sentence
stringlengths 8
1.97k
| sentence_noisy
stringlengths 8
1.98k
|
---|---|
गुणयुक्तस्य सगुणस्य गुञ्जात्रयस्य पञ्चाशद्रूपका मूल्यम् ।
|
गुणयुरवतस्य सगुणस्य गुञ्जात्रयस्य पञ्चाताद्रूपकामूल्यम् ।
|
यथा वायुगतः स्पन्दः पर्णादौ प्रवृत्तिमुत्पादयति ।
|
यथा वायुगतः स्पन्दः पर्णादौ प्रवृत्तिमुत्पादयति ।
|
व्यावच्छेदेन यल्लब्धं वर्गीकृत्य विशोधयेत् ।
|
व्यावच्छेदेन यल्लब्धं वर्गीकृत्य विशोधयेत् ।
|
प्रसीदत प्रसादं कुरुत ॥
|
प्रसीदत प्रसादं कुरुत ।
|
दिग्वैपरीत्येन ।
|
दिग्वैपरीत्येन ।
|
नन्वस्तु कार्यान्वयादेवतयोः कारणत्वमिति तत्राह-न हि-इति ।
|
नन्वस्तु कार्यान्वयादेवतयोः कोरणत्वमिति तत्राह-न हि-इति ।
|
(१)'पुष्पमिदं विष्णवे नम’ इत्यस्य विष्णुप्रीत्युद्देश्यकमन्त्रकरणत्या- गस्य कर्मेदं पुष्पमित्यर्थः,तत्र चतुर्थ्या प्रीत्युद्देश्यकत्वं तदिच्छाधीन- त्वरूपं नमःपदार्थे मन्त्रकरणकत्यागे बोध्यते, प्रकृत्यर्थस्य च विष्ण्वदेः प्रीतौ तदिच्छायां वाऽन्वयः ।
|
(१)’पुष्पमिदं विष्णवे नम’ इत्यस्य विष्णुप्रीत्युद्देश्यकमन्त्रकरणत्या-गस्य कर्मेदं पुष्पमित्यर्थः, तत्र चतुर्थ्या प्रीत्युद्दश्यकत्वं तदिच्छार्धीनत्व-रूपं नमःपदार्थ मन्त्रकरणकत्यागे बोध्यते, प्रकृत्यर्थस्य च विष्ण्वदिःप्रीतौ तदिच्छार्यां वा५न्वयः ।
|
युवतय स्त्रिय ।
|
युवतय स्त्रिय ।
|
जनकानांजनकापत्यभूतानाम् ।
|
जनकानांजनकापत्यभूतानाम् ।
|
दक्षिणध्रुवकदम्बान्तरं दक्षिणं वलनम् ।
|
दक्षिणध्रुवकदम्बान्तरं दक्षिणं वलनम् ।
|
११६ नित्यकाम्यविवेकः ।
|
११६ नित्यकाम्यविवेकः ।
|
स भवति वहुतोय पञ्चरूपाभ्युपेत. ।
|
स भवति वहुतोय पञ्चरूपाभ्युपेत. ।
|
१८६ अङ्गनिर्णयः ।
|
१८६ अङ्गानिर्णयः ।
|
[इति श्रीमदार्यभटप्रकाशे सूर्यदेवयज्बना विरचिते कालक्रियाप्रकाशः ॥
|
[इति श्रीमदार्यभटप्रकाशे सूर्यदेवयज्बना थिरचिते4कालक्रियाप्रकाशः ।
|
बुद्धिमात्रं वदत्यत्र योगाचारो न चापरम् ।
|
बुद्धिमात्रं वदत्यत्र योगाचारो न चापरम् ।
|
विहितसपर्यासुविहितसपर्यासु प्रतिविहितसपर्यम् ।
|
विहितसपर्यीसुविहितसपर्यासु प्रतिविहितसपर्यम् ।
|
अयमर्थः—दिवा—सतेजोदेश इत्यर्थो बोध्यः ।
|
अयमर्थः-दिवा-सतेजोदेश इत्यर्थो बोध्यः ।
|
अव्यापकास-मर्थविशेष्याणामुदाहरणम्—अनित्यः शब्दः प्रत्ययभेदभेदित्वेसत्युपलभ्यमानत्वात् ।
|
अव्यापकास-मर्थविशेष्याणामुदाहरणम्-अनित्यः शब्दः प्रत्ययभेदभेदित्वेसत्युपलभ्यमानत्वात् ।
|
शेषं प्रकल्प्य भाज्येन भाजकेन च पूर्ववत् ।
|
शेषं प्रकल्प्य भाज्येन भाजकेन च पूर्ववत् ।
|
९—अङ्गनिर्णये तृतीयपरिच्छेदः १४४—१६८ ।
|
९-अङ्गनिर्णये तृतीयपरिच्छेदः १४४-१६८ ।
|
समस्त्रिंशद्विभागात्शच कार्या भूमेस्ततो ज्यकाः ।
|
समास्त्रिशद्विभागात्शच कार्यां भूमेस्तती ज्यकाः ।
|
ध्वनिरूपतेत्यर्थः ।
|
ध्बनिरूपतेत्यर्थः ।
|
अवलोक्य तयोरन्तरमाकाशे किं भवेद्वद क्षिप्रम् ॥
|
अवलोक्य तयोरन्तरमाकाशे किं भवेद्वद क्षिप्रम् ।
|
किन्तु परम्परसहकारितया ।
|
किन्तु परम्परसहकारितया ।
|
सिद्धान्तशिरोमणिस्थप्रकरणानामनुक्रमणिका ।
|
सिद्धान्तशिरोमणिस्थप्रकरणानामनुक्रमणिका ।
|
ओव९पईतक्रियथा सुगमा ᳲ ४५ ओ।
|
ओव९पईतक्रियथा सुगमा ᳲ ४५ ओ।
|
प्रदरोदराणि गुहा-मध्याः ।
|
प्रदरोदराणि गुहा-मध्याः ।
|
यद्यप्यृणत्वादिकमालपत एवावगन्तुं शक्यं तथाऽप्यालापबहुत्व ऋणत्वादौ भ्रान्तिः संशोतिर्वा स्यात् ।
|
यद्यप्यृणत्वादिकमालापत एवावगन्तुं शक्यं तयाऽप्यालापबहुत्व ऋणत्वादौ भ्रान्तिः संशीतिर्वा स्यात् ।
|
नापि संयोगित्वम् ।
|
नापि संयोगित्वम् ।
|
तस्मात् तन्मध्येष्ट- विक्षेपान्तरवर्गो वा तद्योगवर्गो चा सम्पर्कार्धेष्टविक्षेपवर्गविश्लेषे न क्षेप्यः ।
|
तस्मात् तन्मध्येष्ट- विक्षेपान्तरवर्गो वा तद्योगवर्गो दा सम्पर्कार्धेष्टविक्षेपवर्गविश्लेषे न क्षेप्यः ।
|
प्रसिद्वैरभिधानाद्धि न शिष्याः क्लेशिता यतः ।
|
प्रसिद्वैरभिधानाद्धि न शिष्याः क्लोशिता यतः ।
|
अन्त्यस्थानोत्क्रमेणैवं मूलं स्वीयमुदाहृतम् ॥
|
अन्त्यस्थानोस्क्रमेणैवं मूलं स्वीयमुवाहृतम् ।
|
उक्तमे-तद्बहुत्वसख्या सविशेषणेति ।
|
उक्तमे-तद्वहुत्वसख्या सविशेषणेति ।
|
मध्यमाधिकारः ।
|
मव्यमाधिकारः ।
|
एवकारोऽवधारणे ।
|
एवकारोऽवधारणे ।
|
हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥
|
हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ।
|
तत्र शङ्कुः कोटिः ।
|
तत्र शङ्कुः कोटिः ।
|
कार्यधर्मानतीत्यैतांस्तद्धेत्वज्ञाननिह्रुतेः ।
|
कार्यधर्मानतीत्यैतांस्तद्धेत्वज्ञाननिह्रुतेः ।
|
प्रथमाक्षसम्बन्धवेलायां संज्ञादिसम्बन्धस्मर-णाभावात् तदनन्तरमुत्पद्यमानं ज्ञानं निर्विकल्पकमेवोत्पद्यते ।
|
प्रथमाक्षसम्बन्धवेलायां संज्ञादिसम्बन्धस्मर-णाभावात् तदनन्तरमुत्पद्यमानं ज्ञानं निर्घिकल्पकमेवोत्पद्यते ।
|
अथ पञ्चाशता दिनैर्यदि योजनशतं तद्दिनविंशत्या किमिति न्यासः ५० ।
|
अथ पञ्चाशता दिनैर्यदि योजनशतं तद्दिनविंशत्या किमिति न्यासः ५० ।
|
सेवका सेवानिरता ।
|
सेवका सेवानिरता ।
|
स्वेदो घर्म ।
|
स्वेदो घर्म ।
|
सूर्यबिम्बकेन्द्रीय इति भावः।
|
सूर्यविम्बकेन्द्रीय इति भावः।
|
७६९. दिग्भागे तु समस्तोऽसा’वागमात्तु विशिष्यते ।
|
७६९.दिग्भागे तु समस्तो ऽसा’वागमात्तु विशिष्यते ।
|
पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि ।
|
पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि ।
|
बहुमूला एकैकस्मिन् रोमकोपे बहूनां सम्भवात् ।
|
बहुमूला एकैकस्मिन् रोमकोपे बहूनां सम्भवात् ।
|
एकमव्यक्तमिदं १ या १ एकं रूपमैदम् ।
|
एकमव्यक्तमिदं १ या १ एकं रूपमिदम् ।
|
तथात्वात्—व्यभिचारादित्यर्थः ।
|
तथात्वात्-व्यभिचारादित्यर्थः ।
|
2 भाष्यमत्र पुनरुक्तमिवाभाति ।
|
2 भाष्यमत्र पुनरुक्तमिवाभाति ।
|
अत्रोच्यते ।
|
अत्रोच्यते ।
|
शीघ्रान्मध्यमहीनादिति ।
|
शीघ्रान्मध्यमहीनादिति ।
|
केन्द्रभुजाज्यैव भुजज्येत्येतदुभयत्रापि स- मानम् ।
|
केन्द्रमुवाज्यैव भुजज्येत्येतजभयुत्रापि स- मानम् ।
|
गम्यते५नुपपन्नत्वं विना गम्येन वस्तुना ।
|
गम्यते५नुपपन्नत्वं विना गम्येन वस्तुना ।
|
कारयेद्धेमसछन्न नवपर्वनगत्विवतम् ।
|
कारयेद्धेमसछन्न नवपर्वनगत्विवतम् ।
|
मतैष्यदिवसप्राप्तिर्भानुभुक्त्या सद्वैव हि ।
|
मतैष्यदिवसप्राप्तिर्भानुभुक्त्या सद्वैव हि ।
|
नेम्यां बद्ध्वा घटिकाश्चकं जलयन्त्रवत् तथा धार्यम् ।
|
नुस्यां वीदुध्वा घटिकाश्चकं जलयन्त्रवत् तथा धार्यम् ।
|
अतो मूलं कर्णः ५२ ।
|
कतो मलं कर्णः ५२ ।
|
प्रसादेनार्थव्य- क्तिर्गृहीता ।
|
प्रसादेनार्थव्य-क्तिर्गृहीईता ।
|
असत्प्रत्ययप्रतिषेधाभ्यां भावशब्दसामानाधिकरण्यात् सर्वमभावः अनुत्पन्नप्रध्वस्तपटवत्-सर्वो भावशब्दोस्सत्समानाधिकरणः प्रति- षेधसमानाधिकरणश्च प्रध्वस्तपटवत् यथा नास्ति पट इति ।
|
असत्प्रस-यप्रतिषेधाभ्यां भावशब्दसापानाधिकरण्यात् सर्वमभावः अ-नुत्पन्नप्रध्वस्तपटवत्-सर्वो भावशब्दो५सत्समानाधिकरणः प्रति-षेधसमानाधिकरणश्च प्रध्वस्तपटवत् यथा नास्ति पट इति ।
|
५४९सन्धिग्रहणेन सर्वाङ्गसन्धय उच्यन्ते ।
|
५४९सन्धिग्रहणेन सर्वाङ्गसन्धय उच्यन्ते ।
|
तदुक्तं पातञ्जले सूत्रे ‘तदा द्रष्टुः स्वरूपेऽवस्थानम्’ (1. 3) इति ।
|
तदुक्तं पातज्रले सूत्रे ’ तदाद्रष्टुः स्वरूपेऽवस्थानम्) (1. 3) इति ।
|
शास्त्रार्थविद्वृतियुत समसंहतभ्रूर्नागोपमो भवति चापि निगूढगुह्य ।
|
शास्त्रार्थविद्वृतियुत समसंहतभ्रूर्नागोपमो भवति चापि निगूढगुह्य ।
|
तथाच शृङ्गेपि स्तनादिसमस्तावयवाः सन्ति स्तनादावपि च शृङ्गादय इति पूर्वोक्तपारिप्लवो वज्रलेपायते इति परिहरति—तर्हीति ।
|
तथाच ’शङ्नेपि स्तनादिसमस्तावयवाः सन्ति स्तनादावपि च ’रहादयइति पूर्वोक्तपारिप्नवो वञ्जलेपायते इति परिहरति-तर्हीति ।
|
-यावज्जीवनं सेत्स्यत्येवेत्यखेदो धैर्यम् ।
|
-यावज्जीवनं सेत्स्यत्येवेत्यखेदो धैर्यम् ।
|
४७० प्रत्यक्षत्वस्य जातित्त्वे दोषकथनम् ।
|
४७० प्रत्यक्षत्बस्य जातित्त्वे दोषकथनम् ।
|
सर्गान्तरेष्वेव च कर्मबोधो वेदान्तरेभ्यो ऽपि जनस्य सिध्येत् ॥
|
सर्गान्तरेष्वेव च कर्मबोधो वेदान्तरेभ्यो ऽपि जनस्य सिध्येत् ।
|
शुद्धानां चन्द्रलम्बनलि–प्तानां हरणे गत्यन्तरस्यैव हारकत्वं भवति ।
|
शुद्धानां चन्द्रलम्बनलि-प्तानां हरणे गत्यन्तरस्यैव हारकत्वं भवति ।
|
यद्रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ।
|
यद्रुद्रलोकपालोद्भवं पशूनामनिष्टं तत् ।
|
[जिज्ञासाधिकर०] शास्त्रदीपिकायाम् ।
|
[जिज्ञासाधिकर०] शास्त्रदीपिकायाम् ।
|
तत्र तच्छेदसंवर्गः छेदस्तस्योपपद्यते ।
|
तत्र तच्छेदसंमर्गः छेदस्तर्योपपद्यते ।
|
यतः शून्यव्यये सङ्कलिते वाऽविकृत एव राशिस्तथा शून्य- १५ घाते शून्येन घाते-गुणने पञ्चप्रभृतिरङ्कः शून्यं स्यादिति ।
|
यतः शून्यव्यये सङ्कलिते वाऽविकृत एव राशिस्तथा शून्य- १५घार्तं शून्येन घाते-गुणने पञ्चंप्रभृतिरङ्कः शून्यं स्यादिति ।
|
सिद्धान्तबिन्दौ प्रथमश्लोकः ।
|
सिद्धान्तबिन्दौ प्रथमम्लोकः ।
|
(४) इतरवदिति-पा० १ पु० ।
|
(४) इतरवदिति-पा० १ पु० ।
|
क्षेपसंस्काररहिता नतिदा यार्कसम्भवा ॥
|
क्षपसंस्काररहिता नतिदा यार्कसम्भवा ।
|
उदयसममण्डलान्तरघटिकाउयां लम्बकाहतां गुणयेत् ।
|
उदयसममण्डलान्तरघटिकाउयां लम्बकाहतां गुणयेत् ।
|
इदनच्च प्रमितिखण्डनाभिप्रायेणोक्तम् ।
|
इदनच्च प्रमितिखण्डनाभिप्रायेणोक्तम् ।
|
एतेषां देवदैत्यानामन्योन्यं परस्परं वामसव्ये अपसव्यसव्ये तत्क्र- मेण दिनक्षपे दिवसरात्री भवतः।
|
एतेषां देवदैत्यानामन्योन्म परस्परं वामसष्ये अपसव्यसव्ये तत्क- मेण दिनक्षपे दिवसरात्री भवतः ।
|
पार्थसारथिना सम्यग्विशेषः काम्यनित्ययोः ।
|
पार्थसारथिना सम्यग्विशेषः काम्यनित्ययोः ।
|
तथा इष्ट-वृष्टिकरम् ।
|
तथा इष्ट-वृष्टिकरम् ।
|
एवं सति विधिभ्यः स्याद्विधेयार्थावधारणम् ॥
|
एवं सति विधिभ्यः स्याद्विधेयार्थीवधारणम् ॥
|
एतत् स्वयंवहकरणं गोप्यम- प्रकाश्यं कुत इत्यत आह।
|
एतत् खयंवहकरणं गोप्यम- प्रकाश्यं कुत इत्यत आह ।
|
न चैष नियमो लोके सदृशात्सदृशोद्भवः ।
|
न चैष नियमो लोके सदृशात्सदृशोद्भवः ।
|
तस्याश्चाधारोऽधः क्षयकृद्द्रव्यस्य तत्र कृतः ।
|
तस्याश्चाधारोऽधः क्षयकृद्द्रव्यस्य तत्र कृतः ।
|
दममझयोर्मिलितत्वात् ।
|
दममझयोर्मिलितत्वात् ।
|
नीचोच्चवृत्तस्य भङ्ग्या अहं भास्कराचार्यः समन- न्तेरमेव वच्मि।
|
नीचोच्चवृत्तस्य भङ्ग्या अहं भास्कराचार्यः समन-न्तेरमेव वोच्य ।
|
इति मु० पु० ।
|
इति मु० पु० ।
|
अपिशब्द सम्भावनायाम् ।
|
अपिशब्द सम्भावनायाम् ।
|
तस्मान्निरवयवावधिरयमवयवावयविप्रसङ्गइति विज्ञायते ।
|
तस्मान्निरवयवावधिरयमवयवावयविप्रसङ्गइति विज्ञायते ।
|
तथा न कल्प्यते तच्चेत्साहित्यं न प्रतीयते ।
|
तथा न कल्प्यते तच्चेत्साहित्यं न प्रतीयते ।
|
लब्धानि फला 4न्युपर्यधोभावेन स्थापितानि समानि च भवन्ति तावदन्योन्यं भजेदित्यर्थः।
|
लब्धानि फलांन्युपर्यधोभावेन स्थापितानि समानि च भवन्ति तावदन्योन्यं भजेदित्यर्थ. ।
|
५८५ सत्प्रतिपक्षस्यासिद्धितः पृथत्क्वं तत्स्वरूपं च ।
|
५८५ सत्प्रतिपक्षस्यासिद्धितः पृथत्क्वं तत्स्वरूपं च ।
|
असावित्यनुषज्यते ।
|
असावित्यनुषज्यते ।
|
विचित्रगुणसंधायि पूज्यते योगिपुंगवैः ।
|
विचित्रगुणसंधायि पूज्यते योगिपुंगवैः ।
|
न हि नान्वरीयकः स्यान्नार्थ इति ।
|
न हि नान्वरीयकः स्यान्नार्थ इति ।
|
एतद्गुणकलीनता कारिष(ख)ण्डसञ्ज्ञकं करणम् ।
|
एतद्गुणकलीनता कारिष(ख)ण्डसञ्ज्ञकं करणम् ।
|
यद्यपि छलादीनामसदुत्तरत्वात् परमार्थ-तस्तैः स्वपक्षसाधनं परपक्षोपालम्भश्च कर्तुं न शक्यते, त-थापि भ्रान्तानां साधनोपालम्भबुद्धिजननात् साधनोपाल-म्भहेतुत्वमुक्तमिति ।
|
यद्यपि छलादीनामसदुत्तरत्वात् परमार्थ-तस्तैः रवयक्षसाधनं परपक्षोपालम्भश्च कर्तु न शक्यते, त-थापि भ्रान्तानां साधनोपालम्भबुद्धिजननात् साधनोपाल-म्भहेतुत्वमुक्तमिति ।
|
समकोणे चक्रकेन्द्रं विषमैको भवेत्कुजम् ॥
|
समकोणे चक्रकेन्द्रं विषमैको भवेत्कुजम् ।
|
तदाहुर्बिषम वृत्त च्छन्ददशास्त्रविशारदा ०।
|
तदाहुर्बिषम वृत्त च्छन्ददशास्त्रविशारदा ०।
|
एवशब्देन वक्त्रस्य व्यवच्छेदः ।
|
एवशब्देन वक्त्रस्य व्यवच्छेदः ।
|
राहुरकारणमस्मिन्नित्युक्त शास्त्रसद्भावः ।
|
राहुरकारणमस्मिन्नित्युक्त शास्त्रसद्भावः ।
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.