sentence
stringlengths
8
1.97k
sentence_noisy
stringlengths
8
1.98k
अन्यश्च षट्त्रिंशदङ्गुलः ।
अन्यश्च षट्त्रिंशदङ्गुलः ।
) फुरइ मे गब्भभारो ।
) फुरइ मे गब्मभारो ।
तिथिः फलमिता द्वाभ्यां गुणिता एकोना करणकं भवति ।
तिथिः फलमिता द्वाभ्यां गुणिता एकोना करणकं भवति ।
एवमप्रकटमानकृतिर्या, सा हृता त्रिभगुणस्य दलेन ॥
एवमप्रकटमानकुतिर्या, सा हुता त्रिभगुणस्य दलेन ।
विशेषणविशेष्यभावयोः प्रतिनियताश्रयवृत्ति-त्वेन द्विष्ठसम्बन्धरूपत्वानुपपत्तेः ।
विशेषणविशेष्यभावयोः प्रतिनियताश्रयवृत्ति-त्वेन द्विष्ठसम्बन्धरूपत्वानुपपत्तेः ।
९९ भुचकोरञ्जे- रन्तरं सप्त कर्णव्ययोख्ख हे गणकोनम तत्र अएएवे मुजकोटी जुथक्लता शइप्तं वद ।
९९ भुचकोरञ्जे- रन्तरं सप्त कर्णव्ययोख्ख हे गणकोनम तत्र अएएवे मुजकोटी जुथक्लता शइप्तं वद ।
पादयोर्भरण्यामिति ।
पादयोर्भरण्यामिति ।
ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम् ।
ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम् ।
भावाभावे गतैष्यत्वे पातस्य विदुषां भ्रमः ।
भावाभावे गतैष्यत्वे पातस्य विदुषां भ्रमः ।
नो मन्दकर्णो मृदुदोःफलार्थः मित्युक्तयुक्त्यैव हि तन्निरासः ॥
नो मन्दकर्णो मृदुदोःफलार्थःजित्युक्तयुक्त्यैव हि तत्त्रिरासः ।
( इत्युपमानपरीक्षा ।
( इत्युपमानपरीक्षा ।
मोहप्रवृत्ताःएवेति न प्रमाणं तदागमः ॥
मोहप्रवृत्ताएवेति न प्रमाणं तदागमः ।
अत्रोत्कृष्टपुष्पविषये पुष्पशब्दः ।
अत्रोत्कृष्टपुष्पविषये पुष्पशब्दः ।
साध्यते कुदलेनातो लम्बनं च नतिस्तथा ॥
साध्यते कुदलेनातो लम्बनं च नतिस्तथा ।
तन्महत्खण्डं लनं कल्पितम् ।
तन्महत्खवण्डं लनंकल्पितम् ।
२इयमार्या अर्कचारे व्याख्याता ।
'इयमार्या अर्कचारे व्याख्याता ।
स्पष्टकोटिकोटिज्याकृतिविवरात्त्रिगुणवर्गसंयुक्तात् ।
स्पष्टकोटिकोटिज्याकृतिविवरात्त्रिगुणवर्गसंयुक्तात् ।
य समासः स्वोत्तरपदोपदापस्थाप्येन पदार्थेनान्वितस्य यदर्थस्य बोधकाव्ययपूर्वभागकः स तद्विशिष्टस्य तदर्थस्य बोधनेऽव्ययी-भावः ।
य समासः स्वोत्तरपदोपदापस्थाप्येन पदार्थेनान्वितस्य यदर्थस्यबोधकाव्ययपूर्वमःगकः स तरद्विशिष्टस्य तदर्थस्य बोधनेऽव्ययी-भावः ।
पुनर्बचिह्नात् बदलम्बो वृत्तपालिसंलग्नः कार्यः ।
पुनर्बचिह्वात् बद-लम्बौ वृत्तपालिसंलग्ः कार्यः ।
तदुक्तमिति ।
तदुक्तमिति ।
प्रतिपाद्यं परस्यापि लक्षणाऽसिद्विरेव च ॥
प्रतिषाद्यं परस्यापि लक्षणा५सिद्विरेव च ॥
एवमुन्मीलनविमर्द्दार्द्धमोक्षस्थित्यर्द्धयोरपि युक्तिर्योज्या ।
एवमुन्मीलनविमर्द्दार्द्धमोक्षस्थित्यर्द्धयोरपि युक्तिर्योज्या ।
एवं काम्यात्मनि प्राप्ते किमन्यत्काम्यते पुनः ।
एवं काम्यात्मनि प्राप्ते किमन्यत्काम्यते पुनः ।
मलयजेति ।
मलयजेति ।
गणित घनफलम् ः त्रेष स्थलाद्यं०९ ।
गणित घनफलम् ः त्रेष स्थलाद्यं०९ ।
देवादिपारतंत्र्यं तु गृहिणामधिकारिणाम् ।
देवादिपारतंत्र्यं तु गृहिणामधिकारिणाम् ।
इयमाह्लादकत्वादिधर्मलोपे वाक्ये श्रौती ।
इयमाह्लादकत्वादिधर्मलोपे वाक्ये श्रौती ।
नैतदेवम् ।
नैतदेवम् ।
धनुरारोपयन् ।
धनुरारोपयन् ।
उत्तेजकस्य मण्यादौ भिन्नभिन्नात्मकत्वेन विशिष्टाभावहेतुतायामेतस्य प्रकारस्याभावाच्च ।
उत्तेजकस्य मण्यादौ भिन्नभिन्नात्मकत्वेन विशिष्टाभावहेतुतायामेतस्य प्रकारस्याभावाच्च ।
अथोक्तसूत्राणां क्रमेणोदाहरणानि शिष्यबोधार्थं निरूपयति ।
अथोक्तसूत्राणां क्रमेणोदाहरणानि शिष्यबोधार्थं निरूपचति ।
उच्चशब्देन मन्दोच्चं शीघ्रोच्चं वा गृह्यते ॥
उच्चशब्देन मन्दोच्चं शीघ्रोच्चं वा गृह्रते ।
स च स्थूलः ।
स च स्थूलः ।
उपाधिः कारकान्यार्थकमुपलक्षणकारकार्थकमुप- लक्षणस्य वासाङ्कर्यात् इत्यर्थः।
उपाधिः का-रकान्यार्थकमुपलक्षणकारकार्थकमुपलक्षणर्य यासाङ्मुर्यात् इत्यर्थः ।
एतावानेव परि-ग्रहो मम नातोऽन्य इति परिच्छित्तिः प्रमाणम् ।
एतावानेव परि-ग्रहो मम नातो५न्य इति परिच्छित्तिः प्रमाणम् ।
०केन्द्रशेषम् ७२।
०केन्द्रमेवम् ७२।
स च सत्यत्वान्नामान्तरेण निश्चय एवोक्तः ।
स च सत्यत्वान्नामान्तरेण निश्चय एवोक्तः ।
अनुविधीयमानप्रकर्षतया कारणैकार्थसमवेततया च त्रितयमिह प्रसक्तम् ।
अनुविधीयमानप्रकर्षतया कारणैकार्थसमवेततया च त्रितयमिह प्रसक्तम् ।
तथा नोऽस्माकं शरणं त्वं चित्तमोहोऽपसरतु म सहसा बलेन ।
तथा नोऽस्माकं शरणं त्वं चित्तमोहो५पसरतु ’मं सहसौचलेन ।
उत्तरे भुजे त्वन्यतुल्यरूपाणि ऋणं भवन्ति तैः शोध्यत्वाद्युतं पलभा स्यादित्युपपन्नम् ।
उत्तरे भुजे त्वन्यतुल्यरूपाणिक्रणं भवन्ति तैः शोध्यत्वाद्युतं पलभा स्यादित्युपपन्नम् ।
अत्र पुत्रसंक्रान्तलक्ष्मीकैरित्यनैन पुत्रवत्वमु-पभुक्तराज्यत्वम्, संक्रान्तेति क्तप्रत्ययेन यावच्छरीरशैथिल्यमुपभुक्तराज्यवत्वम्,वृद्धेत्यनेन वार्धक चावगम्यते ।
अत्र पुत्रसंक्रान्तलक्ष्मीकैरित्यनैन पुत्रवत्वमु-पभुक्तराज्यत्वम्, संक्रान्तेति क्तप्रत्ययेन यावच्छरीरशैथिल्यमुपभुक्तराज्यवत्वम्,दद्धेत्यनेन वार्थक चावगम्यते ।
स्वै स्वकीयौ ।
स्वै स्वकीयौ ।
४६ ) इति सूत्रेण प्रातिपदिकार्थे प्रथमाविधानेन प्रथमाप्रत्यया-
४६ ) इति ऊत्रेण प्रातिपदिकार्थे प्रथमाविधानेन प्रथमाप्रत्यया-
अत एव च ‘रक्तं रूपं नास्तीति’ दीधितिकृदुक्तमीपं संगच्छते तत्र रूपपुरस्कारेणैव नपुंसकत्वाभिघानात् ।
अत एव च रक्तं रूपं नास्तीति’ दीधितिकृदुक्तमीपं सं-गच्छते तत्र रूपपुरस्कारेणैव नपुंसकत्वाभिघानात् ।
गोत्वीयेत्यर्थः ।
गोत्वीयेत्यर्थः ।
फलवर्गे पादयुते फलयुतहीने द्विसंगुणं विकलम् ।
फलवर्गे पादयुते फलयुतहीने द्विसगुणं विकलम् ।
गोलौ स्तः सौम्ययाम्यौ क्रियधटरसभे खेचरेऽथायने ते नक्रात् कीटाच्च षड्भेऽथ चरपलयुतोनास्तु पञ्चेन्दुनाड्यः ।
गोलौ स्तः सौम्ययामयौ क्रियधटरसभे खचरेऽथायने तिनक्रात् काटाच्च षड्भऽहथ चर्पलयुतानास्तु पञ्चन्दुनाड्यन्।
रौद्रेऽष्टादश कथिता द्रोणा निरुपद्रवेष्वेते ।
रौद्रेऽष्टादश कथिता द्रोणा निरुपद्रवेष्वेते ।
धूमेनाग्न्यनुमानन्तु त्वयाप्यङ्गीकृतं ननु ।
धूमेनाग्न्यनुमानन्तु ल्वयाप्यज्ञीकृतं ननु ।
तस्य प्रामाण्यनिर्णीतिरनुमाननिबन्धना ।
तस्य प्रामाण्यनिर्णीतिरनुमाननिबन्धना ।
बाल्ययौवनभेदेऽपि देवदत्तो न भिद्यते ॥
बाल्ययौवनभेदेऽपि देवदत्तो न भिद्यते ।
वाऽनृजुकर्णः कोट्योपकर्णकोट्योर्बधादाप्तम् ।
वाऽनुजुकर्णः कोट्योपकर्णकोट्योर्बधादाप्तम् ।
पक्षद्वयफलं चैव शास्त्रेऽधिकरणं विदुः ॥
पक्षद्वयफलं चैव शास्त्रे५धिकरणं विदुः ।
आणिमा लघिमा चैव महिमा प्राप्तिरीशता ।
आणिमा लघिमा चैव महिमा प्राप्तिशीशता ।
छेद्यकं अहणान्तं तु पकर्णं गद्धूप्रका शके ।
छेद्यकं अहणान्तं तु पकर्णं गद्धूप्रका शके ।
भवति मशकलक्ष्मावर्तजन्मापि तद्व-न्निगदितफलकारि प्राणिनां देहसंस्थम् ।
भवति मशकलक्ष्मावर्तजन्मापि तद्व-न्निगदितफलकारि प्राणिनां देहसंस्थम् ।
एते खाश्विलवेन गुणिताः २० ।
एते खाश्विलवेन गुणिताः २० ।
तस्मात् अबजदे समानान्तरे जाते ॥
तस्मात् अबजदे समानान्तरे जाते ।
राम आह-स एवायमिति ।
राम आह-स एवायमिति ।
त एव पञ्चान्तरायव्यपदेशा वेदितव्याः ।
त एव पश्चान्तरायव्यपदेशा वेदितव्याः ।
अस्तीत्यग्रेणान्वयः ।
अस्तीत्यग्रेणान्वयः ।
प्राग्वगोकृतयोर्घाते घाते वर्गीकृतेऽपि वा ।
प्राग्वगोकृतयोर्घाते घाते वर्गीकृतेऽपि वा ।
हरिणाक्षा मण्डललोचनाश्च जिह्मैश्च लोचनैश्चौराः ।
हरिणाक्षा मण्डललोचनाश्च जिह्मैश्च लोचनैश्चौराः ।
सप्तपर्णो वृक्षविशेषस्तेन यववृद्धिर्भवति ।
सप्तपर्णो वृक्षविशेषस्तेन यववृद्धिर्भैवति ।
तस्मात्प्रदेशाद्भूमध्यप्रापिसूत्रं नीयते ।
तस्मात्प्रदेशाद्भूमध्यप्रापिसूत्रं नीयते ।
दशसमभुजस्य क्षेत्रस्य भुजार्द्धं भवति ।
दशसमभुजस्य क्षेत्रस्य भुजार्द्धं भवति ।
दृष्टग्रहणं व्याप्तेः प्रमाणोपपन्नत्वं सूचयितुं, न पुन-रवश्यमुदाहरणे वाच्यमिति नियमयितुम् ।
दृष्टग्रहणं व्याप्तेः प्रमाणोपपन्नत्वं सूचयितुं, न पुन-रवश्यमुदाहरणे वाच्यमिति नियमयितुम् ।
14 व्यञ्जकदन्तोकवत्-पा. ३. पु ।
14 व्यञ्जकदन्तोकवत्-पा. ३. पु ।
दित्युक्तम्, एतदेव श्रोत्रसंस्कारपक्षेऽप्यापादयति आकाशेति५६।
दित्युक्तम्, एतदेव श्रोत्रलंस्कारपक्षे ऽव्यापादयति आकाशेति५।
प्रथमज्यार्धपिण्डेन ।
प्रथमज्यार्धपिण्डेज ।
न दर्शाद्यङ्गता तेषां प्रयाजादेः प्रसिध्यति ॥
न दर्शाद्यङ्गता तेषां प्रयाजादेः प्रसिध्यति ।
-तल्य तद्वयक्तित्वेन निवेश इति भावः ।
-तल्य तद्वयक्तित्वेन निवेश इति भावः ।
सन्तमप्यर्थं न प्रतिपद्यते इति व्याहतमुच्यते ।
सन्तमप्यर्थ न प्रतिपद्यते इति व्याहतमुच्यते ।
अस्योपपत्तिः ।
अस्योपपत्तिः ।
मुमुक्षुणा हेयतया विचिन्त्यं देहादिदुःखान्तमिदं प्रमेयम् ॥
मुमुक्षुणा हेयतया विचिन्त्यं देहादिदुःखान्तमिदं प्रमेयम् ।
मृदुबुद्धिप्रबोधनायास्माभि किञ्चित् क्रियते ।
मृदुबुद्धिप्रबोधनायास्माभि किञ्चित् क्रियते ।
प्रस्तूयते किमपिनिदर्शनम् ।
प्रस्तूयते किमपिनिदर्शनम् ।
अत्रैकदिशि योगो भिन्नदिश्यन्तरमिति संस्कृतिर्ज्ञेया ।
अत्रैकदिशि योगो भिन्नदिश्यन्तरमिति संस्कृतिर्ज्ञेया ।
+सिद्धान्तशेखरे अव्यक्तगणिताध्यायः ।
षसिद्भान्तशेखरे अव्यक्तगणिताध्यायः ।
तेषामाचक्ष्व मे क्षिप्रं घनहस्तान पृथक् पृथक् ।
तेषामाचक्ष्व मे क्षिप्रं घनहस्तान पृथक् पृथक् ।
बाह्येन्द्रियत्वं श्रोत्रस्य प्रतियतार्थग्राह्यत्वात् सिद्धम् ।
बाह्येन्द्रियत्वं श्रोत्रस्य प्रतियतार्थग्राह्यत्वात् सिद्धम् ।
सूत्रार्थं न व्यज्ञासीर्यदेवं प्रत्यपत्याः ।
सूत्रार्थ न व्यज्ञासीर्यदेवं प्रत्यपत्थाः ।
रङ्गनाथकृतं दृष्ट्वा लभन्तां गणकाः सुखम् ।
रङ्गनाथकृतं दृष्ट्वा लभन्तां गणकाः सुखम् ।
एकज्ञानारूढत्त्वमित्युक्तं तदपि दुन्निरूपमित्याह।
एकज्ञानारूढत्त्वमित्युक्तं तदपि दुर्धिरूपमित्याह।
वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यसमाश्रया ।
वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यसमाश्रया ।
पञ्चविशा मृत्युसुता प्रजाक्षयकरा. स्मृता ।
पञ्चविशा मृत्युसुता प्रजाक्षयकरा. स्मृता ।
एवमयमङ्कः केन घनेन गुणितउद्दिष्टक्षेपयुतोन उद्दिष्टहरेण भक्त: शुध्यतीत्यत्र य: प्रश्नः पर्यवस्येत्स घनकुट्टकप्रश्नः।
एवमयमङ्क' केन धनेन गुणित उद्दिष्टक्षेपयुतोन उद्दिष्टहरेण भक्तः शुध्यतोत्यत्र यः प्रभः पर्यवस्येत्स घनकुट्टकप्रश्नः ।
उत्पद्यमानमेव तावत्यंशे प्रतिबद्धशक्तिकं कारणवशादुत्पद्यतामिति भावः ।
उत्पद्यमानमेव तावत्यंशैप्रतिबद्धशक्तिकं कारणवश्लादुत्पद्यतामिति भावः ।
शक्यार्थस्यापरित्यागात् ।
शक्यार्थस्यापरित्यागात् ।
तेन तासां स्वात्मनि युक्तमेव प्रत्यच्षत्वम्, प्रमाणत्वञ्च ।
तेन तासां स्वात्मनि युक्तमेव प्रत्यच्षत्वम्, प्रमाणत्वञ्च ।
श्यामां भक्तार्त्तिसंहर्त्री नत्वा गङ्गाधरेण वै ।
श्यामां भक्तार्त्तिर्सहत्रौ नत्वा गङ्गाधरेण वै ।
मन्त्रभेदे सति कर्तृभेदः प्राप्तुयात् ।
मन्त्रभेदे सति कतृं भेदः प्राप्तुयात् ।
तयादो ओटानामषाष्ठ ।
तयादो ओटानामषाष्ठ ।
तावन्मात्रैकयाथात्म्यमुक्तजात्यादि दृश्यताम् ।
तावन्मात्रैकयाथात्म्यमुक्तजात्यादि दृश्यताम् ।
शेषं स्पष्टम् ।
शेषं स्पष्टम् ।
सत्यं तपो दमः शांतिर्दानं धर्मः प्रजाग्नयः ॥
सत्यं तपो दमः शांतिर्दानं धर्मः प्रजाग्नयः ।
किन्त्वन्त्यं फलमाद्येऽर्धे यत्तदाद्यं तदुत्तरे ।
किन्त्वन्त्यं फलमाद्येऽर्धे यत्तदाद्यं तदुत्तरे ।
अयनादौ कोटिज्या शून्या ।
अयनादौ कोटिज्या शून्या ।
इन्द्राग्नीन्द्रनिशाचरवरुणार्यमयोनयश्चाह्नि ।
इन्द्राग्नीन्द्रनिशाचरवरुणार्यमयोनयश्चाह्नि ।
मध्या ( स्या ) दिलिप्तसूत्रादिभिः कार्याः सुधियेत्यनेन विस्ताराङ्गुलमिताः समानान्तरेण दैर्घ्यरेखाः सरलाः कार्या इति तात्पर्यम् ॥
मध्या( स्या )दिलिप्तसूध्राखिमेः कार्याः सुधियेत्यनेन धिस्ताराप्ययुलमिताः'समानान्तरेण दैर्ध्यरेरवाः सरलाः कार्या इति तात्पर्यम् ।