sentence
stringlengths
8
1.97k
sentence_noisy
stringlengths
8
1.98k
अत्रोपपत्तिः∗।
अत्रोपपत्तिः ।
अर्केन्द्वोरन्तरालमित्यर्थः ।
अर्केन्द्वोरन्तरालमित्यर्थः ।
अनुष्ठानमात्रेणाकाङ्क्षायाश्शान्तेः ।
अनुष्ठानमात्रेणाकाङ्क्षायाश्शान्तेः ।
अतिगाढगुणस्यास्य नाब्जवद्भङ्गुरा गुणाः ।
अतिगाढगुणस्यास्य नाब्जवद्भङ्गुरा गुगाः ।
जाता हि केवला संविद्वथवहारस्य कारणम् ॥
जाता हि केवला संविद्वथवहारस्य कारणम् ।
अत्र कर्त्तिकस्यादित्वेन ग्रहादन्त्य आश्विनः।
अत्र कर्त्तिकस्यादित्वेन ग्रहादन्य आश्विनः ।
संवृत्तौ संजातौ ।
संवृत्तौ संजातौ ।
तस्यापीति ।
तस्यापीति ।
तस्मिन् क्षिप्ते तथान्यत्र निम्नभागः प्रपूर्यते ।
तस्मिन् क्षिप्ते तथान्यत्र निम्नभागः प्रपूर्यते ।
एतावानेव संसारे कामो नातोऽधिकः क्वचित् ।
एतावानेव संसारे कामो नातो५धिकः क्वचित् ।
त्रिज्याहृता युतोना चितिज्यग्ग स्वौम्यँद्याम्ययोश्छेदः ।
त्रिज्याहृता युतोना चितिज्यग्ग स्वौम्यँद्याम्ययोश्छेदः ।
अपर पाठोवानुचर सनित्यम् ।
अपर पाठोवानुचर सनित्यम् ।
एतदुक्तं भवति-गुण्यान्त्याङ्कः स्वेनैव गुणितः प्रथम स्वोपरिष्टात् स्थाप्यः ।
एतदुक्तं भवति-गुण्यान्त्याङ्कः स्वेनैव गुणितः प्रथम स्वोपरिष्टात् स्थाप्यः ।
कोटिफलयुतविहीनैर्बाह्नुफलं भक्तमापांशै: ॥
कोटिफलयुतविहीनैर्बाह्नुफलं भक्तमापांश्ञैः ।
गोत्ववद्व्यक्तेरिति ।
गोत्ववद्व्यक्तेरिति ।
जवरेखा बजरेखया केवलवर्गमिलितास्ति ।
जवरेखा बजरेखया केवलवर्गमिलितास्ति ।
अथ बिम्बान्तरसूत्रानयनोपयुक्तं स्पष्टाख्यं ग्रहार्कान्तरमुक्तं तद्वासनोच्यते ।
अथ बिमबान्तरसूत्रानयनोपयुक्तं स्पष्टाख्यं ग्रहार्कान्तरमुक्तं तद्वासनोच्यते ।
अयमपरो हेतुः बुद्धिमत्कारणाधिष्ठित महाभूताद(३) व्यक्तं(मिति)सुखदुःखादिनिमित्तं भवति रूपादिमत्त्वात् तुर्यादिवदिति ।
अयमपरो हेतुः बुद्धिमत्कारणाधिष्टित महाभूताद(३) व्यक्तं(मिति)सुखुः खादिनिभित्तं भवति रूपादिमत्त्वात् तुर्यादिवदिति ।
स्वर्गादेः काम्यमानस्य समर्था जननं प्रति ॥
स्वर्गादेः काम्यमानस्य समर्था जननं प्रति ।
चेतांसि मनांसि ।
चेतांसि मनांसि ।
निरुक्तिमाहुश्छंदोगाः स्वमपीत इतीदृशीम् ।
निरुक्तिमाहुश्छंदोगाः स्वमपीत इतीदृशीम् ।
सर्वमनित्यमुत्पात्ताविनाशधर्मकत्वात् ।
सर्वमनित्यमुत्पात्ताविनाशधर्मकत्वात् ।
बाल्ये इत्यनेन पुत्रवत्वोपभुक्तराज्यकत्वशरीरशैथिल्यवार्धकाभावानां लाभात् ।
बाल्ये इत्यनेन पुत्रवत्वोपभुक्तराज्यकत्वशरीरहैथिल्यवार्धकाभावानां लाभात् ।
यागजन्यं चेद्यागस्य करणत्वेन सोमेन्वय इति स्वीकृतः
यागजन्यं चेद्यागस्य करणत्वेन सोमेन्वय इति स्वीकृतः
वै गृषङ्गार्कभ्रून्द्रावेकराशावभिञ्चराशौ चेत् ऋश्वा'दा' क्षषङ्गयो-' मायोः सूर्यचन्द्रद्यंरिन्तरकखाः कार्याः ।
वै गृषङ्गार्कभ्रून्द्रावेकराशावभिञ्चराशौ चेत् ऋश्वा'दा' क्षषङ्गयो-' मायोः सूर्यचन्द्रद्यंरिन्तरकखाः कार्याः ।
उभयोर्ब्यतिरे-
उभयोर्ब्यतिरे-
एतच्च यदा शीघ्रकेन्द्रे राशिचतुष्टयं दशभागाधिकं भवति तदा सम्भवति ४।
एतच्च यदा शीघ्रकेन्द्रे राग्रिचतुष्टयं दशभागाधिकंभवति तदा सम्भबति ४।
दृशः कर्म दृक्कर्मेत्यन्वर्थकं नाम ।
दृशः कर्म दृक्कर्मेत्यन्वर्थकं नाम ।
एतदर्थं मैं श्री ओझा जी का कृतज्ञ हूँ ।
एतदर्थं मै श्री ओझा भी का कृतज्ञ हूं ।
श्रङ्गोन्नित्यधिकारः ।
श्रङ्गोन्नित्यधिकारः ।
वाक्याधिकरणम् ।
वाक्याधिकरणम् ।
तदुत्तरे हिरण्मयम् ।
तदुत्तर हिरण्मयम् ।
क्रमेण गर्मीयचिन्हपुष्ठीयचिन्हे ।
क्रमेण गर्मीयचिन्हपुष्ठीयचिन्हे ।
प्रत्यक्षस्येत्यर्थः ।
प्रत्यक्षस्येत्यर्थः ।
केचित् सूर्यसिद्धान्तादिति पठन्ति ।
केचित् सूर्यसिद्धान्तादिति पठन्ति ।
क्रियामात्रलक्षकत्वेन प्र-वृत्ताप्यानयनपदैकवाक्यतयाऽऽनयनमेव लक्षयतीत्यर्थः।
क्रियामात्रलक्षकत्वेन प्रवृत्ताप्यानयनपदैकवाक्यतया५५नयनमेव लक्षयतीत्यर्यः ।
ऊनितश्च छनगैः ७०३ आप्तोऽवमानि भवन्ति ।
ऊनितश्च छनगैः ७०३ आप्तो५वमानि भवन्ति ।
अत्रापि सम्यगनुभवादिशब्दानां व्यवच्छेद्यंपूर्ववत् ।
अत्रापि मभ्यगनुभवादिशब्दानां व्यवच्छेद्यंपूर्ववत् ।
आज्ञापयतीत्यर्थः॥
आज्ञापयतील्यर्थः।
ध्रुवानुरुद्धगमनस्य कदम्बानुरुद्धगमनानुपपचेश्च ।
ध्रुवानुरुद्धगमनस्य कदम्वानुरुद्धगमनानुपपचेश्च ।
यूपो याज्ञिक ।
यूपो याज्ञिक ।
दोषान्तरमाह वृक्षेति ।
दोषान्तरमाह वूक्षेति ।
अतिप्रसङ्गात् ।
अतिप्रसङ्गात् ।
ऽ श्रेष्ठिनं पुरुषम् ।
५ श्रेष्ठिनं पुरुषम् ।
अतोऽसकृत्सूर्य्यफलं प्रसाध्य देयं स्फुटार्के सुतरां स्फुटः स्यात् ।
अतोऽ५सकृत्सूर्य्यफलं प्रसाध्यदेयं स्फुटार्के सुतरां स्फुटः स्यात् ।
२८ एभिरादित्यस्य गोलायनसन्धी ऊनीकृतौ ।
२८ एभिरादित्यस्य गोलायनसन्धी ईनीकृतौ ।
पंचीकृतानां भूतानां सूक्ष्मतांऽडे समाप्यते ।
पंचीकृतानां भूतानां सूक्ष्मतांऽडे समाप्यते ।
अत्र च स्वगुरुरेव निदर्शनमिति ध्वनयन्ग्रन्थकारः श्रीमदापदेवः स्वगु- रुमनन्तनामानं प्रणमति--अनन्तेति ।
अत्र च स्वगुरुरेव निर्दर्शननिते ध्वनयन्ग्रन्थकारः भ्रीमदापदेवः स्वगु-रुमनन्तनामानं प्रणमति--अनन्तेति ।
(२३९) बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां द्वयोरात्ममनसोः ’सन्निकर्षादुपलब्धिः ।
(२३९) वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां द्वयोरात्ममनसोः’सन्निकर्षादुपलब्धिः ।
श्वे ६० रू ५६ इदं रूपोनं सत् जातं नीलकपंचकम्यमानं।
श्वे ६० रू ५६ इदं रूपोनं सत् जातं नील्कपंचक्यमानं ।
दृध्नेति तृतीया यद्यप्युक्तसंबन्धबोधिका तथापि संबन्धबोधिका विभक्तिः प्रतियोगिवाचकादेवेति नियमेन प्रतियोगिनश्च प्रायशोऽङ्गत्वेन तया स्वप्रकृत्यर्थस्य दध्नोङ्गत्वं प्रतिपादितं भवति ( व्रीहीनवहन्तीत्यादौ द्वितीयाप्रकृत्यर्थस्य द्वितीयाबोध्यसंबन्धप्रतयोगिनोऽप्यङ्गित्वदर्शनात् प्रायश इत्युक्तम् )।
दृध्नेति तृतीयायद्यप्युक्तसंबन्धवोधिका तथापि संवन्धबोधिका विभक्तिः प्रतियोगिवाचका-देवेति नियमेन प्रतियोगिनश्च प्रायशो५ङ्गत्वेन तया स्वप्रकृत्यर्थस्य दध्नोङ्कत्वंप्रतिपादितं भवति ( व्रीहीनवह्न्तीत्यादौ द्वितीयाप्रकृत्यर्थस्य द्वितीयावोध्य-सवन्धप्रतयोगिनो५प्यङ्गित्वदर्शनात् प्रायश इत्युक्तम् )।
एतैः प्रथमलम्बनं साधितं किं स्यादित्युच्यते ।
एतैः प्रथमलम्बनं साधितं किं स्यादित्युच्यते ।
भेदानामज्ञातत्वान् ।
भेदानामज्ञातत्वान् ।
तन्नित्यत्वं यदाक्षिप्तं तत् समाधीयतेऽधुना ॥
तन्नित्यत्वं यदाक्षिप्तं तत् समाधीयतेऽधुना ।
तत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् ।
तत्र ज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् ।
शालिवाहनशकाब्दाः १८६६।
शालिवाहनशकाब्दाः १८६६।
कुच्छिन्नलिप्ताः प्राकप्रतिपादिता एव ।
कुच्छिन्नलिप्ताः प्राकप्रतिपादिता एव ।
(श्लो. वा. व. ९७)
(श्लो. वा. व. ९७.
शोधितो जातं मन्दकेन्द्रम् १ ।
शोधितो जातं मन्दकेन्द्रम् १ ।
बहुगुड इत्यादौ तद्धितान्तत्वाभावातुक्तं तद्धिताक्तमिति ।
बतुगुड इत्यादौ तद्धितान्तत्वाभावातुक्तं तदिताक्त-मिति ।
प्रथमेस्ध्याये १ आह्निके १२ सूत्रम् ।
प्रथमे५ध्याये १ आह्रिके १२ सूत्रम् ।
लम्बनिपातान्तराभावात् ।
लम्बनिपातान्तराभावात् ।
न चाऽहंप्रत्ययो भ्रान्तिरिष्टो बाधकवर्जनात् ।
न चाऽहंप्रत्ययो भ्रान्तिरिष्टो बाधकवर्जनात् ।
( ३ ) इच्छेति शेषः ।
( ३ ) इच्छेति शेषः ।
न हि सामान्येन काचिदर्थक्रिया क्रियते ।
न हि सामान्येन काचिदर्थक्रिया क्रियते ।
न चानधिकरणपदेन घटपदस्य समास इति त्रिपद-समास एव नेति वाच्यम् ।
न चानधिकरणपदेन घटपदस्य समास इति त्रिपद-समास एव नेति वाच्यम् ।
इति गृङ्ञोद्नेत्यधिक्षारः ।
इति गृङ्ञोद्नेत्यधिक्षारः ।
अथात्र वर्ज्याः स्त्रीराह— न ग्राम्यवर्णैर्मलदिग्धकायानिन्द्याङ्गसंबन्धिकथां च कुर्यात् ।
अथात्र वर्ज्या. स्त्रीराह-न ग्राम्यवर्णैर्मलदिग्धकायानिन्याङ्गचसंबन्धिकथां च कुर्यात् ।
यथोक्तलिङ्गिविज्ञानमनुमानमिति स्थितम् ॥
यथोक्तलिङ्गिविज्ञानमनुमानमिति स्थितम् ।
परं भवनाथमिश्रस्तु शालिकगिरामन्यथातात्पर्य प्रत्यपीपदत् ।
परं भवनाथमिश्रस्तु शालिकगिरानन्यवातात्पर्यं प्रत्यपीपदत् ।
घनस्य तृतीय ।
घनस्य तृतीय ।
गणितज्ञा. ।
गणितज्ञा. ।
आदिग्रहणाल्लेह्यपेयचोष्यादिभिरन्यैश्चपानविशेषैः पूजयेत् ।
आदिग्रहणाल्लेह्यपेयचोष्यादिभिरन्यैश्चपानविशेषै पूजयेत् ।
एवं ज्या एवोत्क्रमेण गण्यमाना बाणखण्डाः ।
एव ज्या एवोत्क्रमेण गण्यमाना बागाखण्डाः ।
न च विनिगमकाभावः ।
न च विनिगमकाभावः ।
ता भुजरूपाः ।
ता भुजरूपाः ।
तथा यदि सैकोऽहर्गणस्तदाधिमासशेषं कल्पाधिमासैर्युतं कार्यम् ।
तथा यदि सैकोऽहर्गणस्तदाधिमासशेषं कल्पाधिमासैर्युतं कार्यम् ।
इति ग पु० मु० पु० ।
इति ग पु० मु० पु० ।
तस्या वृद्धिस्तीद्विषये बुद्धिस्तया ।
तस्या वृद्धिस्तीद्वषये बुद्धिस्तया ।
रथस्वामी च गंतव्यदेशो यद्वदुभौ यथा ॥
रथस्वामी च गंतव्यदेशो यद्वदुभौ यथा ।
स च क्रियता कालेनेति ।
स च क्रियता कालेनेति ।
आनन्तर्याद्धि वाक्यार्थस्तद्धेतुत्वं न मुञ्चती”ति ॥
आनन्तर्याद्धि वाक्यार्थस्तद्धेतुत्वं न मुञ्चती’ति ।
एकं दिनं पञ्चदशघटिकाभिर्यावद्ध्रियते तावच्चत्वारो लभ्यन्ते ।
एकं दिनं पञ्चदशघटिकाभिर्यावद्ध्रियते तावच्चत्वारो लभ्यन्ते ।
अग्यार्थः सोपपत्तिक उच्यने ।
क्तयार्थः सोपपत्तिक उच्यने ।
१. पञ्चसिद्धान्तिकायाम् १५ अध्यायस्य १५ श्खकः।
१. पञ्चसिद्धान्तिकायाम् १५ अध्यायस्य १५ श्खकः।
खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ।
खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष: ॥
पौडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष: ।
उत्सार्योत्सार्येतदथवाऽपसार्यापसार्य शेषपदम् ।
उत्सार्योत्सार्येतदथवाऽपसार्यापसार्य शेषपदम् ।
उभयं चाप्रत्यक्षम् ।
उभयं चाप्रत्यक्षम् ।
परिहाससंभावितत्वादवस्थितिव्यतिरेकनिश्चय-पर्यन्त दृष्टा इत्यर्थः ।
परिहाससंभावितत्वादवस्थितिव्यतिरेकनिश्चय-पर्यन्त दृष्टा इत्यर्थः ।
इष्टत्रासशलाका स्याच्छे(द्यः शे)षो ग्रास इष्टजः ।
इष्टत्रासशलाका स्याच्छे(द्यः शे)षो ग्रास इष्टजः ।
अथ द्वाषष्टिमुपमाद्यर्थालंकारानाह ।
अथ दवाषष्टिमुपमाद्यर्थालंकारानाह ।
अन्यथासिद्धिमाशङ्क्य
अन्यथासिद्धिमाशङ्क्य
१६ सव्याख्ये न्यायसारेविशिष्टग्रत्ययेन व्यभिचारः ।
१६ सव्याख्ये न्यायसारेविशिष्टग्रत्ययेन व्यभिचारः ।
जीवा स्फुटतरा सा हि दृक्क्षेपज्येति कीर्त्यते ॥
जीवा स्फुटतरा सा हि दृक्क्षेपज्येति कीर्त्यते ।
तस्मात् तत्तदङ्गम् इत्यधिक्रम् २ पु. ।
तस्मात् तत्तवङ्गम् इत्यधिक्रम् २ पु. ।
प्रामाणिकत्वादिति ।
प्रामाणिकत्वादिति ।
सम्पूर्णम् ( मीमांसा ) ३
सम्पूर्णम् ( मीमासा ) ३
तत्स्फुटं स्पर्शीरथत्यर्धं भवति ।
तत्स्फुटं स्पर्शीरथत्यर्धं भवति ।
प्रथमस्तवके ] न्यायाङ्गसंशयबीजविप्रतिपत्तिप्रदर्शनम् ।
प्रथमस्तवके ] न्यायाङ्गसंशयवीजविप्रतिपत्तिप्रदर्शनम् ।