ्गमोटनकम्पनम् ।
याम्ये शरे च जह्यात् विशोधयेत् ।
याम्ये शरे च जह्यात् विशोधयेत् ।
नविद्यते विशेषो यस्यासावविशेषः ।
नविद्यते विशेषो यस्यासावविशेषः ।
शब्दार्थसम्बन्धस्य नित्यत्वप्रतिपादनेनेश्वरनिरासस्सूचितो भवति ।
शब्दार्थसम्बन्धस्य नित्यत्वप्रतिपादनेनेश्वरनिरासस्सूचितो भवति ।
लासः क्रीडा ।
लासः क्रीडा ।
अधःशिराश्चोर्ध्वपादः क्षणं स्यात् प्रथमे दिने ॥
अधःशिराश्चोर्ध्वपादः क्षणं स्यात् प्रथमे दिने ।
तस्मान्न कर्तुरनभिधाने किंचिद्दूषणमित्यलमतिविस्तरेण ।
तस्मान्न कर्तुरनभिधाने किंचिद्दूषणित्य-लमतिविस्तरेण ।
तत्र यागनिर्वृत्ति- रूपदृष्टप्रयोजनजनकत्वमवघातादेर्लभ्यते ।
तत्र यागनिर्वृ त्ति-रूपदृष्टप्रयोजनजनकत्वमवघातादेर्लभ्यते ।
विरुते वनोपकण्ठे क्षेत्रागारे शुचावथवा ।
विरुते वनोपकण्ठे क्षेत्रागारे शुचावथवा ।
उभयोः पक्षयोरन्यतरस्याध्यापनादप्रतिषेधः॥
उभयोःपक्षयोरन्यतरस्याध्यापनादप्रतिषेधः ।
कस्मिन् सति ।
कस्मिन् सति ।
सलिलपदस्य पुंस्त्वोपपत्तिः ।
सलिलपदस्य पुंस्त्वोपपत्तिः ।
तथात्वे-शक्यत्वे ।
तथात्वे-शक्यत्वे ।
न दुष्करं स्यात् कुशलस्य किंचित् ।
न दुष्करं स्यात् कुशलस्य किंचित् ।
तत्रेयं व्यवस्था ।
तत्रेयं व्यवस्था ।
एवं ध्वनिगुणान् सर्वान् नित्यत्वेन व्यवस्थिताः ॥
एवं ध्वनिगुणान् सर्वान् नित्यत्वेन व्यवस्थिताः ।
मलानि प्रसिद्धानि ।
मलानि प्रसिद्धानि ।
चतुर्थकक्षायामपि
चतुर्थकक्षायामपि
अमात्यान् मन्त्रिणश्च ।
अमात्यान् मन्त्रिणश्च ।
तथा मध्यविन्दु मध्ये कृत्वा तेनैव कर्कटकेन यथा पालिस्थितवृत्तद्वय-खण्डनं यथा करोति तथा वृत्तमुत्पादयेत् ।
तथा मध्यविन्दु मध्ये कृत्वा तेनैव कर्कटकेन यथा पालिस्थितवृत्तद्वय-खण्डनं यथा करोति तथा वृत्तमुत्पादयेत् ।
उन्नतजीवा कोटिश्छाया दृगद्च्या भुजो नतज्या वा ।
उन्नतजीवा कोटिश्छाया दृगद्च्या भुजो नतज्या वा ।
तद्वत्त्वञ्च स्वप्रतियोगिविषयत्वसम्ब- न्धेन ग्राह्यम् ।
तद्वत्त्वञ्च स्वप्रतियोगिवि-षयत्वसम्बन्धेन ग्राह्यमम् ।
प्रेग्धं त्यज्ञानम ।
प्रेग्धं त्यज्ञानम ।
तस्मात् स्मृतिसंस्कारानुभवाः समानाश्रया इति नियमः ।
तस्मात् स्मृतिसंस्कारानुभवाः समानाश्रया इति नियमः ।
शनेरेकोनपञ्चाशत् ।
शनेरेकोनपञ्चाशत् ।
अग्निदाहादिदुःखस्य न ह्यप्रत्यक्षतेष्यते ।
अग्निदाहादिदुःखस्य न ह्यप्रत्यक्षतेष्यते ।
शिल्पिनश्चित्रकाद्धप्रभृतय ।
शिल्पिनश्चित्रकाद्धप्रभृतय ।
विद्रुमा प्रवालका ।
विद्रुमा प्रवालका ।
न सामान्यविशेषसमवाया अनियत्वात् ।
न सामान्यविशेषसमवाया अनिसत्वात् ।
गोलावधेर्दर्शनयोग्यत्वात् ।
गोलावधेर्दर्शनयोग्यत्वात् ।
यदि च्याक्रा।
यदि च्याक्रा।
यातान् गतान् ।
यातान् गतान् ।
किंचौपाधिकत्वेप्येतेषां प्रत्ययानां किं दिझात्रं विषयः उपाधिमात्रं वा उपहितदिग्वा ।
किंचौपाधिकत्वेप्येतेषां प्रत्ययानां किं दिझात्रं विषयः उपाधिमात्रं वा उपहितदिग्वा ।
स च बाणसंज्ञः ।
स च बाणसंज्ञः ।
एवमत्र जातं समधनं १२८ ।
एवमत्र जातं समधनं १२८ ।
अतो धनं क्रियते ।
अतो धनं क्रियते ।
तयोर्भेदेन प्रतीयमानत्वात् ।
तयोर्भेदेन प्रतीयमानत्वात् ।
विविच्य चारुप्रकटीकृतं वै गेनादिलालाभिध-धीधनाग्र्यैः ।
विविच्य चारुप्रकटीकृतं वै गेनादिलालाभिध-धीधनाग्र्यैः ।
चन्द्राव हिरसगुणाद्यैः खखैस्ततक्रान्तिः कार्णा ।
चन्द्राव हिरसगुणाद्यैः खखैस्ततक्रान्तिः कार्णा ।
दानवादनुपुत्राश्च ।
दानवादनुपुत्राश्च ।
तत्रत्यबाणरूपं स्यात् तस्य चन्द्रेषुणा सह ।
तत्रत्यबाणरूपं स्यात् तस्य चन्द्रेषुणा सह ।
ईन्तश्वचार्भम् ।
ईन्तश्वचार्भम् ।
चतुरस्रशङ्कोरपिसम्यक् चतुरस्रता साधयितु न याति ।
चतुरस्रशङ्कोरपिसम्यक् चतुरस्रता साधयितु न याति ।
किञ्च न प्रमाणमस्ति ।
किञ्च न प्रमाणमस्ति ।
सूक्ष्मा दुहितरस्ताभ्यो विच्छिन्ना. स्वल्पजाआरेवनः ।
सूक्ष्मा दुहितरस्ताभ्यो विच्छिन्ना. स्वल्पजाआरेवनः ।
मूढास्तदज्ञानाद् बद्धास्तिष्ठन्तीति भावः ।
मूढास्तदज्ञानाद् बद्धास्तिष्ठन्तीति भावः ।
संशये धूम्रतामात्रे ग्रहणे ब्रह्मदैवते ।
संशये धूम्रतामात्रे ग्रहणे ब्रह्मदैवते ।
एवं यथा व्यर्केन्दुभुजभागवृद्विस्तथा शुक्लस्यापि वृद्धिः ।
एवं यथा व्यर्केन्दुभुजभागवृद्विस्तथा शुक्लस्यापि वृद्धिः ।
दिपरीतैः शन्याद्यैर्यो वेत्ति स फावतन्त्रज्ञः ।
दिपरीतैः शन्याद्यैर्यो वेत्ति स फावतन्त्रज्ञः ।
धौतिर्कर्मणः फलमाह-कासश्चासेति ।
धौतिर्कर्मणः फलमाह-कासश्चासेति ।
कला 5शेषोद्देशे6 कलादिरूपस्य दृढभगणस्य भागहारादाधिक्ये सति भाज्याधिकोक्तप्रक्रियया कुट्टाकारः साध्यः।
कलार्श्वोषोद्देर्शें कलादिरूपस्य दृढभगणस्य भागहारादाधिक्ये सति भाज्याधिकोक्तप्रक्यिया कुट्टाकारः साध्यः ।
प्रसूता प्रसववती ।
अ्रसूता प्रसववती ।
अत्रापि इदमिति सामान्ये क्लीबम् ।
अत्रापि इदमिति सामान्ये क्लीबम् ।
दहेत्वाभासखण्डने सत्प्रतिपक्षखण्डनम् ।
दहेत्वाभासखण्डने सत्प्रतिपक्षखण्डनम् ।
यद्वा ज्ञानभक्तिवैराग्यैरस्मदादीनपि रञ्जयतीति राजा धातूनामनेकार्थत्वादिति ।
यद्वा ज्ञानभक्तिवैराग्यैरस्मदादीनपि रज्ज्यतीति राजा धातूनामनेकार्थत्वादिति ।