_id
stringlengths
6
8
text
stringlengths
76
9.73k
MED-1444
कोरिन्दर् (Coriandrum sativum L.) इति वनस्पतिः एपिसी परिवारस्य एकः वनस्पतिः अस्ति, यस् य पाककलायाः औषधिसम्बन्धीयानां च उपयोगानां कृते महत्त्वं प्राप्नोति। अस्य वनस्पतिः सर्वतः उपयोगः भवति स्वादुवर्धकत्वेन, अथवा विभिन्न-विविध-रोगानां उपचारार्थं विभिन्न-सभ्यतायाः लोक-चिकित्सा-प्रणालीषु पारंपरिक-औषधत्वेन च । अस्य वनस्पतिः बीजैः च पृथक्कृतः अस्ति, अतः अस्य फले लिपिडस् (पेट्रोसेलिनिक-अम्लैः समृद्धः) तथा आवश्यकः तैलः (लिनालोल-अम्लैः समृद्धः) अपि अस्ति । अनेकेषु जैव-सक्रियद्रव्याणि विद्यमानानि सन्ति, अतः अस्य जडी-वस्तु-विभिन्नानां भागानां औषध-क्रियायाः विस्तृत-प्रसरण-क्षेत्रं प्रदत्तम् अस्ति, यानि सूक्ष्म-रोग-विरोधी, अणु-अवशोषक, मधुमेह-रोधी, चिन्ता-उत्पादक, अपाङ्ग-रोग-रोधी, अवसाद-रोधी, उत्परिवर्तक-विरोधी, ज्वलन-रोधी, क्षयरोग-रोधी, उच्च-रक्त-चाप-रोधी, न्युरो-रक्षात्मक, मूत्रवर्धक च सन्ति । रोचते यत् कोलिन्डरः अपि लिड्-डिटॉक्सिफिकेशन-सामर्थ्यं धारयति स्म । अस्मिन् अधोलिखिते अध्ययने औषधोपयोगे, विस्तृतं पौधा-रसायनं, तथा जीवविज्ञानविषयकक्रियाः एव प्राधान्येन विवक्षितानि सन्ति, येन पोषण-उद्योगे कार्यात्मक-आहाररूपेण अस्य सम्भाव्य-उपयोगस्य अन्वेषणं कर्तुं शक्यते। Copyright © 2012 जॉन विली एंड सन्स, लिमिटेड.
MED-1445
प्रयोजनम्: अस् मिन् अध्ययने, शरीरस्य भारं, चयापचयक्रिया, इन्सुलिनसंवेदनशीलता च प्रति कम-मक् त-आहारस्य प्रभावः अन् वेषितः। विषयाः च पद्धतयः बहिः-रोगशालायां, ६४ अतिवृष्टिः, रजोनिवृत्तिपूर्व-महिलाः, नानाविधप्रकारेण कमल-लवणयुक्ताः, शाकाहारी-भोजनं वा राष्ट्रीय कोलेस्टेरिल-शिक्षण-कार्यक्रमादिनिर्देशानां आधारेण नियन्त्रितभोजनं, ऊर्जा-उपभोगस्य सीमां विना च कुर्वन्तु इति निवेदितवन्तः । आहार- सेवनं, शरीर- भारं तथा शरीर- रचना, विश्राम- स्थले चयापचय- गतिः, भोजनस्य ताप- प्रभावः, तथा इन्सुलिन- संवेदनशीलता च आरम्भिक- वारेषु च 14 सप्ताहानां मध्ये मापयेत् । परिणामः - मध्यम +/- मानक- विचलनम् अन्तर्भाषण- समूहस्य शरीरस्य भारः 5. 8 +/- 3.2 किलोग्रामम् घटत, तुलनाया 3. 8 +/- 2. 8 किलोग्रामम् घटत (पी = . आहारसमूहस्य च ऊर्जाग्रहणस्य परिवर्तनं, भोजनस्य तापीयप्रभावं, विश्रामकाले चयापचयस्य गती, तथा ऊर्जाव्ययस्य रिपोर्टिङ्गं च समाविष्टं भारपरिवर्तनस्य पूर्वानुमानानां प्रतिगमनमण्डले आहारसमूहस्य (पी <.०५), भोजनस्य तापीयप्रभावस्य (पी <.०५), तथा विश्रामकाले चयापचयस्य (पी <.००१) महत्वपूर्णप्रभावः लब्धः। इन्सुलिनसंवेदनस्य सूचकः ४. ६ +/ - २. ९ तः ५. ७ +/ - ३. ९ (पी = ०१७) इत्येतत् वृद्धिं कृतवान् किन्तु समूहानां मध्ये भिन्नता महत्वपूर्णं न आसीत् (पी = ०. १७) । निष्कर्षः कमलद्रव्ययुक्तं शाकाहारी भोजनं ग्रहणं अतिवृष्टिग्रस्तानां स्त्रीणां शरीरस्य भारस्य लक्षणीयघटनेन सह संबद्धम् आसीत्, यद्यपि भोजनस्य आकारं वा ऊर्जानिर्माणं प्रति किमपि नियमादेशः न आसीत्।
MED-1446
शरीरस्य भारस्य प्रति प्रोटीनस्य सेवनस्य सम्बन्धः असङ्गतः अस्ति । दीर्घकालिनं प्रथिनाभ्यासं च लब्धाधिक्यस्य सम्बन्धः क्वचित् ज्ञातः अस्ति । अस्मिन् अध्ययने प्रोटीन- उपभोगं च लठ्ठतायाः सम्बन्धः निर्धारयितुम् उद्दिश्यम् आसीत् । १९५८ तः १९६६ पर्यन्तं शिकागो वेस्टर्न इलेक्ट्रिक स्टडीयाः ४०-५५ वर्षस्य वयस्यस्य १,७३० कार्यकर्तृकानां श्वेतपुरुषानां समूहस्य अनुगमनं कृतम् । आहारस्य मूल्यांकनं बर्क- पद्धतिभिः द्विवारं कृतम् । सामान्यीकृतं अनुमानं समीकरणं (GEE) प्रयोगं कृत्वा आधारभूतकालस्य कुल- पशु- वनस्पति- प्रथिनादि- उपभोगस्य सम्बन्धं अनुक्रमिक- वार्षिकपरीक्षणेषु अतिवजनं वा मोटापेन ग्रसितस्य संभावनायाः सह अध्ययनं कृतम् । आहारयुक्तं प्राणिनां प्रथिनेषु आहारयुक्तं प्रथिनेषु सप्तवर्षेषु अतिवजनं च लठ्ठता च संबन्धः आसीत् । सम्भाव्य- भ्रान्तिकारक- कारकानां (आयुः, शिक्षा, धूमपानम्, मद्य- सेवनम्, ऊर्जा, कार्बोहाइड्रेट्, स्यतुरेत् च लब्- आहारम्, मधुमेह- रोगस्य अथवा अन्यस्य दीर्घकाल- रोगस्य इतिहासः) समायोजनात् , लब्धाः प्रतिभागिनः उच्चतम- चतुर्थांशस्य पशु- प्रथिनादि- सेवनस्य तुल्यं प्रतिभागिनः 4. 62 (2. 68-7. 98, p for trend < 0. 01) तथा वनस्पति- प्रथिनादि- सेवनस्य उच्चतम- चतुर्थांशस्य प्रतिभागिनः 0. 58 (0. 36, 0. 95, p for trend = 0. 053) एव आसन् । सांख्यिकीयदृष्ट्या महत्त्वपूर्णं, पशुरसेन उपभोगं च लठ्ठतायाः बीचं सकारात्मकं सम्बन्धं विलोकितम्; वनस्पतिरसेन उपभोगस्य उच्चतरचतुष्टयस्य मध्ये ये जनाः आसन्, ते लठ्ठत्वस्य संभावनाः न्यूनानि आसन् । एते परिणामः दर्शयन्ति यत् दीर्घकालम् आतिशया एव लब्धाः भवितुं प्राणिनां च प्रथिनाः भिन्नरूपेण सम्बन्धिनः सन्ति ।
MED-1447
पृष्ठभूमौ/उद्दिश्यताः संयुक्तराज्यस्य सर्वत्र संस्थानाम् अन्तर्भागे पोषणसम्बन्धि अन्तर्क्रिया कार्यक्रमस्य स्थूल-सूक्ष्म-पोषक-द्रव्याणां सेवनस्य प्रभावस्य मूल्यांकनम्। विषयः/विधिः अमेरिकायाः एकस्य बीमाकार्पणस्य दश स्थानेभ्यः अधिकवजनयुक्ताः अथवा द्वितीयप्रकारस्य मधुमेहः पीडितौ द्विसदशविंशतिजनाः भर्तीं कृतवन्तः । २७१ प्रतिभागीः मूलभूत आहार- पुनर्विचारं पूर्णवन्तः, १८३ प्रतिभागीः १८ सप्ताहे आहार- पुनर्विचारं पूर्णवन्तः । स्थानानि १८ सप्ताहानां यावत् आकस्मिकरूपेण हस्तक्षेपसमूहं (५ स्थानानि) अथवा नियंत्रणसमूहं (५ स्थानानि) प्रति आवर्त्तितानि। हस्तक्षेपस्थलेषु प्रतिभागिनः कमलयुक्तं शाकाहारी आहारं पालनं साप्ताहिकं च समूहसम्मेलनं च उपस्थिताः अभवन् । नियंत्रणस्थलेषु प्रतिभागिनः स्वसामान्यभोजनं कुर्वन् ति स्म । प्रारम्भिकं १८ सप्ताहे च प्रतिभागिनः २ दिवसीयं आहारं पूरयन् । पोषकद्रव्याणां सेवनस्य परिवर्तनस्य समूह-भेदस्य मूल्यांकनं सह-विभेदस्य विश्लेषणस्य उपयोगेन कृतम् । परिणामः - नियंत्रणसमूहस्य सहभागिभिः तुलनायां हस्तक्षेपसमूहस्य सहभागिभिः समग्रं वसा (P=0. 02) स्यच्रित (P=0. 006) तथा एकलोकाधिकोषयुक्तं वसा (P=0. 01) कोलेस्टरोल (P=0. 009), प्रोटीन (P=0. 03) तथा कैल्शियम (P=0. 02) च सेवनं लक्षणीयतया न्यूनं कृतम्, कार्बोहाइड्रेट् (P=0. 006), रेशेः (P=0. 002), β- कारोटीन (P=0. 01) विटामिनः C (P=0. 003), मैग्नीशियम (P=0. 04) पोटेशियम (P=0. 002) च सेवनं वर्धितम्। निष्कर्षः १८ सप्ताहेषु कार्यक्रमेषु कर्पोरेट वातावरणेषु कुल-लवण-लवण-सन्तृप्त-लवण-लवण-कोलेस्टरोल-लवणस्य सेवनं न्यूनं भवति, विशेषतया तंतु-बीजा-कारोटीन-विटामिन-सी-मग्नीशियम-पोटेशियम-लवणस्य च संरक्षणात्मक पोषकद्रव्येषु वृद्धिः भवति । कैल्शियमस्य सेवनं न्यूनं करणं, अस्य पोषकद्रव्याणां योजनायाः आवश्यकतां दर्शयति।
MED-1448
उद्देश्यः - प्रतिव्यक्ति-व्ययस्य, समग्र-चिकित्सा-व्ययस्य, तथा अमेरिका-देशस्य कर्मचारीणां मध्ये अधिक-वजनस्य, प्रथम-द्वितीय-तृतीय-वर्गस्य लब्धा-भावस्य कारणात् अनुपस्थितानां, उपस्थितानां च सहितं उत्पादकता-हानिः परिमाणं ज्ञातुं। पद्धतिः - २००६ तमे वर्षे चिकित्साखर्चसम्बन्धि सर्वेक्षणाय तथा २००८ तमे वर्षे राष्ट्रीयस्वास्थ्य-स्वास्थ्यसर्वेक्षणस्य क्रॉस-सेक्शनल-विश्लेषणम्। परिणामः पुरुषानां मध्ये, अनुमानं अतिवृष्टेः कृते -३२२ डॉलर्स् तः तृतीयश्रेणीयाम् अतिवृष्टेः कृते ६०८७ डॉलर्स् यावत् भवति। महिलायाः कृते अधिकवजनस्य कृते ७९७ डॉलर्स् (अमेरिकी डॉलरम्) तः ग्रेड-३-अस्य कृते ६६९४ डॉलर्स् (अमेरिकी डॉलरम्) इत्येतयोः अनुमानं भवति । पूर्णकालिककर्मिणां मध्ये स्थूलतायाः कारणात् वार्षिकं ७३.१ बिलियन डॉलरं व्ययम् भवति । शरीरमासा सूचकांकः ३५ > एव, ये जनाः ३७% भार्यायाः सन्ति, तेभ्यः ६१% अधिकं व्ययम् भवति । निष्कर्षः विशेषतया ३५- > शरीरमासा सूचकाङ्कयुक्तानां जनाः मोटाः भवितुम् इच्छन्ति, अतः तयोः विषये यत्नः सफलः भवेत् , अतः नियोक्ताः महत् बचतं कर्तुं शक्नुवन्ति।
MED-1449
स्वास्थ्यस्य कृते अधिकं व्ययम् भवति, अतः स्वास्थ्यस्य वर्धनाय तथा लागतानि न्यूनं कर्तुम् कार्यस्थाने रोगनिवारणस्य च कार्यक्रमानां प्रति अभिरुचिः वर्धते। अस्मिन् कार्यक्रमे व्ययस्य च बचतस्य विषये साहित्यस्य समीक्षात्मकम् विश्लेषणम् कृतम् आसीत् यत् स्वास्थ्यकार्यक्रमेषु व्ययस्य प्रति डॉलरम् चिकित्साखर्तेषु ३.२७ डॉलर्स् एव घटः भवति, एवं प्रति डॉलरम् अनुपस्थितानां कृते व्ययस्य घटः करिश् च २.७३ डॉलर्स् भवति। यद्यपि कार्यकारणस्य यन्त्रानां अन्वेषणं तथा निष्कर्षानां व्यापकतया प्रयोज्यतायाः आवश्यकता अस्ति, तथापि निवेशस्य एव प्रतिफलः सूचितं यत् एतेषां कार्यक्रमानां व्यापकतया अवलम्बनं बजेटस्, उत्पादकतायाः एवम् स्वास्थ्यपरिणामाणां कृते लाभप्रदम् भवेत् ।
MED-1450
पृष्ठभूमौ/उद्दिश्यताः - बहुकेन्द्रिक-व्यवसायिक-परिस्थितिषु मानव-मापकं तथा जैव-रासायनिक-मापकं प्रति कम-मात्रा-भोजनस्य प्रभावं निर्धारयितुं। विषयः/विधिः- अमेरिकायाः प्रमुखं कम्पनियं १० स्थानेषु कार्यरतानां कर्मचालानां शरीरमासा सूचकांकः २५ किलोग्राम/मीटरः च/अथवा पूर्वं टाइप २ मधुमेहः निदानं कृतः, तेषु अन्नादि-अल्प-मात्राभोजनं, साप्ताहिक-समर्थन-कार्य-काफेटेरियानि च उपलब्धानि, अथवा १८ सप्ताहानि यावत् आहार-परिवर्तनं न कुर्यात्, इति नियमाङ्कितम् । आहार- सेवनं, शरीर- भारं, प्लाज्मा- ल्यपिड- सांद्रता, रक्त- दाहः, ग्लायकेटेड हेमोग्लोबिन (HbA1C) च प्रारम्भिक- समयात् १८ सप्ताहे च निर्धारिताः । परिणामः - अन्तर्भावेन च समूहे 2. 9 किग्राः शरीरस्य भारः घटत इत्यतः 0. 06 किग्राः घटत इत्यतः (पी < 0. 001) । कुल- तथा निम्न- घनत्वयुक्त- ल्य्पोप्रोटीन- (एल. डी. एल.) कोलेस्टरोलः अन्तर्भाषण- समूहे ८. ० तथा ८. १ मिलीग्राम/ डेल्लिटर्- इत्येतयोः घटः अभवत् । HbA1C- र्धातोः घटः क्रमशः 0. 6 प्रतिशतं तथा 0. 08 प्रतिशतं अन्तर्भावेन च समूहे घटः अभवत् (P< 0. 01) । अध्ययनं समाप्नुवन्मध्ये शरीराभ्याम् भारस्य औसतपरिवर्तनम् क्रमशः - ४. ३ कि. ग्रम् (कि. कुल- तथा LDL कोलेस्टरोल- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्धक- र्ध- र्ध- HbA1C- स्तरं क्रमशः 0. 7 प्रतिशतं घटितम्, तथा 0. 1 प्रतिशतं घटितम् (P< 0. 01) । निष्कर्षः १८ सप्ताहेषु कमलयुक्तं वनस्पतिभोजनं कर्पोरेट-परिस्थितेषु शरीरस्य भारं, प्लाज्मा लिपिडस् तथा मधुमेहयुक्तेषु जनाः ग्लुकेमिक-नियन्त्रणं वर्धयन्ति ।
MED-1451
उद्देश्यः - कार्यकर्तृणां स्वास्थ्यस्य सुरक्षायाः जोखिमं कमयितुं व्यापकप्रयत्नं कर्माणि कर्माणि कर्तुं शक्यते इति परिकल्पनायाः परीक्षणम् । कार्यविधिः कर्पोरेट हेल्थ अचीवमेन्ट अवार्ड विजेताणां शेयर मार्केट प्रदर्शनं सिमुलेशन तथा भूतकालस्य मार्केट प्रदर्शनं चार्हतः चारिविध परिदृश्यैः अनुगमनं कृतम् । परिणामः - कर्मशलाकाणां स्वास्थ्यस्य सुरक्षायाः कृते पुरस्कारप्राप्तानां कम्पनानां समूहः बाजारस्य अपेक्षां श्रेष्ठं प्रदर्शनं कृतवान् । स्वास्थ्यस्य सुरक्षायाः च संस्कृतिः निर्माणं बाजारस्थानां प्रतिस्पर्धायां लाभं ददाति इति प्रमाणं प्रतीयते । अस्मिन् अनुसन्धाणे स्वास्थ्यं सुरक्षा च च् अभिधानं कुर्वन् अपि कम्पनिनां च् सम्बद्धताः ज्ञातव्याः, ये अपि अपि अपि व्यवसाये अन्योन्मुखानि कार्याणि कुर्वन्ति। निष्कर्षः - स्वास्थ्यसंस्कृतिः निर्माणं कुर्वन्ति ये कम्पनिः, तेभ्यः कर्मचालानां कल्याणम्, सुरक्षा च ध्यानाकर्षणं कुर्वन्ति, तेभ्यः निवेशकानां कृते अधिकं मूल्यम् अर्जितं भवति।
MED-1454
लक्ष्यम्/कल्पनाः आहारस्य स्थूलद्रव्याणां मात्रा च इन्सुलिनप्रतिरोधस्य च तत्सम्बद्धानां चयापचयविकारानां विकासस्य हेतुः महत्त्वपूर्णः भवितुम् अर्हति। अस्मिन् विषये अस्मिन् विषये अध्ययनं कृतम् । पद्धतिः KANWU अध्ययनम् १६२ स्वस्थानां विषयाः समाविष्टं, येषु चन्दनरूपेण ३ मासपर्यन्तं उच्चः अनुपातः संतृप्त (SAFA आहार) अथवा एकलोभेन असंतृप्त (MUFA आहार) फैटी एसिडस् युक्तः नियन्त्रितः, इको- ऊर्जात्मक आहारः प्राप्तः। प्रत्येकं समूहं द्वितीयं भागं, अनियमितरूपेण, मत्स्यतेलयुक्तं पूरकं (३.६ ग्रॅम एन-३ फैटी एसिडस्/दिना) अथवा प्लेसिबोम् उपयुज्यम्। परिणामः - स्यच्र्थेन लब्धाः आहारः (-10%, p = 0. 03) इन्सुलिनसंवेदनस्य लक्षणीयतया क्षीणताम् अकरोत् किन्तु मोनोअनसैच्र्थेन लब्धाः आहारः (+2%, NS) (p = 0. 05) न परिवर्तितः । इन्सुलिनस्य स्रावणं न प्रभावितम् आसीत् । एन- ३ फैटी एसिडस् इत्यनेन न इन्सुलिनसंवेदनशीलता न इन्सुलिनस् श्रावणं प्रभावितम् । इन्दुसिनं प्रति संवेदनशीलतायां स्यतुरन्तराल- अम्लयुक्त आहारस्य प्रतिस्थापनस्य अनुकरणीयप्रभावः केवलम् एव द्रव्य- उपभोगस्य मध्यस्थ- मानस्य (37E%) नीचः। अत्र इन्सुलिनसंवेदनशीलता क्रमशः स्यच्र्थेन वसायुक्ताम् आहारम् तथा मोनोअनसृक्थेन वसायुक्ताम् आहारम् (p = 0. 03) १२. ५% न्यूनम् ८. ८% च उच्चम् आसीत् । निम्न- घनत्वे लिपोप्रोटीन- कोलेस्टरोल (LDL) - रक् चः स्यच्युरेट् फैट् एसिड आहारेण वर्धितः (+4. 1%, p < 0. 01) किन्तु मोनोअनसैचुरेट् फैट् एसिड आहारेण घटितः (- 5. 2, p < 0. 001), जबकि लिपोप्रोटीन (a) [Lp (a)) - रक् चः मोनोअनसैचुरेट् फैट् एसिड आहारेण १२% वर्धितः (p < 0. 001) । निष्कर्षः आहारात् प्राप्तेषु वसाम्लानां अनुपातस्य परिवर्तनं, स्यतुरेतवसाम्लानां घटः तथा एकवसाम्लानाम्लानां वृद्धिः, इन्सुलिनसंवेदनशीलतायाः सुधारं करोति किन्तु इन्सुलिनस्य स्रावस्य प्रति प्रभावः न भवति। वसायाः गुणस्य इन्सुलिनसंवेदनस्य उपकारि प्रभावः उच्चतर वसायाः सेवनं (३७% ई) कुर्वन् जनाः न पश्यन्ति ।
MED-1455
अतिशयेन स्यतुरेड् फैट् एसिडस् (Saturated Fatty Acids - SFA) तथा ट्रान्सफेट् एसिडस् (Transfatty Acids - TFA) च उपभोगः हृदयरोगाणां, इन्सुलिनप्रतिरोधस्य, डिस्लिपिडेमियायाः, लठ्ठतायाः च जोखिमस्य कारकः इति मन्यते । अस्मिन् लेखे इयं विषयायाः विषयाः आसन् - यत् आहारात् एसएफए- टीएफए- उपभोगः लिपो- विषयाणां वृद्धिः यकृतस्य हृदय- रक्तवाहिन्याम् अन्तःस्थ- आंतः- सूक्ष्मजीवानां प्रणालीषु, इन्सुलिनप्रतिरोधः अन्तःप्रकृतिगत- रेटिकुलम् तनावः च। स्युरेन्स् तथा ट्रान्सफैटी एसिडस् च स्फूर्तिप्रदम् अवस्थम् उत्प्रेरय इन्सुलिनप्रतिरोधम् उत्प्रेरयन्ति । ये वसाः एसिडस् अनेकस् ज्वलनमार्गस् मध्ये सम्मिलिताः भवन्ति, ये क्रॉनिकस् ज्वलनम्, स्व-प्रतिरक्षा, एलर्जी, कर्करोगः, एथेरोस् क्लेरोसिसः, उच्चरक्त-चापः, हृदये अतिवृद्धिः, अन्यः चयापचय-विकारः, विकृति-रोगः च वर्धयन्ति । अतः प्रत्यक्षप्रभावः, ज्वलनमार्गैः, अप्रत्यक्षप्रभावः च, अन्तःस्रवणादिदोषसम्बद्धं आंतस्य सूक्ष्मजीवानां महत्वपूर्णं परिवर्तनं च समाविष्टं, अनेकेषु लक्ष्य- अङ्गानां मध्ये लिपो- विषमताः संभवति । एतेषां मार्गानां परस्परसम्बन्धेन पुनः प्रतिक्रियाप्रक्रिया भवति, येन ज्वलनस्य स्थितिः वर्धते। जीवनशैली परिवर्तनं, आहारस्य सुधारः च एतेषां रोगानां उपचारस्य रणनीतिकाम् रूपे अनुशंस्यते ।
MED-1456
उद्देश्यः - इयं परिकल्पना परीक्षणं यत् शाकाहारी आहारस्य आहारविषयकानां कारणैः इन्सुलिनसंवेदनशीलता वर्धते, तथा इन्द्रमायोक्लुलरलिपिड (IMCL) -संचयः न्यूनः भवति। डिजाइनः केस-कण्ट्रोल स्टडी। इम्पीरियल कॉलेज स्कुल अफ मेडिसिन, हम्मर्समिथ हॉस्पिटल क्याम्पस, लण्डन, यूके। विषयः - 24 शाकाहारी च 25 सर्वभक्षी च अस्य अध्ययनस्य भागिनः आसन् । त्रयः शाकाहारी च न सम्बद्धः अभवन् , अतः 21 शाकाहारी च 25 सर्वभक्षी च सम्बद्धं परिणामं दर्शयति । विषयाः लिङ्गं, वयस् तथा शरीरमासा सूचकाङ्कः (BMI) अनुकूलाः अभवन् । अन्तर्विन्दवः पूर्ण- मानवमितिः, सप्तदिनाम् आहार- मूल्यांकनम् शारीरिक- क्रिया- स्तरम् च प्राप्ताः । इन्सुलिनसंवेदनशीलता (%S) तथा बीटा- कोशिकाः कार्यम् (%B) होमियोस्टेटिक- मोडल- आकलनम् (HOMA) उपयुज्य निर्धारयन् । IMCL- स्तरं निर्धारयितुं in vivo proton magnetic resonance spectroscopy इत्यनेन प्रयोगं कृतम्; शरीरस्य कुल- वसा- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय- द्रव्य- संख्येय संख्येय- द्रव्य- संख्येय संख्येय संख्येय संख्येय संख निष्कर्षेण लिङ्गं, आयुः, शरीरसंख्येयसंख्येयसूचकम्, कमरपरिमाणं, शरीरस्थमात्रा, क्रियाकलापस्तरं, ऊर्जानिधानं च समूहयोः मध्ये न भेदः। शाकाहारीनां रक्तस्य सिस्टोलिक- दाहः (-11. 0 mmHg, CI - 20. 6 to - 1. 3, P=0. 027) च कार्बोहाइड्रेट्- आहारः (१०. ७%, CI - ६. ८- १४. ५, P< ०. ००१), नन्- स्टार्च- पॉलीसाकार्डिस् (२०. ७ ग्राम, CI - १५. ८- २५. ६, P< ०. ००१) तथा बहुअसृप्त- वसाः (२. ८%, CI - १. ०- ४. ६, P=०. ००३) च लक्षणीयतया न्यूनः आसीत्, ग्लाइसेमिक- सूचकांकः (३. ७, CI - ६. ७ to - ०. ७, P=०. ०१) अपि आसीत् । अपि च, शाकाहारीनां रक्तस्य त्रिशिलग्लिसेरोलस्य (- ०. ७ मिमोल/ लिटर्, CI- ०. ९- - ०. ४, P< ०.००१) तथा ग्लूकोजस्य (- ०. ४ मिमोल/ लिटर्, CI- ०. ७- - ०. ०९, P=०. ०५) एकाग्रता न्यूनं आसीत् । HOMA % S- यं प्रति लक्षणीयम् भिन्नता न आसीत् किन्तु HOMA % B- यं प्रति (32.1%, CI 10. 3-53. 9, P=0. 005) लक्षणीयम् भिन्नता आसीत्, तथा च IMCL- र्- स्तरं सोलियस- मांसपेशीयां (- 9. 7, CI - 16. 2 - 3. 3, P=0. 01) लक्षणीयम् न्यूनम् आसीत् । निष्कर्षः शाकाहारीनां आहारं तथा जैवरासायनिकं प्रोफाइलं हृदयं रक्षितुं अपेक्षितं भवति, IMCL-संचयः न्यूनः भवति तथा beta-cell-संरक्षणं भवति।
MED-1457
मोटापा तथा प्रकार- २ मधुमेहः उच्च-मृदु-आहार-प्रवृत्तिः तथा माइटोकण्ड्रियल- द्रव्य- कार्य- घटः च संबद्धः अस्ति । अस् माभिः अनुमानः कृतः यत् एचएफडी-संक्रमणः माइटोकॉन्ड्रियल-कार्यस्य च जैव-उत्पत्तिः प्रति जनानां अभिव्यक्तिम् प्रभावितं करिष्यति । अस्मिन् परिकल्पने परीक्षणार्थं, अस्मिन् १० नरान् इन्सुलिनप्रति संवेदनशीलान्, ३ दिनानि, मांसपेशीनां बायोप्सीयै च उपसर्गे इनोएनेर्जेटिक-एचएफडी-रसायनं दत्तम् । ओलिगोन्यूक्लियोटाइड् सूक्ष्म- रेय- विश्लेषणात् २९७ जीनानि एचएफडीद्वारा भिन्नरूपेण विनियमितानि (बोनफेरोन्नी- समायोज्य P < 0. 001) इति प्रकटितम् । ऑक्सीडेटिभ् फॉस्फोरिलेशन (OXPHOS) इत्यस्य षट् जीनानि घटितानि। चतुर्भिः मिथुनकण्डरीयसंकुलस्य I सदस्यैः आसीत्: NDUFB3, NDUFB5, NDUFS1, NDUFV1; एकं तु जटिल II-यां SDHB आसीत्, तथा मिथुनकण्डरीयवाहकप्रथिना SLC25A12 आसीत् । पेरोक्सिजम प्रोलिफरेटर- सक्रिय- रिसेप्टर गामा कोएक्टिवेटर- १ (पीजीसी- १) अल्फा तथा पीजीसी- १ बीटा एमआरएनए- रसायनस्य घटः क्रमशः - २०%, पी < ०. ०१, तथा - २५% , पी < ०. ०१ आसीत् । अस्मिन् पृथक् प्रयोगे, वयं ३ सप्ताहान् यावत् C57Bl/6J मृगान् HFD आहारितवन्तः, एवं प्राप्तम् यत् समानम् OXPHOS तथा PGC1 mRNAs-इदं लगभगम् ९०% घटं, साइटोक्रोम C तथा PGC1 अल्फा प्रोटीनम् लगभगम् ४०% घटं च कृतम् । एतेषां परिणामानां संयोजनं एकं यन्त्रं सूचयति यत् एचएफडी- यन्त्रं ओक्स्फोस् तथा माइटोकण्ड्रियल- जीवजननस्य कृते आवश्यकानि जीनानि नीचस्थाने नीचस्थाने नीचस्थाने करोति । ये परिवर्तनः मधुमेहस्य च इन्सुलिनप्रतिरोधस्य च मध्ये अवलोक्यन्ते ते अनुकरणं कुर्वन्ति, यदि ते सततम् अस्ति तर्हि मधुमेहपूर्वकाल/ इन्सुलिनप्रतिरोधकालौ माइटोकॉन्ड्रियल- अपाकर्षणम् उद्भवितुं शक्नोति ।
MED-1458
पृष्ठभूमौ/उद्दिश्यताः सर्वेषु भक्षकाः पशुभक्षकाः पशुभक्षकाः च पशुभक्षकाः पशुभक्षकाः च पशुभक्षकाः पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च पशुभक्षकाः च अस्मिन् अध्ययने, शाकाहारीनां उच्चतरं IS- गुणः माइटोकण्ड्रियल- जैवजननस्य मार्करैः सह, तथा अन्तः- मायोसेलुलर- लिपिड- (IMCL) सामग्रीभिः सह सम्बद्धः अस्ति वा न इति अध्ययनम् कृतम् । विषयः/विधिः एकादश वैगनिकः १० समरूपः (जातिः, आयुः, लिङ्गः, शरीरमासा सूचकः, शारीरिकक्रिया च ऊर्जा उपभोगः) सर्वभक्षीः नियंत्रणं एकं प्रकरण-नियन्त्रण-अध्ययनम् अन्तर्गतम् आनीयन् । मानवमापनं, जैव- प्रतिरोधात्मकता (BIA), विसर्ल- व उप- त्वक्- वसा- स्तराणां अल्ट्रासाउण्ड- मापनं, ग्लुकोज- व ल्यपिड- होमियोस्टैसिस्- कानि मापदण्डानि, अति- इन्सुलिनैमिक् इयुग्लीकेमिक् क्लेम्प्, मांसपेशी- बिओप् सी च कृतानि । सिट्रेट सिन्थेस् (सी एस) क्रिया, माइटोकण्ड्रियल डी एन ए (एम टी डी एन ए) तथा आई एम सी एल सामग्रीः अस्थि मांसपेशीयानां नमुन्यां परीक्षितानि। परिणामः - उभयत्र मानवगणित-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि- शाकाहारीनां शरीरस्य ग्लूकोजस्य निष्कासनं (M- मूल्यम्, शाकाहारी 8. 11±1. 51 विरुद्धं 6. 31±1. 57 mg/ kg/ min, 95% विश्वास- अन्तरालः 0. 402 to 3. 212, P=0. 014) , IMCL- सामग्रीः किंचित् न्यूनम् (शाकाहारीनां 13. 91 (7. 8 to 44. 0) विरुद्धं 17. 36 (12. 4 to 78. 5) mg/ g मांसपेशी, 95% विश्वास- अन्तरालः - 7. 594 to 24. 550, P=0. 193) तथा सापेक्षं मांसपेशी mtDNA- मात्रा किंचित् अधिकम् (शाकाहारी 1. 36±0. 31 विरुद्धं 1. 13±0. 36, 95% विश्वास- अन्तरालः - 0. 078 to 0. 537, P=0. 135) । CS क्रियाकलापे कस्यचित् महत्त्वपूर्णस्य भेदः न प्राप्नोति (भोज्यपाकानां कृते १८.४३±५.०५ विरुद्धे १८.१६±५.४१ μmol/ g/ min, ९५% विश्वास- अन्तरालः - ४.५०३- ५.०५०, P=०.९०६) । निष्कर्षः शाकाहारीनां आय.एस. अधिकः किन्तु मिटोकोन्ड्रियल-घनत्वं तथा आई.एम.सी.एल. सामग्री च सर्वभक्षकाणां तुल्यम् अस्ति । इदम् सूचितम् यत् शरीरस्य पुरतः ग्लूकोजस्य निष्कासनं घटते, इतः पूर्वं मांसपेशीय लिपिडस्य संचयः तथा इर- रेन्ड् विकासस्य स्थूलमण्डलस्य विकारः भवति ।
MED-1459
इन्सुलिनप्रतिरोधः एकः जटिलः चयापचयविकारः अस्ति, यः एकमेव कारणं न पश्यति। इक्टोपिक लिपिडस् य चयापचयानां संचयः, अनफोल्ड् प्रोटीनस् य उत्तरस्य (UPR) मार्गस्य सक्रियता च इम् अन् इम् इम्यून मार्गः सर्वे इन्सुलिनप्रतिरोधस्य रोगजननम् आकरोति। तथापि, ये मार्गः फैटी एसिडस् अप्टेम्स्, लिपोजेनेसिस, ऊर्जा व्ययस्य परिवर्तनैः सह निकटतः सम्बद्धः अस्ति, यैः इक्टोपिक लिपिडस् डिपोसिशनम् प्रभावितुं शक्यते। अन्ततः लिप्- मेटाबोलिट्- अणुषु (डायसिल्ग्लिसेरोल्स् तथा/ अथवा सेरामिड्स्) यकृत- अस्थि- मांसपेशीषु संचयः सामान्यः मार्गः भवति, येन इन्सुलिनस्य संकेतस्य विकारः भवति, इन्सुलिनप्रतिरोधः च भवति ।
MED-1460
इन्सुलिनप्रतिरोधः अनेकेषु सिन्ड्रोम्स्, यथा - लठ्ठता, टाइप- २ मधुमेहः च, मेटाबोलिक सिन्ड्रोम्स् च विकासं करोति । यद्यपि इन्सुलिनप्रतिरोधं येषां सिंड्रोमानां च सम्बन्धः न अस्ति, तथापि प्रमाणं दर्शयति यत् स्केलेटलस् मस्कुल इन्सुलिनप्रतिरोधस्य विकासस्य मध्ये प्लाज्मा मुक्त- फैटी एसिडस् (FFA) - स्तराणि महत्त्वपूर्णानि सन्ति । तदनुसारं, स्केलेटलस्नानस्य तथा मायोसाइट्सस्य शरीरशास्त्रीयसङ्केतनं स्यतुरन्तरालम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम्लम् वसाम्लैः प्रेरितं मांसपेशीयम् इन्सुलिनप्रतिरोधं रान्डल चक्रं, ऑक्सीडेटिव्ह- तनावं, ज्वलनं तथा माइटोकॉन्ड्रियल- विकारम् च समाविष्टं अनेके यन्त्रणाः प्रस्तूयन्ते । अस्मिन् विषये अस्मिन् प्रयोगे अस्मिन् विषये प्रयोगात्मकप्रमाणानि विवक्षितानि यत् एतेषु प्रत्येकस्मिन् प्रस्तावेषु स्केलेटलस् मसलस्य इन्सुलिनप्रतिरोधस्य विकासः भवति, यं स्यतुरेतृप्त-लवण-अम्लैः उत्प्रेषितं भवति, तथा च एकात्मिक-आदर्शस्य प्रस्तावः कृतः यत् अन्य-प्रयन्त्रानां कृते महत्वपूर्णः सामान्य-कारकः माइटोकण्ड्रियल-असक्रियता अस्ति ।
MED-1461
इन्सुलिनप्रतिरोधः प्रकार- २ मधुमेहस्य क्लिनिकल- आरम्भस्य सर्वोत्कृष्टं पूर्वानुमानात्मकं कारकम् अस्ति । इत्थं सूचितम् यत् इन्द्र- मांसपेशीय त्रिकाल- ग्लिसराइड- भण्डारणम् अस्य विकासस्य प्राथमिकं रोगजनकं कारकम् अस्ति । अस्मिन् परिकल्पने परीक्षणार्थं, टाइप- २ मधुमेहयुक्ते पितृ- माता- पितृणां १४ युवाः दुर्गन्धयुक्तः वंशः, मधुमेहस्य विकासस्य जोखिमः वर्धितः, तथा १४ स्वस्थः विषयाः च अध्ययनं कृतम् । तिल-अन्तर्-कोशिका-त्रिग्लिसराइड-संख्येय-निर्णयार्थं तिल-अन्तर्-कोशिका-अन्तर्-कोशिका-त्रिग्लिसराइड-संख्येय-निर्णयार्थं तिल-अन्तर्-कोशिका-अन्तर्-कोशिका-त्रिग्लिसराइड-संख्येय-निर्णयार्थं तिल-अन्तर्-कोशिका-त्रिग्लिसराइड-संख्येय-निर्णयार्थं तिल-अन्तर्-कोशिका-त्रिग्लिसराइड-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका-अन्तर्-कोशिका शरीरस्य रचनां परीक्षयितुं द्वैध-एक्स-किरण-ऊर्जा-अवशोषणम् । मधुमेहयुक्तानां पितॄणां सन्तानाः सामान्यं वसामण्डलं च प्राप्तवन्तः, किन्तु तेषां शरीरस्य अन्तःस्थस्थाने इन्सुलिनप्रतिरोधः, तथा च शरीरस्य अन्तःस्थस्थाने त्रिकालसर्पिषाम्लसङ्ख्यायाः वृद्धिः (पी < ०. ०१) अभवत्, किन्तु पूर्वस्थाने टिबियलिस् (P = ०. १९) न अभवत्, तथापि तपेय- अम्लसङ्ख्यायाः वसामण्डलस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चालस्य स्थूलसञ्चाल चरणबद्ध- पुनरावृत्ति- विश्लेषणद्वारा शरीरस्य अन्तर्- त्रैग्लिसराइड- सॉलस- सामग्री च प्लाज्मा मुक्त- वसाम्ल- स्तरः सम्पूर्ण- शरीरस्य इन्सुलिन- संवेदनशीलतायाः प्रमुखं भविष्यद्वाचकम् अभूत् । 1H तथा 13C NMR स्पेक्ट्रोस्कोपीद्वारा मधुमेहस्य विकासस्य उच्चसंकटेषु विषयेषु सम्पूर्णशरीरस्य इन्सुलिनप्रतिरोधसम्बद्धं लिपिडचयापचयस्य अन्तःसैलिकं विकारं प्रकटितम्, तथा मधुमेहस्य च पूर्व- मधुमेहस्य स्थितिषु येषां परिवर्तनानां गैर- आक्रमक- निरीक्षणं कर्तुं उपयोगीः साधनः भवितुम् अर्हति ।
MED-1463
इन्सुलिनप्रतिरोधः प्रकार-२ मधुमेहस्य च रोग-शरीरविज्ञानविषयकसम्बन्धः अस्ति । इन्सुलिनप्रतिरोधस्य प्रारम्भिकः कारणं टाइप- २ मधुमेहस्य निवारणस्य च उपचारस्य हेतुः अतिमहत्त्वपूर्णः वर्तते । लिपोतक्सिटिः इन्सुलिनप्रतिरोधस्य आरम्भस्य व्याख्यायां प्रसिद्धः अवधारणा अस्ति । यद्यपि लिपोटोक्सिसीटीयाः सेलुलर-आण्विक-प्रयन्त्रानां विषये अनेकानि परिकल्पनाः विद्यन्ते, यथा ज्वलनम्, ऑक्सीडेटिव्ह-तण्वः, हाइपरइन्सुलिनेमिया, आरई-तण्वः, तथापि एतेषां परिकल्पितानां घटनाणां सापेक्षिकम् महत्त्वं निर्धारणं अद्यापि न कृतम् । लिटरेचरमध्ये इन्सुलिनप्रतिरोधस्य प्रवर्तनस्य हेतुः अतिइन्सुलिनमियायाः भूमिका अपेक्षाकृतं न्यूनं वर्तते । अस्मिन् समीक्षायां, फैटी एसिडस् तथा बीटा- सेल्स् च परस्परक्रिया, तथा मुक्त- फैटी एसिडस् (FFAs) तथा इन्सुलिनयोः परस्परक्रिया च हाइपरइन्सुलिनिमियायाः भूमिकायाः विषये प्रमाणीकृतानि। अस्मिन् लेखे FFA- प्रेरितं इन्सुलिनस् श्रावणम् in vitro and in vivo, बीटा- कोशिकासु FFA- क्रियायाः अणुप्रणालीयाः नूतनप्रगतिः, इन्सुलिनप्रतिरोधस्य विकासस्य GPR40- र् भूमिका, इन्सुलिन- अनुग्राहकस्य संकेतमार्गस्य नकारात्मक- प्रतिगमनं च प्रमाणं प्रस्तूयते । इरस्-१ सेरिनकिनासेषु केन्द्रविन्दुभिः नकारात्मकप्रतिसन्धानस्य चक्रस्य विस्तृतं चर्चा क्रियते । अस्मिन् लेखे FFA-सम्बन्धित इन्सुलिनप्रतिरोधस्य प्रारम्भिक चरणे इन्सुलिनस्य भूमिकायाः पर्याप्तं समर्थनं प्रदत्तम् अस्ति । लिपोतक्सिसीटी- विषये इन्सुलिनस्य भूमिकायाः परिकल्पनायाः "इन्सुलिन परिकल्पना" इति नामकरणं अस्मिन् समीक्षायां कृतम् । अस्मिन् परिकल्पने, ग्लूकोजप्रति बीटा- कोशिकाणां उत्तरोत्तरप्रतिक्रियायाः प्रतिरोधः चयापचयसंघातस्य प्रारम्भिकप्रतिक्रियायाः सम्भाव्यप्रयोजनः भवितुमर्हति ।
MED-1466
चूडाणां मांसपेशीषु अध्ययनं सूचितं यत् मुक्त-अल्पेषु एसिडस् (FFA) च ग्लूकोजस्य ऑक्सीकरणं प्रति स्पर्धा भवति, यस्मात् ग्लूकोज-६-फस्फेट-संचयः भवति । तथापि, FFA- यैः मानवस्य अस्थिस्नेहस्य मध्ये ग्लूकोज- ६- फास्फेट्- घटः भवति, यस्मात् ग्लूकोज- परिवहनम्/ फास्फोरिलेशनम् प्रत्यक्षं निवार्यते । अयं यन्त्रः उपवासकाले मांसपेशीभ्यः मस्तिष्कम् ग्लूकोजम् पुनर्निर्देशयति, तथा च उच्च-लिपिड-आहारैः वसायुक्तां इन्सुलिन-प्रतिरोधं व्याख्यायते ।
MED-1467
मानवस्य वसायाम् दीर्घकालं यावत् इन्सुलिनप्रतिरोधकत्वम् एवं हृदयरोगस्य जोखिमम् अपि वर्धते, विशेषतया अप्रियं वसायाम् उपशमनं मन्यते । भित्री- अपशरीर- वसायाः इन्सुलिनप्रतिरोधः सम्बद्धः अस्ति, यस्मिन् अधिकतरम् लिपोलिटिक- क्रिया, निम्नतरम् एडिपोनेक्टिन- स्तरम्, लेप्टिनप्रतिरोधः, तथा च प्रज्वलनशील- साइटोकिन्स् वृद्धिः सम्भवतः मध्यस्थता भवति, यद्यपि उत्तरार्धस्य योगदानं कमपि स्पष्टम् अस्ति । लिप्- ल्- पिड् अपि इन्सुलिनप्रतिरोधस्य निकटतया सम्बद्धः अस्ति, एवं इदम् महत्वपूर्णम् योगदानकर्ता अपि भवितुम् शक्यते, किन्तु इदम् अंशतः इन्सुलिनक्रियायाः लिप्- ल्- पिड् मार्गस्य परिणामम् अपि भवितुम् शक्नोति, यस्मात् हाइपरइन्सुलिनेमिया च अप्रतिघातित सिग्नलिन्सी द्वारा उप- विनियोजितः भवति । पुनः पुनः इन्द्रायकोष्ठिकत्रिग्लिसराइडस् मांसपेशीय इन्सुलिनप्रतिरोधकत्वेन सह सम्बद्धः अस्ति, किन्तु इन्सुलिनप्रति संवेदनशीलानां क्रीडापटूनां स्त्रीणां च (पुरुषानां तु) इन्द्रायकोष्ठिकत्रिग्लिसराइडस् उच्चतरः अस्ति । यदि "अपराधिनः" सक्रियलिपिड-सङ्ख्यायाः यथा डायासिलग्लिसेरोल-केरामाइड-जातिः, त्रिग्लिसराइड-मात्रापेक्षा लिपिड-चयापचय-विभाजन-प्रक्रियायाः अधिकं आश्रितानि आसन् तर्हि एतादृशानां विषयाः स्पष्टीकरणीयाम्। त्वक्- अधः वसा, विशेषतया ग्लूटोफेमोरल्, चयापचयात्मकं रक्षात्मकं दृश्यते, यं लिपोडायस्ट्रफीयादि रोगिणां इन्सुलिनप्रतिरोधः, डिस्लिपिडेमिया च प्रदर्श्यते । तथापि, केचन अध्ययनैः सूचितम् अस्ति यत् गहन-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अध-अध-अध-अध-अध-अध-अध-अध-अध-अध-अध-अध-अ पेरीकार्डीयल् च पेरीवास्कुलर् च वसाः एथेरोमाटोस रोगाः सम्बद्धानि सन्ति, किन्तु इन्सुलिनप्रतिरोधस्य सम्बद्धता स्पष्टतया न भवति । वयस्काः जनाः इरिसीन् इति हार्मोनद्वारा स्निग्धं वसायुक्तं ऊतकं वर्धयन्ति। ब्राउन एडिपस टिश्यू चयापचयात्मकं सक्रियं, फैटी एसिडस् ऑक्सीडाइजं, उष्णं च उत्पद्यते, किन्तु तस्य अल्पं च परिवर्तनीयम् मात्रायाः कारणात् सामान्यजीवित-स्थितिषु मानुषानां चयापचयस्य महत्त्वं अद्यापि अस्पष्टम् अस्ति । लिपिड-भण्डारणस्य विभिन्नाः विशिष्टाः भूमिकाः अधिकतया ज्ञातुं शक्यते, येन मोटापायाः च चयापचयस्य अनुक्रमस्य नियन्त्रणस्य नवीनानि पद्धतयः साहाय्यं प्राप्नुवन्ति ।
MED-1468
अधिकतरदेशेषु लठ्ठतायाः सङ्क्रमणः वर्धते, तथा हृदयरोगाणां च प्रकार-२ मधुमेहस्य च विकारानां जोखिमं वर्धयित्वा जनस्वास्थ्यस्य समस्या भवति । वसायाम् वृद्धिः, आधुनिक इतिहासस्य प्रथमवारम् विकसितदेशानां आयुः घटितुं आरभते। वयस्काणां शरीरस्य स्थूलतायाः निर्धारणं कर्तुं कारकाः पूर्णतया न ज्ञायन्ते, किन्तु पूर्वमेव विकसितानां स्थूलकोशिकाणां (एडिपोसाइट्स) मध्ये लिपिड- भण्डारणस्य वृद्धिः अतिमहत्त्वपूर्णः इति मन्यते । वयस्काः स्थूलकेशिकाः संख्यायाः कारणं वसा द्रव्यमानस्य निर्धारणं भवति। तथापि स्निग्ध- लब्धाः च वयस्काः, तौल- घटः च अपि, वसा- कक्षानां संख्यां स्थिरं तिष्ठन्ति, यस्मात् इदम् सूचितम् अस्ति यत् वसा- कक्षानां संख्या बाल्ये तथा किशोरवस्थायां निश्चितं भवति । वयस्कां मध्ये एडिपोसाइट्स्स् य स्थिर जनसङ्ख्यायां गतिशीलतायाः स्थापनार्थं, वयस्कां मध्ये एडिपोसाइट्स् स् य परिचालनं मापयितुं, जीनोमिक् डी एन ए-मध्ये परमाणुबम् ब परीक्षणात् प्राप्ते १४ सी-स् य एकीकरणं विश्लेषणम् कृतम् । वयोवृद्धानां सर्वेषां वयस्काणां शरीरमासा सूचकाङ्कस्य स्तरानां च प्रतिवर्षं लगभगम् १०% वसा कोषिकाः नवीकृत्य भवन्ति । न च एडिपोसाइट्स- मृत्युः न च जनन- गतिः प्रारम्भिक- मोटापेन परिवर्तते, यस्मात् वयस्कादिकाले एव एडिपोसाइट्स- मृत्युः न भवति, अतः एडिपोसाइट्स- मृत्युः न भवति। एडिपोसाइट्सस्य उच्चः परिचयः ओबेसीटीसमये औषधोपचारस्य नवीनं उपचारात्मकं लक्ष्यं स्थापयति ।
MED-1470
हालस्य मांसपेशी- विच्छेदन- अध्ययनं इन्द्र- मांसपेशीय- ल्युपिड- सामग्रीयाः इन्सुलिन- प्रतिरोधस्य च सम्बन्धं दर्शयति । अस्मिन् अध्ययने मानवानां शरीरे इयं सम्बन्धं परीक्षणं कृतम्, नवीनं प्रोटोन- नाभिकीय- चुम्बकीय- अनुनाद- (१एच एनएमआर) स्पेक्ट्रोस्कोपी- यन्त्रं प्रयुक्तम्, यस्मिन् अन्तः- मेकोशिकीय- लिपिड- (आईएमसीएल) सामग्रीयाः नान- आक्रमकः शीघ्रः (अधिकांशतः ४५ मिन्ट्) निर्धारः सम्भवति । सामान्य- भारः (n = 23, आयुः 29+/ - 2 वर्ष) बीएमआई = २४.१+/- ०.५ किग्रा/ मी२) इत्यस्य अध्ययनं क्रॉस सेक्शनल विश्लेषणम् उपयुज्य कृतम् । इन्सुलिनसंवेदनशीलतायाः मूल्यांकनं द्वि- घन्टाय अतिइन्सुलिनैमिक् (लगभग ४५० पीएमओएल/ लिटर) - युग्लीकेमिक् (लगभग ५ एमएमओएल/ लिटर) क्लैम्प- परीक्षणद्वारा कृतम् । अन्तःकोशिकालार्त्त्तिकद्रव्यसङ्केतनं स्थानीकृतम् १H NMR स्पेक्ट्रोस्कोपीयाम् सोलियस् मांसपेशीयाम् अवलम्ब्य निश्चितम्। सरलः रेखात्मक- प्रतिगमन- विश्लेषणः अन्तः- कोष्ठ- ल्युपिड- सामग्रीः तथा M- मूल्यम् (१००- १२० मिन्ट् क्लेम्प्) तथा अनैषधीकृत- वसाम्ल- अम्ल- एकाग्रता तथा M- मूल्यम् (r = - ०.५४, p = ०.०२६७) च मध्ये एकं विपरित- सम्बन्धं (r = - ०.५९, p = ०.००३७) [सङ्क्षिप्तम्] प्रदर्शयत् । शरीरस्य बीएमआई, वयस् तथा तृग्लिसराइडस्, नन्- एस्टेरिफाइड् फैटी एसिडस्, ग्लुकोजस् अथवा इन्सुलिनस् च उपवासकाले प्लाज्मा- सांद्रतायाः सम्बन्धः न आसीत् । एते परिणामः दर्शयन्ति यत् 1H NMR स्पेक्ट्रोस्कोपीयाम् अवस्थितं लिपिडसंकेतनम्, यद्वत् स्थानीकृतम् 1H NMR स्पेक्ट्रोस्कोपीयाम् अवलोकनं न भवति, सः गैर- मधुमेहयुक्ताः, गैर- मोटाः मानवाः सम्पूर्णशरीरस्य इन्सुलिनसंवेदनस्य उत्तमं सूचकम् अस्ति ।
MED-1471
मोटापायाः कारणं सामान्यतया प्लाज्मास् मध्ये मुक्त- फैटी एसिडस् (FFA) - स्तराणां वृद्धिः, इन्सुलिनप्रतिरोधः, अतिइन्सुलिनमिया च भवति, यानि द्वौ हृदय- रक्तवाहिन्याम् रोगानां जोखिमस्य कारकानि सन्ति । इन्सुलिनप्रतिरोधस्य च अतिइन्सुलिनमयोरोगस्य कारणं अस्पष्टम् अस्ति। अस्मिन् विषये अस्मिन् प्रकरणे अस्मिन् परिकल्पने परीक्षणं कृतम् यत् एफएफए-आयुः लठ्ठतायाः इन्सुलिनप्रतिरोधः/अतिइन्सुलिनमयः च सम्बन्धः अस्ति, अतः प्लाज्मा-आयुः एफएफए-आयुः दीर्घकालं वर्धमानः अस्ति चेत्, तस्मात् इन्सुलिनप्रतिरोधः/अतिइन्सुलिनमयः च वर्धते, ग्लूकोज-सहिष्णुता च वर्धते। एसिपिमक्सः (२५० मिग्रस्), दीर्घकालं कार्यम् कुर्वन् औषधम्, अथवा प्लेसिबो रात्रौ (रात्रौ ७ः००, प्रातः १ः००, प्रातः ७ः००) ९ स्किन् कण्ट्रोलस्, १३ मोटाः नन्- मधुमेहस्, १० मोटाः ग्लुकोज- सहिष्णुतायाः विकारः, ११ टाइप- २ मधुमेहस् च रोगिभिः उपयुज्यते । यूजीकेमिक्- हाइपरइन्सुलिनैमिक् क्लेम्स् तथा मौखिक- ग्लूकोज- सहिष्णुता- परीक्षणम् (७५ ग्राम) आस्पिमोकस् वा प्लेस्बो- उपचारात् अनन्तरं पृथक् प्रातःकाले कृतम् । त्रयाणां मोटाभ्याम् अध्ययनसमूहानां मध्ये एसिपिमक्स- यैः प्लाज्मा एफएफए- स्तराणि (६०- ७०%) तथा प्लाज्मा इन्सुलिनम् (अधिकांशतः ५०%) नीचानि कृतानि । इगुल्कीमिक- हाइपरइन्सुलिनेमिक क्लैम्पिंग- कालस्य इन्सुलिन- उत्तेजिते ग्लूकोज- उपभोगः एसिपिमक्स- उपभोगात् प्लेसिबो- उपभोगात् द्विगुणं अधिकः आसीत् । एसिपिमक्स- उपभोगात् अनन्तरं ग्लुकोज- तथा इन्सुलिन- वक्रतायाः क्षेत्रेषु शर्करा- सहिष्णुतायाः परीक्षणात् अनन्तरं प्लासिबो- उपभोगात् लगभग ३०% न्यूनं क्षेत्रम् आसीत् । अस्मिन् निष्कर्षे, प्लाज्मा- FFA- स्तरस्य उच्चतरतरतायाः घटः इन्सुलिनप्रतिरोधः/ हाइपरइन्सुलिनमियायाः घटं कर्तुं, तथा दुरवस्थायाः तथा मोटापायाः नान- मधुमेहस्य रोगिणां तथा टाइप- २ मधुमेहस्य रोगिणां मौखिक- ग्लूकोज- सहिष्णुतायाः सुधारं कर्तुं शक्नोति ।
MED-1472
मुक्त- वसाम्लानां (FFA) ग्लुकोज- परिवहनम्/ फास्फोरिलिटेशनम् आरम्भिक प्रभावः सप्त स्वस्थपुरुषैः अध्ययनं कृतम्, यदा उच्च (1. 44 +/- 0. 16 mmol/ l), मूलभूत (0. 35 +/- 0. 06 mmol/ l), तथा निम्न (< 0. 01 mmol/ l; नियंत्रणम्) प्लाज्मा FFA- एकाग्रता (P < 0. 05 सर्वेषां समूहानां मध्ये) युग्लिसेमिक- हाइपरइन्सुलिनैमिक क्लेम्प्स- उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगस्य उपभोगः उपभोगः उपभोगः उपभोगः उपभोगः उपभोगः उपभोगः उपभोगः उपभोगः उपभोगः उपभोगः उपभोगः उपभोग ग्लुकोज- ६- फास्फेट् (G- ६- P), अनार्गिक् फास्फेट् (Pi), फास्फोक्रिएटिन्, एडीपी, च पि एचः काष्ठमस्कुलमध्ये ३१ पी परमाणु चुम्बकीय अनुनाद- स्पेक्ट्रोस्कोपीय उपयोजनेन १८० मिन्ट् प्रति ३.२ मिन्ट् मापयेत् । शरीरस्य ग्लुकोजस्य उपभोगः १४० मिन् तकम् अपि उत्तरोत्तरम् अपि अभवत्, किन्तु तत्पश्चात् मूलभूत- तथा उच्च- एफएफए- र्धातुकानां उपस्थितीयां लगभगं २०% घटः अभवत् (४२. ८ +/- ३. ६ तथा ४१. ६ +/- ३. ३ विरुद्धः ५२. ७ +/- ३. ३ माइक्रमोलः x किलोग्राम- १) x मिनट्- १), पी < ०. ०५) । ४५ मिन्ट् यावत् उच्चं एफएफए प्रदर्शनेन (१८४ +/- १७ विरुद्धः २३८ +/- १७ माइक्रोमोल/ लिटर्, पी = ०.००८) जी- ६- पी- एकाग्रतायाः अन्तःशरीरे वृद्धिः स्थगितः अभवत् । १८० मिन्ट्- पश्चे G- ६- P इत्यस्य गुणः उच्चतर- तथा मूल- FFA- द्रव्ययोः उपस्थितीयां न्यूनः आसीत् (१९७ +/- २१ तथा २१३ +/- १८ विरुद्धः २८६ +/- १९ micromol/ l, P < ०. ०५) । तन्त्रस्थ pH- र्धत्वम् -0. 013 +/- 0. 001 (P < 0. 005) घटत इति, किन्तु उच्चतर FFA- उपेक्षायां +0. 008 +/- 0. 002 (P < 0. 05) वृद्धिं गच्छति, यदा Pi- र्धत्वम् ७० मिन्ट्- यावत् लगभगम् 0. ३९ mmol/ l (P < 0. 005) वृद्धिं गच्छति, ततः सर्वेषु अध्ययनेषु धीरम् घटते। अथातो हि, शरीरस्थानां G-6-P-संकेन्द्रानां आरम्भिकं शिखरं न लभ्यते, तथा च शीघ्रं घटः भवति, अतः इदम् सूचितं यत् शरीरस्थानाम् एव सङ्केन्द्रणे अपि, FFA-आदिभिः ग्लूकोजस्य परिवहनम्/फस्फोरिलेसनम् आवरणं क्रियते, यस्मात् पूर्वं मानवस्य शरीरस्य ग्लूकोजस्य सम्पूर्ण-संकटे विनियोगः १२० मिन्ट् पर्यन्तं घटते ।
MED-1473
लिपिडैः मानवैः इन्सुलिनप्रतिरोधं कर्तुं यत् यन्त्रं भवति, तत् परीक्षणाय, स्केलेटल मस्कुल ग्लाइकोजेन- ग्लुकोज- ६- फॉस्फेट- एकाग्रतायाः मापनं प्रति १५ मिन्टेषु, 13C तथा 31P परमाणु चुम्बकीय अनुनाद- स्पेक्ट्रोस्कोपीया सह 9 स्वस्थानां विषयाः कृते, निम्न (0. 18 +/- 0. 02 mM [औसत +/- SEM; नियंत्रणम्) अथवा उच्च (1. 93 +/- 0. 04 mM; लिपिड- इन्फ्यूजनम्) प्लाज्मा मुक्त- फैटी एसिड- स्तरः 6 घन्टेभ्यः एव्लीग्लिसिमेटिक (लगभग 5. 2 mM) अतिइन्सुलिनमिक (लगभग 400 pM) क्लैम्प- स्थितौ कृतम् । लिपिड- आक्सिडेशनस्य वृद्धिः लिपिड- आक्सिडेशनस्य तृतीय- तासां (पी < ०. ०५) आरम्भात् लगभगम् ४०% घटः आक्सिडेटिव्ह् ग्लूकोज- चयापचयस्य आसीत् । मांसपेशीय ग्लाइकोजेन संश्लेषणस्य दरं लिपिड- तथा नियंत्रण- इन्फ्यूजनस्य प्रथमं ३ घन्टे समानम् आसीत्, किन्तु तत्पश्चात् नियंत्रण- मूल्यानां लगभगम् ५०% घटतम् (४. ० +/ - १. ० विरुद्धम् ९. ३ +/ - १. ६ मुमोल/ [कि. ग्रा. मिन. ], पी < ०. ०५) । मांसपेशीय ग्लुकोजनसंश्लेषणस्य घटः प्लाज्मा मुक्त- वसाम्ल- अम्लानां वृद्धिद्वारा पूर्वं मांसपेशीय ग्लुकोज- ६- फॉस्फेट- सांद्रतायाः घटः लगभगम् १. ५ घटे आरभत (१९५ +/ - २५ विरुद्धः २३७ +/ - २६ mM; P < ०. ०१) । अतः मूलतः प्रमेयप्रयोजनेन विपर्यये यन्त्रं यत् मुक्त- वसाः एसिडस् पिरुवेट- डिहाइड्रोजनेस् आरम्भिक- निषेधद्वारा स्नायुषु इन्सुलिन- उत्तेजिते ग्लूकोस् उपरि निषेधं कुर्वन्ति इति विचारितम् आसीत्, अतः एते परिणामः प्रदर्शयन्ति यत् मुक्त- वसाः एसिडस् मनुष्येषु ग्लूकोस् परिवहन- फॉस्फोरिलेशनस्य आरम्भिक- निषेधद्वारा इन्सुलिनप्रतिरोधं कर्तुम् शक्नुवन्ति, यस्मिन् पश्चाद् स्नायुग्लुकोजनसंश्लेषणस्य तथा ग्लूकोस् ऑक्सीकरणस्य गती लगभगम् ५०% घटति ।
MED-1474
अस्मिन् विषये अधिकं जानन् भवितुम् अर्हति यत् अस्मिन् विषये अधिकं जानन् अस्मिन् विषये अधिकं जानन् अस् मि। तथापि, एतस्य यन्त्रणायाः विषये अद्यापि पूर्णतया स्पष्टीकरणं न प्राप्नोति। अस्मिन् लेखे, लिपिड्स् मांसपेशीषु किम् अकुम्भवति, लिपिड्स्-द्वारा इन्सुलिनप्रतिरोधस्य च सम्भावितानि यन्त्रानि च अस्मिन् विषये अद्यतनानि प्रमाणानि विवक्ष्यामः। ननु च्छिन्नः मांसपेशीनां लिपिडानां च्चयादीनां दीर्घशृङ्खलायुक्ताः फैटी एसिडस् कोएन्जाइम् एस्, डायसिल्ग्लिसेरोलस्, सेरामिड्स् च् सिध्यन्ति, ये इन्सुलिनस्य सिग्नल्- प्रसारणं प्रत्यक्षं प्रतिघातयन्ति । सूजनस्य संकेतमार्गस्य इन्सुलिनस्य संकेतमार्गस्य च क्रॉसस्टॉकः, माइटोकण्ड्रियलस्य विकारः, आक्सिडेटिव्ह् तनावः च मांसपेशीयां लिपिड- प्रेरितं इन्सुलिनप्रतिरोधस्य विकासस्य वा रक्षणे प्रमुखं योगदानं कुर्वन्ति इति अपि प्रतीयते । वसाम्लसंश्लेषणस्य भण्डारणस्य च मार्गेषु जीनविच्छेदनं युक्तः अनेकेषु पशुमण्डलानाम् अपि चकारः चयापचयस्य वृद्धिः, मांसपेशीगतलिपिडभण्डारणस्य घटः, उच्चलिपिडभारः चकारः, इन्सुलिनस्य कार्यस्य सुधः। सारः आनुवंशिक-आहारयुक्तं मोटाभ्याम् पशु-रूपं, आनुवंशिक-परिवर्जितान् पशु-रूपं च तथा मोटाभ्याम् अथवा प्रकार-२ मधुमेहयुक्तान् मानुषान् च अध्ययनं कृत्वा मांसपेशीषु इन्सुलिन-क्रियायां फैटी एसिडस्, लिपिड-मेटाबोलिट्स्, ज्वलन-मार्गस् तथा माइटोकण्ड्रियल-असङ्गति-कार्यस्य प्रभावस्य सम्भाव्य-प्रयन्त्रं सूचयति । तथापि एतेषु बहवः संयन्त्रः तत्र स्थितौ प्रमाणीकृतः, यत्र लिपिड-सङ्ग्रहो (मात्रावधिः) विद्यमानः अस्ति । इन्द्रियं प्रति इन्सुलिनप्रतिरोधस्य कारणं मांसपेशीषु वसाम्लानां प्रत्यक्षप्रभावः अस्ति वा वसायुक्त ऊतकेषु अथवा यकृतेषु लिपिडसङ्ग्रहेण द्वितीयाभावः अस्ति वा इति अद्यापि स्पष्टीकरणं न प्राप्नोति।
MED-1475
लक्ष्यं अफ़्रीका- अमेरिका- देशस्य (AA) किशोरैः इन्सुलिनप्रतिरोधस्य प्रवृत्तिः स्पष्टीकरणार्थं, अस्य अध्ययनस्य उद्देश्यः 1) अन्तः- कोष्ठिक- ल्युपिड- सामग्री (IMCL) च इन्सुलिन- संवेदनशीलतायाः परिवर्तनं, अन्तः- ल्युपिड- इन्फ्यूजनद्वारा (IL) अन्वेषणम्, 2) इन्सुलिन- ल्युपिड- प्रतिरोधस्य वृद्धिः AA- देशस्य तथा काकेशिय- देशस्य किशोरैः तुल्यम् अस्ति वा न इति निर्धारणं। सामग्री च पद्धतिः सामान्यवजनयुक्तेषु १३ ए ए तथा १५ श्वेतजातीयकेषु (बीएमआई < ८५) वयस्केषु त्रिघण्टायाः अतिइन्सुलीनेमिक- युग्लीकेमिक क्लैम्पः, द्वौ स्थितौ, अनियमितक्रमेण, रात्रौ १२ घण्टायाः इन्फ्यूजनानन्तरम्, 1) 20% आईएल तथा 2) सामान्यलवण (एनएस) । आईएल- इन्फ्यूजनपूर्वं पश्चात् च टिबियलिस- अग्रिमस् पेशीयां १ एच- चुम्बकीय- अनुनासिक- स्पेक्ट्रोस्कोपियाद्वारा इम् एमसीएल- यं परिमाणं कृतम् । परिणामः IL- इन्फ्यूजनकाले प्लाज्मा TG, ग्लिसरोल, FFA, वसा- ऑक्सीकरणं च लक्षणीयतया वर्धितम्, जातिभेदः न अभवत् । लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं कृत्वा लि. इन्फ्यूजनं। IL- इन्फ्यूजनं IMCL- इत्येतयोः लक्षणीयवृद्धौ सह संबद्धम् आसीत्, यस्मै AA (Δ 105%; NS: 1. 9 ± 0. 8 vs. IL: 3. 9 ± 1. 6 mmol/ kg wet weight) तथा Caucasian (Δ 86%; NS: 2. 8 ± 2. 1 vs. IL: 5. 2 ± 2. 4 mmol/ kg wet weight) समूहयोः (Δ −44%: NS: 9. 1 ± 3. 3 vs. IL: 5. 1 ± 1.8 mg/ kg/ min per μU/ ml in AA) तथा (Δ −39%: NS: 12. 9 ± 6. 0 vs. IL: 7. 9 ± 3. 8 mg/ kg/ min per μU/ ml in Caucasian) समूहयोः किशोरयोः इन्सुलिनसंवेदनशिलतायां समानं घटं (P< 0. 01) अभवत् । निष्कर्षः स्वस्थानां किशोरानां शरीरस्य प्लाज्मा FFA- र्धातोः तीव्रवृद्धिः IL- इन्फ्यूजनसमये IMCL- र्धातोः महत्त्वपूर्णवृद्धिः, इन्सुलिनसंवेदनस्य घटः च जातीयभेदः विना भवति । अस्मिन् अध्ययने ए ए सामान्य- वजनाः किशोरः श्वेतजातीयानां तुल्यः न भवति, यतो हि ए ए ए- वजनाः सामान्य- वजनाः किशोरः श्वेतजातीयानां तुल्यः न भवति।
MED-1476
आधुनिक-रौण-नदीयाः ८० मीटर-उच्चस्थले मौला-गुर्सी-गुहायाः स्थलं लगभगं १००,००० वर्षपूर्वं नेन्डरथल्-जातीयैः उपयुज्यते स्म । १९९१ तमवर्षात् आरभ्य उत्खननकार्यक्रमेषु ६ निएन्डरथल् जनानाम् अवयवानां सहितः बहुमूल्यम् पुराणवंशविज्ञानम्, पुराणवंशविज्ञानम्, पुरातात्विकम् च सामानाधिकरण्यं प्राप्तम्। निएन्डरथल् जनजातिः समकालीनः आसीत्, तस्मिन् समये एव पाषाणस्य औजारानि च प्राणिनां अवशेषानि अपि आसन् । मूला-गुर्सी-महाद्वीपस्य निएन्डरथल्-जातीयानां मनुष्येषु चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य चराचरस्य
MED-1478
अस्मिन् वर्षे एवम् एकं चतुर्विंशतिशतकम् अभवत् यत् एवम् एव् विकासादिविघ्नपरिकल्पनायाः प्रथमं प्रकाशनं कृतम् आसीत्, यस् य अनुसारम् अस् माकं शिकार-सङ्ग्रहणकारी पूर्वजानां पोषण-क्रिया-प्रणालानां विमुखता आधुनिकसभ्यतायाः स्थानिक-दीर्घकालं रोगानां कारणम् अभवत् । अस्मिन् मॉडले कानिचन रूपाणि परिवर्तनानि कृतानि, किन्तु मानवविज्ञानस्य प्रमाणं इदम् सूचितं करोति यत् अस्मिन् युगपत् पूर्वजानां आहारम् अतिशयेन न्यूनं परिष्कृतकार्बोहाइड्रेट्-नाडियम-मात्राभिः, अधिकं रेशेन तथा प्रोटीन-मात्राभिः, तथा च वसामात्राभिः (प्राथमिकतया असन्तुष्टवसाम्याभिः) कोलेस्टेरलेन च विशिष्यते । शारीरिकक्रियायाः स्तरः अपि अद्यतन स्तरात् अधिकः आसीत्, अतः ऊर्जेन अधिकं परिणमम् अभवत् । अस्मिन् प्रारंभे एव अवदत् यत् एतादृशानि प्रमाणानि केवलं परीक्षणयोग्यानि परिकल्पनाः सुचिरं कर्तुं शक्नुवन्ति, तथा च अनुशंसाः अधिकं परम्परागतमहामारीविज्ञानस्य, क्लिनिकलस्य, प्रयोगशालायाः च अध्ययनानां आधारं भवितव्याः । अस्मिन् विषये अध्ययनं बहुधा वर्धते, अस्मिन् विषये अनेके विषयाः अपि समर्थनं प्राप्नुवन्ति, अतः अस्मिन् विषये वर्तमाने अधिकृतानि शिफारसीः २५ वर्षपूर्वं एव शिफारसीं प्रति अधिकृतानि शिफारसीः प्रति अधिकृतानि सन्ति। अपि च, अधिकृतैः सूचनाभिः प्रतीयमानानि प्रथिनाः, वसाः, कोलेस्टरोलश् च अति न्यूनं मात्राम् उपभोगयितुम् आवश्यकम् इति संशयः उत्पद्यते। अन्यानि चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये चान्ये च अन्वेषणं बहु आवश्यकम् अस्ति, किन्तु गतचतुर्थांशशतकात् एव अस्य मॉडलस्य रोचकता, अवलोकनमूल्य च, यदि न तर्हि अन्तिमं वैधता च सिद्धम् अभवत् ।
MED-1479
मानवस्वास्थ्यस्य च विकासात्मकं प्रतिमानम् एवम् आहाराय च विकासात्मकं विसंगतिं वा "असङ्गतिम्" इति प्रतिमानम् उपयुज्यते, यस्मिन् मानवशरीरम्, पुरापाषाणयुगस्य स्थापनं प्रतिबिम्बितं, आधुनिक-औद्योगिक-आहारस्य कृते अयोग्यम् अस्ति, अतः तीव्रगतिं वर्धमान-रोगस्य दरं वर्धते । यद्यपि अयं नमुना उपयोगीः अस्ति तथापि मानवस्य आहारप्रवृत्तिरुपेण विकासस्य व्याख्यायां अस्य उपयोगिताः सीमितः अस्ति इति वयं वदामः । मानवानां आहारः अस्मिन् जीवविज्ञानस्य विकासस्य विषये असम्बन्धितः इति अनुमानं दर्शयति यत् ते प्राकृतकालस्य प्राकृतकालस्य च मूलम् अस्ति। अस्मिन् अधुना प्रवर्तमानानि अनुसन्धाणि विवक्षितानि यत् मनुष्याणां भोजनस्य प्रवृत्तिः आचरण-सामाजिक-शारीरिक-प्रयन्त्रैः आचरति, यानि गर्भाशयात् आरब्धाः जीवनपर्यन्तम् अपि वर्धयन्ति। ये अनुकूलाः प्रबलतया आनुवंशिकरूपेण प्रतीयन्ते ते पालेओलिथिक-कालस्य एव नियोलिथिक-कालस्य अनुकूलाः प्रतिपादयन्ति, तथा च ते मानवाणां विशिष्ट-निर्माण-व्यवहारेण महत्प्रभावितः भवन्ति । मानवः भोजनस्य अभ्यासेन च शिक्षां प्राप्नोति, तथा च भोजनस्य अभ्यासेन शरीरविज्ञानस्य प्रतिसङ्गतप्रभावः भवति, अतः एतेषां व्यापकतया अवगताय, अधिकं शाश्वतं पोषणस्य अन्तर्क्रियायाः संरचनाय उपयोगीः साधनः भवेत् ।
MED-1482
पृष्ठभूमयः स्वास्थ्यसेवाकर्तृकेषु (एचसीडब्लु) हस्तशुद्धिप्रतिपादनाय प्रतिशतं क्वचित् ५०% अतिरिच्यते । संपर्काभ्याम् सावधानतायाः कारणं हेल्थकेयर वर्करानां हस्तशुद्धिविषयक जागरूकता वर्धते इति मन्यते । अस् माभिः प्रयत् नः कृतः यत् एच सी डब्लु-स् य कृते हस् त-शुद्धि-पालन-दरयोः अन्तरं निर्धारयितुं यत् संपर्काभ्याम् सावधानतायाः परिहारः कृतः अस् ति, तेषाम् च प्रति, ये पृथक्करणं न कुर्वन् ति। पद्धतिः: चिकित्सालयस्य (MICU) तथा शल्यचिकित्सायाः (SICU) अतिचिकित्साविभागेषु प्रशिक्षितः निरीक्षकः प्रत्यक्षं हस्तशुद्धिं कक्षस्य प्रकारेण (संपर्कस्य सावधानता अथवा संपर्कस्य सावधानता) तथा HCW (नर्स अथवा वैद्य) प्रकारेण निरीक्षयति स्म । परिणामः - SICU-यां समानः अनुपालनः आसीत् (36/75 [50.7%] सम्पर्क-संरक्षणकक्षे तु 223/431 [51.7%] गैर-संपर्क-संरक्षणकक्षे, P > .5); MICU-यां अपि समानः हस्त-शुद्धिः आसीत् (67/132 [45.1%] संपर्क-संरक्षणकक्षे तु 96/213 [50.8%] गैर-संरक्षणकक्षे, P > .10) । HCW द्वारा हस्तशुद्धि अनुपालन दरः 1 अपवाद के साथ समान था। MICU- नर्सानां मध्ये संपर्क- सावधानतायाः कक्षानां मध्ये स्पर्श- सावधानतायाः कक्षानां तुल्यम् अधिकं हस्त- स्वच्छतायाः अनुपालनं अभवत् (अनुक्रमे ६६.७% विरुद्ध ५१.६%) । निष्कर्षः एचसीडब्लु-संयोजकानां मध्ये हस्तशुद्धिः संपर्कादिषु सावधानतायाः कक्षानां मध्ये च न संपर्कादिषु सावधानतायाः कक्षानां मध्ये भिन्नता न आसीत्, एमआईसीयू-संयोजकानां नर्सानां अपवादः आसीत् । मोस्बी, इंक.द्वारा प्रकाशितम्
MED-1483
अध्ययनस्य चयनः वयं सर्वेषां द्विविध-परिणामानां सीडीएसआर वनक्षेत्रानां पृथक्करणं कृतवन्तः, तत्र प्रथमं प्रकाशितं परीक्षणं, अनन्तरं प्रकाशितं परीक्षणं (प्रथमं न), अथवा परीक्षणं न कृतं, नाममात्रतया सांख्यिकीयदृष्ट्या महत्त्वपूर्णं (पी < .05) अति-महाप्रभावं कृतम् (असङ्ख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्यकसंख्य अस्मिन् विषये अधिकः गहनः मूल्यांकनः कर्तुम् वयं प्रत्येकं समूहात् २५० विषयाः यादृच्छिकरूपेण चयनं कृतवन्तः। डाटा निष्कर्षणः अतिप्रभावयुक्ताः प्रयोगाः कति प्रकाराः उपचारप्रकाराः, कति परिणामाः च इति अध्ययनम् कृतम्, कति प्रकाराः एव प्रभावयुक्ताः प्रयोगाः समविषये अन्यैः प्रयोगैः अनुवर्तितवन्तः, एवं च एतेषां प्रभावानां तुलना यथा-अनुसारेण मेटा-विश्लेषणस्य प्रभावैः कृतं। परिणामः - ८५,००२ वनक्षेत्रेषु (३०८२ समीक्षायां) ८२३९ (९.७%) वनक्षेत्रेषु प्रथमप्रकाशितपरीक्षणे महत्वपूर्णः अतिविशालः प्रभावः आसीत्, ५१५८ (६.१%) वनक्षेत्रेषु प्रथमप्रकाशितपरीक्षणेन पश्चात् एव एव प्रभावः अभवत्, ७१,६०५ (८४.२%) वनक्षेत्रेषु महत्वपूर्णः अतिविशालः प्रभावः न आसीत् । नाममात्रतया महत्त्वपूर्णः अति- बृहत् प्रभावः सामान्यतया लघुपरीक्षणैः माध्यमाङ्केषु घटनासु प्रकटितः - प्रथमपरीक्षणे १८, अनन्तरपरीक्षणे १५ । अतिप्रभावयुक्ताः विषयाः अन्येषु विषयाःषु मृत्युः (प्रथमप्रयत्नेषु ३.६%, अनन्तरप्रयत्नेषु ३.२% तथा अतिप्रभावयुक्ताः विषयाःषु न प्राप्यम् ११.६%) इति विषयेषु कमः सम्भाविताः आसन्, तथा च प्रयोगशाला- निर्दिष्टप्रभावः (प्रथमप्रयत्नेषु १०%, अनन्तरप्रयत्नेषु १०.८% तथा अतिप्रभावयुक्ताः विषयाःषु न प्राप्यम् ३.२%) इति विषयेषु अधिकं सम्भाविताः आसन् । प्रथमं प्रयोगं अतिप्रभावयुक्तं यत्, तत्पश्चात् प्रकाशितं प्रयोगं प्राप्तुं अपि एव एव सम्भाव्यते, यथा किमपि प्रभावं न प्राप्ताः प्रयोगः। प्रथमं च पश्चात् प्रकाशितं परीक्षणं च ९८% अति- बृहत् प्रभावः अन्यत्र प्रकाशितं परीक्षणं समाविष्टं मेटा- विश्लेषणं कृत्वा लघुतरं अभवत्; प्रथमं परीक्षणं कृत्वा माध्यमिकम् आक्षेप- अनुपातः ११.८८- तः ४.२०- इत्येतयोः घटः अभवत्, पश्चात् प्रकाशितं परीक्षणं कृत्वा १०.०२- तः २.६०- इत्येतयोः घटः अभवत् । ५०० सुचिकित्सितानां विषयाःषु ४६ (९.२%; प्रथमं च अनन्तरं च परीक्षणम्) अति- बृहत् प्रभाव- परीक्षणम्, अति- विश्लेषणम् अति- बृहत् प्रभावं, P < .००१, सह धारयत् यदा अतिरिक्त- परीक्षणानि समाविष्टानि आसन्, किन्तु न कश्चिद् मृत्यु- संबंधितं परिणामं प्राप्तवान् । सम्पूर्णं CDSR- यस्मिन् केवलं एकः हस्तक्षेपः मृत्युरेवम् आधिकं लाभकारी आसीत्, P < .001 , न च प्रमाणानां गुणानां विषये किमपि महत् चिन्ता आसीत् (नवजातानां शिशुषु तीव्र श्वसनक्षमतायाः विषये शरीरात् बहिः ऑक्सीजनसहायतायाः प्रयोगे) । निष्कर्षः - अधिकांशं वृहत् उपचारप्रभावं लघुपरीक्षणात् एव उद्भवति, यदा च अतिरिक्तपरीक्षणं क्रियते तदा प्रभावस्य आकारः सामान्यतया अधिकं लघुः भवति । सुप्रसिद्धेषु प्रबलप्रभावेषु दुर्लभं भवति, न च घातकपरिणामः। प्रायेण चिकित्सायाः प्रभावः सामान्यः भवति, किन्त्वपि कदाचित् क्लीनिकलपरीक्षणात् लाभः अथवा हानिः अपि भवति। उद्देश्यः चिकित्साक्षेत्रे अतिव्यापकप्रभावानां आवृत्तिः च लक्षणानि च मूल्याङ्कनं। डाटास्रोतः कोक्रैन डाटाबेस अफ सिस्टमेटिक रिभ्युज (सीडीएसआर, २०१०, अंक ७) ।
MED-1484
सिन् उप् यक्षः अस् य अध्ययनस्य प्रयोजनम् आसीत् अस् य देशे अस् य चिकित्सा- संबद्धानां संक्रमणाः (एचएआई) तथा अस् य संक्रमणाः मृतकानां संख् याः आकलनं करणीयम् । पद्धतयः वर्तमाने देशे HAI- इत्यस्य प्रतिपादकं एकं स्रोतसं नास्ति । लेखकाः बहु-चरण-प्रयोजनायाः उपयोगं कृत्वा त्रयः डाटा-स्रोताः प्रयुक्ताः। रोगनियन्त्रण-प्रतिकारकेन्द्रस्य (सीडीसी) 1990-2002 पर्यन्तम् आगतानां राष्ट्रीय-नासोकमियल-संक्रमण-निगमोपकरण-प्रणाली (एनएनआईएस) एव अस्य आगतानां मुख्य-स्रोतः आसीत् । नॅशनल हॉस्पिटल डिस्चार्ज सर्वे (२००२) आमेरिकन हॉस्पिटल एसोसिएशन सर्वे (२०००) इत्यस्य डाटाः एनएनआईएस-संख्येयानां पूरकत्वेन उपयुज्यते । एन एन आई एस- डाटाः द्वारा एच ए आई- रोगिणां प्रतिशतं, येषां मृत्युः एच ए आई- रोगेन कारणं अथवा संबद्धं इति निर्धारितम्, मृत्युः आकलनं कर्तुम् उपयोगः कृतः। परिणामः २००२ तमे वर्षे अमेरिकायाः अस्पतालेषु सङ्घीयसंस्थासु समावेशेन समायोज्य HAI-प्रकरणाणां अनुमानितसंख्याः लगभग १.७ मिलियनम् आसीत्: उच्च-संकटयुक्त-नर्सरीषु नवजातानां मध्ये ३३,२६९ HAI-प्रकरणेषु, स्वस्थ-बाल-नर्सरीषु नवजातानां मध्ये १९,०५९, आईसीयू-मध्ये वयस्काणां च बालानां मध्ये ४१७,९४६, आईसीयू- बहिः वयस्काणां च बालानां मध्ये १,२६६,८५१। अमेरिकायाः अस्पतालेषु एचएआई-संबन्धिनः अनुमानितमृत्युः ९८,९८७ः आसीत्, यानि मध्ये ३५,९६७ मृगशोथः, ३०,६६५ रक्तस्रावसंक्रमणे, १३,०८८ मूत्रमार्गसंक्रमणे, ८,२०५ शल्यक्रियास्थले संक्रमणे, ११,०६२ अन्यस्थले संक्रमणे च। निष्कर्षः अस्पीतलयानां मध्ये प्राणघातक संक्रमणं अमेरिकादेशे रोगाणां मृत्युः च प्रमुखं कारणम् अस्ति । देशे विद्यमानानि डाटाः यथासंभव उपयोगं कुर्वन् अस्मिन् पद्धतिः देशे संक्रमणाः संख्यायाः अनुमानं करोति ।
MED-1486
उद्देश्यः - अस्मिन् अध्ययने उपचारसंख्यके स्टाटिनानां प्रयोगे प्रभावस्य अपेक्षायाः आकलनं कृतम् । अपि च, हृदयरोगस्य इतिहासः, समवर्ती जोखिमः च, उच्चतर- निम्नतर- उपचार- विश्वाससम्बद्धानां कारकानां परीक्षां कर्तुम् उद्दिश्यम् आसीत् । पद्धतिः - ८२९ स्वीडिश-रोगिणः स्टाटिन-रोगं उपभोगयन्तः स्वस्वास्थ्य-जीवन-शैली, हृदय-रोग-संक्रमण-प्रतिकारक-कारणानि तथा उपचारस्य अपेक्षयाणि च डाक-पत्रिकायां पूरयन् । अपेक्षितः उपचारलाभः परिणाममापने प्रयुक्तः। परिणामः - हृदयरोगस्य चिकित्सायाः इतिहासः उपचारस्य अपेक्षायां प्रभावं न अकरोत् । हृदयरोगाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणा उपचारस्य प्रयोजनस्य व्याख्यायाम् न्यूनः सन्तुष्टिः स्वस्वास्थ्याम् अपि दुर्बलः अनुभवः च उपचारस्य लाभस्य विषये अधिकं नकारात्मकं विचारं ददाति स्म । निष्कर्षः - चिकित्सकाः स्टैटिनं विहितं कुर्वन् अस्मिन् विषये यत् कारणं ददति, तत् रोगिणाम् अपेक्षाभिः सह सह संबंधः न दृश्यते, किन्तु रोगिणः चिकित्सकः सम्बन्धः, सामाजिकः स्थितिः, तथा स्वास्थ्यस्य नियन्त्रणम् इति अनुभवः रोगिणाम् विश्वासं प्रभावितं करोति। प्रयागः: रोगिणां उपचारस्य व्याख्यानां विषये असन्तुष्टेः न्यूनतायाः तथा उपचारस्य लाभेषु न्यूनविश्वासे रोगिणां चिकित्सकीयसंवादाः महत्त्वं प्रतिपादयन्ति । अस्मिन् समूहे विशेषेण शिक्षायाः उपयोजनं न अनुपालनस्य जोखिमं घटयितुं, अनन्तरं हृदयरोगस्य जोखिमं घटयितुं शक्नोति, अतः उपचारस्य लाभस्य विषये न्यूनं विश्वासं धारयन्ति रोगिणः परिचयं कर्तुं क्लिनिकल- उपकरणानि निर्मातव्याः इति सूचना दीयते ।
MED-1487
अस् य विषये निर्णयं कर्तुम्, किमर्थं लाभः भवति? अस्मिन् अध्ययने सहभागीनां लाभस्य, तथा स्तन- आंत- कर्करोगस्य स्क्रीन्न्न्- परीक्षायाः तथा हिप्- फ्रैक्चर- हृदय- रक्तवाहिन्याम् रोगाणां निवारणार्थं औषधोपचारस्य न्यूनतमः स्वीकृतः लाभः एव मूल्याङ्कितः। त्रीणि सामान्यचिकित्सकाः ५०-७० वर्षयोः सर्वेषु पंजीकृत-रोगिषु प्रश्नावलीः प्रेषयन् । १० वर्षे प्रत्येकं हस्तक्षेपं कुर्वन् ५,००० रुग्णाणां समूहस्य मध्ये प्रतिरोधितानां घटनाणां (अस्थिभङ्गं वा मृत्युः) संख्यां अनुमानयितुं, तथा हस्तक्षेपद्वारा प्रतिरोधितानां घटनाणां न्यूनतम संख्यां निर्दिष्टयितुं च अध्ययने भागं स्वीकर्तुं अनुमीयते स्म । प्रतिभागिनः सर्वेषां कृते सर्वेषां कृते एक-परिवर्तक-विश्लेषणं कृतम् । परिणामः सहभागिता दरः ३६% आसीत्: ९७७ जनाः अध्ययनम् आहूताः, ३५४ जनाः प्रश्नावलीम् पूरयन् । सर्वेषु हस्तक्षेपैः लाभः प्राप्तः इति प्रतिभागिनः अतिशयेन अवगच्छन्: ९०% प्रतिभागिनः स्तनकर्करोगस्य स्क्रीन्निंगस्य प्रभावं अतिशयेन अवगच्छन्, ९४% प्रतिभागिनः आंतस्य कर्करोगस्य स्क्रीन्निंगस्य प्रभावं अतिशयेन अवगच्छन्, ८२% प्रतिभागिनः हिप फ्रैक्चरस्य निवारकस्य औषधस्य प्रभावं अतिशयेन अवगच्छन्, ६९% प्रतिभागिनः हृदयरोगस्य निवारकस्य औषधस्य प्रभावं अतिशयेन अवगच्छन् । न्यूनतमं स्वीकृतं लाभं अधिकं संरक्षणीयम् आसीत्, किन्तु हृदयरोगाणां मृत्युदरस्य निवारणस्य बाधकत्वेन अन्यतः, अधिकांशप्रश्नार्थिनः एतैः हस्तक्षेपैः प्राप्तं न्यूनं लाभं अधिकं दर्शयन्ति स्म । सर्वैः हस्तक्षेपैः न्यूनतमः स्वीकृतः लाभः उच्चतरः एव अनुमानः कृतः। निष्कर्षः रोगिणः ४ उदाहरणैः स्क्रीन्न्न्ग- अभ्यासैः च रोगनिवारक- औषधैः प्राप्तं जोखिम- न्यूनीकरणं अतिशयेन अनुमानितवन्तः । निम्नतरशिक्षायाः स्तरः उच्चतरं न्यूनतमलाभं ददाति यत् हस्तक्षेपस्य उपयोगं उचितं करोति। लाभस्य अतिशयोक्तेः प्रवृत्तिः रोगिणां निर्णयानां प्रभावं कर्तुं शक्नोति, तथा रोगिणां सह चर्चायां चिकित्सकाः एतस्य प्रवृत्तिः अवलोकयितुं आवश्कयन्ति ।
MED-1488
लक्ष्ये उच्चरक्तचापस्य उपचारार्थं प्रथमायाम् अपि च अन्योन्यं औषधं उपभोगात् लाभस्य अपेक्षाः समानः सन्ति वा इति ज्ञातुं तथा उपचारार्थं तत्परतायाः पूर्वानुमानं कर्तुं रोगिणां लक्षणानि अन्वेषणं च। पद्धतिः अयं एकं प्राथमिक- चिकित्सा- समूहं प्रति अज्ञात- प्रश्नावली- सर्वेक्षणम् आसीत् । उच्च रक्तचापस्य उपचारार्थं प्रथमं च अनन्तरं औषधं प्राप्तुं निर्णयं कर्तुं पूर्वं तेषां किं लाभं अपेक्षितम् इति निर्धारयितुं वयसा लिङ्गं च विभक्तं अभ्याससूचीयां स्थितानां रुग्णाणां यादृच्छिकं नमुना सर्वेक्षणं कृतम्। तेभ्यः निवेदितम् यत्, १ (अल्पतमं लाभम्) मध्ये मायोकार्डियल इन्फार्क्स् रोक्न ५ वर्षेषु उपचाराय आवश्यकतामस्ति इति (NNT5) सर्वाधिकं सङ्ख्यां निर्दिष्टं यत्, एतेभ्यः उपचाराय आवश्यकतां प्रति विश्वसनीयं भवेत् । जनसांख्यिकीय सूचना अपि प्राप्ता, येन उपचारस्य प्रति उत्साहेन भिन्नतायाः व्याख्या सम्भवति। परिणामः प्रतिभागिनः औषधोपचारस्य विचारार्थं अपेक्षया अपेक्षया अधिकं लाभं अपेक्षन्ति, प्रथमं उपचारार्थं औसतं NNT5 15. 0 (95% CI 12. 3, 17. 8) आसीत् । द्वितीय- तृतीय- उपचारस्य अतिरिक्तं कर्तुं अपेक्षितः सीमा लाभः कमतः एव महान् आसीत्, एन एन टी ५ १३. २ (९५% आई सी १०. ८, १५. ७) तथा एन एन टी ५ ११. ० (९५% आई सी ८. ६, १३. ४) । उपचारस्य इच्छायाः प्रभावः अतिरिक्तं कारकम् आसीत् लिङ्गः, पुरुषानां च स्त्रीणां च मध्ये NNT5 मध्ये 7.1 (95% CI 1. 7, 12. 5) भेदः, निर्णयस्य कठिनता (बहुतः सुलभः विरुद्धः अति कठिना) 14. 9 (95% CI 6. 0, 23. 8) तथा पूर्णकालिकशिक्षणस्य वर्षः 2. 0 (95% CI 0. 9, 3. 0) प्रतिवर्षं अतिरिक्तशिक्षणस्य वर्षं। यदा लिङ्गं, वर्षं शिक्षणं, निर्णयं कर्तुं कठिनाई च समये विचार्यन्ते तदा एन.एन.टी.५. प्रति वृद्धिं भवति। निष्कर्षः जनाः उच्चरक्तचापनिवारक औषधोपचारात् लाभः अपेक्षन्ति, न तु लाभः प्राप्नोति। ते निश्चितरूपेण अपेक्षितलाभस्य दृष्ट्या प्रथमं औषधं प्रारभयितुम् अपेक्षितं औषधं योजयितुम् अपि कस्यापि अल्पतरं कदमम् न अवलोकयन्ति । जोखिमानां लाभानां च पूर्णतया बोधः, पूर्णकालिकशिक्षणस्य अधिकं समयं व्यतीतयन्ति, अधिकं उपचारं स्वीकर्तुं निर्णयं कर्तुं अधिकं प्रयत्नं कुर्वन्ति च, तेषां कृते महत्वपूर्णः भवितुम् अर्हति। अपेक्षितं लाभं प्राप्तं लाभं च भिन्नं भवति अतः रोगिणां अपेक्षाणां निर्धारणं तथा रोगिणां व्यक्तिगतनिर्णयानां सूचनां प्राप्तुं विधिविषये अन्वेषणं आवश्यकम् अस्ति ।
MED-1489
प्रयोजनम्: एकं लघु अध्ययनं यत् वनस्पति-आधारितं पोषणं हृदय-धमनी-रोगस्य (सीएडी) रोकणं च प्रतिवर्तनं कृतम् । तथापि, एतस्य दृष्टिकोणस्य रोगिणां बृहत् समूहस्य कृते सफलतायाः संभावना न आसीत् । अस्मिन् अनुवर्ती अध्ययनस्य प्रयोजनम् आसीत् १९८ अनुक्रमेण स्वेच्छिकानां रोगिणां अनुपालनस्य स्तरं परिणतम् च, येषु सामान्यभोजनं कृत्वा वनस्पतिभोजनं प्रति परिवर्तयितुं परामर्शः प्राप्तः। पद्धतिः - अस्मिन् १९८ जनाः क्रमेण अनुवर्त्तितवन्तः, येषु वनस्पतिमूलकभोजनस्य परामर्शः कृतः। ये रोगिणः हृदय- रक्त- वाष्प- रोगाः (CVD) आरूढः आसन्, ते सामान्य हृदय- रक्त- वाष्प- रोगस्य उपचारस्य अतिरिक्तं वनस्पति- आधारीयं आहारं ग्रहणं कर्तुम् इच्छन्ति स्म । वयं प्रतिभागिनः अनुयायीं मन्यमानाः यदा ते दुग्धं, मत्स्यं, मांसं च न खादन्ति, तैलं च योजयन्ति। परिणामः CVD- रोगिणां १९८ मध्ये १७७ (८९%) जनाः अनुयायी आसन् । हृदयविकाराः पुनः पुनरावर्तन्ते इति विचार्य एकं स्ट्रोकं हृदयविकाराः प्रतिभागिनः प्राप्तवान् - पुनः पुनरावर्तमान घटनायाः दरः ०.६% आसीत्, यानि अन्यैः पौधेन आधारित पोषण- उपचारस्य अध्ययनैः प्रतिपादिताः लक्षणीयतया न्यूनानि। २१ (६२%) नानाविधानां प्रतिभागिनां मध्ये १३ जनाः प्रतिकूलप्रक्रियाः अनुभवन् । निष्कर्षः - हृदयविकाराः रोगिणः प्रायः सघनपरामर्शस्य प्रति प्रतिक्रियाम् अकरोत्, ये जनाः ३.७ वर्षपर्यन्तं वनस्पतिभोजनं कुर्वन् ति, तेषु हृदयाघातस्य घटनाः न्यूनं भवति। एतद् आहारयुक्तं उपचारपद्धतौ व्यापकपरीक्षणं कर्तव्यम्, येन द्रष्टुं शक्यते यत् अधिकजनसमूहानां कृते अपि आहारस्य पालनं संभवति वा न। वनस्पतिमूलकभोजनं हृदयविकारव्याधिप्रकोपेषु महत् प्रभावम् ददाति।
MED-1490
उद्देश्यः अध्ययनस्य उद्देश्यः कोलेस्टरोल-निम्नकर्तृकस्य औषधस्य लाभस्य सीमां ज्ञातुं आसीत्, यया अधः सः औषधं उपभोगयितुं न इच् छति स्म । अस्मिन् विषये अपि अध्ययनं कृतम् यत् लक्ष्यप्रसङ्गस्य (मायोकार्डियल इन्फार्क्स्) समीपस्थाने वा विषयेषु विषयेषु औषधोपभोगस्य विषये विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विष अस्मिन् विषये लिखितप्रश्नेषु साक्षात्कारेन च ३०७ जनाः अध्ययनं कृतवन्तः । समूहः १ (१०२ अभ्यर्थिनः) कोरोनरी केयर युनिट्- यात् विदाहः अभवत् । समूहः २ (१०५ जनाः) हृदयाय रक्षणाय औषधं उपयुज्यते किन्तु तेषां हृदयाघातस्य इतिहासः न अस्ति। समूहः ३ (१०० जनाः) मायोकार्डियम् इन्फार्क्स् इतिहासे न आसीत्, न च हृदयाय रक्षणाय औषधं उपभोगं कुर्वन् आसीत् । परिणामः समूहः १, २, ३ इत्यनेन समूहानां कृते लाभस्य मध्यस्थमूल्यं, यस्मिन् उपरि सः व्यक्तिः निरोधात्मकं औषधं न गृह्णाति, क्रमशः २०%, २०% तथा ३०% निरपेक्षं जोखिमं घटयति स्म । जीवनस्य औसतं दीर्घायुः प्रत्याशायाः मध्यमानम् क्रमशः १२, १२, १८ मासानि आसन् । केवलम् २७% जनाः एव पञ्चवर्षेषु ५% अथवा तदुपरि निरपेक्षं जोखिमं कमयितुं औषधं उपयुजन्ति । औषधोपचारस्य सामान्यतया उपभोगस्य विषये विषयाः विचारः, लक्ष्यप्रसङ्गस्य समीपता च निवारकऔषधानां स्वीकृतिः पूर्वसूचकानि आसन् । अस्सी प्रतिशतं विषयाः इच्छन्ति यत्, तेषां औषधानां संख्यात्मकं लाभं, औषधं उपभोगं आरब्धाः पूर्वं ज्ञापितं भवेत् । निष्कर्षः बहुसंख्यकानां कृते, निवारक औषधस्य लाभस्य अपेक्षा वर्तमानस्य औषधनीतिभिः प्रदत्तस्य वास्तविकस्य लाभात् अधिकः अस्ति । रोगिणाम् अधिकारः एव न भवति यत् सः रोगनिवारक औषधं उपभोगं करिष्यति, किन्तु रोगनिवारक औषधं उपभोगं करिष्यतीति ज्ञानं न भवति।
MED-1491
लिन्स्-सीड-भोजनयुक्तं पोर्क-मांसं शुद्धं लोंगिसिमस्-मांसं प्रति सीमितं कृत्वा एन-३ फैटी एसिडस् (एन-३ फैटी एसिडस्) -आप्नोति इति सम्भाव्यम्, किन्तु सामान्यतया मांसपेशी-मांस-मांस-मांसयोः संयोजनं उपभोग्यते। वर्तमाने, ११ सप्ताहं यावत् ०, ५, १०% आहारयुक्ते श्यामबीजैः पोषितेषु सुराणां FA-सम्बन्धः लम्बन-पिकनिक-बट-प्रिमल-मात्राणां (एपिमीसिअम् (L) युक्तं दुर्गन्धयुक्तं मांसपेशी, L+ सीम-मात्राणि (LS), LS+ ५ मिमी पीठ-मात्राणि (LSS)) मध्ये मापितः। कानाडादेशस्य समृद्धिकरणस्य दावान्वये आवश्यकः n-3 FA सामग्री (३०० mg/100 g serving) 5% flaxseed आहारं कृत्वा सर्वप्रथमजातीयानां L-प्रमाणं विवर्धितम्, यत् नियंत्रणानां चतुर्गुणं (P<0.001) आसीत्, तथा संबंधितं वसायुक्तं ऊतकम् (P<0.001) समाविष्टं कृत्वा अधिकं समृद्धिकरणम् अभवत् । अम्ल-अङ्गस्य समावेशेन सह लीन-बीजस्य आहारस्य वृद्धिः समग्रं दीर्घ-श्रृङ्खला n-3 FA (P<0.05) वर्धयत्, विशेषतया 20:5n-3 तथा 22:5n-3 । लिन्स्-सीम्-फूड-अभिनन्दित-अन्-३ एफए-समृद्धं पोर्क-मांसं विशेषतया तद्रोग-उपभोगं न्यूनं समाजानां प्रतिदिनं दीर्घ-श्रृङ्खलायां एन-३ एफए-आदिनाम् उपभोगे महत्त्वपूर्णं योगदानं ददाति । © २०१३।
MED-1492
पृष्ठभूतः - रक्तस्य दबावस्य घटस्य लाभः प्रसिद्धाः सन्ति, किन्तु रक्तस्य दबावस्य प्रारम्भिक स्तरस्य अनुरूपं प्रभावः परिवर्तते वा न, इति अनिश्चितता विद्यमानः अस्ति। विभिन्नैः रक्तचाप- न्यूनकरण- योजनाभिः विभिन्नैः रक्तचाप- मूलभूतैः व्यक्तैः प्राप्तेषु जोखिम- न्यूनकरणस्य तुलना कर्तुम् उद्दिश्यम् आसीत् । पद्धतिः: ३२ अनियमित नियोजित-परीक्षाः समाविष्टानि च, विभिन्न-प्रकार-चिकित्सायाः सप्त-प्रकारेषु तुलनाः कृतानि च। प्रत्येकं तुलनायां प्राथमिकपूर्वनिर्धारितविश्लेषणं मूलभूत- रक्त- धातोः (SBP) (< 140, 140-159, 160-179, and ≥ 180 mmHg) आधारभूत- रक्त- धातोः (SBP) द्वारा परिभाषितानां चत्वारः समूहाणां प्रमुख- हृदय- धातोः (Meverear) यादृच्छिक- प्रभाव- मेटा- विश्लेषणम् उपयुज्य प्रभावस्य सारं अनुमानं गणना समाविष्टं । परिणामः - २०१,५६६ जनाः सहभागीः आसन्, तेषां मध्ये २०,०७९ प्राथमिकपरिणामप्रसङ्गः अवलोकितः । रक्तचाप- निवारकानां विभिन्नानां उपचारपद्धतानां कृते रक्तचाप- निवारकानां भिन्न-भिन्नानां समूहानां मध्ये उच्चतर- निम्नतर- मूलभूत- रक्तचाप- स्तरानुसारं (सर्वतः प्रवृत्ति- > ०. १७) प्राप्तेषु अनुपातिक- जोखिम- घटानां मध्ये भेदाः न आसन् । अयं निष्कर्षः विभिन्नानां उपचारपद्धतानां, डीबीपी श्रेणानां, सामान्यतया प्रयुक्तानां रक्तचाप- कटादि- बिन्दुानां तुलनायां व्यापकतया समन्वितः आसीत् । निष्कर्षः रक्तचाप-निम्नकर्तृकानां उपचारानां प्रभावशीलता रक्तचापस्य स्तरस्य आरम्भात् एव निर्भरम् इति न प्रतीतम् । अस्मिन् अध्ययने बहुसंख्यकान् रोगिणः उच्चरक्तचापस्य इतिहासः आसीत् अथवा रक्तचाप- न्यूनकर्तृकचिकित्साः प्राप्नोति स्म, अतः अस्य निष्कर्षः सूचितः यत् आरम्भिक रक्तचाप- लक्ष्यं प्राप्तुं उच्चरक्तचापयुक्तान् रोगिणां रक्तचापस्य अतिरिक्तं न्यूनकरणं अन्यानि लाभानि ददाति । अधिकतया, उच्चरक्तचापयुक्ताः, उच्चरक्तचापयुक्ताः च उच्चरक्तचापयुक्ताः रोगिणः रक्तचाप- घटस्य उपयोगस्य समर्थनं भवति ।
MED-1493
ओमेगा-३, ओमेगा-६-समृद्धं तैलं, अल्फा-लिनोलेय-अम्लम्, आहारिकं तंतुम्, सेकोइसोलारिसेरिनोल-डिग्लुकोसाइडम्, प्रोटीनम्, खनिजानि च शिरसि विद्यन्ते, अतः शिरसि विविध-खाद्य-उपकरणानां मध्ये शिरसि शिरसि उपचाराय उपयोगं कर्तुं अति-महाशक्तीः आधारः अस्ति । लिङ्गबीजस्य विषये बहुप्रसिद्धं साहित्यं अस्ति यत्, अणुनाशकत्वेन तस्य महत्त्वपूर्णं भूमिकायाः कारणात् पोषणविज्ञानस्य क्षेत्रे अस्य महत्त्वपूर्णं स्थानं प्राप्तम् अस्ति। अस्मिन् समीक्षायां लीनबीजस्य अनेकेषु स्वास्थ्यलाभानां विषये विस्तृतं चर्चा कृतम् अस्ति, विशेषतया हृदयरोगाणां, कर्करोगाणां, मधुमेहस्य च विरुद्धे तस्य निवारककर्तृकेषु च लक्ष्यं केन्द्रितम् अस्ति। विकासशीलदेशानां विशेषेण जनसंख्यायाः बृहत् वृद्धिः, येषां आहारस्य विकल्पानां अन्वेषणं आवश्यकं भवति, ये भविष्याणां पीढिनां आहारस्य पोषणस्य च आवश्यकतां पूरयितुं शक्नुवन्ति। अस्य उल्लेखनीयं पोषणमूल्यं विवक्षितं यत्, अधोलिखितं संशोधनं पोषणविज्ञानस्य अनुसन्धाताभ्यः शिरःस्थूलानां कार्यात्मकानां घटकानां चिकित्सीयमूल्यं, विविधखाद्यप्रकरणेषु तेषां आहारप्रयोगं, प्रोसेस्ड खाद्यपदार्थानां तथा मानवकोशिका-रेखायां तेषां प्राप्यते च अन्वेषणं कर्तुं समर्थं करोति ।
MED-1494
लिन्स्सीम् एस् च ओ-३ फैटी एसिडस् , लिग्नान्स् , फाइबरस् च अन्तर्भवन्ति । एते सर्वे मिलित्वा हृदयरोगिभ्यः लाभानि ददाति । पशुषु कृतानि कार्यानि दर्शयन्ति यत् परिधीय- धमन्य- रोगिणः रोगिणः विशेषेण लिन्स्- बीजादि- आहारपूरकैः लाभं प्राप्नुवन्ति । उच्चरक्तचापः सामान्यतः परिधीयधमनरोगाणां सह संबद्धः भवति । अध्ययनस्य प्रयोजनम् आसीत् परिधीय- धमन्य- रोगिणां रोगिणां सिस्टोलिक- रक्त- दाह- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द्राव- द अस्मिन् सम्भाव्य, द्विधा- अन्धे, प्लेसिबो- नियन्त्रित, यादृच्छिकीकृत- परीक्षणे, रोगिणः (सङ्ख्यातः ११०) प्रतिदिनं ६ मासपर्यन्तं ३० ग्रामम् मृद्- लीन- बीजम् अथवा प्लेसिबो युक्तं विविधं भोजनं उपभोगयन् । प्लाज्मा- स्तरः ओ- ३ फैटी एसिड- α- लिनोलेनिक एसिड- एण्ड एण्टेरोलिग्नांसः 2 - 50 गुणाः वर्धितः, लिन्स्सीड- आहारसमूहस्य कृते, परन्तु प्लेसिबो- समूहस्य कृते एतादृशस्य वृद्धिः महत्वपूर्णं न अभवत् । २ समूहयोः मध्ये कदापि रुग्णाणां शरीरस्य भारः महत्त्वपूर्णः न आसीत् । ६ मासानन्तरं लिन्स्सीड समूहस्य मध्ये एसबीपी ≈ १० मिमी एचजी कमः, डीबीपी ≈ ७ मिमी एचजी कमः च आसीत् । अध्ययनस्य आरम्भकाले SBP ≥140 mm Hg इत्यनेन उपविष्टेषु रुग्णां मध्ये flaxseed उपभोगात् SBP- य 15 mm Hg तथा DBP- य 7 mm Hg इत्यनेन लक्षणीयम् घटः प्राप्तः । उच्चरक्तचापयुक्तेषु रुग्णानां मध्ये उच्चरक्तचापरोधकप्रभावः चयनपूर्वकं प्राप्तः। परिसंचरणं ए- लीनोलेनिक- अम्ल- स्तरः एसबीपी- डीबीपी- इत्यनेन सह संबन्धितः, लिग्नाण- स्तरः डीबीपी- इत्यनेन सह संबन्धितः च। संक्षेपतः, अलङ्कारबीजस्य आहारसहाय्येन प्राप्तेषु अतिप्रभावी रक्तचापनिवारकप्रभावः एकः आसीत् ।
MED-1495
प्रतिसादप्रदेशविधिः प्रयोगः कृतः यत्, गोमांसस्य गुणात्मकविशेष्यैः क्रमशः ०-१०% तथा ०-२०% तकम्, फलेष्मबीजस्य आटाः (FS) तथा टमाटर-पास्ताः (TP) योजयित्वा प्रभावं अध्ययनम् कृतम् । गुणविशेषेण वर्णः (एल, ए, बी), पीएच, तथा रसादिगुणविश्लेषणम् (टीपीए) एव मूल्याङ्कितम्। अपि च, रङ्गस्य, रसस्य, दृढतायाः, सामान्यतया स्वीकर्तृत्वस्य च आकलनार्थं संवेदनात्मकविश्लेषणं कृतम्। FS-अतिरिक्तेन L-आणि a-मूल्यं घटितम्, तथा कुक्कुटादिवस्तुनां भारहानिः घटितः (P<0.05) । टीपीः+अपि उपयुज्यमाने विपरीतप्रभावः+ दृश्यते (पी< ०.०५) । यदा गोमांसस्य पिट्टि-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पाटी-पा तत्रापि, FS तथा TP-अतिरिक्ते पाकस्य संवेदनात्मक-विशेषणानां प्रतिकूलरूपेण प्रभावः अभवत् (P<0.05); तथापि, सर्वेषु संवेदनात्मक-विशेषणानां मूल्यांकनं स्वीक्रियं स्कोरम् (५.६) प्राप्तवान् । अतः एफएस-टीपी-संश्लेषः गोमांसस्य पिष्ट्-प्रक्रियायां उपयोगः भवति । Copyright © 2014 Elsevier Ltd. सर्वाधिकारः सुरक्षितः।
MED-1496
ब्राजीलस्य शिक्षामन्त्रालयस्य उच्चशिक्षणकर्मिणां उन्नयनस्य समन्वयस्य (कैपेस) कार्यालयस्य सहयोगेन वैज्ञानिकपत्रिकाणां निर्देशिकाः शोधनार्थं, डाउनलोडार्थं, लेखानां समीक्षाय च प्रयुक्ताः। अन्वेषणमण्डले १० भिन्न-भिन्नानां वैज्ञानिक-संग्रहानां मध्ये ऑक्सीडेटिव्ह-स्ट्रेस-आणि न्यूरोडिजेनेरेटिव्ह-रोगाणि-आणि पोषणम् इति शब्दानां शोधः कृतः। आज्ञानाम् जैवरासायनिकं लक्षणं रोगनिदानार्थं वा उपचारप्रतिपादनाय अनुगमनार्थं च संवेदनशीलतायाः विशिष्टतायाः अभावः अस्ति। ओ.एस. इत्यस्य एन.डी. इत्यस्य सह घनिष्ठं सम्बन्धः अस्ति, यद्यपि आर.ओ.एस. इत्यस्य निम्नः स्तरः मस्तिष्कस्य रक्षां करोति। एनडी-मध्यस्थानां मिटोकोन्ड्रिया, ओएस, कैल्शियम, ग्लुकोकोर्टिकोइड्स, सूजनम्, ट्रेस-धातुः, इन्सुलिनम्, कोशिका-चक्रम्, प्रोटीन-संयोजनम्, तथा शतैः सहस्रैः जीनैः च हानिकारकानि परिवर्तनानि भवन्ति । जीनां पर्यावरणस्य सह अन्तःक्रियाः एन.डी. व्याख्यायितुं शक्नोति। यद्यपि वर्षैः अनन्तरं ओएसः बहु ध्यानं प्राप्तवान्, येन अनौक्लीकरणप्रयत्नां विषये वैज्ञानिककार्यस्य सङ्ख्या वर्धते, तथापि अद्यतनकालतः एनडी-इन्द्रियं रुद्धं वा विलम्बयितुं कोऽपि न जानाति। तयोः विषये, जीवानां विषये, मनुष्येषु च अभ्यासेन अस्मिन् रोगाणां विषये अधिकं बोधः प्राप्नोति। अम्लप्रतिकारक- तनावः (OS) तथा अतिप्रतिकारक- आक्सीजन- प्रजाति- (ROS) -नाम्ना क्षतिः च कोष्ठ- जीवानां च क्षतिः सामान्यतया भवति । वृद्धावस्थायाः सह न्यूरोडिजेनेरेटिभ-रोगाणां (एनडी) प्रचलनं वर्धते, आरओएस-ओएस-सम्बद्धानां बहुषु अनुसन्धानासु एतादृशक्षेत्रे कार्येषु आरब्धम् अस्ति । अस्मिन् ग्रन्थे एनडी-समये ओएस-प्रक्रियायाः भूमिकायाः विषये नन्-प्रकाशितानि लेखानि विहङ्गानि। अस्मिन् क्षेत्रे अनेके समीक्षाः सन्ति अतः अद्य प्रकाशितेषु लेखेषु अधिकम् चर्चा कृता।
MED-1497
आघातयुक्तमस्तिष्ठेः क्षतिः विश्वव्यापी स्वास्थ्यस्य सामाजिक-आर्थिकस्य च समस्या अस्ति, येन दीर्घकालिनं अपाङ्गतायाः कारणं भवति। तया मस्तिष्कस्य सूजनं, अक्षीय क्षतिः, हाइपोक्सिआ च भवति, रक्त-मस्तिष्क-प्रकोप-प्रतिकार-कार्यं विघटयति, ज्वलन-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिक-प्रतिक-प्रतिक-प्रतिक- महामारीविज्ञानस्य अध्ययनं दर्शयति यत् ३०% जनाः, ये TBI- रोगेण मृताः, तेषां Aβ- पटलानि सन्ति, ये अल्झायमर- रोगस्य (AD) रोगाः लक्षणानि सन्ति । अतः टी.बी.आइ. एस्. रोगस्य महत्त्वपूर्णः उपजन्य-प्रभावः कारकः भवति । अस्मिन् समीक्षायां एडी-सम्बद्धानां जीनानां विषये केन्द्रं कृतम्, ये TBI-समये व्यक्तं भवति, तथा रोगस्य प्रगतिविषये तेषां प्रासंगिकता च। एतद् ज्ञानेन टी.बी.आई.रोगिनां रोगाणां जोखिमं निदानं तथा उपचारात्मकं हस्तक्षेपं च निर्मातुं साहाय्यं प्राप्स्यते। Copyright © 2012 Elsevier Ltd. सर्वाधिकारः सुरक्षितः।
MED-1498
अनेकेषु अध्ययनेषु आयुःपर्यन्तां विकृतिरोगाणां, विशेषतया अल्झायमररोगाणां जोखिमानां च रक्षात्मकानां कारकानां भूमिकाः प्रलेखितवती। "अमेरिका एजेन्सी फॉर हेल्थकेयर रिसर्च एण्ड क्वालिटी" तथा "नेशनल इन्स्टिट्यूट ऑन एजिङ्ग" इत्यनेन "प्रणामिक समीक्षा" इत्यस्य निष्कर्षः आसीत् यत् समग्रं प्रमाणस्य गुणः न्यूनः आसीत्, अतः जनस्वास्थ्यस्य विषये अनुशंसाः कर्तुं न शक्यते। जीवनशैलीयाः प्रभावकारितायाः प्रमाणं प्राप्तुं, वयं "मध्यमं प्रस्तावः" प्रस्तावितवन्तः यत् १०,००० जनाः ४० वर्षाणि यावत् अध्ययनं कुर्वन् तु, ये च आहारस्य विषये कमः वा अधिकः स्यतुरतेः, शिरःप्रकोपस्य विषये अधिकं वा न्यूनं मानसिकं क्रियाकलापं, शारीरिकं क्रियाकलापं, अथवा निष्क्रियतायाः विषये धूम्रपानं वा न धूम्रपानं कुर्वन्ति। अयं प्रस्तावितः अध्ययनं न सिध्यति। "मध्यमप्रस्तावः" स्पष्टं करोति यत् निरपेक्षप्रमाणस्य अभावः चिकित्सकेभ्यः उपलब्धप्रमाणस्य आधारेण उचितं अनुशंसां कर्तुं प्रतिबन्धं न कुर्यात् ।
MED-1499
प्रकृतिः मानवजातिः अनेकानि वनस्पतियुगानि, फलानि, वनस्पतियुगानि, नटानि च ददाति। एतेषु प्राकृतिकवस्तुषु विद्यमानानां जैव-सक्रियानां पोषकद्रव्येषु विविधानां न्यूरोडिजेनेरेटिभ-रोगानां यथा अल्झायमर-रोगः पार्किन्सन-रोगः च अन्य-न्यूनल-असङ्गति-रोगाणां निवारण-उपचार-कार्य-प्रणालीषु महत्वपूर्णं भुमिकाम् अस्ति । संचितं प्रमाणं सूचितं यत् स्वाभाविकरूपेण विद्यमानानि फाइटो-संयुजानि, यथा फलानि, शाकाहारीनि, जडी-वस्तूनि, नटानि च विद्यमानानि पॉलीफेनोलिक-अन्टीऑक्सिडन्ट्-संयुजानि, न्यूरोडिजेनेरेसनं बाधयितुं, स्मृतिं च संज्ञानात्मकं कार्यम् च वर्धयितुं शक्नुवन्ति । अक्रोडस्य इव नटस्य अपि एडी विरुद्धे न्युरोप्रोटेक्टीव प्रभावः दृश्यते । रोगनिवारकप्रभावस्य पार्श्वे विद्यमानानां आणविकप्रयन्त्रानां मुख्यतया प्रोटीन- पटलानां तथा न्यूरो- ज्वलनस्य च विशिष्टसंकेतमार्गानां उपरि पौष्टिकपोषकद्रव्याणां क्रियायाः आधारः अस्ति । अस्मिन् समीक्षायां एडी- रोगे प्रकृत्या विद्यमानानां विभिन्निः संयुगानां न्युरोप्रोटेक्टीव- प्रभावानां मूल्यांकनं कृतम् अस्ति ।
MED-1500
पृष्ठभूमयः - फलं, पक्वं च नियमितरूपेण उपभोगः डिमेन्शिया-वृद्धावस्था-सम्बद्धं संज्ञानात्मक-क्षयस्य जोखिमं घटयति इति मन्यते, यद्यपि वर्तमाने साहित्यस्य व्यवस्थित-समीक्षायां अस्य सम्बन्धस्य समर्थनं न भवति । पद्धतिः: अस्मिन् मेडलिन, एम्बैस्, बायोसिस, एलोइस, कोक्रैन ग्रन्थालयः, विभिन्नि प्रकाशकानाम् डाटाबेस् अपि च पुनर्प्राप्तानां लेखानां ग्रन्थालङ्कारं शोधयितव्यम् । ६ मासान् यावत् यावत् अनुगमनं कृतानि सर्वेषु कोहोर्ट- अध्ययनानि समाविष्टानि यदि तेषु अल्झायमर- रोगस्य वा ज्ञान- क्षयस्य सम्बन्धः फल- पुष्पादि- उपभोगस्य आवृत्तौ सूचितः आसीत् । निष्कर्षः - ननु अध्ययनानि, येषु सर्वेषु ४४,००४ जनाः सहभागीः आसन्, तेषां समावेशेन सिद्धान्तः सिद्धः अभवत् । षट् अध्ययनानि फलं च शाकाहारं पृथक् पृथक् विवक्षितवन्तः, पञ्चषु च अध्ययनैः ज्ञातम् यत् फलं न तु शाकाहारं अधिकं उपभोगं मनोभ्रंशस्य वा संज्ञानात्मक-अवकुलात् विकसति इति । तया च त्रयाणाम् अन्वेषणेषु फलं, पक्वं च उपभोगं विश्लेषणात्मकरूपेण संयुतम् इति एव प्रमाणं प्राप्तम् । निष्कर्षः - अधिकं शाकाहारं वृद्धेषु निम्नाङ्कितं मनोभ्रंशस्य जोखिमं तथा संज्ञानात्मकक्षयस्य धीमतः घटः च भवति । तथापि, इयं सम्बन्धः फलं बहु उपभोगाय अपि प्रयुज्यते इति प्रमाणं न विद्यते।
MED-1501
पृष्ठभूतः - अनेकानि जैविक-व्यवहार-सामाजिक-पर्यावरण-कारकाः ज्ञानादि-क्षयस्य विलम्बनं वा निरोधं कर्तुं शक्नुवन्ति। उद्देश्यः वृद्धानां बुद्धिः क्षीणः भवति इति अनुमानं कर्तुं, तयोः संरक्षणं कर्तुं, तथा बुद्धिः संरक्षितुं कस्यचित् कार्यस्य प्रभावः अस्ति इति प्रमाणं संक्षेपतः वक्तुम्। DATA SOURCES: 1984 तः 27 अक्टोबर् 2009 पर्यन्तं MEDLINE, HuGEpedia, AlzGene, and the Cochrane Database of Systematic Reviews इत्यस्मिन् आङ्ग्लभाषायां प्रकाशनानि। अध्ययनस्य चयनः ३०० वा अधिकं सहभागिभिः सह निरीक्षणस्य अध्ययनं, ५० वा अधिकं वयस्काभिः ५० वा अधिकं सहभागिभिः सह यादृच्छिकः, नियन्त्रितः अभ्यासः (आरसीटी) सामान्यजनसंख्यायां प्राप्तः, एवं कमतः १ वर्षपर्यन्तं अनुगमनं कृतम्। प्रासंगिकं, उत्तमगुणयुक्तं व्यवस्थितं समीक्षा अपि पात्रताप्राप्तम् आसीत् । डाटा निष्कर्षणः अध्ययनस्य रचना, परिणामः, गुणः च एकेन शोधकेन निष्कर्षितं, अन्येन च प्रमाणीकृतम्। प्रमाणस्य गुणस्य समग्रं दर्पणं GRADE (Grading of Recommendations Assessment, Development, and Evaluation) मानदण्डं उपयुज्य कृतम् । DATA SYNTESIS: 127 अवलोकनात्मक अध्ययनानि, 22 RCTs, तथा 16 व्यवस्थित समीक्षाः आहारविषयकानां कारकानां, चिकित्साविषयकानां कारकानां च औषधानां, सामाजिक-आर्थिक-व्यवहारविषयकानां, विषयुक्त वातावरणीयानां, आनुवंशिकानां च क्षेत्रेषु समीक्षाः कृतवन्तः। क्वचित् कारकानाम् पर्याप्तं प्रमाणं आसीत् यत् संज्ञानात्मक-अवकुचनेन सह सम्बन्धः अस्ति इति समर्थनं कर्तुं । अवलोकनशास्त्रीयविद्यायाः आधारः, प्रमाणाः ये च्छिन्नानां पोषणविषयकानां वा संज्ञानात्मकानां, शारीरिकानां, अथवा अन्यानां अवकाशक्रियाणां लाभानां समर्थनं कुर्वन्ति, ते सीमितानि सन्ति। वर्तमाने धूमपानं, अपोलिपोप्रोटीन ई एप्सिलोन४ इति जीनोप्रकारं, तथा च केचन चिकित्साप्रसङ्गः अपि जोखिमवृद्धिसंबन्धिनः आसन् । एकं आरसीटी- अभ्यासः संज्ञानात्मकशिक्षणस्य लघुः, चिरस्थायीः लाभः (उच्चगुणस्य प्रमाणस्य) च लघुकथाम् अवलोकितवान्, तथा च एकं आरसीटी- अभ्यासः संज्ञानात्मककार्यस्य रक्षणे शारीरिकशिक्षणस्य सहायतायाः सूचनाम् अकरोत् । प्रतिबन्धः - प्रतिबन्धानां वर्गीकरणं परिभाषा च भिन्न-भिन्नम् आसीत् । विशिष्टं विषं च संज्ञानात्मकं क्षयणं च संबन्धं परीक्षणाय क्वचित् अध्ययनं पूर्वमेव कृतम् । पुनरावलोकनं केवलं आङ्ग्लभाषायाः अध्ययनानि, श्रेयस्करपरिणामान् प्राधान्यीकृतानि, लघुशोधानां बहिष्कृतानि च अकरोत् । निष्कर्षः संज्ञानात्मक-क्षयस्य जोखिम-कारकेषु वा रक्षात्मक-कारकेषु प्रमाणात् कानिचन संभाव्य-लाभकारी कारकाः निर्दिष्टाः, किन्तु समग्रं प्रमाणस्य गुणः न्यूनः आसीत् । प्राथमिकं वित्तं ददाति: स्वास्थ्यसेवा अनुसंधान एवं गुणवत्ता एजन्सी, राष्ट्रीयवृद्धिकरण संस्थान, चिकित्सा अनुसंधानप्रयोगाणां कार्यालय, राष्ट्रीय स्वास्थ्य संस्थान।
MED-1502
पशुषु गतत्रिंशत् वर्षाणि यावत् कार्यम् कृतम् अस्ति, तयोः परिणामतः एव प्रमाणं प्राप्तम् यत् पश्चिमे भोजनम् - स्यतुरेतस्येषु च्च कार्बोहाइड्रेट्स् (HFS diet) - मध्ये उच्चः अस्ति, येन मस्तिष्कस्य विभिन्नप्रणालीषु हानिः भवति। अस्मिन् समीक्षायां वयं मनुष्येषु एतस्य प्रमाणं अस्ति वा इति न्युरो- मनोविज्ञानम्, महामारीविज्ञानम्, न्युरो- इमेजिङ्गम् च दत्ताः प्रमाणानि उपयोगं कुर्वन्तः निरीक्षणीयाः। प्राणिनां विषये प्रायोगिक अनुसंधानं कृत्वा, वयं आहारसम्बद्धं दोषं अग्रभागस्थ-लिम्बिक-हिप्पोकम्पल-प्रणालीषु, तथा तेषां शिक्षा, स्मृति, संज्ञानं, तथा सुखभोग-प्रवृत्तिषु च अध्ययनम् अकुर्वन्। ध्यानदोषरोगाणां च न्यूरोडिजेनेरेटिभानां स्थितानां च मध्ये एचएफएस आहारस्य भूमिकायाः प्रमाणं अपि परीक्षितम् । यद्यपि मानवानां विषये अनुसंधानस्य आंकडेषु अद्यापि प्रारम्भिकः अवस्थः अस्ति, तथापि एचएफएस आहारस्य तथा संज्ञानात्मककार्यस्य हानिः च सम्बन्धः अस्ति इति प्रमाणं विद्यते । पशुषु प्राप्ताः सूचनाः, तथा च एचएफएस आहारः मस्तिष्कस्य कार्यस्य विघटनं कर्तुं शक्नोति इति वर्धमानः ज्ञानः, अस्मिन् विषये अस्मिन् विषये अपि सूचितं यत् एचएफएस आहारः मानवानां मस्तिष्कस्य कार्यस्य विकसनेन सह कारणं सम्बद्धं वर्तते, तथा च एचएफएस आहारः अपि न्यूरोडिजेनेरेटिभ-रोगस्य विकासं कर्तुम् योगदानं करोति। Crown Copyright © 2013। एल्सेवियर लिमिटेड-संस्थायाः प्रकाशनं कृतम् । सर्वाधिकारः सुरक्षितः ।
MED-1503
महामारीविज्ञानस्य अध्ययनं सूचितं यत् आहारात् ल्युटेनम्, ज़ेक्सान्थिनम् च संज्ञानात्मक- स्वास्थ्यस्य रक्षणे लाभः प्राप्नोति । कारोटीनोइड्समध्ये लुटीनं च ज़ेक्साँथिनं च केवलं द्वयोः एव रक्त- रेटिना- अवरोधं पारयित्वा नेत्रे मेखला वर्णद्रव्यम् (MP) निर्मातुं शक्नुवन्ति । ते अपि मानवस्य मस्तिष्कस्य मध्ये प्राधान्येन संचयन्ति । लुटीनं च जिएक्सान्थिनं च ननुमानप्रमत्तानां मक्लुरेषु तेषां एकाग्रतायाः समरूपे मस्तिष्क- ऊतकेषु लक्षणीयतया सहसंबद्धं दृश्यते । अतः MP- यं प्रायेण मस्तिष्क- ऊतकेषु ल्युटेन- च ज़ेक्सान्थिन- च जैव- चिह्नकेषु उपयोगं कर्तुं शक्यते । अयं रोचकः अस् ति यत् स्वस्थवृद्धानां वयस्कां मध्ये MP घनत्वम् च समग्रसंज्ञानात्मककार्यम् च मध्ये महत्वपूर्णः सम्बन्धः लब्धः । शतवर्षीयानां जनसङ्ख्या-आधारितस्य अध्ययनस्य मृतानां मस्तिष्क-तन्तुषु संज्ञान-शक्तिः लुटीन-झेक्सान्थिन-सङ्केतः सम्बन्धस्य परीक्षायां ज्ञातम् यत् मस्तिष्क-तन्तुषु ज़ेक्सान्थिन-सङ्केतः समग्रसंज्ञानात्मक-कार्यस्य, स्मृति-संयोजनस्य, शब्दादि-प्रवाहस्य, तथा आयुः, लिङ्गः, शिक्षा, उच्चरक्तचापः, मधुमेहः इत्यादयः विषयाः समायोजनात् पूर्वं मृत्युपूर्वकानां मापनानां च सह महत्त्वपूर्णं सम्बन्धम् आसीत् । एकविभक्तविश्लेषणे ल्युटेनस्य स्मरणशक्तिः तथा मौखिकप्रवाहः च सम्बन्धः आसीत्, किन्तु सहविभक्तानां समायोजनं कृत्वा सम्बद्धानां शक्तिः कमलम् अभवत् । तथापि सामान्यसंज्ञानात्मककार्यस्य तुल्यतया मृदुसंज्ञानात्मकक्षयस्य व्यक्तेषु ल्युटेनस्य मस्तिष्कसङ्केन्द्रं लक्षणीयतया न्यूनम् आसीत् । अनन्तरं वृद्धमहिलायां ४ मासाभ्याम् द्वित्व- अन्धाम्, प्लेसिबो- नियन्त्रित- परीक्षणम्, यत्र लुटेइन- पूरक- आहारः (१२ मिग्रॅ/ दिनम्), एकान्ततः अथवा डीएचए (८०० मिग्रॅ/ दिनम्) सह संयोजितः आसीत्, डीएचए, लुटेइन, मिश्रित- उपचार- समूहयोः मौखिक- प्रवाहादि स्कोर्स् लक्षणीयतया वर्धितः । संयुग्म- उपचारसमूहस्य स्मृत्यांकः, शिक्षणाय च गती लक्षणीयतया वर्धत, यैः अधिकं कुशलतया शिक्षणाय प्रवृत्तिः अपि प्रतीयते स्म। यदा एते सर्वे अवलोकनाः विचारं गृहीत्वा जाताः, तदा इदम् विचारः यत् लुटीनम्, ज़ेक्सान्थिनम् च वृद्धानां जनाः संज्ञानात्मककार्यक्रमे प्रभावं कुर्वन्ति, सः अन्वेषणस्य आवश्यकताः भवति ।
MED-1504
पृष्ठभूतः: अल्झायमररोगस्य (एडी) जोखिमकारकाः कतिचित् अध्ययनानि कृतवन्तः । तथापि, नान्दीयाः नॅशनल इन्स्टिट्युट्स् ऑफ हेल्थ-स् इट्-ऑफ-द-साइन्स् सम्मेलने, एकं स्वतन्त्रं पन्निल्-समितिः अपर्याप्तं प्रमाणं प्राप्नोत् यत् संज्ञानात्मक-क्षयस्य वा एडी-रोगस्य जोखिमस्य सह किमपि परिवर्तनीय-कारकः सम्बन्धः अस्ति इति समर्थनं कुर्यात् । उद्देश्यः - चयनितानां कारकानां तथा एडी जोखिमस्य प्रमुखं निष्कर्षं प्रस्तुतम्, यैः पटलः तेषां निष्कर्षं प्राप्तवान्। तथ्यान् स्रोतः: एजेन्सी फॉर हेल्थकेयर रिसर्च एण्ड क्वालिटी इत्यनेन एकं प्रमाणपत्रं निर्मितम् । १९८४ तः २७ अक्टोबर् २००९ पर्यन्तं मेडलिन-पत्रिकायां कोक्रैन-डेटाबेस ऑफ सिस्टमेटिक रिव्युस्-मध्ये आङ्ग्ल-भाषायां प्रकाशनानि समाविष्टानि। तज्ज्ञानां प्रस्तुतीनां सार्वजनिकविमर्शाणां च विचारः कृतः। अध्ययनस्य चयनः प्रमाणपत्रस्य अध्ययनस्य समावेशेन सिद्धं यत् विकसितदेशानां सामान्यजनसङ्ख्यायां ५० वर्षस्य यावत् वृद्धः सहभागिः आसीत्, कोहोर्ट- अध्ययनस्य कृते न्यूनतमस्य नमुना- आकारस्य ३००, यादृच्छिक- नियन्त्रित- परीक्षणस्य कृते ५०, जोखिम- परिणाम- मूल्यांकनस्य कृते न्यूनतमस्य २ वर्षाणि, तथा एडी- रोगस्य कृते स्वीकृतस्य निदानस्य मानदण्डस्य उपयोगः। डाटा निष्कर्षणः समाविष्टः अध्ययनः पात्रतायाः कृते मूल्यांकनं कृतवान् तथैव डाटा निष्कर्षणं कृतम्। प्रत्येकं कारकस्य समग्रसाक्षितायाः गुणः निम्नः, मध्यमः वा उच्चः इति संक्षेपतः प्रतिपादितः। डाटा संश्लेषणः मधुमेहः, मध्यम आयुष्ये अतिशयेन ल्युपिडिमिया, वर्तमानतः तंबाकू- उपभोगः च एडी- रोगस्य जोखिमस्य वृद्धिः, भूमध्य- प्रकृतौ आहारः, फोलिक- अम्लस्य सेवनम्, न्यूनं वा मध्यमं मद्य- उपभोगः, संज्ञानात्मकः कार्यः, शारीरिकः कार्यः च जोखिमस्य घटः च सम्बद्धः आसीत् । एतेषां सर्वेषां सम्बन्धानां प्रमाणानां गुणः न्यूनः आसीत् । निष्कर्षः अद्यतनं एडी रोगस्य जोखिमस्य सह संशोधित कारकेषु सम्बन्धस्य विषये निश्चितं निष्कर्षं कर्तुं पर्याप्तं प्रमाणं नास्ति।
MED-1505
हृदय-चयापचय-स्वास्थया आहारस्य महत्त्वपूर्णं भुमिका सामान्यतया सुविज्ञायते; मानसिक-स्वास्थया तु एतत् सुविज्ञायते न । तथापि, खराबशारीरिकस्वास्थया जीवनशैली जोखिम कारकानि मानसिकरोगाणां, अयोग्यभोजनसहितकानां समानानि जोखिम कारकानि सन्ति। मानसिकरोगाणां रोगाणां उच्चस्तरीयतायां शारीरिकरोगस्य उच्चस्तराणि एव एव प्रतिपादयन्ति । भूमध्यसागरस्य, पूर्ण-भोजनस्य आहारः क्रॉनिक-रोगस्य जोखिमं घटयति, किन्तु मानसिक-स्वास्थ्यस्य लाभस्य विषये अतिलघुः शोधः कृतः अस्ति । अस्मिन् विषये, भूमध्यदेशीयभोजनस्य आहारस्य खाद्यद्रव्याणि स्वस्थमस्तिष्ठस्य कार्यस्य सुगम्यं कर्तुं शक्नुवन्ति, इति प्रतिपादितम् । ततः अस्मिन् विषये चयनितानां पोषकद्रव्येषु/आहारस्य घटकानां -अन्टी-अक्सिडेन्ट्, ओमेगा-३ फैटी एसिडस्, बी-विटामिनस्- मस्तिष्कस्य च भूमिकायाः प्रमाणं पुनरावलोकयिष्यामः, अतः संज्ञानात्मककार्यस्य मानसिकस्वास्थस्य च विनियमनं कर्तुं शक्नुमः। एकस्मिन् स्थले एव प्रमाणं भवति यत् एते पोषकद्रव्ये मस्तिष्ककार्यस्य सहाय्यं कर्तुं बहुविधमार्गानि निर्दिश्यन्ते, यानि अध्ययनानि पृथक् पृथक् कुर्वन्ति। पोषकद्रव्येषु च पूर्णभोजनानां समन्वयेषु कार्येषु अतिलघुः कार्यः कृतः अस्ति, अतः भूमध्यदेशीय-प्रकारस्य आहारस्य मानसिक-कार्डियोमेटाबोलिक-स्वास्थ्यस्य कृते लाभानां अन्वेषणं कर्तुं मानव-अभियानस्य अध्ययनस्य आवश्यकता प्रतीयते । Copyright © 2013 Elsevier Inc. सर्वाधिकारः सुरक्षितः।
MED-1506
अधुना पाश्चात्त्यदेशस्य आहारस्य मुख्यभागद्वयं, स्यतुरन्तां वसाम् च सरलकार्बोहाइड्रेट् च उपभोगः मोटापेन अल्झायमररोगस्य च विकासः भवति। अधोलिखितपत्रे शोधस्य सारं प्रतीयते यत् पश्चिमे भोजनं संज्ञानात्मकं विकारं च संबद्धं भवति, विशेषतया हिप्पोकम्पसस्य निष्ठायां आश्रितानां शिक्षा-स्मृति-कार्यानां विषये विशेषः ध्यानाकर्षणं कृतम् अस्ति । ततः पेपरः प्रमाणं विचारयति यत् स्यतुरेड् फैट् च सरल कार्बोहाइड्रेट् सेवनम् हिप्पोकैम्पस् मे न्यूरोबायोलोजी परिवर्तनैः सह सम्बद्धम् अस्ति यत् इमे आहारस्य घटकानां संज्ञानात्मक कार्यम् अपां कर्तुं क्षमतायाः सम्बद्धम् अस्ति । अथातः एकं प्रतिमानं वर्णितम् यत् पश्चिमे भोजनस्य उपभोगः अतिशयेन भोजनस्य उपभोगस्य च विकासं प्रति योगदानं करोति, आंशिकरूपेण हिप्पोकम्पल-आश्रितस्मृति-अवरोधस्य हस्तक्षेपं करोति, यस्मिन् पशुनां भोजनसम्बद्धं पर्यावरणीय-संकेतानां प्रति प्रतिक्रियां न कर्तुं, अन्ततः केवलम् कैलोरी-आवश्यकतायाः अपेक्षया अधिकं ऊर्जं उपभोगयितुं प्राणिनां क्षमतायाः महत्वपूर्णं वर्तते ।
MED-1508
वसाधुतायाः महामारीयाः कारणम् शारीरिकक्रियायाः न्यूनता वर्तते। प्रमाणं समर्थनयति यत्, क्रियायाः अवहेलनां विना, आसनं कृत्वा व्यतीतस्य समयस्य न्यूनकरणं, स्थूलतायाः चयापचयपरिणामाणां सुधारं कर्तुं शक्नोति । अमेरिकन कर्करोगसमाजस्य अनुक्रमेण अमेरिकादेशस्य वयस्काणां विषये वृहत् अध्ययनं कृतम्, येन मृत्युकृतेः सम्बन्धे आसनं कृत्वा व्यतीतस्य अवकाशसमयस्य, शारीरिकक्रियायाः च परीक्षणं कृतम्। ५३,४४० जनाः, ६९,७७६ च स्त्रियाः सर्वेषु रोगमुक्तेषु सर्वेषु प्रश्नावलीद्वारा बैठकायां व्यतीतस्य समयस्य, शारीरिकक्रियायाः च प्रश्नान् अनुक्रमिताः। १४ वर्षे अनुगमनकाले पुरुषानां मध्ये ११,३०७ मृताः, महिलाणां मध्ये ७,९२३ मृताः इति लेखकाः अवगतवन्तः । धूमपानं, शरीरमासा सूचकाङ्कम्, अन्योत्पादकं च परिगण्य, बैठने व्यतीतः समयः (≥6 विरुद्धम् < 3 घण्टाः प्रतिदिनम्) स्त्रीणां (सापेक्षिकः जोखिमः = 1. 34; 95% विश्वास- अन्तरालः (CI): 1. 25 , 1. 44) तथा पुरुषाणां (सापेक्षिकः जोखिमः = 1. 17 , 95% CI: 1. 11 , 1. 24) मृत्युः सह सम्बद्धः आसीत् । आसनम् (≥६ घण्टाः प्रतिदिनम्) शारीरिकक्रिया (< २४. ५ चयापचय समकक्ष (MET) - घण्टाः/ सप्ताहम्) संयुक्तम् 1. 94 (95% CI: 1. 70; 2. 20) महिलायां तथा 1. 48 (95% CI: 1. 33; 1. 65) पुरुषानां कृते, तुलनायां तेषाम्, येषां आसनं न्यूनतरं च सर्वाधिकं चलनं चलनम् आसीत् । हृदय- रक्त- संवहनी रोगाणां मृत्युः अधिकः आसीत् । आसनं कृत्वा व्यतीतस्य समयः शारीरिकक्रियायाः स्तरात् पृथक्, समग्रमृत्युसंख्येयसंबन्धेन सह संबद्धः आसीत् । जनस्वास्थ्यस्य संदेशेषु शारीरिकक्रियायाः तथा च आसनं कृत्वा व्यतीतस्य समयस्य न्यूनतायाः च समावेशः करणीयः।
MED-1509
लक्ष्यम्/कल्पनाः आधुनिकसमाजस्य मध्ये स्थैर्यम् (अवस्थिता) व्यवहारः सर्वत्र विद्यमानः अस्ति । अस्मिन् विषये व्यवस्थितं अध्ययनं तथा मेटा-विश्लेषणं कृतम् यत् अस्मिन् विषये मधुमेहः, हृदयरोगः, हृदयरोगः, एवं सर्वकारणाभिनवानां मृत्युः च संबन्धः अस्ति। पद्धतिः- मेडलिन, एम्बैस् तथा कोक्रैन लाइब्रेरी-संरचनालयस्य डाटाबेस् मध्ये स्थानिवद्भावः स्वास्थ्यपरिणामाश्च सम्बन्धिताः शब्दाः शोधयितवन्तः। क्रॉस- सेक्शनल- अध्ययनं तथा प्राक्- अध्ययनं च समाविष्टम् आसीत् । RR/HR तथा 95% CI द्वयोः स्वतन्त्रः समीक्षकः प्राप्तवान् । डाटाः बेसलिन इवेंट रेटस् इत्यनेन समायोज्यानि, अनवरत- प्रभाव- मोडलस्य उपयोगेन एकत्रितानि च। भविष्यत्कालिकाः अध्ययनानि भवन्तीति आशाः। निष्कर्षेण: अष्टादशानि अध्ययनानि (१६ सम्भावितानि, २ क्रॉस सेक्शनलानि) ७९४,५७७ प्रतिभागिभिः सह समाविष्टानि। पञ्चाशत् अध्ययनानि मध्यम- उच्चगुणवत्तायाः आसन् । अतिशीघ्रं निरामयकालः अतिशीघ्रं निरामयकालस्य तुल्यः 112% वृद्धौ मधुमेहस्य RR (RR 2. 12; 95% credible interval [CrI] 1. 61, 2. 78) हृदयविकाराणां RR (RR 2. 47; 95% CI 1. 44, 4. 24) 147% वृद्धौ हृदयविकाराणां RR (RR 2. 47; 95% CI 1. 44, 4. 24), हृदयविकाराणां मृत्युः 90% वृद्धौ (HR 1. 90; 95% CrI 1. 36, 2. 66) तथा सर्वकारणमृत्युः 49% वृद्धौ (HR 1. 49; 95% CrI 1. 14, 2. 3) । भविष्यद्वादिप्रभावः अन्तरालश्च मधुमेहस्य विषये केवलं महत्त्वपूर्णः आसीत् । निष्कर्षः - निद्रावस्थायाः कारणं मधुमेहः, हृदयरोगः, हृदयविकाराः, अन्यः कारणं च मृत्युः भवति। मधुमेहस्य कारणं हि अस्य सम्बन्धस्य शक्तिः अधिकः भवति।
MED-1511
लक्ष्यं दीर्घकालपर्यन्तं स्थानिवस्थायाः उपभोगः विकसित- अर्थव्यवस्थानाम् सर्वत्र प्रचलितः अस्ति, तथा च अस्य प्रभावः हृदय- चयापचय- जोखिमस्य प्रतिकूलरूपेण, तथा शीघ्रमृत्युः च सह संबन्धितः अस्ति । अस्मिन् अध्ययने निष्पक्षतया मूल्याङ्कितस्य स्थानिवद्वासस्य समयस्य च स्थानिवद्वासस्य अवकाशस्य (अवरोधः) निरन्तरस्य हृदय-चयापचय-रोग-प्रकोपस्य च जोखिमस्य जैव-लक्षणं च अध्ययनम् कृतम्, तथा च लिङ्गं, वयम्, जातिः/जातीय-जातिः इत्यादयः सम्बन्धः भिन्नः अस्ति वा इति। पद्धतयः परिणामश्च २००३/०४ तथा २००५/०६ अमेरिका- राष्ट्रस्य स्वास्थ्य- पोषण- परीक्षा सर्वेक्षणात् (NHANES) ४,७५७ प्रतिभागिभिः (≥२० वर्षैः) क्रॉस- सेक्शनल- विश्लेषणम् । एकं एक्टिग्राफ- त्वरणमापकम् उपयुज्य स्थानिवद्- कालम् [<100 counts per minute (cpm)) ], स्थानिवद्- कालस्य विरामः च निर्गतः । सम्भाव्य भ्रान्तिकारकानां, यथा मध्यम- तीव्र- व्यायाम, हानिकारक रेखात्मक- सम्बन्धः (P for trends < 0. 05) कमरपरिधि, एचडीएल- कोलेस्ट्रोल, सी- रिएक्टिभ प्रोटीन, ट्राइग्लिसराइड्स, इंसुलिन, एचओएमए-% बी, एचओएमए-% एस सह स्थिरावस्थायाः अवलोकितः। सम्भाव्य- भ्रान्तिकारक- कारकानां च निष्क्रिय- कालस्य निष्क्रियत्वेन, विश्राम- कालः कटि- परिधि- र्धकार- प्रथिनाः च सह लाभकारी आसीत् (P for trends < 0.05) । आयुः, लिङ्गः, जातिः/ जातीयता च यावत् जैव- चिह्नकानां सह सम्बद्धानां अर्थपूर्णानां भिन्नतायाः प्रमाणं सीमितम् आसीत् । तथा च जातीयभेदः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिधिः कटिपरिः कटिपरिः कटिपरिः कटिः कटिः कटिःटिः कटिःटिः कटिःटि कटि कटि क निष्कर्षः ये जनाः दीर्घकालं सेन्सर- जीवनं यापयन्ति, ते हृदय- चयापचय- तथा सूजन- विषाणूनां जैव- लक्षणं दर्शयन्ति । अस्मिन् अध्ययने एव सूचितम् यत् हृदयरोगाणां जोखिमं कमयितुं तथा स्थानिवस्थां प्रति प्रतिरोधात्मक स्वास्थ्यसंदेशः च लाभकारी भवेत् ।
MED-1512
पृष्ठभूमयः जीवनशैली परिवर्तनं (यथा नियमित शारीरिक क्रियाकलापम् आहारम् च) हृदयरोगस्य जोखिमस्य वृद्धिसंबन्धेन वृद्धिः रोधने प्रभावशाली भवति । कर्करोगाः अल्झायमररोगाः च अपि च, अनेकेषु रोगेषु कर्कुमिनः (डिफेरुलोइलमेथेन) संभावितः उपचारात्मकः प्रभावः अस्ति इति पुष्टिः अभवत्, किन्तु केन्द्रधातूनां रक्तप्रवाहप्रक्रियायां कर्कुमिनस्य प्रभावः न परीक्षितः। अथ प्रायोगिक- अध्ययनस्य उद्देशः आसीत् यत्, क्रमिक- सहनशीलता- अभ्यासः प्रतिदिनं कर्कुमिन- उपभोगेन सह मिलित्वा, अनियमित- द्वि- अन्ध- प्लेसिबो- नियन्त्रित- समानांतर- पद्धतिद्वारा, र्मनोपासनपश्चात्त्रि- स्त्रियां वामन- वेंट्रिकुलर (LV) पश्चात्त्र्य्भारस्य वृद्धिसंबन्धित- वृद्धिं, एकान्त- उपचारं वा केवलं हस्तक्षेप- पद्धतिभिः सह, एकाधिक- मात्रायां घटयति इति परिकल्पनायाः परीक्षणम् । पद्धतिः ४५ स्त्रियां चत्वारि उपक्रमः "प्लासिबो उपभोगः" (n = ११), "कर्कुमिन उपभोगः" (n = ११), "प्लासिबो उपभोगः व्यायामशिक्षणम्" (n = ११), अथवा "कर्कुमिन उपभोगः व्यायामशिक्षणम्" (n = १२) इति चत्वारः उपक्रमः क्रमेण विभक्ताः। ८ सप्ताहं यावत् कर्कुमिनं वा प्लेसिबो (placebo) पिल्ल् (१५० mg/ day) च उपयुज्यमानाः । एटर् रक्तचाप (BP) तथा वृद्धि सूचकाङ्कः (AIx), एल. वी. पश्चात्त्र्यावश्यकता सूचकाङ्कः, टोनमेट्रिकल्- एव मापने रडियल- धमन्य्- दाह- तरङ्गरूपेण पल्स् वेव विश्लेषणद्वारा मूल्याङ्कितः । परिणामः चारि समूहानां मध्ये आधारभूत हेमोडायनामिक् चरणां मध्ये महत्वपूर्णभेदः न आसीत् । तयोः मध्ये व्यायाम- प्रशिक्षितयोः समूहयोः (P < 0. 05) ब्राचियल् सिस्टोलिक् पेश्न (SBP) लक्षणीयतया घटत इति, किन्तु एअर्ट् एसपीपीः केवलम् संयुक्त- उपचार- समूहयोः (उदाहरणार्थम् व्यायाम- कर्कुमिन) लक्षणीयतया घटत इति (P < 0. 05) । हृदय- गतिः (HR) सुधारितः एअर्टिक एआईएक्स केवलम् संयुक्त- उपचार- समूहे एव लक्षणीयतया घटते । निष्कर्षः येषां निष्कर्षानां आधारः अस्ति यत् नियमिततया सहनशीलतायाः अभ्यासं प्रतिदिनं कर्कुमिनं उपभोग्यतया सह मिलित्वा लिवरल- वल्ल्बर्टायन् (LV) उपक्रमस्य पश्चात् भारं अधिकतया घटयति, यतो हि स्त्रीणां प्रति रजोनिवृत्ति- कालस्य पश्चात् स्त्रीणां प्रति एकान्तिक उपचारं यावत् न भवति।
MED-1515
दीर्घकालपर्यन्तं स्थैर्ययुक्ताः व्यवहारः समग्रं शारीरिकक्रियायाः स्तरं विचार्य स्वास्थ्यं प्रतिकूलं प्रभावं ददाति। अस्मिन् अध्ययने स्वस्थानां सामान्यलिपिडेमियायुक्ताः जपानीयानां पुरुषाणां भोजनानन्तरं लिपिडिमियायां आसनं, उभे तिष्ठनम्, चलनम् च प्रभावं तुलनां कृतम् । १५ जनाः २६.८±२.० वर्षस्य (औसत±डी) आयुः, २- दिनानि यावत् ३- दिनानि यावत्, यानवाचकक्रमेण, 1) आसनम् (नियन्त्रणम्), 2) उभे, 3) चलन्, अध्ययनं कृतवन्तः । प्रथमदिने प्रतिभागिनः विश्रामं कृतवन्तः। प्रथमदिने प्रतिभागिनः ४५-मिनिटानां षड्वर्धं स्थिताः आसन् । दिनं १ पैदलपरीक्षणस्य भागिनां ३० मिन्टेभ्यः अधिकतमहृदयादिगतिरेव ६०% गमनं कृतम् । प्रत्येकं प्रयोगस्य द्वितीयदिने प्रतिभागिनः विश्रामं कृत्वा प्रातः- भोजनं, मध्याह्न- भोजनं च कुर्वन् आसन् । दिन १, उपवासः (० घन्टा) तथा दिन २, २, ४, ६ घन्टाः च अनन्तरं रक्तस्य नमुनाः एकत्रिरे। दिनद्वये स्युर्मत्रिग्लिसरोलसङ्केतनं कालवृत्तित्वं प्रति क्षेत्रफलः (१- कारक एनोवा, पी=०.०१५) आसन- स्थानिवचनानां तुल्यः १८% घटः आसीत्। अतः स्वस्थानां सामान्यलिपिडेमियायुक्तानां जपानीयानां पुरुषाणां मध्ये स्थाने स्थितेषु तुलनेन स्थाने स्थितेषु कम- मात्रायां चलितेषु भोजनानन्तरं लिपिडेमिया कम न अभवत् । © Georg Thieme Verlag KG Stuttgart · New York.
MED-1519
पूर्वं संशोधनेन सूचितम् यत् कस्यचित् गन्धस्य उपस्थिती कार्यस्य प्रदर्शनस्य वर्धनेन सह संबद्धं भवति। अधुना अध्ययनं क्रियते, यत् टाइपिङ्ग, स्मृति, वर्णमाला च कार्यक्रमेषु पिप्परमिण्ट् गन्धस्य प्रयोगः क्रियते। प्रतिभागिनः द्विवारं प्रतिपाद्यं - एकदा पिप्पलीमृदुगन्धेन, अनन्तरं विना। विश्लेषणं दर्शयति यत् ग्रॉस स्पीड, नेट स्पीड, टाइपिंग कार्यस्य अचूकता च मध्ये महत्वपूर्णं भिन्नता अस्ति, गन्धः अपि कार्यसम्पादनस्य सुधारेण सह सम्बद्धः अस्ति । गन्धप्रसङ्गात् अपि वर्णमालायाः ज्ञानं लक्षणीयतया वर्धितम् किन्तु टाइपिंग-कालस्य वा स्मरणस्य न। एते परिणामः सूचितवन्ति यत् पिप्पलीमृदुकुम्भाः सामान्यतया ध्यानस्य उत्प्रेरणायाः प्रवर्तकानि भवन्ति, अतः प्रतिभागिनः कार्यस्य प्रति केन्द्रितवन्तः कार्यसम्पादनं वर्धयन्ति।
MED-1520
पृष्ठभूमौ क्रीडाप्रदर्शनस्य वर्धनाय क्रीडापटूनां प्रशिक्षकानां च शोधकानां च महती इच्छा अस्ति । मित्तः एकः प्रसिद्धः प्राकृतिकः वनस्पतिः, यस् य पीडा निवारक, ज्वलनरोधक, स्पास्मोदिय, अणुनाशक, रक्तवाहिनीसंकुचनप्रद च प्रभावः अस्ति । यद्यपि क्रीडापटूनां मध्ये मण्डागन्धं श्वासयितुं अध्ययनं कृतम् अस्ति, तथापि क्रीडाप्रदर्शनं प्रति किमपि महत्त्वपूर्णं प्रभावं न दृश्यते। विधिः द्वादश स्वस्थः पुरुषः छात्राः प्रतिदिनं दशदिनेभ्यः 0.05 मिलीलीटरं पिप्पलीमण्डलस्य आवश्यकते तैलं युक्तं एकं 500 मिलीलीटरं खनिजजलं पिबन्ति स्म । रक्तचापः, हृदयाघातः, तथा च स्पायरोमेट्रियायाः परिमाणं, यथा बलपूर्वक जीविका क्षमता (FVC), पीक एक्सपायरेटरी फ्लो रेट (PEF), तथा पीक इन्स्पायरेटरी फ्लो (PIF) इत्यादिना पूरकपदे एकदिवसे पूर्वं, तथा पूरकपदे पश्चात् च निर्धारितम् । भागिनः ब्रुसप्रोटोकॉलस्य उपयोगेन चयापचयगस्य विश्लेषणं वातनयनमापनं च सह ट्रेडमिल-आधारितं व्यायामपरीक्षणं कृतवन्तः । परिणामः FVC (4. 57 ± 0. 90 विरुद्ध 4. 79 ± 0. 84; p < 0. 001), PEF (8. 50 ± 0. 94 विरुद्ध 8. 87 ± 0. 92; p < 0. 01) तथा PIF (5. 71 ± 1. 16 विरुद्ध 6. 58 ± 1. 08; p < 0. 005) इत्यनेन दशदिनानां पूरकानाम् अनन्तरं लक्षणीयपरिवर्तनं अभवत् । व्यायामस्य प्रदर्शनं क्षुत्-काल (664.5 ± 114.2 विरुद्ध 830.2 ± 129.8 सेकं), कार्य (78.34 ± 32.84 विरुद्ध 118.7 ± 47.38 केजे) तथा शक्ति (114.3 ± 24.24 विरुद्ध 139.4 ± 27.80 केडब्लु) इत्यनेन महत्त्वपूर्णतया वर्धितम् (p < 0.001) । एतदतिरिक्तं श्वसनगसविश्लेषणस्य परिणामतः VO2 (2.74 ± 0.40 विरुद्ध 3.03 ± 0.351 L/min; p < 0.001) तथा VCO2 (3.08 ± 0.47 विरुद्ध 3.73 ± 0.518 L/min; p < 0.001) इत्यस्मिन् महत्त्वपूर्णं भिन्नता दृश्यते । प्रयोगस्य परिणामः युवां पुरुषविद्यार्थिनः व्यायामप्रदर्शनं, ग्यासविश्लेषणं, स्पायरोमेट्रिया-परिमाणं, रक्तदाहम्, श्वसनं च प्रति पिप्पलीमृदुकाम् आवश्यकते तैलं प्रभावकारिणं सिद्धयति। श्वासन्र्धस्य मृदुशृङ्गाणां विश्रामः, वायुप्रवाहस्य वृद्धिः, मस्तिष्कस्य आक्सीजनसङ्केन्द्रियः, रक्तस्य लक्टेटस् स्तरस्य घटः च एतेषां कारणानां सम्भाव्यतमः स्पष्टीकरणम् अस्ति ।
MED-1521
उद्देश्यः - प्लाज्मा-स्थाने कुल-टेस्टोस्टेरोन-ल्युटिनिजिंग-हार्मोन-प्लुक्ल-स्मोल्लिङ्ग-हार्मोन-स्तरयोः वृषण-विवक्षा-लक्षणयोः च मेन्था पिपेरिटा-लाबिटा-अपि-स्पाइकाटा-लाबिटा-अपि-स्पाइकाटा-ल्युटिनेसिङ्ग-हार्मोन-स्तरयोः प्रभावस्य प्रमाणम् । अस्मिन् क्षेत्रे पुरुषाः पुरुषाणां प्रजननक्रियायां एतेषां जडी-वस्तूनां दुष्प्रभावं प्रति महत् शिकायतं कृतवन्तः, अतः वयं एतत् अध्ययनं कृतवन्तः। पद्धतिः प्रयोगात्मकस्य अध्ययनस्य अन्तर्गतम् ४८ पुरुषे विस्टार अल्बिनो चूडाः (शरीरस्य भारः २००- २५० ग्रामम्) आसन् । चराणां चत्वारः समूहः १२ चराणां च प्रत्येकं चरेत्। नियंत्रणगर्भे वाणिज्यिकं पिबनीयजलम्, प्रयोगगर्भे च 20 ग्राम/लिटरं M. piperita चायम्, 20 ग्राम/लिटरं M. spicata चायम्, अथवा 40 ग्राम/लिटरं M. spicata चायम् उपयुज्यमाना। परिणामः - कूप- उत्तेजक- हार्मोन- ल्युटेनिजिंग- हार्मोन- स्तरः वृद्धिः अभवत्, तथा च प्रयोगसमूहस्य समूहस्य तुल्यम्, साङ्ख्यिकीयदृष्ट्या महत्वपूर्णम् आसीत् । अपि च, प्रयोगसमूहयोः नियंत्रणसमूहयोः च जॉनसेन वृषणस्य बायोप्सीयाः स्कोरः सांख्यिकीयदृष्ट्या महत्त्वपूर्णः आसीत् । यद्यपि प्रयोगसमूहानां मध्यमस्य बीजवृद्धिकरणस्य व्यासः नियंत्रणसमूहस्य तु अपेक्षाकृतं अधिकं आसीत्, तथापि साङ्ख्यिकीयदृष्ट्या महत्वपूर्णं न आसीत् । वृषण ऊतकेषु M. piperita- य केवलं प्रभावः सेगमेन्टल परिपक्वकरणस्य रुद्धः आसीत्; तथापि, M. spicata- य प्रभावः परिपक्वकरणस्य रुद्धः चकारात् द्रव्य- दानेषु निर्भरतया स्पृशिका- अप्लासियापर्यन्तम् अभवत् । निष्कर्षः - पचनाय लाभप्रदानि अपि अपि अपि, यदि अस्मिन् वनस्पतिषु अनुशंसितप्रकारेण वा अनुशंसितदानेषु विषयुक्तानि प्रभावानि न उपयुज्यते तर्हि अस्मिन् विषयुक्तानि प्रभावानि अपि अस्मिन् विषये अवगच् छन् ।
MED-1522
उच्चतर- एन्ड्रोजेन- स्तरस्य परिणामतः पॉलीसिस्टिक ओवेरियन सिन्ड्रोम् (पीसीओएस) इत्यस्य हिर्सुटिज्मस्य कारणं महत्वपूर्णं सौन्दर्य- तथा मनोवैज्ञानिकं समस्या भवति । तुर्कदेशे हालसालै कृतं शोधं दर्शितं यत् हर्सुटिज्मयुक्तेषु स्त्रीषु स्पार्मिन्ट्-चायस्य एंटी-एन्ड्रोजेनिक गुणः अस्ति । न च, अण्ड्रोजेन-स्तरस्य घटः हर्सुटिज्म-रोगस्य स्तरस्य क्लिनिकल-सुधारः भवति इति निर्धारयितुं अद्यापि किमपि शोधः न कृतः अस्ति । अयं अध्ययनः द्वि- केन्द्रः, ३० दिनानां यादृच्छिकः नियन्त्रितः परीक्षणः आसीत् । ४२ जनाः एका मासपर्यन्तं प्रतिदिनं द्विवारं स्पार्मिन्ट्- चायं पीत्वा, प्लासिबो- वनस्पति- चायैः सह तुलनाः कृतवन्तः । अध्ययनस्य ०, १५, ३० दिनाङ्के स्युर्म एंड्रोजेन हार्मोनस् तथा गोनाडोट्रोफिन्स् च स्तरं निरीक्षितम्, फेरिमान- गाल्वे स्कोर- यानुसारं हिर्सुटिज्मस् का दर्पः क्लिनिकल् यं रूपेण मूल्याङ्कितम्, तथा स्व- रिपोर्टिज्मस् का दर्पः सुधरे इति आकलनार्थं प्रश्नावली (संशोधित DQLI = Dermatology Quality of Life Index) प्रयुक्तम् । ४२ रुग्णां मध्ये ४१ जनाः अध्ययनं पूर्णवन्तः । ३० दिनानि यावत् स्पायर्मिण्ट्- चिया- समूहस्य मुक्त- तथा कुल- टेस्टोस्टेरोन- स्तरः लक्षणीयतया न्यूनः अभवत् (p < 0. 05) । LH तथा FSH अपि वर्धयन् (p < 0. 05) । संशोधितं डीक्यूएलआई- रेखया परिगणितं हर्सुटिज्म- र्गतिं प्रति रुग्णानां व्यक्तिपर्यायं मूल्यांकनं स्पार्मिन्ट्- चाय- समूहे लक्षणीयतया न्यूनं अभवत् (p < 0. 05) । तथापि, परीक्षणकालस्य अवधिपर्यन्तम् द्वयोः समूहयोः मध्ये हिर्सुटिज्मस्य वस्तुनिष्ठे फेरीमन- गल्वे रेटिंग्स् मध्ये महत्त्वपूर्णं घटं न अभवत् (p = 0. 12) । तत्र प्रासंगिकं हार्मोनलक्षणं स्पष्टं च लक्षणीयं परिवर्तनं अभवत् । अस्मिन् विषये क्लिन्न्सीयदृष्ट्या स्व- रिपोर्टिङ्- स्तरस्य हर्सुटिज्मस्य घटः भवति, किन्तु वस्तुनिष्ठतया मूल्याङ्कित स्कोरस्य घटः न भवति । स्पार्मिन्ट्-मण्डले एण्ड्रोजन्-विरोधी गुणः अस्ति इति प्रमाणं प्राप्तम्, तथापि क्लिनिकल-प्रयासेषु एण्ड्रोजन्-हर्मोनानां, कपाल-वृद्धीयाः तथा कोशिका-परिवर्तन-कालस्य सम्बन्धः स्पष्टः न भवति । साध्याभावे, अध्ययनस्य कालः पर्याप्तः न आसीत् । तुर्कदेशस्य मूलस्य अध्ययनस्य अवधीः केवलम् ५ दिनानि आसीत् । हर्सुटिस्म- रोगस्य निवारणार्थं समयः महत्त्वपूर्णः अस्ति, अतः भविष्यतः अधिककालिनं अध्ययनं प्रस्तावितम् अस्ति, यतः प्रारम्भिकं निष्कर्षं उत्साहजनकम् अस्ति यत् पीसीओएस- रोगे हर्सुटिस्म- रोगस्य कृते हर्सुटिस्म- रोगस्य उपयोगीः प्राकृतिकः उपचारः स्पियरमिण्ट्- मिन्ट्- मिन्ट् इति औषधस्य उपयोगः सम्भवति । (ग) २००९ जॉन विली एण्ड सन्स, लिमिटेड
MED-1523
पिप्पलीमण्डलस्य तैलं औषधानां घटकत्वेन सहसा प्राप्यम् अस्ति । पेप्परमिण्टालये विषयुक्तं मात्रां उपभोगात् एकं मृत्युसमीपम् आगमन् प्रकरणं प्रतिवेदनं प्राप्तम्। रोगी कोमास्थितः च आसीत्। यन्त्रवत् वातेन तथा आयनोत्रोपैः प्रबन्धं कृतम् । ८ घन्टेषु तस्य जीवनस्य लक्षणं सामान्यं अभवत् २४ घन्टेषु च सः चेतनम् प्राप्तवान् । पिप्पलीमतेलस्य दुष्प्रभावः सौम्य इति मन्यते किन्तु अस्मिन् प्रकरणस्य प्रतिवेदने इदम् चेतावनी दीयते यत् पिप्पलीमतेलस्य विषयुक्तं मात्रां मौखिकं सेवनं खतरनाकम् भवितुं शक्नोति ।
MED-1524
धूमपानं रेस्तराणि, बारानि, क्लब्स् च प्रतिषेधं कृतम् , तस्मात् अवांछितानि गन्धानि, ये पूर्वं सिगारेट् धूमेन आच्छादितानि आसन् , अवलोकनीयानि अभवन् । अस्मिन् काले नृत्यक्लबस्य वातावरणं सुधारेण सुखाः परिवेशः सुगन्धः आनीय अप्रियगन्धं आवरणं कृत्वा प्रतिस्पर्धात्मकं क्लबं पृथक्कर्तुम् अपि अवसरः उपलभ्यते । त्रिषु नृत्यक्लबेषु 3 × 3 लातिनचतुरङ्गेषु 3 × 3 लातिनचतुरङ्गेषु च क्षेत्रशिक्षणं कृतम्, तत्र च बिना गन्धस्य नियंत्रणस्य पूर्व- पश्चात् मापनं कृतम्। परीक्षणं कृतं यत् त्रयः गन्धः नारंगी, समुद्रजल, चन्दनमयी च। एतेन गन्धेन नृत्यकार्यक्रमेण च रात्रिः, सङ्गीतस्य च मूल्यांकनं, आगन्तुकानां मनोदशा च सुधृढं भवति, न किञ्चिदपि गन्धं वर्धते। तथापि त्रयाणां गन्धानां मध्ये किमपि महत्वपूर्णं भेदं न प्राप्नोति ।
MED-1525
मेन्था स्पाइकाटा लबिताये, स्पायर्मन्थाः मेन्था पिपेरिटा लबिताये च, पिप्पलीमन्थाः इति च प्रसिद्धम् । अस्य उपयोगः विविधप्रकारकानां रोगानां निवारणार्थं वनस्पतिचिकित्सायां च उद्योगे च भवति । म. स्पाइकाटा लबिताये तुर्किदेशस्य दक्षिणपश्चिमे इस्पार्टा-नगरस्य यनिथोरनार्बादेमली-नगरस्य अनमास-महापर्वतस्य उपरि वर्धते । अस्मिन् नगरे चिकित्सकाः एव मन्यन्ते यत् एम. स्पाइकाटा अथवा एम. पिपेरिटाः चियायाः सेवनं लिबिडोः घटं करोति। अङ्गुष्ठरोगिणां स्त्रीणां २१ रुग्णाः, १२ पीसीओसी-अङ्गुष्ठरोगिणः, ९ इडियोपैथिक-अङ्गुष्ठरोगिणः च अध्ययनस्य भागिनः अभवन् । तेषां मासिकचक्रस्य कूपचक्रस्य कालान्तरे प्रतिदिनं द्विवारं पञ्चदिनानि यावत् एम. स्पाइकाटा-सहितं वनस्पतिचियाः पिहितानि। स्पार्मिन्ट्- चायैः उपचारं कृत्वा मुक्त- टेस्टोस्टेरोनस्य लक्षणीय- घटः ल्युटेनिजिंग- हार्मोनस्य, कूप- उत्तेजक- हार्मोनस्य, एस्ट्रैडियोलस्य च वृद्धिः अभवत् । कुल टेस्टोस्टेरोन- वा डिहाइड्रोपियान्द्रोस्टेन्डिओन- सल्फेट- स्तरयोः महत्त्वपूर्णं घटं न अभवत् । स्पार्मिन्ट्- औषधं मृदु- रोगेषु एण्ड्रोजेनिक- औषधानां विकल्पः भवति । एतेषां परिणामानां विश्वासयोग्यतायाः परीक्षणार्थं तथा हिर्सुटिज्मस्य औषधरूपेण स्पार्मिन्ट्-मण्डलस्य उपलब्धतायाः परीक्षणार्थं अपि अधिकं अध्ययनं आवश्यकम् अस्ति । Copyright 2007 जॉन विली एंड सन्स, लिमिटेड
MED-1526
अस्मिन् अध्ययने, तीव्र- तीव्र- व्यायामेन श्वास- विनिमय- अनुपातः (RER) च प्रभावः भवति वा न भवति इति निर्धारयितुं प्रयत्नः कृतः। ३६ महिलाः फुटबल-खेलाः अस्य शोधस्य कृते चयनिताः आसन् । तेषु त्रिषु समूहेषु (नियन्त्रणम्, पिप्पलीमृदङ्गस्य श्वासप्रश्वासः, पिप्पलीमृदङ्गस्य इथनॉलस्य मिश्रणस्य श्वासप्रश्वासः) यादृच्छिकं विभाजनं कृतम् । समूहानां समानतायाः अवलोकनार्थं, सर्वेषां विषयाः BMI निर्धारयन् ANOVA- आभासे च किमपि महत्त्वपूर्णं भिन्नता न प्रदर्शिता (p < 0. 05) । ब्रूस्-परीक्षायाः अनुसारं त्रिभिः समूहैः ट्रेडमिल-प्रकरणं कृतम् । हृदयस्फुटं, धावनसमये VO2max, VO2, VE, RER च ग्यासविश्लेषणद्वारा मापयन् । डाटाः प्राप्ताः अनन्तरं ANOVA (p < 0.05) कृतम् आसीत्, अस्य अध्ययनस्य परिणामतः सुगन्धितगन्धानां श्वास-प्रश्वासः धावन-कालः, MHR, VO2max, VO2, VE, RER इत्य् अपि महत्त्वपूर्णः प्रभावः न अकरोत्, यत् वयं प्रशिक्षणस्य तीव्रतायाः तथा कालस्य कारणं मन्यन्ते । अस्मिन् अध्ययनस्य निष्कर्षेण सह अस्मिन् विषये सूचितम् अस्ति यत् तीव्र-अतिव्याप्ति-आभ्यासस्य समये पिप्पली-मन्ट्-गन्धस्य श्वास-प्रश्वासः श्वास-प्रश्वाससूचिकायां शारीरिक-कार्यप्रदर्शनयोः च महत्त्वपूर्णः प्रभावः न भवति (तालिका ८) । ४, चित्। १, रेफ. २१) इति ।
MED-1527
महत्वः केचन प्रमाणानि दर्शयन्ति यत् शाकाहारी आहारः मृत्युदरं घटयति, किन्तु अयं सम्बन्धः न प्रस्थापितः अस्ति। उद्देश्यः शाकाहारी आहारस्य मृत्युदरस्य सम्बन्धस्य मूल्यांकनम्। डिझाईन संभाव्य कोहोर्ट अभ्यास; कोक्स आनुपातिक जोखीम प्रतिगमन द्वारा मृत्यु दर विश्लेषण, महत्वपूर्ण जनसांख्यिकीय और जीवनशैली भ्रमकों के लिए नियंत्रण। एड्वेंटिस्ट् हेल्थ स्टडी २ (एएचएस-२) इति उत्तर-अमेरिकायाः एकं बृहत् अध्ययनं कृतम् । २००२ तः २००७ यावत् समये ९६,४६९ जनाः सप्तमदिनादिविद्वांसः आयुक्ताः, यैः ७३,३०८ जनाः अन्यानि परीक्षायां भागं गृहीत्वा सर्वेभ्यः निष्कासितः अभवन् । Exposures आहारस्य मूल्यांकनं मूलभूतकालतः भोजनस्य आवृत्तिः प्रश्नपत्रिकायाम् कृतम् आसीत् एवं आहारस्य ५ प्रकाराः श्रेण्याः अकृष्य, अर्धकृष्य, पेस्को- शाकाहारी, लॅक्टो- ओवो- शाकाहारी, शाकाहारी च। मुख्यं परिणामो मापश्च शाकाहारी आहारस्य सर्वकारण-विशेषकारण-मृत्यु-संबन्धः २००९ पर्यन्तम् मृत्युः राष्ट्रियमृत्यु-सूचकाङ्कात् निर्दिष्टः। परिणामः ७३,३०८ प्रतिभागिनां मध्ये ५.७९ वर्षाणां औसतं अनुगमनकालस्य अन्तर्गतम् २५७० जनाः मृत्युं प्राप्तवन्तः । मृत्युदरः प्रति १००० व्यक्त्यवर्षेषु ६.०५ (९५% CI, ५.८२- ६.२९) मृत्युः आसीत् । सर्वेषु शाकाहारीषु चान्येषु च संयुक्तेषु सर्वकारणमृत्युप्रसङ्गे समायोजितः खतरा अनुपातः (HR) ०. ८८ (९५% CI, ०. ८०- ०. ९७) आसीत् । शाकाहारीनां सर्वेषां कारणानां मृत्युः 0. 85 (95% CI, 0. 73- 1. 01) आसीत्; लॅक्टो- ओवो- शाकाहारीनां 0. 91 (95% CI, 0. 82-1. 00); पेस्को- शाकाहारीनां 0. 81 (95% CI, 0. 69- 0. 94); तथा अर्धशाकाहारीनां 0. 92 (95% CI, 0. 75- 1. 13) । हृदयरोग- मृत्युः, हृदयरोग- मृत्युः, नानारोग- मृत्युः, वृक्क- मृत्युः, अन्तःस्रावी मृत्युः च शाकाहारी आहारैः सह महत्त्वपूर्णं सम्बन्धं निरूपितम् । पुरुषानां मध्ये संयोगः अधिकः आसीत्, तथा च स्त्रियां मध्ये संयोगः अधिकः महत्वपूर्णः आसीत् । निष्कर्षः च प्रासंगिकता च शाकाहारी आहारः सर्वकारणमृत्युदरं न्यूनं करोति, विशिष्टकारणमृत्युदरं च किञ्चिदपि न्यूनं करोति। पुरुषेषु परिणामः अधिकः प्रबलः अभवत् । "अपि च" इत्यस्य अन्वयः
MED-1528
शाकाहारस्य आहारस्य अन्तर्गतं बहुषु फलपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वपक्वप सर्वकारणात्, हृदयरोगात्, रक्तस्राव-संयन्त्र-रोगात् च मृत्युः सर्वभक्षकाः जनाः तुल्यतया शाकाहारीषु न्यूनः आसीत् । सर्वभक्षकाः अपि शाकाहारीभिः सह तुलनायां कर्करोगाः, टाइप-२ मधुमेहः च लक्षणीयतया न्यूनानि आसन् । तथापि, सर्वभक्षकाणां तुल्यम्, शाकाहारीनां शरीरस्य प्लाज्मा- समोसीस्टीन- रक्कम, रक्तपटलानां औसत- मात्रा, रक्तपटलानां संचययोगः इत्यादीनां रोगानां जोखिमस्य कारकानि वर्धन्ते, यानि विटामिन- बी१२ तथा एन-३ पुफा- रक्कमस्य न्यूनं सेवनं प्रति संबद्धानि सन्ति । इदानीं विद्यमानानां तथ्यानां आधारेण, नानारोगानां कारणात् मृत्युः रोगाः च न्यूनं भवति इति निश्चीयमानम्, अतः शाकाहारिणः स्वस्य आहारस्य योजनां सावधानीपूर्वकम् अकुर्वन्, विटमिन-बी१२ तथा एन-३ पुफा-लक्षणस्य सेवनं वर्धयितुं विशेषः ध्यानं ददाति। © २०१३ समाजस्य रसायन उद्योगः
MED-1529
नानावस्थीनां तुल्यम्, शाकाहारीनां औसतं बीएमआई [किलो/ मीटर] -२; -१.२ (९५% आईसी: -१.३, -१.१), नॉन- एचडीएल- कोलेस्टेरॉल- एकाग्रता [- ०.४५ (९५% आईसी: -०.६०, -०.३०) एमएमओएल/ एल], सिस्टोलिक रक्तचाप [- ३.३ (९५% आईसी: -५.९, -०.७) एमएम एचजी] न्यूनम् आसीत् । शाकाहारीनां मध्ये ३२% न्यूनं (HR: ०.६८; 95% CI: ०.५८, ०.८१) IHD- र्धं न शाकाहारीनां तुल्यं, यच्च BMI- ं समायोज्य केवलम् अल्पं घटतम्, तथा च लिङ्गं, वयस्, BMI, धूम्रपानं, अथवा IHD- र्धकारकानां उपस्थितीयाम् अर्थतः भिन्नता न आसीत् । अन्वयः - शाकाहारीभोजनं कमतरं IHD जोखिमं युक्तम् आसीत्, अयं निष्कर्षः सम्भवतः नॉन-एचडीएल कोलेस्टरोल-मात्राणां, सिस्टोलिक रक्तचापस्य च भिन्नतायाः कारणात् भवति । पूर्वम् आगतानि अध्ययनानि केवलम् एव एव विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषये उद्देश्यः शाकाहारस्य आहाराः (मृत्युं विना च) आई.एच.डी. रोगस्य जोखिमस्य सह सम्बद्धः इति अध्ययनम् आसीत् । आङ्ग्ल-स्कॉटलण्ड-देशस्य ४४,५६१ जनाः आङ्ग्लेण्ड-स्कॉटलण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग्लेण्ड-देशस्य आङ्ग् अस्मिन् विषये आचार्यस्य परिचयः आसीत् यत्, अस्मिन् विषये आचार्यस्य परिचयः अस्मिन् विषये अस्मिन् विषये अपि आसीत् । १५१९ नान- प्रकरणानां कृते सीरम- लिपड्स् तथा रक्त- दहन- मापनं उपलब्धम् आसीत्, ये लिङ्ग- वयो- अनुसारं IHD प्रकरणानां समरूपेषु कृतवन्तः । शाकाहारी स्थितिः अनेकेषु विषयेषु कोक्स-प्रमाणात्मक-प्रकोप-आदर्शनात् इडियुडी-रिसिक्स् अनुमानं कृतम् । परिणामः ११.६ वर्षस्य औसतं अनुगमनकाले १२३५ IHD प्रकरणानि (१,०६६ रुग्णालयप्रवेशाः १६९ मृताः च) आसन् ।
MED-1530
पृष्ठभूमयः - सम्भाव्य-समूह-अध्ययनैः शाकाहारीनां मृत्युः समग्रं च कर्करोग-प्रसङ्गः च परीक्षितः किन्तु परिणामः अनिश्चितः आसीत् । ध्येयः - अधोलिखितमेटा-विश्लेषणस्य उद्देशः शाकाहारीणां च न शाकाहारीणां मध्ये हृदयरोगाणां मृत्युः तथा कर्करोगाणां प्रवृत्तिः च अन्वेषणं आसीत् । पद्धतिः - मेडलिन, इम्बेस्, वेब ऑफ साइन्स् इत्यादीनां डाटाबेसानां मध्ये आरम्भात् सितम्बर २०११ पर्यन्तं प्रकाशितानां कोहोर्त् अध्ययनानां कृते शोधः कृतः। अध्ययनं समाविष्टं यदि तेषु सापेक्षिक- जोखिमः (RR) तथा तत्सम्बद्धः 95% CI आसीत् । यू.के. , जर्मनी, कैलिफोर्निया, अमेरिका, नेदरल्याण्डस्, जपान च देशेषु सहभागिनः आसन् । निष्कर्षेः १२४,७०६ प्रतिभागिनां सहभागितायाम् सप्त अध्ययनानि अस्मिन् विश्लेषणम् अन्तर्भवन् । सर्वकारणमृत्युः शाकाहारीषु ९% न्यूनः आसीत् (RR = ०.९१; ९५% CI, ०.६६- १.१६) । हृदयविकारात् मृत्युः शाकाहारीषु न शाकाहारीषु तु लक्षणीयतया न्यूनः आसीत् (RR = 0. 71; 95% CI, 0. 56- 0. 87). अस्मिन् विषये नानावस्थीनां तुल्यम् १६% न्यूनं मृत्युः रक्तचक्ररोगादिषु (RR = 0. 84; 95% CI, 0. 54-1.14) च १२% न्यूनं मृत्युः सेरेब्रल- रक्तवाहिन्य् रोगादिषु (RR = 0. 88; 95% CI, 0. 70-1. 06) च अवलोकितम् । शाकाहारीनां मध्ये शाकाहारीनां तुल्यः कर्करोगः न्यूनः आसीत् (RR = 0. 82; 95% CI, 0. 67- 0. 97) । निष्कर्षः अस्मिन् परिणामेषु एव सूचितम् यत् शाकाहारीनां हृदयरोगाणां मृत्युः (२९%) तथा सामान्यतया कर्करोगाणां घटनाः (१८%) शाकाहारीनां तुल्यतया न्यूनं भवति । Copyright © 2012 एस. कार्गर एजी, बासेल।
MED-1531
सामान्यतया कर्करोगस्य जोखिम-परिवर्तनकारिणां प्रभावस्य उपस्थितीं निर्धारयितुं अवलोकनात्मक-पारिस्थितिक-अध्ययनानि प्रयुक्तानि भवन्ति । अन्वेषकाः सामान्यतया एव एव मन्यन्ते यत् धूमपानं, मद्यपानं, अयोग्यभोजनं, शारीरिकक्रियायाः अभावः, तथा सीरम-२५-हायड्रोक्सिविटामिन-डी-मात्रायाः न्यूनता च च्छिन्नपरिवेशविषयकानि कारकानि कर्करोगस्य जोखिमं वर्धयन्ति । २००८ तमे वर्षे १५७ देशेषु (उच्चगुणवत्तायाः आंकडैः युक्तम् ८७ देशेषु) २१ प्रकाराणां कर्करोगाणां वृद्धाभिसम्बद्धं सङ्ख्यां प्रति व्यक्ति सकल घरेलू उत्पादः, जीवन प्रत्याशा, फेफडस्य कर्करोगाणां सङ्ख्या (धूम्रपानस्य सूचकाङ्क) एवं अक्षांशः (सूर्यस्य अतिलोलोलुप-बी-प्रमाणानां सूचकाङ्क) इत्यादयः कारकानाम् अवलम्बनं कृत्वा इकोलोजिकल-अध्ययनम् कृतम् । बहुविधानां कर्करोगाणां सह तीव्रतया संबन्धः प्राप्यते, यानि ल्युमोनिक कर्करोगः (१२ प्रकाराणां कर्करोगाणां सह प्रत्यक्षं संबन्धः), पशुजन्यपद्यं (१२ प्रकाराणां कर्करोगाणां सह प्रत्यक्षं संबन्धः, द्वयोः प्रकाराणां सह विपरीतं संबन्धः), अक्षांशः (६ प्रकाराणां सह प्रत्यक्षं संबन्धः, त्रयः प्रकाराणां सह विपरीतं संबन्धः) तथा प्रतिव्यक्ति सकल राष्ट्रीय उत्पादः (५ प्रकाराः) । आयुः प्रत्याशा च चन्दनानि च त्रिभिः कर्करोगैः, पशु-लवणैः द्वैभिः, अल्कोहलैः च सह प्रत्यक्षं सम्बद्धानि। १५-२५ वर्षेभ्यः विलंबकाले प्राणिजन्यवस्तूनां उपभोगः कर्करोगादिप्रसङ्गः। देशेषु ११ प्रकारेषु कर्करोगाणां विषये आनुपातिकं प्रमाणं लोटिटुडे एव आसीत् । उच्चगुणवत्तायाः देशानाम् ८७ दशांशानां डाटाः प्राप्ताः, १५७ देशानाम् डाटाः प्राप्ताः च। एकदेशस्य पारिस्थितिकविद्यायाः अध्ययनं प्रायः सर्वेषु कर्करोगाणां सूर्यस्य अतिलोलोलो-बी-प्रमाणं प्रति विपरीतसंबन्धं दर्शयति । एते परिणामः कर्करोगस्य निवारणार्थं मार्गदर्शकानि कर्त्तव्यानि कर्तुं शक्नुवन्ति ।
MED-1532
यद्यपि पूर्वएशियादेशे गतविंशतिवर्षेषु ऊर्जा, पशुवृष्टिः, लालमांसस्य च अधिकं उपभोगं कृत्वा पोषणस्य महत्वपूर्णः परिवर्तनं अभवत्, तथापि क्वचित् अध्ययनैः एतस्मिन् क्षेत्रे जनसङ्ख्यानां मध्ये कर्करोगादिप्रसङ्गाणां वा मृत्युः कालीनप्रवृत्तेः व्यवस्थितं मूल्यांकनं कृतम् अस्ति । अतः अस्मिन् विषये अस्मिन् विषये अन्वेषणं कृतम् , यस् य जनस्वास्थ्यम् अति महत् अस् ति। स्तन-कोलोन-प्रोस्टेट-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिं-अपिंअपिं-अपिं-अपिं- एतेषां कर्करोगाणां मृत्युः संशोधयितुं ज्वाइंटपॉइंट रेग्रेशनं प्रयुक्तम् । अध्ययनकाले स्तन- क्लोन- प्रोस्टेट- कर्करोगादिषु मृत्युदरस्य उल्लेखनीयं वृद्धिं च, अन्ननली- वातपित्त- कर्करोगादिषु मृत्युदरस्य तीव्रं घटं च विशिष्टेषु देशेषु (हङकङ- देशे स्तन- कर्करोगादिषु बाह्येषु) अवलोकितम् । उदाहरणार्थम्, १९८५-१९९३ यावत् कोरियादेशस्य स्तनकर्करोगात् मृत्युः प्रतिवर्षम् ५.५% (९५% विश्वास-अवधिः ३.८, ७.३%) एव अभवत्, तथा १९५८-१९९३ यावत् जपानदेशस्य प्रोस्टेटकर्करोगात् मृत्युः प्रतिवर्षम् ३.२% (९५% विश्वास-अवधिः ३.०, ३.३%) एव वृद्धिः अभवत् । ये परिवर्तनानि कर्करोगादिमृत्युनिमित्तं कृतानि, तेषु देशेषु वा क्षेत्रेषु पश्चिमीकृत आहारस्य प्रतिपाद्यमानानि आहारपरिवर्तनानि आरब्धाः, तेषु दशवर्षाणि यावत् अवकाशः आसीत् । पूर्वएशियादेशे गतविंशतिवर्षेषु स्तन-कोलोन-प्रोस्टेट-अनाल-पेट-कान्सर-मृदु-रोग-मृत्यु-दर-मध्ये उल्लेखनीयं परिवर्तनं अभवत्, यत् किञ्चित् अंशतः समवर्ती पोषण-परिवर्तनम् एव कारणम् ।
MED-1533
बालानां आहारस्य महत्वपूर्णः भागः स्नैक्सः अस्ति, किन्तु बालानां ऊर्जा-आधानस्य विषये शुष्कफलानां भूमिका अज्ञातम् अस्ति । अतः ८- ११ वर्षयोः सामान्यवजनयुक्तेषु (१५- ८५ प्रतिशत) बालकेषु स्कुलान्तरे रसिकाः, द्राक्षाः, आलू- चिप्स् च चकलेट- चिप्स् च खादने भोजनस्य च ऊर्जा- उपभोगस्य प्रभावः अध्ययनम् कृतः । सप्ताहस्य चत्वारि दिवसेषु, एक-सप्ताहस्य अन्तराले, बालकाः (११ मासः, १५ फारेन्टिः) एकं समानं प्रभातभोजनं, प्रातःकालस्य स्नैक्सः (एप्पल्) एवं समानं मध्याह्नभोजनं च प्राप्नुवन् । विद्यालयात् अनन्तरं, बालकाः ४ मध्ये १ अनावश्यकं भोजनं प्राप्नुवन् तः "अतिशयेन तृप्तः" यावत् भोजनं करणीयम् इति निर्देशः दत्तः। भोजनस्य इच्छायाः मापनं स्नैक्सः उपभोगात् पूर्वं १५, ३०, ४५ मिन्ट् यावत् च कृतम् । बालकाः कमतरं कैलोरीं रसिकाः द्राक्षाः च उपभोगयन्ति, कुकीस् च सर्वाधिकं (पी < 0.001) । तथापि, उपभोगेन रसिनस्य भारः आलू-चिप्सः (लगभग ७५ ग्राम) च तुलनायाम् अङ्गुलस्य च कुकीस् (पी < ०.००९) च तुलनायाम् न्यूनः आसीत् । द्राक्षाः च अन्यैः स्नैक्स्-भोजनैः तुलनायां कमः मात्राः (भोजनं + प्रातःकालिकाः स्नैक्स्-भोजनं + मध्याह्नभोजनं + विद्यालयानन्तरं स्नैक्स्-भोजनं) (पी < 0. 001) इति निर्दिष्टम्, किन्तु कुकीस्-भोजनैः तु अधिकः मात्राः (पी < 0. 001) इति निर्दिष्टम्। अन्यैः स्नैक्स्-भोजनाभिः तुलनायां द्राक्षाः भोजनस्य इच्छायाः घटं कृतवन्तः (पी < ०.००१) । ८-११ वर्षस्य बालकाः रात्रौ भोजनं पूर्वं कमपि स्नैक्सं खादन्ति, यथा अङ्गुलानि, आलू चिप्सः, कुकीस् च। © २०१३ खाद्यप्रौद्योगिकीविद्भिः संस्थानम्®
MED-1534
इदम् अवगन्तव्यम् यत् यदि अस्मिन् विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विष द्वौ स्नैक्स् च शर्करायुक्ताः, कृत्रिमवस्तुभिः (चोकलेटयुक्तः कण्डूकः, चिप्सयुक्तः कोला-पानं) द्वौ च पूर्णवस्तुभिः (रासिन्स् तथा मूंगफलीः, बान्नाः तथा मूंगफलीः) युक्तौ आसन् । प्रोसेस्ड-आहारस्य स्नैक्सः पश्चात् प्लाज्मा-ग्लूकोजस्य स्तरः पूर्ण-आहारस्य स्नैक्सः पश्चात् अधिकं वर्धते, न्यूनं च भवति । प्लाज्मा इन्सुलिनक्रमेण अधः क्षेत्रः 70% अधिकः आसीत् यत् यत् कृत्रिम- भोजनं कृत्रिम- मटर- भोजनं च । बान्ना-मृदु-भोजनं मध्यवर्ती इन्सुलिन-प्रतिक्रियाम् उत्प्रेरितवान् । एकस्य व्यक्तिनाम् उभयतः कृत्रिम- भोजनस्य पश्चात् रोगात्मकम् इन्सुलिनैमिया आसीत् किन्तु उभयतः पूर्ण- भोजनस्य पश्चात् सामान्यं प्रतिसादम् आसीत् । एतेन निष्कर्षैः सूचितम् अस्ति यत्, आहारं पिबन् वा, तस्मिन् अपि तंतु-रहितः शर्कराः सन्ति, तदुत्प्रेषणं कुर्वन्ति, कदाचित् होमियोस्टेटिक-प्रणालीं च अतिशयेन वर्धयन्ति, अपि च भोजनस्य भौतिक-स्थितिः खाद्यस्य प्रति इन्सुलिन-प्रतिक्रियायाः प्रभावः करोति इति सूचितम् अस्ति ।
MED-1535
उद्देश्यः रक्तस्य ग्लुकोदशायां हृदय-रोग-संघातस्य कारकानां विषये कन्व्हन्सिओनल-स्नेक्सानां च प्रभावानां तुलना। पदार्थः च पद्धतिः: १२-सप्ताहानां, अनियमितं, नियन्त्रितं परीक्षणं ग्लुकोमिया तथा हृदय-रक्त-संवहनीय जोखिमस्य कारकानां विषये प्रतिदिनं त्रिवारं रसिकाणां उपभोगं प्रोसेस्ड स्नैक्सस्य उपभोगेन सह तुलनाम् कृतम् । पुरुषं च स्त्रियां च स्नैक्स (n = 15) अथवा रसिका (n = 31) इति च प्राक्प्रसङ्गेन अङ्गीकृतवन्तः । परिणाममापनं प्रारम्भिक, ४, ८, १२ सप्ताहयोः एव कृतम् । परिणामः - उपवासकाले प्लाज्मा ग्लूकोजस्य स्तरं रसिकाः वा स्नैक्सः च खादनेन महत्त्वपूर्णं प्रभावं न प्राप्नोति । १२ सप्ताहात् परतः रास्नीनाम् उपभोगात् औसतं भोजनानन्तरं ग्लुकोजस्य स्तरं लक्षणीयतया घटत इति; रास्नीनाम् उपभोगात् परिवर्तनं - १३. १ mg/ dL (P = ०.००३ compared to baseline; P = ०. ०३ compared to snacks) आसीत् । रसिकाः खादनेन ग्ल्य्केटेड हेमोग्लोबिन (HbA1c) स्तरः (- 0.12%; P = 0.004) लक्षणीयतया घटितः, स्नेक- उपभोगेन तु लक्षणीयतया अधिकं घटः (P = 0.036) । स्नैक्स- सेवनं सिस्टोलिक- वा डायस्टोलिक- रक्तचापस्य (BP) विषये महत्त्वपूर्णं प्रभावं न अकरोत् । ४, ८, १२ सप्ताहयोः सिस्टोलिक रक्तचापस्य (SBP) घटः, - ६. ० तः १०. २ mmHg- इत्येतयोः माध्यमेन सह, राइजीन- उपभोगः संबद्धः आसीत्; एते सर्वे परिवर्तनानि सांख्यिकीयदृष्ट्या महत्त्वपूर्णानि आसन् (P = ०. ०१५ तः ०.००१) । ४, ८, १२ सप्ताहयोः डायस्टोलिक रक्तचापस्य (डीबीपी) परिवर्तनं स्नैक्स- उपभोगात् अधिकं अभवत् (पी < ०. ०५) । समूहान्तरे वा समूहान्तरे वा शरीरस्य भारः महत्त्वपूर्णः परिवर्तनं न कृतः । निष्कर्षः - नियमितरूपेण रास्निना उपभोगेन रक्तस्य ग्लुकोसिआः हृदय-रक्त-संयन्त्रस्य च जोखिम-कारकाः, रक्त-संयन्त्रस्य च च जोखिम-कारकाः न्यूनानि भवन्ति ।
MED-1538
८- ११ वर्षस्य सामान्यवजनयुक्तेषु (१५- ८५ प्रतिशत) बालकेषु जलपरीक्षणस्य तुल्यम् अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्- बालकाः ४ मध्ये १ वा तदनुरूपं (प्रयोगः १ः १३ पुत्राः, १३ पुत्रीः) अथवा निश्चित- कैलोरीयुक्तम् (१५० किलोकैलोरी; प्रयोगः २ः १३ पुत्राः, १३ पुत्रीः) उपचारं प्राप्य, तत्पश्चात् ३० मिन्ट् पश्चाद् तदनुरूपं पिज्जाभोजनं प्राप्तवन्तः । भोजनस्य इच्छायाः अध्ययनकाले सर्वेषां मापनं कृतम्, तथा च FI- यं 30 मिनटं यावत् मापनं कृतम् । प्रयोगः १- पिज्जायाः सेवनं घटादि (p < 0.037) । पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् वा पिबेत् । पिट् सस्यस्य सेवनं पिट् सस्यस्य तुल्यम् (~११%; p = ०.००५) घटादिभिः, पिट् सस्यस्य सेवनं पिट् सस्य तुल्यम् (~११%; p = ०.००५) घटादिभिः, पिट् सस्य सेवनं पिट् सस्य तुल्यम् (~११%; p = ०.००५) घटादिभिः, पिट् सस्य सेवनं पिट् सस्य तुल्यम् (~११%; p = ०.००५) घटादिभिः, पिट् सस्य सेवनं पिट् सस्य तुल्यम् (~११.००५) घटादिभिः, पिट् सस्य सेवनं पिट् सस्य तुल्यम् (~१.००५) घटादिभिः, पिट् सस्य तुल्यम् (~१.००५) घटादिभिः, पिट् सस्य सेवनं पिट् सस्य तुल्यम् (~१.००५) घटादिभिः, पिट् सस्य सेवनं पिट् सस्य तुल्यम् (~१.००५) घटादिभिः, पिट् सस्य सेवनं पिट् सस्य तुल्यम् (~१.००५) घटादिभिः। सर्वम् कैलोरीयुक्तम् स्नैक्सम् (p < 0. 003) च पक्व- मात्रायां द्राक्षां च मिश्रित- स्नैक्सम् (p < 0. 037) च पयः पिबति स्म, तदुपयोगात् भोजनस्य इच्छा न्यूनं अभवत् । अतः, द्राक्षाः न वा द्राक्षाः न वा द्राक्षाः न वा बदामश्च न, ताडनाः पूर्वं भोजनं कृत्वा, ताडनाः च खादन्ति, ताडनाकाले ऊर्जेन उपभोगं घटादयन्ति, बालकेषु च ऊर्जेन उपभोगं न वर्धते।
MED-1540
अनेकेषु अध्ययनेषु शाकाहारिणां स्वास्थ्यं परीक्षितम्। अन्ये च शाकाहारीनां प्राधान्यं वा न खादन्ति, तेषाम् स्वास्थ्यप्रभावं अध्ययनं कुर्वन्ति। अस्मिन् विषये अधोलिखितानि समीक्षायाः उद्देश्यः शाकाहारी आहारस्य स्वास्थ्यप्रभावानां प्रमाणानां समीक्षात्मकं विश्लेषणं च, तथा च तत्र सम्भाव्यानां स्पष्टीकरणानां अन्वेषणं च यत् परिणामः परस्परविरोधीः दृश्यते। अत्र विश्वासः अस्ति यत् शाकाहारीनां हृदयविकारस्य सङ्ख्या न्यूनम् अस्ति, यस्मात् कारणम् अस्ति कमः एल.डी.एल. कोलेस्टरोलः, उच्चरक्तचापस्य मधुमेहस्य सङ्ख्या न्यूनः, लठ्ठतायाः सङ्ख्या न्यूनः च। सामान्यतः तेषां कर्करोगाणां सङ्ख्या समानाः समुदायस्य निवासिनः अन्येषां तुल्ये न्यूनं दृश्यते, तेषां जीवनस्य अपेक्षया दीर्घः अपि दृश्यते। तथापि विशिष्टं कर्करोगं प्रति प्राप्ताः परिणामः अधिकं अध्ययनं च अपेक्षते। क्लोरेक्टल-कान्सरस्य जोखिमः शाकाहारीषु च, ये मांसं कमपि खादन्ति, तेषु न्यूनः इति प्रमाणं विद्यते; तथापि ब्रिटिस् शाकाहारीणां वर्तमानाः परिणामः असहमतम् अस्ति, अतः अस्य स्पष्टीकरणं आवश्यकम् अस्ति । आहारवर्गस्य रूपे "शाकाहारी" इति पदस्य प्रयोगः अतिव्यापकः इति सम्भवति, अतः शाकाहारीनां वर्णनात्मकतर उपप्रकारेषु विभाजनं करणीयम् इति अस्माकं बोधः सुकरः भविष्यति। यद्यपि शाकाहारः स्वास्थ्यप्रदः अस्ति, अनेकेषु दीर्घरोगाणां जोखिमं न्यूनं भवति, तथापि विभिन्नप्रकारकानां शाकाहारिणां स्वास्थ्यस्य प्रभावः भिन्नः भवति ।
MED-1541
अस्मिन् प्रमेये वनस्पतिभोजनं मधुमेहस्य विकासस्य जोखिमं घटयति इति अनुमानं कृतम् । १९६० तमे वर्षे २५,६९८ वयस्काः श्वेतः सप्तमदिनादिविश्वासीः आगतवन्तः। २१ वर्षेषु अनुगमनकाले एड्वन्टिस्टानां मध्ये मधुमेहस्य मृत्युः एकस्य मूलभूतस्य कारणस्य रूपे अभवत्, अयं सर्वेषां अमेरिकी-गोरक्षानां मध्ये लगभगम् अर्धशतम् आसीत् । पुरुषानां एड्वन्टिस्टानां मध्ये शाकाहारीनां मृत्युः शाकाहारीनां मृत्युः विना भवति। पुरुषानां च स्त्रीणां च मध्ये एव् अव् वत्सानां जनसंख्यायां स्वयं-अभिज्ञानां मधुमेहस्य प्रवृत्तिः शाकाहारीणां तुल्येषु न्यूनम् आसीत् । मधुमेहस्य च मांसभोजनस्य च मध्ये अवलोकितानि सम्बद्धानि घटनाः अति-अल्प-वजनं, अन्यानि च्छिन्नानि आहारविषयकानि कारकाणि, अथवा शारीरिकक्रियायाः कारणात् न अभवन् । मांसभोजनं मधुमेहस्य च सम्बन्धः स्त्रियां तु पुरुषेषु अधिकः आसीत् ।
MED-1542
पृष्ठभूमौ अमेरिकन हार्ट एसोसिएशनस्य 2020 रणनीतिक प्रभाव लक्ष्यं नवं अवधारणां, कार्डियोवास्कुलर (सी.वी.) स्वास्थ्यम् इति निर्दिश्यते; तथापि वयस्य, लिङ्गस्य, जातीय-जातीय-जातीयस्य अनुसारं अमेरिकायाः वयस्काणां मध्ये सी.वी. स्वास्थ्यस्य वर्तमानस्य प्रचलनस्य अनुमानं प्रकाशितं न अस्ति । पद्धतयः परिणामश्च अस्मिन् २००३- २००८ यावद् राष्ट्रीय- स्वास्थ्य- पोषण- परीक्षा सर्वेक्षणात् १४,५१५ वयस्काः (≥२० वर्षस्य) सम्मिलिताः । सहभागिनां वर्गः युवा (२०-३९ वर्ष), मध्यमवर्गीयः (४०-६४ वर्ष) एवं वृद्धवर्गीयः (६५ वर्षात् अधिक) इति आसीत् । हृदय-संरक्षण-व्यवहारः (आहारः, शारीरिक-क्रिया, शरीर-द्रव्यमान-सूचकः, धूम्रपानम्) तथा हृदय-संरक्षण-कारकः (रक्त-दबावः, कुल-कोलेस्ट्रोलः, उपवास-रक्त-ग्लूकोजः, धूम्रपानम्) निर्धनः, मध्यवर्ती, वा आदर्शः इति परिभाषितः। वयस्काणां 1% - पदेषु अपि न्यूनं संख्याः सर्वेषु 7 मेट्रिकानां कृते आदर्श CV स्वास्थ्यं प्रदर्शयति स्म । हृदय-संरक्षण-व्यवहारस्य विषये धूमपानं न करणीयम् इति समूहः अधिकः आसीत् (प्रसङ्गाः ६०.२-९०.४%) जबकि आदर्श स्वस्थ आहार स्कोरः समूहानां मध्ये न्यूनः आसीत् (प्रसङ्गाः ०.२-२.६%) । आदर्श बीएमआई (रेंजः ३६.५- ४५.३%) तथा आदर्श शारीरिक क्रियाकलाप (रेंजः ५०.२- ५८.८%) - स्तरयोः प्रचलनं मध्यम- वयस्काः वृद्ध- वयस्काः च तुलनायां अधिकम् आसीत् । वयस्काः वयस्काः च वयस्काः च तुलनायां आदर्शः कुलकोलेस्टेरॉलः (२३.७-३६.२%), रक्तचापः (११.९-१६.३%) तथा उपवासकाले रक्तस्य ग्लूकोजः (३१.२-४२.९%) न्यूनः आसीत् । वयस्य लिङ्गस्य च प्रभावेण अनुमानं जातीय-जातीय-समूहयोः समं भवति । निष्कर्षः ये हृदय- रोगस्य व्याप्तिकराणि अनुमानं कुर्वन्ति, ते एव आरम्भ- बिन्दुः, येन हृदय- रोगस्य स्वास्थ्यं प्रवर्धयितुं तथा हृदय- रोगस्य निवारणार्थं प्रयत्नां प्रभावकारितायाः निरीक्षणं कृत्वा तुलनाः कर्तुं शक्यते।
MED-1543
अस्मिन् अध्ययने लक्ष्यम् आसीत्, प्रशिक्षणे च वैद्यानां आचार्याणां व्यक्तिगत-स्वास्थ्य-व्यवहारं, रोगिणां जीवनशैली-सलाहकारे सह संयोज्य मूल्यांकनम् । एकस्य प्रमुखस्य शिक्षण-अस्पतालस्य चिकित्सकाः स्वस्य जीवन-शैली-व्यवहारस्य, अनुभवितस्य आत्मविश्वासस्य, तथा जीवन-शैली-व्यवहारस्य विषये रोगिणां परामर्शाय आवृत्तस्य विषये सर्वेक्षणं कृतवन्तः । एकशतं अष्टत्रयं प्रतिवचनं प्राप्तम्। प्रशिक्षुभिः सह सह एव शीघ्रभोजनं खादति स्म, तथा च फलानि, पक्वान्नानि च परिचारिकाभिः सह सह खादति स्म। चिकित्सां कुर्वन् चिकित्सकाः साप्ताहिकम् ४ वा अधिकदिनानि प्रति सप्ताहम् १५० मिनटात् अधिकं व्यायामं कुर्वन्ति स्म । चिकित्सां कुर्वन् चिकित्सकाः प्रशिक्षुणां तुल्यम् अधिकं स्वस्य रोगिनां स्वस्थ आहारस्य (७०.७% विरुद्धम् ३६.३%, पी<.००१) नियमित व्यायामस्य (६९.१% विरुद्धम् ३८.२%, पी<.००१) विषये परामर्शः ददति स्म । क्वचित् प्रशिक्षुकाः अथवा परिचारकाः रोगिणां व्यवहारं परिवर्तयितुं तेषां सामर्थ्यं प्रति विश्वसन्ति स्म। व्यायामस्य परामर्शेन विश्वासस्य पूर्वानुमानकर्तृषु प्रदातुः स्वयमेव सप्ताहस्य > १५० मिनटानां व्यायामस्य समयः, अधिकभारः, तथा परामर्शे पर्याप्तं प्रशिक्षणं च सूचितम्। आहारस्य परामर्शेन स्वयमेव प्रभावः प्राप्तुं केवलं परामर्शेन पर्याप्तः प्रशिक्षणः एव समर्थः आसीत् । जीवनशैलीयाः विषये रुग्णां परामर्शं कर्तुम् तेषां सामर्थ्यं न भवति इति अनेके चिकित्सकाः न विश्वसन्ति। नियमित व्यायामः परामर्शप्रणालीषु उत्तम प्रशिक्षणः च समावेशितः व्यक्तिगतव्यवहारः रुग्णानां परामर्शस्य सुधारेण कर्तुं शक्नोति । © २०१० विली पेरीडिकाल्स्, इंक.
MED-1545
ध्येयः - धूमपानस्य स्थितिः चिकित्सकेभ्यः धूमपानविषये रोगिणां सह संवादं कर्तुं शक्नोति । धूमपानः चिकित्सकाः कथं मन्यन्ते इति सर्वेक्षणं कृत्वा धूमपानस्य स्थितिः, धूमपानस्य विषये विश्वासः, धूमपानस्य विषये चिकित्सकः रोगिणां सह क्लिनिकल-सम्पर्कः, धूमपानस्य विषये साहाय्यं दातुं बाधाः इति च विषये विचारः, तयोः परस्परसम्बन्धः अस्ति वा नास्ति इति अध्ययनम् कृतम्। पद्धतिः १६ देशेषु सामान्य-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्रय-आश्र धूम्रपानं वैद्यस्य स्व-रिपोर्टेन कृतम् आसीत् । परिणामः - ४४७३ निमन्त्रितानां चिकित्सकाणां मध्ये २८३६ (६३%) जनाः सर्वेषु भागं गृहीत्वा सर्वेषु १२०० (४२%) जनाः धूम्रपानं कुर्वन्ति स्म । धूम्रपानं धूम्रपानरहितं चिकित्सकं तुल्यम्, धूम्रपानं हानिकारकं क्रियाकलापम् इति स्वेच्छया स्वेच्छया प्रतिपादितम् (६४% विरुद्ध ७७%; पी<०.००१) । अधिकं संख्यायां धूम्रपानरहितेषु जनाः स्वस्वास्थ्यस्य सुधारार्थं धूम्रपानस्य त्यागः महत् कदमः इति स्वीकुर्वन् (८८% विरुद्ध ८२%; पी<०.००१) प्रत्येकं भ्रमणकाले धूम्रपानस्य विषये चर्चां कृतवन्तः (४५% विरुद्ध ३४%; पी<०.००१) । यद्यपि धूम्रपानं न कुर्वन् अधिकं संख्यां वैद्यकाः इच्छाशक्तिम् (३७% विरुद्धम् ३२%; पी<०.००१) तथा रुचिः न (२८% विरुद्धम् २२%; पी<०.००१) इति निर्दिष्टवन्तः, तथापि धूम्रपानं कुर्वन् अधिकं संख्यां वैद्यकाः तनावम् (१६% विरुद्धम् १०%; पी<०.००१) इति अवरोधं विलोकयन् । निष्कर्षः धूम्रपानं कुर्वन् चिकित्सकाः धूम्रपानस्य परित्यागार्थं हस्तक्षेपं कर्तुं कमः सम्भावयन्ति। धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य धूम्रपानं परित्यज्य।
MED-1546
पृष्ठभूमौ "हृदया-रक्त-संयन्त्रस्य स्वास्थ्यम्" इति शब्दः अमेरिकन हार्ट एसोसिएशनः (एएचए) 2020 इम्पैक्ट गोल्ल्स् परिभाषायाः भागः अस्ति । समुदाय-आधारितानां जनसङ्ख्यानां कृते अस्य रचनायाः प्रयोजकत्वम्, तथा च अस्य रचनायाः घटकानां जाति-लिंग-विभागेन वितरणं न सूचितम् अस्ति । पद्धतयः परिणामः हृदय-रक्त-संयन्त्र-स्वास्थ्यस्य एएचए निर्माणं तथा एएचए-आदर्श-स्वास्थ्य-व्यवहार-सूचकः तथा आदर्श-स्वास्थ्य-कारक-सूचकः १९३३ प्रतिभागिनां (औसत-आयुः ५९ वर्षः, ४४% कालोः, ६६% महिला) मध्ये समुदाय-आधारित-हृदय-नीति-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन-संयोजन १९३३ प्रतिभागिनः मध्ये एकः (०.१%) हृदय-रक्त-संयन्त्रस्य उत्तम स्वास्थ्यस्य एएचए-संज्ञायाः सर्व-सातानां घटकानां पूर्णाङ्कः आसीत् । सर्वेषु उपसमूहेषु (जाति, लिङ्ग, आयुः, आयस्तरः) १०% - पदेषु अपि न्यूनतरः सहभागिः ≥५ घटकं आदर्श हृदयरोगस्य प्राप्तवान् । ३९ जनाः (२.०%) आदर्श स्वास्थ्यव्यवहारसूचिकायाः चत्वारः घटकानि च अकुर्वन्, २७ जनाः (१.४%) आदर्श स्वास्थ्यसम्बन्धी कारकसूचिकायाः चत्वारः घटकानि च अकुर्वन् । श्वेतानां तु कालेषु हृदय-रक्त-संयोजक-सङ्ख्याः लक्षणीयतया न्यूनानि आसन् (२.०±१.२ विरुद्ध २.६±१.४, पी<०.००१) । लिङ्गं, वयसं, आयं च समायोज्य कालेषु ८२% न्यूनं सम्भावनं आसीत् यत् तेषां हृदय- रक्त- संधि- स्वास्थ्यस्य ५ वा अधिकः घटकः अस्ति (असंभाव्य- अनुपातः ०.१८, ९५% विश्वास- अन्तरालः (CI) = ०.१०- ०.३४, p< ०.००१) । जातिः लिङ्गं च परस्परं न संबन्धः। निष्कर्षः मध्यमवर्गस्य समुदाय- आधारीय अध्ययनसङ्ख्यायां आदर्श हृदय- रक्तवाहिन्य- स्वास्थ्यस्य प्रचलनं अत्यन्तं न्यूनम् अस्ति । हृदय-रक्त-संयन्त्र-स्वास्थया AHA-अङ्गस्य 2020 प्रभाव-लक्ष्ये प्राप्तिः समर्थयितुं व्यापक-व्यक्ति-जन-आधारित-हस्तक्षेपः विकासः करणीयः।
MED-1548
अस्मिन् प्रलेखे अमेरिकन हार्ट एसोसिएशनस्य रणनीतिकयोजनकार्यसमितिः लक्ष्य-आध्याय-समितिः कार्यविधिः च अनुशंसाः च विवृतानि सन्ति, यैः संस्थायाः २०२० प्रभाव-लक्ष्यं निर्मितम् । समितौ नवीनं संकल्पनं, हृदय-रक्त-संयन्त्रस्य स्वास्थ्यं, तथा कालान्तरे अस्य निरीक्षणार्थं आवश्यकानि मापपद्धतयः निर्धारयितुं च कार्यम् अकरोत् । आदर्श हृदय-रक्त-संयन्त्र-स्वास्थ्यं, साहित्य-प्रवचनैः सुसहायं एकं संकल्पनं, आदर्श-स्वास्थ्य-व्यवहारयोः (न धूम्रपानम्, शरीर-मासा सूचकांकः <25 किलोग्राम/मी2), लक्ष्य-स्तरयोः शारीरिक-क्रिया, वर्तमान-निर्देश-निर्देशानां अनुरूपं आहार-अनुवर्तनम्) तथा आदर्श-स्वास्थ्य-कारकः (अचिकित्सा न कृतः कुल-कोलेस्टरोलः <200 मिग्रॅम्/डेलिलीटर, अनचिकित्सा रक्त-दाबः <120/<80 मिमी एचजी, च उपवास-रक्त-ग्लुकोजः <100 मिग्रॅम्/डेलिलीटर) उपस्थितीभिः परिभाषितम् अस्ति । बालानां कृते अपि उचितं स्तरं प्रदत्तम् अस्ति । समानं मेट्रिकं सर्वतः अवलम्ब्य स्तरं प्रयुज्य सम्पूर्णजनसङ्ख्यायाः हृदयरोगाः स्थितिः निर्धनम्, मध्यवर्ती, अथवा आदर्श इति परिभाषितं भवति । हृदय-रक्त-संयन्त्र-रोगाणां स्थितिः परिवर्तते, एवं प्रभाव-लक्षणायाः प्राप्तिः परिभाषितं भवति इति निश्चित्य एतेषु सूत्राणि निरीक्षणीयाणि करिष्यन्ति । एतदतिरिक्तं हृदयरोगाणां मृत्काणां च घटस्य लक्ष्यम् अपि प्राप्यम् इति समितिः अनुशंसा करोति । अतः समितिः अधोलिखितानि प्रभावस्य लक्ष्यं सुचयति: "२०२० पर्यन्तं सर्वेषां अमेरिकानां हृदयरोगस्य स्वास्थ्यं २०% वर्धयितुं तथा हृदयरोगं तथा स्ट्रोकं २०% घटयितुं" । ये ध्येयाः आगामी दशकम् यावत् हृदय-रोग-प्रवर्धनं रोग-प्रतिरोधं च कुर्वन्ति, तेषां अनुसंधान-क्लिनिक-जन-स्वास्थ्य-प्रवर्तन-कार्यक्रमाणां कृते अमेरिकन हार्ट एसोसिएशनस्य नूतन-रणनीतिक-निर्देशः अपेक्षितः।
MED-1549
पृष्ठभूतः उच्चरक्तदाबस्य निवारणम्, निदानम्, मूल्यांकनम्, च उपचारम् इति संयुक्त राष्ट्रीय समित्याः सप्तम प्रतिवेदनः उच्चरक्तदाबस्य रोगिणां कृते औषधोपचारैः सह अथवा विना जीवनशैलीयाः हस्तक्षेपस्य सिफारिशं कृतवान् । अस्मिन् अध्ययनस्य उद्देशः वैद्यानां वैयक्तिकानां व्यवहारानां सम्बन्धं तेषां जीवनशैली परिवर्तनाय जे.एन.सी. ७ दिशानिर्देशानां विषये तेषां मनोवृत्तिः च निर्धारणं च अस्ति। पद्धतिः - एकसहस्रं प्राथमिकचिकित्सकाः स्वेच्छया वेब-आधारितं सर्वेक्षणं पूरयन् । परिणामः उत्तरदायिनः औसत आयुः ४५.३ वर्षं, ६८% पुरुषः। चिकित्सकीयव्यवहारस्य विषये ४.०% जनाः सप्ताहात् एकवारं धूमपानं कुर्वन्ति, ३८.६% जनाः सप्ताहात् ५ दिने वा अधिकं फलं/अथवा पक्वफलानि खादन्ति, २७.४% जनाः सप्ताहात् ५ दिने वा अधिकं व्यायामं कुर्वन्ति । उच्चरक्तचापयुक्तेषु रुग्णां कृते विशिष्टप्रकारेण परामर्शः कृतः इति प्रश्नः प्राप्य वैद्यः स्वस्य रुग्णाः स्वस्थ आहारं (९२.२%) यावत् खादन्तु, नूनं (९६.१%) वा स्वस्थं वजनं (९४.८%) यावत् प्राप्तुम् अथवा तिष्ठन्तु, मद्यपानं (७५.४%) यावत् मर्यादितं कुर्युः, अथवा शारीरिकक्रियायाः (९४.४%) भागं गृहीत्वा यावत् खादन्तु इति सूचनां दत्तवान् । सामूहिकरूपेण ६६.५% जनाः जीवनशैली परिवर्तनाय पञ्चसु अनुशंसासु सम्मिलिताः आसन् । धूम्रपानं न कुर्वन् चिकित्सकाः उच्चरक्तचापयुक्तान् रोगिभ्यः जीवनशैलीसम्बन्धिनः सर्वेषां हस्तक्षेपानां शिफारसं कर्तुम् अधिकं प्रवृत्तवन्तः आसन् । ये जनाः सप्ताहस्य कमतः एकदिवसे व्यायामं कुर्वन्ति ते मद्यपानं प्रतिबन्धयितुं अधिकं अनुशंसां कुर्वन्ति । निष्कर्षः ५ JNC VII उपक्रमस्य शिफारसस्य संभावना धूम्रपानं न कुर्वन्, सप्ताहस्य कम्तिमे १ दिने व्यायामं कुर्वन् चिकित्सकेभ्यः अधिकम् आसीत् ।
MED-1551
एकं नियन्त्रितपरीक्षणं कृत्वा २१ जनाः अष्टसप्ताहपर्यन्तं कट्टर शाकाहारिणः अभ्यासेन सम्यक् कृतवन्तः, सामान्य शाकाहारभोजनस्य द्विसप्ताहस्य नियंत्रणकालस्य पश्चात् चतुःसप्ताहानि, यस्मिन् २५० ग्रामस्य गोमांसस्य आइसोकैलोरीकल्चरियल् रूपेण दैनिक शाकाहारभोजनस्य अन्तर्गतम् आनीतम्, ततः द्विसप्ताहस्य नियंत्रणभोजनस्य अन्तर्गतम् आनीतम्। उच्च- घनत्वयुक्ताः लिपोप्रोटीन- कोलेस्टेरल्- रसाः अध्ययनकाले न परिवर्तितवन्तः, किन्तु मांसभोजनकालस्य अन्ते प्लाज्मायाः कुलकोलेस्टेरल्- रसाः १९% एव वर्धयन् । मांसभोजनकाले सिस्टोलिक रक्तचापः (बीपी) नियंत्रणमूल्यस्य ३% अधिकः अभवत्, जबकि डायस्टोलिक रक्तचापः किमपि महत्त्वपूर्णं परिवर्तनं न दर्शयत् । प्लाज्मा रेनिन क्रिया, प्रोस्टाग्लान्डिन ए, ई, मूत्र- कल्लिक्रेन, नोरेपिनेफ्रिन, एपिनेफ्रिन इत्यादीनि सामान्यपरिमाणानि च सन्ति, सर्वेषु प्रयोगेषु च एतादृशानि परिवर्तनानि न अभवन् । अध्ययनं प्रतिपादयति यत् गोमांसस्य उपभोगः प्लाज्मा लिपिड-अन्तरालं तथा रक्त-अन्तरालं प्रति प्रतिकूलः प्रभावः करोति ।
MED-1552
उद्देश्यः आहारात् प्राप्तेषु वसाम्लानां तथा आहारात् प्राप्तेषु कोलेस्टरोलस्य च रक्ते कुल-लसृद्रूप-प्रथिनाम् उच्च-लसृद्रूप-लसृद्रूप-प्रथिनाम् च कोलेस्टरोलस्य मात्रायाः निर्धारणम् । स्वस्थ्यं स्वेच्छया भोजनं कुर्वन् मेटाबॉलिक वार्डस्य अध्ययनं मेटा-विश्लेषणम् । विषयः - १२९ जनाः एकस्मिन् समूहे एकमाहपर्यन्तं आहारप्रयोगे भागं लब्धवन्तः । परिणामः - आहारात् प्राप्तेषु १०% कैलोरीषु स्यचूर्णितमृगाणां स्थानं जटिलकार्बोहाइड्रेट्-भोजनेन प्राप्तेषु कल्शिक-रक्तस्य कुलकोलेस्टरोल-लक्षणं ०.५२ (एसई ०.०३) एमएमओएल/लिटर् तथा निम्न-घनत्वयुक्त-लिपोप्रोटीन-कोलेस्टरोल-लक्षणं ०.३६ (०.०५) एमएमओएल/लिटर् घटते। आहारात् प्राप्तेषु कैलोरीषु ५% कम्प्लेक्स कार्बोहाइड्रेट्स् पोलीअनसैचुरेटेड फॅट्स् द्वारा प्रतिस्थापनं कृत्वा कूल कोलेस्टरोलम् ०.१३ (०.०२) mmol/l तथा लो डेन्सिटी लिपोप्रोटीन कोलेस्टरोलम् ०.११ (०.०२) mmol/l घटितम् । कार्बोहाइड्रेट्- द्रव्यस्य मोनोअनसैचुरेटिस्- वसाभिः प्रतिस्थापनं कुल- या निम्न- घनत्वयुक्त- लिपोप्रोटीन- कोलेस्टरोलेषु कस्यचित् महत्त्वपूर्णः प्रभावः न ददाति । आहारात् २०० मिग्रस् प्रतिदिनं कोलेस्टेरितः उपभोगात् परित्यज्य रक्तस्य कुलकोलेस्टेरितः ०.१३ (०.०२) मिमोल/ लिटर् तथा निम्न- घनत्वयुक्त- लिपोप्रोटीन- कोलेस्टेरितः ०.१० (०.०२) मिमोल/ लिटर् एव घटितम् । निष्कर्षः - सामान्यं ब्रिटिस् आहारम् अनुवर्तते, यदि 60% स्यच्युरेट्स् (saturated fats) अन्यैः चर्मरसाभिः प्रतिस्थापयित्वा 60% आहारात् कोलेस्टेरितः परित्यज्य रक्तस्य कुलकोलेस्टेरितः 0.8 mmol/l (अर्थात् 10-15%), चत्वारः पंचम्याः घटः निम्न-घनत्वे लिपोप्रोटीनकोलेस्टेरितः भवति ।
MED-1553
यद्यपि उपभोक्ताः कथयन्ति यत् ते पोषणविषये चिन्तिताः सन्ति, एवं जानन्ति यत् स्वस्थ आहारः सुस्वास्थया महत्वपूर्णः अस्ति, तथापि इदं ज्ञानं न सर्वदा स्वस्थ आहारव्यवहारं करोति, न च व्यवहारपरिवर्तनं प्रेरितं करोति। पोषणविषये उपभोक्ताणां मनोवृत्तिः अधिकं बोधाय तथा आहारविषयक सूचनायाः अर्थपूर्णभाषायां च सम्प्रेषणस्य विकल्पानि अन्वेषणार्थं, अन्तर्राष्ट्रीय खाद्य सूचना परिषद् (IFIC) 1998 तः 1999 तमे वर्षे उपभोक्ताणां (लक्षणीयसङ्घानां उपयोगेण) तथा पंजीकृत आहारविज्ञानाय (टेलिफोन साक्षात्कारानां उपयोगेण) गुणात्मकं शोधं कृतवती । अन्वेषणस्य परिणामं आहारस्य वसाः प्रयोगाः यथा प्रकरणं अध्ययनं भवति । IFIC-अनुसन्धानस्य निष्कर्षः आहारविषयकनिर्देशस्य परामर्शसमितिः प्रति सूचितः यत् आहारविषयक-मात्राणां विषये अर्थपूर्णं, कार्यशीलं च आहारविषयक-सलाहं निर्मातुं समितिसंस्थायाः साहाय्यं कर्तुम्, येन 2000 तमे वर्षे अमेरिकिनः आहारविषयकनिर्देशः प्रति समावेशः भवेत्, येन उपभोक्ताः प्रेरकानि च भवितुं शक्नुवन्ति, एवं तेषां कार्यान्वयनं सुलभं भवेत् । ननु आहारनिर्देशस्य "सैचुरेटिड फॅटस् तथा कोलेस्ट्रोलम् न्यूनं तथा कुलफॅटस् मध्ये मध्यमं आहारं चकार" इत्यत्र वसाग्रहणम् मध्यमं करणीयम् इति सूचना IFIC अनुसंधानस्य सूचनायाः अनुमोदनं प्रति अनुकूलं वर्तते । न च, "अपि च" इति पदस्य प्रयोगः न भवति। "अपि च" इति पदस्य प्रयोगः न भवति। IFIC-अनुसन्धानात् अनेके विषयाः उद्भवन्, ये उपभोक्ताणां सह सामान्य पोषणसम्पर्कस्य विषये प्रयुज्यते, ते राष्ट्रीय पोषणसङ्केतः अथवा एक-एक-सलाहकारितायाः विषयेः प्रभावशाली भवितुम्, पोषणस्य विषये उपभोक्ताणां सन्देशः, विशेषतया आहारस्य वसायाः विषये, आहारविकल्पे असुविधायाः स्रोतान् सम्बोधनं करणीयम्; ते अधिकारसम्पन्नतायाः भावनां जनयितव्याः; ते स्पष्टं सूचनां ददाति, येन कार्ये प्रेरितं भवति, व्यक्तिगतविकल्पेन सह सह सहलम्बिधां करोति च।
MED-1554
पृष्ठभूमयः आहारस्य वसायाः घटादिना अथवा परिवर्तनं समग्र कोलेस्टरोलस्य स्तरं वर्धयितुं शक्नोति, किन्तु अन्य हृदय-रक्त-संवहनीय जोखिम-कारकेषु अपि अनेक-प्रकारेण सकारात्मक-नकारात्मक-प्रभावः भवितुं शक्नोति । ध्येयः - अस्य व्यवस्थित समीक्षायाः उद्देश्यः आहारस्य वसादिषु घटः अथवा परिवर्तनं कूलमृत्युः हृदय- रक्तवाहिन्याम् रोगाः च कमतः ६ मासपर्यन्तं सर्व उपलब्धानां क्रमाङ्कित- क्लीनिकानां परीक्षणानां उपयोगेन प्रभावं मूल्याङ्कनं कृतम् । अन्वेषणविधिः कोक्रेनग्रन्थालयः, मेडलिनः, एम्बेस्, सीएबी, सीवीआरसीटी रजिस्ट्रिः, तथा कोक्रेनग्रुपस्य प्रायोगिक-रजिस्ट्रिः च १९९८ तमस्य वर्षस्य वसन्त-काले, सिग्ले-यानेवारी १९९९ तमस्य वर्षस्य मध्य-काले अन्वेषणं कृतम् । क्षेत्रज्ञानां ज्ञातानि प्रयोगानि च मे १९९९ पर्यन्तं समाविष्टानि। चयनम्: परीक्षणं निम्नलिखितानि मानदण्डानि पूरयत्: 1) अनुचितं नियमनं उचितं समूहं, 2) वसा वा कोलेस्ट्रोलस्य सेवनं घटाय वा परिवर्तयितुं अभिप्रायः (अन्यथा ओमेगा- ३ वसायाः हस्तक्षेपः), 3) न बहु- कारकम्, 4) स्वस्थः प्रौढः मानवः, 5) कमतः षडह मासानां कृते हस्तक्षेपः, 6) मृत्युः वा हृदय- रक्तवाहिन्या रोगाः उपलब्धानि। समावेशे निर्णयः द्वित्वं कृतः, विवादः चर्चायाम् अथवा तृतीयपक्षस्य सहयोगेन निराकृतः। डाटा संग्रहः विश्लेषणः दर डेटा दो स्वतंत्र समीक्षकों द्वारा निष्कासित किया गया था और यादृच्छिक प्रभाव पद्धति का उपयोग करके मेटा- विश्लेषण किया गया था। मेटा-प्रतिगमनं तथा फनेल-चित्रं च प्रयुक्तम् । मुख्यपरिणामः २७ अध्ययनेषु (४० हस्तक्षेप-विभागः, ३०,९०१ व्यक्ति-वर्षः) समावेशः कृतः । न च हृदयविकाराणां मृत्युः (दरदरः ०. ९८, ९५% CI ०. ८६- १. १२), हृदयविकाराणां मृत्युः (दरदरः ०. ९१, ९५% CI ०. ७७- १. ०७) च हृदयविकाराणां घटनाभ्यः (दरदरः ०. ८४, ९५% CI ०. ७२- ०. ९९) महत्वपूर्णं संरक्षणं च। उत्तरार्धं संवेदनशीलताविश्लेषणात् अप्रामाणिकम् अभवत् । २ वर्षात् अधिकं सहभागिनां सहभागितायाः अध्ययनं हृदयविकाराणां घटनायाः दरं लक्षणीयतया न्यूनं कृत्वा पूर्णमृत्युनिवारणस्य सूचनां ददाति। हृदयरोगादिषु घटनासु उच्चरोग- जोखिम- समूहयोः संरक्षणस्य स्तरः समानः आसीत्, किन्तु सांख्यिकीयदृष्ट्या केवलम् पूर्व- जोखिम- समूहयोः एव महत्त्वपूर्णः आसीत् । समीक्षकाणां निष्कर्षः - अयं निष्कर्षः द्वे वर्षेभ्यः अधिकं परीक्षणं कृत्वा हृदय-रोग-प्रकोपस्य लघुतरं, तथापि महत्त्वपूर्णं घटं दर्शयति । हृदयरोगाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणाधिकरणा
MED-1555
अनियन्त्रितपरिस्थानां कारणात् भ्रमः भवति, यस्मिन् अधः अधिकतरम् महामारीविज्ञानस्य निरीक्षणं क्रियते, आहार-रोग-लक्षण-कोलेस्ट्रोल-सम्बन्धस्य अन्वेषणस्य सम्बन्धे तेषां वैधतायाः संशयः भवति। अस्मिन् लेखे, गणितस्य प्रतिरूपेण अनुभवस्य तथ्यानां प्रयोगेन च लेखकाः प्रदर्शयन्ति यत् यदि केचन भिन्नतायाः पर्याप्तं परिमाणं भवति, तदा कारणं च प्रभावं च अस्ति चेत्, क्रॉस-सेक्शनल अध्ययनस्य वास्तविकं डेटायां शून्यस्य समीपे सहसंबन्धकत्वस्य अपेक्षा भवति । अतः क्रॉस-सेक्शनल-डिजाइनः अस्य सम्बन्धस्य अध्ययनार्थं उपयुक्तः न भवति ।
MED-1556
पृष्ठभूमयः आहारस्य स्यतुरेड् वसाम् न्यूनं करणं हृदय-रक्त-संवहनाय स्वास्थ्यम् उत्तरोद्धारयति इति सामान्यतया विचार्यते। ध्येयः - अस्मिन् मेटा- विश्लेषणस्य ध्येयः सम्भाव्यमहामारीविज्ञानाय अध्ययने आहारात् प्राप्ते स्यतुरेतेषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसा रचनाः २१ अध्ययनानि MEDLINE तथा EMBASE डेटाबेस्स् मध्ये शोधयित्वा तथा द्वितीयक-सन्निधौ संदर्भयित्वा एतस्मिन् अध्ययने समाविष्टुं योग्यानि। CHD, stroke, CVD इत्यस्य कृते सम्मिश्र- सापेक्ष- जोखिमस्य अनुमानं प्राप्तुं random- effects model इत्यस्य उपयोगः कृतः । परिणामः - ५- २३ वर्षे ३४७,७४७ जनाः अनुगमनं कुर्वन् ११,००६ जनाः हृदयरोगं वा स्ट्रोकं वा आक्रान्तवन्तः । स्यतुरन्तां वसाम् उपभोगः हृदयरोगं, स्ट्रोकं, हृदयविकाराणां च जोखिमं वर्धयति इति न ज्ञातम् । स्यतुरन्त- वसा- उपभोगस्य अतिशयेन क्विन्टील्- णानां तुलनायां सापेक्ष- जोखिमस्य अनुमानः हृदयरोगस्य कृते 1. 07 (95% CI: 0. 96, 1. 19; P = 0. 22), स्ट्रोकस्य कृते 0. 81 (95% CI: 0. 62, 1. 5; P = 0. 11) तथा हृदयविकाराणां कृते 1. 00 (95% CI: 0. 89, 1. 11; P = 0. 95) आसीत् । वयस्य, लिङ्गस्य, अध्ययनस्य गुणस्य च विचारः परिणामेषु न परिवर्तितः। निष्कर्षः सम्भाव्यमहामारीविज्ञानस्य अध्ययनस्य मेटा- विश्लेषणात् एव सिद्धम् यत् आहारात् प्राप्तः संतृप्तः वसा हृदयरोगस्य वा हृदयरोगस्य जोखिमस्य वृद्धिः भवति इति निष्कर्षं कर्तुं किमपि महत्त्वपूर्णं प्रमाणं नास्ति । स्यतुरन्तां चरणां प्रतिस्थापयितुं प्रयुक्ताः विशिष्टाः पोषकद्रव्येण हृदयरोगस्य जोखिमः प्रभावितः भवितुम् अर्हति वा न भवितुम् अधिकं डेटाः आवश्यकः।
MED-1557
ध्येयः - विभिन्नदेशानां जनसङ्ख्यायाः कुलवृष्टिः, सञ्चृप्तवृष्टिः, बहुअसञ्चृप्तवृष्टिः च विषये प्राप्ताः डाटाः व्यवस्थितरूपेण परिचर्य्य संयुक्तराष्ट्रसंघस्य खाद्य-कृषि-संस्थायाः/विश्वस्वास्थ्य-संस्थायाः (FAO/WHO) अनुशंसायाः अनुरूपं करणीयम् । पद्धतिः - १९९५ तमवर्षात् अद्यपर्यन्तं प्रकाशितानि राष्ट्रीयभोजनसर्वेक्षणानि जनसङ्ख्याविश्लेषणानि च मेडलिन, वेब ऑफ साइंस तथा राष्ट्रीयजनस्वास्थ्यसंस्थानाम् वेब् साईटस् द्वारा शोधयितवन्तः। फलितानि: ४० देशानां मध्ये फैटी एसिडस् उपभोगस्य विवरणं समाविष्टम् आसीत् । कुल- वसा- उपभोगः ऊर्जा- उपभोगस्य (% E) ११.१- ४६.२ प्रतिशतं, SFA- उपभोगः २.९- २०.९ प्रतिशतं E, PUFA- उपभोगः २.८- ११.३ प्रतिशतं E। SFF- उपभोगः कुल- वसा- उपभोगः (r = 0. 76, p < 0. 01) सह संबन्धितः किन्तु PUFA- उपभोगः (r = 0. 03, p = 0. 84) सह न। २७ देशैः फैटी एसिडस् उपभोगस्य वितरणस्य आंकडाः प्रदत्ताः। २७ देशानां मध्ये १८ देशेषु ५०% जनसङ्ख्यायाः SFA- उपभोगः १०% E- णम् अधिकः आसीत्, २७ देशानां मध्ये १३ देशेषु जनसङ्ख्यायाः बहुसंख्यकेषु PUFA- उपभोगः < ६% E- णम् आसीत् । SFA तथा PUFA- उपभोगयोः सम्बन्धः दर्शयति यत् SFA- उपभोगः जनसङ्ख्यायां न्यूनः, PUFA- उपभोगः अधिकः न भवति, यथा हृदयरोगस्य निवारणार्थं अनुशंसितम् ।
MED-1558
आहारयुक्तं वसा स्वास्थ्यं रोगाणां च प्रभावं जनस्वास्थ्यं च प्रति रुचिम् उत्प्रेरितवान् । १९८० तमवर्षात् आरभ्य अनेके संस्थाः च वसाग्रहणविषये सूचनां प्रकाशितवन्तः । अस्मिन् लेखे आहारस्य रेफरेन्स् उपभोगः, पोषणस्य लक्ष्यः, वसाः वसाम्लानां च आहारस्य दिशानिर्देशः च निरीक्षणाय व्यवस्थित समीक्षा प्रक्रियायाः अनुसारेण विभिन्निषु अनुशंसासु विश्लेषणं कृतम् अस्ति । प्रासंगिकसाहित्यसूचनायां उपयुक्तानां ग्रैयसाहित्यस्य प्रतिवेदनानां शोधनार्थं साहित्यशोधः कृतः । यदि तेषु अनुशंसित-आहार-स्तरं अथवा आहार-सम्बन्धी-समीक्षा-मूल्यं अथवा आहार-लक्ष्यम् अथवा वसा-अम्ल-कोलेस्ट्रोल-आहारं विषये आहार-निर्देशः अथवा अनुशंसा-प्रक्रियायाः पृष्ठभूमिका सूचनाः प्राप्यन्ते तर्हि तानि दस्तावेजानि समाविष्टानि। पोषकद्रव्याणां सिफारिशानां प्राप्तिः न किञ्चिदपि मानकप्रयोजनम् अस्ति । देशेषु अनुशंसितानां आहार-स्तरानां विषये, अनुशंसायाः प्रक्रियेण च देशेषु भिन्न-भिन्नानि शिफारसानि सन्ति । वसायाः सेवनस्य विषये प्रस्तूयमानानि सूचनाः, कुलवसायाः, स्यतुरवसायाः, ट्रांसवसायाः च समानानि संख्यानि ददाति । अनेकेषु सेट्-सेट्-षु कोलेस्टरोल-आदायस्य विषये अनुशंसा न वर्तते । अद्यतनानि दस्तावेजानि विशिष्टं एन-३ फैटी एसिडस् सम्बन्धिं सूचनां ददति । स्वास्थ्यस्य वर्धनाय योगदानं कर्तुं प्रमाण-आधारितानि पोषक-समीक्षा-निर्देशानि च निर्मातुं प्रयत्नाः कृतानि सन्ति तथापि अनुसंधानेषु अद्यापि बहवः अन्तरानि सन्ति । आहारस्य अनुशंसायाः विकासस्य विषये सर्वेषु संस्थासु पारदर्शितायाः आवश्यकता अस्ति। एतदर्थं, अनुशंसायाः आधारम् कर्तुम् चयनितानां प्रमाणानां प्रकारं निर्दिष्टं, तेषां क्रमेण च निर्दिष्टं च भवेत् । एतेषां अनुशंसाणां नियमित अद्यतनं योजना भवेत् ।
MED-1559
पार्श्वभूमी २००७ तमे वर्षे विश्वकर्करोगशोधनिधिः/अमेरिकन् कर्करोगशोधनिधिः (WCRF/AICR) -यस्य निर्देशानुसारं कर्करोगस्य पीडिताः कर्करोगस्य निवारणस्य सूचनायाः पालनं कुर्वन्ति। वय्कःया महिलाया क्यान्सरया बाधितायात मृत्युदर कम यायेगु खःसा क्यान्सरया रोकथामया निंतिं डब्लुसीआरएफ/एआईसीआरया निर्देशनया पालना यायेगु खः । पद्धतयः २००४- २००९ यावत् अय्वावा महिला स्वास्थ्य अध्ययनस्य २,०१७ प्रतिभागिनः, येषु कर्करोगस्य निदानं पुष्टिः अभवत् (१९८६- २००२) तथा २००४ यावत् अनुवर्ती प्रश्नावली पूर्णं आसीत्, तेषां अनुगमनं कृतम् । शरीरवजनं, शारीरिकक्रिया, आहार इत्यादीनां WCRF/AICR दिशानिर्देशानां अनुपालनं गणनायां अनुपालनस्य स्तरानुसारं अष्टानां शिफारसानां प्रति एकः, ०.५ अथवा ० अंकः निर्दिष्टः। सर्वेषां कारणानां (n=461), कर्करोग- विशिष्टानां (n=184), हृदय- रक्तवाहिन्य- रोगाणां (CVD) विशिष्टानां (n=145) मृत्युः समग्र- अनुपालनं तथा अनुशंसायाः त्रयाणां घटकानां अनुपालनं प्रति तुलनाः कृतः । परिणामः उच्चतम (6- 8) विरुद्धं निम्नतम (0- 4) अनुपालनं प्राप्तवन्तः स्त्रियोः सर्वकारणमृत्युः न्यूनः आसीत् (HR=0. 67, 95%CI=0. 50- 0. 94) । शारीरिकक्रियायाः अनुशंसायाः अनुपालनं सर्वकारणानां (ptrend< 0. 0001) न्यूनं, कर्करोग- विशिष्टं (ptrend=0. 04) तथा CVD- विशिष्टं मृत्युः (ptrend=0. 03) न्यूनं च अभवत् । आहारस्य अनुशंसायाः पालनं सर्वकारणमृत्युदरस्य न्यूनतायाः कारणम् अभवत् (ptrend< 0. 05) शरीरस्य भारस्य अनुशंसायाः पालनं सर्वकारणमृत्युदरस्य उच्चतायाः कारणम् अभवत् (ptrend=0. 009) । निष्कर्षः WCRF/ AICR दिशानिर्देशानां पालनं वृद्धानां महिलाणां कर्करोग- जीवितानां मध्ये सर्व- कारण- मृत्युः न्यूनः आसीत् । शारीरिकक्रियायाः अनुशंसायाः पालनं सर्वकारण- रोगविशेष- मृत्युः न्यूनं भवति। प्रभावः वृद्धेषु कर्करोगादिषु जीवितेषु जनाः कर्करोगादि निदानात् पश्चाद् स्वस्थजीवने जीवनं व्यतीतयित्वा मृत्युसंकटाः कमयितुं शक्नुवन्ति ।
MED-1560
पृष्ठभूमौ अमेरिकन हार्ट एसोसिएशनः (एएचए) २०२० पर्यन्तम् आचार्यप्रभावस्य लक्ष्यं प्रवर्धयितुं आदर्शहृदयोर्लक्षणस्य स्वास्थ्यस्य अवधारणां निर्दिश्यते। अस्मिन् अध्ययने, एथेरोस्क्लेरोसिस रिस्क इन कम्युनिटीस् (एआरआईसी) इत्यनेन १७-१९ वर्षे अनुगमनकाले हृदय-रक्त-संयन्त्र-स्वास्थ्यस्य सप्त-मापकानां आदर्श-स्तरानां पालनं कर्करोगाणां घटनाभिः सह संबद्धं वा न इति अध्ययनम् कृतम् । पद्धतयः परिणामश्च अनुपलब्धानां तथ्यानां तथा कर्करोगस्य प्रचलनं च बहिष्कृत्य १३,२५३ आर.आइ.सी. प्रतिभागिनः विश्लेषणार्थं समाविष्टवन्तः। एएचए- इत्यस्य सप्त- हृदय- रक्तवाहिन्याम् स्वास्थ्य- मापनानि अनुसृत्य सहभागिनां वर्गीकरणं कर्तुं मूल- रेखायाः मापनानि प्रयुक्तानि। १९८७- २००६ यावत् एकत्रितकर्करोगाणां (मेलेनोमा नसलेनाः त्वक्कर्करोगाः बहिः) घटनाः कर्करोगादिपञ्जीकरणानि च रुग्णालयनिरीक्षणानि च उपयुज्य प्रतिपादिताः; अनुगमनकाले २८८० कर्करोगाः घटनाः अभवत् । कोक्स- प्रतिगमनं कर्करोगाणां जोखिमानुपातानां गणनाय प्रयुक्तम् । तत्र आरम्भिकसमये आदर्शकार्डीयो- रक्तवाहिनी- स्वास्थ्यसूत्रेषु संख्यायां तथा कर्करोगादिप्रसङ्गेषु महत्त्वपूर्णः (p- प्रवृत्तिः < . ६-७ आदर्श स्वास्थ्यसूत्रेषु लक्ष्यं प्राप्तवन्तः सहभागिनां (जनसङ्ख्यायाः २.७%) ० आदर्श स्वास्थ्यसूत्रेषु लक्ष्यं प्राप्तवन्तः सहभागिनां तुल्यम् ५१% न्यूनं कर्करोगस्य जोखिमम् आसीत् । यदा धूमपानं आदर्श स्वास्थ्यसूचकानां योगात् बहिः कृतम्, तदा सहभागिनां स्वास्थ्यसूचकानां ५-६ लक्ष्यं पूर्णं कृत्वा, तेषां कर्करोगस्य जोखिमः २५% न्यूनः अभवत्, येषु ० आदर्श स्वास्थ्यसूचकानां लक्ष्यं पूर्णं कृतम् (p-प्रवृत्ति = .०३) । निष्कर्षः AHA 2020 लक्ष्येषु निर्दिष्टेषु सप्तसु आदर्शस्वास्थ्यसूत्रेषु निष्ठाः कर्करोगस्य घटनेषु निपातनेषु संबद्धानि सन्ति । अथर्ववेदस्य (AHA) सहयोगः कर्करोगस्य समर्थकानां समूहानां सह निरन्तरं भवेत् येन क्रॉनिक रोगस्य व्याप्त्य् घटः भवेत् ।
MED-1563
ध्येयः - जीवनशैलीयाः कारकानि मृत्युसंख्येयसंबन्धिनः सन्ति। यद्यपि एकैकस्य कारकस्य प्रभावस्य विषये बहुव्रीहिः अस्ति, तथापि जीवनशैलीयाः व्यवहारस्य मृत्युरेव संयुक्तप्रभावस्य विषये विद्यमानः प्रमाणं अद्यापि व्यवस्थितरूपेण सङ्कलितः न अस्ति । विधिः अस् माभिः फेब्रवरी २०१२ पर्यन्तं मेडलिन, एम्बास्, ग्लोबल हेल्थ, सोमेड च शोधः कृतः। भवितव्यस्य अध्ययनं च्छिन्नं यदि तेषु जीवनशैलीयाः पञ्चषु कारकानां मध्ये कतमत्रयस्य (मोट्या, मद्यपान, धूम्रपान, आहार, शारीरिकक्रिया) संयुक्तप्रभावः सूचितः। मेटा- विश्लेषणद्वारा जीवनशैली- कारकानां सङ्ख्यायाः मृत्युः प्रति औसतप्रभाव- आकारं कमतर- संख्यायाः स्वस्थ- जीवनशैली- कारकानां समूहस्य तुल्यम् कृतम् । परिणामानां दृढतायाः अन्वेषणार्थं संवेदनशीलताविश्लेषणं कृतम्। निष्कर्षेः २१ अध्ययने (१८ समूहः) समावेशेन आवश्यकतां पूर्त्वा, १५ जनाः मेटा- विश्लेषणम् आक्रान्तवन्तः, यस्मिन् ५३१,८०४ जनाः सम्मिलिताः, औसतं अनुगमनकालः १३.२४ वर्षः आसीत् । सापेक्षिक- जोखिमः सर्व- कारण- मृत्यु- दशायां अधिक- संख्यायाः स्वस्थ- जीवनशैली- कारकानां अनुपाते घटते । कमतमेकचत्वारः स्वस्थजीवनीयाः कारकानाम् संयोजनं सर्वकारणमृत्युसंकटे ६६% (९५% विश्वसनीया अन्तराल ५८% - ७३%) घटः भवति । निष्कर्षः - स्वस्थजीवने आश्रयणेन मृत्युः कमः भवति। प्रतिलिपिस्वाधिकारः © २०१२ एल्सेवियर इंक.द्वारा प्रकाशितम्।
MED-1564
पद्धतयः वयम् षट् अनुशंसाः (शरीरस्य वसायाम्, शारीरिकक्रियायाम्, वजनवृद्धीः, वनस्पतिभोजनानां, लाल- मांस- प्रसंस्कृत- मांसानां, मद्य- द्रावणाय च सम्बन्धिताः) कार्यान्वयितवन्तः, तथा च विटामिन- तथा जीवनशैली (VITAL) अध्ययनसमूहस्य 6. 7 वर्षे अनुवर्तीय- कालस्य दौरानं आक्रमकस्तूरीकर्करोगस्य घटनायां तेषां सम्बन्धस्य परीक्षा कृतवन्तः । २०००- २००२ यावत् ३०, ७९७ महिलाः ५०- ७६ वर्षयोः आसन् । स्तनकर्करोगाः (n=899) वेस्टर्न वाशिङ्गटनस्य पर्यवेक्षण, महामारीविज्ञान, तथा अन्तिमपरिणाम (SEER) डेटाबेसद्वारे अनुगमनं कृतवन्तः। परिणामः स्तनरोगस्य जोखिमः ६०% घटते, येषु स्त्रियां कानिचन पञ्चानि अनुशंसाः सन्ति, तेषु न सन्ति (HR: 0. 40; 95% CI: 0. 25- 0. 65; Ptrend< 0. 001) । अनन्तरं विश्लेषणं यत् क्रमेण पृथक् पृथक् अनुशंसाः निपातितानि आसन्, तानि प्रतिपादितानि यत् शरीरस्य वसा, वनस्पतिभोजनं, मद्यपानं च सम्बन्धिषु अनुशंसासु अनुपालनं कृतम् (यानि त्रयाणि अनुशंसाः अनुपालनं न कृतम्, तेषां अनुशंसायाः अनुपालनं कृतम्, न कृतम्, ०.३८; ९५% CI: ०.२५- ०.५८; Ptrend < ०.००१) । निष्कर्षः WCRF/AICR- कर्करोगस्य निरोधस्य अनुशंसाः, विशेषतया मद्यपानं, शरीरस्य वसायुक्तता, वनस्पतिभोजनं च सम्बद्धाः अनुशंसाः, रजोनिवृत्तिपश्चातस्य स्तनकर्करोगस्य घटः भवति । प्रभावः WCRF/ AICR कर्करोगनिवारणस्य अनुशंसायाः अनुपालनं वर्धयितुं US- महिलायां रजोनिवृत्तिपश्चात् स्तनकर्करोगस्य जोखिमं लक्षणीयतया घटयितुं शक्यते । २००७ तमे वर्षे विश्वकर्करोगशोधनिधिः (डब्लूसीआरएफ) तथा अमेरिकन इन्स्टिट्युट् फॉर कर्करोगशोधनिधिः (एआईसीआर) विश्वव्यापीरूपेण सर्वसामान्यकर्करोगाणां निवारणार्थं शरीरस्य मोटाभावात् शारीरिकक्रिया च आहारं च सम्बन्धिनः अष्टौ सूचनाः प्रकाशिताः। तथापि स्तनकर्करोगासहितं विशिष्टं कर्करोगं च यावत् प्राप्तुं शक्यते, तथापि एतयोः अनुशंसायाः पालनं कर्करोगस्य जोखिमं प्रति सीमितं सूचना अस्ति ।
MED-1565
२००७ तमे वर्षे विश्वकर्करोगशोधनिधिः (डब्लु.सी.आर.एफ.) तथा अमेरिकन इन्स्टिट्युट् फॉर कर्करोगशोधनिधिः (ए.आई.सी.आर.) च उपलब्धानां प्रमाणानां व्यापकतमसङ्ग्रहाणां आधारेण कर्करोगस्य निवारणार्थं आहारं, शारीरिकक्रिया, वसायाः व्यवस्थापनं च निर्दिष्टवन्तः। उद्देश्यः अस्मिन् विषये अध्ययनं कृतम् यत् WCRF/AICR अनुशंसायाः अनुरूपता मृत्युः जोखिमः सह सम्बद्धः अस्ति वा न। अभ्यासेषु नव युरोपेयदेशानां ३७८,८६४ जनाः सम्मिलिताः। १९९२-१९९८ तमे वर्षे भर्तीकाले आहारविषयक-मानवगणन-जीवनशैलीविषयक-सूचनाः सङ्कलनं कृतवन्तः । पुरुषानां कृते WCRF/AICR इत्यस्य ६ अनुशंसाः (शरीरस्य वसायाः, शारीरिकक्रियायाः, वजनवृद्धीः, वनस्पति-आहारः, पशु-आहारः, मद्यपानानि च (अङ्केः ०-६) इति) तथा स्त्रियां कृते WCRF/AICR इत्यस्य ७ अनुशंसाः (स्तनपानम् (अङ्केः ०-७) इति) समाविष्टः एकः WCRF/AICR स्कोरः निर्मितः। उच्चतरं स्कोरं WCRF/AICR अनुशंसाभिः सह अधिकं समन्वयनं दर्शयति । WCRF/ AICR स्कोर्स् तथा सम्पूर्ण- मृत्यु- जोखिमं च कोक्स- प्रतिगमन- विश्लेषणम् उपयुज्य अनुमानं कृतम् । परिणामः - १२.८ वर्षस्य मध्यवर्तीय अनुवर्तीयकालस्य पश्चात् २३,८२८ मृताः सन्ति इति निर्दिष्टम्। WCRF/ AICR स्कोरस्य उच्चतम श्रेणीयाः सहभागिनां (पुरुषैः ५- ६, महिलाभिः ६- ७) मृत्युः ३४% न्यूनः आसीत् (९५% CI: ०.५९, ०.७५) WCRF/ AICR स्कोरस्य निम्नतम श्रेणीयाः सहभागिनां (पुरुषैः ०- २, महिलाभिः ०- ३) तुलनायां। सर्वेषु देशेषु महत्त्वपूर्णानि विपरीतसंबद्धानि घटनाः अवलोकितानि। WCRF/ AICR स्कोरः अपि कर्करोगात्, रक्तस्राव- यन्त्र- रोगात्, श्वसन- रोगात् मृत्युः न्यूनः आसीत् । निष्कर्षः - अस्मिन् अध्ययनस्य परिणामतः एव सूचितम् अस्ति यत् WCRF/AICR अनुशंसायाः पालनं दीर्घायुः लक्षणीयतया वर्धयितुं शक्नोति ।
MED-1567
परिचयः: अमेरिकायाः सप्तमदिनादिविश् वासिनां मध्ये सामान्यजनानां तुल्यम् कमः संख्याः, कमः च कर्करोगाः मृताः सन्ति। एड्वन्टिस्टः तम्बाकूः, मद्यपानं, पोर्क-मांसं च न खादति, अनेकाः जनाः लक्टो-ओवो-भोजी जीवनशैलीं च पालनं कुर्वन्ति । बाप्टिस्टः मद्यपानं धूमपानं च निवारयति। अस्मिन् अध्ययने, वयम् अध्ययनम् अकुर्मः यत् किमर्थं डेन्मार्कदेशस्य एड्वेंटिस्टानां च बाप्टिस्टानां विशालसंख्येषु सामान्यं डेन्मार्कदेशस्य जनसङ्ख्यायां कर्करोगस्य प्रवृत्तिः भिन्नम् आसीत् । सामग्र्य-विधिः अस् माभिः देशव्यापी डेन्मार्क कर्करोग-रजिस्ट्रीयां ११,५८० डेन्मार्कस् य एड्वेंटिस्टस् च बैप्टिस् ताः च अनुगमनं कृतम् , यस्मिन् १९४३-२००८ यावत् कर्करोग-प्रकरणेषु सूचनाः सन्ति । समूहस्य कर्करोगाणां घटनायाः तुलना सामान्यं डेन्मार्क- जनसङ्ख्यायाः सामान्यं कर्करोगाणां घटनायाः प्रमाणं (SIR) ९५% विश्वास- अन्तरालैः (CIs) कृतम् आसीत्, तथा समूहस्य अन्तः तुलनाः कोक्स- मॉडेलेन कृतम् आसीत् । परिणामः सप्तमदिनादिविद्वांसोः पुरुषाणां (SIR, 66; 95% CI, 60-72) तथा स्त्रियाणां (85; 80-91) मध्ये कमः कर्करोगाः प्रतीयन्ते । एतदपि परिणामः बाप्टिस्टानां कृते अपि अवलोकितः, यद्यपि एतदपि न्यूनं न आसीत् । धूमपानसम्बद्धानां कर्करोगाणां यथा मुखगुहाणां तथा फुफ्फुसाणां (SIR, 20; 13-30 Seventh-day Adventist men and 33; 22-49 Seventh-day Adventist women) विषयेषु भेदः अधिकः आसीत् । जीवनशैली- संबंधितानां अन्यानां कर्करोगाणां, यथा- पेटः, गुदा, यकृतः, गर्भाशय- नालिका च घटः अभवत् । सामान्यतया, पुरुषानां कृते SIRs-आयुः स्त्रियां कृते कमः आसीत्, तथा च एडवेन्टिस्टानां कृते बाप्टिस्टानां कृते कमः जोखिमः आसीत् । अस्मिन् विषये चर्चाः अस्मिन् विषये प्राप्ताः निष्कर्षः जनस्वास्थ्यसम्बन्धि अनुशंसायाः पालनस्य लाभं दर्शयति, जनसङ्ख्यायाः जीवनशैली परिवर्तनं कर्करोगस्य जोखिमं परिवर्तयितुम् शक्नोति इति च सूचितं करोति। Copyright © 2012 Elsevier Ltd. सर्वाधिकारः सुरक्षितः।
MED-1568
EMBO J (2012) 31 19, 3795-3808 doi:10.1038/emboj.2012.207; online published July312012 सिगुएटेरियाः सिगुआटोक्सिन्स्-विषाणैः दूषितः मत्स्यः उपभोगात् एव अतिप्रचलितः खाद्यविषाणूः भवति । वेटर इत्यादीनां (२०१२) नूतनकार्यकारिणीनां (New work by Vetter et al) आचार्यानां (key molecular players) आचार्यानां (key molecular players) विषये प्रकाशयन्ति, ये सिगुएटेरिया (ciguatera) इत्यनेन सह सम्बद्धं परिवर्तितं तापसंवेदनायाः आधारं कुर्वन्ति । विशेषरूपेण, ते सिगुआटोक्सिन्स् संवेदनात्मक-न्यूरोन्स् प्रति क्रियां कुर्वन्ति, ये TRPA1 इति आयन-नालम् प्रदर्शयन्ति, यं हानिकारक-शीत-रोगस्य पताकायां निहितम् अस्ति ।
MED-1569
अनन्तरं द्विषु रोगिषु सिगुएटेरिया मत्स्यस्य विषद्वारा अतिविषाण्वेन ग्रसितेषु द्विषु रोगिषु बायोप्सी- प्रमाणित- बहुलस्र्भः विकासः अभवत् । सिगुएटरया विषयाणां क्रियायाम् अनेकानि विधयः सन्ति, एकात् अधिकं विषयाणां च सम्प्रदानं सम्भवति । रोगिणां क्लीनिक-क्रियां च द्वयोः रोगाणां संयोगस्य अपरम्भावः अस्मभ्यं कारण-सम्बन्धं सूचयति। यद्यपि अस्मिन् विषये प्रमाणं न प्राप्नोति तथापि अस्मिन् विषये अस्मिन् विषये स्निग्धं मांसपेशीं ज्वलनं कर्तुं शक्नोति ।