sentence
stringlengths
8
1.97k
sentence_noisy
stringlengths
8
1.98k
इन्द्रियाधीनेति ।
इन्द्रियाधीनेति ।
पञ्चविंशत्युत्तरशतविपलात्मक उत्तमः प्राणायामकालः ।
पञ्चविंशत्युत्तरशतविपलात्मक उत्तमः प्राणायामकालः ।
१ छायाया उद्भवो-मु. कि ।
१ छायाया उद्भवो-मु. कि ।
एतेन पर्याय इति सान्वयम् ।
एतेन पर्याय इति सान्वयम् ।
यो राशिर्येन कालेनोदेति तेन तत्सप्तमोऽस्तं याति ।
यो राशिर्येन कालेनोदेति तेन तत्सप्तमोऽस्तं याति ।
एकत्रधूपघटादावव-च्छेदकभेदेन शीतोष्णस्पर्शयोरुपलम्भात्तयोरपि विरोधासिद्धेः ।
एकत्रधूपघटादावव-च्छेदकभेदैन शीतोष्णस्पर्शयोरुपलम्भात्तयोरपि विरोधासिद्धेः ।
तत्कारणमिदं यदार्यभट्टीयेलल्लप्रणीतो बीजसंस्कारो दृश्यते ।
तत्कारणमिदं यदार्यभट्टीयेलल्लप्रणीतो बीजसंस्कारो दृश्यते ।
अथवा नानार्थसमभिरोहणात्समभिरूढ इत्ययमर्थः ।
अथवा नानार्थसमभिरोहणात्समभिरूढ इत्ययमर्थः ।
२३८ न्यायरत्नावली-नाराणी-सहिते तस्मात् किमत्र हेयं किमुपादेयमिति चेन्न ।
२३८ न्यायरत्नावली-नाराणी-सहितेतस्मात् किमनत्र हेयं किमुपादेयमिति चेज्ञ ।
विषयस्तु वक्ष्यमाणः ।
विषयस्तु वक्ष्यमाणः ।
तृतीययोपात्तमिति ।
तृतीययोपात्तमिति ।
न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत् ।
न सिध्यति ततौ युग्ममानिष्पत्तेः समभ्यसेत् ।
इति सर्वं निरवद्यम् ।
इति सर्वं निरवद्यम् ।
स तु जिह्वाबन्धेन गतार्थत्वान्न कर्तव्यः ।
स तु जिह्वाबन्धेन गतार्थत्वान्न कर्तव्यः ।
अपोहमात्रवाच्यत्वं यदि चाऽन्युपगम्यते ।
अपोहमात्रवाच्यत्वं यदि चा५न्युपगम्यते ।
३. म० म० स०धाकरद्विवेदी—गणकतरङ्गिण्याम्ं, पृ० ३४-४२ ।
३. म० म० स०धाकरद्विवेदी-गणकतरङ्गिण्याम्ं, पृ० ३४-४२ ।
केचित्तु तन्मात्रवृत्तित्वं तत्पर्यासत्वं, तदनिवेशे तत्प्रयोगापत्तेरित्याहुः ।
केचित्तु तन्मान्रवृत्तित्वं तत्पर्यासत्वं, तदतिवेशे तत्प्रयोगा-पसेरित्याहुः ।
इति गाथार्थः ॥
इति गाथार्थः ।
अन्तः प्रविष्टं जलं नौलिकर्मणा चालयित्वा त्यजेत् ।
अन्तः प्रविष्टं जलं नौलिकर्मणा चालयित्वा त्यजेत् ।
कामुका कामिन ।
कामुका कामिन ।
गोत्रज्ञः समतुल्येऽह्नि रात्रौ वारे तु शीततोः ।
गोत्रदृः समतुल्येऽह्नि रात्रौ वारे तु शीतमागेः ।
महति श्रूयमाणेऽपि मेघभेर्यादिके ध्वनौ ।
महति श्रूयमाणे५पि मेघमेर्यादिके ध्वनौ ।
णत्यीदि भणदि सुत्तं असंजदो होदि किध समणो ॥
णत्यीदि भणदि सुत्तं असंजदो होदि किध समणो ।
विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ।
विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ।
एतच्च प्रागुपपादितम्
एतच्च प्रागुपपादितम्
आनखाग्रमभिव्याप्य स्थितो जागरणे स्फुटः ॥
आनखाग्रमभिव्याप्य स्थितो जागरणे स्फुटः ।
भुजकोटियुतिर्यत्र तत्र ते मे पृथग्वद् ॥
भुजकोटियुतिर्यत्र तत्र ते मे पृथग्वद ।
परस्पराश्रयापत्तेः ।
परस्पराश्रयापत्तेः ।
ताद्रूप्येति ।
तादरूप्येति ।
अस्तमये तौ भवतौ विक्षेपं चानयेदिन्दोः ।
अस्तमये तौ भवतौ विक्षेपं चानयेदिम्दोः ।
९९. ७ ब्राह्म. चंद्रशृं. ५ ग्रहग. ग्रहच्छा. रे'न्
९९. ७ ब्राह्म. चंद्रशृं. ५ ग्रहग. ग्रहच्छा. रे'न्
अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ।
अर्थान्यथात्वहेतूत्थदाषज्ञानादपोद्यते ।
दृक्कर्मसंस्कृतः शुक्रः ११ ।
दृक्कर्मसंस्कृतः शुक्रः ११ ।
मिदमधिकरणमारभ्यते ।
मिदमधिकरणमारभ्यते ।
अपरे तु प्रतिज्ञातार्थाज्ञापनं पक्षस्यासिद्धिं वर्णयन्ति ।
अपरे तु प्रतिज्ञातार्थाज्ञापनं पक्षस्यासिद््धि वर्णयन्ति ।
ओताऽनुज्ञात्रनुज्ञाविकल्पशब्दैरुदीरिताः ।
ओता५नुज्ञात्रनुज्ञाविकल्पशब्दैरुदीरिताः ।
तथा च ग्रहराश्या- दिभोगानां कालवशेनैवोत्पन्नत्वात् तदात्मकानां कालमूर्ति- त्वमिति भावः ।
तथा च ग्रहराश्या- दिभोगानां कालवशेनैवोत्पन्नत्वात् तदात्यकानां कालमूर्ति- त्वमिति भावः ।
विपक्षे बाधकमुक्तम् ।
विपक्षे बाधकमुक्तम् ।
तस्मिन्दिन इत्यर्थः।
तस्मिन्दिन इत्यर्थः।
सांनिध्यनियमानङ्गीकारात् ।
सांनिध्यनियमानङ्गीकारात् ।
चोदनासूत्रम् ।
चौदनासूत्रम् ।
तस्मात्तत्नावमशेषो न भवन्ति ।
तस्मात्तत्नावमशेषो न भवन्ति ।
एषामंशानां घातः ११८८० छेदा रूपा- दय: १ ।
एषाभंशानां घातः ११८८० छे रा रूपा- खा! १ ।
उदयादुदयं भानोर्भूमिसावनवासराः ॥
षदयादुदयं भानोर्भूमिसावनवासराः ।
७८उत्तररामचरितेतमसा- अयि वत्से, सर्वदेवताभ्यः प्रकृष्टतममैश्वर्यं मन्दाकिन्याः ।
७८ उत्तररामचरितेतमसा-अयि वत्से, सर्वदेवताभ्यः प्रकृष्टतममैश्वर्य मन्दाकिन्याः ।
कथं पुनरुभयोः साधारण्यण्यं तस्य ।
कथं पुनरुभयोः साधारण्यण्य तस्य ।
द्विकेनेष्टेन वा ४० ।
द्विकेनेष्टेन वा ४० ।
इत्थं हि धृष्टाः प्रवदन्ति, तुच्छं मतं तदीयं प्रतिभाति यस्मात् ॥
इत्थं ह्रि धुष्टाः प्रवयन्ति, तुच्छंमतं तदीयं प्रतिभाति यस्मात् ।
(४) मनेकप्रतिषेधः-पा० ४ पु० ।
(४) मनेकप्रतिषेधः-पा० ४ पु० ।
तत्र पञ्चविंशतिक्षे१त्राणि सन्ति ।
तत्र पञ्चर्विशतिक्षेत्राणि सन्ति ।
अत्रार्जुनार्जुनेति भवद्भिरिति चोक्ते सभीमकिरीटिनामिति किरीटिपदार्थः पुनरुक्तः ।
अत्रार्जुनार्जुनेति भवद्भिरिति चोक्ते सभीमकिर्तीटिनाभितिकिरीटिपदार्थः पुनरुक्तः ।
तद्वि-वर्तनावत्वं द्दीत्यर्थः ।
तद्वि-तर्तनाबत्वं द्दीत्यर्थः ।
दृढता लघुता चैव तेन गात्रस्य जायते ।
दृढता लघुता चैव तेन गात्रस्य जायते ।
ततो नृपः पुण्याहशङ्खशब्दैश्च सहाऽऽचान्तः शुद्धकायो देवान् सुरान् ।
ततो नृप पुण्याहशङ्कुशब्दैश्च सहाऽऽचान्त शुद्धकायो देवान् सुरान् ।
प्रेत्यभावलक्षणम् ।
प्रेत्यभावलक्षणम् ।
तृणादौ चैकैकाभावेऽप्यग्ने-र्भावात् कारणत्वं न स्यादित्यर्थः ।
तृणादौ चैकैकाभावे५प्यग्ने-र्भावात् कारणत्वं न स्यादित्यर्थः ।
अन्यत् समानमिति ।
अन्यत् समानभिति ।
निपद्वस्त्रा तु या वापो देर्क्येणाष्टेग् पद्युन्नत ।
निपद्वस्त्रा तु या वापो देर्क्येणाष्टेग् पद्युन्नत ।
अत्रोपपत्तिस्त्रैराशिकेन ।
अत्रोपपत्तिस्त्रैराशिकेन ।
(२) अन्यतर-पा० ४ पु० ।
(२) अन्यतर-पा० ४ पु० ।
गजसदृशविलोचना हस्तितुल्यनेत्राश्चमूपतय सेनापतयो भवान्त ।
गजसदृशविलोचना हस्तितुल्यनेत्राश्चमूपतय सेनापतयो भवान्त ।
फलमन्त्या ।
फलमन्त्या ।
एष्यघटी १२ ।
एष्यघटी १२ ।
यथा ‘सोमेन यजेत’ इति ।
यथा ’सोमेन यजेत’ इति ।
अत्र पर्वान्तकालो ग्रहणकालः ।
अत्र पर्वान्तकालो ग्रहणकालः ।
भास्करैस्त्रिंशता षष्ट्या सङ्गुणय्य पृथक् पृथक्।
भास्करैस्त्रिंशता षषृया सङ्गुणय्य पृथक् पृथक् ।
हारसाधनवैपरीत्येन सुगमा ।
हारसाधनवैपरीत्येन सुगमा ।
यदुच्येत उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः ।
यदुच्येत उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः ।
रेखायोगात्तु ते त्र्यश्रे निष्कृष्य भ्रामयन् पुनः ।
रेसवायोगात्तु ते त्र्यश्रे निक्ष्य भ्रामयन् पुनः ।
अस्यां पृथिव्यां यो भास्वानामोक्षमविनश्वरः ।
अस्यां पृथिव्यां यो भास्वानामोक्षमविनश्वरः ।
शेषं स्पष्टम् ।
शेषं स्पष्टम् ।
अथ चन्द्रोच्चोपपत्तिः ।
अथ चन्द्रोच्चोपपत्तिः ।
यदा हि फलकामिनियोज्यसमभिव्याहाराक्रियातिरिक्त-मपूर्वं लिङाद्यभिधेयमास्थितं तदा न क्रियाया अपि तदभिधे-यत्वं सुकल्पमनेकार्थत्वस्यान्याय्यत्वात् क्रियाप्रतीतेश्च लक्षणयाऽप्युपपत्तेः ।
यदा हि फलकामिनियोज्यसमाभिव्याहाराक्रियातिरिक्त-मपूर्व लिङद्यभिधयमास्थितं तदा न क्रियाया अपि तदभिधे-यत्वं सुकल्पमनेकार्थत्वस्यान्याय्यत्वात् क्रियाप्रतीतेश्च लक्षणया५प्युपपत्तेः ।
करणकारकं प्रधानम् ।
करणकारकं प्रधूनम् ।
यदासक्त्येति ।
यदासक्त्येति ।
तदा बाह्यनिवृत्त्यर्थं कुर्यादारोपसंहृती ।
तदा बाह्यनिवृत्त्यर्थं कुर्यादारोपसंहृती ।
षट्टपञ्चाशत् कलातुल्यः
षट्टपञ्चाशत् कलातुल्यः
शुक्रस्य षट्विश्व १३६ तुल्याः ।
शुक्रस्य षट्विश्व १३६ तुल्याः ।
क्रोशता हृदयेनापि गुरुदाराभिगामिनाम् ॥
क्रोशता हृदयेनापि गुरुदाराभिगामिनाम् ॥
ध्वनयो हि नाम संयोगविभागविशेषिता वायवः वायुवृत्तयो वा संयोगवि-भागास्ते हि शब्दस्य व्यञ्जका इष्यन्ते तैश्च करणं वा संस्क्रियते कर्म वा द्वयंवा सर्वथा च प्रमादः।
ध्वनयो हि नाम संयोगविभागविशेषिता वायवः वायुवत्तयो वा संयोगवि-भागास्ते हि शब्दस्य व्य््जका इष्यन्ते तैश्च करणं वा संस्क्रियते कर्म वा द्वयंवा सर्वथा च प्रमादः ।
7 संशय इति-दे ।
7 संशय इति-दे ।
कर्मक्रमो न खलु सम्यगुदीरितस्तैःकर्म ब्रह्मीम्यहमतः क्रमशस्तु सूक्तम् ।
कर्मक्रमो न खलु सम्यगुदीरितस्तैःकर्म ९ल्बईम्यहमतः क्रमशस्तु सूक्तम् ।
न चाप्यस्याः प्रमाणत्वे कश्चिद्विप्रतिपद्यते ।
न चाप्यस्याः प्रमाणत्वे कश्चिद्विप्रतिपद्यते ।
दिक् पूर्वाद्याङ्गारिताद्या च ।
दिक् पूर्वाद्याङ्गारिताद्या च ।
अवन्ध्येति ।
अवन्ध्येति ।
केचिदागव्यूतेरिति पठन्ति ।
केचिदागव्यूतेरिति पठन्ति ।
विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥
विशुद्धयप्रतिपाताभ्यां तद्विशेषः ।
उत्प-त्तिवंशदोषोऽपि नास्तीत्याह- देवयजनसंभवे ।
उत्प-त्तिवंशदोषो५पि नास्तीत्याह- देवयजनसंभवे ।
'गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः' इत्युक्तेः ।
’गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः’ इत्युक्तेः ।
असिका जनास्तेषामीश पति हन्ति ।
असिका जनास्तेषामीश पति हन्ति ।
एसो बंधसमासो जीवाणं जाण णिच्छयदो ॥
एसो बंधसमासो जीवाणं जाण णिच्छयदो ।
एतत् ते इत्यादिन्नोकद्वयमुत्क्का कथ- यित्वा।
एतत् ते इत्यादिन्नोकद्वयमुक्ला कथ- धित्वा ।
विक्षेपश्च व्यासार्धे- इत एव ग्राह्यः ।
विक्षेपश्च व्यासार्धे- इत एव ग्राह्यः ।
इदं वेधेन ७ गुणितं ४९० जातं घनहस्तमानम् ।
इदं वेधेन ७ गुणितं ४९० जात घनहस्तमानम् ।
यत्र विमण्डले लगति तत्खार्धान्तरे चन्द्रदृक्क्षेपचापांशाः ।
यत्र विमण्डले लगति तत्खार्धान्तरे चन्द्रदृक्क्षेपचापांशाः ।
न प्रश्नार्हमित्यर्थः ।
न प्रश्नार्हमित्यर्थः ।
गुणकभाजकावेकादशभिरपवर्त्यजातं भागस्थाने ८० गुणक-स्थाने रूपम् १ अतो दिनगणं रूपेण हत्वा अशीत्याभागो दीयत इत्युपपन्नम् ।
गुणकभाजकावेकादशभिरपवर्त्यजातं भागस्थाने ८० गुणक-स्थाने रूपम् १ अतो दिनगणं रूपेण हत्वा अशीत्याभागो दीयत इत्युपपन्नम् ।
तैलाद्घृतं विलीनञ्च गन्धेन च रसेन वा ॥
तैलाद्घृतं विलीनञ्च गन्धेन च रसेन वा ।
होराजन्माधिपयोर्जन्मर्क्षे वांऽशुभो राज्ञः ।
होराजन्माधिपयोर्जन्मर्क्षे वाऽशुभो राज्ञः ।
अधीत्यैवेति हि विधौ स्नानादेरप्यनन्तरा ।
अधीत्यैवेति हि विधौ स्वानादेरप्यनन्तरा ।