sentence
				 
			stringlengths 8 
			1.97k 
			 | sentence_noisy
				 
			stringlengths 8 
			1.98k 
			 | 
|---|---|
	ज्यान्तरदलं तदूनो युक्तो भुक्तो गुणो भोज्यम् । 
 | 
	ज्यान्तरदलं तदूनो युक्तो भुक्तो गुणो भोज्यम् । 
 | 
					
	तदेव ध्यानमेव । 
 | 
	तदेव ध्यानमेव । 
 | 
					
	सचोर्जितमतीववीर्य भजति तच्छीलष । 
 | 
	सचोर्जितमतीववीर्य भजति तच्छीलष । 
 | 
					
	कृष्यादिकर्मसु तस्याभावात् । 
 | 
	कृष्यादिकर्मसु तस्याभावात् । 
 | 
					
	अत्रोपपत्तिः । 
 | 
	अत्रोपपत्तिः । 
 | 
					
	न चक्षुरनिन्द्रियाभ्याम् ॥ 
 | 
	न चक्षुरनिन्द्रियाभ्याम् । 
 | 
					
	प्रयाजादयस्तु न कथं चिदपि पशुपुरो-डाशोद्देशप्रवृत्तपुरुषप्रयत्नगोचरा इति न तच्छेषत्वमेषां सम्भ-वतीति ॥ 
 | 
	प्रयाजादयस्तु न कथं चिदपि पशुपुरो-डाशोद्देशप्रवृत्तपुरुषप्रयत्रगोचरा इति न तच्छेषत्वमेषां सम्भ-वतीति । 
 | 
					
	रसान्तरमिति शेषः । 
 | 
	रसान्तरमिति शेषः । 
 | 
					
	अथवा लघुक्षेत्रेणानु- पातः । 
 | 
	अथवा लघ्रुक्षेत्रेणानु-पातः । 
 | 
					
	विधिश्रुतिबोधितस्येष्टसाधनस्यापि तत्राभेदेनान्वयोस्तु । 
 | 
	विधिश्चुतिवोधितस्येष्ठसाधनस्यापि तत्राभेदेनान्वयोस्तु । 
 | 
					
	तेन कादम्बरीसिन्धोः कथामात्रं समुद्धृतम् ॥ 
 | 
	तेन कादम्बरीसिन्धोः कथामात्रं समुद्धृतम् । 
 | 
					
	अन्तरिक्षे भवा आन्तरिक्षा । 
 | 
	अदतरिक्षे भवा आन्तरिक्षा । 
 | 
					
	अयं वा २ । 
 | 
	अयं वा २ । 
 | 
					
	भोक्तुं नोभयथा ऽप्येष देहेनानेन शक्यते ॥ 
 | 
	भोक्तुं नोभयथा ऽप्येष देहेनानेन शक्यते । 
 | 
					
	कुभेन्दुविम्बयोस्तत्र मानयोगार्धमन्तरम् । 
 | 
	कुभेन्दुविम्बयोस्तत्र मानकेगार्धमन्तरम् । 
 | 
					
	अथासकृत्प्रकारे वासना । 
 | 
	अथासकृत्प्रकारे वासना । 
 | 
					
	यागद्वारा हि तयोः संबन्धः संभवति । 
 | 
	यागद्वारा हि तयोः संबन्धः संभवति । 
 | 
					
	समानतन्त्रै दिक्कालौ वैतत्येन विचिन्तितौ । 
 | 
	समानतन्त्रै दिक्कालौ वैतत्येन विचिन्तितौ । 
 | 
					
	६ संक्रमणेन जातौ राशी २३। 
 | 
	६ संक्रमणेन जातौ राशी २३। 
 | 
					
	तत्प्रमाणान्यङ्गुलैर्मित्वा ग्राह्याणि । 
 | 
	तत्प्रमाणान्यङ्गुलैर्मित्वा ग्राह्याणि । 
 | 
					
	ल९काहृद्व। 
 | 
	ल९काहृद्व। 
 | 
					
	4 वानप्रस्थस्थ-भा । 
 | 
	4 वानप्रस्थस्थ-भा । 
 | 
					
	एतैर्युतं यत्स्थानम् । 
 | 
	ऐतैर्युत यत्स्थानम् । 
 | 
					
	राज्ञः पुरुष इति व्यास-वारणाय समासत्वनिवेशः । 
 | 
	राज्ञः पुरुष इति व्यास-वारणाय समासत्वनित्रेः । 
 | 
					
	अथ य इति । 
 | 
	अथ य इति । 
 | 
					
	ततः किमित्याह तच्चेति१५२। 
 | 
	ततः किमित्याह तच्चेति५१ । 
 | 
					
	दीर्घनासा भोगयुक्ता अग्रवक्रा धनान्विता । 
 | 
	दीर्घनासा भोगयुक्ता अग्रवक्रा धनान्विता । 
 | 
					
	यच्चोदनालक्षण इत्येकत्रोक्तं तदर्थ इति । 
 | 
	यच्चोदनालक्षण इत्येकत्रोक्तं तदर्थ इति । 
 | 
					
	ते च देवासुराः परस्परम् अन्योन्यम्, अधःस्थितान् मन्यन्ते । 
 | 
	ते च देवासुराः परस्परम् ग्रैन्योन्यम्.अधःस्थितान् मन्यन्ते । 
 | 
					
	१ काले विभागाद्-जे, व्यो (५१९ ) दे । 
 | 
	१ काले विभागाद्-जे, व्यो (५१९ ) दे । 
 | 
					
	तत्र नवभागाधिकं राशिद्वयं रविः २ । 
 | 
	तत्र नवभागाधिकं राशिद्वयं रविः २ । 
 | 
					
	अत एव वैजात्याभाव इति । 
 | 
	अतं एच वैजात्याभाव इति । 
 | 
					
	छम्मासेण य गमणं एयं रज्जू पमाणेणं । 
 | 
	छम्मासेण य गमणं एयं रज्जू पमाणेणं । 
 | 
					
	पिङ्गकेशोऽल्परोमा च ताम्रवक्त्राङ्घ्रिहस्तकः । 
 | 
	पिङ्गकेशोऽल्परोमा च ताम्रवक्त्राङ्घ्रिहस्तकः । 
 | 
					
	सम्बन्धप्रतिब६न्धकत्वमात्रेण कुड्यादिकमत्रो-दाहृतम् । 
 | 
	सम्बन्धप्रतिर्बन्धकत्वमात्रेण कुड्यादिकमत्रो-दाहृतम् । 
 | 
					
	न नत न निम्न न तुङ्गनोच्चम् । 
 | 
	न नत न निम्न न तुङ्गनोच्चम् । 
 | 
					
	सामान्यस्य विवक्षायां तादृशं कथ्यते कथम् । 
 | 
	सामान्यस्य विवक्षायां तादृशं कथ्यते कथम् । 
 | 
					
	अल्पत्वेनातिसूक्ष्मास्तैर्लिगं तिष्ठति वेष्टितम् । 
 | 
	अल्पत्वेनातिसूक्ष्मास्तर्लिगं तिष्ठति वेष्टितम् । 
 | 
					
	३५ गुणिता १०७० । 
 | 
	३५ गुणिता १०७० । 
 | 
					
	स्पष्टार्थं प्रश्नद्वयम् । 
 | 
	स्पष्टार्थं प्रञनद्वयम् । 
 | 
					
	गुणलक्षणान्तरमाशङ्काय निराचष्टे । 
 | 
	गुणलक्षणान्तरमाशङ्काय निराचष्टे । 
 | 
					
	आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । 
 | 
	आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । 
 | 
					
	वर्णकैर्विविधैः कृत्वा हृद्यैर्गन्धगुणान्वितैः । 
 | 
	वर्णकैर्विविधैः कृत्वा हद्यैर्गन्धगुणान्वितैः । 
 | 
					
	तदसूक्ष्मत्वतः पूर्वैः कथिता सा तदन्यथा ॥ 
 | 
	तदसूक्ष्मत्वतः पूर्वैः कथिता सा तदन्यथा । 
 | 
					
	४१ गुणितम् १०८ । 
 | 
	४१ गुणितम् १०८ । 
 | 
					
	तथा च शिष्याणां पूर्वोक्तौ वृत्तद्वयसद्भावादेक एव ग्रहस्तत्रात्र च कथं भ्रमतीति भ्रमो भवति। 
 | 
	तथा च शिष्याणां पूर्वोक्तौवृत्तद्वयसद्भावादेक एव ग्रहस्तत्रात्र च कथं भ्रमतीति भ्रमो भवति । 
 | 
					
	सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुते । 
 | 
	सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुते । 
 | 
					
	यस्तु सुधाकरतामुपयातः शक्रसमभ्यसनाद्गण एषः । 
 | 
	यस्तु सुधाकरतामुपयातः शक्रसमभ्यसनाद्गण एषः । 
 | 
					
	तास्वीकारे प्राभाकरा एव विजग्रेरणित्याशयेन यदे चेत्युक्तम् ॥ 
 | 
	तास्बीकारे प्राभाकरा एव विजग्रेरणित्याशयेन यदे चेत्युक्तम् । 
 | 
					
	एकजीववादिभिरित्यर्थः । 
 | 
	एकजीववादिभिरित्यर्थः । 
 | 
					
	निराकरोति । 
 | 
	निराकरोति । 
 | 
					
	इति एकचत्वारिंशत् सूत्रम् । 
 | 
	इति एकचत्वारिंशत् सूत्रम् । 
 | 
					
	अयंकल्पितशङ्कोरधिको भविप्यति । 
 | 
	अयंकल्पितशङ्कोरधिको भविप्यति । 
 | 
					
	स्मृत्याचारविरोधावसरे चिन्तेयं क्रियते । 
 | 
	स्मृत्याचारविरोधावसरे चिन्तेयं क्रियते । 
 | 
					
	विशेवमाह । 
 | 
	विशेवमाह । 
 | 
					
	अतश्च प्राप्तं होममनूद्याप्राप्तं किंचिदनेन विधीयत इति वक्तव्यम् । 
 | 
	अतश्च प्राप्तं होममनूद्याप्राप्तं किचिदनेन विधीयत इति वक्तव्यम् । 
 | 
					
	तत्रेष्टफलमिति । 
 | 
	तत्रेष्टफलमिति । 
 | 
					
	तदाभीष्टदेशे स्फुटब्रह्मगणितेन गणयित्वा देशान्तर- कर्म्मणा विना ततो निर्म्मलाश्चारगुटिका आरोप्य निरूपयेत्। 
 | 
	तदाभीष्टदेशे स्फुटब्रह्मगोवगतेन गणयित्वा देशान्तर-कर्म्मणा विना ततो निर्म्मलासारगुटिका आरोप्य निरूपयेत् । 
 | 
					
	इति तद्व्यभिचारेण तद्रीत्याऽऽनयनं कथम् । 
 | 
	इति तद्व्यभिचारेण तद्रीत्याऽऽनयनं कथम् । 
 | 
					
	शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म । 
 | 
	शरीरोत्पात्तिनिमित्तवत् सेयोगोत्पत्तिनिपित्तं कर्य । 
 | 
					
	प्रथमज्या भवेदेवं षष्टिरन्यास्ततस्ततः । 
 | 
	प्रथमज्या भवेदेवं षष्टिरन्यास्ततस्ततः । 
 | 
					
	तत्र प्रकृतिप्रदेशबन्धौ योगनिमित्तौ । 
 | 
	तत्र प्रकृतिप्रदेशबन्धौ योगनिमित्तौ । 
 | 
					
	द्वितीयोऽङ्कः । 
 | 
	द्वितीयो५ङ्कः । 
 | 
					
	२४ सन्धी ७। 
 | 
	२४ सन्धी ७। 
 | 
					
	धर्मोपपत्तेश्च ॥ 
 | 
	धर्मोपपत्तेश्च । 
 | 
					
	अतस्तत्परिधेश्चतुर्गु- णितात्फलं चतुर्भक्तं तद्राशौ घनफलं स्यात् । 
 | 
	वतस्तत्परिधेश्चतुर्गु- णितात्फलं चतुर्भक्तं तद्राशौ घनफलं स्यात् । 
 | 
					
	तवा द्वावशभिर्मातैः किं स्याद् वद कलान्तरम्। 
 | 
	तवा द्वावशभिर्मातैः किं स्याद् वद कलान्तरम्। 
 | 
					
	मङ्गल्यानि यथालाभं सर्वौषध्यो रसास्तथा । 
 | 
	मङ्गल्यानि यथालाभं सर्वौषध्यो रसास्तथा । 
 | 
					
	दूषयति भवेदिति । 
 | 
	दूययति भवेदिति । 
 | 
					
	एवमन प्रश्नत्रयम् ०। 
 | 
	एवमन प्रश्नत्रयम् ०। 
 | 
					
	न्न न्श३ ई दूंईं ष न्न न्नं । 
 | 
	न्न न्श३ ई दूंईं ष न्न न्नं । 
 | 
					
	अत्रोपपत्तिरनुपातेन । 
 | 
	अत्रोपपत्तिरनुपातेन । 
 | 
					
	तत्र प्रथमप्रतिपन्नपदार्थातिक्रमेण न युक्तं जघन्यप्रति- 
 | 
	तत्र प्रथमप्रतिपन्नपदार्थातिक्रमेण न युक्तं जघन्यप्रंति- 
 | 
					
	सतनपू - क्षितिजवृत्तम् । 
 | 
	सतनपू - क्षितिज१त्तम् । 
 | 
					
	मनसो ह्युन्मनीभावाद् द्वैतं नैवोपलभ्यते ॥ 
 | 
	मनसो ह्युन्मनीभावाद् द्वैतं नैवोपलभ्यते । 
 | 
					
	क्रोधं बहुक्रोधकरं चतुर्थ राष्ट्राणि शून्यीकुरुते विरोधैः । 
 | 
	क्रोधं बहुक्रोधकरं चतुर्थ राष्ट्राणि शून्यीकुरुते विरोधैः । 
 | 
					
	दावाख्यातार्थयोः कृतिवर्त्तमानत्वयोः परस्परमन्वयस्तथात्रापीति भावः । 
 | 
	दावाख्यातार्थयोः कृतिवर्त्तमानत्वयोः परस्परमन्वयस्तथात्रापीति भावः । 
 | 
					
	अश्वत्वादौ च दूरस्थे निश्चयो जायते स्वनैः ॥ 
 | 
	अश्वत्वादौ च दूरस्ये निश्चयो जायते स्वनैः । 
 | 
					
	वर्गौ स्यातां वद क्षिप्रं षट्कपश्चकयोरिव ॥ 
 | 
	वर्गौ स्यातां वद क्षिप्रं षट्कपञ्चकयोरिव । 
 | 
					
	स च विज्ञेयस्तज्ज्ञैश्छायायन्त्राम्बुभिर्युक्त्या । 
 | 
	स च विज्ञेयस्तज्ज्ञैश्छायायन्त्राम्बुभिर्युक्त्या । 
 | 
					
	4 नापवृक्त इत्येव-जे । 
 | 
	4 नापवृक्त इत्येव-जे । 
 | 
					
	प्रकृत्यर्थेति । 
 | 
	प्रकृत्यर्थेति । 
 | 
					
	केन गम्यमानत्वादिति । 
 | 
	केन गम्यमानत्वादिति । 
 | 
					
	फल्गुन्यां पञ्चकृतिः पुनर्वसौ विशतिर्द्रोणाः । 
 | 
	फल्गुन्यां पञ्चकृतिः पुनर्वसौ विशतिर्द्रोणाः । 
 | 
					
	अक्षता यवाः । 
 | 
	अक्षता यवा । 
 | 
					
	नयस्य स्वार्थैकदेशनिर्णीतिलक्षणत्येन स्वार्थव्यवसायकत्वासिद्धेः । 
 | 
	नयस्य स्वार्यैकदेशनिर्णीतिलक्षणत्यैन स्वार्थव्यवसायकत्वासिद्धेः । 
 | 
					
	अस्योपपत्तिः । 
 | 
	अस्योपपत्तिः । 
 | 
					
	ननु तत्र न प्रकरणप्रमाणं संभवति । 
 | 
	नमु तन्र न प्रुकरणप्रमाणं संभवति । 
 | 
					
	द्वयमिह नास्तीपि पाठपक्षेऽपि द्वयपदमनेकपरम् । 
 | 
	द्वयमिहृ नास्तीपि पाठपक्षेऽपि द्वयपदमनेकपरम् । 
 | 
					
	लग्नसस्थो वितपनस्थ । 
 | 
	लग्नसस्थो वितपनस्थ । 
 | 
					
	इहार्केन्द्वोर्याम्योत्तरभावेन यदन्तरं स भुजः । 
 | 
	इहार्केन्द्वोर्याम्योत्तरभावेन यदन्तरं स भुजः । 
 | 
					
	तत्र शेषो गुणकारो भवति । 
 | 
	तत्र शेषो गुणकारो भवति । 
 | 
					
	८५मप्यप्रतीतप्रयोगातिद्रूतोच्चारणादिना निमित्तेन परिष-त्प्रतिवादिभ्यां न ज्ञायते, तदज्ञानसंवरणायोक्तमविज्ञा-तार्थं नाम निग्रहस्थानमिति ॥ 
 | 
	८५मप्यग्रतीतप्रयोगातिह्दुतोच्चारणादिना निमित्तेन परिष-त्प्रतिवादिभ्यां न ज्ञायते, तदज्ञानसंवरणायोक्तमविज्ञा-तार्थं नाम निग्रहस्थानमिति । 
 | 
					
	अत्र च वादिनामविवाद एव, नह्य-पवृक्तस्य दुःखं2 प्रत्यापद्यत इति कश्चिदभ्युपैति । 
 | 
	अत्र च वादिनामविवाद एव, नह्य-पवृक्तस्य दुःख2 प्रत्यापद्यत इति कश्चिदभ्युपैति । 
 | 
					
	अथ व्यतिपातवैधृत्योः संभवमाह-व्यतिपात इति । 
 | 
	अथ व्यतिपातवैधृत्योः संभवमाह-व्यतिपात इति । 
 | 
					
	न ह्ययं नास्तिना समानाधिकरणो घटादि-शब्दो घटाभावं प्रतिपादयति, अपि तु गेहघटसंयोगं वा काल-विशेषं वा घटस्य सामर्थ्यं वा प्रतिषेधति । 
 | 
	न ह्ययं नास्तिना समानाधिकरणो घटादि-शब्दो घटाभावं प्रतिपादयति, अपि तु गेहघटसंयोगं वा काल-विशेषं वा घटस्य सामर्थ्य वा प्रतिषेधति । 
 | 
					
	मन एव हि संकल्पहेतुः। 
 | 
	मन एव दि संकल्पहेतुः। 
 | 
					
	संसर्गतयेत्यादिः । 
 | 
	संसर्गतयेत्यादिः । 
 | 
					
	तस्याः साध्यम् साधनम् इतिकर्तव्यतेत्याकाङ्क्षात्रयंजायते । 
 | 
	तस्याः साध्यम् साधनम् इतिकर्तव्यतेत्याकाङ्क्षात्रयंजायते । 
 | 
					
	क्षणिकत्वानुमानबाधितमिति वाच्यम् । 
 | 
	क्षणिकत्वानुमानबाधितमिति वाच्यम् । 
 | 
					
			Subsets and Splits
				
	
				
			
				
No community queries yet
The top public SQL queries from the community will appear here once available.