sentence
stringlengths 8
1.97k
| sentence_noisy
stringlengths 8
1.98k
|
---|---|
ननु बुधैरपि तद्भेदाः कथं ज्ञाताः ।
|
ननु बुधैरपि तद्भेदाः कथं ज्ञाताः ।
|
यदा हि गुणकर्मणी गुणेषु न स्तस्तदा द्रव्ये को कथा ई एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् ।
|
यदा हि गुणकर्मणी गुणेषु न स्तस्तदा द्रव्ये को कथाः१ 1 एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् ।
|
अतः समूह्योर्वेधोऽयमेकः ।
|
अतः समूहयोर्वधोऽयमेकः ।
|
कर्तरि कृत्
|
कर्तरि कृत्
|
विषुवच्छायाकृत्या द्व्यगसंयुतयाभ्यकृतियुतादाद्यात् ।
|
विषुवच्छायाकृत्या द्व्यगसंयुतयाभ्यकृतियुतादाद्यात् ।
|
कक्षावृत्तादुपरि क्षपांशुकक्षादिकाः कक्षाः ।
|
कक्षावृत्तादुपरि क्षपांशुकक्षादिकाः कक्षाः ।
|
सूर्यचन्द्रभगणयोरन्तरं चन्द्रस्य मासा भवन्ति ते चान्द्रमासारविमासोनिताः।
|
सूर्यचम्भगणयोरन्तरं चन्द्रस्य भासा भवन्ति ते चान्त्रमावा रविमासोनिताः ।
|
फलं कलाः ।
|
फलं कलाः ।
|
अत्रोच्यते ।
|
अत्रोच्यते ।
|
विकल्पाः पुनरुत्प्रेक्षामात्रनिष्ठितशक्तयः ।
|
विकल्पाः पुनरुत्प्रेक्षामात्रनिष्ठितशक्तयः ।
|
भ्राम्यमाणस्य तस्य गृहीतभागयोः तत्स्वस्तिकाम्यां विप्रकर्षो यथा यथा वर्धते तथा तथैव तद्रेखाविपरीतरेखयोः सम्पाताभ्यां मण्डलपार्श्वयोरपि विप्रकर्षो वर्धते इत्येतत् युक्त्या परिमायापि निर्णेतुं शक्यम् ।
|
भ्राम्यमाणस्य तस्य गृहीतभागयोः तत्स्वस्तिकाम्यां विप्रकर्षो यथा यथा बर्धते तथा तयैव तद्रेखाविपरीतरेखयोः सम्पाताभ्यां मण्डलपार्श्वयोरषि विप्रकर्षो वर्धते इत्येतत् युक्त्या परिमायापि निर्णेतुं शक्यम् ।
|
गुरोः षोडशांशाः १६ ।
|
गुरोः षोडशांशाः १६ ।
|
तस्मादयथार्थप्रत्यवस्थानात् यत्किञ्चिदेतत् ।
|
तस्मादयथार्थप्रत्यवस्थानात् यत्किञ्चिदेतत् ।
|
इति भगवद्गीतोपबृंहणमुपर्युक्त एवार्थेऽनुकूलं दृश्यते।
|
इति भगवद्कीतोयृंहणमुपर्युक्त एवार्थऽनुकूलं दृश्यते ।
|
यदि स्वविषयत-ज्जातीयान्यवृत्तिरनैकान्तिक इति मन्यसे अर्थापत्तिरपि तर्ह्य-नैकान्तिकी न भवति, न ह्यसति कारणे कार्यमुत्पद्यमानं दृष्ट-मिति ।
|
यदि स्वविपयत-ज्जातीयान्यवृत्तिरनैकान्तिक इति मन्यसे अर्थापत्तिरपि तर्ह्य-नैकान्तिकी न भवाते, न ह्यसति कारणे कार्यमुत्पद्यमानं दृष्ट-मिति ।
|
तत्र जघन्येनैकः सिध्यति ।
|
तत्र जघन्येनैकः सिध्यति ।
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.