Dataset Viewer
Auto-converted to Parquet
sentence
stringlengths
8
1.97k
sentence_noisy
stringlengths
8
1.98k
स्वमन्यथा हल्यइत वर्ग जननाशं करोति च ।
स्वमन्यथा हल्यइत वर्ग जननाशं करोति च ।
कक्षायां प्रत्यहं याति समसूत्रानुसारतः ।
कक्षायां प्रत्यहे याति सममूत्रानुसारतः ।
तृतीयं लङ्काक्षितिज- मुन्मण्डलम्11।
तृतीयं लङ्काक्षितिज- मुन्मण्डलम्' ।
( ५६ ओर दौ'र्या मन्दकेन्द्रत्पा तिजाग्नया, सा यदि कर्णोभगा
( ५६ ओर दौ'र्या मन्दकेन्द्रत्पा तिजाग्नया, सा यदि कर्णोभगा
इति पञ्चविंशं सूत्रम् ।
इति पञ्चविंशं सूत्रम् ।
लोकाना परस्पर वैर भवति ।
लोकाना परस्पर वैर भवति ।
ततस्त्रिभेऽन्तरे परमो विक्षेपः ।
ततस्त्रिभेऽन्तरे परमो विक्षेपः ।
तानग्रे गणयिष्यति ।
तानग्रे गणयिष्यति ।
अपवर्गनिरूपणम् ।
अपवर्गानिकूपणम् ।
सं एषोंऽगारदृष्टांतद्वारेण प्रतिबोध्यते ॥
सं एषों५गारदृष्टांतद्वारेण प्रतिबोध्यते ।
चतुर्णामापि बौद्धानमैक्यमध्यात्मनिर्णये ।
चतुर्णामापि बौद्धानमैक्यमध्यात्मनिर्णये ।
शेषे गताधिमासा रविमासाश्च करमादिह भवन्ति ।
शेषे गताधिमासा रविमासाश्च करमादिह भवन्ति ।
8 गुणे भावाद्-च ।
8 गुणे भावादू-च ।
) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः ।
) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः ।
जैत्रपालेन यो नीतः कृतश्च विबुधाग्रणीः ।
जैत्रपालेन यो नीतः कृतश्च विबुधाग्रणीः ।
विवेकाग्रहणेऽपि पीतशंखादिषु प्रामाण्यस्योक्तत्वात् ।
विवेकाग्रहणे५पि पीतशंखादिषु प्रामाण्यस्योक्तत्वात् ।
भेदश्च भ्रान्तिविज्ञानैः दृश्येतेन्दाविवादृये ।
भेदश्च भ्रान्तिविज्ञानैः दृश्येतेन्दाविवादृये ।
उन्मीलनेऽपि ग्राह्ययाञ्चककेन्द्रान्तरं मानार्धन्तरमितं कर्णः ।
उन्मीलनेऽपि ग्राह्ययाञ्चककेन्द्रान्तरं मानार्धन्तरमितं कर्णः ।
स्पष्टार्थम् ।
स्पष्टार्थम् ।
स (चे) च्छेदस्तेनोत्तरप्रयोजनं भविष्यति ।
स (चे) च्छेदस्तेनोत्तरप्रयोजनं भविष्यति ।
चतुर्थोऽङ्कः ।
चतुर्थोऽङ्कः ।
नेम्यामिष्टचरांशाः स्युर्नाड्यश्च ज्याङ्गुलानि तु ।
नेम्यामिष्टचरांशाः स्युर्नाड्यश्च ज्याङ्गुलानि तु ।
बीजस्येति ।
वीजस्येति ।
6 कृतके-कि ।
6 कृतके-कि ।
उत्तरश्रवणादनुक्तोऽपि प्रश्नोऽवगम्यत इति तात्पर्यम् ।
उत्तरश्रवणादनुक्तो५पि प्रश्लो५बगम्यत इति तात्पर्यम् ।
२८२सिद्धान्ततत्त्वविवेके— द्युरात्रवृत्तक्षितिजैक्यके ये पूर्वापरस्थे तु तयोर्निबद्धम्।
२८२ सिद्धान्ततत्त्वविवेके-द्युसत्रवृत्तक्षितिजैक्यके ये पूर्वापरस्थे तु तयोर्निबद्धम्।
ओष्ठैः स्फटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः ।
ओष्ठैः स्फटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः ।
सार्थकशब्दे तत्पुरुषसमासः ।
सार्थकशब्दे तत्पुरुषसमासः ।
अन्ये तु सर्वस्यापि सविकल्प-कज्ञानस्य संज्ञादिसम्बन्धोल्लेखेनोत्पद्यमानत्वात् संज्ञायाश्चविशेषणत्वेन विशिष्टप्रत्ययालम्बनत्वात् तद्विषये चक्षुरादीनांव्यापारासम्भवान्मनसो व्यापार इति मानसमेव सविकल्पक-मित्याचक्षते ।
अन्ये तु सर्वस्यापि सविकल्प-कज्ञानस्य संज्ञादिसम्बन्धोल्लेखेनोत्पद्यमानत्वात् संज्ञायाश्चविशेषणत्वेन विशिष्टप्रत्ययालम्बनत्वात् तद्विषये चक्षुरादीनांव्यापारासम्भवान्मनसो व्यापार इति मानसमेव सविकल्पक-मित्याचक्षते ।
ब्रह्मसिद्धान्ते ( ११ अध्याये) वहागुहेन प्रत्यादेशि स ' प्राणेनैति कला भूर्यदि दति ।
ब्रह्मसिद्धान्ते ( ११ अध्याये) वहागुहेन प्रत्यादेशि स ' प्राणेनैति कला भूर्यदि दति ।
पुनरु अदचापार्द्धै कार्यम् ।
पुनरु अदचापार्द्धै कार्यम् ।
फेण्टश्चाण्डीरको यातुर्दक्षिणभागसंस्थः शुभः ।
फेण्टश्चाण्डीरको यातुर्दक्षिणभावासस्थ शुभ ।
अक्ग्वातीदस्स सदा सयमेव हि णाणजादस्स ।
अक्ब्वातीदस्स सदा सयमेव हि णाणजादस्स ।
तदत्र कल्पनां विनैव प्रश्नभंगः स्यादित्यत उक्तं षट्काष्टकाभ्यां विनेति।
तदत्र कस्मा विनैव प्रश्नभंगः स्यादित्यत उक्तं षट्काष्टकाभ्यां विनेति ।
शब्दत्ववान् शब्दः ।
शब्दत्ववान् शब्दः ।
या प्रज्ञाप्राणयोर्वृत्तिः सा स्याद्वाग्वृत्तिवत्वमात् ॥
या प्रज्ञाप्राणयोर्वृत्तिः सा स्याद्वाग्वृत्तिवत्वमात् ।
१९ अथ टुद्ध पराजितस्य अहस्य लक्षणमाह ।
१९ अथ टुद्ध पराजितस्य अहस्य लक्षणमाह ।
अथ प्रवर्षणाध्याया व्याख्यायते ।
अथ प्रवर्षणाध्याया व्याख्यायते ।
अत एव कारणादिमे धरुवभिमुखा लक्षिताः ।
अत एव कारणादिमे धरुवभिमुखा लक्षिताः ।
अश्विन्यादेः वर्त्तमानकालिकाश्विन्यादेः ।
अशिवन्यादेः वर्त्तमानकालिकाश्विन्यादेः ।
यथा दिक्यम्पातस्यद्वादशाङ्गुलशङ्कोच्छाया ग्रहाधि- ष्ठिंतकपालान्यकपाले भवति ।
यथा दिक्यम्पातस्यद्वादशाङ्गुलशङ्कोच्छाया ग्रहाधि- ष्ठिंतकपालान्यकपाले भवति ।
शेषं स्पष्टम् ।
शेषं स्पप्टम् ।
स्वाधीनबुद्धिरिति ।
स्वाधीनबुद्धिरिति ।
वस्तुतोऽधिकरणत्वेन निरूपकजातीयं किञ्चिदवश्यं कारणमितिनियम इति केचित्।
वस्तुतो५धिकरणत्वेन निरूपकजातीयं कि्चिदवश्यं कारणमितिनियम इति केचित् ।
न गर्भा सम्पद यान्ति वासवश्च न वर्षति ।
न गर्भा सम्पद यान्ति वासवश्च न वर्षति ।
असिद्धं तं विजानीयाद् वायुं कर्मवशानुगम् ॥
असिद्धं तं विजानीयाद् वायुं कर्मवशानुगम् ।
वस्वष्टरसाम्बराद्रिगुणवेदतुल्या ४३७०६८८ ।
वस्वष्टरसाम्वराद्रिगुणवेदतुल्या ४३७०६८८ ।
यो राशिर- ष्टभिर्गुणितः सप्तभिर्हियते स स्वसप्तमांशेनाधिकः कृतो भवति ।
यो राशिर-ष्टभिर्गुणितः सप्तभिर्ह्वियते स स्वसप्तमांशेनाधिकः कृतो भवति ।
ते च देशान्तरफलेन स्वदेशार्कोदय-कालिका क्रियन्ते ।
ते च देशान्तरफलेन स्वदेशार्कोदय-कालिका क्रियन्ते ।
रविगतितो- ऽल्यगतिर्ग्रहोऽर्कादूनश्चेत् प्राच्यां दर्शवाथोग्यो भवितुमर्हति ।
रविगतितो- ऽल्यगतिर्ग्रहोऽर्कादूनश्चेत् प्राच्यां दर्शवाथोग्यो भवितुमर्हति ।
न चैवं रसेनार्थान्तरम्; रसोत्कर्षेणपतनोत्कर्षाभावात् ।
न चैवं रसेनार्थान्तरम्; रसोत्कर्षेणपतनोत्कर्षाभावात् ।
5 भ्रमणकृषिकर्मादि-कि; जे; क ।
5 भ्रमणकृषिकर्मादि-कि; जे; क ।
चन्द्रस्तावदधस्ताद् वर्तमान४ स्वभ्रमणमण्डलमन्येभ्योऽल्पमन्येषांभ्रमणकालादल्पेनैव कालेन पूरयतीत्यन्येषां सर्वेषामन्तर्गतमेव तन्मण्डलम् ।
चन्द्रस्तावदवस्ताद् वर्तमानं स्वभ्रमणमण्डलमन्येभ्योऽल्पमन्येषां भ्रमणकालादल्पेनैव कालेन पूरयतीत्यन्येषां सर्वेषामन्तर्गतमेव तन्मण्डलम् ।
पूर्वापरस्वस्तिकप्रवृत्तैव हि जीवा क्षितिज्यायाः साधनं भवति ।
पूर्वापरस्वस्तिकप्रवृततैव हि जीवा क्षितिज्यायाः साधनं भवति ।
यच्चचमे क्त्वचमे वाऽपि राज्ञ. क्षौर प्रशस्यते ।
यच्चचमे क्त्वचमे वाऽपि राज्ञ. क्षौर प्रशस्यते ।
सताम्रपर्णी ताम्रपर्ण्या नद्यासहिता ।
सताम्रपर्णी ताम्रपर्ण्या नद्यासहिता ।
नाप्येकवस्तुप्रतीतिरेवाऽभेदप्रतीतिः, किं त्वऽन्योयमिति बुद्धिर्भेदावभासः, अनन्योयामिति चाऽभेदावभासः ।
नाप्येक-वस्तुप्रतीतिरेवा५भेदप्रतीतिः, किं त्वऽन्योयमितिवुद्धिर्भेदावभासः, अनन्योयामिति चा५भेदावभासः ।
उदेति तद्वत् कन्यान्तो मिथुनान्तात् तथा ततः ।
उदेति तद्वत् कन्यान्तो मिथुनान्तात् तथा ततः ।
न घटादिस्वरूपं हि नाश इत्यवकल्पते ।
न घटादिस्वरूपं हि नाश इत्यवकल्पते ।
घाताद् द्विघ्नाद् योगवर्गो भेदवर्गेण चाधिकः ।
वाताद् द्विघ्नाद् योगवर्गो भेदवर्गेण चाधिकः ।
छायार्कीति ।
छायार्कीति ।
४३ चन्द्रेण ६।
४३ चन्द्रेण ६।
कथमित्यत आह कर्मेति ।
कथमित्यत आह कर्मेति ।
नञ्व्यत्यासेन एतत्कालव्यवहितपूर्वका-
नञ्व्यत्यासेन एतत्कालब्यवहितपूर्वका-
एतेन द्वादशपदत्वसिद्ध्या न नान्दीनियमहानिः ।
एतेन द्वादशपदत्वसिद्ध्या न नान्दीनियमहानिः ।
व्यवस्था नेत्येवं वाच्येत्य-न्वय इति ।
ब्यवस्था नेत्यै्व आच्येत्य-ल्वय इति ।
सा च कलासंज्ञा ।
सा च कलासंज्ञा ।
विषयः-अवच्छेदकः-अनुबन्ध इत्यनर्थान्तरम् ।
विपयः-अवच्छेदकः-अनूवन्ध इत्पनर्थान्तरम् ।
मनसगशङ्कुखक्षेत्रयोरन्तरं झक्षेत्रं कल्पितम् ।
मनसगशङ्कुखक्षेत्रयोरन्तरं झक्षेत्रं कल्पितम् ।
कारणकारणे वा कार्योप-चारो धनप्राणवत् ।
कारणकारणे वा कार्योप-चारो धनप्राणवत् ।
कार्यताज्ञानं हि तत्र प्रवर्तकम्, तच्च लोके पाकादाविष्टसाधनता- ज्ञानात् कार्यताऽनुमित्या निर्वहति ।
कार्थताज्ञानं हि तत्रं प्रवर्तकम् , तच्च लके पाकादाविष्टसाधनता-ज्ञानात् कार्यताऽनुमित्या निर्वहृति ।
स्वस्तिकस्य चिह्नस्यस्वस्तिकवास्तुनः सदृशाश्च व्रणाः प्रशस्ता एव ।
स्वस्तिकस्य चिह्नस्यस्वस्तिकवास्तुन सदृशाश्च व्रणा प्रशस्ता एवं ।
प्रथमोऽध्यायः१९ न वर्धते नापि हीयते लिङ्गवत् आभवक्षयादाकेवलज्ञानोतपत्तेर्वा सोऽवस्थितोऽवधिः ।
प्रथमोऽध्यायः १९नवर्धते नापि हीयते लिङ्गवत् आभवक्षयादाकेवलज्ञानोतपत्तैर्वा सो५व-स्थितोऽवधिः ।
तस्यैवं द्वात्रिंशत् कलाः ३२ ।
तस्यैवं द्वात्रिंशत् कलाः ३२ ।
रोध. परैर्वेष्टनम् ।
रोध. परैर्वेष्टनम् ।
बहुर्वर्णे नानारूपे नृपस्य राज्ञो वधः ।
बहुर्वर्णे नानारूपे नृपस्य राज्ञो वध ।
अथायमदुष्टः पक्षः ।
अथायमदुष्टः पक्षः ।
क्षेपभाज्ययोरपवर्तनसंभवे सत्यपवर्तनमकृत्त्वाऽपि गुणः सिध्यति ।
क्षेपभाज्ययोरपवर्ननसंभवे सप्यपवर्तनमकृत्त्वाऽपि गुणः सिध्यति ।
चोदनालक्षणैः साध्या तस्मात्तेष्वेव धर्मता ॥
चोदनालक्षणैः साध्या तस्मात्तेष्वेव धर्मता ॥
प्रग्रहणमोक्षकालयोर्यदन्तरं स स्थितिकालः ।
प्रग्रहणमोक्षकालयोर्यदन्तरं स स्थितिकालः ।
उच्यते—न प्रत्युच्चारणं भिन्नेषु वर्णेषु गत्वादिकं कल्पयितुं शक्यते, भेदाग्रहेणाऽपि शुक्तिकार५जतबोधवदभेदप्रत्ययाभिमानोपपत्तेः ।
उच्यते-न प्रत्यु-च्ञारणं भिन्नेषु वर्णेउ गत्वादिकं कल्पयितुं शक्यते, भेदाग्रहेणा५पि शुक्तिकार-जतवोधवदमेदप्रत्ययाभिमानोपपत्तेः।
तदा रविशङ्कोः कलाश्चत्वारिंशत् ४० ।
तदा रविशङ्कोः कलाश्चत्वारिंशत् ४० ।
तत्स्तुत्यै ।
तत्स्तुत्यै ।
एवं कृते चन्द्रः स्फुटोभवति ।
एवं सते चन्द्रः स्फुटोमवति ।
पादाम्बुजमिति ।
पादाम्बुजमिति ।
भद्रासनं भवेदेतत् सर्वव्याधिविनाशनम् ।
भद्रासनं भवेदेतत् सर्वव्याधिविनाशनम् ।
अत्र सन्धिरुभयतोऽपि बिम्बस्य स्थितत्वात् ।
अत्र सन्धिरुभयतोऽपि बिम्बस्य स्थितत्वात् ।
यद्येवं तर्हि पूर्वसूत्रे य उक्त
यद्येवं तर्हि पूर्वसूत्रे य उक्त
नान्यच्च तद्दर्शनयोग्यविम्बंस्यात् पूर्णिमान्ते सकलं हि शुक्लम् ।
नान्यच्च तद्दर्शनयोग्यविम्बंस्यात् पूर्णिमान्ते सकलं हि शुक्लम् ।
चन्द्रस्य दृक्क्षेपादिजीवापञ्चकं पूर्ववत् साध्यते ।
चन्द्रस्य दृकुक्षेपादिजीवापञ्चकं पूर्वबत् साध्यते ।
न च तन्त्वादिगतानां रूपादीनामनेकेषामेवारम्भकत्वदर्शनादन्यत्रापि तथा कल्पयितुंयुक्तम्; कारणानां सजातीयतया तत्र तथोपपत्तेः ।
न च तन्त्वादिगतानां रूपादीनामनेकेषामेवारम्भकत्वदर्शनादन्यत्रापि तथा कल्पयितुंयुक्तम्; कारणानां सजातीयतया तत्र तथोपपत्तैः ।
प्रागेवेति ।
प्रागेवेति ।
काएआटईइद्रिप्त् 9-.-- ९ ।
काएआटईइद्रिप्त् 9-.-- ९ ।
घटदलरूपा ।
घटदलरूपा ।
एवंयाम्यगोले ।
एवंयाम्यगोले ।
जात्याद्यर्थान्तरं यस्मादतद्रूपे ऽपि वस्तुनि ।
जात्याद्यर्थीन्तरं यस्मादतद्रूपे ५पि वस्तुनि ।
शि०-परिलेखवृत्तयोश्चिह्नगामिनी तिर्यग्रेखा स कर्णः स्वभासंज्ञः ।
शि०-परिलेखवृत्तयोश्चिह्नगामिनी तिर्यग्रेखा स कर्णः स्वभासंज्ञः ।
उरो वक्षः ।
उरो वक्ष ।
प्रत्यभिज्ञा विनाशित्वं प्रतिष्ठाष्य गमिष्यति(१) ॥
प्रत्यभिज्ञा विनाशित्वं प्रतिष्ठाप्य गमिष्यति(१) ।
५८० आभासखण्डनारम्भः ।
५८० आभासखण्डनारम्भः ।
End of preview. Expand in Data Studio
README.md exists but content is empty.
Downloads last month
36