sentence
stringlengths
8
1.97k
sentence_noisy
stringlengths
8
1.98k
अत्रैकस्यैव हानोपादानयोरविवक्षितत्वान्न परिवृत्तिः ।
अत्रैकस्यैव हानोपादानगोरविवक्षितत्वान्न परिदृत्तिः ।
तज्ज्याभिराप्तचापान्तराथि तवोदयप्रायाः ।
तज्ज्याभिराप्तचापान्तराथि तवोदयप्रायाः ।
त्रिभुजभूमिकौ शङ्कू यदि समानौ भवतस्तदा तयोर्भू–म्योर्निष्पत्तिस्तल्लम्बयोर्विलोमनिष्पत्तितुल्या भविष्यति ।
त्रिभुजभूमिकौ शङ्क् यदि समानौ भवतस्तदा तयोर्भू-म्योर्निष्पत्तिस्तल्लम्बयोर्विलोमनिष्पत्तितुल्या भविष्यति ।
४४ आर्यभटीये सभाप्येफलम् ।
४४ आर्यभटीये सभाप्येफलम् ।
स्थूलत्वं चाणुबिम्बत्वं दृश्यते यच्च तच्छृणु ॥
स्थूलत्वं चाणुविम्वत्वं दृश्यते यच्च तच्चूणु ।
मीमांसकैरिति१८३ ।
मीमांसकैरिति१५१ ।
कक्षौ बाहुमूलतलौ ।
कक्षौ बाहुम्लतलौ ।
अत्र विरहिवाक्ये दीर्घसमासता नोचिता ।
अत्र विरहिवाक्ये दीर्घसमासता नोचिता ।
अवाग्रशब्दः शेषवचनः ।
अवाग्रशब्दः शेषवचनः ।
उपाध्यायचतुष्ट्येन पदस्थापनादिनप्रतिपन्नं षड्(द)[भ्व]ख(ष्व)पि महावीरः कल्याणिकेषु यावद्यी(जी )वं विशेषतस्तपः कार्य ।
उपाध्यायचतुष्ट्येन पदस्थापनादिनप्रतिपन्नं षड्(द)[भ्व]स्व(ष्व)पि महाथीरःकल्याणिकेषु यावद्यी(जी )वं विशेषतस्तपः कार्य ।
एवमुपवृत्तनतांशज्या भवति ।
एवमुपवृत्तनतांशज्या भवति ।
कीदृशं पुनर्ध्वनीनामभिव्यञ्जकत्वं, तद्दर्शयति यथेति४२ ।
कीदृशं पुनर्ध्वनीनाममिव्यञ्जकत्वं, तद्वर्थयति यथेति’२ ।
१ इदमेव पद्यं लीलावत्यां नवमे पृष्ठे वर्तते ।
१ इदमेव पद्यं लीलावत्यां नवमे पृष्ठे वर्तते ।
सोमेन यागे भावयेदिति ।
सोमेन यागं भावयेदिति ।
कालभेदे ऽप्यभिन्नैव जातिर्भिन्नाऽऽश्रया सती ॥
कालमेदे ऽप्यभिन्नैव जातिर्मिन्ना५५श्रया सती ।
यद्दर्शनानर्हमिहास्ति तच्चविचारणानर्हमपीति वेद्यम् ।
यद्दर्शनानर्हमिहौस्ति तच्चविचारणानर्हमपीति वेद्यम् ।
स त्रिविधो रेचकादिभेदेन ।
स व्रिविधो रेचकादिभेदेन ।
यथान्यत्रातीतेनापीति ।
यंथान्यत्रातीतेनापीति ।
आवरणात्ययात् ।
आवरणात्ययात् ।
द्यूतक्रीडामिवेशोऽसौ सूऋष्टिक्रीडामवैक्षत ॥
द्यूतक्रीडामिवेशो५सौ सूऋष्टिक्रीडामवैक्षत ।
रुद्रेभ्य स्वाहा इत्यत्र षडेव होमो कार्या ।
रुद्रेभ्य स्वाहा इत्यत्र षडेव होमो कार्या ।
आस्यैकदेशस्थानकरणोच्चार-णीयः शब्द इति-अन्नाग्न्यसिशब्दोच्चारणे पूरणप्रदाहपाट-नानि गृह्येरन् ।
आस्यैकदेशस्थानकरणोच्चार-णीयः शब्द इति-अन्नाग्न्यसिशब्दोच्चारणे पूरणप्रदाहपाट-नानि गृह्लेरन् ।
सम सर्वभागेषु तुल्य. ।
सम सर्वभागेषु तुल्य. ।
ज्योत्पत्तेरतिदुर्गमत्वात् ।
ज्योत्पत्तेरतिदुर्गमत्वात् ।
कुलसक्षयो वशविच्छेदश्च भवति ।
कुलसक्षयो वशविच्छेदश्च भवति ।
याग्राविवाहजातकफलस्ज्ञटत्वं यतः स्पष्टैः ।
याग्राविवाहजातकफलस्ज्ञटत्वं यतः स्पष्टैः ।
किंच कर्तुरेति ।
किंच कर्तुरेति ।
अपवर्त्तितात् द्वादशपलभापलकर्णेति त्रिभुजावयवात् ।
अपवर्त्तितात् द्वादशपलभापलकर्णेति त्रिभुजावयवात् ।
चिच्छक्तिसन्निधानाच्चाचेतनापि बुद्धिश्चेतनावतीवाभासते ।
चिच्छक्तिसन्निधानाच्चाचेतनापि बुद्धिश्चेतनावतीवाभासते ।
तदन्तरासव सावनाच्चन्द्रसा स्तु९प्याआ दिनशेषाः ।
तदन्तरासव सावनाच्चन्द्रसा स्तु९प्याआ दिनशेषाः ।
अस्य वासना पूर्वं कथितैव ।
अस्य वासना पूर्वं कथितैव ।
बध्यते स हि लोकस्तु यः काम्यप्रतिषिद्धकृत् ।
बध्यते स हि लोकस्तु यः काम्यप्रतिषिद्धकृत् ।
ज्ञेयमिति ।
ज्ञेयमिति ।
+ इष्यते इति का. पा. ।
+ इष्यते इति का. पा. ।
एवमत्र भावाभावे भ्रमो दर्शितः ।
एवमत्र भावाभावे भ्रमो दर्शितः ।
कथमित्याह-यद्राशिभेदयुस्ताविति ।
कथमित्याह-यद्राशिभेदयुस्ताविति ।
तादृशस्यानुभवाभावात् ।
तादृशस्यानुभवाभावात् ।
तयोरिष्टेन शेषं संगुणय्य दृढाभ्यां विभजेत् ।
तयोरिष्टेन शेषं संगुणय्य दृढाभ्यां विभजेत् ।
न किमपीत्यर्थः ।
न किमपीत्यर्थः ।
सरस्वती तु जिह्वा स्यात् सुषुम्नापृष्ठनिर्गता ।
सरसखती तु जिह्वा स्यात् सुषुम्नापृष्ठानर्गता ।
ततस्तस्य वृक्षस्याग्रे चतुरङ्गुलः छित्वा ता यष्टिः जले उदकमध्ये क्षिपेत् ।
ततस्तस्य वृक्षस्याग्रे चतुरङ्गल छित्वा ता यष्टि जले उदकमध्ये क्षिपेत् ।
३७. पक्षान्तशब्देन पक्षद्वयमुच्यते ।
३७. पक्षान्तशब्देन पक्षद्वयमुच्यते ।
प्रकृतिभूते दर्शपूर्णमासे विहितस्य होतृवरणस्य विकृतिभूते महापितृयागे चोदकप्राप्तस्य विकृतिपठितेन न होतारं वृणीते ( मैत्रा. सं. १।
प्रकृतिभूते दर्शपूर्णमासे विहितस्य होतृवरणस्य विकृति-भूते महापितृयागे चोदकप्राप्तस्य विकृतिपठितेन न होतारं बृणीते ( भैत्रा. सं.१।
अत उपपन्नं ज्येष्टं कनिष्टेन तदा निहन्यादिति।
अत उपपन्नं ज्येष्टं कनिज्ये तदा निहन्यादिति ।
एतदुक्तं भवति ।
एतदुक्तं भवति ।
विकारानन्त्यात्सम्बन्धाऽग्रहणमिति चेत् ।
विकारानन्त्यात्सम्बन्धा५ग्रहणमिति चेत् ।
कृतहान्यकृताभ्यागमप्रसंगौ स्याताम् ।
कृतहान्यकृताभ्यागमप्रसंगी स्याताम् ।
तत्र र्थकमाथे तस्माद्वहादायनग्रहचिह्नं क्रान्तिवृत्त उत्तरश्रेऽग्रिमभागे भ- वति दक्षिणशरे यधद्भवतीति क्रमेणर्णधनमुक्तम् ।
तत्र र्थकमाथे तस्माद्वहादायनग्रहचिह्नं क्रान्तिवृत्त उत्तरश्रेऽग्रिमभागे भ- वति दक्षिणशरे यधद्भवतीति क्रमेणर्णधनमुक्तम् ।
एवं देवदत्तस्य मुद्रात्रमृणं मुद्रा– चतुष्टयं धनमप्यस्तीत्यभिहिते नास्त्यस्यर्णं किं तु मुद्रैकाधनमस्तीत्यस्ति सकलल्प्कसंप्रतिपन्नो व्यवहारः।
एवं देवदत्तस्य मुद्रात्रयष्टा मुद्रा- चतुष्टयं धनमप्यस्तीत्यभिहिते नास्त्यस्यर्ण किं तु मुद्रैकाधनमस्तीत्यस्ति सह्रोक्यंप्रतिपन्नो व्यवहारः ।
क्रत्वनुष्ठातॄणां सौकर्याय महर्षिभिर्निमिताः ।
क्रत्व-नुष्ठातृणां सौकर्याय महर्षिभिनिमिताः ।
९६ मायाशक्तियुजा तेन जगत्सर्वं नियम्यते ॥
९६ मायाशक्तियुजा तेन जगत्सर्वं नियम्यते ।
सम्यक्स्पर्शे तु निःसीमानन्दकर इति व्यज्यते ।
सम्यक्स्पर्शे तु निःसीमानन्दकर इति व्यज्यते ।
तत्सद्भावेरूपलब्धिः प्रमाणम् ।
तत्सद्भावेरूपलब्धिः प्रमाणम् ।
मिथ्यामिमानैः साभासबुद्ध्यादिपरिकल्पितैः ।
मिथ्यामिमानैः साभासबुद्ध्यादिपरिकल्पितैः ।
तैरेव भागैरुत्तरक्षितिजादधः ।
तैरेव भागैरुत्तरक्षितिजादधः ।
तज्जस्तु तस्यैव कृपालवेन स्वज्येष्ठसद्बन्धुदिवाकराख्यात् ।
तज्जस्तु तस्यैव कृपालवेन स्वज्येष्ठसद्वन्धुदिवाकराख्यात् ।
तृतीयस्त्वलंकारयुक्तगुणीभूतव्यङ्ग्ययोगश्चेति ।
तृतीयस्त्वलंकारयुक्तगुणीभूतव्यङ्ग्ययोगश्चेति ।
निवारयिष्यते चापि दुष्टकारणकल्पना ।
निवारयिष्यते चापि दुष्टकारणकल्पना ।
पद्मादिषु प्रबोधसम्मीलनविकारवत् तद्विकारः ।
पद्मादिषु प्रबोधसम्मीलनविकारवत् तद्विकारः ।
तस्मात्समाधिः काव्यार्थ एव न गुणः ।
तस्मात्समाधिः काव्यार्थ एव न गुणः ।
तत्र प्रथमं क्षेत्रम् ॥
तत्र प्रथमं क्षेत्रम् ।
शरोद्धृता ततो दोर्ज्या हारकोऽत्र प्रकल्प्यते ।
शरोद्धृता ततो दोर्ज्या हारकोऽत्र प्रकल्प्यते ।
तत्रस्थो रविरयनसन्धौ वर्तते ।
तत्रस्थो रविरयनसन्धौ वर्तते ।
तत्र च तस्य पातोऽपि ।
तत्र च तस्य पातोऽपि ।
अनुभूतिप्रकाशः ।
अनुभूतिप्रकाशः ।
सजातीयभेदरहित इत्यर्थः ।
सजातीयभेदरहित इत्यर्थः ।
अधुना इष्टग्रासानयनमाह ।
अधुना इष्टग्रासानयनमाह ।
संख्याकालेष्ठसाधनत्वादिमुगाद्यर्थेत्यर्थः ।
संख्याकालेष्ठसाधनत्वादिमुगाद्यर्थेत्यर्थः ।
हेतुश्चहिनोतेर्धातोस्तुन्प्रत्यये सति कृदन्तं पदमित्यादि प्रस-क्तानुप्रसक्त्या प्रकृतार्थानुपयोगि शास्त्रान्तरमुपदिशतो-ऽर्थान्तरं नाम निग्रहस्थानम् ॥
हेतुश्चहिनोतेर्धातोस्तुनप्रत्यये सति कृदन्तं पदमित्यादि प्रस-क्तानुप्रसक्त्या प्रकृतार्थानुपयोगि शास्त्रान्तरमुपदिशतो-ऽर्थान्तरं नाम निग्रहस्थानम् ।
अप्रतिपत्तिलक्षणमभिप्रायापरिज्ञानादुत्तरापरि-ज्ञानाद् वा ।
अप्रतिपत्तिलक्षणमभिप्रायापरिज्ञानादुत्तरापरि-ज्ञानाद् वा ।
आख्यातेषु लिढर्थरुथमम् ।
आख्यातेषु लिढर्थरुथमम् ।
९०ल्यटुन्ल्यटुबᳲ८थ्ब्प्रा०।
९०ल्यटुन्ल्यटुबᳲ८थ्ब्प्रा०।
प्रतिमण्डलस्पष्टीकरणविधिस्तृतीयः ।
प्रतिमण्डलस्पष्टीकरणविधिस्तृतीयः ।
विम्बं तु तत्तस्मिन् वृत्ते गतमतो मन्दस्फुटात् मध्यं सुबोधम् ।
विम्बं तु तत्तस्मिन् वृत्ते गतमतो मन्दस्फुटात् मध्यं सुबोधम् ।
अपिसरिदियं गोदावरी ।
अपिसरिदियं गोदावरी ।
एवं यवकोटि-रोमकयोः लङ्का-मेरु-सिद्धपुर-बडवामुखानि परितः स्थितानि ।
एवं यवकोटि-रोमकयोः लङ्का-मेरु-सिद्धपुर-बडवामुखानि परितः स्थितानि ।
वर्णसुरेभाङ्कगुणैर्यातान्यवमानि ताडयित्वाऽथ ।
वर्णसुरेभाङ्कगुणैर्यातान्यवमानि ताडयित्वा५थ ।
अतस्तैरेव वलनमिति ।
अतस्तैरेव वलनमिति ।
अत्रोपपत्तिः ।
अत्रोपपत्तिः ।
क उपालंभ्यः ।
क उपालंभ्यः ।
युतिकाले भवतीति ।
युतिकाले भवतीति ।
उदयास्ताधिकारः२२९ तस्योदयानन्तरमर्कोदय इति शेषरात्रौ पूर्वदिश्युदयस्तदन्तरोपचयात् ।
उदयास्ताधिकारः २२९तस्योदयानन्तरमर्कोदय इति शेषरात्रौ पूर्वदिश्युदयस्तदन्तरोपचयात् ।
कल्प्यते रविकेन्द्रम्=के ।
कल्प्यते रविकेन्द्रम्-के ।
१ऽ० न्यायवार्त्तिकेप्रतिज्ञालक्षणम् अव्यापकत्वात् ।
१५० न्यायवार्त्तिकैप्रतिज्ञालक्षणम् अव्यापकत्वात् ।
तद्प्रहसम्भवास्-लक्षणाप्रहसम्भवादित्यर्थः ।
तद्प्रहृसम्भवास्-लक्षणाप्रहसम्भवादित्यर्थः ।
तन्त्रमिति परेणान्त्रयः, विग्रहत्वनियतमिति तदर्थः।
तन्प्रमिति परेणान्त्रयः, विप्रहत्वनियतमिति तदर्थः।
एतेषा सदृशी आभा सादृश्यमाकृत्या च येषा तैस्तथाभ्तै ।
एतेषा सदृशी आभा सादृश्यमाकृत्या च येषा तैस्तथाभ्तै ।
पूर्वस्यां नृपस्य राज्ञः ।
पूर्वस्या नृपस्य राज्ञ ।
अधिकपरीक्षणेन विज्ञातं यदस्मिन् हस्तलिखितपुस्तके किरणावल्या गुण-प्रकरणं सम्पूर्णं वर्तते ।
अधिकपरीक्षणेन विज्ञातं यदस्मिन् हस्तलिखितपुस्तके किरणावल्या गुण-प्रकरणं सम्पूर्णं वर्तते ।
तद्विशिष्टस्य जन्यतारूपं फलत्वमपि प्रातीतिकम् ।
तद्विशिष्टस्य जन्यतारूपं फलत्वमपि प्रातीतिकम् ।
मैत्रान्त्यखण्डे च कभे च हस्ताच्चतुष्कसंस्थोऽप्यथ वैश्वदेवे ।
मैत्रान्त्यखण्डे च कभै च हस्ताच्चतुष्कसंस्थोऽप्यथ वैश्वदेवे ।
यदि मानखण्डयोगात् तस्मिन् सति संभवेत् पातः ॥
यदि मानखण्डयोगात् तास्मिन् साति संभवेत् पातः ।
कालकर्मप्रधानादेरचैतन्याच्छिवोऽपरः ।
कालकर्मप्रधानादेरचैतन्याच्छिवो५परः ।
रत्नै प्रभतैऊ. कुसुमै फलैश्च भर्यूच्छतीवार्घमगस्त्यनाम्ने ।
रत्नै प्रभतैऊ. कुसुमै फलैश्च भर्यूच्छतीवार्घमगस्त्यनाम्ने ।
वलय इति रूपकम् ।
वलय इति रूपकम् ।
संक्लिष्टाऽसुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः ॥
संक्लिष्टाऽसुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः ।
दृग्गणितैक्द्यं न भवति यस्मात् षष्वज्यद्या रविग्रहणे ।
दृग्गणितैक्द्यं न भवति यस्मात् षष्वज्यद्या रविग्रहणे ।
१५८ सामान्यनिरुक्तिः ।
१५८ सामान्यनिरुक्लिः ।
उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ।
उभयस्थः सलिलभयं नृषमुपरि निहन्त्यधो जनहा ।
गङ्गायां मज्जतीत्यत्र गङ्गाशब्दो निमित्तताम् ।
गङ्घायां मज्जतीत्यत्र गङ्गाशब्दो निमित्तताम् ।