sentence
stringlengths 8
1.97k
| sentence_noisy
stringlengths 8
1.98k
|
|---|---|
अत्र ग्रहाद्विपरीतदिशि छाया भ्रमति ।
|
अत्र ग्रहाद्विपरीतदिशि छाया भ्रमति ।
|
भवति हीदमनेन संयु-क्तमिति ।
|
भवति हीदमनेन संयु-क्तमिति ।
|
तदोत्तम इति प्रोक्तः प्राणायामः सुशोभनः ।
|
तदोत्तम इति प्रोक्तः प्राणायामः सुशोभनः ।
|
प्रत्सवशेषाणामवशिफद्माक्ष- आणामार्द्राचिचास्वाह्वोभजिच्छतताराणां खतारासु चात्यन्तं स्रब्धला महती सा योगतारा स्यात् ।
|
प्रत्सवशेषाणामवशिफद्माक्ष- आणामार्द्राचिचास्वाह्वोभजिच्छतताराणां खतारासु चात्यन्तं स्रब्धला महती सा योगतारा स्यात् ।
|
कुसुम पुष्पम् ।
|
कुसुम पुष्पम् ।
|
तत्र शेषो गत एव ।
|
तत्र शेषो गत एव ।
|
अस्योपपत्तिः ।
|
अस्योपपत्तिः ।
|
देवस्य स्त्री देवी ।
|
देवस्य स्त्री देवी ।
|
दद्याद्वरुणाशायां व्यस्ताशं सर्वदा वलनम् ।
|
दद्याद्वरुणाशायां व्यस्ताशं सर्वदा वलनम् ।
|
तघुतिहीनं विवरेण राशितद्विवरमथ विकलजीवं ।
|
तवृतिहीनं विवरेण राशितद्विवरमथ विकलजीवं ।
|
अग्निमश्लोके इति शेषः ।
|
अग्निमल्लोके हति दोयः ।
|
ये भवार्थे यतः प्रोक्तास्तद्धितप्रत्ययाः पुरा ।
|
ये भवार्थे यतः प्रोक्तास्तद्धितप्रत्ययाः पुरा ।
|
२ ) तथा च कामाञ्चके हत्यादौ लकणागमनादग्यातिरिति भावः ।
|
२ ) तथा च कामाञ्चके हत्यादौ लकणागमनादग्यातिरिति भावः ।
|
मानैक्यवृत्ते पूर्वापरवलनसूत्रयोर्मध्ये वलानांशाः ।
|
मानैकयवृत्ते पूर्वापरवननसश्रयोर्मध्ये वलानांशाः ।
|
अत्र वास्तवफलानयनायैव ग्रहे फलार्धसंस्कारो दत्तः पूर्वैः ।
|
अत्र वीसितवफलानयनायैव ग्रहे फलार्धसंस्कारो दत्तः पूर्वैः ।
|
नन्वेतदयुक्तं कार्यमिति यदि कृतिं प्रति उद्देश्यमभिधीयते ततस्तादृशी कार्यता सर्ववस्तूनामविशिष्टिति न तदवगतिः प्रवृत्तिहेतुः ।
|
नन्वेतदयुक्तं कार्यमिति यदि कृतिप्रति उद्देश्यमभिधीयते ततस्तादृशी कार्यता सर्ववस्तूनामविशि-ष्टिति न तदवगतिः प्रदृत्तिहेतुः ।
|
अत एवोक्तं व्याकरणाधिकरणे कुमारिलभट्टेन—“सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते ।
|
अत एवोक्तं ब्याकरणा-घिकरणे कुमारिलभट्टेन-’सयत्रेव दि विज्ञानं संस्कारत्वेन गम्यते ।
|
तत्र मकक्षेत्रं द्वयोर्घातयो–र्द्विगुणतुल्यं भविष्यति ।
|
तत्र मकक्षेत्रं द्वयोर्घातयो-र्द्विगुणतुल्यं भविष्यति ।
|
विप्रत्ययो यदि संशयश्चेत् ।
|
विप्रत्ययो यदि संशयश्चेत् ।
|
प्रकृतावुपकारस्य यदपूर्वेण कल्पना ॥
|
प्रकृतावुपकारस्य यदपूर्वेण कल्पना ।
|
द्व्यादीनां द्विचयश्रेढीक्षेत्रसर्वधनैः समः ।
|
द्व्यादीनां द्विचयश्रेढीक्षेत्रसर्वधनैः समः ।
|
तत्र दक्षिणभागे स्थिते शकटे यस्सोमः तं तदधस्तादुपावहृत्या-धिषवणफलकसाधनेनाभिषुण्वन्ति ।
|
तत्र दक्षिणभागे स्थिते शकठे यस्सोमः तं तदधस्तादुपावहृत्या-धिषवणफलकसाधनेनाभिषुण्वन्ति ।
|
सप्त घटिकाः ।
|
सप्त घटिकाः ।
|
गतैष्ययोः खण्डयोर्योगार्धं खण्डसन्धौ खण्डं भवितुमर्हति ।
|
गतैष्ययोः खण्डयोर्योगार्धं खण्डसन्धौ खण्डं भवितुमर्हति ।
|
एकोनन्त्रिंशद्दिनान्येकत्रिंशद्धटिकाः पञ्चाशत् पलानि २९ ।
|
एकोनन्त्रिंशद्दिनान्येकत्रिंशद्धटिकाः पञ्चाशत् पलानि २९ ।
|
मृगे मृगशिरसि मूषकाद्वस्त्रभय भवति ।
|
मृगे मृगशिरसि मूषकाद्वस्त्रभय भवति ।
|
खलुशब्दो वाक्यालङ्कारे ।
|
खलुशब्दो वाक्यालङ्कारे ।
|
स्वरूपव्यापारयोरसत्त्वात् ।
|
स्वरूपव्यापारयोरसत्त्वात् ।
|
तस्मात् सर्वतन्त्रसिद्धान्तो नास्ती-ति सम्भ्रमव्याकृतम् ।
|
तस्मात् सर्वतन्त्रसिद्धान्तो नास्ती-ति सम्भ्रमव्याकृतम् ।
|
प्रकरणाद्वाक्यस्य बलीयस्त्वादिति ।
|
प्रकरणाद्वाक्थस्य बलीयस्त्वादिति ।
|
आचार्यमतमाश्रित्य श्रीमद्यज्ञात्मसूनुना ।
|
आचार्यमतमाश्रित्य श्रीमद्यज्ञात्मसूनुना ।
|
६. द्रष्टव्यान्यस्यग्रन्थस्य १९८-२०८पृष्ठानि ।
|
६. द्रष्टव्यान्यस्यग्रन्थस्य १९८-२०८पृष्ठानि ।
|
हन्ता द्विषाम्, शत्रभणा हन्ता घातक ।
|
हन्ता द्विषाम्, शत्रभणा हन्ता घातक ।
|
ननु कस्याविद्या किं ब्रह्मणो जीवानां वा ।
|
ननु कस्याविद्या किं ब्रह्मणो जीवानां वा ।
|
१. बृहत्संहितायाम् ९३ अध्यायस्य ६ श्लोकः ।
|
१. बृहत्संहितायाम् ९३ अध्यायस्य ६ श्लोकः ।
|
एवविधा अमोघकिरणा अस्तभूधरकरा इवोच्छ्रिता ।
|
एवविधा अमोघकिरणा अस्तभूधरकरा इवोच्छ्रिता ।
|
शि०-धिकः १ ।
|
शि०-धिकः १ ।
|
यथोक्तया चन्द्रमभिहत्य षण्नगाष्टरसैर्विभ- जेत् ।
|
यथोक्तया चन्द्रमभिहत्य षण्नगाष्टरसैर्विभ- जेत् ।
|
कासु विषयासु ।
|
कामु विषयामु ।
|
अत्रापि पूर्ववल्लवघनमूले एकलक्षणे हरपदे ३०हरः सप्तविंशतिस्तत्पदं त्रिकं तेन भक्ते पूर्ववत् तदेव लब्धं भागजात्वाद्यविना-
|
अत्रापि पूर्ववखुवघनमूले एकलक्षणे हरपदे१० हरः सप्तरविंशतिस्तत्पदं त्रिकं तेन भक्ते पूर्ववत् तदेव लब्धं भागजात्यागयविना-
|
शब्दनित्यताऽधिकरणम् ।
|
शब्दनित्यताऽधिकरणम् ।
|
पापः प्रमाथी वृषविक्रमौ तु सुभिक्षदौ रोगभयप्रदौ च ।
|
पापः प्रमाथी वृषविक्रमौ तु सुभिक्षदौ रोगभयप्रदौ च ।
|
करकासमवेतवाजिविषाण-जातिमती वा( २ ) ।
|
करकासमवेतवाजिविषाण-जातिमती वा( २ ) ।
|
वृक्षास्तत्र तया तुल्या इति शून्यत्ववादिता ।
|
वृक्षास्तत्र तया तुल्या इति शून्यत्ववादिता ।
|
उदगनुत्तरगोलगते रवौ चरपलैर्युतहीनितनाडिकाः ।
|
उदगनुत्तरगोलगते रवौ चरपलैर्युतहीनितनाडिकाः ।
|
उत्कटमासनं यस्य स उत्कटासनः ।
|
उत्कटमासनं यस्य स उत्कटासनः ।
|
तयोरन्तरे कृते नायनांशतुल्यमन्तरं जायते ।
|
तयोरन्तरे कृते नायनांशतुल्यमन्तरं जायते ।
|
धर्माय तनुविमोचनमाहुः सल्लेखनामार्याः ॥
|
धर्माय तनुविमोचनमाहुः सल्लेखनामार्याः ।
|
दिनगणः स भवेत् तिथिसंचयः पृथगतोऽधिकमाससमाहतात् ।
|
दिनगणः स भवेत् तिथिसंचयः पृथगतो५धिकमाससमाहतात् ।
|
गवा च क्षीरविनाशो भवति ।
|
गवा च क्षीरविनाशो भवति ।
|
वासवस्य धनूषि च ।
|
वासवस्य धनूषि च ।
|
ताः शशिकला ञगुणा, दशगुणिताः, आकाशयोजननि ।
|
ताः शशिकला ञगुणा, दशगुणिताः, आकाशयोजननि ।
|
अर्थादिष्टकाले यःपारमार्थिकबिम्बकर्णस्तद्वयासार्धेन भूकेन्द्रतो यो गोलः, तथा तत एव त्रिज्यया यो गोल :,अनयोर्यदूधिरमन्तरं तदर्धप्रदेशे तन्मतेन स्फुटकक्षागोलस्तात्कालिको भवति ।
|
अर्थादिष्टकाले यःपारमार्थिकबिम्बकर्णस्तद्वथासार्धेन भूकेन्द्रतो यो गोलः, तथा तत एव त्रिज्यया यो गोलुः-अनयोर्वदूर्वाघरमन्तरं तदर्वप्रदेशे तन्मतेन स्फुटकक्षागोलस्तात्कालिको भवति ।
|
अस्य भुजांशाः ६७।
|
अस्य भुजांशाः ६७।
|
प्रणामेनाशीर्वा-
|
प्रणामेनाशीर्वी-
|
ढिद्मासविषयाः सौम्ये याम्ये पञ्च दिशो नव।
|
ढिद्मासविषयाः सौम्ये याम्ये पञ्च दिशो नव।
|
निरक्षदेशे क्षितिजस्थो ध्रुवः ।
|
निरक्षदेशे क्षितिजस्थो ध्रुवः ।
|
यदि युगदिवसैराकाशकक्ष्यायोजनानि लभ्यन्ते, तत्रेति भगणानयनविधौ ।
|
यदि युगदिवसैराकाशकक्ष्यायोजनानि लभ्यन्ते,एतत्रेति भगणानयनविधौ ।
|
धान्यान्नगोकाञ्चनदक्षिणाश्च देयास्ततः शान्तिमुपैति पापम् ।
|
धान्यान्नगोकाञ्चनदक्षिणाश्च देयास्ततः शान्तिमुपैति पापम् ।
|
एव स्थिरलग्ने स्थिरनवाशकोदये च चतुरक्षर नाम ।
|
एव स्थिरलग्ने स्थिरनवाशकोदये च चतुरक्षर नाम ।
|
अ्न्वयवोधापत्तिरिति ।
|
अ्न्वयवोधापत्तिरिति ।
|
अथ केवलभूभागपरिच्छेदात् प्रवर्तते ।
|
अथ केवलभूभागपरिच्छेदात् प्रवर्तते ।
|
पादुकासूपानत्सु पादवन्मूलाग्रे ।
|
पादुकासूपानत्सु पादवन्मूलाग्रे ।
|
न्यायरत्नमालायाम् ।
|
न्यायरल्लमालायाम् ।
|
न हि शब्दश्रवणानन्तरं प्रयोज्यवृद्धस्यान्वितसंविदुदये किञ्चन प्रमाणमस्ति यदन्वितार्थविषयता शब्दस्य सिध्येत् ।
|
न हि शब्दश्रवणानन्तरं प्रयोज्यदृद्धस्यान्वित-संविदुदये किञ्चन प्रमाणमस्ति यदन्वितार्थविषयता शब्दस्यसिध्येत् ।
|
संभावनापक्षं दूषयति—न तृतीय इति ।
|
संभावनापक्षं दूषयति-न तृतीय इति ।
|
न च स्मृतिम- न्तरेण लिङ्गदर्शनं केवलमनुमानम् (स) ।
|
न च स्मृतिम-न्तरेष लिङ्ग दर्शत केवलमनुमानम् (स) ।
|
असंदिग्धो ह्यजिज्ञास्यो यो वा स्यान्निष्प्रयोजनः।
|
असंदिग्धो ह्यजिज्ञास्यो यो वा स्यान्निष्प्रयोजनः।
|
तन्मन्दम् ।
|
तन्मन्दम् ।
|
आधाराकुञ्चनं कुर्यात् क्षालनं वस्तिकर्म तत् ।
|
आधाराकुञ्चनं कुर्यात् क्षालनं वस्तिकर्म तत् ।
|
योनिं योनिं ब्रजत्येतमीशं ज्ञात्वा न संसरेत् ॥
|
योनिं योनिं ब्रजत्येतमीशं ज्ञात्वा न संसरेत् ।
|
१ स्थितिविकल्प इत्यर्थः ।
|
१ स्थितिविकल्प इत्यर्थः ।
|
अतस्तत्रागत्या श्येनत्वाश्रयसादृश्यमिति वक्तव्यम् ।
|
अतस्तत्रागत्याश्येनत्वाश्रयसाद्वक््यमिति वक्तव्यम् ।
|
न नृपतिरशुभं समाप्नुयात् न यदि दिनानि च सप्त मांसभुक् ।
|
न नृपतिरशुभं समाप्नुयात् न यदि दिनानि च सप्त मांसभुक् ।
|
ते इदं प्रष्टव्याः ।
|
ते इदं प्रष्टव्याः ।
|
चक्रार्धसंयुतश्चापं चकाच्छोध्यश्रा शेषयोः ।
|
चक्रार्धसंयुतश्चापं चकाच्छोध्यश्रा शेषयोः ।
|
स्वशक्येत्यर्थः ।
|
स्वशक्येत्यर्थः ।
|
सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥
|
सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ।
|
न सुखस्याप्यन्तरालनिष्पत्तेः ।
|
न सुखस्याप्यन्तरालनिष्पत्तेः ।
|
फलसाम्यात पञ्जैव छाया कृता. ।
|
फलसाम्यात पञ्जैव छाया कृता. ।
|
१. विश्वे मानाकारो भवत्ययमिति पाठान्तरम् ।
|
१७ विश्वे नानाकारो भवत्ययमिति पाठान्तरम् ।
|
१५. स्वयं यष्टुर्भक्षाधिकरणम् याज्यामन्त्रपठने समाख्यया होतुरधिकाः, स एव वषट्कर्तापि ।
|
१५. स्वयं यष्टुर्भक्षाधिकरणम्याज्यामन्त्रपठने समाख्यया होतुरधिका२ः; स एव वषट्कर्तापि ।
|
तदेव स्फुटम् ।
|
तदेव स्फुटम् ।
|
खमिव पूर्णं ब्रह्म खं तन्मध्ये आत्मानं स्वस्वरूपं कुरु ।
|
खमिव पूर्णं ब्रह्म खं तन्मध्ये आत्मानं स्वस्वरूपं कुरु ।
|
चन्द्रस्य पश्चिमकपाले ॠणे धने च मन्दफले सर्वदा ॠणमेव नतकर्म ।
|
चन्द्रस्य पश्चिमकपाले ऋणे धने च मन्दफले सर्वदा अणमेव नतकर्म ।
|
[अनुमाननिरूप०] शास्त्रदीपिकायाम् ।
|
[अनुमाननिरूप०] शास्त्रदीपिकायाम् ।
|
सप्तामरा इति ।
|
सप्तामरा इति ।
|
'दहनाय’ इत्यपि च पाठः ।
|
’दहनाय’ इत्यपि च पाठः ।
|
यथा त्रिज्यार्धं त्रिंशत्संख्याकं ज्यार्धम् ३० ।
|
यथा त्रिज्यार्धं त्रिंशत्संख्याकं ज्यार्धम् ३० ।
|
यथा कुवलामलकबिल्वान्यवधारयन् कुवलादामलकं महत्
|
यथा कुवलामलकबिल्वान्यवधारयन् कुवलादामलकं महत्
|
तच्चन्द्र-विम्वाङ्गलेन गुणं हादशभक्तं स्फुटं मंक्लाहुलमानं भवेत् ।
|
तच्चन्द्र-विम्वाङ्गलेन गुणं हादशभक्तं स्फुटं मंक्लाहुलमानं भवेत् ।
|
प्रशस्तं वेद्यं सद्वेद्यस् ।
|
प्रशस्तं वेद्यं सद्वेद्यस् ।
|
किन्तु सर्वमेव प्रमाणं स्वमहिम्नैव प्रमेयमुपस्थापयति ।
|
किन्तु सर्वमेव प्रमाणं स्वमहिम्नैव प्रमेयमुपस्थापयति ।
|
विलक्षणग्रहबिम्बगमनात् ।
|
विलक्षणग्रहबिम्बगमनात् ।
|
सहितः केवलश्चेति कुम्भको द्विविधो मतः ।
|
सहितः केवलश्चेति कुम्भको द्विविधो मतः ।
|
फलं घटिकादि ।
|
फलं घटिकादि ।
|
र. चं. पा. अत्र विधोरयनसन्धिर्द्वितीयः ८ ।
|
र. चं. पा. अत्र विधोरयनसन्धिर्द्वितीयः ८ ।
|
गुणत्वाऽभावेन गुण्यनुमापकत्वासम्भवात् ।
|
गुणत्वा५भावेन गुण्यनुमापकत्वासम्भवात् ।
|
सन्देहापादकादर्थादर्थापत्तिरसौ स्मृता ।
|
सन्देहापादकादर्थादर्थापत्तिरसौ स्मृता ।
|
तस्य न्यायसहितान्वयव्य- र्लक्षणाफलीभूता न प्रतीयेतेति बोध्यम् ।
|
तस्य न्यायसहितान्वयव्य-र्लक्षणाफलीभूता न प्रतीर्येतेति बोध्यम् ।
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.