sentence
stringlengths
8
1.97k
sentence_noisy
stringlengths
8
1.98k
ज्यान्तरदलं तदूनो युक्तो भुक्तो गुणो भोज्यम् ।
ज्यान्तरदलं तदूनो युक्तो भुक्तो गुणो भोज्यम् ।
तदेव ध्यानमेव ।
तदेव ध्यानमेव ।
सचोर्जितमतीववीर्य भजति तच्छीलष ।
सचोर्जितमतीववीर्य भजति तच्छीलष ।
कृष्यादिकर्मसु तस्याभावात् ।
कृष्यादिकर्मसु तस्याभावात् ।
अत्रोपपत्तिः ।
अत्रोपपत्तिः ।
न चक्षुरनिन्द्रियाभ्याम् ॥
न चक्षुरनिन्द्रियाभ्याम् ।
प्रयाजादयस्तु न कथं चिदपि पशुपुरो-डाशोद्देशप्रवृत्तपुरुषप्रयत्नगोचरा इति न तच्छेषत्वमेषां सम्भ-वतीति ॥
प्रयाजादयस्तु न कथं चिदपि पशुपुरो-डाशोद्देशप्रवृत्तपुरुषप्रयत्रगोचरा इति न तच्छेषत्वमेषां सम्भ-वतीति ।
रसान्तरमिति शेषः ।
रसान्तरमिति शेषः ।
अथवा लघुक्षेत्रेणानु- पातः ।
अथवा लघ्रुक्षेत्रेणानु-पातः ।
विधिश्रुतिबोधितस्येष्टसाधनस्यापि तत्राभेदेनान्वयोस्तु ।
विधिश्चुतिवोधितस्येष्ठसाधनस्यापि तत्राभेदेनान्वयोस्तु ।
तेन कादम्बरीसिन्धोः कथामात्रं समुद्धृतम् ॥
तेन कादम्बरीसिन्धोः कथामात्रं समुद्धृतम् ।
अन्तरिक्षे भवा आन्तरिक्षा ।
अदतरिक्षे भवा आन्तरिक्षा ।
अयं वा २ ।
अयं वा २ ।
भोक्तुं नोभयथा ऽप्येष देहेनानेन शक्यते ॥
भोक्तुं नोभयथा ऽप्येष देहेनानेन शक्यते ।
कुभेन्दुविम्बयोस्तत्र मानयोगार्धमन्तरम् ।
कुभेन्दुविम्बयोस्तत्र मानकेगार्धमन्तरम् ।
अथासकृत्प्रकारे वासना ।
अथासकृत्प्रकारे वासना ।
यागद्वारा हि तयोः संबन्धः संभवति ।
यागद्वारा हि तयोः संबन्धः संभवति ।
समानतन्त्रै दिक्कालौ वैतत्येन विचिन्तितौ ।
समानतन्त्रै दिक्कालौ वैतत्येन विचिन्तितौ ।
६ संक्रमणेन जातौ राशी २३।
६ संक्रमणेन जातौ राशी २३।
तत्प्रमाणान्यङ्गुलैर्मित्वा ग्राह्याणि ।
तत्प्रमाणान्यङ्गुलैर्मित्वा ग्राह्याणि ।
ल९काहृद्व।
ल९काहृद्व।
4 वानप्रस्थस्थ-भा ।
4 वानप्रस्थस्थ-भा ।
एतैर्युतं यत्स्थानम् ।
ऐतैर्युत यत्स्थानम् ।
राज्ञः पुरुष इति व्यास-वारणाय समासत्वनिवेशः ।
राज्ञः पुरुष इति व्यास-वारणाय समासत्वनित्रेः ।
अथ य इति ।
अथ य इति ।
ततः किमित्याह तच्चेति१५२।
ततः किमित्याह तच्चेति५१ ।
दीर्घनासा भोगयुक्ता अग्रवक्रा धनान्विता ।
दीर्घनासा भोगयुक्ता अग्रवक्रा धनान्विता ।
यच्चोदनालक्षण इत्येकत्रोक्तं तदर्थ इति ।
यच्चोदनालक्षण इत्येकत्रोक्तं तदर्थ इति ।
ते च देवासुराः परस्परम् अन्योन्यम्, अधःस्थितान् मन्यन्ते ।
ते च देवासुराः परस्परम् ग्रैन्योन्यम्.अधःस्थितान् मन्यन्ते ।
१ काले विभागाद्-जे, व्यो (५१९ ) दे ।
१ काले विभागाद्-जे, व्यो (५१९ ) दे ।
तत्र नवभागाधिकं राशिद्वयं रविः २ ।
तत्र नवभागाधिकं राशिद्वयं रविः २ ।
अत एव वैजात्याभाव इति ।
अतं एच वैजात्याभाव इति ।
छम्मासेण य गमणं एयं रज्जू पमाणेणं ।
छम्मासेण य गमणं एयं रज्जू पमाणेणं ।
पिङ्गकेशोऽल्परोमा च ताम्रवक्त्राङ्घ्रिहस्तकः ।
पिङ्गकेशोऽल्परोमा च ताम्रवक्त्राङ्घ्रिहस्तकः ।
सम्बन्धप्रतिब६न्धकत्वमात्रेण कुड्यादिकमत्रो-दाहृतम् ।
सम्बन्धप्रतिर्बन्धकत्वमात्रेण कुड्यादिकमत्रो-दाहृतम् ।
न नत न निम्न न तुङ्गनोच्चम् ।
न नत न निम्न न तुङ्गनोच्चम् ।
सामान्यस्य विवक्षायां तादृशं कथ्यते कथम् ।
सामान्यस्य विवक्षायां तादृशं कथ्यते कथम् ।
अल्पत्वेनातिसूक्ष्मास्तैर्लिगं तिष्ठति वेष्टितम् ।
अल्पत्वेनातिसूक्ष्मास्तर्लिगं तिष्ठति वेष्टितम् ।
३५ गुणिता १०७० ।
३५ गुणिता १०७० ।
स्पष्टार्थं प्रश्नद्वयम् ।
स्पष्टार्थं प्रञनद्वयम् ।
गुणलक्षणान्तरमाशङ्काय निराचष्टे ।
गुणलक्षणान्तरमाशङ्काय निराचष्टे ।
आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ।
आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ।
वर्णकैर्विविधैः कृत्वा हृद्यैर्गन्धगुणान्वितैः ।
वर्णकैर्विविधैः कृत्वा हद्यैर्गन्धगुणान्वितैः ।
तदसूक्ष्मत्वतः पूर्वैः कथिता सा तदन्यथा ॥
तदसूक्ष्मत्वतः पूर्वैः कथिता सा तदन्यथा ।
४१ गुणितम् १०८ ।
४१ गुणितम् १०८ ।
तथा च शिष्याणां पूर्वोक्तौ वृत्तद्वयसद्भावादेक एव ग्रहस्तत्रात्र च कथं भ्रमतीति भ्रमो भवति।
तथा च शिष्याणां पूर्वोक्तौवृत्तद्वयसद्भावादेक एव ग्रहस्तत्रात्र च कथं भ्रमतीति भ्रमो भवति ।
सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुते ।
सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुते ।
यस्तु सुधाकरतामुपयातः शक्रसमभ्यसनाद्गण एषः ।
यस्तु सुधाकरतामुपयातः शक्रसमभ्यसनाद्गण एषः ।
तास्वीकारे प्राभाकरा एव विजग्रेरणित्याशयेन यदे चेत्युक्तम् ॥
तास्बीकारे प्राभाकरा एव विजग्रेरणित्याशयेन यदे चेत्युक्तम् ।
एकजीववादिभिरित्यर्थः ।
एकजीववादिभिरित्यर्थः ।
निराकरोति ।
निराकरोति ।
इति एकचत्वारिंशत् सूत्रम् ।
इति एकचत्वारिंशत् सूत्रम् ।
अयंकल्पितशङ्कोरधिको भविप्यति ।
अयंकल्पितशङ्कोरधिको भविप्यति ।
स्मृत्याचारविरोधावसरे चिन्तेयं क्रियते ।
स्मृत्याचारविरोधावसरे चिन्तेयं क्रियते ।
विशेवमाह ।
विशेवमाह ।
अतश्च प्राप्तं होममनूद्याप्राप्तं किंचिदनेन विधीयत इति वक्तव्यम् ।
अतश्च प्राप्तं होममनूद्याप्राप्तं किचिदनेन विधीयत इति वक्तव्यम् ।
तत्रेष्टफलमिति ।
तत्रेष्टफलमिति ।
तदाभीष्टदेशे स्फुटब्रह्मगणितेन गणयित्वा देशान्तर- कर्म्मणा विना ततो निर्म्मलाश्चारगुटिका आरोप्य निरूपयेत्।
तदाभीष्टदेशे स्फुटब्रह्मगोवगतेन गणयित्वा देशान्तर-कर्म्मणा विना ततो निर्म्मलासारगुटिका आरोप्य निरूपयेत् ।
इति तद्व्यभिचारेण तद्रीत्याऽऽनयनं कथम् ।
इति तद्व्यभिचारेण तद्रीत्याऽऽनयनं कथम् ।
शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ।
शरीरोत्पात्तिनिमित्तवत् सेयोगोत्पत्तिनिपित्तं कर्य ।
प्रथमज्या भवेदेवं षष्टिरन्यास्ततस्ततः ।
प्रथमज्या भवेदेवं षष्टिरन्यास्ततस्ततः ।
तत्र प्रकृतिप्रदेशबन्धौ योगनिमित्तौ ।
तत्र प्रकृतिप्रदेशबन्धौ योगनिमित्तौ ।
द्वितीयोऽङ्कः ।
द्वितीयो५ङ्कः ।
२४ सन्धी ७।
२४ सन्धी ७।
धर्मोपपत्तेश्च ॥
धर्मोपपत्तेश्च ।
अतस्तत्परिधेश्चतुर्गु- णितात्फलं चतुर्भक्तं तद्राशौ घनफलं स्यात् ।
वतस्तत्परिधेश्चतुर्गु- णितात्फलं चतुर्भक्तं तद्राशौ घनफलं स्यात् ।
तवा द्वावशभिर्मातैः किं स्याद् वद कलान्तरम्।
तवा द्वावशभिर्मातैः किं स्याद् वद कलान्तरम्।
मङ्गल्यानि यथालाभं सर्वौषध्यो रसास्तथा ।
मङ्गल्यानि यथालाभं सर्वौषध्यो रसास्तथा ।
दूषयति भवेदिति ।
दूययति भवेदिति ।
एवमन प्रश्नत्रयम् ०।
एवमन प्रश्नत्रयम् ०।
न्न न्श३ ई दूंईं ष न्न न्नं ।
न्न न्श३ ई दूंईं ष न्न न्नं ।
अत्रोपपत्तिरनुपातेन ।
अत्रोपपत्तिरनुपातेन ।
तत्र प्रथमप्रतिपन्नपदार्थातिक्रमेण न युक्तं जघन्यप्रति-
तत्र प्रथमप्रतिपन्नपदार्थातिक्रमेण न युक्तं जघन्यप्रंति-
सतनपू - क्षितिजवृत्तम् ।
सतनपू - क्षितिज१त्तम् ।
मनसो ह्युन्मनीभावाद् द्वैतं नैवोपलभ्यते ॥
मनसो ह्युन्मनीभावाद् द्वैतं नैवोपलभ्यते ।
क्रोधं बहुक्रोधकरं चतुर्थ राष्ट्राणि शून्यीकुरुते विरोधैः ।
क्रोधं बहुक्रोधकरं चतुर्थ राष्ट्राणि शून्यीकुरुते विरोधैः ।
दावाख्यातार्थयोः कृतिवर्त्तमानत्वयोः परस्परमन्वयस्तथात्रापीति भावः ।
दावाख्यातार्थयोः कृतिवर्त्तमानत्वयोः परस्परमन्वयस्तथात्रापीति भावः ।
अश्वत्वादौ च दूरस्थे निश्चयो जायते स्वनैः ॥
अश्वत्वादौ च दूरस्ये निश्चयो जायते स्वनैः ।
वर्गौ स्यातां वद क्षिप्रं षट्कपश्चकयोरिव ॥
वर्गौ स्यातां वद क्षिप्रं षट्कपञ्चकयोरिव ।
स च विज्ञेयस्तज्ज्ञैश्छायायन्त्राम्बुभिर्युक्त्या ।
स च विज्ञेयस्तज्ज्ञैश्छायायन्त्राम्बुभिर्युक्त्या ।
4 नापवृक्त इत्येव-जे ।
4 नापवृक्त इत्येव-जे ।
प्रकृत्यर्थेति ।
प्रकृत्यर्थेति ।
केन गम्यमानत्वादिति ।
केन गम्यमानत्वादिति ।
फल्गुन्यां पञ्चकृतिः पुनर्वसौ विशतिर्द्रोणाः ।
फल्गुन्यां पञ्चकृतिः पुनर्वसौ विशतिर्द्रोणाः ।
अक्षता यवाः ।
अक्षता यवा ।
नयस्य स्वार्थैकदेशनिर्णीतिलक्षणत्येन स्वार्थव्यवसायकत्वासिद्धेः ।
नयस्य स्वार्यैकदेशनिर्णीतिलक्षणत्यैन स्वार्थव्यवसायकत्वासिद्धेः ।
अस्योपपत्तिः ।
अस्योपपत्तिः ।
ननु तत्र न प्रकरणप्रमाणं संभवति ।
नमु तन्र न प्रुकरणप्रमाणं संभवति ।
द्वयमिह नास्तीपि पाठपक्षेऽपि द्वयपदमनेकपरम् ।
द्वयमिहृ नास्तीपि पाठपक्षेऽपि द्वयपदमनेकपरम् ।
लग्नसस्थो वितपनस्थ ।
लग्नसस्थो वितपनस्थ ।
इहार्केन्द्वोर्याम्योत्तरभावेन यदन्तरं स भुजः ।
इहार्केन्द्वोर्याम्योत्तरभावेन यदन्तरं स भुजः ।
तत्र शेषो गुणकारो भवति ।
तत्र शेषो गुणकारो भवति ।
८५मप्यप्रतीतप्रयोगातिद्रूतोच्चारणादिना निमित्तेन परिष-त्प्रतिवादिभ्यां न ज्ञायते, तदज्ञानसंवरणायोक्तमविज्ञा-तार्थं नाम निग्रहस्थानमिति ॥
८५मप्यग्रतीतप्रयोगातिह्दुतोच्चारणादिना निमित्तेन परिष-त्प्रतिवादिभ्यां न ज्ञायते, तदज्ञानसंवरणायोक्तमविज्ञा-तार्थं नाम निग्रहस्थानमिति ।
अत्र च वादिनामविवाद एव, नह्य-पवृक्तस्य दुःखं2 प्रत्यापद्यत इति कश्चिदभ्युपैति ।
अत्र च वादिनामविवाद एव, नह्य-पवृक्तस्य दुःख2 प्रत्यापद्यत इति कश्चिदभ्युपैति ।
अथ व्यतिपातवैधृत्योः संभवमाह-व्यतिपात इति ।
अथ व्यतिपातवैधृत्योः संभवमाह-व्यतिपात इति ।
न ह्ययं नास्तिना समानाधिकरणो घटादि-शब्दो घटाभावं प्रतिपादयति, अपि तु गेहघटसंयोगं वा काल-विशेषं वा घटस्य सामर्थ्यं वा प्रतिषेधति ।
न ह्ययं नास्तिना समानाधिकरणो घटादि-शब्दो घटाभावं प्रतिपादयति, अपि तु गेहघटसंयोगं वा काल-विशेषं वा घटस्य सामर्थ्य वा प्रतिषेधति ।
मन एव हि संकल्पहेतुः।
मन एव दि संकल्पहेतुः।
संसर्गतयेत्यादिः ।
संसर्गतयेत्यादिः ।
तस्याः साध्यम् साधनम् इतिकर्तव्यतेत्याकाङ्क्षात्रयंजायते ।
तस्याः साध्यम् साधनम् इतिकर्तव्यतेत्याकाङ्क्षात्रयंजायते ।
क्षणिकत्वानुमानबाधितमिति वाच्यम् ।
क्षणिकत्वानुमानबाधितमिति वाच्यम् ।