sentence
stringlengths 8
1.97k
| sentence_noisy
stringlengths 8
1.98k
|
|---|---|
अत्रोपपत्तिः∗।
|
अत्रोपपत्तिः ।
|
अर्केन्द्वोरन्तरालमित्यर्थः ।
|
अर्केन्द्वोरन्तरालमित्यर्थः ।
|
अनुष्ठानमात्रेणाकाङ्क्षायाश्शान्तेः ।
|
अनुष्ठानमात्रेणाकाङ्क्षायाश्शान्तेः ।
|
अतिगाढगुणस्यास्य नाब्जवद्भङ्गुरा गुणाः ।
|
अतिगाढगुणस्यास्य नाब्जवद्भङ्गुरा गुगाः ।
|
जाता हि केवला संविद्वथवहारस्य कारणम् ॥
|
जाता हि केवला संविद्वथवहारस्य कारणम् ।
|
अत्र कर्त्तिकस्यादित्वेन ग्रहादन्त्य आश्विनः।
|
अत्र कर्त्तिकस्यादित्वेन ग्रहादन्य आश्विनः ।
|
संवृत्तौ संजातौ ।
|
संवृत्तौ संजातौ ।
|
तस्यापीति ।
|
तस्यापीति ।
|
तस्मिन् क्षिप्ते तथान्यत्र निम्नभागः प्रपूर्यते ।
|
तस्मिन् क्षिप्ते तथान्यत्र निम्नभागः प्रपूर्यते ।
|
एतावानेव संसारे कामो नातोऽधिकः क्वचित् ।
|
एतावानेव संसारे कामो नातो५धिकः क्वचित् ।
|
त्रिज्याहृता युतोना चितिज्यग्ग स्वौम्यँद्याम्ययोश्छेदः ।
|
त्रिज्याहृता युतोना चितिज्यग्ग स्वौम्यँद्याम्ययोश्छेदः ।
|
अपर पाठोवानुचर सनित्यम् ।
|
अपर पाठोवानुचर सनित्यम् ।
|
एतदुक्तं भवति-गुण्यान्त्याङ्कः स्वेनैव गुणितः प्रथम स्वोपरिष्टात् स्थाप्यः ।
|
एतदुक्तं भवति-गुण्यान्त्याङ्कः स्वेनैव गुणितः प्रथम स्वोपरिष्टात् स्थाप्यः ।
|
कोटिफलयुतविहीनैर्बाह्नुफलं भक्तमापांशै: ॥
|
कोटिफलयुतविहीनैर्बाह्नुफलं भक्तमापांश्ञैः ।
|
गोत्ववद्व्यक्तेरिति ।
|
गोत्ववद्व्यक्तेरिति ।
|
जवरेखा बजरेखया केवलवर्गमिलितास्ति ।
|
जवरेखा बजरेखया केवलवर्गमिलितास्ति ।
|
अथ बिम्बान्तरसूत्रानयनोपयुक्तं स्पष्टाख्यं ग्रहार्कान्तरमुक्तं तद्वासनोच्यते ।
|
अथ बिमबान्तरसूत्रानयनोपयुक्तं स्पष्टाख्यं ग्रहार्कान्तरमुक्तं तद्वासनोच्यते ।
|
अयमपरो हेतुः बुद्धिमत्कारणाधिष्ठित महाभूताद(३) व्यक्तं(मिति)सुखदुःखादिनिमित्तं भवति रूपादिमत्त्वात् तुर्यादिवदिति ।
|
अयमपरो हेतुः बुद्धिमत्कारणाधिष्टित महाभूताद(३) व्यक्तं(मिति)सुखुः खादिनिभित्तं भवति रूपादिमत्त्वात् तुर्यादिवदिति ।
|
स्वर्गादेः काम्यमानस्य समर्था जननं प्रति ॥
|
स्वर्गादेः काम्यमानस्य समर्था जननं प्रति ।
|
चेतांसि मनांसि ।
|
चेतांसि मनांसि ।
|
निरुक्तिमाहुश्छंदोगाः स्वमपीत इतीदृशीम् ।
|
निरुक्तिमाहुश्छंदोगाः स्वमपीत इतीदृशीम् ।
|
सर्वमनित्यमुत्पात्ताविनाशधर्मकत्वात् ।
|
सर्वमनित्यमुत्पात्ताविनाशधर्मकत्वात् ।
|
बाल्ये इत्यनेन पुत्रवत्वोपभुक्तराज्यकत्वशरीरशैथिल्यवार्धकाभावानां लाभात् ।
|
बाल्ये इत्यनेन पुत्रवत्वोपभुक्तराज्यकत्वशरीरहैथिल्यवार्धकाभावानां लाभात् ।
|
यागजन्यं चेद्यागस्य करणत्वेन सोमेन्वय इति स्वीकृतः
|
यागजन्यं चेद्यागस्य करणत्वेन सोमेन्वय इति स्वीकृतः
|
वै गृषङ्गार्कभ्रून्द्रावेकराशावभिञ्चराशौ चेत् ऋश्वा'दा' क्षषङ्गयो-' मायोः सूर्यचन्द्रद्यंरिन्तरकखाः कार्याः ।
|
वै गृषङ्गार्कभ्रून्द्रावेकराशावभिञ्चराशौ चेत् ऋश्वा'दा' क्षषङ्गयो-' मायोः सूर्यचन्द्रद्यंरिन्तरकखाः कार्याः ।
|
उभयोर्ब्यतिरे-
|
उभयोर्ब्यतिरे-
|
एतच्च यदा शीघ्रकेन्द्रे राशिचतुष्टयं दशभागाधिकं भवति तदा सम्भवति ४।
|
एतच्च यदा शीघ्रकेन्द्रे राग्रिचतुष्टयं दशभागाधिकंभवति तदा सम्भबति ४।
|
दृशः कर्म दृक्कर्मेत्यन्वर्थकं नाम ।
|
दृशः कर्म दृक्कर्मेत्यन्वर्थकं नाम ।
|
एतदर्थं मैं श्री ओझा जी का कृतज्ञ हूँ ।
|
एतदर्थं मै श्री ओझा भी का कृतज्ञ हूं ।
|
श्रङ्गोन्नित्यधिकारः ।
|
श्रङ्गोन्नित्यधिकारः ।
|
वाक्याधिकरणम् ।
|
वाक्याधिकरणम् ।
|
तदुत्तरे हिरण्मयम् ।
|
तदुत्तर हिरण्मयम् ।
|
क्रमेण गर्मीयचिन्हपुष्ठीयचिन्हे ।
|
क्रमेण गर्मीयचिन्हपुष्ठीयचिन्हे ।
|
प्रत्यक्षस्येत्यर्थः ।
|
प्रत्यक्षस्येत्यर्थः ।
|
केचित् सूर्यसिद्धान्तादिति पठन्ति ।
|
केचित् सूर्यसिद्धान्तादिति पठन्ति ।
|
क्रियामात्रलक्षकत्वेन प्र-वृत्ताप्यानयनपदैकवाक्यतयाऽऽनयनमेव लक्षयतीत्यर्थः।
|
क्रियामात्रलक्षकत्वेन प्रवृत्ताप्यानयनपदैकवाक्यतया५५नयनमेव लक्षयतीत्यर्यः ।
|
ऊनितश्च छनगैः ७०३ आप्तोऽवमानि भवन्ति ।
|
ऊनितश्च छनगैः ७०३ आप्तो५वमानि भवन्ति ।
|
अत्रापि सम्यगनुभवादिशब्दानां व्यवच्छेद्यंपूर्ववत् ।
|
अत्रापि मभ्यगनुभवादिशब्दानां व्यवच्छेद्यंपूर्ववत् ।
|
आज्ञापयतीत्यर्थः॥
|
आज्ञापयतील्यर्थः।
|
ध्रुवानुरुद्धगमनस्य कदम्बानुरुद्धगमनानुपपचेश्च ।
|
ध्रुवानुरुद्धगमनस्य कदम्वानुरुद्धगमनानुपपचेश्च ।
|
यूपो याज्ञिक ।
|
यूपो याज्ञिक ।
|
दोषान्तरमाह वृक्षेति ।
|
दोषान्तरमाह वूक्षेति ।
|
अतिप्रसङ्गात् ।
|
अतिप्रसङ्गात् ।
|
ऽ श्रेष्ठिनं पुरुषम् ।
|
५ श्रेष्ठिनं पुरुषम् ।
|
अतोऽसकृत्सूर्य्यफलं प्रसाध्य देयं स्फुटार्के सुतरां स्फुटः स्यात् ।
|
अतोऽ५सकृत्सूर्य्यफलं प्रसाध्यदेयं स्फुटार्के सुतरां स्फुटः स्यात् ।
|
२८ एभिरादित्यस्य गोलायनसन्धी ऊनीकृतौ ।
|
२८ एभिरादित्यस्य गोलायनसन्धी ईनीकृतौ ।
|
पंचीकृतानां भूतानां सूक्ष्मतांऽडे समाप्यते ।
|
पंचीकृतानां भूतानां सूक्ष्मतांऽडे समाप्यते ।
|
अत्र च स्वगुरुरेव निदर्शनमिति ध्वनयन्ग्रन्थकारः श्रीमदापदेवः स्वगु- रुमनन्तनामानं प्रणमति--अनन्तेति ।
|
अत्र च स्वगुरुरेव निर्दर्शननिते ध्वनयन्ग्रन्थकारः भ्रीमदापदेवः स्वगु-रुमनन्तनामानं प्रणमति--अनन्तेति ।
|
(२३९) बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां द्वयोरात्ममनसोः ’सन्निकर्षादुपलब्धिः ।
|
(२३९) वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां द्वयोरात्ममनसोः’सन्निकर्षादुपलब्धिः ।
|
श्वे ६० रू ५६ इदं रूपोनं सत् जातं नीलकपंचकम्यमानं।
|
श्वे ६० रू ५६ इदं रूपोनं सत् जातं नील्कपंचक्यमानं ।
|
दृध्नेति तृतीया यद्यप्युक्तसंबन्धबोधिका तथापि संबन्धबोधिका विभक्तिः प्रतियोगिवाचकादेवेति नियमेन प्रतियोगिनश्च प्रायशोऽङ्गत्वेन तया स्वप्रकृत्यर्थस्य दध्नोङ्गत्वं प्रतिपादितं भवति ( व्रीहीनवहन्तीत्यादौ द्वितीयाप्रकृत्यर्थस्य द्वितीयाबोध्यसंबन्धप्रतयोगिनोऽप्यङ्गित्वदर्शनात् प्रायश इत्युक्तम् )।
|
दृध्नेति तृतीयायद्यप्युक्तसंबन्धवोधिका तथापि संवन्धबोधिका विभक्तिः प्रतियोगिवाचका-देवेति नियमेन प्रतियोगिनश्च प्रायशो५ङ्गत्वेन तया स्वप्रकृत्यर्थस्य दध्नोङ्कत्वंप्रतिपादितं भवति ( व्रीहीनवह्न्तीत्यादौ द्वितीयाप्रकृत्यर्थस्य द्वितीयावोध्य-सवन्धप्रतयोगिनो५प्यङ्गित्वदर्शनात् प्रायश इत्युक्तम् )।
|
एतैः प्रथमलम्बनं साधितं किं स्यादित्युच्यते ।
|
एतैः प्रथमलम्बनं साधितं किं स्यादित्युच्यते ।
|
भेदानामज्ञातत्वान् ।
|
भेदानामज्ञातत्वान् ।
|
तन्नित्यत्वं यदाक्षिप्तं तत् समाधीयतेऽधुना ॥
|
तन्नित्यत्वं यदाक्षिप्तं तत् समाधीयतेऽधुना ।
|
तत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् ।
|
तत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् ।
|
शालिवाहनशकाब्दाः १८६६।
|
शालिवाहनशकाब्दाः १८६६।
|
कुच्छिन्नलिप्ताः प्राकप्रतिपादिता एव ।
|
कुच्छिन्नलिप्ताः प्राकप्रतिपादिता एव ।
|
(श्लो. वा. व. ९७)
|
(श्लो. वा. व. ९७.
|
शोधितो जातं मन्दकेन्द्रम् १ ।
|
शोधितो जातं मन्दकेन्द्रम् १ ।
|
बहुगुड इत्यादौ तद्धितान्तत्वाभावातुक्तं तद्धिताक्तमिति ।
|
बतुगुड इत्यादौ तद्धितान्तत्वाभावातुक्तं तदिताक्त-मिति ।
|
प्रथमेस्ध्याये १ आह्निके १२ सूत्रम् ।
|
प्रथमे५ध्याये १ आह्रिके १२ सूत्रम् ।
|
लम्बनिपातान्तराभावात् ।
|
लम्बनिपातान्तराभावात् ।
|
न चाऽहंप्रत्ययो भ्रान्तिरिष्टो बाधकवर्जनात् ।
|
न चाऽहंप्रत्ययो भ्रान्तिरिष्टो बाधकवर्जनात् ।
|
( ३ ) इच्छेति शेषः ।
|
( ३ ) इच्छेति शेषः ।
|
न हि सामान्येन काचिदर्थक्रिया क्रियते ।
|
न हि सामान्येन काचिदर्थक्रिया क्रियते ।
|
न चानधिकरणपदेन घटपदस्य समास इति त्रिपद-समास एव नेति वाच्यम् ।
|
न चानधिकरणपदेन घटपदस्य समास इति त्रिपद-समास एव नेति वाच्यम् ।
|
इति गृङ्ञोद्नेत्यधिक्षारः ।
|
इति गृङ्ञोद्नेत्यधिक्षारः ।
|
अथात्र वर्ज्याः स्त्रीराह— न ग्राम्यवर्णैर्मलदिग्धकायानिन्द्याङ्गसंबन्धिकथां च कुर्यात् ।
|
अथात्र वर्ज्या. स्त्रीराह-न ग्राम्यवर्णैर्मलदिग्धकायानिन्याङ्गचसंबन्धिकथां च कुर्यात् ।
|
यथोक्तलिङ्गिविज्ञानमनुमानमिति स्थितम् ॥
|
यथोक्तलिङ्गिविज्ञानमनुमानमिति स्थितम् ।
|
परं भवनाथमिश्रस्तु शालिकगिरामन्यथातात्पर्य प्रत्यपीपदत् ।
|
परं भवनाथमिश्रस्तु शालिकगिरानन्यवातात्पर्यं प्रत्यपीपदत् ।
|
घनस्य तृतीय ।
|
घनस्य तृतीय ।
|
गणितज्ञा. ।
|
गणितज्ञा. ।
|
आदिग्रहणाल्लेह्यपेयचोष्यादिभिरन्यैश्चपानविशेषैः पूजयेत् ।
|
आदिग्रहणाल्लेह्यपेयचोष्यादिभिरन्यैश्चपानविशेषै पूजयेत् ।
|
एवं ज्या एवोत्क्रमेण गण्यमाना बाणखण्डाः ।
|
एव ज्या एवोत्क्रमेण गण्यमाना बागाखण्डाः ।
|
न च विनिगमकाभावः ।
|
न च विनिगमकाभावः ।
|
ता भुजरूपाः ।
|
ता भुजरूपाः ।
|
तथा यदि सैकोऽहर्गणस्तदाधिमासशेषं कल्पाधिमासैर्युतं कार्यम् ।
|
तथा यदि सैकोऽहर्गणस्तदाधिमासशेषं कल्पाधिमासैर्युतं कार्यम् ।
|
इति ग पु० मु० पु० ।
|
इति ग पु० मु० पु० ।
|
तस्या वृद्धिस्तीद्विषये बुद्धिस्तया ।
|
तस्या वृद्धिस्तीद्वषये बुद्धिस्तया ।
|
रथस्वामी च गंतव्यदेशो यद्वदुभौ यथा ॥
|
रथस्वामी च गंतव्यदेशो यद्वदुभौ यथा ।
|
स च क्रियता कालेनेति ।
|
स च क्रियता कालेनेति ।
|
आनन्तर्याद्धि वाक्यार्थस्तद्धेतुत्वं न मुञ्चती”ति ॥
|
आनन्तर्याद्धि वाक्यार्थस्तद्धेतुत्वं न मुञ्चती’ति ।
|
एकं दिनं पञ्चदशघटिकाभिर्यावद्ध्रियते तावच्चत्वारो लभ्यन्ते ।
|
एकं दिनं पञ्चदशघटिकाभिर्यावद्ध्रियते तावच्चत्वारो लभ्यन्ते ।
|
अग्यार्थः सोपपत्तिक उच्यने ।
|
क्तयार्थः सोपपत्तिक उच्यने ।
|
१. पञ्चसिद्धान्तिकायाम् १५ अध्यायस्य १५ श्खकः।
|
१. पञ्चसिद्धान्तिकायाम् १५ अध्यायस्य १५ श्खकः।
|
खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ।
|
खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ।
|
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष: ॥
|
पौडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष: ।
|
उत्सार्योत्सार्येतदथवाऽपसार्यापसार्य शेषपदम् ।
|
उत्सार्योत्सार्येतदथवाऽपसार्यापसार्य शेषपदम् ।
|
उभयं चाप्रत्यक्षम् ।
|
उभयं चाप्रत्यक्षम् ।
|
परिहाससंभावितत्वादवस्थितिव्यतिरेकनिश्चय-पर्यन्त दृष्टा इत्यर्थः ।
|
परिहाससंभावितत्वादवस्थितिव्यतिरेकनिश्चय-पर्यन्त दृष्टा इत्यर्थः ।
|
इष्टत्रासशलाका स्याच्छे(द्यः शे)षो ग्रास इष्टजः ।
|
इष्टत्रासशलाका स्याच्छे(द्यः शे)षो ग्रास इष्टजः ।
|
अथ द्वाषष्टिमुपमाद्यर्थालंकारानाह ।
|
अथ दवाषष्टिमुपमाद्यर्थालंकारानाह ।
|
अन्यथासिद्धिमाशङ्क्य
|
अन्यथासिद्धिमाशङ्क्य
|
१६ सव्याख्ये न्यायसारेविशिष्टग्रत्ययेन व्यभिचारः ।
|
१६ सव्याख्ये न्यायसारेविशिष्टग्रत्ययेन व्यभिचारः ।
|
जीवा स्फुटतरा सा हि दृक्क्षेपज्येति कीर्त्यते ॥
|
जीवा स्फुटतरा सा हि दृक्क्षेपज्येति कीर्त्यते ।
|
तस्मात् तत्तदङ्गम् इत्यधिक्रम् २ पु. ।
|
तस्मात् तत्तवङ्गम् इत्यधिक्रम् २ पु. ।
|
प्रामाणिकत्वादिति ।
|
प्रामाणिकत्वादिति ।
|
सम्पूर्णम् ( मीमांसा ) ३
|
सम्पूर्णम् ( मीमासा ) ३
|
तत्स्फुटं स्पर्शीरथत्यर्धं भवति ।
|
तत्स्फुटं स्पर्शीरथत्यर्धं भवति ।
|
प्रथमस्तवके ] न्यायाङ्गसंशयबीजविप्रतिपत्तिप्रदर्शनम् ।
|
प्रथमस्तवके ] न्यायाङ्गसंशयवीजविप्रतिपत्तिप्रदर्शनम् ।
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.