_id
stringlengths 6
8
| text
stringlengths 76
9.73k
|
---|---|
MED-1296 | प्राकृतिकम् प्रतिरक्षा-संयोजकम् अधिकाधिकं लोकप्रियं भवति । तथापि, जनप्रियता प्रायः अति-आशावादीनि दावानि च लभते, तथा च साध्यप्रभावः अपि न भवति। अस्मिन् अध्ययने ११ अतिप्रयुक्ताः प्रतिरक्षा- विनियोजकाः प्रत्यक्षं तुलनाः कृतवन्तः । प्रतिरक्षाप्रतिक्रियाणां सेलुलर-आणि ह्युमरल-शाखाभ्यां परीक्षणं कृत्वा, वयं ज्ञातवन्तः यत् परीक्षणं कृतानां प्रतिरक्षा-प्रतिकारकानां प्रभावः सीमितः अस्ति, यदि किमपि अस्ति, ग्लुकेनः सर्वदा सर्वप्रतिकारकानां प्रतिरक्षाप्रतिकारकानां उत्तेजनाय सर्वाधिकं सक्रियः अणुः वर्तते। एतेषां प्रमाणानां पुष्टिः लुईस- फुफ्फुसाः कर्करोगस्य मॉडल- याने अपि अभवत्, यत्र केवलं ग्लुकेनः रेस्वेराट्रोल- च मेटास्टैसानां सङ्ख्यां नीचाम् अकरोत् । |
MED-1299 | ध्येयः - अनेकानि अध्ययनानि दर्शयन्ति यत् सकारोमाइसिस सेरेविसीये-मृगेण निष्पन्नः बेटा-१,३/१,६-डी-ग्लुकेनः शीत-रोगस्य लक्षणं कमयितुम् प्रभावशालीः भवति। अस्मिन् अध्ययने मध्यमस्तरस्य मनोवैज्ञानिकस्य तनावस्य भारः सह स्त्रियोः उपरि श्वसनमार्गस्य लक्षणानां तथा मनोवैज्ञानिकस्य कल्याणस्य विषये विशिष्ट- बीटा- ग्लुकेन पूरकस्य (Wellmune) प्रभावः परीक्षितः । पद्धतिः - स्वस्थः महिला (३८ वर्षम् + १२ वर्षम्) मध्यमस्तरस्य मनोवैज्ञानिकस्य तनावस्य कृते पूर्वपरीक्षिता, स्व- उपचाराय प्रतिदिवसे १२ सप्ताहानि यावत् वेल्मुने (n = ३८) वा २५० मिलीग्रामम् (n = ३९) स्व- उपचाराय दत्तः । मानसिक-शारीरिक-ऊर्जा-स्तरस्य (ऊर्जा) परिवर्तनं, समग्र-कल्याणम् (सामान्य-कल्याणम्) च आकलनं कर्तुम् वयं प्रोफाइल ऑफ मूड स्टेट्स (POMS) मनोवैज्ञानिक-सर्वेक्षणं प्रयुक्तवन्तः । ऊर्ध्वं श्वसनमार्गाणां लक्षणानां अनुगमनार्थं मात्रात्मक-स्वास्थ्य-अवधारण-लेखः प्रयुक्तः । परिणामः वेलमुन- समूहस्य जनाः उपरोक्त श्वसन- लक्षणं प्रति निषिद्धं (प्लेसबो- समूहस्य तुल्यम्) (१०% विरुद्धम् २९%) , समग्रं उत्तमं कल्याणं (सामान्य मनोदशाः ९९ ± १९ विरुद्धम् १०८ ± २३, p < ०. ०५) च श्रेष्ठं मानसिक- शारीरिक- ऊर्जा स्तरं (उत्कृष्टः १९. ९ ± ४. ७ विरुद्धम् १५. ८ ± ६. ३, p < ०. ०५) इति प्रतिवेदनम् अकरोत् । निष्कर्षः येषां तथ्यानां अनुसारं दैनिकं आहारपूरकं Wellmune- औषधं उपरि श्वसनमार्गाणां लक्षणं कमयति, तनावग्रस्तानां व्यक्तानां मनोदशा च सुधाति, अतः दैनिकं तनावजनकं रोगं प्रति प्रतिरक्षां कर्तुं उपयोगीः उपक्रमः भवितुम् अर्हति। |
MED-1303 | अधोलिखितस्य समीक्षालेखस्य उद्देश्यः एव्वेना सतीवायाः उपलब्धता, उत्पादनम्, रसायनसम्बन्धः, औषधप्रक्रिया, एवं परम्परागतप्रयोगाः सम्बन्धिषु उपलब्धसूत्राणां सारं प्रतिपादनम् एव, येन मानवस्वास्थ्यस्य कृते अस्य योगदानस्य संभावनाः प्रकाशयितुं शक्यते। ओट्सः इदानीं विश्वव्यापीः कृषकः अस्ति, अनेकेषु देशेषु जनानां आहारस्य महत्त्वपूर्णं भागं भवति। ओट्सः अनेकप्रकारेण उपलभ्यते। अस्य मध्ये प्रथिनाः, बहुप्रकाराः महत्त्वपूर्णानि खनिजानि, लिपिडानि, β-ग्लुकेन, मिश्र-संबन्धयुक्ताः पॉलीसाकारिडः, यानि ओटस्य आहार-तन्तुषु महत्त्वपूर्णं भागं कुर्वन्ति, तथा एव अन्यानि विभिन्नानि फाइटो-संयोजकानि अपि सन्ति यथा एवेनथ्रामिड्स, इंडोल अल्कालोइड-ग्रामिन, फ्लेवोनोइड्स, फ्लेवोनोलिग्नन्स, ट्रिटर्पेनोइड् सपोनिन्स्, स्टेरोल्स्, टोकोल्स् च। ओट्सः प्राचीनकालतः एव प्रयुक्तः अस्ति, सः उत्तेजकम्, स्पास्मोदिकाम्, ट्युमर-विरोधी, मूत्रवर्धकम्, न्युरोटोनिकम् च अस्ति । ओट्-पात्रस्य अनेके औषधप्रक्रियाः सन्ति यथा-अन् टि आक्सीडन्ट्, ज्वलन-रोधी, घृत-रोग-सम्बन्धि, प्रतिरक्षा-संयोजक, मधुमेह-रोधी, कोलेस्टरोल-प्रतिरोधक इत्यादीनि । ओटस्य विविध-प्रकाराः दर्शयन्ति यत् ओटः औषधोपचारस्य साधनं भवितुम् अर्हति । |
MED-1304 | नन् अल्कोहलियुक् फॅटी लिवर डिजीज (NAFLD) इति लिवर डिजीजः पश्चिमेषु देशेषु सर्वसामान्यः अस्ति, तस्य सङ्ख्या तीव्रतया वर्धते। नान-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्-अल्कोहल्कोहल्-अल्कोहल्कोहल्-अल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोहल्कोह मोटापा, इन्सुलिनप्रतिरोध, टाइप- २ मधुमेह, तथा डिस्लिपिडेमियाः एनएएफएलडी- रोगस्य प्रमुखं जोखिमं कारकं वर्तते । नाफ्लेड्- रोगाः जनाः हृदय- रोगाः अधिकं जोखिमं धारयन्ति, यतः तेषु अतिशयेन चयापचयात्मकः जोखिमः भवति । एनएएफएलडी रोगिणां मध्ये टाइप २ मधुमेहस्य अधिकः सङ्ख्या भवति । नाफ्लेड्- रोगस्य निदानार्थं यकृतस्य वातप्रकोपस्य प्रतिमाकरणं आवश्यकं भवति, यतो हि यकृतस्य वातप्रकोपस्य कारणं न भवति, यतो हि मद्यपानं महत् भवति। लिवर-बायोप्सीः NASH निदानस्य तथा रोगस्य पूर्वानुमानस्य निर्धारणे स्वर्णमानकः वर्तते । भारस्य घटः उपचारस्य आधारशिला वर्तते। ∼५% भारहानिः स्टीटोसिसम् सुधारेण विश्वासः भवति, जबकि ∼१०% भारहानिः स्टीटोहेपेटाइटिसम् सुधारेण आवश्यकः भवति । NASH- उपचारार्थं अनेकेषु औषधोपचारैः अध्ययनं कृतम् अस्ति, तथा च विटामिन- ई तथा thiazolidinediones- इत्येतेषु औषधैः विशिष्ट- उपसमूहानां रोगिणां उपचारं प्रति आशाः प्रतीयते । |
MED-1305 | अस्य दृष्टिकोणस्य उद्देश्यः (1) पूर्णबीजस्य उपभोगः शरीरस्य भारस्य नियमनं च सम्बन्धे उपलब्धस्य वैज्ञानिकसाहित्यस्य समीक्षा, (2) सम्भाव्य यन्त्रानां मूल्यांकनं, येन पूर्णबीजस्य उपभोगः अतिभारस्य घटने साहाय्यं कर्तुं शक्यते, (3) एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एव सर्वेषु सम्भाव्यमहामारीविज्ञानाभ्यासयोः प्रमाणं यत् पूर्णबीजाः अधिकं खादन्ति, तयोः कारणात् शरीरस्य भारस्य वृद्धिः भवति, शरीरस्य भारस्य भारः अपि घटते। तथापि, एते परिणामः स्पष्टं न कुर्वन्ति यत् पूर्णबीजस्य उपभोगः केवलं स्वस्थजीवने लक्षणा अस्ति वा "स्वतः" शरीरस्य भारं घटं कर्तुम् कारकः अस्ति वा इति। सामान्यतया पूर्णबीजस्य उपभोगः शरीरस्य भारं घटयति, यथा पूर्णबीजस्य उत्पादनां ऊर्जा घनत्वम् घटति, ग्लुकेमिक् सूचकाङ्कः घटते, अपचनीय कार्बोहाइड्रेट्स् (सैटिटी सिग्नल्स्) च पक्वयति, अन्ततः आंतस्य सूक्ष्मजीवानां विनियमनं भवति। महामारीविज्ञानस्य प्रमाणस्य विपरीतम्, किञ्चित् क्लिनिकलपरीक्षणस्य परिणामः न पुष्टीकरोति यत् पूर्णबीजयुक्तं न्यून-कैलोरीयुक्तं आहारं परिष्कृतबीजयुक्तं आहारं प्रति शरीरस्य भारं घटयितुं अधिकं प्रभावकारी भवति, किन्तु तेषां परिणामानां प्रभावः लघुप्रमाणस्य वा अल्पकालस्य हस्तक्षेपस्य कारणात् अभवत् । अतः अस्य प्रश्नस्य स्पष्टीकरणार्थं उचितविधिना सह अन्वेषणानि आवश्यकानि। अत्रापि शरीरस्य भारं नियन्तव्यं शक्यं, किन्तु द्वितीयप्रकारस्य मधुमेहस्य, हृदयरोगस्य, कर्करोगस्य च जोखिमं न्यूनं भवति। Copyright © 2011 Elsevier B.V. सर्वाधिकारः सुरक्षितः। |
MED-1307 | नन् अल्कोहलियं फैटी लिवर डिजीज (NAFLD) संयुक्तराज्येषु लिवर डिजीजः सर्वसामान्यः अस्ति । यद्यपि अमेरिकन एसोसिएशन फॉर द स्टडी ऑफ लिवर डिजीज दिशानिर्देशैः NAFLD इति लिवर स्टीटोसिसः इति परिभाषितम् अस्ति, यत् हिस्टोलोजी अथवा इमेजिङ्-अभ्यासद्वारा अप्राकृतिकं लिवर-मोट्-अभिसर्जनस्य द्वितीयकम् कारणं विना अवलोकितम् अस्ति, तथापि स्क्रीन्निंग अथवा निदानस्य कृते प्रतिमाकरणस्य कोऽपि पद्धतिः मानक-चिकित्सायाः रूपे अनुशंसिता नास्ति । शय्यापार्श्वे अल्ट्रासाउण्डः नैव-अतिक्रमणकारी पद्धतिः नाफ्ल्ड् रोगस्य निदानस्य कृते वैशिष्ट्यपूर्णः अल्ट्रासाउण्डः इति मूल्यांकनं कृतम्। पूर्वं अध्ययनं सूचितम् यत् एनएएफएलडी- रोगस्य लक्षणम् अस्ति यत् हेपेटिक इकोः तेजः, हेपेटोरेनल इकोजेनिटीः वृद्धिः, पोर्टल वा हेपेटिक वेनस्य वास्कुलर ध्रुवत्वम्, चर्मलक्षणस्य ऊतकस्य मोटाईः च। एनएएफएलडी- रोगस्य सम्भाव्य- प्रकरणानां सहजतया अभिज्ञानं कर्तुं शय्या- उपस्थिताः चिकित्सकाः एतानि अल्ट्रा- ग्राफिकलानि लक्षणानि न प्रदर्शन्ति । यद्यपि अल्ट्रासाउण्ड-प्रदर्शनेन प्रतिमायाः क्षीणता, विकीर्ण-अध्वनि-प्रसङ्गः, एकसमान-विविध-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-कठोर-ठोर-ठोर-ठोर-ठोर-ठोर-ठोर-ठ अल्ट्रासाउण्डस्य सुलभता, उपयोगस्य सुलभता, न्यून-पक्ष-प्रभावस्य प्रोफाइलः च शय्यापार्श्व अल्ट्रासाउण्डं हेपेटिक-स्टीटोसिसस्य पताकायां आकर्षकं इमेजिङ्ग-प्रणालीम् करोति । यदा उचितं क्लिनिकल- जोखिम- कारकम् उपयुज्यते, तथा च ३३% अधिकं लिवर- स्कीम- रोगं भवति, तदा अल्ट्रासाउण्ड- परीक्षणं नैफ्लड- रोगस्य निदानं कर्तुं समर्थं भवति । मध्यमस्तरस्य यकृतस्य स्थूलरोगस्य निदानार्थं अल्ट्रासाउण्डः समर्थः अस्ति तथापि तया यकृतस्य स्थूलरोगस्य दर्पनिर्धारणार्थं यकृतस्य बायोप्सीयाः स्थानं न प्राप्नोति। अस्मिन् समीक्षायाः उद्देश्यः NAFLD रोगस्य निदानार्थं अल्ट्रासाउण्डस्य निदानस्य परिशुद्धता, उपयोगिता, च सीमायाः अध्ययनम्, तथा नियमितप्रक्रियायां चिकित्सकाः तस्य सम्भावितप्रयोगं च। |
MED-1309 | लब्धाः रोगाः बहवः सन्ति, येषु नन् अल्कोहलियः फैटी लिवर रोगः अपि अस्ति । अस्मिन् अद्यतनप्रकरणे सूचितम् यत् ओट्, अस्मिन् बीटा-ग्लुकेनः समृद्धः अस्ति, पशुमात्रायां चयापचय-नियन्त्रणम् च लिवर-रक्षणम् च करोति । अस्मिन् अध्ययने, ओट्-प्रभावस्य पुष्टिं कर्तुम् वयं क्लिनिकल-परीक्षणं कृतवन्तः । बीएमआईः ≥२७, १८- ६५ वष्ष्णिः अभ्यर्थिनः १२ सप्ताहैः क्रमशः प्लेस्बो वा बीटा ग्लुकेनयुक्तं ओट् सेरियलस् उपभोगयन्तीषु, क्रमेण एकं नियंत्रण (n=१८) च ओट् उपभोग्य (n=१६) समूहं च विभक्तवन्तः। अस् माकं डाटाः दर्शयन् यत् ओट्-आहारः शरीरस्य भारं, शरीरस्य भारं, शरीरस्य वसाम्, कमर-मर्म-अङ्गुष्ठ-अङ्गुष्ठयोः अनुपातं च घटयति । एस् टी, अल्टा च विशेषेण सहितं यकृतक्रियायाः प्रोफाल्- लः यकृतस्य मूल्यांकनं कर्तुम् उपयोगीः संसाधनः आसीत्, यतः उभयतः ओटस्य उपभोगेन रोगिणां रोगाणां घटः प्रदर्शिता आसीत् । तथापि अल्ट्रासाउंड् इमेज- विश्लेषणद्वारा शरीर- परिवर्तनं न अवलोकितम् । ओटस्य उपभोगः सुसह्यम् आसीत्, तथा च प्रयोगे कस्यापि प्रतिकूलप्रभावः न आसीत् । अष्टम्यां तु अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च अष्टम्यां च। प्रतिदिनं पूरकपात्रं गृहीत्वा, ओटः चयापचयविकारानां कृते सहायकचिकित्सायाः रूपे कार्यम् कर्तुं शक्नोति । |
MED-1312 | अस्मिन् अध्ययने न्युरोमेडिएटर, वासोअक्टिभ इंटर्मल पेप्टाइड (VIP) द्वारा उत्तेजितं त्वचाकणानां ऊपरि ओटमील- निष्कर्षण- ओलिगोमेरस्य सूजन- प्रतिरोधी प्रभावस्य मूल्यांकनम् अकरोत् । त्वचा- टुक्राणि (विशलाभक्रियायाः) ६ घन्टाः पर्यन्तं जीवित- स्थितिः स्थानिवद् अभवन् । ततः हेमोटोक्सिलीन- इओसीन- रङ्गेण स्लाइड्- परिक्षणम् कृतम् । एडिमायाः अर्ध- मात्रात्मकं स्कोरं कृतम् । रक्तवाहिन्याम् विस्तारस्य अध्ययनं स्कोरानुसारं विस्तृताभ्याम् प्रतिशतं परिमाणं कृत्वा, तथा च मॉर्फोमेट्रिक इमेज विश्लेषणद्वारा तेषां पृष्ठभागं मापयित्वा कृतम् । टीएनएफ-अल्फा-प्रमाणं संस्कृत-अतिसर्पिषु कृतम् । वी.आइ.पी.प्रयोगात् रक्तवाहिन्याम् विस्तारः लक्षणीयतया वर्धितः। ओटमील- निष्कर्षण- ओलिगोमेर- उपचारेण उपचारात् विपुल- रक्तवाहिन्याम् आवरणं तथा एडिमाः VIP- उपचारेण उपचारित- त्वक् तुल्यतया लक्षणीयतया घटितवन्तः । अपि च, अस्य अर्कस्य उपचारेण TNF- अल्फा- रसायनस्य घटः अभवत् । |
MED-1314 | सघनगर्भस्य उपचारार्थं एपिडर्मल ग्रोथ फॅक्टर रिसेप्टर्स (ईजीएफआर) इन्हिबिटर्सः उपयोगः वर्धते। तथापि, EGFR- inhibitors, यथा monoclonal antibody cetuximab तथा tyrosine kinase inhibitor erlotinib, इत्यस्य सहिष्णुता प्रोफाइलः एकस्य अनन्यस्य त्वक्प्रतिक्रियात्मक- समूहस्य लक्षणम् अस्ति, यत्र acneiform eruption, xerosis, eczema तथा बाल- नख- परिवर्तनानि वर्चस्वम् अस्ति । त्वक्प्रतिकारकत्वेन सह सम्भाव्यत्वेन प्रति- ट्युमरक्रियायाः कारणात् प्रति- प्रकरणं औषधोपचारं करणीयम् इति शक्यते वक्तुम् । ये त्वक्प्रभावः उपचारस्य अनुपालनं प्रति महत्प्रभावं प्रतिपादयन्ति। अतः एकप्रकारेण बहुविषयकप्रबन्धनस्य आवश्यकता अस्ति, येन रोगिणः एव लक्ष्यीकृतचिकित्सायाः अनुशंसितदानाः प्राप्नुवन्ति। कस्यचित् कुष्ठरोगस्य उपचारं कृत्वा स्खलनं सुकरं भवति, तथा सामान्यं क्सेरोसिसं मृदुलानां औषधानां प्रयोगेन नियन्त्रयितुं शक्यते। अस्मिन् लेखे, त्वक्प्रतिकारानां कृते वर्तमानकाले उपलभ्यमानानां उपचारविकल्पानां विहङ्गमविवरणं, तथा एव भविष्यत् एव एजीएफआर-प्रतिरोधक-सम्बद्धानां त्वक्प्रतिकारानां उपचारस्य सुधारेण केचन मार्गाणां मूल्यांकनं च कृतम्। एतेषां प्रभावानां व्यवस्थापनस्य उत्तमम् मार्गं निर्धारयितुं प्रमाण-आधारित-अध्ययनानि आवश्यकाः सन्ति । |
MED-1315 | उद्देश्यः ईजीएफआर- निरपेक्षः आरएएस/ आरएएफ/ मेक/ एमएपीके मार्गस्य सक्रियता सेतुक्सिमाब् प्रतिरोधस्य यन्त्रस्य एकः अस्ति । प्रयोगात्मकं रचनाः अस्मिन् विषये, बाय 86-9766 इत्यस्य प्रभावस्य मूल्यांकनं कृतम्, बाय 86-9766 इत्यस्य प्रभावः च्चिकित्सक MEK1/ 2 अवरोधकः अस्ति, मानवस्य कोलोरेक्टल कर्करोगाः कोष्ठिकाः प्राधान्येन या प्राप्ताः प्रतिरोधात्मकतायाः समूहः अस्ति। परिणामः कोलोरेक्टल कर्करोगादिषु कोष्ठजातिषु KRAS उत्परिवर्तनयुक्ताः पञ्च (LOVO, HCT116, HCT15, SW620, SW480) कोष्ठजातिषु च BRAF उत्परिवर्तनयुक्ताः कोष्ठजातिषु (HT29) कोष्ठजातिषु च cetuximab- औषधस्य प्रतिरोधात्मकप्रभावं प्रति प्रतिरोधीः आसीत्, किन्तु कोष्ठजातिषु (GEO, SW48) कोष्ठजातिषु अतिसंवेदनशीलता आसीत् । BAY 86- 9766 इत्यनेन उपचारः HCT15 कोष्ठिकाः अपवादं कृत्वा, सर्वकर्करोगाणां कोष्ठिकाणां, तयोः मध्ये च सेतुक्सिमाबप्रति प्रतिरोधात्मकता प्राप्ताः (GEO- CR, SW48- CR) मानवकोष्ठककर्करोगाः सन्ति, तेषां मध्ये मात्रा- आश्रितवृद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्धिरुद्ध सेतुक्सिमाब् च BAY 86- 9766 सह सहचिकित्सायां सेतुक्सिमाब् प्रति प्राथमिकं प्रतिरोधं वा प्राप्तं प्रतिरोधं वा प्राप्तायां प्रतिरोधं कृत्वा MAPK तथा AKT मार्गेषु प्रतिरोधं कृत्वा सहकारिणात्मकं प्रतिरोधात्मकं तथा अपोप्टोटिकम् प्रभावम् उत्पद्यते । अन्यौ च्चिकित्सकौ MEK1/ 2 inhibitors, सेलुमेटिनिबौ तथा पिमासेर्टिबौ, सेतुक्सिमाबस्य संयोजकत्वेन सह संयोगात् संयोगात्मकं प्रतिवर्धकप्रभावं पुष्टीकृतम्। अपि च, सियार्न- ए- द्वारा MEK अभिव्यक्ति- प्रतिरोधः प्रतिरोधी- कोष्ठेषु सेतुक्सिमाब- संवेदनायाः पुनर्स्थापनं कृतवान् । नग्धाः चूह्राः, येषु मानवस्य HCT15, HCT116, SW48- CR, GEO- CR xenografts इति प्रमाणं प्राप्तम्, सेतुक्सिमाब् च BAY 86- 9766 इति संयुक्तचिकित्सायाः कारणात् ट्यूमरस्य वृद्धिः प्रतिरोधः अभवत्, चूह्राणां च जीवितं वृद्धिः अभवत् च। निष्कर्षः येषां निष्कर्षाणां आधारः अस्ति यत् एमईके सक्रियकरणं सेतुक्सिमाब् प्रति प्राथमिकं प्रति प्रतिरोधं च प्राप्तं प्रतिरोधं च ददाति, तथा च ईजीएफआर- तथा एमईके- प्रतिरोधं कोलोरेक्टल- कर्करोगादिषु रोगिषु ईजीएफआर- प्रतिरोधं पराजयस्य एकं रणनीतियुक्तिः भवितुम् अर्हति। © २०१४ अमेरिकन एसोसिएशन फॉर कैंसर रिसर्च। |
MED-1316 | ओट् मीलः शताब्दयोरभ्य विभिन्नानां जठरोगाणां कारणात् उत्पन्नोत्कटतायाः च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य १९४५ तमे वर्षे, कलोइडल-अन्नं, कलोइडल-द्रव्यस्य निष्कर्षणार्थं कर्णं मृदुनं तिलयित्वा उष्णीकृत्य, उपयोक्तुं तत्परं कलोइडल-अन्नं उपलब्धम् अभवत् । अद्यकालम्, कोलोइडल ओटमीलः स्नानार्थं पावडरात् शैम्पू, शेविंग जेल, नमीकरणं कर्तुं क्रिम इत्यादिषु विभिन्नप्रकारेण उपलब्धः भवति । वर्तमाने, कोलोइडल ओटमीलस्य उपयोगं त्वचारक्षकं रूपेण यू.एस. फूड एंड ड्रग एडमिनिस्ट्रेशन (एफ.डी.ए.) द्वारा नियमनं भवति। अस्य औषधस्य रचनायाः मानकम् अपि यूनाइटेड स्टेट्स फार्माकोपेया (United States Pharmacopeia) इत्यनेन कृतम् अस्ति । कलोइडल-अवस्रस्य बहुलौषधीय गुणानि तस्य रसायनिकबहुलरूपत्वेन उत्पद्यन्ते । अम्लानां च उच्चः सांद्रता, बीटा-ग्लुकेनः, ओट्-अस्य रक्षात्मक-जल-संयोजक-कार्यस्य कारणम् अस्ति । विभिन् न प्रकाराः फेनोलस् य उपस्थितीः अस् य प्रतिरोधक-अन् तदीकरण-प्रतिकारक-प्रदूषण-क्रियाम् करोति । केचित् ओट् फेनोल्स् अपि अतिलोमवर्णं शोषयन्ति। ओट्-फुलस्य शुद्धीकरणकार्यक्रमः अधिकतया सैपोनिन्-द्रव्याणां कारणम् अस्ति । अस्य बहुविधस्य कार्यस्य कारणात् कलोइडल-अवस्र-मात्राः शुद्धि-साधनम्, नमी-सम्पन्नम्, बफर-सम्पन्नम्, तथा च सौम्य-रक्षात्मक-प्रकटीकरण-सम्पन्नम् अस्ति । |
MED-1317 | पूर्णबीजयुक्तानां खाद्यानां उच्चं सेवनं कोलनकर्करोगस्य जोखिमं घटयति, किन्तु एतस्य संरक्षणस्य अधः स्थितं यन्त्रं अद्यापि न ज्ञातम् अस्ति । दीर्घकालं ज्वलनं च कोलन- उपकलायां चक्रोक्सिजन- २ (COX- २) अभिव्यक्ति च उपकलाकार्णविकारजननम्, प्रसारम्, ट्यूमरवृद्धि च सह कारणसम्बन्धिनः सन्ति । अस्मिन् विषये, एविनथ्रामिड्स् (एव्न्स्) इति अनोखाः बहुफेनल् (Polyphenols) इति ओट्स् (Oats) मध् यम् आस् फतिविरोधी गुणः अस्ति, अतः मैक्रोफागेषु कोक्स-२ (COX-2) -प्रकटीकरणम्, कोलनकर्करोगस्य कोष्ठिकाणां रेखाः, तथा मानवकोलनकर्करोगस्य कोष्ठिकाणां रेखाणां प्रसारः च अस् माभिः निरीक्षितः। अस्मिन् अध्ययने एव्- एन्स्- समृद्धं ओट्- निष्कर्षणम् (AvExO) COX- २ अभिव्यक्तिम् न करोति किन्तु लिपोपोलिसाकार्डी- उत्तेजितं चूर्णस्य पेरीटोनियल- मैक्रोफागेषु COX एंजाइम- क्रियाकलापं तथा प्रोस्टाग्लान्डिन् E (२) (PGE (२)) उत्पादनं निवारयति । एव्- २- पॉजिटिव् एचटी२९, काको- २, एलएस१७४टी च, COX- २- नेगेटिव् एचसीटी११६ मानवकोष्ठककर्करोगाः च च कोशिकाप्रवर्धनं एव्- एव्- एक्सो, एव्- सी, एव्- एव्- मेथिलेटेड रूपम् एव्- सी (CH3- Avn- C) इत्यनेन लक्षणीयतया निषिद्धम् अभवत् । तथापि, एव्न्स्- उपकरणे कोक्स- २ अभिव्यक्तिः तथा पीजीई- २ उत्पादनम् काको- २ तथा एचटी- २९ कोलनकर्करोगादिषु न प्रभावः आसीत् । एते परिणामः सूचितं यत् कोलन्- कर्करोगादि- कोष्ठ- प्रसारस्य प्रतिरोधात्मकः प्रभावः COX- २ अभिव्यक्ति- च PGE- २ उत्पादन- च स्वतन्त्रः भवितुम् अर्हति । अतः एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् एवम् रोचते यत्, एभ्न्स्- उपकरणेषु सामान्यं कोलनिकम् उपकलाकोषं प्रदर्शयति, अतः संयोग- प्रेरितं भिन्नीकृतम् काको- २ कोषं कोषस्य जीवने प्रभावः न आसीत् । अस् माकं परिणामः इदम् सूचितं यत् ओट् च ओट् क्लेन्स् च उपभोगः कोलनकर्करोगस्य जोखिमम् कमयति न केवलं तेषां उच्चः रेशेः सामग्रीयाः कारणात् , अपितु एव् एनस् (Avns) -इति कारणात् अपि, यैः कोलनकर्करोगस्य कोष्ठिकाः वर्धयन्ति। |
MED-1318 | © २०१४ अमेरिकन सोसाइटी फॉर न्युट्रिशन। पृष्ठभूमयः - धान्यं उपभोगः टाइप-२ मधुमेहस्य जोखिमैः सह सम्बद्धः अस्ति, किन्तु हृदयरोगाः (सीवीडी) सह तस्य सम्बन्धः सीमितः अस्ति । ध्येयः - अस्मिन् लेखे जपानी जनसङ्ख्यायां भातस्य उपभोगः हृदयविकारस्य च मृत्युः च सम्बद्धः इति अध्ययनम् कृतम् । डिझाईनः ४०-६९ वषर्-युगस्य ९१,२२३ जपानीयानां पुरुषाणां च स्त्रियांषु सम्प्रति अध्ययनम् अभवत्, येषु ३ स्व-प्रशासितानां भोजन-वार्तापत्तिकानां प्रश्नावलीभ्यः ५ वर्षस्य अन्तराले भातस्य उपभोगं निर्धार्य अद्यतनं कृतम् । १९९० तः २००९ यावत् प्रथमवर्गस्य च १९९३ तः २००७ यावत् द्वितीयेवर्गस्य च रोगप्रवृत्तौ तथा १९९० तः २००९ यावत् प्रथमवर्गस्य च मृत्युः अभवत् । हृदयविकाराणां रोगाणां च मृत्युः च ९५% CIs तथा HRs- यानि गणनायां कुन्तिल- दशायां समुच्चय- औसतं भात- उपभोगं कृतम् । परिणामः १५-१८ वर्षपर्यन्तं अनुगमनकाले ४३९५ अपघातप्रकरणे, १०८८ अपघातप्रकरणे हृदयरोगाः (आईएचडी) च २७०५ मृत्युप्रकरणे च आढ्यमानाः। धान्यादिभोजनं स्खलनं वा इडियुडिकल्चरल- रोगस्य जोखिमं न कृतम्; धान्यादिभोजनस्य क्विन्टिलेषु सर्वाधिकं बहु- परिवर्तनीय HR (95% CI) उच्चतमं तुल्यं क्विन्टिलेषु न्यूनतमं धान्यादिभोजनं 1. 01 (0. 90, 1.14) आसीत्, कुलस्खलनं च 1. 08 (0. 84, 1.38) आसीत्। तथैव, धान्यादिभोजनेन हृदयविकारादिभिरुत्पन्नमृत्युः जोखिमः अपि न आसीत्; समग्र- हृदयविकारादिभिरुत्पन्नमृत्युः जोखिमः (९५% CI) ०. ९७ (०. ८४, १. १३) आसीत् । न लिङ्गं वा प्रभावः शरीरमासा सूचकाङ्कानुसारं परिवर्तितः। निष्कर्षः - धान्यादिभोजनेन हृदयरोगस्य रोगाभावात् मृत्युः च न भवति । |
MED-1319 | ग्रामीण-चीनस्य ६५-नगरेषु आहार-जीवन-शैली-मृत्यु-प्रसङ्गाणां व्यापक-पर्यावरण-समीक्षा-अभ्यासेन, अधिक-औद्योगिक-पश्चिम-समाजानां आहार-आहारानां तुल्यम्, आहार-आहारः वनस्पति-उत्पत्ति-आहारैः अधिक-समृद्धः अस्ति इति प्रदर्शिताः । पशुप्रथिनाः (युनायटेड स्टेट्सय् ऊर्जा प्रतिशतया रूपय् औसत आहारया एक दशमभाग), कुलतय्सं (ऊर्जाया १४.५ प्रतिशत), व आहारतय्सं (३३.३ ग्राम/दिनांक) यागु औसत आहारया रूपय् वनस्पतिमूलया खाद्य पदार्थया लागिं यानाः वःगु खः । प्लाज्मा कोलेस्टेरलस्य औसतं सङ्केतं, लगभगम् ३.२३-३.४९ mmol/L, एतेन आहारयुक्तजीवनशैलीना सह संबन्धितः। अस्मिन् लेखे मुख्यं परिकल्पनं यत्, पौष्टिक-द्रव्यैः सामान्यतया पोषकतया पोषकतया च मात्रायाः एकत्रिकरणेन दीर्घकालं अपभ्रंशात्मकरोगाणां निवारणं भवति । अस्मिन् परिकल्पने प्रमाणस्य व्यापकतायाः च सुसंगततायाः अनेक- उपभोग- जैव- मार्कर- रोग- संघाणां सह अन्वेषणं कृतम्, यानि च उचिततया समायोज्यानि। न च नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं नानाविधानां रोगानां निवारणार्थं। एतेन निष्कर्षः सूचितं यत् पशुमूलस्य खाद्यपदार्थानां अल्प- उपभोगः अपि प्लाज्मा कोलेस्टेरल- सांद्रतायाः महत्त्वपूर्ण- वृद्धिः भवति, यानि क्रमिक- अपभ्रंशात्मक- रोगानां मृत्यु- दरस्य महत्त्वपूर्ण- वृद्धिः भवति । |
MED-1320 | पृष्ठभूमौ भिन्नप्रक्रियायाम् भिन्नं पोषकद्रव्यसंख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येय २६-८७ वर्षयोः वयसि अमेरिका-देशेषु २६-८७ वर्षयोः युवयोः मध्ये श्वेत-भात-भातस्य उपभोगस्य प्रकार-२ मधुमेहस्य जोखिमस्य सम्बन्धे भविष्यत्कालिकेन अध्ययनम् । स्वास्थ्य-कार्यकर्तृणां अनुवर्ती अध्ययनम् (१९८६-२००६) तथा नर्स-स्वास्थ्य-अध्ययनम् (१९८४-२००६) तथा (१९९१-२००५) इति अध्ययनस्य रचना च । सहभागिनः अस् माभिः 39,765 पुरुषाणां 157,463 च स्त्रियां च आहारं, जीवनशैली, रोगाः स्थितिः च अवलोकनं कृतम् । सर्वेषु सहभागीषु मधुमेहः, हृदयरोगः, तथा कर्करोगः आदिमकालतः न आसीत् । श्वेतभातस्य, भूरभातस्य, अन्यभोजनानां, पोषकद्रव्येषु च उपभोगः आरम्भिककाले एव आकलनं कृतः, ततः प्रत्येकं २- ४ वर्षे अद्यतनं कृतम्। परिणामः ३,३१८,१९६ व्यक्त्यवर्षेषु अनुगमनकाले, वयं टाइप-२ मधुमेहस्य १०,५०७ घटनां प्रतिपादितवन्तः। वयस्य, जीवनशैलीयाः, आहारस्य च अन्योत्तरप्रभावानां कारणानां बहुविधपरिवर्तनं कृत्वा, श्वेतधूम्रस्य अधिकं सेवनं प्रकार- २ मधुमेहस्य उच्चतरसंघातः संबद्धः अभवत् । २ मधुमेहस्य सम्बद्धः जोखिमः (९५% विश्वास- अन्तराल) ≥५ सेवेः/ सप्ताहस्य < १ सेवेः/ मासस्य श्वेतधूमस्य तुलनायां १.१७ (१.०२, १.३६) आसीत् । अथान्निरपेक्षतया, ब्राउन राइसस्य उच्चः सेवनं प्रकार- २ मधुमेहस्य न्यूनं जोखिमं प्रति संबद्धम् आसीत्: < १ सेर्स्/ मासस्य तुलनायां ब्राउन राइसस्य ≥ २ सेर्स्/ सप्ताहस्य कृते ९५% विश्वास- अन्तरालः (pooled multivariate relative risk) ०.८९ (०.८१, ०.९७) आसीत् । अस्मिन् अध्ययने एव एव निर्दिश्यते यत् पक्वान्नस्य प्रतिदिनं ५० ग्रामस्य (पाकस्य, प्रतिदिनं १/३ भागस्य) प्रतिस्थापनं यथासंख्येयं खर्जूरस्य उपभोगेन १६% (९५% विश्वास-अवधिः ९%, २१%) प्रकार-२ मधुमेहस्य न्यून-संभावनेन सह संबद्धम् आसीत्, जबकि पूर्ण-अन्नानां समान-प्रतिस्थापनं ३६% (९५% विश्वास-अवधिः ३०%, ४२%) मधुमेह-संभावनेन सह संबद्धम् आसीत् । निष्कर्षः श्वेतधूमस्य प्रतिस्थापनं पूर्णधूमस्य, ब्राउन- धान्यानि च, टाइप- २ मधुमेहस्य जोखिमं निपातयितुं शक्नोति । एतेषां तथ्यानां आधारं अस्ति यत्, टाइप-२ मधुमेहस्य निवारणार्थं परिष्कृतं दानादिषु न किञ्चित् पूर्णं दानादिषु कार्बोहाइड्रेट् आहारं कर्त्तव्यम् । |
MED-1321 | फास्फोलिपिड्स् (PLs) इति धान्यानां धान्यानां मध्ये प्रमुखं लिपिड्स् वर्गं वर्तते । यद्यपि पीएलः स्टार्च-प्रोटीनयोः तुल्यः अल्पः पोषकद्रव्यः अस्ति, तथापि तस्य पोषणात्मकः कार्यात्मकः महत्त्वः अपि अस्ति । अस्मिन् विषये वयं साहित्यं, धान्ये विद्यमानानां पीएलस् वर्गं, वितरणं, च परिवर्तनं, धान्ये अन्तः उपयोगस्य गुणं, मानवस्वास्थ्यं च तेषां सम्बन्धं, तथा च विश्लेषणात्मक प्रोफाइलिङ् कृते उपलब्धानि पद्धतयः च व्यवस्थितरूपेण समीक्षामहे। फास् फाडिल् कोलिनः (PC), फास् फाडिल् एथेनोलामाइनः (PE), फास् फाडिल् इनोसिटोलः (PI) च तेषां लिसो रूपेषु भातस्य प्रमुखः PLs अस्ति । भण्डारणकाले धान्यानि मेदिरे विद्यमानानि पीसी-द्रव्याणि विकृतानि भवन्तीत्य् एवं विचार्य धान्यानि मेदिरे च धान्यानि मेदिरे च धान्यानि मेदिरे च लिपिडस् तु विकृतानि भवन्तीति विचार्य तानि विकृतानि भवन्तीति। राइस अन्तःबीजस्य अन्तःबीजस्य लिसोः प्रमुखं स्टार्चलिपिडं प्रतिपादयति, तथा एमिलोजेन समावेशीयसंकुलं निर्मातुं शक्नोति, येन स्टार्चस्य भौतिक-रासायनिक-गुणानां च पचनीयता च प्रभावितं भवति, अतः अस्य पाक-विन्यासस्य च भोजन-गुणानाम् अपि प्रभावः भवति । आहारयुक्ताः पीएलः अनेकेषु मानवरोगाणां विषये सकारात्मकप्रभावं कुर्वन्ति, तथा च केषुचित् औषधानां दुष्प्रभावं कमकुर्वन्ति। अस्मिन् देशे बहुषु एशियादेशेषु धान्यं दीर्घकालं यावत् मुख्यभोजनरूपेण उपभोग्यते, अतः धान्यादि पीएल-संस्करणस्य एतेषां जनसङ्ख्यानां कृते महत्त्वपूर्णः स्वास्थ्यलाभः भवितुम् अर्हति । धान्याम् आनुवंशिकम् (जी) पर्यावरणीयम् (ई) च कारकानां प्रभावः भवति। जी×ई-सम्प्रदायस्य समाधानं भवितव्यम् आनुवंशिकम् (जी×ई) रचनायाः तथा सामग्रीयाः शोषणं कर्तुं शक्नोति, येन धान्याम् उपभोगस्य गुणात्मकतायाः वृद्धिः भवति, तथा उपभोक्ताणां स्वास्थ्यलाभः भवति च। अस्मिन् विषये धान्यादि-प्रमाण-विश्लेषणार्थं प्रयुक्तानि विभिन्निः पद्धतयः च निर्दिष्टानि, तेषां परस्पर-असंगततायाः कारणात् रिपोर्टिन्-प्रमाण-प्रमाण-विवर्तनस्य परिणामान् च चर्चाम् कृतवन्तः । अस्मिन् अधोलिखिते समीक्षायाः परिणामतः धान्ये पीएल-संयोजकानां प्रकृतिः महत्त्वं च अभिवृद्धिः भवति, धान्यादीनां दानाणां च गुणवृद्धिकरणार्थं पीएल-संयोजकानां प्रयोगस्य संभाव्य उपायाः च निर्दिष्टाः सन्ति। Copyright © 2013 Elsevier Ltd. सर्वाधिकारः सुरक्षितः। |
MED-1322 | अनेकेषु अध्ययनेषु पूर्णबीजाः, किन्तु परिष्कृतबीजाः न, टाइप- २ मधुमेहस्य जोखिमस्य प्रतिरक्षात्मकप्रभावः सूचितः किन्तु विभिन्नप्रकारकानां दानाणां तथा टाइप- २ मधुमेहस्य च औषधोपचार-प्रतिक्रियायाः सम्बन्धः न स्थापितः। अस्मिन् विषये धान्यभोजनं तथा द्वितीयप्रकारस् य मधुमेहस्य विषये सम्भाव्य-अध्ययनानां व्यवस्थित-विश्लेषणं च कृतम् । पब्मेड-संस्थानाम् अधः वयं शोधं कृतवन्तः यत् ५ जून २०१३ पर्यन्तं धान्य-आहारं, द्वितीय-प्रकारस्य मधुमेहस्य जोखिमं च अध्ययनं कृतवन्तः । सापेक्षिक- जोखिमानां गणना यादृच्छिक- प्रभाव- मॉडल- यानुसारं कृतम् । १६ कोहोर्ट- अध्ययनानि विश्लेषणानि च समाविष्टानि। प्रतिदिनं ३ भागं प्रति संक्षिप्त सापेक्षिक जोखिमः सम्पूर्णबीजाणां कृते ०. ६८ (९५% CI ०. ५८- ०. ८१, I(२) = ८२%, n = १०) तथा परिष्कृतबीजाणां कृते ०. ९५ (९५% CI ०. ८८- ०. ०४, I(२) = ५३%, n = ६) आसीत् । पूर्णबीजाः, p nonlinearity < 0. 0001 इत्यनेन, अपरम् अपूर्णबीजाः, p nonlinearity = 0. 10 इत्यनेन, अपूर्णबीजाः, अपूर्णबीजाः, p nonlinearity < 0. 0001 इत्यनेन, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः, अपूर्णबीजाः। पूर्णबीजस्य उपप्रकारेषु, यथा पूर्णबीजस्य रोटी, पूर्णबीजस्य धान्यम्, गहूमकलानि, भूरी धान्यानि च प्रतिकूलसम्बन्धः अवलोकितः किन्तु एते परिणामः क्वचित् अध्ययनैः आधाराः आसन्, जबकि श्वेतधूमस्य जोखिमः वर्धितः आसीत् । अस् माकं मेटा-विश्लेषणं सूचितं यत् पूर्णबीजानां उच्चं सेवनं, किन्तु परिष्कृतबीजानां न, प्रकार-२ मधुमेहस्य जोखिमं घटयति। तथापि, श्वेतधूमस्य उपभोगेन सह सकारात्मकसम्बन्धः, एवं विपर्ययसम्बन्धः च बहुविधं विशिष्टं पूर्णधूमस्य प्रकारं तथा प्रकार-२ मधुमेहस्य च बीचं अस्ति, अतः अधिकं शोधनम् अपेक्षितम् । अस् माकं परिणामाः परिष्कृतं अन्नं पूर्णं अन्नं प्रतिस्थापयितुं जनस्वास्थ्यस्य अनुशंसायाः समर्थनं कुर्वन्ति, तथा च द्वितीयप्रकारस्य मधुमेहस्य जोखिमं घटयितुं प्रतिदिनं किमानम् द्विगुणं पूर्णं अन्नं खादनीयम् इति सूचितं भवति। |
MED-1323 | पृष्ठभूमयः - वसाः, प्रोटीनः च, कम कार्बोहाइड्रेट् आहारः टाइप-२ मधुमेहस्य (T2D) कारणं भवितुं शक्नोति । उद्देश्यः T2D रोगाणां कारणं कम कार्बोहाइड्रेट् आहारस्य ३ गुणानां तुलना। रचनाः स्वास्थ्यप्रौढानां अनुवर्ती अध्ययनस्य भागिनां मध्ये एकं सम्भाव्य कोहोर्ट अध्ययनं कृतम्, येषु आरम्भिक (n = 40, 475) समयं 20 वर्षपर्यन्तं T2D, हृदयरोगः, वा कर्करोगः न आसीत् । ३ कम कार्बोहायड्रेट् आहारस्य (अधिक कुलप्रोटीनं वसा च, उच्च प्राणिप्रोटीनं वसा च, उच्च वनस्पतिप्रोटीनं वसा च) कम्पाउलटिव्ह एवरेजस् ४ वर्षं प्रति आहार- आवृत्ति प्रश्नावलीभ्यः गणनायां कृत्वा कोक्स- मॉडेलैः सह घटना T2D सह सम्बद्धानि। परिणामः अनुवर्तनकाले २६८९ प्रकाराणां द्विध्रुव-रोगाणां प्रकरणेषु अस्मिन् प्रमाणं प्राप्तम्। वयस्, धूमपानम्, शारीरिकक्रिया, काफिनं पिबन्, मद्यपानम्, परिवारिक- रोगाः, कुल- ऊर्जेः सेवनम्, शरीर- द्रव्यमानसूचकः च समायोजनानन्तरं उच्चप्राणिक- प्रथिनाः वसाः च T2D रोगस्य जोखिमस्य वृद्धिः अभवत् [उच्चतरः क्विन्टिलेः तुलनीयः; खतरा अनुपातः (HR): 1.37; 95% CI: 1. 20, 1.58; P for trend < 0. 01] । लाल- मांस- प्रसंस्कृत- मांसानां कृते समायोजनं अस्य सम्बन्धस्य क्षीणकरणं कृतम् (HR: 1. 11; 95% CI: 0. 95, 1. 30; P for trend = 0. 20) । वृहत् स्कोरः वनस्पतिप्रथिनां च वसायां समग्रतया टी- २ डी जोखिमस्य सह महत्त्वपूर्णः न आसीत् किन्तु ६५ वर्षात् कम् अधिक आयुः पुरुषाणां टी- २ डी जोखिमस्य सह विपरीततः सम्बद्धः आसीत् (HR: 0. 78; 95% CI: 0. 66, 0. 92; P for trend = 0. 01, P for interaction = 0. 01) । निष्कर्षः कम कार्बोहाइड्रेट् आहारः पशुप्रथिनाः च लब्धाः उच्चैः अस्ति इति स्कोरः पुरुषेषु टी-२ डी रोगस्य जोखिमं वर्धयति। कम कार्बोहाइड्रेट् आहारः लाल-प्रक्रियायुक्त-मांसं विना अन्यैः खाद्यपदार्थाभिः प्रथिनाः च लभते। |
MED-1324 | ६ जना मधुमेहग्रस्ताः नन्- इन्सुलिन- आश्रितैः २५ ग्रामम् कार्बोहाइड्रेट् युक्तं भोजनं प्राप्तवन्तः । भोजनं पुनः पुनः २५ ग्रामप्रथिने २५ ग्रामप्रथिने २५ ग्रामस्य च चर्मरसे च योजयेत् । रक्तस्य ग्लुकोजस्य तथा इन्सुलिनस्य च प्रतिक्रियायाः परीक्षणभोजनानन्तरं ४ घण्टां मापने । यदा कार्बोहाइड्रेट् केवलं दत्तं तदा रक्तस्य ग्लुकोजस्य तथा सीरमस्य इन्सुलिनस्य वृद्धिः आलूभोजनस्य कृते अधिकः आसीत् । प्रोटीनम् योजयित्वा कार्बोहाइड्रेट् प्रति इन्सुलिनप्रतिक्रिया वर्धते तथा आलू- पिअर्त् प्रति ग्ल्यसेमिक- प्रतिसादम् (F = २.०४, p less than 0.05) किंचित् घटते । वसायाः अतिरिक्तं कृत्वा स्पागेट्टिभिरपि रक्तस्य ग्लुकोजस्य प्रतिस्प्रभावः न परिवर्तितः (F = 0. 94, NS) स्पागेट्टिभिरपि ग्लुकोजस्य प्रतिस्प्रभावः न परिवर्तितः (F = 14. 63, p 0. 001 less than) । प्रोटीन- वसा- संवन्धस्य प्रतिभेदेन द्वयोः कार्बोहाइड्रेट् प्रति ग्ल्यसेमिक- प्रतिवचनयोः अन्तरं न्यूनं जातम् । |
MED-1326 | पृष्ठभूतः - चीनदेशे जीवनशैलीयाः तीव्रपरिवर्तनं कारणम् अस् ति यत् मधुमेहः महामारीयाः रूपे आगमिष्यति इति चिन्ता वर्तते। २००७ तमस्य वर्षस्य जूनमासतः २००८ तमस्य वर्षस्य मेमासपर्यन्तं वयं चीनदेशस्य वयस्कां मध्ये मधुमेहस्य व्याप्तिरूपं अनुमानयितुं राष्ट्रीयं अध्ययनं कृतवन्तः। पद्धतिः: देशे ४६,२३९ वयस्काः २० वर्षं यावत् वयस्काः, १४ प्रान्तेषु नगरपालिकासु च अध्ययनं कुर्वन् आसन् । रात्रौ उपवासं कृत्वा, सहभागीभिः शर्करा- सहिष्णुतायाः परीक्षणं कृतम्, अनन्तरं उपवास- २- घन्टे ग्लूकोज- स्तरं मापयित्वा अनिर्णित मधुमेह- मधुमेह- पूर्व- मधुमेह- (अर्थात् उपवास- ग्लूकोज- प्रति असहनीयता अथवा असहनीय ग्लूकोज- सहिष्णुता) इति च निर्दिष्टम् । पूर्वं निदानं मधुमेहः स्व-प्रकथनस्य आधारतः निर्दिश्यते । निष्कर्षेः वयसा मानकीकृतं व्याप्तं रोगः मधुमेहः (पूर्वं निदानं मधुमेहः पूर्वं निदानं च) तथा मधुमेहपूर्वः रोगः क्रमशः ९.७% (पुरुषैः १०.६% तथा स्त्रियाम् ८.८%) तथा १५.५% (पुरुषैः १६.१% तथा स्त्रियाम् १४.९%) आसीत्, यानि ९२.४ कोटिः प्रौढः मधुमेहः (५०.२ कोटिः पुरुषः, ४२.२ कोटिः स्त्रियाः) तथा १४८.२ कोटिः प्रौढः पूर्वः मधुमेहः (७६.१ कोटिः पुरुषः, ७२.१ कोटिः स्त्रियाः) । मधुमेहस्य प्रादुर्भावः वयस्य वृद्धेः (अनुक्रमे २०- ३९, ४०- ५९, ६०- > > > > > वर्षयोः जनाः मध्ये ३.२%, ११.५% तथा २०.४%) तथा शरीर- द्रव्यमानसूचिकायाः (BMI) अनुक्रमे १८.५, १८.५- २४.९, २५.०- २९.९, ३०.० > > > > > > > > १८.५, ७.६%, १२.८% तथा १८.५% वृद्धेः वृद्धेः सह वर्धते । ग्रामेषु निवासिषु (८.२% विरुद्धम् ११.४%) नगरवासिषु मधुमेहस्य प्रवृत्तिः अधिकः आसीत् । एकाकीकृतं ग्लूकोज- सहिष्णुता- विकारस्य प्रादुर्भावः एकाकीकृतं ग्लूकोज- विकारस्य उपवास- स्थितिः (पुरुषेषु ११. ०% विरुद्धम् ३. २% तथा स्त्रियांषु १०. ९% विरुद्धम् २. २%) अधिकः आसीत् । निष्कर्षः एते परिणामः दर्शयन्ति यत् चीनदेशे मधुमेहः जनस्वास्थ्यस्य महत् समस्या अभवत्, मधुमेहस्य निवारणस्य च लक्ष्यं ध्यायन् नीतानि योजनाः आवश्यकानि सन्ति। २०१० मासाचुसेट्स मेडिकल सोसाइटी |
MED-1327 | रक्तवाहिनीरोगाणां निवारणार्थं पूर्णबीजस्य तथा उच्चतरतरस्य तंतुनाम् उपभोगः नियमितरूपेण अनुशंसितः अस्ति, तथापि मानवानां विषये उपलब्धानां तथ्यानां व्यापकानां, परिमाणात्मकानां च मूल्यांकनं न भवति । अस्य अध्ययनस्य उद्देश्यः प्रकार- २ मधुमेहः (T2D), हृदय- रक्तवाहिन्य- रोगः (CVD), वजनवृद्धिः च चयापचय- जोखिमस्य कारकानां सम्बन्धे पूर्ण- दानाः तथा तंतु- आहारस्य सेवनं अध्ययनं कुर्वन् अनुदैर्ध्य- अध्ययनं व्यवस्थितरूपेण निरीक्षणीयम् आसीत् । अस्मिन् १९६६ तः फेब्रवरी २०१२ पर्यन्तम् ४५ सम्भाव्य कोहोर्त् अध्ययनानि २१ च यादृच्छिक-नियन्त्रित-परीक्षणानि (आरसीटी) अस्मिन् संचयी सूचकाङ्के नर्सिंग् एवं सहबद्ध-स्वास्थ्यसाहित्यस्य, कोक्रैन्, एल्सेवियर चिकित्सा-तदविसन्धि-संरचनालये, पबमेड् च शोधयित्वा अस्मिन् विषये अवगताः। अध्ययनस्य लक्षणानि, पूर्ण- धान्य- आहारस्य रेशेः सेवनं, तथा जोखिमस्य अनुमानं च एकं मानकीकृतं प्रोटोकॉलम् उपयुज्य प्राप्ताः। अनियमित प्रभावस्य उपयोगेन, वयं ज्ञातवन्तः यत् पूर्णबीजस्य कदापि/अल्पकालस्य उपभोगेन तुल्यम्, 48-80 ग्रॅम पूर्णबीजस्य उपभोगेन (दिवसे 3-5 सेर्स्/दिवसे) T2D रोगस्य जोखिमः ~26% न्यूनः [RR = 0.74 (95% CI: 0.69, 0.80) ], CVD रोगस्य जोखिमः ~21% न्यूनः [RR = 0.79 (95% CI: 0.74, 0.85) ], तथा 8-13 वर्षस्य अवधिः (1.27 vs 1.64 kg; P = 0.001) मध्ये वजनस्य वृद्धिः नित्यम् न्यूनः आसीत् । RCT-षु, उपचाराय अनन्तरं परिचलिते ग्लूकोजस्य, कुल-लड्ल-कोलेस्टेरलस्य च सङ्केतेषु भारित-मध्यमभेदः पूर्ण-अन्न-अभ्यास-समूहस्य च सम्यक् तुलनायां पूर्ण-अन्न-अभ्यास-समूहस्य च सम्यक् तुलनायां पूर्ण-अन्न-अभ्यास-समूहस्य च सङ्केतेषु लक्षणीय-अल्पसंकेतेः निर्दिश्यन्ते [उपचाराय अनन्तरं उपचाराय अनन्तरं पूर्ण-अन्न-अभ्यास-समूहः -0. 9 3 mmol/L (95% CI: -1. 65, -0. 21), कुल-कोलेस्टेरलः -0. 83 mmol/L (-1.23, -0. 42); LDL-कोलेस्टेरलः -0. 82 mmol/L (-1.31, -0. 33) । [corrected] अस्य मेटा-विश्लेषणस्य निष्कर्षः प्रमाणं ददाति यत् पूर्ण-अन्न-आहारस्य रक्त-संवहनी रोगस्य निरोधे लाभकारी प्रभावः अस्ति। सम्भाव्य यन्त्रं यत् सम्पूर्णबीजाः चयापचयप्रसङ्गाणां प्रभावं कारयति, सः वृहत् अन्तर्भावेषु प्रयोगेषु अन्वेषणं अपेक्षते । |
MED-1328 | पृष्ठभूतः - २०१० तमे वर्षे अतिवृष्टिः, मोटापेः च संसारस् य ३.४ कोटि जनाः मृताः, ३.९ प्रतिशतः जनाः आजीवनं न गताः, ३.८ प्रतिशतः जनाः अपाङ्गतायाः कारणात् आजीवनं न जीर्णवन् तः। लब्धाः च वर्धमानः सर्वेषु जनसङ्ख्यासु लब्धाः च वर्धमानः इति परिवर्तनानां नियमितं निरीक्षणं करणीयम् इति व्यापकैः आह्वानैः आह्वानं कृतम् अस्ति । जनानां स्वास्थ्यप्रभावं परिमाणं ज्ञातुं तथा निर्णयकर्तॄणां कार्यस्य प्राधान्यं निश्चितुं जनानां स्वास्थ्यप्रभावं परिमाणं ज्ञातुं स्तरं तथा प्रवृत्तौ अद्यतने तुल्य सूचना अति आवश्यकम् अस्ति । अस्मिन् १९८०-२०१३ यावत् बालकेषु प्रौढासु च अतिवजनं च प्रादेशिक-राष्ट्रिय-प्रभावं अनुमानितम् । पद्धतिः: वयं व्यवस्थितरूपेण सर्वेक्षणेन, प्रतिवेदनैः, प्रकाशितशोधनेन च (n=1769) परिचयं कृतवन्तः, यानि शारीरिकमापनैः स्व-अवगतैः च उदात्त-वजनस्य तथ्यानि समाविष्टानि आसन् । अस्मिन् प्रयोगे स्व-प्रवचनेषु पक्षपातं निवारयितुं मिश्रप्रभावयुक्ते रेखात्मक-प्रतिक्रान्ते प्रयोगः कृतः। वय्कः, लिङ्गः, देशः, वर्षः च (n=19,244) उपरि स्थावर-कालिक-गौसीय-प्रक्रिया-प्रतिक्रिया-मॉडलद्वारा 95% अनिश्चितता-अवधाय (UIs) व्याप्तेः अनुमानं कर्तुं वयम् लब्धवन्तः । अन् वेषणम् - १९८० तः २०१३ यावत् विश्वव्यापीः शरीरमासा सूचकाङ्कः (बीएमआई) २५ किलोग्रामम्/मितीर् मिटरम् (२) अथवा अधिकः, २८.८% (९५% यूआई २८.४.२९.३) तः ३६.९% (३६.३.३७.४) च पुरुषैः, २९.८% (२९.३.३०.२) तः ३८.०% (३७.५.३८.५) च स्त्रियाम् च वर्धितः। विकसन् देशेषु बालकाः, किशोरः च अस्मिन् रोगे अतिव्याधिः आकुर्वन् ति। २०१३ तमे वर्षे २३.८% (२२.९-२४.७) बालकः, २२.६% (२१.७-२३.६) बालिकाः च अतिवजनानि वा मोटाः आसन् । विकासशीलदेशानां बालकाः, किशोरवयस्कश्च अतिवृष्टिः, लभते, 8।1% (7।7-8।6) तः 12।9% (12।3-13।5) तः 2013 तमे वर्षे बालकानां मध्ये 8।4% (8।1-8।8) तः 13।4% (13।0-13।9) तः बालिकाणां मध्ये अपि वृद्धिः अभवत् । वयस्कां मध्ये, टोंगादेशस्य पुरुषाणां मध्ये, कुवेट्, किरिबाटी, माइक्रोनेशियादेशस्य संघीयराज्यं, लिबिया, कतार, टोंगा, सामोआ च देशेषु स्त्रियां मध्ये मोटापेः प्रवृत्तिः ५०% अतीतः आसीत् । २००६ तमवर्षात् आरभ्य विकसितदेशानां प्रौढाणां स्थूलतायाः वृद्धिः धीमतः अभवत् । अस् य विषये अस् य विषये अस् माकं विचारः अयम् अस् ति - न केवलं स्थूलता वर्धते, किन्तु गत 33 वर्षाणि देशेषु कस्यापि सफलतायाः कथायाः रिपोर्टः न कृतः। देशेषु अधिकं प्रभावकारिणम् हस्तक्षेपम् कर्तुम्, त्वरितं वैश्विककार्यक्रमेण च नेतृत्वस्य आवश्यकता अस्ति । वित्तानि: बिल एण्ड मेलिन्डा गेट्स फाउन्डेशनः। Copyright © 2014 Elsevier Ltd. सर्वाधिकारः सुरक्षितः। |
MED-1329 | चीनदेशे श्वेतभात-आधारितं भोजनं बहुलम् अस्ति, यस्मिन् परिष्कृतकार्बोहाइड्रेट्-सम्पदः अस्ति । दक्षिणे चीनस्य जनसङ्ख्यायां श्वेतधूमयुक्तं खाद्यपदार्थं उपभोगं तथा इस्केमिक स्ट्रोकस्य जोखिमं च अन्वेषणार्थं एकं प्रकरण-नियन्त्रण-अध्ययनं कृतम् । ३७४ जनाः इस्केमिक स्ट्रोक- रोगाः च ४६४ जनाः च अस्पीतलय- आधृतं नियंत्रणं कुर्वन् आहार- जीवनशैली- विषये सूचनां प्राप्तवन्तः । धान्यादिभिरूपेण निर्मितानां खाद्यपदार्थानां स्ट्रोक- जोखिमस्य प्रभावं परीक्षयितुं तार्किक- प्रतिगमन- विश्लेषणं कृतम् । साप्ताहिकं औसतं भातभोजनं प्रतिपक्षेषु विषयेषु लक्षणीयतया अधिकं दृश्यते । पक्वान्नं, कङ्गे, भातस्य नड्ल च अधिकं उपभोगं, भ्रमितकर्तृणां नियन्त्रणात् इश्मिक स्ट्रोकस्य उच्चतरसंकटे सह संबद्धम् आसीत् । उच्चतम- न्यूनतम- सेवन- स्तरयोः सम्बद्धः समायोजितः सम्भाव्यता- अनुपातः (९५% विश्वस्ये अन्तराले) २. ७३ (१. ३१- ५. ६९), २. ९३ (१. ६८- ५. १३), २. ०३ (१. ४०- २. ९४) इत्येते, लक्षणीयं मात्रा- प्रतिसाद- सम्बन्धं अवलोकितम् । एतैः परिणामैः चिनियायाः वयस्काः जनाः धान्यादिभोजनं च नित्यं कुर्वन्ति, येन तेषां हृदयाघातस्य खतराः भवति इति प्रमाणं प्राप्नोति । प्रतिलिपिस्वाधिकारः © २०१० राष्ट्रीयस् त्राणसङ्घः एल्सेवियर इंक.द्वारा प्रकाशितम्। सर्वाधिकारः सुरक्षितः। |
MED-1330 | ध्येयः - चीनदेशे गतदशवर्षाणि यावत् प्रौढाणां मधुरमधुमेहरोगस्य (डीएम) प्रचलनस्य प्रवृत्तिः व्यवस्थितरूपेण समीक्षा करणीया, तथा एवम् एतेषां प्रवृत्तानां निर्धारकानां परिचयः करणीया। पद्धतिः २००० तः २०१० पर्यन्तं प्रकाशितानां अध्ययनानां व्यवस्थितः शोधः कृतः । पूर्वनिर्धारितं मानदण्डं पूर्णं कृत्वा DM प्रवृत्तिरिति प्रतिवेदनं कृतं अध्ययनं समाविष्टं। एतेषां अध्ययनानां प्रभावात् अनुमानानां च निर्धारकानां तुलना कृतम्। परिणामः - २२ अध्ययनेषु सम्बद्धानि २५ हस्तलिखितानि ग्रन्थाः समीक्षणे समाविष्टुं चयनानि। गतदशकाब्दे चीनदेशे 2.6% तः 9.7% पर्यन्तं DM प्रबलतायाः वृद्धिः अभवत् । DM-प्रसारणं वृद्धिसंबन्धेन सह दृढं भवति, ग्रामीणजनसङ्ख्यायाः तुल्यम् शहरीनिवासिषु अधिकं भवति। केचन अध्ययनैः पुरुषैः स्त्रियाम् च मेदोग्नी रोगस्य प्रबलतायाः भिन्नताः प्राप्याः, किन्तु अयं निष्कर्षः न समन्वितः आसीत् । अन्यः सामान्यतया DM- रोगस्य सम्बन्धः परिवारिकः इतिहासः, लठ्ठता, उच्चरक्तचाप च आसीत् । निष्कर्षः २०००-२०१० यावत् कालान्तरे राष्ट्रीयस्तरतः DM प्रवृत्तिः महत् वर्धते इति अस्मिन् प्रमाणे ज्ञातव्यम् । सर्वप्रकारेण सरकारं मधुमेहस्य रोगस्य निवारणार्थं च अधिकप्रभावीनीतिं विकासयितुं आवश्यकम् अस्ति। चीनस्य पश्चिम-मध्यप्रदेशेषु मधुमेहस्य विषये अधिक-मात्रायाः अध्ययनानां आवश्यकता अपि अस्ति । Copyright © 2012 Elsevier Ireland Ltd. सर्वाधिकारः सुरक्षितः। |
MED-1331 | विकासशीलदेशेषु आहार-क्रियायां च समये अनेकानि परिवर्तनानि वर्त्तन्ते। एतेषु आहारपरिवर्तनानां मध्ये ऊर्जाघनत्वे, उच्च-चरबी आहारं उपभोगयितुः जनसङ्ख्यायाः अनुपाते, पशुवस्तुनाम् उपभोगे च महती वृद्धिः अस्ति । एतादृशानां आहारपरिवर्तनानां मध्ये प्राणिजातीय-अन्नानां (एएसएफ) प्रमुखं भुमिका वर्तते । अस्मिन् लेखे विकासशीलदेशानां आहारस्य च रचनायां च वृहत् परिवर्तनं दर्शयति, एवं एव परिवर्तनं तीव्रतरं भवति इति च लिखति। चीनदेशस्य उदाहरणं गृहीत्वा, अस्य प्रक्रियायाः गतिः तीव्रतरं जातः इति प्रमाणं वर्णनात्मकं, अधिकं कठोरं च गतिशीलम् अनुदैर्ध्यविश्लेषणं प्रस्तुतम् अस्ति । आहार-वसन-रोग-रोगाणां च विषये एतेषां परिवर्तनानां प्रभावः महान् अस्ति । विकासशीलदेशानां मध्ये अतिशयेन लभ्यते, अपर्याप्तपोषणं च न भवति, अतः कृषिक्षेत्रे स्यतुरन्तलक्ष्मीनां सेवनं च ऊर्जासम्बद्धं विषयं गम्भीरतया चिन्तयितुम् आवश्यकम् अस्ति। वर्तमाने कृषि विकासनीतिषु बहवः विकासशीलदेशः पशुधनस्य प्रवर्धने केन्द्रितः सन्ति, तथा एव अस्य रणनीतिका सम्भावितानां प्रतिकूलानां स्वास्थ्यपरिणामाणां विचारं न कुर्वन्ति। यद्यपि एस्.पी.एफ. -रोगस्य सेवनं तथा मोटापेः सम्बन्धः एव स्पष्टतया प्रस्थापितुं न शक्यते, यथा एस्.पी.एफ. -रोगस्य उच्चं सेवनं, हृदयरोगं तथा कर्करोगं, तथापि एस्.पी.एफ. -रोगस्य सेवनस्य वृद्धिः स्वास्थ्यस्य प्रति कदापि प्रतिकूलप्रभावं जनयितुं शक्नोति इति न अवगच्छेत। |
MED-1332 | पृष्ठभूमौ अध्ययनानुसारं प्रकार-२ मधुमेहस्य परिभाषया भिन्नता अस्ति, अतः जापानदेशे प्रकार-२ मधुमेहस्य वास्तविकं सङ्ख्या अस्पष्टम् अस्ति। अत्र वयं पूर्वम् महामारीविज्ञानाय प्रयोगेषु प्रयुक्ताः प्रकार-२ मधुमेहस्य विभिन्नानि परिभाषाणि पुनरावलोकितवन्तः जापानदेशे मधुमेहस्य प्रकोप-दरं अनुमानितवन्तः। पद्धतयः अस्मिन् वर्षे सितम्बर २०१२ पर्यन्तं अस्मिन् विषये साहित्यं MEDLINE, EMBASE, Ichushi इत्यनेन डाटाबेस्स् मध्ये शोधयितव्यम् । द्वौ समीक्षकाः अध्ययनानि च्छिन्नवन्तः, येषु जापानस्य जनसङ्ख्यायां टाइप-२ मधुमेहस्य घटनायाः मूल्यांकनं कृतम् आसीत् । परिणामः १८२४ प्रासंगिकान् लेखान् मध्ये ३३ अध्ययनेषु ३८६,८०३ जनाः सहभागीः आसन् । अनुगमनकालः २.३ तः १४ वर्षेभ्यः आसीत्, अध्ययनं च १९८० तः २००३ पर्यन्तं आरब्धम् । अनियमित- प्रभाव- मॉडले सूचितम् यत् मधुमेहस्य संचयी प्रकोप- दरः प्रति 1000 व्यक्त्- वर्षानाम् 8. 8 (95% विश्वास- अन्तरालम्, 7. 4- 10. 4) आसीत् । अस्मिन् परिणामे अतिविविधता (I2 = 99.2%; p < 0.001) अस्ति, येषां संख्याः प्रति 1000 व्यक्त्यवर्षेषु 2. 3 तः 52. 6 यावत् अस्ति। त्रिषु अध्ययनेषु स्व- रिपोर्टिन्स्, दशषु प्रयोगशाला- डाटासु, चत्वारिषु स्व- रिपोर्टिन्स् तथा प्रयोगशाला- डाटासु एव प्रकार- २ मधुमेहस्य परिभाषेण आधारेण अध्ययनं कृतम् । प्रयोगशालायाः डाटाः (n = 30; एकत्रितम् घटनाक्रमः = ९. ६; ९५% विश्वास- अन्तरालम् = ८. ३- ११. १) उपयोगं कृत्वा मधुमेहस्य परिभाषां कृतवन्तः अध्ययनैः तुलनायां, केवलं स्व- रिपोर्टिन्स् आधारेण अध्ययनैः घटः दर्शयितुं प्रवृत्तः (n = ३; एकत्रितम् घटनाक्रमः = ४. ०; ९५% विश्वास- अन्तरालम् = ३. २- ५. ०; परस्परक्रियायाः p < ०.००१) । तथापि स्तरीकृतविश्लेषणैः परिणामानां विषमत्वम् पूर्णतया व्याख्यातम् न कृतम् । निष्कर्षः अस्मिन् पद्धतिगतविश्लेषणे तथा मेटा-विश्लेषणे उच्चस्तरीयविविधतायाः उपस्थितीः प्रतीयते, येन जापानदेशे टाइप-२ मधुमेहस्य प्रवृत्तिविषये महत्त्वपूर्णः अनिश्चितता विद्यमानः अस्ति इति सूचितम्। ते अपि च प्रतिपादयन् यत् प्रकार- २ मधुमेहस्य प्रवृत्तिः अचूकतया अनुमानयितुं प्रयोगशालायाः डाटा महत्त्वपूर्णः भवितुम् अर्हति । |
MED-1333 | नन्वेवं महामारीविज्ञानं पुष्टिं करोति यत् ग्लूकोज- असहिष्णुता पान्क्रीटिक- कर्करोगस्य जोखिम- कारकम् अस्ति, तथा च यत् एषा सम्बद्धता पान्क्रीटिक- कर्करोगस्य प्रारम्भिक- चरणस्य बीटा- कोशिकायाः कार्यस्य प्रतिकूलप्रभावेण न सम्बद्धः अस्ति । पूर्वं प्रतिवेदनं यत् प्रौढानां मधुमेहरोगिणां पार्श्वे पान्क्रीटिक- कर्करोगस्य खतराः वर्धितः अस्ति । च्च स् त्रेप्टोजोटासीन मधुमेहस्य हम्स्टरानां पान्क्रीटिक कर्करोगस्य कार्सिनोजेन- मध्यस्थता प्रवर्तनं निवारयति, अतः एतेषां निष्कर्षानां सर्वाधिकं उचितं व्याख्या इदम् अस्ति यत् इन्सुलिनम् (वा अन्यः बीटा- कोशिकाः उत्पादकः) पान्क्रीटिक कर्करोगस्य प्रवर्तकत्वेन कार्यम् करोति । अयं विचारः मानवस्य पान्क्रीटिक- एडेनोकार्सीनोम्स् मध्ये इन्सुलिन- अनुवेदकेषु इन्द्रियसंवर्धनं कर्तुं शक्नोति इति प्रतिवेदनस्य अनुरूपः अस्ति । अन्ताराष्ट्रियपर्यावरणविज्ञानविज्ञाने पान्क्रीटिककर्करोगस्य सङ्ख्याः प्राणिजन्यपदार्थानां आहारयुक्ताभ्यासेन सह संबन्धितः अस्ति; अयं तथ्यः यत् शाकाहारी आहारः दिनचर्यायां न्यूनं इन्सुलिनं उत्सर्जयति । अपि च, पान्क्रीटिक-कर्करोगेषु औसत-जीवित-कालस्य वृद्धिः भवति इति प्रमाणं विद्यते यत् मैक्रोबायोटिक-शाकाहारी आहारः, यस्मिन् ग्लाइसेमिक-संकेतः न्यूनः अस्ति । तथापि, अन्ये आहारप्रकारेषु भोजनानन्तरम् इन्सुलिनप्रतिसादस्य घटः भवति, यथा उच्चप्रोटीनयुक्त आहारम् अथवा मेध्यदेशीय आहारम्, यत्र उच्चः ओलेयिक- अम्लः अस्ति, पान्क्रीटिक- कर्करोगस्य प्रतिरोधं कर्तुं शक्नुवन्ति । जापान-देशस्य तथा अफ्रिका-अमेरिका-देशस्य वयस्-संबद्ध-पान्क्रीटिक-कर्करोग-मृत्यु-संख्येषु गतशताब्दे प्रचुर-वृद्धिः सूचितवती यत् पान्क्रीटिक-कर्करोगः अतीव निवार्य्यते; व्यायाम-प्रशिक्षणैः, वजन-नियन्त्रणैः, धूम्रपान-निरोधेन सह कम-इन्सुलिन-प्रतिक्रियायुक्त-आहारः, अन्य-बहुभिः कारणैः प्रशंसनीयः, पान्क्रीटिक-कर्करोग-मृत्यु-संख्येषु नाटकीय-रूपेण घटः कर्तुं शक्नोति । प्रतिलिपि अधिकारः २००१ Harcourt Publishers Ltd. |
MED-1334 | २००२ तमे वर्षे वयस्कां मध्ये अतिवजनस्य च प्रचलनं क्रमशः १८.९ प्रतिशतम्, २.९ प्रतिशतम् च आसीत् । चिनीयानां पारम्परिकभोजनं "पश्चिमभोजनम्" प्रतिस्थापयित्वा, सर्वप्रकारकक्रियायां च वृहत् घटः, अधिकं गतिहीनता च अतिवजनं लब्धाः च तीव्रगतिं वर्धयितुं प्रमुखं कारणम्, यैः अर्थ-स्वास्थ्यस्य महतीं व्ययानि भवन्ति । पोषणस्य वर्धनाय कार्यप्रबन्धनविधिः २०१० तमे वर्षे प्रकाशितम् । रोगस्य निरोधस्य च राष्ट्रिययोजनायां अतिवृष्टिः, लठ्ठता च निरोधस्य नीतिः योजिता। चीनदेशे वयस्काणां अतिवजनं तथा मोटापेन च ग्रस्तस्य निरोधस्य च दिशानिर्देशः च विद्यालयवासिबालानां तथा किशोरानां अतिवजनं तथा मोटापेन ग्रस्तस्य निरोधस्य च दिशानिर्देशः क्रमशः २००३ तः २००७ तमे वर्षे प्रख्यापितः। शिक्षायाः कार्यक्रमः क्वचित् प्रवर्तितः अस्ति। बालानां लठ्ठतायाः न्यूनकरणं, स्वस्थभोजनस्य प्रचारः, शारीरिकक्रियायाः वृद्धिः, स्थिरावस्थायाः न्यूनकरणम्, परिवारस्य, विद्यालयस्य, सामाजिकस्य, सांस्कृतिकस्य च वातावरणस्य परिवर्तनस्य सुविधायाः च विषये विशिष्टं शैक्षणिक-अभ्यासस्य अनुसंधानप्रकल्पः प्रबलः वर्तते । तयोः सर्वेषां कृते नमुनाः अल्पानि सन्ति, अतः सर्वेषां जनानां मध्ये स्थूलतायाः वृद्धिः न अभवत् । सरकारस्य प्रभावशाली नीति-निर्देशः, बहु-क्षेत्रिक सहयोगः, कर्पोरेट सामाजिक दायित्वस्य वृद्धिः च चीनदेशे अतिवृष्टि-मृदुतायाः प्रवृत्तिः रोधयितुं महत्वपूर्णानि सन्ति । |
MED-1335 | ध्येयः - मधुमेहस्य दरः चीनदेशे विशेषेण उच्चः अस्ति। चायनीजनानां मुख्यभोजनम्, श्वेतभातस्य अधिकं सेवनं द्वितीये प्रकारस्य मधुमेहस्य खतरां वर्धयति । भोजनानन्तरं रक्तस्य ग्लुकिमियायाः जातीयभेदः सूचितः। अस्मिन् अध्ययने युरोपेयानां च चिनीयानां जनानां च ग्लूकोजस्य च पञ्चाङ्गानां भातानां च ग्लूकोजस्य प्रतिपत्तौ सम्भावितानां जातीयभेदानां कारणानां विश्लेषणं कृतम् । पद्धतिः स्व-विशिष्टं चिनी (n = ३२) च युरोपियन् (n = ३१) च स्वस्थान् स्वेच्छिकान् अष्टवारं ग्लुकोज-जास्मीन-बासमती-ब्राउन-डुनगारा-रिस-पार्बूल-राइस-मात्राणां उपभोगात् परम् अध्ययनम् अकरोत् । ग्लुकेमिक्-प्रत्युत्तरं मापनं कृत्वा, वयं शारीरिकक्रियायाः स्तरं, भातस्य चूडने परिमाणं, ललाटस्य α-अमीलासे क्रियाकलापं च अन्वेषणं कृतवन्तः यत् इमे मापने भोजनानन्तरं ग्लुकेमियायाः किमपि भेदः स्पष्टं भवति वा न। निष्कर्षेण: ग्लुकोजक्रमेण अधः वृद्धिशीलक्षेत्रं माप्यते, पञ्चानां भातानां जातानां कृते चीनीयानां मध्ये 60% अधिकं (P < 0. 001) च ग्लुकोजस्य कृते 39% अधिकं (P < 0. 004) च युरोपीयानां तुल्यम् आसीत् । बासमती- धान्यात् अन्यैः धान्यादिभिः (P = 0.01 to 0.05) गणना कृता ग्ल्यसेमिक- सूचकाङ्कः लगभग 20% अधिकः आसीत् । जातीयता [संशोधित-संभाव्यता-संख्येय-सम्बन्धः १.४ (१.२-१.८) P < ०.००१] च भात-विविधता एव ग्लुकोज-क्रमेण अधः वृद्धिशील-क्षेत्रस्य एकमेव महत्त्वपूर्णं निर्धारकम् आसीत् । निष्कर्षः चीनीयां च अनेकानां भातानां च ग्लुकोजस्य सेवनानन्तरं ग्लुकेमिक् प्रतिक्रियाः युरोपियानाम् अपेक्षायां अधिकं भवति, अतः मधुमेहस्य उच्चसंकटे भातभोजनं कुर्वन् जनानां मध्ये आहारस्य कार्बोहाइड्रेट् विषये अनुशंसायाः पुनरावलोकनस्य आवश्यकता अस्ति। © २०१२ द आटर्स् मधुमेहस्य चिकित्सा © २०१२ मधुमेह UK. |
MED-1337 | दुग्धं कैल्शियमः, फास्फोरसश् च, प्रोटीनश् च युक्तम् अस्ति, संयुक्तराज्येषु च विटामिन-डी-युक्तं भवति । एतेषु सर्वेषु घटकैः अस्थि- स्वास्थ्यं वर्धयितुं शक्यते । तथापि कूर्मभ्रंशस्य निवारणार्थं दुग्धस्य सम्भाव्य लाभः न प्रस्थापितः अस्ति। अधोलिखितस्य अध्ययनस्य उद्देश्यः मध्यमवर्गस्य वा वृद्धवर्गस्य पुरुषानां च स्त्रीणां सहचर्याध्ययनस्य मेटा- विश्लेषणस्य आधारतः कूर्मशृङ्गाभङ्गस्य जोखिमस्य सह दुग्धस्य सेवनस्य सम्बन्धस्य मूल्यांकनम् आसीत् । अस्मिन् अध्ययने आङ्ग्लेश-भाषायां च अनङ्ग्ल-भाषायां च मेडलिन-पत्रिकायां (ओविड्, पबमेड) तथा ईम्बेस्-पत्रिकायां (ईम्बेस्) जून २०१० पर्यन्तं शोध-प्रक्रियायां, क्षेत्रज्ञानां च संदर्भसूचीषु च आङ्ग्लेश-भाषायाः आङ्ग्लेश-पत्रिकाः आङ्ग्लेश-पत्रिकाः आसन् । अस्मिन् विचारः आसीत् यत् समानं परिमाणं कृत्वा सम्भाव्य-समूह-अध्ययनानां तुलनां कुर्मः, येन प्रतिदिनं प्रति ग्लास दुग्ध-आदाय (प्रति ग्लास दुग्ध-आदाय लगभगम् ३०० मिलीग्रामम् कैल्शियमः) हिप्-अवच्छेदकस्य सापेक्ष-संभाव्यतायाः गणना कर्तुं शक्नुमः । एकत्र विश्लेषणं यादृच्छिकप्रभावस्य प्रतिमानेन कृतम् । तथ्यान् द्वौ स्वतन्त्रौ निरीक्षकाः प्राप्तवन्तः । परिणामः इदम् एव दर्शयति यत् स्त्रियां (६ अध्ययने, १९५,१०२ स्त्रियां, ३५७४ हिप फ्रैक्चरः) मध्ये कुल दुग्ध- सेवनं हिप फ्रैक्चर- जोखिमं च न आसीत् (प्रति दिनम् एकं ग्लास दुग्धं प्रति एकत्रित RR = ०.९९; ९५% विश्वास- अन्तराल [CI] ०.९६- १.०२; Q- परीक्षण p = ०.३७) । पुरुषेषु (३ अध्ययनेषु, ७५,१४९ पुरुषेषु, १९५ हिप फ्रैक्चरेषु) प्रतिदिनं एकं ग्लास दुग्धं पिबति स्म, तस्य आरआरः ०.९१ (९५% CI ०.८१- १.०१) आसीत् । अस्मिन् अध्ययने, दूधस्य सेवनं तथा हिप् फ्रैक्चरस्य जोखिमं च स्त्रियां मध्ये न संबन्धः आसीत्, किन्तु पुरुषाणां विषये अधिकं ज्ञानं अपेक्षितम्। Copyright © 2011 अमेरिकन सोसाइटी फॉर बोन एंड मिनरल रिसर्च. |
MED-1338 | लक्ष्यं - उच्चं दुग्धं उपभोगं स्त्रीणां च पुरुषाणां च मृत्युः च भङ्गः च संबन्धः अस्ति वा इति अध्ययनम् । कोहर्ट-अध्ययनं रचनां कुरुत। मध्यस्य स्वीडेनदेशस्य त्रिषु प्रान्तेषु स्थितम् अस्ति । सहभागिनः द्वेषु बृहत् स्वीडिशसमूहयोः एकः ६१,४३३ महिलाभिः (१९८७- ९० पर्यन्तम् ३९- ७४ वर्षयोः) एवं एकः ४५,३३९ पुरुषाभिः (१९९७ पर्यन्तम् ४५- ७९ वर्षयोः) भोजनस्य आवृत्तिः प्रश्नावलीः प्रदत्तः । १९९७ तमे वर्षे द्वितीयं भोजनप्रसङ्गाः प्रश्नावलीम् उत्तीर्णवन्तः । मुख्यपरिणामः मृत्कण्ठस्य वा भङ्गस्य समयस्य च मधुकृतेः सम्बन्धस्य निर्धारणे बहुपरिवर्तकजीवित्वमण्डलानि प्रयुक्तानि। परिणामः २०. १ वर्षपर्यन्तं औसतं अनुगमनकाले १५,५४१ स्त्रियां मृत्युः अभवत्, १७,२५२ स्त्रियां तु शिरःस्थिभङ्गः अभवत्, यानि मध्ये ४,२५९ स्त्रियां हिप- स्थिभङ्गः अभवत् । ११. २ वर्षेषु औसतं अनुगमनकाले पुरुषसमूहस्य १०, ११२ जनाः मृताः, ५०६६ जनाः फ्रॅक्चरः, ११६६ हिप फ्रॅक्चरः च प्राप्तवन्तः । महिलायां प्रतिदिनं ३ वा अधिकं ग्लास दुग्धं पिबति चेत्, प्रतिदिनं १ ग्लास दुग्धं पिबति चेत्, मृत्युः खतराः अनुपातः १.९३ (९५% विश्वास- अन्तरालः १.८०- २.०६) आसीत् । प्रत्येकं ग्लास दुग्धं पिबेत्, सर्वेषां कारणानां मृत् युः सम्भाव्यते इति संशोधितं अनुपातं स्त्रियां १.१५ (१.१३-१.१७) च पुरुषाणां १.०३ (१.०१-१.०४) च आसीत् । प्रत्येकं ग्लास दुग्धं पिबेत् स्त्रियां मध्ये फ्रैक्चरस्य जोखिमं न घटते, कस्यचित् फ्रैक्चरस्य (1. 02, 1. 00- 1. 04) अथवा हिप फ्रैक्चरस्य (1. 09, 1. 05- 1. 13) कृते अधिकं दुग्धं पिबेत् । पुरुषानां समानाधिकरणे 1. 01 (0. 99- 1. 03) तथा 1. 03 (0. 99- 1. 07) इति परिमार्जितं खतरा अनुपातम् आसीत् । द्वयोः अतिरिक्त- समूहयोः उप- नमूनाषु, एकः पुरुषयोः एकः च महिलायाः, दुग्ध- सेवनं तथा मूत्र- 8- आइसो- पीजीएफ२- ए (ऑक्सिडेटिव्ह- तनावस्य बायोमार्करः) तथा सीरम- इंटरल्युकिन- ६ (प्रमुखः सूजन- बायोमार्करः) इत्ययोः मध्ये सकारात्मकः सम्बन्धः दृश्यते । निष्कर्षः उच्चं दुग्धं सेवनं एकस्मिन् महिलासमूहस्य, अन्यस्मिन् पुरुषसमूहस्य च मृत्युदरं उच्चं, तथा च स्त्रियां मध्ये अधिकं फ्रैक्चरप्रसङ्गः आसीत् । अवलोकनीय-अध्ययनस्य रचनायां अवशिष्ट-संशोधनस्य तथा विपरीत-कारण-प्रवृत्तिरूपेणाभावस्य निहितस्य सम्भावनस्य कारणात्, परिणामाणां सावधानीपूर्वक-व्याख्यायाः अनुशंसा भवति । |
MED-1339 | पृष्ठभूमयः अल्पकालिकाः अध्ययनैः सिद्धम् अभवत् यत् विकासकाले अस्थिवृद्धेषु कैल्शियमः प्रभावम् करोति। दीर्घकालिनं पूरक आहारं युवा वयस्कांमध्ये अस्थिवृद्धिकरणं प्रभावितं करोति वा न करोति इति ज्ञातुं न शक्यते। उद्देश्यः - अयं अध्ययनः बाल्यकालात् युवावयस् तकं स्त्रीणां मध्ये अस्थिवृद्धये कैल्शियमपूरकस्य दीर्घकालिकप्रभावं परीक्षितवान् । ४-वर्षीयः आकस्मिकः क्लिनिकलः परीक्षणः, यत्र ३५४ स्त्रियां यौवनकालस्य द्वितीय-चरणेषु सम्मिलिताः, एवं वैकल्पिकरूपेण ३-वर्षीयम् अपि विस्तारः कृतः। ७ वर्षात् अधिक आयुः प्राप्तानां प्रतिभागिनां आहारात् कल्शियमस्य औसतं सेवनं लगभगम् ८३० मिलीग्रामम् प्रतिदिनम् आसीत्; कल्शियमपूरकानां प्रतिभागिनां अतिरिक्तम् लगभगम् ६७० मिलीग्रामम् प्रतिदिनं प्राप्तम् आसीत् । प्राथमिकपरिणामपरिवर्तकानि दूरस्थ- समीपस्थ- त्रिज्यास्थि- खनिज- घनत्वम् (BMD), सम्पूर्ण- शरीर- खनिज- घनत्वम् (TBBMD), तथा मेटाकार्पल्- कटिस्थ- सूचकाङ्कः च आसन् । परिणामः प्राथमिकपरिणामानां बहुविकल्पेन विश्लेषणं दर्शयति यत् कालान्तरे कैल्शियमपूरकानां प्रभावः भिन्नः भवति । अनुवर्ती एकविभक्तविश्लेषणेन वर्षचतुर्थे समापत्तिसमाप्तेषु सर्वेषु प्राथमिकपरिणामसु पूरकविभागस्य समूहस्य तुल्यरूपेण अधिकं प्रभावं लब्धम्। तथापि वर्ष- ७ अन्ते TBBMD तथा distal radius BMD- यानां कृते अयं प्रभावः समाप्तः अभवत् । TBBMD तथा BMD- यैर् दीर्घकालिकायाः प्रतिरूपणम्, मासिक- चक्रस्य आरम्भात् कालानुसारं, यौवन- कालस्य वृद्धि- चक्रस्य दौरानं पूरक- आहारस्य अति महत्वपूर्णं प्रभावं दर्शयति, ततः परं च प्रभावः न्यूनः भवति । अनुपालन-सङ्केतः समायोज्यस्य कुल-कैल्शियम-आधानस्य तथा अन्तिम-वृद्धिकरणस्य अथवा मेटाकार्पल-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अ निष्कर्षः - यौवनकालस्य वृद्धिः कल्शियमस्य पूरकत्वेन युवतिषु स्त्रीषु अस्थिवृद्धिकरणं महत् प्रभावम् अकरोत् । युवा वयस्केषु, उच्चवर्गस्य व्यक्तानां मेटाकार्पल्स् तथा अग्रहस्तयोः महत्वपूर्णः प्रभावः आसीत्, यैः इदम् सूचितम् यत् वृद्धिः कर्तुं आवश्यकः कैल्शियमः अस्थि आकारेण सह संबद्धः अस्ति । येषां परिणामानां आधारभूतप्रतिकारकत्वे अस्थिभ्रंशस्य तथा विकासकाले अस्थिभ्रंशस्य प्रकोपस्य च निवारणार्थं महत्त्वं भवितुमर्हति। |
MED-1340 | महत्वं किशोरवस्थायां दुग्धं उपभोगं शिफारसितम्, येन अस्थि द्रव्यस्य अधिकतमं वृद्धिं कर्तुं तथा जीवनस्य उत्तरार्धे अस्थिभङ्गस्य जोखिमं न्यूनं कर्तुं शक्यते। तथापि हिप फ्रैक्चरस्य निवारणार्थं अस्य भूमिका न प्रस्थापितः अस्ति, तथा च उच्चं उपभोगं ऊर्ध्वां वृद्धिं कृत्वा जोखिमं प्रतिकूलरूपेण प्रभावितुं शक्नोति । लक्ष्यं किशोरवार्ष्येषु दुग्धस्य उपभोगः वृद्धेषु वयस्कांषु हिप-भ्रंशस्य जोखिमं प्रभावितं करोति वा न, एवं अस्य सम्बन्धे प्राप्त-उच्चतायाः भूमिकायाः अन्वेषणं। 22 वर्षे अनुवर्तीय अध्ययनम् सम्भाव्य कोहोर्ट अध्ययनम् संयुक्त राज्य अमेरिका- देशस्य सहभागिः नर्स- स्वास्थ्य- अध्ययनस्य 96,000 गोरेषु महिलानाम् च् पश्चात् रजोनिवृत्तिः अभवत्, एवं स्वास्थ्य- व्यवसायि- अनुवर्तीय अध्ययनस्य 50 वर्षस्य च् अधिक आयुः पुरुषाः प्रदर्शिताः। वर्तमान आहार, वजन, धूम्रपान, शारीरिक क्रियाकलाप, औषधोपचारप्रयोग, हिप फ्रैक्चरस्य अन्योः जोखिमः द्विवार्षिक प्रश्नावलीषु प्रतिपादितः। मुख्य परिणाम उपायः किशोरवस्थायां प्रतिदिनं ८ फ्लोर औन्स् अथवा २४० एमएल दुग्धं पिबेत्, अतः किचिकित्सकानां कृते प्रथम-प्रसङ्गाद् हिप- फ्रैक्चरस्य सापेक्ष- जोखिमस्य गणना कृते कोक्स- आनुपातिक- जोखिम- मॉडलः प्रयुक्तः । परिणामः अनुवर्तीय निरीक्षणेषु स्त्रियां १२२६, पुरुषां च ४९० हिप फ्रैक्चरः आढवन्तः । ज्ञातानां जोखिमानां च वर्तमान दुग्धस्य उपभोगस्य नियन्त्रणात् किशोरवार्ष्ये प्रतिदिनं प्रतिदिनं अधिकं दुग्धं पिबन् पुरुषेषु हिप फ्रैक्चरस्य ९% अधिकं जोखिमं भवति (RR=१.०९, ९५% CI १.०१- १.१७) । यदा ऊर्ध्वं प्रतिरूपेण योजयितव्यम् (RR=1. 06, 95% CI 0. 98- 1. 14) तदा सम्बद्धता कमलम् अभवत् । किशोरकाले दुग्धं पिबन् स्त्रियां हिप फ्रैक्चरं न भवति (RR=1. 00, 95% CI 0. 95-1. 05 प्रति गिलासः प्रति दिनम्) । निष्कर्षः प्रासंगिकता च किशोरवार्ष्येषु अधिकं दुग्धं उपभोगं वृद्धेषु वयस्केषु हिप फ्रैक्चरस्य न्यूनं जोखिमं न संबद्धम् आसीत् । पुरुषेषु दृश्येतेषां सकारात्मकसम्बन्धः अंशतः प्राप्त ऊर्ध्वं मध्यस्थितः आसीत् । |
MED-1341 | सारः अयं अध्ययनः गलाक्टोसीमियायुक्ते वयस्केषु अस्थिस्वास्थ्याम् मूल्यांकनम् अकरोत् । अस्थि- खनिज- घनत्वम् (Bone Mineral Density - BMD) तथा पोषण- रसायन- विषयाः च अन्वेषणं कृतम् । कैल्शियम- स्तरः हिप्- स्पाइन- बीएमडी- र्प्रति पूर्वानुमानम् कृतवान्, तथा गोनाडोट्रोपिन- स्तरः स्पाइनल- बीएमडी- र्प्रति विपरीतरूपेण संबद्धः आसीत् । एते परिणामः एतेषां रोगिणां कृते व्यवस्थापनस्य रणनीतियुगं दर्शयन्ति । परिचयः अस्थिदोषः गलाक्टोसीमियायाः जटिलता अस्ति। आहार- प्रतिबन्धः, स्त्रीणां प्राथमिकं अण्डकोष- अपर्याप्तता, तथा रोग- संबंधितं हड्डी- चयापचय- परिवर्तनं च योगदानं कर्तुं शक्नुवन्ति । अस्मिन् अध्ययने गलाक्टोसीमियायाः रोगिणां क्लिनिकल- कारकानां तथा बीएमडी- र्णां सम्बन्धः अध्ययनं कृतः । पद्धतिः: अयं क्रॉस सेक्शनल सैंपलः 33 वयस्काः (16 स्त्रियां) क्लासिक् गलाक्टोसीमियायाः, औसत आयुः 32. 0 ± 11. 8 वर्षेभ्यः च समावेशितः । BMD- यं द्वि- ऊर्जायाः एक्स- रे शोषणमापनेन मोजयन् वयस्, ऊर्ध्वं, भारं, श्लेष्मभङ्गं, पोषणविषयकानि कारकानि, हार्मोनल स्थितिः, अस्थिजैवमापकानि च सह संबन्धितः। परिणामः - स्त्रीणां च पुरुषाणां च मध्ये हिप- बीएमडी- र्धातोः महत्वपूर्णं भिन्नता आसीत् (०.७९९ विरुद्धम् ०.८९६ ग्रॅम/ सेमी२) (p = ०.०१४) । पुरुषानां तुल्यम्, स्त्रियां मध्ये BMD- Z < - २. ० प्रतिशतम् अधिकम् आसीत् [३३ विरुद्ध १८% (पिण्ड), २७ विरुद्ध ६% (हिप) ], तथा च अधिकं संख्यां स्त्रियां मध्ये फ्रैक्चरः अभवत् इति प्रतिवेदनम् प्राप्तम् । द्विभिन्नविश्लेषणे BMI- Z- BMD- Z- (महिलायां हिप- (r = ०.५८, p < ०.०५) तथा पुरुषेषु मेरुदण्ड- (r = ०.५३, p < ०.०५) इत्ययोः परस्परसम्बन्धः प्रतीयते । स्त्रियां द्रव्यमानम् अपि BMD- Z (r = ०. ५७, p < ०. ०५) सह सहसंबद्धम् आसीत्, तथा C- telopeptides (r = - ०. ५९ रीढ- विक्षेपयोः च - ०. ६३ रीढ- विक्षेपयोः च, p < ०. ०५) तथा osteocalcin (r = - ०. ७१ रीढ- विक्षेपयोः च - ०. ७२ रीढ- विक्षेपयोः च, p < ०. ०५) अपि BMD- Z सह प्रतिलोमसंबद्धम् आसीत् । अन्वयः - स्त्रीणां मध्ये गोनाडोट्रोपिन- स्तरः उच्चः, स्पाइनल- बीएमडीः निम्नः (p = 0. 017) । निष्कर्षः गलाक्टोसीमियायुक्ते वयस्केषु अस्थि- घनत्वम् न्यूनम् अस्ति, यस्मात् फ्रैक्चरस्य खतराः वर्धते इति सूचितम्, यस्मै कारणं बहु- कारकम् दृश्यते । |
MED-1344 | क्लिन्नि प्रयासेषु रुग्णां कृते प्लेसबो औषधं लिखितुं कदापि उचितं भवति? सामान्य चिकित्सा परिषद् अस्मिन् विषये द्वैधं वर्तते; अमेरिकन मेडिकल एसोसिएशनः एव ददाति यत् यदि रुग्णम् (किमपि प्रकारेण) सूचितः भवति तर्हि केवलं प्लेसिबोः उपयुज्यन्ते । प्लेस्बोः औषधस्य सम्भाव्य समस्या अस्ति यत् तयोः उपरि भ्रमः भवति: यदि अयम् अस्ति तर्हि रोगिणः स्वायत्ततायाः विषये तथा चिकित्सकः प्रामाणिकः च भवितुम् अपेक्षते, तथा चिकित्सायाः प्रधानं चिन्ता भवेत् इति धारणा अपि अस्ति । अस्मिन् लेखे अवसादस्य विषये विचारः कृतः, यतो हि अवसादस्य विषये अवसादनिवारणस्य जटिलतायाः बोधः भवति। अनन्तरं antidepressants इत्यस्य महत्वपूर्णम् मेटा-विश्लेषणम् आह यत् क्लिनिकल-परिदृश्यस्य अन्तर्गतम् एतादृशम् औषधम् placebo- औषधम् अपेक्षया अधिकं प्रभावशाली न भवति । अनेन विषयाणाम् अन्यानि औषधानि अपि अन्यानि दुष्प्रभावानि कुर्वन्ति, अन्यानि औषधानि अपि अन्यानि महानि भवन्ति, अतः अस्मिन् विषये शोधे रोगिणां तथा चिकित्साप्रदाकाः अपि विषये गम्भीरानि नैतिकानि व्यवहारिकानि च प्रभावानि प्राप्नुवन्ति। किं प्रतिलोम-औषधानां स्थानं परिकल्पित-औषधं प्रदत्तम्? अवसादस्य प्रकरणं एकं अन्यं महत्त्वपूर्णं विषयं प्रकाशयति यत् वैद्यकीय-नैतिक-नियमैः अद्यपर्यन्तं उपेक्षितम् अस्ति: कल्याणम् अस्मिन् अर्थे न भवति यत्, व्यक्तिः स्व-विषये, स्व-परिस्थिति-विषये, भवितव्यम्-विषये च यथार्थवादी भवेत् । यद्यपि अति नैराश्यग्रस्तः व्यक्तिः स्वस्य च संसारस्य विषये अति नैराश्यवादी भवति, तथापि नैराश्यग्रस्तानां उपचारं सफलम् इति मन्यन्ते यदा रुग्णाः मनोवैज्ञानिकस्वास्थ्याम् संकेतकं यत् सकारात्मकं कल्पनां प्राप्तुं शक्नुवन्ति तदा। मनोवैज्ञानिकैः अवसादस्य उपचारं यशः प्राप्नोति। अतः सम्भवति यत् चिकित्सायां मिथ्याकरणस्य सीमितं अनिर्वाय्यं भूमिका भवेत् । |
MED-1348 | पृष्ठभूमि- antidepressant medications- s Meta- analyses- एषु placebo उपचारस्य तुलनेन केवलम् अल्पम् लाभम् सूचितम् अस्ति, तथा च यदा अप्रकाशित- परीक्षणस्य डाटाः समाविष्टः भवति, तदा लाभः क्लिनिकल- महत्वस्य स्वीकृत- मानदण्डात् अधः भवति । तथापि, अवसादनिवारकानां प्रभावः प्रारम्भिक अवसादस्य परिमाणं प्रति अपि अवलम्बितः भवति। अस्मिन् विश्लेषणस्य प्रयोजनम्, प्रकाशितानां अनप्रकाशितानां क्लिनिकल- परीक्षणानां प्रासंगिक- डाटासेट- उपयोजनेन आधारभूत- तीव्रतायाः तथा antidepressant- प्रभावस्य सम्बन्धस्य स्थापनम् अस्ति । पद्धतयः च निष्कर्षः वयं अमेरिका- देशस्य खाद्य- औषध- प्रशासनं (FDA) च चत्वारः नव- पीढीयाः अवसाद- निरोधकाः औषधानां अनुज्ञायाः कृते सर्वेषां क्लिनिकल- परीक्षणानां डाटाः प्राप्तवन्तः, यानि पूर्ण- डाटा- सेट् उपलब्धानि आसन् । ततः वयं मेटा-विश्लेषणात्मक-प्रणालानां उपयोगेन औषध-प्लेस्बो-समूहानां च औषध-प्लेस्बो-भेदस्य स्कोरानां कृते प्रारंभिक-गम्भीरतायाः रेखात्मक-चतुर्थ-प्रभावानां मूल्यांकनं कृतवन्तः । औषध- ङ्याप्लासेबोभेदः प्रारम्भिक- गम्भीरतायाः फलनम् अभवत्, मध्यम- स्तरस्य प्रारम्भिक- अवसादस्य रोगिणां मध्ये वस्तुतः कोऽपि भेदः न आसीत्, अति- गंभीर- अवसादस्य रोगिणां मध्ये तुल्य- लघुभेदः अभवत्, अति- गंभीर- अवसादस्य रोगिणां मध्ये केवलम् ऊर्ध्वाङ्गुल- श्रेणीयां रोगिणां मध्ये नैदानिक- महत्वस्य पारंपरिक- मानदण्डं प्राप्तम् । मेटा- प्रतिगमनविश्लेषणं दर्शयति यत् औषधसमूहयोः प्रारम्भिक- तीव्रतायाः च सम्बन्धः वक्ररेखायाः आसीत्, तथा च प्लेसिबोसमूहयोः दृढं, नकारात्मकं रेखात्मकं घटकम् आसीत् । निष्कर्षः औषध- ङीप्- पेश्बो- दशायां antidepressant प्रभावकारितायाः वृद्धिः मूलभूत- तीव्रतायाः कार्यम् अस्ति, किन्तु तीव्र- अवसादयुक्तेषु रुग्णां कृते अपि तुलनात्मकरूपेण लघुः अस्ति । आरम्भिक- तीव्रतायाः एवं च निरोध- औषधस्य प्रभावस्य सम्बन्धः औषधोपचारस्य प्रति उत्तरतया न तु अति- गंभीरतया अवसादग्रस्तानां रोगिणां मध्ये प्लेसिबो- प्रति प्रतिसादस्य घटस्य कारणम् अस्ति । सम्पादकीयस्य सारम् पृष्ठभूमिकाः सर्वे कदाचित् दुःखं अनुभवन्ति। किन् तु केषांचित् जनाः - अवसादग्रसितानां - अस् मिन् दुःखिनः भावनाः मासान् वा वर्षान् यावत् तिष् ठन् ति, तेषां दैनन्दिनजीवनं च बाधते। अवसादः एकं गम्भीरं रोगम् अस् ति, यस् य कारणम् अस् ति - मस्तिष्कस् य रसायनानां असंतुलनम् , ये मनोदशायाः नियमनं कुर्वन् ति। जीवनकालस्य कस्मिन् कस्मिन् क्षणात् षट्-जनानां मध्ये एकः जनः अस्मिन् पीडितः भवति, येन सः निराशायाः, निरर्थकत्वस्य, निरुत्साहस्य, आत्महत्युत्प्रेरणायाः अपि अनुभवं करोति। चिकित्सकाः १७-२१ पदानां प्रश्नावलीयाः उपयोगेन अवसादस्य तीव्रतायाः मापनं कुर्वन्ति। प्रत्येकं प्रश्ने उत्तरं एकं गुणं प्राप्नोति, प्रश्नपत्रे १८- पदेषु अधिकं गुणं गभीरं अवसादम् सूचितं करोति । सामान्यतया मनोचिकित्सा वा वार्ताचिकित्सा (उदाहरणार्थः संज्ञानात्मक-व्यवहारिक-चिकित्सा) द्वारा सौम्य-उदसायाः उपचारः भवति । अधिकं गम्भीरं अवसादस्य वर्तमानस्य उपचारस्य सामान्यतः मनोचिकित्सायाः एवं अवसादविरोधी औषधस्य संयोजनं भवति, यस्मिन् मनोदशायाः प्रभावं कुर्वन्ति मस्तिष्कस्य रसायनानि सामान्यं कुर्वन्ति इति अनुमानं क्रियते। अवसादनिवारकानां मध्ये त्रिचक्रिकः,मोनोमाइन ऑक्सिडास, च चयनशीलः सेरोटोनिन पुनः ग्रहणप्रतिरोधकः (SSRI) अन्तर्भवति । एस.एस.आर.आई.स् नवतमः अवसादनिवारक औषधिः अस्ति, तेन फ्लोक्सेटिनम्, वेन्लाफैक्सिन्, नेफजाडोनम्, पार्क्सेटिनम् च अन्तर्भवन्ति । अयं अध्ययनः किम् कृतः? यद्यपि यू.एस. फूड एंड ड्रग एडमिनिस्ट्रेशन (एफ.डी.ए.), यू.के. नेशनल इंस्टीट्यूट फॉर हेल्थ एंड क्लिनिकल एक्सीलन्स (एन.आई.सी.ई.एस.) इत्येतेषु अनुज्ञाप्रदानप्राधिकारिभिः अवसादस्य उपचारार्थं एस.एस.आर.आई.स्. अनुमोदितं तथापि तेषां क्लिनिकलप्रभावकारितायाः विषये किञ्चित् संशयः विद्यमानः अस्ति । रोगिणां कृते प्रयोगस्य अनुमोदनं प्राप्तुं पूर्वं, क्लीनिकल-परीक्षायां रोगिणां एचआरएसडी-स्कोर्स् सुधारेण तस्य क्षमतायाः तुलना कृत्रिम-लसिकायाः (प्लेसबोकः) क्षमतायाः सह करणीया अस्ति । प्रत्येकं परीक्षणं नूतनं औषधस्य प्रभावकारितायाः विषये किञ्चित् सूचनां ददाति, किन्तु सर्वेषां परीक्षणानां परिणामान् "मेटा-विश्लेषणम्" इति पद्धतिद्वारा एकत्रित् कृत्वा अतिरिक्तं सूचनां प्राप्तुं शक्यते। अनुज्ञाप्रदानसमये एफडीए-यस्य समीपे प्रेषितानां एसएसआरआई-इतिप्रकाशितानां अप्रकाशितानां च प्रयोगानां पूर्वं प्रकाशितं मेटा-विश्लेषणं दर्शयति यत् एतेषां औषधानां केवलम् अल्पं नैदानिकं लाभम् अस्ति । औषधोपचारैः स्खलितं एचआरएसडी स्कोरं प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिशोधक- औषधैः प्रतिश तथापि, भिन्न-भिन्न-अङ्ग-वर्गानां रोगिणां मध्ये औसत-सुधार-प्रभावः अस्पष्टः कर्तुं शक्नोति, अतः अस्मिन् लेखे मेटा-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्लेषण-विश्ले अन्वेषकाः किं कृतवन्तः? अन्वेषकाः फ्लोक्सेटिनम्, वेन्लाफैक्सिन्, नेफजाडोनम्, पार्क्सेटिनम् च अनुज्ञापत्रार्थं एफडीए- प्रति उपदिष्टानि सर्वाणि क्लिनिकल- परीक्षणानि प्राप्तवन्तः । ततः ते मेटा- विश्लेषणात्मक- तन्त्रं उपयुज्य अन्वेषणं कृतवन्तः यत् यत् प्रारम्भिक- अवसादस्य तीव्रतायाः प्रभावः औषध- च प्लेसिबो- समूहानां एचआरएसडी- सुधार स्कोरस् वरूपेण अभवत् । ते सर्वप्रथमं पुष्टिं कृतवन्तः यत् एतादृशानां नवजातानां अवसादनिवारकानां समग्रप्रभावः क्लिनिकल- महत्वस्य अनुशंसितानां मानदण्डानां निम्नि आसीत् । ततः ते दर्शयन् यत् मध्यम- अवसादयुक्तेषु रुग्णां मध्ये औषध- च प्लेसिबो- च कृते सुधार स्कोर्स् मध्ये वस्तुतः कोऽपि भिन्नता न आसीत्, अति- गंभीर- अवसादयुक्तेषु रुग्णां मध्ये केवलं लघुः क्लिनिक- अनर्थकश् भेदः आसीत् । तथापि, एन्टिडिप्रेस्सिव- औषधयोः तथा प्लेसिबो- औषधयोः मध्ये सुधारस्य भिन्नता क्लिनिक- अर्थपूर्णतायां, 28- धातोः अधिकस्य आरम्भिक- एचआरएसडी स्कोरस्य रोगिणां, अर्थात् अति- गंभीरतया अवसादग्रस्तानां रोगिणां मध्ये प्राप्ता। अन्यानि विश्लेषणानि दर्शयन्ति यत् अतिशयेन अवसादग्रस्तानां रुग्णां मध्ये अवसादशामकानां क्लिनिकलप्रभावः प्रतिबिम्बितः, अवसादशामकानां प्रति प्रतिबोधः वर्धते न तु प्लेसिबो प्रति प्रतिबोधः घटते। इमे निष्कर्षः किं वदेत् ? एतेषां निष्कर्षानां आधारं यत्, प्लेसिबो- औषधैः तुलनायां नव- पीढीयाम् अवसाद- औषधैः प्रात्यक्षिक- रूपेण लक्षणीयम् अवसाद- स्थितिः न भवति, येषु रुग्णाः प्रारंभे मध्यम- तीव्र- अवसाद- स्थितिः याः, परन्तु केवलम् अति- गंभीर- अवसाद- स्थितिः अस्मिन् रुग्णेषु लक्षणीयम् प्रभावं दर्शयति । अपि च, एतादृशानां रोगिणां प्रभावः औषधोपचारस्य प्रति प्रतिसादस्य वृद्धिः न तु प्लेसिबो प्रति प्रतिसादस्य घटः इति दर्शयति । एतेषां परिणामानां आधारात् अनुसन्धाताः एव निष्कर्षं कुर्वन् ति यत् अन्यः उपचारः निष्प्रभावी न भवेत् , अतएव अतिशयेन अवसादग्रस्तानां रोगिणां कृते नूतन-जननस्य अवसाद-विरोधक-औषधानां प्रयोगः न करणीयः । अपि च, अति- अवसादग्रस्तान् रोगिणः क्लेश- औषधान् प्रति कम प्रतिक्रियां कुर्वन्ति, किन्तु क्लेश- औषधान् प्रति समानं प्रतिक्रियां कुर्वन्ति इति निष्कर्षः अवसादग्रस्तान् रोगिणः क्लेश- औषधान् प्रति च प्रतिक्रियां कुर्वन्ति इति सम्भाव्य महत्वपूर्णं ज्ञानं भवति, यं अन्वेषणं कर्तव्यम् । अतिरिक्त सूचना कृपया एतयोः जालस्थलेषु एतस्य सारस्य अनलाईन संस्करणस्य http://dx.doi.org/10.1371/journal.pmed.0050045 इत्यस्य पतेः उपरि आगन्तुं कर्तुः। |
MED-1349 | अवसादनिवारकौ कार्यम् कर्तुम् अपेक्षते यत् रसायनिकम् असंतुलनं, विशेषरूपेण सेरोटोनिनस्य मस्तिष्कस्य अभावं, निवारयतु। वास्तवम्, तेषां प्रतीयमानः प्रभावः रसायनिकम् असंतुलनस्य सिद्धान्तस्य प्रधानं प्रमाणम् अस्ति। परन्तु प्रकाशितं तथ्यं तथा अप्रकाशितं तथ्यं च यत् औषधनिर्माणकम्पानिनां द्वारा गुप्तं कृतम् आसीत्, तेषां विश्लेषणं दर्शयति यत् अधिकतरं (यदि सर्वेऽपि न) लाभः प्लेसिबोप्रभावस्य कारणम् अस्ति। केचन अवसादनिवारकौ सेरोटोनिनस्य स्तरं वर्धयन्ति, केचन घटयन्ति, केचन च सेरोटोनिनस्य स्तरं न प्रभावितवन्ति। तथापि, तेषु सर्वेषु समानं उपचारात्मकं लाभं दृश्यते। क्लिन्नीकपरीक्षणेषु बहुसंख्यकान् रोगिन् चिकित्सकाः च अन्धाः भवितुं समर्थः अभवन्, अतः एतादृशानां औषधानां च सांख्यिकीयभेदेन अपि एतादृशानां औषधानां च सांख्यिकीयभेदेन सह वर्धमानः प्लेसिबो प्रभावः संभवति । सेरोटोनिन सिद्धान्तः विज्ञानस्य इतिहासस्य अन्यतमः सिद्धान्तः अस्ति, यस् य सिद्धान्तः असत् सिद्धः अभवत् । अवसादस्य उपचारं कर्तुं जनप्रियः औषधः नैराश्यस्य विरुद्धं कार्यम् कर्तुं शक्नोति, किन्तु जीवविज्ञानस्य दुर्बलतायाः कारणं भवितुं शक्नोति, येन भवितव्यम् अवसादः अधिकः भवति। |
MED-1352 | अवसादनिवारक औषधयः प्रमुख अवसादस्य विकारस्य वर्तमानं निदानं कुर्वन्ति। अधिकांशं antidepressants-औषधं न्युरोट्रांसमिटर-सेरोटोनिन-मात्राणां नियमनं कुर्वन् यन्त्रं विघटयितुं निर्मितम् अस्ति - अयं वृक्षाः, पशुः, कवकः च मध्ये प्राप्यम् एवम् प्राचीनकालतः उत्क्रामति जैवरासायनिकम् अस्ति । अनेके अनुकूलाः प्रक्रियाः सेरोटोनिनद्वारा विनियमितः, यथा- भावना, विकास, न्यूरोनलवृद्धिः, मृत्युः, प्लेटलेट सक्रियता, रक्तस्रावप्रक्रिया, ध्यानम्, इलेक्ट्रोलाइट्सम्, प्रजननम् च। इदम् एवम् एव् विकासादि चिकित्सायाः सिद्धान्तम् अस्ति यत् विकासादि अनुकूलाणां विघटनं जैविककार्यस्य अवसानं करिष्यति । सेरोटोनिनम् अनेकेषु अनुकूलात् क्रियासु नियमनं करोति, अतः अवसादनिवारकानां अनेकेषु स्वास्थ्यप्रभावः भवितुं शक्नुवन्ति। उदाहरणेन, अवसादनिवारकौ औषधौ अवसादस्य लक्षणं कमयितुं मध्यमप्रभाविनः सन्ति, किन्तु ते औषधौ उपभोगं समाप्नोति पश्चात् भविष्यत्कालिकायां अवसादानां प्रति मस्तिष्कस्य संवेदनायाः वृद्धिं कुर्वन्ति । मनोचिकित्सायां बहुषु मतभेदेषु विपरीतम् अस्ति यत्, अध्ययनैः सिद्धम् भवति यत्, अवसादनिवारकौषधैः न्युरोजनस्य उत्प्रेषणं भवति, यतः सर्वेषु तयोः कार्यप्रणालीषु दोषः वर्तते, यतः न्युरोजनस्य च न्युरोनलमृत्युः पृथक् कर्तुं न शक्यते। वास्तवं यत्, अवसादनिवारकौषधौ न्युरोनलानां क्षतिः भवति, परिपक्वानां न्युरोनानां अपरिपक्वत्वम् अपि भवति, एतयोः द्वयोः कारणात् अवसादनिवारकौषधौ अपि न्युरोनानां अपोप्टोसिसः (अनुसूचितमृत्युः) भवति। अवसादनिवारकौ अपि विकासस्य समस्याः उत्पद्यन्ते, तेषां यौन-प्रेम-जीवनस्य विषये प्रतिकूलप्रभावः भवति, तथा च ते रक्तस्य प्लाज्मायां न्यून-नाट्रिआमियायाः (निम्न-नाट्रिआमियायाः) रक्तस्रावस्य, स्ट्रोकस्य, वृद्धानां मृत्युः च खतराः वर्धते। अस्मिन् विषये अस्मिन् अध्ययने एव निष्कर्षः समर्थितः यत्, एन्टी डिप्रेस्सिन्ट् औषधयः सामान्यतः सेरोटोनिनद्वारा नियमनं कुर्वन् अनेकानि अनुकूलात्मक प्रक्रियायाः व्यवधानं कुर्वन् , लाभं विना अधिकं हानिं कुर्वन्ति । तथापि, विशिष्टाः स्थितयः सन्ति येषां कृते तेषां उपयोगः उचितः भवति (उदाहरणार्थः, कर्करोगः, स्ट्रोकात् पुनर्प्राप्तीः) । अस्मिन् निष्कर्षे, अवसादनिवारकानां औषधानां विहितेषु अधिकं सावधानी च आवश्यकम् अस्ति। |
MED-1353 | अवसादः संसारस्य कोटिसहस्राणि जनाः प्रभावितं जीवनं खतराम् कर्तुं शक्नोति। २००४ तमे वर्षे विश्वस्वास्थ्यसंस्था (डब्लुएचओ) -याः विश्वव्यापी अपाङ्गतायाः तृतीयप्रमुखं कारणम् (विकसितदेशानां मध्ये प्रथमम्) इति निर्दिष्टम्, तथा च २०३० पर्यन्तं प्रमुखं कारणं भवितुम् अपेक्षते । किर्श-ग्रन्थाः प्रतिलोम-प्रतिकारकानां प्रयोगेषु प्रतिलोम-प्रतिकारकानां प्रभावस्य महत्त्वं प्रकाशयन्ति । यद्यपि अल्पकालिन-दीर्घकालिन-रूपेण अवसाद-उपचारैः लाभः भवति, तथापि अस्वास्थ्य-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिक |
MED-1354 | अवसादनिवारक औषधैः मेजर डिप्रेसिव डिसऑर्डर (MDD) - रोगस्य उत्तमं स्थापितं उपचारं भवति, किन्तु कमतर- गंभीर- अवसादयुक्तानां रोगिणां कृते तयोः विशेषं औषध- प्रभावः पिल्-प्लासिबो- औषधानां तुल्यम् अस्ति इति क्वचित् प्रमाणं विद्यते । लक्ष्यं - अवसादनिदानयुक्तेषु रुग्णां मध्ये औषधोपचारस्य सापेक्षं लाभं प्रतिस्थापयितुं, व्यासपीठस्य सापेक्षं लाभं व्यापकतया प्रारम्भिक लक्षणस्य तीव्रतायां अनुमानं कर्तुम्। डाटा सोर्स्स पबमेड, साइकिन्फो, कोक्रेन लाइब्रेरी डाटाबेसस् च जनवरी १९८० तः मार्च २००९ पर्यन्तं मेटा-विश्लेषणात् तथा समीक्षायाः सन्दर्भैः सह अन्वेषणं कृतम्। अध्ययनस्य चयनम् मेजर अथवा माइनर डिप्रेसिव डिसऑर्डरस्य उपचारार्थं एफडीए- अनुमोदितानां डिप्रेसिव- औषधानां रैंडम- नियन्त्रित- परीक्षणानि चयनानि। अध्ययनं समाविष्टं यदि तेषां लेखकाः अपेक्षितं मूलं डाटां उपस्थापयन्ति, तदा तेषां मध्ये प्रौढः बाह्यरुग्णः सन्ति, औषधोपचारस्य विरुद्धं प्लेसिबो- औषधोपचारस्य तुलनाः कतमः ६ सप्ताहानां कृते कृतः, प्लेसिबो- औषधोपचारस्य अनुपयोगकालस्य आधारतः रुग्णान् बहिष्कृतं न कृतम्, तथा अवसादस्य हेतुना हैमिल्टन रेटिंग स्केलः प्रयुक्तः। ६ अध्ययनेषु (७१८ रुग्णैः) प्राप्ताः डाटाः समाविष्टानि आसन् । डाटा निष्कर्षणः अध्ययनस्य लेखकाः व्यक्तिगत- रोगी- स्तरस्य डाटाः प्राप्तवन्तः । परिणामः औषधोपचारः प्रति placebo भेदः मूलभूतगर्भाधानस्य कार्यत्वेन पर्याप्ततया भिन्नः आसीत् । 23 नीचैः हमिल्टन् स्कोरैः रोगिभिः सह कोहेन- द- प्रकारस्य प्रभावस्य परिमाणं औषधोपचारयोः तथा प्लेसिबो- औषधयोः अन्तरस्य कृते < .20 (लघुप्रभावस्य मानकपरिभाषा) इति अनुमानं कृतम् । औषधोपचारस्य प्लासेबो- औषधोपचारस्य तुल्यत्वस्य परिमाणं मूलभूत- हम्लिटन- तीव्रतायाः वृद्धिः सह वर्धते, तथा च क्लिनिकल्ल्य- महत्वपूर्णभेदस्य NICE- सीमां पारयति, मूलभूत- 25 स्कोरः। निष्कर्षः प्लेसिबो औषधोपचारस्य तुल्यतया अवसादस्य लक्षणानां तीव्रतायाः अनुरूपं अवसादस्य औषधोपचारस्य लाभस्य परिमाणं वर्धते, तथा च सौम्य- मध्यम- लक्षणानां रोगिणां मध्ये एव एव न्यूनं वा न विद्यते । अतिगंभीरं अवसादयुक्तं रोगिणां कृते औषधानां लाभः प्लेसिबो- औषधं प्रति महत् अस्ति । |
MED-1356 | पृष्ठभूमयः अस् य अध्ययनस्य उद् धेयः अमेरिकायाः वयस् काणां मध् ये नियमितः शारीरिकः क्रियाकलापः मानसिकविकारैः सह संबन्धः निर्धारयितुम् आसीत् । पद्धतिः- अमेरिकादेशस्य १५- ५४ वषर्ध्वीयानां वयस्काणां राष्ट्रीयसामूहिकरोगसमीक्षा (एन = ८०९८) इत्यस्य डाटाः उपयोक्त्वा, नियमित शारीरिकक्रियायाः प्रतिवेदनं कृतवन्तः, न कृतवन्तः च मध्ये मानसिकविकारानां व्याप्तिसम्बन्धे तुलनाय बहुविधं लॉजिस्टिक- रिग्रेशन- विश्लेषणम् कृतम् । निष्कर्षः प्रौढाः मध्ये किञ्चित् अधिकः (60.3%) नियमित शारीरिकक्रियायाः प्रतिवेदनम् अकरोत् । नियमित शारीरिकक्रियायाः कारणं वर्तमानाः अवसादस्य च व्याधिः लक्षणीयरूपेण घटते, किन्तु अन्यः भावनात्मकः, पदार्थप्रयोगः, अथवा मनोविकारः इत्यनेन सह संबंधः न आसीत् । नियमित शारीरिकक्रियायाः तथा वर्तमानकठिन अवसादस्य (OR = 0. 75 (0. 6, 0. 94)), घोरभयापहाराणां (OR = 0. 73 (0. 56, 0. 96)), सामाजिकभयापहाराणां (OR = 0. 65 (0. 53, 0. 8), विशिष्टभयापहाराणां (OR = 0. 78 (0. 63, 0. 97)), तथा अभ्यङ्गभयापहाराणां (OR = 0. 64 (0. 43, 0. 94)) न्यूनप्रसारणस्य सम्बन्धः सामाजिकजनसांख्यिकीयविशेष्यकानां, स्व- रिपोर्टितशारीरिकविकारानां, सह- रोगयुक्ताणां मानसिकविकारानां भेदानां समायोजनानन्तरं अपि आसीत् । स्व- प्रतिवेदनानुसारं शारीरिकक्रियायाः आवृत्तिः वर्तमानाः मानसिक- विकारैः सह औषध- प्रति- सम्बन्धं दर्शयति । चर्चाः - एतेषां आकडानां प्रमाणं यत् अमेरिकायाः वयस्कां मध्ये नियमित शारीरिकक्रियायाः च अवसादस्य च चिन्ता विकारस्य च बीचं नकारात्मकं सम्बन्धः अस्ति । भवितव्यम् अन्वेषणं यत् अस्य सम्बन्धस्य यन्त्रं दीर्घकालिकेन डाटाभिः अन्वेषयति यत् शारीरिकक्रियायाः तथा जीवनकालस्य दौरानं पुनः पुनरावर्ती मानसिक विकारानां सम्बन्धं निरीक्षणीयम् । |
MED-1357 | पूर्वम् अवलोकनीय-अभ्यासात्मक-अध्ययनैः सूचितम् आसीत् यत् नियमितः शारीरिक-अभ्यासः अवसादस्य लक्षणानां न्यूनतायाः कारणम् भवितुम् अर्हति । तथापि, वृद्धाः रोगिणः महामृदुता विकारः (MDD) अस्मिन् रोगे व्यायामेन अवसादस्य लक्षणं कमयितुं शक्यते इति सिद्धाः अध्ययनानि न कृतानि। उद्देश्यः वयस्काः जनाः MDD रोगेषु सामान्य औषधैः (अर्थात्, अवसादविरोधिनः औषधैः) तुलनां कुर्वन् एरोबिक व्यायामस्य प्रभावकारितायाः मूल्यांकनं कर्तुम्, वयस्काः जनाः १६ सप्ताहानां यावत् एकं परीक्षणं कृतवन्तः । पद्धतिः: MDD (आयुः, > अथवा = ५० वर्षम्) सह एकशतं पञ्चाशत् पुरुषान् महिलाम् च एरोबिक व्यायामस्य, अवसादविरोधकानां (सेरत्रलिन हाइड्रोक्लोराइड) अथवा व्यायामस्य औषधिसम्बन्धेन च कार्यक्रमस्य भागं प्राप्नुवन् । विषयाः मानसिकविकारानां निदानसाङ्ख्यिकमनुवादे चतुर्थ संस्करणस्य मानदण्डानां तथा हॅमिल्टन रेटिंग स्केल फॉर डिप्रेशन (HAM- D) तथा बेक डिप्रेशन इन्वेंटरी (BDI) स्कोर्स् पूर्वं उपचारानन्तरं च उपयोगेन MDD- र् उपस्थितीं च तीव्रता च समाविष्टं डिप्रेशनस्य व्यापकमूल्याङ्कनं कृतवन्तः । द्वितीयकपरिणामप्रमाणं वायुप्रवाहशक्तिः, जीवनसन्तुष्टिः, आत्मसम्मानः, चिन्ता, विकारात्मकसंज्ञानः च समाविष्टवन्तः । परिणामः १६ सप्ताहानां उपचारानन्तरं HAM- D अथवा BDI स्कोर्स् (P = . ६७) इत्यस्मिन् समूहयोः सांख्यिकीयभेदाः न अभवन्; अवसादस्य मूलभूतस्तरानां समायोजनं कृत्वा मूलतः समानं परिणामं प्राप्तम्। वृद्धिवृत्तिमूलरूपेण सर्वेषु समूहेषु एचएएम- डी तथा बीडीआई- स्कोरयोः सांख्यिकीय- क्लिनिक- दृष्टिः महत्त्वपूर्णः घटः अभवत् । तथापि, औषधोपचारं केवलं प्राप्तवन्तः रुग्णाः आरम्भिकं तीव्रतरं प्रतिसादम् प्रदर्शन्; संयोजनपद्धतिं प्राप्तवन्तः रुग्णाः मध्ये, येषु अवसादस्य लक्षणं कमतरं आसीत्, तेषु आरम्भिकं तीव्रतरं अवसादस्य लक्षणं प्राप्तवन्तः रुग्णाः तु आरम्भिकं तीव्रतरं प्रतिसादम् प्रदर्शन् । निष्कर्षः वृद्धानां मध्ये अवसादस्य उपचारार्थं व्यायामकौशल्यस्य कार्यक्रमं प्रतिरोधकौषधानां विकल्पं विचारयितुं शक्यते। यद्यपि व्यायामेन तुल्यम् आरम्भिकं उपचारात्मकं प्रतिसादं तीव्रं कर्तुं antidepressants- औषधानां सामर्थ्यं सम्भवति, तथापि १६ सप्ताहानां उपचारानन्तरं व्यायामः MDD- रोगिणां मध्ये अवसादस्य निवारणे समानरूपेण प्रभावशाली आसीत् । |
MED-1358 | अस्मिन् लेखे हालस्य (१९७६-१९९५) साहित्यस्य अध्ययनं क्रियते यत् एक्स्पोर्टेन्सिन्ग-सेशनस् मध्ये सहभागितायाः कारणात् तीव्र-कौशल-प्रभावः भवति । प्रयोगाणां रचना, "पर्यावरणविषयक वैधता" तथा मनोदशायाः परिचालनपरिभाषायाः विषये विषये विचारः कृतः अस्ति । एतेषां अध्ययनानां परिणामः सूचितं यत् क्लिनिकल- नानक्लिनिकल- विषयाः अपि एक्स्पोर्टेशन- अभ्यासेन अपार लाभं प्राप्नुवन्ति । अन्वयः - भवितव्यस्य शोधस्य कृते सम्भाव्य यन्त्रानां च सिफारिशानां चर्चा भवति । |
MED-1359 | पूर्वम् आभ्यासस्य अवसादस्य प्रभावस्य अन्वेषणं कृतम् मेटा- विश्लेषणम्, तत्र प्रयोगः समाविष्टः, यत्र नियन्त्रण- स्थितिः प्लेसिबो- इति वर्गीकृतः अस्ति, यद्यपि एषा विशेषः प्लेसिबो- हस्तक्षेपः (उदाहरणार्थः ध्यानम्, विश्रामम्) antidepressant प्रभावः इति ज्ञायते । ध्यानं च ध्यान-आधारित-अभ्यासः अवसाद-अल्पकरणं प्रति संबद्धः अस्ति, अतः ध्यान-सम्बद्ध-भागानां शारीरिक-अभ्यासस्य प्रभावं पृथक् कर्तुम् असम्भवम् अस्ति । अस्मिन् अध्ययने नैदानिकरूपेण परिभाषितं अवसादयुक्तं वयस्कं जनकं प्रति व्यायामस्य प्रभावः अवसादस्य लक्षणान् निवारयितुं निरुपाधिकरणे, प्लेसिबो स्थितिषु वा सामान्यतया प्रयुक्तेषु उपचारैः तुलनायां निर्धारितम् अभवत् । ८९ अध्ययनानि प्राप्ताः, १५ अध्ययनानि समावेशेन सिद्धानि, १३ अध्ययनानि च प्रभावस्य परिमाणस्य गणनाय पर्याप्तं सूचनां प्रदत्तवन्तः । मुख्यं परिणामं यत् व्यायामेन सह सह सम्बद्धं व्यायामं समर्थयितुं एकं महत् समग्रं प्रभावं प्रदर्शितम् । यदा केवलं तन्निवारणम् अथवा प्लेसिबो- दशायां प्रयोगं विवक्षितम् आसीत् तदा प्रभावस्य परिमाणं अपि अधिकम् आसीत् । तथापि, यदा उच्च- पद्धतिगतगुणवत्तायाः अध्ययनानि केवलं विश्लेषणस्य अन्तर्गतं गृहीतः तदा प्रभावस्य आकारः मध्यमं अभवत् । व्यायामः लघुकम् अथवा मध्यमं अवसादम् असिद्धानां, ये इच् छन् ति, प्रेरिताः, शारीरिकरूपेण च पर्याप्तं स्वस्थानि सन्ति, तेषां कृते अनुशंसितः भवेत् । © २०१३ जॉन विली एण्ड सन्स ए/एस प्रकाशकः जॉन विली एंड सन्स लिमिटेड |
MED-1360 | लक्ष्यं - ये जनाः स्वगृहे अथवा पर्यवेक्षिते समूहे एरोबिक व्यायामस्य प्रशिक्षणं प्राप्नुवन्ति, तेषु सामान्यं antidepressant औषधं (सेर्त्रलिन) च प्राप्नुवन्ति, तथा येषां placebo- औषधं प्राप्नुवन्ति, तेषु अधिकं अवसादस्य कमी भवति इति आकलनम् । पद्धतयः २००० तमस्य वर्षस्य अक्टोबर् मासात् २००५ तमस्य वर्षस्य नवम्बर मासपर्यन्तं वयं एकं तृतीय-स्तरीय-चिकित्सा-अस्पतालम् आश्रित्य एकं प्राक्-प्रश्नात्मकं, यादृच्छिक-नियन्त्रित-परीक्षणं (स्माइल-अध्ययनम्) कृतवन्तः, यत्र अनुदान-अवगतायाः तथा अन्धायाः परिणाम-निर्धारणस्य प्रयोगः कृतः। कुलम् २०२ प्रौढाः (१५३ स्त्रियाः, ४९ पुरुषः) ज्येष्ठ- अवसाद- रोगेण ग्रसितः, १६ सप्ताहानां यावत् चतुर्णां स्थितानां मध्ये एकः नियोजितः, समूह- परिवेशे पर्यवेक्षितः व्यायामः, गृह- आधारित व्यायामः, antidepressant औषधोपचारः (सेर्ट्रालिनः, प्रतिदिनम् ५०- २०० मिग्रॅम्), वा placebo pill । रोगिणः अवसादस्य कृते संरचितं क्लिनिकल- साक्षात्कारं कृत्वा हैमिल्टन- अवसाद- रेटिंग स्केल (HAM- D) पूर्णम् अकरोत् । परिणामः ४ मासानां उपचारानन्तरं ४१% भागिनां रोगस्य निवारणम् अभवत्, यानि प्रमुख- अवसादग्रस्तता विकारस्य (MDD) निकषं न पूरयन्ति, तथा HAM- D स्कोरम् ८- पदान्तम् अपि न भवति। सक्रियचिकित्सां प्राप्तेषु रुग्णां रोगमुक्तिः प्लासिबो- नियंत्रणसमूहस्य तुल्यतरः आसीत्: पर्यवेक्षितः व्यायामः = ४५%; गृहस्थ- व्यायामः = ४०%; औषधोपचारः = ४७%; प्लासिबोः = ३१% (p = . सर्वेषु उपचारसमूहयोः HAM- D स्कोरः उपचारानन्तरं न्यूनः आसीत्; सक्रियचिकित्सासमूहयोः स्कोरः प्लेसिबोसमूहस्य स्कोरात् महत्त्वपूर्णरूपेण भिन्नः न आसीत् (p = . निष्कर्षः व्यायामोपचारस्य प्रभावः सामान्यतया अवसादनिवारक औषधोपचारं प्राप्तवन्तः रुग्णां तुल्यः दृश्यते, तथा च MDD रोगिणां मध्ये उभयतः प्रतिषेधोत्तरं श्रेष्ठं भवति। प्लासेबो प्रतिसादः उच्चः आसीत्, अतः इदम् सूचितम् यत् उपचारस्य प्रतिसादस्य महत्त्वपूर्णं भागं रुग्णानां अपेक्षाभिः, लक्षणानां सतत- निरीक्षणैः, ध्यान- दानेन, अन्यानि अनिश्चित- कारकैः निर्धारितं भवति । |
MED-1362 | अस्य शोधस्य उद्देश्यः भूमध्यसागरस्य आहारस्य समग्रं कर्करोगस्य जोखिमं, एवं विभिन्नं कर्करोगाणां प्रकारं च प्रभावं मेटा-विश्लेषणम् आसीत् । १० जनवरी २०१४ पर्यन्तं MEDLINE, SCOPUS, EMBASE इत्यनेन विद्युतीय-संपत्तिसङ्ग्रन्थेषु शोधः कृतः । समावेशेन मापदण्डः कोहोर्ट- अध्ययनम् अथवा केस- नियंत्रण- अध्ययनम् आसीत् । अध्ययनविशेषेण जोखिमानुपातः (RRs) कोक्रैन सफ्टवेयरपैक्य्- रेव्यू मैनेजर ५.२ द्वारा यादृच्छिकप्रभावमण्डलस्य उपयोगेन समुच्चयितः। २१ कोहोर्ट- अध्ययनानि, तानि च १,३६८,७३६ जनाः आश्रितानि, १२ प्रकरण- नियंत्रण- अध्ययनानि च ६२,७२५ जनाः आश्रितानि च, लक्ष्यं प्राप्तवन्तः, अतः एतेषु अध्ययनानि मेटा- विश्लेषणार्थं समाविष्टानि। MD श्रेणीयां सर्वाधिकं अनुपालनं कर्करोगस्य समग्रं मृत्युः/ घटनाः (समूहः; RR: 0. 90, 95% CI 0. 86- 0. 95, p < 0. 0001; I(2) = 55%), कोलोरेक्टल (समूहः/ केस- नियंत्रणः; RR: 0. 86, 95% CI 0. 80- 0. 93, p < 0. 0001; I(2) = 62%), प्रोस्टेट (समूहः/ केस- नियंत्रणः; RR: 0. 96, 95% CI 0. 92- 0. 99, p = 0. 03; I(2) = 0%) तथा एरोडिजेस्टिव कर्करोग (समूहः/ केस- नियंत्रणः; RR: 0. 44 , 95% CI 0. 26- 0. 77, p = 0. 003; I(2) = 83%) इत्यस्य लक्षणीयसंकटस्य निपातने परिणतः। स्तन- कर्करोगाः, ग्यास्ट्रिक- कर्करोगाः, पंक- कर्करोगाः च अस्मिन् विषये अनर्थकानि परिवर्तनानि अवलोक्यन्ते । एग्गर-प्रतिक्रियायाः परीक्षणैः प्रख्यातप्रकाशनप्रसङ्गस्य प्रमाणं सीमितम् अभवत् । एमडी- उपचाराणां उच्चं अनुपालनं समग्रं कर्करोग- मृत्युः (१०%), कोलोरेक्टल- कर्करोगः (१४%), प्रोस्टेट- कर्करोगः (४%) एवं वायु- पाचन- कर्करोगः (५६%) इत्यस्य जोखिमस्य महत्त्वपूर्णं घटं प्रति संबन्धितः अस्ति । © २०१४ UICC. |
MED-1363 | सामान्यतया सुस्वास्थ्यं प्रवर्धयितुं आहारनिर्देशः रोगापराधशास्त्रीयविद्यायां दीर्घकालिनरोगस्य जोखिमस्य पूर्वानुमानं कर्तुं खाद्यपदार्थैः पोषकद्रव्याणि आहारप्रकरणैः च आधारितः भवति । तथापि हृदय- रक्त- संधि- रोगस्य निवारणार्थं सुदृढं पोषण- अनुशंसायां " कठोरम् " इति परिणामाणाम् मुख्यं निष्कर्षणम् कृत्वा वृहत् यादृच्छिक- क्लिनिकल- परीक्षणानां परिणामानां आधारः भवेत् । एतानि प्रमाणानि भूमध्यसागरस्य आहारस्य कृते PREDIMED (Prevención con Dieta Mediterránea) परीक्षणस्य तथा लियोन हृदयाध्ययनस्य कृते प्राप्तानि। क्रिट, ग्रीस्, दक्षिणे इटली च् आन्तरिक-मध्य-महासागरस्य आहारः १९५० तमे वर्षे आरब्धः । (क) धान्यम्, फलानि, नटानि, वनस्पतिः, फलं च बहु उपभोगं कुर्वन्ति; (ख) वसायाः उपभोगः अपेक्षाकृतं उच्चः, मुख्यतः जैतूनतेलः; (ग) मत्स्यस्योदयः मध्यम-उच्चः; (घ) कुक्कुट-पालनम्, दुग्ध-उत्पादनेषु मध्यम-उच्चः; (घ) लाल-मांस-उत्पादनेषु न्यून-उपभोगः; (च) मद्य-उपभोगः सामान्यतः लाल-मदिरायाः रूपे भवति । तथापि, परम्परागत भूमध्यसागरीय आहारस्य रक्षात्मकप्रभावः अधिकः भवितुम् अर्हति यदि अस्मिन् आहारप्रणाले स्वास्थ्यप्रभावः वर्धते, सामान्यं जैतूनतेलं अतिरिक्त-वर्जिन जैतूनतेलं प्रति परिवर्तय, नट्सः, वसायुक्तः मत्स्यः, पूर्णबीजानां च उपभोगः वर्धते, सोडियमस्य सेवनं न्यूनं करोति, भोजनसमये मद्यस्य मध्यम उपभोगं च करोति। © २०१३ एल्सेवियर बी.वी. सर्वाधिकारः सुरक्षितः। |
MED-1365 | मानवविज्ञानस्य मापनानि प्रति समयानन्तरं रोटिकाभ्यासेन परिवर्तनस्य प्रभावः क्वचित् अध्ययनं कृतः अस्ति । अस्मिन् अध्ययने, पूर्वं आहारं मेदिरैने (PREVENCIÓN CON DIETA MEDiterránea (PREDIMED) इति अभ्यासस्य २२१३ जनाः CVD रोगस्य उच्च-संकटे आसन् । आहारस्य व्यवहारः प्रमाणीकृतं एफएफक्यू- र्धारेण प्रारम्भिककाले च वर्षं प्रति पुनः पुनः च चतुर्षु वर्षानां अनुगमनकाले च मूल्याङ्कितः। सह-परिमाणानां समायोजनार्थं बहु-परिमाणात्मक-आदर्शानां उपयोगेन दीर्घकालिकायां भार-अवधि-अवधि-परिमाणानां गणना ऊर्जा-संसृष्टेन शुद्ध-अन्न-भोजनस्य परिवर्तनस्य चतुर्थांश-अंशानुसारं कृतम् । वर्तमानपरिणामैः दर्शितम् यत् चत्वारि वर्षाणि यावत्, श्वेतपानादिभोजनस्य परिवर्तनस्य उच्चतमचतुष्कोणस्य प्रतिभागिनः निम्नतमचतुष्कोणस्य प्रतिभागिनः (P for trend = 0·003) अधिकम् 0.76 किलोः, निम्नतमचतुष्कोणस्य प्रतिभागिनः (P for trend < 0·001) अधिकम् 1.28 सेन्टिमीटर्-या अधिकम् प्राप्तवन्तः । पूर्ण- भोजनादि- वात्सल्य- मापन- विधानां परिवर्तनं प्रति लक्षणीयं मात्रा- प्रतिसाद- सम्बन्धं न अवलोकितम् । अनुवर्तीय- अभ्यासकाले अधिकं वज़न (> 2 किलोग्राम) तथा कमरपरिधि (> 2 सेमी) प्राप्ताः जनाः अधिकं पाण्डु- उपभोगं कुर्वन्ति स्म, किन्तु श्वेतपाण्डु- उपभोगस्य परिवर्तनस्य उच्चतमवर्गस्य प्रतिभागिनः वजनस्य (> 2 किलोग्राम) घटने ३३% तथा कमरपरिधि (> 2 सेमी) घटने ३६% संभावनाः आसीत् । अधुना प्राप्ताः परिणामः सूचितं यत् भूमध्य-देशीय-आहार-प्रकारे श्वेत-अन्नस्य, किन्तु पूर्ण-अन्न-अन्नस्य उपभोगस्य न्यूनता, वसायाः तथा पेट-मृदुलस्य न्यूनतायाः सह संबद्धं भवति । |
MED-1366 | अस्मिन् वर्षे १९५० तमे वर्षे नेप्लस् नगरं, अस्मिन् वर्षे हृदयविकारस्य न्यूनं सङ्ख्यां विलोकयन् अस्मिन् वर्षे "अच् भूमध्यसागरीय आहार" इति नामकरणं कृतम् । अस्य आहारस्य मूलम् मुख्यतया शाकाहारः अस्ति, तथा च अस्य आहारः अमेरिका-देशस्य उत्तर-यूरोप-देशस्य आहारात् भिन्नः अस्ति यत् अस्य आहारस्य मांस-दूध-उत्पादनेषु न्यूनः अस्ति तथा मिष्टान्नार्थं फलानि उपयुज्यते । एते अवलोकनानि सप्तदेशानां अध्ययनस्य अन्वेषणं कृतवन्तः, अस्मिन् अस्मिन् अस्मिन् प्रमाणं दत्तम् यत् आहारस्य प्रमुखं दोषः स्यतुरन्तां वसाः सन्ति। अद्य, स्वस्थ भूमध्यसागरीय आहारः परिवर्तते, हृदयस्य हृदयरोगः च वैद्यकीयग्रन्थानां अन्तर्गतम् न भवति। अस् माकं आव्हानं बालकाः स्वपितृभोजनाय भूमध्यसागरस्य भोजनं कुर्वन् ते कथयितुं वन् दितव् याः । |
MED-1371 | रोगविज्ञानाय प्रमाणं प्रतीयते यत् भूमध्यसागरीय आहारः स्तनकर्करोगस्य (बीसी) जोखिमं घटयति । भवितव्यस्य अध्ययनस्य प्रमाणं दुर्लभं च परस्परविरोधी च अस्ति, अतः अस्मिन् विषये, १९९२ तः २००० पर्यन्तम् दश युरोपीयदेशेषु ३३५,०६२ स्त्रियां मध्ये भर्तीं कृतम्, तयोः औसतं ११ वर्षे अनुगमनं कृतम्, तयोः मध्ये एमडी पालनम् बीसी-रिसकोः सह सम्बन्धः अस्ति इति अध्ययनम् कृतम् । एमडी- अनुपालनं अल्कोहल- अनन्यतया अनुकूलित- सापेक्ष- भूमध्य- आहार- स्कोर- (arMED) - द्वारा अनुमानितम् । कोक्स-प्रमाणात्मक-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल ९००९ जनाः मेनोपाउसलः, १२१६ जनाः च मेनोपाउसलः प्रथमप्रधानः आक्रमणकारी बीसी (BC) इति निर्दिष्टः (५८६२ जनाः एस्ट्रोजेन वा प्रोगेस्टेरोन रिसेप्टर्- पॉजिटिव् [ER+/ PR+] च १०१८ जनाः एस्ट्रोजेन वा प्रोगेस्टेरोन रिसेप्टर्- नेगेटिव् [ER-/ PR-] च) । आर्मडेः समग्रं तथा च रजोनिवृत्तीनंतरवर्तीनां स्त्रियां बीसी- रोगस्य जोखिमं प्रति विपरीततया सम्बद्धम् आसीत् (उच्चः कमः आर्मडे स्कोरः; खतरा अनुपात [HR] = 0. 94 [ 95% विश्वास- अन्तराल [CI]: 0. 88, 1. 00] ptrend = 0. 048, तथा HR = 0. 93 [95% CI: 0. 87, 0. 99] ptrend = 0. 037, अनुक्रमे) । इदम् सम्बन्धः ER-/ PR- ट्युमरस् मध्ये अधिकः आसीत् (HR = 0. 80 [95% CI: 0. 65, 0. 99] ptrend = 0. 043) । arMED स्कोरः पूर्व- रजोनिवृत्तिप्रसङ्गेषु स्त्रियोः BC- इत्येताभ्यां सह संबद्धः न आसीत् । अस्मिन् अध्ययने, अल्कोहलं बहिष्कृत्य एमडी- पालनाय प्रतिबन्धः रजोनिवृत्तिपूर्वकाणां स्त्रियां बीसी- रोगस्य जोखिमं न्यूनं करोति, तथा च अयं सम्बन्धः रिसेप्टर- निगेटिभ- ट्यूमरस् मध्ये अधिकः आसीत् । आहारपरिवर्तनद्वारा BC निवारणस्य सम्भाव्यस्य क्षेत्रस्य समर्थनं भवति। प्रतिलिपिस्वामित्वः © २०१२ UICC. |
MED-1373 | अन्तःस्थाने अनेकेषु प्रक्रियासु सहभागिता वर्तते, ये एथेरोस्क्लेरोसिस- रोगस्य विकासं कुर्वन्ति, यं सूजनरोगः इति मन्यते । एथेरोस्क्लेरोसिसस्य पारम्परिकः जोखिमः एण्डोथेलियल-असङ्गतिं प्रवर्त्तयति, यस्मिन् विशिष्टाः साइटोकिन्स् तथा आसंजन-अणुः वर्धन्ते । मेदिराणाम् आहारस्य सर्वात् अधिकं मूलम् अस्ति, यस्मिन् मेदिराणाम् आहारस्य सर्वात् अधिकं मूलम् अस्ति, सः तेलः लाभकारी इति प्रमाणं वर्तते। यद्यपि एथेरोस्क्लेरोसिस-रोगस्य तथा प्लाज्मा-लिपिड-रोगस्य विषये जैतून-तेलस्य तथा अन्य-ओलिक-अम्ल-समृद्ध-आहार-तेलानां प्रभावः सुविख्यातः अस्ति, तथापि अल्प-सम्बन्धि-सम्पत्तानां भूमिकायाः विषये कमपि अध्ययनं कृतम् अस्ति । अल्पसंख्यक घटकः वर्जिन ओलिव आयलस्य (VOO) केवलम् १-२% एव भवति, तथा च अस्य घटकस्य अन्तर्गतम् अस्ति कार्बनजलम्, पॉलीफेनोलम्, टोकोफेरोलम्, स्टेरोलम्, ट्रिटर्पेनोइड् च, ये च अन्ये घटकः सन्ति, ये सामान्यतः स्पासेषु लभ्यते । यद्यपि एषां न्यूनं सङ्केतं अस्ति, तथापि नन्-फैटी एसिडस् घटकानां महत्त्वं संभवति यतः मोनोअनसैचुरेटेड आहार-तेलानां तुलनायाः अध्ययनैः हृदय-रोगाणां विषये भिन्न-भिन्नः प्रभावः सूचितः अस्ति । एतेषु बहुषु यौगिकानां मध्ये एंटीऑक्सिडेंट, एन्टी- इन्फ्लेमेटरी, हाइपोलिपिडेमिक गुणः प्रतीयन्ते । अस्मिन् समीक्षायां वयं वीओओ-मध्यस्थानां यौगिकानां रक्तवाहिनी-असङ्गतिप्रसङ्गस्य प्रभावं वर्तमानज्ञानं, अन्तःस्थलक्रियायाः विनियमनस्य च यन्त्रं संक्षेपतः अवलोकितवन्तः । तयोः कार्यविधिः नाइट्रिक ओक्साइड्, इकोसानोइड् (प्रोस्टाग्लान्डिन्स् तथा ल्युकोट्रिन्स्) च आसंजन अणुः, प्रायः प्रकरणे आक्सीजनजातिभिः परमाणु कारकस्य कप्पा बी सक्रियणद्वारा मुक्तं भवति । |
MED-1374 | भूमध्यसागरस्य आहारस्य अनेकेषु स्वास्थ्यलाभैः सह सम्बन्धः अस्ति, यथा मृत्युः कमः हृदयरोगाः च। भूमध्यसागरस्य आहारस्य परिभाषाः केचन स्थलेषु भिन्नता अस्ति, तथा महामारीविज्ञानस्य अध्ययनेषु भूमध्यसागरस्य आहारस्य पालनं परिभाषितुं स्कोर्स् वर्धते। भूमध्यसागरस्य आहारस्य केचन घटकानि अन्य स्वस्थ आहारप्रणालीभिः सह अतिव्याप्यन्ते, अन्येषु विषयेषु भूमध्यसागरस्य आहारस्य विशिष्टता वर्तते । अस्मिन् फोरम-लेखे, अस्मिन् आहारस्य स्वास्थ्यप्रभावस्य विषये रुचिः धृतः चिकित्सकाः, अनुसन्धाताश्च, भूमध्यसागरस्य आहारस्य विभिन्नभूमिसम्बन्धिषु विषयेषु वर्णनं कर्तुं, एवं आहारस्य स्वास्थ्यलाभस्य अध्ययनं कथं कर्तुं शक्नुमः इति निवेदयामः। |
MED-1375 | पृष्ठभूमयः शाकाहारः मृत्युदरं घटयति। अनेके जनाः शाकाहारं न सहसा स्वीकुर्वन्ति, अतः शाकाहारीभोजनं अधिकं स्वीकुर्वन्ति इति संदेशं सहसा बोध्यम्। वनस्पति-उत्पन्नानां खाद्यानां प्रति प्राधान्यं ददाति शाकाहारी आहारः सर्वकारणानां मृत्युः कमयितुं शक्नोति । उद्देश्यः पूर्वनिर्धारितं शाकाहारीय-पशुपालनं सर्वकारणमृत्युदरं च संबन्धं परिचयं कर्तुम् आसीत् । अस्मिन् अध्ययने ७२१६ जनाः (५७% महिलाः, औसत आयुः ६७ वर्षः) उच्चं हृदय-रक्त-संक्रमण-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात-संघात- १३७- पदानां प्रमाणीकृतं अर्ध- मात्रात्मकं भोजन- आवृत्ति प्रश्नावली प्रारम्भिक- समयात् एवं वर्ष- प्रतिवर्षम् अपि प्रदत्तम् । फलम्, सागराः, नटः, धान्यम्, फलबीजम्, जैतूनतेलम्, आलूः च इत्थं भारं प्राप्नुवन् । अण्डाः, मत्स्यः, दुग्धवस्तुः, मांसं वा मांसवस्तुः च इतः अधिकं प्राणिनां वसाः नकारादेशं प्राप्नुवन्ति । इष्टमन्नं निर्मातुं गुणानां विनियोगः ऊर्जा-संसृष्टेः क्विन्टिलेषु कृतः (१२-६० गुणानां अन्तरालः) । चिकित्सा-लेखानां च राष्ट्रीयमृत्युसूचिकायाः समीक्षायाम् मृतानां संख्यायाः पुष्टिः अभवत् । परिणामः अनुवर्तीय कालस्य दौरानं ३२३ जनाः मृताः (७६ जनाः हृदयरोगाः, १३० जनाः कर्करोगाः, ११७ जनाः अन्यः हृदय-रोगाः) । अधिकं मूलभूत- अनुरूपतायाः प्राग्वैषज्ययुक्तं फल्गुप्लान्टं कमं मृत्युः (बहु- परिवर्तनीय- समायोज्य HR ≥ 40 तुल्यम् < 30 बिन्दुः 0. 59; 95% CI: 0. 40 , 0. 88) । आहारस्य अद्यतनसूचनायाः उपयोगेन अपि एतादृशानि परिणामानि लब्धानि (RR: 0.59; 95% CI: 0.39, 0.89) । निष्कर्षः उच्चतर हृदय-रक्त-संक्रमण-संकट-सम्बद्धानां सर्व-भक्षकाणां मध्ये, वनस्पति-निर्मित-भोजनानां महत्त्वं ददाति खाद्य-प्रक्रियायाः उत्तम अनुपालनं सर्व-कारण-मृत्यु-संकटे घटते। अयं परीक्षणः www. controlled- trials. com इत्यस्मिन् ISRCTN35739639 इति नामेण पंजीकृतः। © २०१४ अमेरिकन सोसाइटी फॉर न्युट्रिशन। |
MED-1376 | पृष्ठभूमौ। संसारस्य केचन स्थाने जनाः १०० वर्षं यावत् जीवन्ति, तेषु च क्रियाशीलता अस्ति, तेषां व्यवहारस्य लक्षणानि समानानि सन्ति। एते स्थाने (इटालीयाः सार्दिनिया, जापानस्य ओकिनावा, कैलिफोर्नियायाः लोमालिन्डा, कोस्टा रिकायाः निकोया प्रायद्वीपः) "ब्लू जोन्स" इति नाम्ना विख्याताः सन्ति। ग्रीस् - द्वीपस्य इकारिया-देशस्य जनानां आयुः संसारस्य उच्चतमः इति अद्य अद्य सूचना प्राप्ता। इकारिया-अध्ययनस्य अतिवृद्धानां (८० वर्षानाम्) जनाः कति प्रकाराः जनसांख्यिकीयाः, जीवनशैलीयाः, मनोवैज्ञानिक-विशेषणानि च अवलोकयितुं प्रयत्नः कृतः। पद्धतिः २००९ तमे वर्षे ग्रीस् - देशस्य इकारिया द्वीपस्य १४२० जनाः (३०+ वयस्) पुरुषः महिलाश्च स्वेच्छया अध्ययनस्य भागिन् अभवन् । अस्मिन् कार्ये ८९ नरः ९८ च स्त्रियाः ८० वर्षात् अधिक आयुः (नमुनायाः १३% भागः) अभ्यासेन कृतः । सामाजिक- जनसांख्यिकीय, क्लिनिकल, मनोवैज्ञानिक, जीवनशैली च लक्षणानि मानक प्रश्नावलीभिः प्रक्रियाभिः च मूल्याङ्कितानि। परिणामः। इकारिया-अध्ययनस्य सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु सर्वेषु बहुसंख्यकाः वृद्धः प्रतिभागिनः प्रतिदिनं शारीरिकक्रियाः, स्वस्थः आहारः, धूम्रपानं न करणीयम्, प्रायः सामाजिकसम्पर्कः, मध्याह्ने निद्राः, अवसादस्य अति न्यूनः दरः च इति प्रतिवेदनम् अकुर्वन् । निष्कर्षः शारीरिकक्रिया, आहार, धूम्रपाननिरोधः, मध्यदिनं निद्राः च च्छिन्नानि जोखिमकारणानि दीर्घायुषानां "स्रावणं" प्रदर्शयन्ति; एतेन निष्कर्षैः सूचितम् अस्ति यत् पर्यावरणीयानां, व्यवहारिकानां, क्लिनिकलानां च लक्षणानां परस्परसम्बन्धेन दीर्घायुः निश्चितः भवति । अयं विचारः अधिकं अन्वेषितः भवितुम् अर्हति यत् एते कारकानि किमर्थं परस्परं सम्बद्धानि सन्ति, एवं दीर्घायुः निर्माणस्य कृते कानि कारकानि महत् महत्वं प्राप्नुवन्ति। |
MED-1377 | आहारस्य अनुसंधानं तथा मार्गदर्शनं आहारस्य स्वरूपे केन्द्रितम् अस्ति, न किंच एकस्मिन् पोषकद्रवेण अथवा खाद्यसमूहेण, यतः आहारस्य घटकानि संयोज्य च परस्परं संबद्धानि सन्ति । तथापि, अस्य विषये अनुसंधानस्य सामूहिकं शरीरं उपयोगितासु पद्धतिषु समन्वयेन अभावेन बाधितम् अस्ति । अस् माभिः चत्वारः सूचकाङ्कः - स्वस्थभोजनसूचकः २०१० (Healthy Eating Index-2010) (HEI-2010) , वैकल्पिक स्वस्थभोजनसूचकः २०१० (Alternative Healthy Eating Index-2010) (AHEI-2010) (अन्यः स्वस्थभोजनसूचकः), वैकल्पिकः भूमध्यभोजनः (alternative Mediterranean Diet) (aMED), उच्चरक्तचापस्य निरोधार्थं आहारविषयकप्रयत्नः (Dietary Approaches to Stop Hypertension) (DASH) - एवं एनआईएच-एएआरपी आहार-स्वास्थ्य-अध्ययनस्य सर्वकारण-हृदय-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग १२४- पदानां खाद्य- आवृत्ति प्रश्नावलीयाः डाटाः स्कोर्स् गणनाय उपयोगः कृतः; समायोजितं HRs तथा ९५% CI अनुमानः कृतः । अस्मिन् १५ वर्षे अनुवर्तनकाले ८६,४१९ मृताः, २३,५०२ मृताः हृदयविकाराः, २९,४१५ मृताः च कर्करोगाः इति प्रतिवेदनं प्राप्तम्। उच्चतरं सूचकांकं 12-28% घटं सर्वकारणानां, CVD, तथा कर्करोगाणां मृत्युसंख्येयसंबन्धेन सह संबद्धम् आसीत् । विशेषरूपेण, उच्चतमं निम्नतमं क्विन्टिले स्कोर्स् तुल्यरूपेण, सर्वकारणमृत्युः पुरुषानां कृते समायोज्य HRs इत्यनेन आसीत्: HEI-2010 HR: 0. 78 (95% CI: 0. 76, 0. 80), AHEI-2010 HR: 0. 76 (95% CI: 0. 74, 0. 78), aMED HR: 0. 77 (95% CI: 0. 75, 0. 79) , DASH HR: 0. 83 (95% CI: 0. 80, 0. 85); महिलाणां कृते, एते HEI-2010 HR: 0. 77 (95% CI: 0. 74, 0. 80), AHEI-2010 HR: 0. 76 (95% CI: 0. 74, 0. 79), aMED HR: 0. 76 (95% CIASH: 0. 73, 0. 79) , D HR: 0. 78 (95% CI: 0. 75, 0. 81) । तथैव प्रत्येकं सूचकं उच्चं अनुपालनं हृदयविकाराणां च कर्करोगाणां मृत्युः पृथक् पृथक् परीक्षितं। एतेन निष्कर्षैः सूचितम् अस्ति यत् बहुविधं स्कोरः स्वस्थ आहारस्य मूलभूतानि सिद्धान्तानि प्रतिपादयति, यानि मृत् युपरिणामाणां जोखिमं नीचानि कर्तुं शक्नुवन्ति, यथा HEI-2010-मध्ये कार्यरतः सङ्घीयः मार्गदर्शनः, AHEI-2010-मध्ये प्राप्तः हार्वर्डस् स्वस्थ आहारः, अमेरिकीकृत aMED-मध्ये अनुकूलितः भूमध्यसागरस्य आहारः, तथा DASH स्कोर-मध्ये समाविष्टः DASH भोजन योजना च। |
MED-1378 | दीर्घायुः अति जटिलः घटना अस्ति, यतः बहवः पर्यावरणीय-व्यवहारिक-सामाजिक-जनसांख्यिकीय-आहारिक-कारकाः वृद्धस्य च शारीरिक-मार्गं जीवन-अपेक्षितं च प्रभावितं कुर्वन्ति। सामान्यमृत्युदरं रोगादिसंक्रमणं च प्रति पोषणस्य महत्त्वपूर्णः प्रभावः अस्ति इति ज्ञायते, तथा च जीवनस्य अपेक्षितलाभस्य वृद्धिः वैज्ञानिकानां व्यापकशोधानां विषयः अभवत् । अस्मिन् लेखे आहारस्य वृद्धावस्थायाः सम्भावितसम्बन्धस्य रोग-शरीर-विज्ञानस्य यन्त्रस्य च समीक्षा भवति, तथा च पारम्परिक-मध्य-महासागर-आहारस्य तथा किञ्चित् विशिष्ट-आहारस्य वृद्धावस्था-विरोधी प्रभावस्य समर्थनं कर्तुं वैज्ञानिक-साक्षिण्यं प्रदत्तम् अस्ति । आहारस्य च अनेकेषु घटकानाम् वृद्धजनानां विशिष्टाः सह-रोगाः प्रति लाभकारी प्रभावः अपि दृश्यते । अपि च, आहारस्य वृद्धावस्थायां उपजावात्मकप्रभावः - कैलोरी-प्रतिबन्धेन तथा रेड वाइन, नारंगी रस, प्रोबायोटिक्स तथा प्रीबायोटिक्स-सदृशानां खाद्यपदार्थानां उपभोगेन - वैज्ञानिकानां रुचिः उत्पद्यत। अन्धकार् चकलेटः, लाल वाइनः, नटः, बीन्सः, एवोकैडोः च एतेषां वृद्धावरोधक गुणानां कारणात् वृद्धावरोधक-आहारं कुर्वन्ति। अन्ततः आहार-दीर्घायु-स्वास्थ्ययोः सम्बन्धे एकं महत्त्वपूर्णं कारकम् व्यक्तस्य सामाजिक-आर्थिक-स्थितिः वर्तते, यतः स्वस्थ आहारः अधिकं व्ययस्य कारणात् उच्चतर-आर्थिक-शैक्षणिक-स्थितिः सह निकटं सम्बद्धः अस्ति । Copyright © 2013 Elsevier Ireland Ltd. सर्वाधिकारः सुरक्षितः। |
MED-1380 | ध्येयः भूमध्यसागरीय आहारस्य व्यक्तिगतानां घटकानां सापेक्षं महत्त्वं, येन आहारस्य अनुपालनं वृद्धिः समग्रमृत्युदरं च प्रति व्युत्पादितं भवति। भवितव्यतामनुसन्धानं प्रतिपादनम् ग्रीक-क्षेत्रे कर्करोगस्य च पोषणस्य विषये युरोपेय-संकल्प-अनुसन्धानस्य (EPIC) स्थापना। सहभागिनः २३,३४९ जनाः, येषु पूर्वं कर्करोगः, हृदयरोगः, मधुमेहः च न आसीत्, जून २००८ पर्यन्तं जीवितुम् अभिलेखितः आसीत्, तथा च नामाङ्कनकाले पोषणविषयकानां परिवर्तनानां महत्वपूर्णानां सह- परिवर्तनानां पूर्ण सूचनाः आसीत् । मुख्य परिणामाख्यः सर्वकारणमृत्युः परिणामः ८. ५ वर्षस्य औसत अनुगमनानन्तरं १२,६९४ जनाः भूमध्यदेशीय आहारस्य ०- ४ स्कोरैः, १०,६५५ जनाः ५ वा अधिक स्कोरैः च मृत्युम् अकुर्वन् । सम्भाव्य- भ्रान्तिकारकानां नियन्त्रणं कृत्वा भूमध्यसागरीय आहारस्य अधिकं पालनं सांख्यिकीयदृष्ट्या महत्त्वपूर्णं समग्रमृत्युदरस्य घटः (गुणसंख्यायाः द्वे एकाधिक- वृद्धिः प्रति संशोधितमृत्युदरः ०.८६४, ९५% विश्वास- अन्तरालः ०.८०२- ०.९३२) । भूमध्यसागरस्य आहारस्य विशिष्टाः घटकानाम् योगदानानि एतेः - मध्यम इथनॉल-उपभोगः २३.५%, मांस-उत्पादनेषु न्यून-उपभोगः १६.६%, शाकाहारी-उपभोगः १६.२%, फलं नट-उपभोगः ११.२%, एकोन्नत-असृप्त-सृप्त-लपिड-संख्येषु उच्चः अनुपातः १०.६% तथा फलफलादीनां उच्चः उपभोगः ९.७% । उच्चतरं दानाभोजनं दुग्धभोजनं च न्यूनं, तथापि उच्चतरं मत्स्यभोजनं मृत्कण्ठानुपातस्य अप्रामाणिकं वृद्धिः अभवत् । मृत् युः न्यूनः भवति इति पूर्वानुमानं कर्तुं भूमध्यसागरीय आहारस्य प्रमुखं घटकम् एव एव - इथनॉलस्य मध्यमं उपभोगः, मांसस्य च न्यूनं उपभोगः, चरीणां, फलानां, नट्सानां, जैतूनतेलस्य, कषायपानादीनां च उच्चं उपभोगः । धान्य-दूध-उत्पादनेषु न्यून-योगदानं लब्धम्, यतः एतेषु विषम-वर्गस्य खाद्यपदार्थानां स्वास्थ्यप्रभावः भिन्नः अस्ति, तथा मासेषु, जल-पादनेषु च, येषां सेवनं अस्मिन् जनसङ्ख्यायां न्यूनम् अस्ति । |
MED-1381 | कदाचित् गतपांचवर्षानां मध्ये पोषणविषयक-महामारीविज्ञानस्य अनपेक्षितं नवीनं च निष्कर्षं यत् नटस्य उपभोगः हृदयरोगात् (IHD) रक्षति इति । नानारसाभ्याम् अधिकं मात्रा च उपभोगं भवति । नटः अपि अन्येषु वनस्पति-आधारितानि आहारानि, यथा भूमध्यसागरस्य तथा एशियायाः आहारानि, महत्त्वपूर्णं भागं निर्मीयते । कैलिफोर्निया-प्रदेशस्य सप्तमदिनादिविशिक्षणसङ्घस्य एकं बृहत्, भविष्यत्काल-प्रसङ्गालङ्कार-अध्ययनं कृतम्, अस्मिन् अध्ययने, नट्स-भोजनस्य आवृत्त्या, हृदय-अस्थि-अकार्ध-घातस्य च मृत्युः, हृदय-अकार्ध-अकार्ध-अकार्ध-अकार्ध-घातस्य च जोखिमः, इति निर्दिष्टम् । आयोवा महिला स्वास्थ्य अध्ययनम् अपि नटस्य उपभोगः तथा IHD-रोगस्य जोखिमम् घटयति इति प्रलेखितम् । नट्सः पुरुषैः, स्त्रीभिः, वृद्धैः च इडियुडिडिडिटी (IHD) रोगे रक्षात्मकः प्रभावः ददाति। नानारसानां च समानं सम्बन्धं अस्ति । नट्सः उपभोगेन IHD-विषये संरक्षात्मकः प्रभावः अन्यकारणात् मृत्युः वर्धते इति न प्रतिसन्धिः भवति । न च, नट्सः उपभोगस्य आवृत्तिः श्वेतानां, कालेन, वृद्धानां च जनसङ्ख्यासमूहानां सर्वेषां कारणानां मृत्युसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्ये अतः नट्सः उपभोगः न केवलं IHD विरुद्धं संरक्षणं ददाति, अपितु दीर्घायुः अपि वर्धयति। |
MED-1383 | पूर्वं च लक्ष्यं: अणुघटकेषु समृद्धं भोजनं रक्तस्य नन् एन्जाइमेटिक एन्जाइमेटिड क्षमता (एन ई ए सी) -मात्रां वर्धयितुं शक्नोति । एनईएसी-संस्थायाः सर्वेषां खाद्यपदार्थाणां च एन्टीऑक्सिडेन्ट्-प्रभावानां च विचारः क्रियते । अस्मिन् अध्ययने एकवर्षे भूमध्यसागरस्य आहारस्य प्रभावः प्लाज्मा एनईएसी- र्परिमाणं प्रति आसीत्, तथा च एनईएसी- र्परिमाणं मूलभूतपरिमाणं प्रति आसीत् वा न इति विचार्य अध्ययनम् कृतम् । पद्धतयः च परिणामः उच्चं हृदय- रक्त- वाष्प- रोगं जोखिमं वालम् ५६४ प्रतिभागिनः PREDIMED (Prevención con DIeta MEDiterránea) अध्ययनात्, एकं बृहत् त्रि- दशाम् आकस्मिकं क्लिनिकल- परीक्षणम्, यादृच्छिकरूपेण चयनितवन्तः । रक्तस्य NEAC- स्तरं मूलसूत्रे च आहार- हस्तक्षेपस्य एकवर्षे पश्चात् 1) मेडिटेरेनियन आहारस्य पूरकम् वर्जिन ओलिव आयलम् (MED + VOO); 2) मेडिटेरेनियन आहारस्य पूरकम् नट्सः (MED + nuts), अथवा 3) कमल- वसायुक्त आहारस्य नियंत्रणम् च मापितम् । प्लाज्मा एनईएसी- परीक्षणं एफआरएपी (फेरिक- रिड्यूसिन्ग- आन्टीऑक्सिडेंट पोटेंशियल) तथा ट्रेप (टोटल रेडिकल- ट्रेपिंग- आन्टीऑक्सिडेंट पैरामीटर) परीक्षणैः कृतम् । प्लाज्मा FRAP- स्तम्भाः एकवर्षे MED + VOO [72. 0 μmol/ L (95% CI, 34. 2-109. 9) ] MED + nuts [48. 9 μmol/ L (24. 3-73. 5) ] उपभोगात् पश्चात् वर्धयन्, किन्तु निम्न- वसायुक्त आहारस्य [13. 9 μmol/ L (-11. 9 to 39. 8) ] उपभोगात् पश्चात् न वर्धयन् । मूलभूतकालस्य निम्नतमचतुष्टयस्य प्लाज्मा FRAP- र्धातुकस्य सहभागीभिः तेषां स्तरः किमपि हस्तक्षेपस्य पश्चात् लक्षणीयतया वर्धितः, जबकि उच्चतमचतुष्टयस्य सहभागीभिः घटः अभवत् । तया सह एव TRAP- स्तोत्रे अपि परिणामः प्राप्तः। निष्कर्षः अस्मिन् अध्ययने दर्शितम् यत् एकवर्षे मेडिड आहारस्य अन्तर्भागे हृदयरोगस्य उच्चसंकटेभ्यः विषयाःभ्यः प्लाज्मा टीएसी स्तरं वर्धते। अपि च, आहारपूरकानां आहारपूरकानां प्रभावशीलता प्लाज्मा एनईएसी- रसायनस्य मूलभूत स्तरैः सह सम्बन्धिता भवितुम् अर्हति । © २०१३ एल्सेवियर बी.वी. सर्वाधिकारः सुरक्षितः। |
MED-1387 | नट्स- उपभोगस्य मधुमेहस्य च परस्परसम्बन्धः शरीरमासा सूचकाङ्कस्य अनुकूलेण घटादिवत् अभवत् । एतेन निष्कर्षैः दीर्घरोगानां निवारणार्थं स्वस्थ आहारस्य भागं नट्सः भवितुम् अनुशंसाः समर्थिताः। © २०१४ अमेरिकन सोसाइटी फॉर न्युट्रिशन। पृष्ठभूमयः - महामारीविज्ञानस्य अध्ययनैः नटस्य उपभोगः मधुमेहः, हृदयरोगः, सर्वकारणमृत्युः च परस्परं संबन्धः इति प्रदर्शिताः, किन्तु परिणामः न एकसारः आसीत् । ध्येयः - नट्सः उपभोगः प्रकार-२ मधुमेहः, हृदय-रोग-रोगः, सर्व-कारण-मृत्युः च संबन्धः अस्मिन् अध्ययने आढः। अस्मिन् विषये पब्मेड-मण्डले आङ्केशः (PubMed) एवं ईम्बेस् (EMBASE) इत्यत्र सर्वेषां सम्भाव्य-समूह-अध्ययनानां शोधः कृतः, ये मार्च २०१३ पर्यन्तं आर आर एस् (RRs) तथा ९५% सी आईस् (CI) इत्यनेन प्रकाशितानि आसन् । अध्ययनानां जोखिमं अनुमानं समन्वयेण एकं यादृच्छिक-प्रभाव-आदर्शं प्रयुक्तम् । परिणामः १८ सम्भावितविश्लेषणेषु ३१ प्रतिवेदनानि प्राप्य १२,६५५ प्रकार-२ मधुमेहः, ८,८६२ CVD, ६,६२३ हृदय-रोगः, ६,४८७ स्ट्रोकः, ४८,८१८ मृत् युः। शरीरमासा सूचकाङ्कस्य समायोजनं विना द्वितीयप्रकारस्य मधुमेहस्य कृते नट्सस्य प्रतिदिनस्य वृद्धिशील- उपभोगस्य प्रति आर आर 0. 80 (95% आईसी: 0. 69, 0. 94) आसीत्; समायोजनं कृत्वा, सम्बद्धता क्षीणम् अभवत् [आरआर: 1. 03; 95% आईसी: 0. 91, 1. 16; एनएस] । बहुविविध- परिमार्जिते प्रतिरूपे, नट्सस्य प्रतिदिनं प्रति- परिहारं प्रति एकत्रित आरआर (९५% सीआई) ०.७२ (०.६४, ०.८१) IHD, ०.७१ (०.५९, ०.८५) CVD, तथा ०.८३ (०.७६, ०.९१) सर्व- कारण- मृत्युः आसीत् । नटस्य अतिव्यापक मात्रायाः तुलनायाः ९५% CIs (Pooled RRs) - यानि अङ्गस्य उपभोगस्य अतिव्यापक मात्रायाः तुलनायाः 1. 00 (0. 84, 1. 19; NS) प्रकार- २ मधुमेहस्य कृते, 0. 66 (0. 55, 0. 78) IHD- य कृते, 0. 70 (0. 60, 0. 81) CVD- य कृते, 0. 91 (0. 81, 1.02; NS) स्ट्रोकस्य कृते, तथा 0. 85 (0. 79, 0. 91) सर्वकारणमृत्युः। निष्कर्षः अस्मिन् मेटा-विश्लेषणे इदम् सूचितम् यत् नटस्य सेवनं आन्तरिक-रोग-प्रतिकारक-रोग-संघात-व्यापक-कर्ण-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-रोग-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक-व्यापक |
MED-1388 | ध्येयः - अस्मिन् अध्ययने स्पैनिश-जातीय-समूहस्य ५ वर्षे अनुगमनात् नट्स-उपभोगस्य सर्व-कारण-मृत्यु-दरस्य सम्बन्धस्य मूल्यांकनम् अकरोत् । कार्यविधिः - SUN (Seguimiento Universidad de Navarra, University of Navarra Follow-up) परियोजनाः स्पैनिशविश्वविद्यालये स्नातकेभ्यः निर्मितः एकः सम्भाव्य समूहः अध्ययनम् अस्ति । सूचनाः डाकमार्गे द्वैवार्षिकं प्रश्नावलीद्वारा प्राप्ताः सन्ति । सर्वेषु १७,१८४ प्रतिभागिनः ५ वर्षपर्यन्तं अनुगमनं कृतवन्तः । मृत् युः विषये सूचनाः सूर्यप्रकाशस्य भागिनां, तेषां परिवारानां, डाकसंस्थाणां, राष्ट्रीयमृत्युसूचिकायाः च सह नित्यं सम्पर्कं कृत्वा प्राप्ताः। मूलभूततया नटस्य उपभोगस्य च सर्वकारणमृत्युदरस्य सम्बन्धस्य मूल्यांकनं कोक्स- आनुपातिक- खतरा- मॉडेलानि सम्भावित- भ्रान्तिरूपेण समायोज्यतया कृतानि। मूलभूततया नटस्य उपभोगं द्विप्रकारेण वर्गीकृतम् । प्रथमं विश्लेषणं कृत्वा, नट्सस्य उपभोगस्य ऊर्जा-सम्बद्धं क्विन्टिल् (जी/दिनाङ्के माप्यते) उपयोगं कृतम् । कुल ऊर्जा उपभोगस्य समायोजनार्थं अवशिष्टविधिः प्रयुक्तः। द्वितीयविश्लेषणे, नट्सस्य उपभोगस्य पूर्वनिर्धारितवर्गानुसारं प्रतिभागिनः चतुर्णां समूहानां मध्ये विभक्तानि (सेवा/दिनम् अथवा सेवा/सप्ताहम्) । उभयत्र विश्लेषणं सम्भाव्यतया भ्रमितुं शक्नोति इति संशोधनेन परिमार्जितम्। परिणामः प्रतिभागिनः येषु नट्सः ≥२/ सप्ताहम् उपभोगं कृतवन्तः, तेषु सर्वेषु कारणैः मृत्युः ५६% न्यूनः आसीत्, येषु नट्सः कदापि वा प्रायः कदापि उपभोगं न कृतवन्तः (संशोधित-प्रतिकार-संख्यानम्, ०.४४; ९५% विश्वास-अवधिः, ०.२३-०.८६) । निष्कर्षः नटस्य उपभोगः सूर्यप्रकल्पस्य प्रथमं पञ्चवर्षेषु सर्वकारणमृत्युप्रसङ्गाणां न्यूनं जोखिमं प्रति महत्त्वपूर्णं सम्बन्धम् अकरोत् । Copyright © 2014 Elsevier Inc. सर्वाधिकारः सुरक्षितः। |
MED-1389 | पृष्ठभूमौ च लक्ष्यं च: चयापचयसंघातः (MetS), यस्मिन् नानाविधप्रकाराः लक्षणानि सिस्टमिक् ऑक्सिडेटिव् बायोमार्करस् मध्ये वृद्धिः भवति, मधुमेहस्य हृदयरोगस्य च उच्चं जोखिमं ददाति । मेडिटेरेनियन डाइट (MedDiet) पालनं मेटिट्रेनियन स्ट्रेन्ड्स् (MetS) रोगस्य जोखिमं घटयति । तथापि, मेट्स्- रोगाः ग्रसितानां जनाः मेट्स्- रोगाः ग्रसितवन्तः न भवन्तीत्याशङ्क्य मेड्- आहारस्य जैव- लक्षणं न अवलोकितम् । अस्मिन् मेट्स्-रोगाः जनाः मेड्-डायट्-रोगाः शरीरस्य आक्सिडेटिव्-बायोमार्करस् य प्रभावं अन्वेषयन् आसन् । पद्धतिः - क्रमाङ्कितः, नियन्त्रितः, समानांतरः क्लिनिकलः परीक्षणः यत्र ५५- ८० वर्षं यावत् आयुः यावन्ताः ११० महिलाः मेटास्टेसिस् रोगेण ग्रसितवन्तः, एकं बृहत् परीक्षणम् (प्रिडिम्ड अध्ययनम्) कुर्वन्, येन हृदयविकाराणां प्राथमिकप्रतिकारणे पारम्परिकम् मेड्डायट्- आहारस्य प्रभावकारितायाः परीक्षणं कृतम् । प्रतिभागिनः कमलद्रव्ययुक्त आहारं अथवा द्विविधं पारम्परिकं मेड्- आहारं (मेड्- आहार + वर्जिन- जैतून- तैलम् अथवा मेड्- आहार + नटः) ग्रहणं कृतवन्तः । मेड् डाइट समूहस्य प्रतिभागिनः पोषणशिक्षणं प्राप्तवन्तः, तथा सम्पूर्णपरिवारस्य कृते निःशुल्कम् अतिरिच्य जैतूनलता (१ लिटर्/सप्ताह) अथवा निःशुल्कं नटं (३० ग्रामम्/दिना) प्राप्तवन्तः । आहारं स्वेच्छया क्रियते स्म। मूत्रे F2-Isoprostane (F2-IP) तथा DNA damage base 8- oxo- 7, 8- dihydro-2 - deoxyguanosine (8- oxo- dG) - इत्येतयोः परिवर्तने एकवर्षेषु प्रयोगेषु मूल्यांकनं कृतम् । परिणामः एकवर्षानन्तरं मूत्र- F2- IP सर्वैः समूहैः घटत, MedDiet समूहानां घटः नियंत्रण- समूहस्य तुल्यतया सीमावर्ती महत्त्वं प्राप्नोति। मूत्र- 8- ओक्सो- डीजी- रसायनं सर्वैः समूहैः अपि न्यूनं कृतम्, यत् मेड्- डाइट- समूहयोः मध्ये अधिकं घटः अभवत् । निष्कर्षः मेट्-डायट्-आदिना मेट्-डायट्-आदिना व्यक्तेषु लिपिड्-लक्षणं तथा डीएनए-लक्षणं कमं करोति । अस्मिन् अध्ययने प्राप्ताः डाटाः पुराणानि ददाति यत् मेट्स्-स्वादु-रोगस्य व्यवस्थापनार्थं पारम्परिकम् मेड्-डायट् आहारम् उपयोगी साधनम् अस्ति । क्लीनिकल ट्रायल्स. गोव नामके पंजीकृतः एनसीटी००१२३४५६। Copyright © 2012 एल्सेवियर लिमिटेड च युरोपेय सोसाइटी फॉर क्लिनिकल न्युट्रिशन एंड मेटाबोलिज्म। सर्वाधिकारः सुरक्षितः। |
MED-1390 | पृष्ठभूमौ उच्चं हृदयरोगस्य जोखिमं जनयन्ति जनाः हृदयरोगस्य लाभं प्राप्तुं जैतूनतेलस्य अधिकं उपभोगं कुर्वन्ति वा न कुर्वन्ति इति ज्ञातुं न शक्यते। अस्य लक्ष्यम् आसीत् - उच्चतर-हृदयो-रोग-प्रकोपेन ग्रसितानां भूमध्यसागर-देशीयानां जनानां मध्ये कुल-अतिलवैतल्यं, तस्य किस्म-अतिलवैतल्यं (अति-वर्जिन-अतिलवैतल्यं, सामान्य-अतिलवैतल्यं) च हृदय-रोग-रोग-मृत्यु-प्रकोपेन जोखिमः च सम्बन्धः अभिमतम् । पद्धतयः अस्मिन् अध्ययने ५५- ८० वर्षयोः उच्चं हृदय- रक्तवाहिनियुगस्य जोखिमं वालान् ७,२१६ पुरुषाः, स्त्रीणां च सहभागिताः। प्रतिभागिनः त्रयाणां हस्तक्षेपानां मध्ये एकः अनियमितः कृतःः भूमध्यसागरीय आहारः नट्सः वा अति-वर्जिन जैतूनतेलः वा कमल-मात्रायुक्त आहारः। अस्मिन् विश्लेषणम् एकं प्रेक्षणीय- भविष्यसूचक- कोहोर्ट- अध्ययनम् आसीत् । मध्यमायाः अनुगमनकालः ४. ८ वर्षः आसीत् । हृदय- रक्त- वाष्प- रोगः (स्ट्रोकः, मायोकार्डियल- इन्फार्क्शन्, हृदय- रक्त- वाष्प- मृत्युः) एवं मृत्युः चिकित्सा- अभिलेखैः राष्ट्रीयमृत्यु- सूचकाङ्कैः निश्चितः। जैतूनतेलस्य उपभोगस्य मूल्यांकनं validated food frequency questionnaires इत्यनेन कृतम् । बहुविकल्पेन कोक्स- अनुपातिक- जोखिमानि तथा सामान्यीकृत- अनुमान- समीकरणानि मूलभूत- तथा वार्षिक- पुनरावृत्त- मापानां जैतून- तैल- सेवनं, हृदय- रक्त- वाष्प- रोगं, मृत्युः च सम्बन्धस्य आकलनार्थं प्रयुक्तानि । परिणामः अनुवर्तीय- कालस्य अन्तर्गतम् २७७ हृदय- रक्तादीनि घटनाः ३२३ च मृत्युः अभवत् । उच्चतम- ऊर्जेन समायोज्य तृतीयेषु सहभागीषु मूलभूतसर्वकारेषु जैतूनतेलस्य तथा अतिरिक्त- कुमारी जैतूनतेलस्य उपभोगः क्रमशः ३५% (HR: 0. 65; 95% CI: 0. 47 to 0. 89) तथा ३९% (HR: 0. 61; 95% CI: 0. 44 to 0. 85) हृदयरोगस्य जोखिमं घटादिषु, सन्दर्भसम्बद्धेषु। उच्चतरं मूलभूतम् कुलम् जैतूनतेलस्य उपभोगः 48% (HR: 0.52; 95% CI: 0. 29 to 0. 93) हृदय- रक्त- संवहनीय मृत्युः कमः अभवत् । अतिवर्जिन् जैतूनतेलस्य प्रतिदिनं १० ग्रॅम् उपभोगस्य वृद्धिः हृदयरोगस्य च मृत्युः क्रमशः १०% तथा ७% घटते । न च कर्करोगादिषु मृत्युरेव लक्षणीयसम्बन्धः। हृदय- रक्त- वाष्प- घटनायाः तथा अति- कुमारी जैतून- तैलस्य सेवनस्य सम्बन्धः भूमध्य- आहार- हस्तक्षेप- समूहेषु महत्वपूर्णः आसीत्, किन्तु नियंत्रण- समूहेषु न आसीत् । निष्कर्षः जैतूनतेलस्य, विशेषतया अति-नारी-विविधस्य उपभोगः हृदयरोगस्य च मृत्युः उच्च-हृदयो-रोगस्य जोखिमस्य व्यक्तेषु घटते। परीक्षणस्य पंजीकरणम् इदं अध्ययनं controlled- trials. com (http://www. controlled- trials. com/ ISRCTN35739639) इत्यस्मिन् स्थाने पंजीकृतम् अभवत् । अन्तराष्ट्रिय मानक रान्डमिय्ज्ड नियन्त्रित परीक्षण संख्या (ISRCTN): 35739639. रजिस्ट्रेशन दिनांकः ५ अक्टोबर् २००५ |
MED-1393 | उद्देश्यः - Prevención con Dieta Mediterránea (PREDIMED) परीक्षणम् एव प्रदर्शयति यत् भूमध्यसागरस्य आहारम् (MedDiet) अतिरिचिमं जैतूनतेलं वा ३० ग्रॅमम् प्रतिदिनं मिश्रितमूत्रैः पूरितम्, येन हृदयरोगाणां घटनाः कम्यन्ते, तुलनायाम् तुलनीय आहारस्य (लो-फैट) तुलनायां। मेददीट्- आहारस्य हृदय- रक्ताभिसंधि- रक्षणस्य यन्त्रं अद्यापि न ज्ञातम् अस्ति । वयम् आनुषङ्गेन मेड्-डाइट्स-आयुष्करणेन अन्तर्-कारोटिड-इन्टिमिया-मध्यस्थ-अवसाने (ICA-IMT) च पट्टिका-उच्चतायाः प्रभावं मूल्याङ्कितवन्तः, येषु अल्ट्रासाउण्ड-प्रदर्शनानि भवितव्यानि हृदय-रक्त-संवहनीय घटनाः पूर्वानुमानं कुर्वन्ति, उच्च-कार्टिवास्कुलर-संघात-प्रवण-व्यक्तौ। उपक्रमः च: पूर्वनिर्धारित उपसमूह (n=175) मध्ये पूर्वनिर्धारितेषु ३ खण्डेषु (ICA, bifurcation, and common) पट्टिकायाः उचाः च कारोटिड IMT च औसतनं २.४ वर्षपर्यन्तं अन्तर्क्रियायाः पश्चात् च अल्ट्रासाउंड् रूपेण मूल्याङ्कितम् । वयं १६४ जनाः पूर्णं डेटा सहितं अध्ययनम् अकुर्वन् । बहुविकल्पेन प्रतिपादितेषु प्रतिरूपेषु, मध्यमं ICA- IMT- गुणं प्रतिरूपे आहारसमूहस्य (मध्यमा [९५% विश्वास- अन्तराल], ०.०५२ मिमी [- ०.०१४- ०.११८ मिमी]), MedDiet+nuts समूहस्य (- ०.०८४ मिमी [- ०.१५८- ०.०१० मिमी]; P=०.०२४ प्रतिरूपे) प्रवर्धत। इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत्थं च इत् मेड्डाइट+अतिरिक्तं कुमारी जैतूनतेलं उपयुज्यते चेत्, इका- इम्- टी- याः अथवा पट्टिकायाः परिवर्तनं न अभवत् । निष्कर्षः - नियंत्रण आहारस्य तुल्यम्, नट्सैः पूरितः मेडडायट् आहारः ICA- IMT तथा पलकस्य विलम्बित- प्रगतिः सह संबद्धः अस्ति । PREDIMED- परीक्षणस्य परिणामतः हृदयविकाराणां घटनायाः घटः घटः इति प्रमाणं ददाति । क्लीनिक- परीक्षणस्य पंजीकरणं URL: http://www. controlled- trials. com. अनन्यसंज्ञायाः ISRCTN35739639 |
MED-1394 | पृष्ठभूमयः - निरीक्षणात्मक-समूह-अध्ययनं द्वितीयक-निवारण-परीक्षणं च भूमध्य-जल-आहारस्य पालनं हृदय-रोग-संकटे च विपरीत-संबन्धं दर्शयति । अस्मिन् आहारप्रकरणे हृदयविकाराणां प्राथमिकप्रतिकारार्थं एकं यादृच्छिकपरीक्षणं कृतम् । पद्धतिः - स्पेनदेशे बहुकेन्द्रियपरीक्षणस्य अन्तर्गतं, वयं हृदय-रोगस्य उच्च-संकटेभ्यः प्रतिभागिभ्यः, येषु हृदय-रोगः न आसीत्, त्रयाणां आहारानां मध्ये एकः आहारः, अर्थात् अति-उपपयुक्त जैतून-तेलयुक्त भूमध्य-देशीय आहारः, मिश्रित-अंगुलायुक्त भूमध्यदेशीय आहारः, अथवा नियंत्रण आहारः (आहार-तृष्णाम् घटादयः) । प्रतिभागिनः त्रैमासिकं व्यक्तिगतं समूहं च शिक्षां प्राप्नुवन्ति, समूहस्य कार्यक्रमानुसारम् अति-उपपत्तिकं जैतूनतेलं, मिश्रित-अंगुलाः, अथवा लघु-अन्न-उपहारं च निःशुल्कम् प्राप्नुवन्ति। प्राथमिकं परिणामकं बिन्दुः हृदय- रक्तवाहिन्याम् प्रमुखानां घटनाणां (मायोकार्डियल- इन्फार्क्सनम्, स्ट्रोकः, हृदय- रक्तवाहिन्याम् कारणात् मृत्युः) दरः आसीत् । अन्तरिमविश्लेषणस्य परिणामानुसारं 4. 8 वर्षानां मध्यवर्ती अनुगमनकाले परीक्षणं समाप्ता। परिणामः सर्वेषु ७४४७ जनाः (५५-८० वर्षयोः) अभ्यासीन्; ५७% जनाः स्त्रियाः आसन् । स्व-प्रकथन-आधानं तथा जैव-लक्षण-विश्लेषणानुसारं भूमध्य-जल-आहार-समूहयोः सहभागितायाः अनुपालनं सुखा अभवत् । 288 प्रतिभागिषु प्राथमिकं समाप्ति- बिन्दु घटना अभवत् । बहुविशिष्ट- परिमार्जित- जोखिमानुपातः 0. 70 (95% विश्वास- अन्तराल [CI], 0. 54 to 0. 92) च 0. 72 (95% CI, 0. 54 to 0. 96) आसीत् समुहस्य कृते, येषु अति- कुमारी जैतून- तैलं (96 घटना) युक्तं भूमध्य- आहारं च दत्तं, तथा समुहस्य कृते, येषु भूमध्य- आहारं नटैः युक्तं (83 घटना) आसीत्, अनुक्रमे, विरुद्ध- समूहः (109 घटना) । आहार- संबंधितं प्रतिकूल- प्रभावं न प्रतिपादितम् । निष्कर्षः हृदय-रक्त-संयमन-प्रतिकार-संघात-प्रवण-व्यक्तानां मध्ये, भूमध्य-सागर-रक्त-आहारं अति-मद्य-अति-मद्य-अति-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-मद्य-म (इस्पानिस् सरकार् इन्स्टिट्युटो दे सेल्ल्ल्स् कार्लोस् तृतीयः च अन्यैः वित्त पोषितम्; इस्क्र्ट् एन-३५७३९६३९ इत्यस्य इस्क्र्ट् एन-३५७३९६३९ इत्यस्य इस्क्र्ट् एन-३५७३९६३९ इत्यस्य इस्क्र्ट् एन-३५७३९६३९ इत्यस्य इस्क्र्ट् एन-३५७३९३३३. ) । |
MED-1395 | एकस्मिन् सम्भवे, यादृच्छिकीकृत- एक-अन्धा द्वितीयक-प्रतिकार-परीक्षणे, वयं भूमध्य-सागर-देशीय अल्फा-लिनोलेनिक-अम्ल-समृद्ध-आहारस्य प्रभावं सामान्य-आघात-पश्चात् विवेकपूर्ण-आहारस्य प्रभावं तुल्यम् अकरोम। प्रथमं मायोकार्डियल इन्फार्क्स् पश्चात् रुग्णाः प्रायोगिक (n = 302) अथवा नियंत्रण (n = 303) समूहं प्रति यादृच्छिकरूपेण विभक्ताः। ८ सप्ताहानन्तरं पुनः सर्वेषां रोगिणां निरीक्षणं कृतम्, अनन्तरं प्रतिवर्षं ५ वर्षं यावत् निरीक्षणं कृतम्। प्रयोगसमूहस्य आहारस्य लिपिडस्, संतृप्त-लवणम्, कोलेस्टरोलम्, लिनालेय-अम्लम् च लक्षणीयतया न्यूनं, किन्तु प्लाज्मा-मापनैः पुष्टिं यत् ओलेयिक-अम्लम्, अल्फा-लिनालेनिक-अम्लम् च अधिकं आसीत् । द्रव- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्र प्रयोगसमूहस्य प्लाज्मायां अल्ब्युमिन- विटामिन- ई- विटामिन- सी- स्तरः वर्धितः, ग्रान्युलोसाइट- सङ्ख्या च घटत। २७ मासानां औसत- अनुगमनानन्तरं, नियंत्रण- समूहस्य १६ हृदय- मृत्युः, प्रयोगसमूहस्य ३ मृताः, नियंत्रण- समूहस्य १७ मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- न मृत्- सामान्यमृत्युः नियंत्रणसमूहस्य २०, प्रयोगसमूहस्य ८, परिमार्जित- जोखिम अनुपातः ०. ३० (९५% CI ०. ११- ०. ८२, p = ०. ०२) आसीत् । अल्फा-लिनोलेनिक-अम्लयुक्तं भूमध्यसागरीय-आहारं वर्तमान-समयस्य आहार-प्रयोजनात् अधिकं प्रभावशाली दृश्यते, येन कोरोनरी-इवेंट्स-मृत्यु-प्रतिकारः द्वितीयः भवति । |
MED-1397 | मानवानां आहारः ओमेगा-६ तथा ओमेगा-३ बहुअसृतेषु वसाम्लानां (पीयूएफए) समतोलयुक्तः, तथा च अनेकेषु अणुनाशकानां उच्चः आसीत् । खाद्यवृक्षैः अल्फा-लिनोलेनिक-अम्लस्य (ALA) तथा विटामिन-ई-विटामिन-सी-मात्राणां मात्रा कृषीवृक्षानां तुल्यम् अस्ति । अणुनाशकविटामिनानां व्यतिरिक्तं, खाद्यवृष्टिप्रधानं वनस्पतीनां मध्ये फेनोलानि च अन्ये च यौगिकानि सन्ति ये तेषां अणुनाशकशक्तीम् वर्धयन्ति । अतः वन्यपक्वानां समग्रं प्रतिरोधी-सहायक-क्षमतायाः व्यवस्थित-विश्लेषणं तथा विकसति-विकसित-विकसित-देशयोः उभयतः तेषां व्यापारीकरणं प्रवर्धयितुं महत्-महत् अस्ति । पश्चिमे देशेषु आहारस्य अन्तर्गतं लिनालेय-अम्लस्य (एलए) मात्रा वर्धते, यस् य कोलेस्टरोल-निम्नकर्तृकप्रभावः अस्ति इति प्रचारः कृतः। इदानीं ज्ञातम् अस्ति यत् आहारयुक्तं LA- यं निम्न- घनत्वयुक्त- लिपोप्रोटीन- कोलेस्टरोलस्य (LDL) ऑक्सिडेटिभ्- परिवर्तनं करोति, तथा च रक्तपटलानां संचयप्रति प्रतिक्रिया वर्धयति । तत्रापि एएलए- उपभोगः रक्तपिपासिनां रक्तस्रावक्रियायां, थ्रोम्बिनप्रति तेषां प्रतिक्रियायां, तथा अराकिडोनिक- अम्लस्य चयापचयस्य नियमनं प्रति निषेधात्मकप्रभावैः सह संबद्धः अस्ति । क्लिनिकल- अध्ययनैः ALA- इत्येतत् रक्त- दबाब- घटने योगदानम् अकरोत्, तथा च एकं सम्भाव्य- महामारीविज्ञान- अध्ययनं दर्शयति यत् ALA- इत्येतत् पुरुषेषु कोरोनरी हृदय- रोगस्य जोखिमं प्रति व्युत्पादितम् अस्ति । आहारात् प्राप्तं LA- र्धातुः ALA- र्धातुः अनुपातः ALA- र्धातुः दीर्घ- शृङ्खलायुक्तं ओमेगा- ३ PUFAs- र्धातुः चयापचयस्य कृते महत्त्वपूर्णः दृश्यते । शरीरस्य वसायां लस-लसस्य अपेक्षाकृतं विशालं भण्डारम् अस्ति । यथा वनस्पतिभोजीनां आहारः अथवा पश्चिमेषु समाजेषु सर्वभक्षकाः आहारं कुर्वन्ति, ए.एल.ए. इत्यनेन दीर्घ-श्रृङ्खलाः ओमेगा-३ फैटी एसिडस् निर्मातुं धीमाकर्तुम् शक्नुवन्ति । अतः दीर्घकालिकायां आहारद्वारा आहारस्य उपभोगस्य दृष्ट्या मानवभोजनस्य ALA-लक्षणं महत्त्वपूर्णं भवति । मत्स्यस्य ओमेगा-३-लवण-अम्लानां तुल्यम् ALA-अम्लस्य उपभोगस्य एकः लाभः अस्ति यत् वनस्पति-स्रोतानां ALA-अम्लस्य उच्च-उपभोगेन अपर्याप्त-विटामिन-ई-उपभोगस्य समस्या नास्ति । |
MED-1398 | भूमध्यसागरस्य आहारस्य हृदयरोगाणां घटः इति विचारः १९५० तमे वर्षे प्रस्तावितः । तदनन्तरं, क्रमेण नियोजितं परीक्षणं च महामारीविज्ञानस्य अध्ययनं कृतम्, येषु निम्नतर-सी.डी.डी.संबन्धः सूचितः आसीत्: १९९४ तः १९९९ तमे वर्षे, परीक्षणस्य मध्यवर्ती तथा अन्तिमविश्लेषणस्य रिपोर्टः लियोन आहार हृदय अध्ययनम्; २००३ तमे वर्षे, ग्रीस-देशस्य एकं प्रमुखं महामारीविज्ञानस्य अध्ययनं यत् भूमध्यदेशीय स्कोरस्य हृदय-रक्तसंक्रमणस्य जोखिमस्य मध्ये दृढं विपरीतसम्बन्धं दर्शयति; २०११-२०१२ तमे वर्षे, अनेके रिपोर्टः यत् भूमध्यदेशीय आहारस्य दीर्घकालिकम् अनुपालनं गैर-मध्यदेशीय जनसङ्ख्यासु अपि लाभं प्राप्नोति; २०१३ तमे वर्षे PREDIMED परीक्षणः, यत् न्यून-संक्रमण जनसङ्ख्यायां लक्षणीयम् जोखिम-कन्चनं दर्शयति । हृदय-रक्त-संयन्त्र-रोग-प्रतिकारस्य औषध-वैज्ञानिक-दृष्टान्तस्य विपरीतम्, भूमध्य-जल-आहारस्य ग्रहणम् नवीन-कर्करोगाणां च समग्र-मृत्यु-संख्येय-अवच्छेदक-अवच्छेदक-अवच्छेदकानां च उल्लेख्य-घटनेन सह सम्बद्धम् अस्ति । अतः प्रमाण-आधारित-चिकित्सायाः दृष्टिगतं, भूमध्य-जल-आहारस्य आधुनिक-आकारस्य पूर्ण-अवधारणं प्राणघातक-अपि प्राणघातक-अपि हृदय-रोग-व्याधीनां जटिलानां निवारणस्य सर्वाधिक-प्रभावी-प्रयोजनानां मध्ये एकः इति मन्यन्ते । |
MED-1399 | लियोन-आहार-हृदय-अध्ययनम् द्वितीयक-निवारण-परीक्षणम् अस्ति यत् यत् भूमध्य-देशीय-आहार-आहारः प्रथम-हृदयाघात-आघातस्य पश्चात् पुनः-आघातस्य दरं घटयति वा न। २७ मासानां अनुगमनानन्तरं एकं मध्यवर्ती विश्लेषणं उल्लेखनीयं रक्षणात्मकं प्रभावं दर्शयति स्म । अस्मिन् प्रतिवेदने दीर्घकालपर्यन्तं (औसततः प्रति रोगी ४६ मासपर्यन्तं) अनुगमनस्य परिणामानि प्रस्तुताः सन्ति, तथा पुनः रोगस्य पुनरावृत्तिः आहारस्य च परम्परागतानां जोखिमकारकेण सह सम्बन्धेषु विषयेषु च चर्चा क्रियते। पद्धतयः च परिणामः त्रिभिः समग्रपरिणामैः (COs) हृदयमृत्युः तथा नानघातकस्य हृदयाघातस्य (CO 1) वा पूर्वोक्तेषु अधिकं प्रमुखं द्वितीयकम् (अस्थिरं हृदयाघातः, स्ट्रोकः, हृदयाघातः, फुफ्फुसीय- वा परिधीय- रक्तस्रावम्) (CO 2) वा पूर्वोक्तेषु अधिकं लघुम् (CO 3) घटनायां चिकित्सालयप्रवेशः आवश्यकः इति अध्ययनम् कृतम् । भूमध्यसागरस्य आहारसमूहस्य मध्ये CO1 घटः अभवत् (१४ घटनाः, ४४ प्रति, पश्चिमी आहारसमूहस्य मध्ये, P=०,००१), CO2 घटः (२७ घटनाः, ९० प्रति, P=०,००१) तथा CO3 घटः (९५ घटनाः, १८० प्रति, P=०,०००) । 0002) इति । जोखिम अनुपातः 0.28 से 0.53 तक था। पारम्परिकः जोखिम कारकानां मध्ये, कुल कोलेस्टरोल (१ मिमोल/ लिटर् १८% - २८% - इत्येतद् जोखिमं वर्धयति), सिस्टोलिक रक्तचाप (१ मिमोल/ लिटर् एचजी १% - २% - इत्येतद् जोखिमं वर्धयति), ल्युकोसाइट्सः संख्या (अनुकूलित जोखिम अनुपातः १.६४ - २.८६, संख्या > ९x१०.९/ लिटर्), स्त्रीलिङ्गम् (अनुकूलित जोखिम अनुपातः ०.२७ - ०.०) ४६) एवं एस्प्रिन् उपभोगः (संशोधित- जोखिम अनुपातः ०. ५९- ०. ८२) प्रत्ययः पुनः पुनरावृत्तिः सह महत्त्वपूर्णः स्वतन्त्रः च आसीत् । निष्कर्षः पूर्वं प्राक् मध्यवर्ती विश्लेषणं पुष्टिं कृत्वा भूमध्यसागरीय आहारस्य रक्षात्मकः प्रभावः प्रथमं हृदयघातात् ४ वर्षपर्यन्तं अस्थिरः आसीत् । उच्चरक्तकोलेस्टरोल-अधिकरक्त-द्रव-अधिकरक्त-दशायाः इव परम्परागत-प्रमुख-प्रभावकारिणः पुनः-उत्पत्तिरूपेण स्वतन्त्र-संयुक्त-प्रत्याशाः अभवन्, येन दर्शितम् यत् भूमध्य-देशीय-आहार-प्रणालीयाः कारणात्, सामान्य-प्रभावकारिणां च पुनः-उत्पत्तिरूपेण सामान्य-सम्बन्धे गुणात्मक-परिवर्तनं न अभवत् । अत एव हृदय-रक्त-संयन्त्र-रोग-मृत्यु-संख्येय-घट-निरोधस्य व्यापक-नीति-पद्धति-अन्तर्गतं मुख्यतः हृदय-रक्षण-आहारं समावेशयितुम् अपेक्षते । अन्यः औषधोपचारः साधनं यत् परिवर्तनीयानि जोखिमानि घटादयः। अत्र द्वयोः पद्धतौ संयोज्य अन्वेषणं आवश्यकम् अस्ति । |
MED-1400 | पृष्ठभूमयः भूमध्यसागरस्य आहारस्य अनेकानां भिन्न-भिन्नानां स्वास्थ्यपरिणामाणां विरुद्धं रक्षात्मकं प्रभावं दीर्घकालं यावत् ज्ञायते। ध्येयः - अस्मिन् विषये पूर्वम् प्रकाशितेषु कोहोर्त्-अध्ययनस्य मेटा-विश्लेषणस्य अद्यतनं कर्तुम् अस्माभिः प्रयत्नः कृतः, येन भूमध्यसागरस्य आहारस्य पालनं स्वास्थ्यस्थितिविषये प्रभावं अन्वेषयत् । अस्मिन् वर्षे जूनमासपर्यन्तं विद्युतीय-सारणीनां माध्यमात् अस्मिन् विषये व्यापकतया शोधकार्यम् कृतम् । निष्कर्षेः अद्यतनं पुनरावलोकनप्रक्रियायां गतद्वये वर्षे प्रकाशितानि ७ भवन्तीयाः अध्ययनानि, ये पूर्वोक्तमेटा- विश्लेषणमध्ये न समाविष्टानि (१ अध्ययनं समग्रमृत्युः, ३ अध्ययनं हृदयरोगाणां घटना वा मृत्युः, १ अध्ययनं कर्करोगाणां घटना वा मृत्युः, २ अध्ययनं न्यूरोडिजेनेरेटिभ- रोगाणां) । एतेषु नवषु अध्ययनेषु २ स्वास्थ्यपरिणामाः सम्मिलिताः, येषु पूर्वम् अन्वेषणं न कृतम् आसीत् (उदाहरणार्थः सौम्यसंज्ञानात्मकः विकारः, स्ट्रोकः च) । सर्वेषां अध्ययनानां मेटा- विश्लेषणम्, येषु अनियमित- प्रभावस्य प्रतिरूपं कृतम् आसीत्, येषु अद्यतनानि अध्ययनानि अपि समाविष्टानि, तानि दर्शयन्ति यत् भूमध्यसागरीय आहारस्य अनुपालनं २ गुणाधिकं करणं समग्रमृत्युः (RR = 0. 92; 95% CI: 0. 90, 0. 94) हृदयविकाराणां घटनाः अथवा मृत्युः (RR = 0. 90; 95% CI: 0. 87, 0. 93) कर्करोगाणां घटनाः अथवा मृत्युः (RR = 0. 94; 95% CI: 0. 92, 0. 96) तथा न्यूरोडिजेनेरेटिभ- रोगाणां (RR = 0. 87; 95% CI: 0. 81, 0. 94) लक्षणीयम् घटः अभवत् । मेटा- प्रतिगमनविश्लेषणात् प्रतीयते यत् नमूना- आकारः एव एव मॉडेलस्य कृते सर्वाधिकं महत्त्वपूर्णं योगदानं ददाति यतः सा समग्रमृत्युलक्षणस्य सम्बन्धस्य अनुमानं महत्त्वपूर्णं प्रभावं ददाति । निष्कर्षः अद्यतनं मेटा-विश्लेषणं बहुसंख्यकानां विषयाःषु च अध्ययनेषु भूमध्यसागरीयभोजनस्य पालनं प्रमुखानां दीर्घकालीनाम् अपभ्रंशरोगानां प्रसवात् महत्त्वपूर्णं च सुसंगतं संरक्षणं ददाति इति पुष्टिं करोति । |
MED-1402 | उद्देश्यः पूर्वं मेटा-विश्लेषणं अद्यतनं यत् मेडिटेरेनियन आहारस्य स्वास्थ्यस्थितिः च सम्बन्धः अध्ययनं कृतः आसीत्, एवं मेडिटेरेनियन आहारस्य पालनस्य साङ्ख्यिक-आधारस्य प्रस्तावनाय मेडिटेरेनियन आहारस्य पालनस्य साङ्ख्यिक-आधारस्य साङ्ख्यिक-आधारस्य साङ्ख्यिक-आधारस्य साङ्ख्यिक-आधारस्य साङ्ख्यिक-आधारस्य उपयोगः कृतः। अस्मिन् वर्षे जूनमासपर्यन्तं सर्वेषु विद्युत्-आधारस्थलेषु व्यापकतया साहित्य-शोधः कृतः। "मध्यसागरस्य आहारस्य पालनं च स्वास्थ्यपरिणामाणां च अन्वेषणं कुर्वन् कोहर्ट्-प्रक्षेपाध्ययनम्" अथोक्तेषु खाद्यसमूहानां कटाक्षमूल्यं प्राप्य अनुपालनं गणना कृतम्। विषयः अद्यतनं शोधं ४,१७२,४१२ विषयेषु समग्रसंख्यकेषु अष्टादशषु नवनिर्मितशोधेषु कृतम्, ये पूर्वोक्तमेटा- विश्लेषणेषु न विद्यमानाः आसन् । परिणामः भूमध्यसागरस्य आहारस्य अनुपालनस्य गुणस्य २- पङ्क्तीनां वृद्धिः समग्रमृत्युः ८% घटः (सापेक्षिकः जोखिमः = ०. ९२; ९५% CI ०. ९१, ०. ९३), CVD (सापेक्षिकः जोखिमः = ०. ९०; ९५% CI ०. ८७, ०. ९२) इति १०% घटः तथा neoplastic disease (सापेक्षिकः जोखिमः = ०. ९६; ९५% CI ०. ९५, ०. ९७) इति ४% घटः इति सूचितम् । अस्मिन् विषये साहित्य-आधारितं अनुपालन-आंकडं प्रस्तावयितुं वयं साहित्य-आधारितं सर्वेषां कोहोर्त्-अध्ययनानां डाटाः उपयुज्यमानाः। एतस्य गुणस्य सीमाः शून्य (अल्पतमः अनुपालनः) १८ (अधिकतमः अनुपालनः) बिन्दुषु भवति, तथा भूमध्यसागरस्य आहारस्य प्रत्येकं खाद्यसमूहं प्रति उपभोगस्य त्रयः विभिन्नाः श्रेण्याः अन्तर्भवन्ति । निष्कर्षः भूमध्यसागरीय आहारः रोगाणां मृत्युः च कम्यतया स्वस्थः आहारः इति सिद्धम् अभवत् । सहचर्याध्ययनस्य डाटाः उपयोक्त्वा वयं साहित्य-आधारितं अनुपालनं स्कोरं प्रस्तावितवन्तः यत् व्यक्ति-स्तरतः अपि भूमध्य-जल-आहारस्य अनुपालनं अनुमानयितुं सुलभं साधनं भवति । |
MED-1404 | उद्देश्यः - अस्य कार्यस्य उद्देश्यः द्वितीयप्रकारस्य मधुमेहस्य विकासस्य भूमध्यसागरीय आहारस्य प्रभावस्य मूल्यांकनं कृतवन्तः भविष्यत्कालिकाः अध्ययनानि मेटा-विश्लेषणं कर्तुम् आसीत् । पदार्थः/विधिः PubMed, Embase तथा Cochrane Central Register of Controlled Trials डाटाबेस्स् मध्ये २० नवम्बर २०१३ पर्यन्तं शोधः कृतः। आङ्ग्लभाषायाः प्रकाशनानि च विहितानि, १७ मूलशोधनेषु (१ क्लिनिकल-परीक्षा, ९ प्राक्-प्रश्नात्मकानि, ७ क्रॉस-सेक्शनलानि) च चानिर्दिष्टाः। प्राथमिकविश्लेषणं 136, 846 प्रतिभागिनां नमुनायां सम्भाव्यविश्लेषणं क्लिनिकलपरीक्षणं च सीमितम् आसीत् । एकं व्यवस्थितं समीक्षां च यादृच्छिकप्रभावानां मेटा- विश्लेषणं च कृतम् । परिणामः भूमध्यसागरस्य आहारस्य अधिकं पालनं प्रकार- २ मधुमेहस्य विकासस्य २३% न्यूनं जोखिमं (उच्चतमः न्यूनतमः उपलब्धः सेन्टिलेः 0. ७७, ९५% CI: 0. ६६, 0. ८९) सह संबद्धम् आसीत् । उपसमूहविश्लेषणं क्षेत्रे, सहभागीनां स्वास्थ्यस्थितिः, तथा च भ्रमितकर्तृणां संख्यायाः नियंत्रणं कृत्वा, समानं परिणामं प्राप्तम्। अत्र भूमध्यसागरस्य आहारस्य अनुपालनस्य मूल्यांकनस्य साधनानां, भ्रमितकर्तृणां समायोजनस्य, अनुगमनस्य कालस्य च मधुमेहस्य घटनायाः सङ्ख्यायाः च भिन्नता अस्ति । निष्कर्षः - अधोलिखितानि परिणामानि जनस्वास्थ्यस्य महतीं महत्त्वं ददति, यतः मधुमेहस्य विरुद्धे उत्तमं आहारं कथं भवेत् इति विषये एकमतम् नास्ति। यदि स्थानिक-आहार-उपलब्धिः, व्यक्त-व्यक्तौ च प्रतिबिम्बयितुं उचिततया समायोज्यते तर्हि मधुमेहस्य प्राथमिक-प्रतिरक्षार्थं भूमध्य-देशीय-आहारः लाभप्रदः पोषण-विकल्पः भवितुं शक्नोति । Copyright © 2014 Elsevier Inc. सर्वाधिकारः सुरक्षितः। |
MED-1405 | पृष्ठभूमौ पोलीफेनल्- अम्लीयैः हृदय- रक्त- वाष्प- रोगस्य (सीवीडी) तथा अन्यस्य दीर्घकालस्य रोगस्य जोखिमं घटयति यतः तेषु एंटी- आक्सीडन्ट्- तथा सूजन- प्रतिरोधी गुणः सन्ति, तथा रक्त- दबावः, लिपिड्स् तथा इन्सुलिन- प्रतिरोधः अपि लाभिनः सन्ति । तथापि, पूर्वम् आक्रमणाध्ययनानि कुलप्लुतिफेनल्-आहारस्य तथा पोलीफेनल्-उपवर्गस्य समग्रमृत्युसंख्येयसम्बन्धस्य मूल्यांकनं न कृतवन्तः । अस् माकं लक्ष्यं आसीत् यत् हृदयविकाराणां उच्चं जोखिमं धारयन् जनाः सर्वकारणमृत्युं प्राप् नुयुः, यदि ते पोलीफेनोलम् उपयुजन्ति तर्हि अस् माकं लक्ष्यं यत् ते अस् य विषये विचारं कुर्वन् ति। पद्धतयः अस्मिन् PREDIMED अध्ययनस्य डाटाः उपयोगः कृतः, यत् ७,४४७ प्रतिभागीनां, समानांतर- समूहानां, यादृच्छिकीकृतानां, बहुकेन्द्रिकानां, पञ्चवर्षाणां च आहार- परीक्षणस्य नियन्त्रणम् आसीत्, यस्मिन् हृदय- रक्त- न्रसंघातस्य प्राथमिक- निवारणे भूमध्य- आहारस्य प्रभावः निर्दिश्यते स्म । पोलीफेनल्-आहारं प्रत्येकं प्रतिवेदनं कृतं खाद्यपदार्थस्य पोलीफेनल्-अंशस्य Phenol-Explorer डेटाबेस-संपत्तिसम्बन्धेन पुनः पुनः खाद्यपदार्थ-आवृत्ति-प्रश्नपत्रेषु (FFQ) प्राप्तं खाद्यपदार्थ-आहारं प्रति डेटाबेस-संपत्तिसम्बन्धेन गणना कृतम् । समय- आश्रित- कोक्स- आनुपातिक- खतरा- प्रतिमान- उपयोगेन बहुफेनल- सेवन- मृत्यु- दरयोः जोखिम- अनुपातयोः (HR) तथा 95% विश्वास- अन्तरालयोः (CI) अनुमानं कृतम् । परिणामः औसतम् ४.८ वर्षं यावत् अनुगमनं कृतम्, अस्मिन् ३२७ मृताः। बहुविकल्पेन समायोजनानन्तरं, सर्वकारणमृत्युः ३७% घटः अभवत्, यतो हि सर्वाधिकं तुल्यं कनिष्ठं क्विन्टिल्-आधारं (प्रतिकूलता-अनुपातः (HR) = ०.६३; ९५% CI ०.४१-०.९७; प्रवृत्तिः = ०.१२) तुलनायत्। पॉलीफेनल् उपवर्गानां मध्ये स्टिलबेनस् तथा लिग्नान्सः सर्वकारणमृत्युदरं घटादयः (HR = 0. 48; 95% CI 0. 25 to 0. 91; P for trend = 0. 04 and HR = 0. 60; 95% CI 0. 37 to 0. 97; P for trend = 0. 03) इति लक्षणीयतया संबद्धः आसीत्, अन्येषु (फ्लेवोनोइड्स अथवा फेनोलिक एसिडस्) मध्ये किमपि महत्वपूर्णं संबन्धं न दृश्यते । निष्कर्षः उच्च- जोखिमयुक्ताः जनाः, येषु पोलीफेनल्- सेवनं विशेषतया स्टिलबेन्स- लिग्नांस- सेवनं, न्यूनं सेवनं प्राप्ताः जनाः, तेषु सामान्य- मृत्युः न्यूनं जातम् । एते परिणामः उत्तमम् पोलीफेनॉल-आहारं यावत् निर्धारयितुं वा पोलीफेनॉल-आहारस्य विशिष्टं स्रोतकं निर्धारयितुं उपयोगीभवन्ति, येन सर्वकारण-मृत्यु-प्रकोपस्य जोखिमं निवारयितुं शक्यते । क्लिनिकल ट्रायल रजिस्ट्रेशन ISRCTN35739639 |
MED-1406 | आहारात् प्राप्तं मैग्नीशियमस्य आहारात् प्राप्तं हृदयरोगं (CVD) मृत्युः च अनेकेषु सम्भवात् अध्ययनेषु मूल्यांकनं कृतम् आसीत्, किन्तु तेषां क्वचित् सर्वेषु अध्ययनेषु सर्वकारणमृत्युः जोखिमं मूल्यांकनं कृतम् अस्ति, यत् उच्चं हृदयरोगं जोखिमं युक्तं भूमध्यसागरस्य वयस्कां मध्ये कदापि मूल्यांकनं न कृतम् अस्ति । अस्य अध्ययनस्य उद्देशः उच्चतर-मग्नेयस्य सेवनं उच्चतर-मग्नेयस्य सेवनं च सह हृदय-रोग-रोग-रोग-रोग-मृत्यु-संकटे सह सहवासिनः भूमध्यसागरस्य जनसङ्ख्यायां उच्च-मृद-रोग-संकटे सह सहवासिनः मृत्यु-संकटे सह सहवासस्य मूल्यांकनम् आसीत् । अस्मिन् अध्ययने ५५- ८० वर्षयोः वयसि ७२१६ जनाः, PREDIMED (Prevención con Dieta Mediterránea) अध्ययनात्, एकं यादृच्छिकं क्लिनिकल परीक्षणात् च सहभागीः अभवन् । प्रतिभागिनः २ मेडिटेरेनियन आहारस्य (अन्नानि वा जैतूनतेलम् अपि पूरयित्वा) अथवा नियंत्रण आहारस्य (अल्पमृदु आहारस्य परामर्शः) भागं गृहीत्वा। मृत्युः राष्ट्रीयमृत्युसूचिकायां चिकित्सा-लेखानां च सह संबन्धेन निश्चितः। अस्मिन् बहु-परिवर्तक-समायुक्ते कोक्स-प्रतिगमनं बहु-परिवर्तक-समायुक्ते उर्जा-समायुक्ते मैग्नीशियम-आदायस्य तृतीयांशानां तथा हृदय-रोग-रोग-मृत्यु-प्रसङ्गेन सम्बन्धस्य आकलनार्थं कृतम् । वर्षं प्रति पुनः मैग्नीशियमस्य सेवनं तथा मृत्युः च मापनं कृत्वा अनेकेषु विषयेषु बहुविभागाणां विश्लेषणं कृतम्। 4. 8 वर्षस्य मध्यवर्ती अनुगमनकाले 323 जनाः मृत्युः, 81 जनाः हृदयविकाराद् मृत्युः, 130 जनाः कर्करोगात् मृत्युः, 277 जनाः हृदयविकाराद् मृत्युः च अभवत् । उर्जा- समायोज्य मूलभूत- मैग्नीशियम- सेवनं हृदय- रक्तवाहिन्याम्, कर्करोगाम्, सर्व- कारण- मृत्युः च प्रतिलोमतः सम्बद्धम् आसीत् । निम्नतरं मैग्नीशियमं उपभोगयन्तां व्यक्तयः कमतरं मैग्नीशियमं उपभोगयन्तां व्यक्तयः, तेषां मृत्युः ३४% घटते (HR: 0. 66; 95% CI: 0. 45, 0. 95; P < 0. 01). आहारात् मैग्नीशियमस्य सेवनं हृदयविकाराणां उच्चसंकटे भूमध्यसागरस्य व्यक्तेषु मृत्युसंकटे प्रतिलोमतः सम्बद्धम् आसीत् । इयं परीक्षणं ISRCTN35739639 इत्यनेन controlled- trials. com इत्यस्मिन् पंजीकृतम् आसीत् । |
MED-1408 | ध्येयः - अयं मेटा-विश्लेषणः भूमध्यसागरीयभोजनस्य पालनं तथा स्ट्रोक-अवसाद-संज्ञानात्मक-क्षय-पार्किन्सन-रोगस्य जोखिमस्य सम्बन्धं परीक्षमाणं सर्वेषां अध्ययनानां संख्यात्मक-सङ्क्षेपं कर्तुम् उद्दिश्यते । पद्धतिः- सम्भाव्यतया पात्रं प्रकाशनं साध्यं यत् भूमध्यसागरस्य आहारस्य पूर्वोक्तपरिणामाणां सम्बन्धे सापेक्षप्रभावस्य (RR) प्रभावस्य अनुमानं ददाति। अध्ययनं ३१ अक्टोबर् २०१२ पर्यन्तं पबमेड्- पत्रिकायां प्राप्तम् । अधिकतम- समायोज्य प्रभाव अनुमानं निष्कासितम्; उच्च- मध्यम- अनुपालनं प्रति पृथक् विश्लेषणं कृतम् । निष्कर्षेण: २२ अनुसूचितानि अध्ययनानि समाविष्टानि (११ स्ट्रोक्, ९ डिप्रेशन, ८ संज्ञानात्मक- विकारः; केवलम् १ पार्किन्सन- रोगः) । भूमध्यसागरस्य आहारस्य उच्चः अनुपालनं स्ट्रोकस्य न्यूनं जोखिमं (RR = 0. 71, 95% विश्वास- अन्तराल [CI] = 0. 57- 0. 89) , अवसादः (RR = 0. 68, 95% CI = 0. 54- 0. 86) , च संज्ञानात्मकं हानिः (RR = 0. 60, 95% CI = 0. 43- 0. 83) सह सहसा संबद्धम् आसीत् । मध्यम- स्तरस्य अनुपालनं अवसादस्य च संज्ञानात्मक- क्षयस्य च जोखिमस्य घटः सह संबद्धः आसीत्, यदाकी स्ट्रोकस्य विषये संरक्षात्मक प्रवृत्तिः केवलम् अल्पम् आसीत् । उपसमूहविश्लेषणं उच्चसंबद्धतायाः संरक्षात्मकक्रियायाः प्रकाशनात् इस्केमिक स्ट्रोकस्य, सौम्यसंज्ञानात्मकक्षयस्य, मनोभ्रंशस्य, विशेषतया अल्झायमररोगस्य जोखिमं घटयति। मेटा- प्रतिगमनविश्लेषणात् ज्ञातम् यत् स्खलनस्य निवारणार्थं भूमध्यसागरीयभोजनस्य रक्षात्मकप्रभावः पुरुषाणां मध्ये अधिकः आसीत् । अवसादस्य विषये, उच्चतरम् अनुष्ठानस्य रक्षात्मकः प्रभावः वयस्य विषये स्वतन्त्रः दृश्यते, यदाकि मध्यमम् अनुष्ठानस्य अनुकूलः प्रभावः अधिकं वयस्य विषये क्षीणतरं भवति। व्याख्या: भूमध्यसागरस्य आहारस्य पालनं मस्तिष्करोगाणां श्रृंखलायाः निवारणम् कर्तुं शक्नोति; पश्चिमेषु समाजानां वृद्धावस्थायाः कारणात् अस्य विशेषः महत्त्वं भवितुम् अर्हति। © २०१३ अमेरिकन न्यूरोलॉजिकल एसोसिएशन। |
MED-1409 | अस्मिन् अध्ययने क्रिट्-देशस्य ग्रामेषु सन् १९६० तः १९९१ पर्यन्तं अध्ययनं कृतम्, तत्र क्रीट्-देशस्य पुरुषाणां हृदय-रोगस्य (CHD), जोखिम-कारकानां (RF) हृदय-रोगस्य (CVD) च प्रचलनं तुलनाः कृतम् । १९६० तमे वर्षे १४८ जनाः, १९९१ तमे वर्षे ४२ जनाः, समान-वयस्के (५५-५९ वर्षयोः) समान-ग्राम-क्षेत्रेभ्यः अध्ययन-सङ्ख्यायां सम्मिलिताः आसन् । सर्वेषां पुरुषाणां हृदयरोगप्रणालीयाः पूर्णपरीक्षणं कृत्वा विश्रामकाले विद्युत् हृदयविचित्रं (इ.सी.जी.) कृतम् । सिस्टोलिक BP (SBP) > or = 140 mmHg इत्यस्य प्रमाणं १९६० तमे वर्षे ४२.६% तथा १९९१ तमे वर्षे ४५.२% जनाः प्राप्तवन्तः । १९६० तमे वर्षे १४.९% जनाः डायस्टोलिक रक्तचापम् > अथवा = ९५ mmHG इति प्राप्तवन्तः, १९९१ तमे वर्षे ३३.३% जनाः (P < ०.०२) इति प्राप्तवन्तः । कुलशर्करा- कोलेस्टेरॉलः (TSCH) > अथवा = २६० mg/ dL (लगभग ६. ७ mmol/ L) १९६० तमे वर्षे १२. ८% तथा १९९१ तमे वर्षे २८. ६% जनाः (P < 0. ०१) इति प्राप्तवन्तः । १९६० तमे वर्षे २७.०% जनाः धूम्रपानं (दिनाम्ना > वा = २० सिगारेट्) कुर्वन् आसन्, १९९१ तमे वर्षे ३५.७% जनाः (NS) कुर्वन् आसन् । १९६० तमे वर्षे ५.४% जनाः (P < 0.01) १४.३% जनाः (P < 0.01) कुर्वन् आसन् । १९६० तमे वर्षे ७४.७% जनाः कृषकाः आसन्, १९९१ तमे वर्षे ४३.६% जनाः (P < 0.1) कुर्वन् आसन् । १९६० तमे वर्षे हृदयरोगस्य प्रादुर्भावः ०.७% आसीत्, १९९१ तमे वर्षे ९.५% आसीत् (पी < ०.००१) । १९६० तमे वर्षे ३.४% तथा १९९१ तमे वर्षे ४.८% जनाः उच्चरक्तचापयुक्त हृदयरोगाः आसन् । १९९१ तमे वर्षे १९.१% एव सर्वप्रमुखं हृदयविकाराणां व्याप्तिः १९६० (८.८%) (पी < ०.०१) इत्यनेन अधिकम् आसीत् । अतः १९९१ तमे वर्षे क्रिट्-देशस्य पुरुषानां मध्ये समान-युगस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशस्य पुरुषानां मध्ये क्रिट्-देशः पुरुषः अधिकः आसीत् । क्रिट्टदेशे गतत्रिंशत् वर्षाणि आहार-जीवनशैली-परिवर्तनैः एव अस्य रोगस्य अधिकः प्रसारः प्रतीयते। |
MED-1410 | सप्तदेशानां अध्ययनस्य १५ समूहानां मध्ये ४०-५९ वर्षानां ११,५७९ जनाः "स्वस्थः" आसीत्, १५ वर्षाणि यावत् २,२८८ जनाः मृताः। मृत्युः भिन्नः आसीत्। औसतवृद्धे, रक्तपीतने, सीरम कोलेस्ट्रोलरे, धूमपानप्रवृत्तिरे च भिन्नतायाः कारणात् सर्वेषां कारणानां मृत् युः ४६% , हृदयरोगस्य ८०% , कर्करोगस्य ३५% , स्ट्रोकस्य ४५% एव भिन्नतायाः "व्याख्या" कृतवती । मृत्युदरभेदः शरीरस्य भारः, मोटाभावात् शारीरिकक्रिया च भिन्नतायां सहसा न आसीत् । समूहस्य आहारः भिन्नः आसीत् । मृत्युदरः स्यतुरेत् फैटी एसिडस् मध् य आहार ऊर्जायाः प्रतिशतं प्रति सकारात्मकतया, मोनोअनसैचुरेत् फैटी एसिडस् मध् य आहार ऊर्जायाः प्रतिशतं प्रति नकारात्मकतया, तथा बहुअनसैचुरेत् फैटी एसिडस् ,प्रोटीनस् ,कार्बोहाइड्रेट्स् ,अल्कोहलस् मध् य आहार ऊर्जायाः प्रतिशतं प्रति अप्रासंगिकतया सम्बद्धः आसीत् । सर्वेषु मृत्युदरं एकलोपेन तृप्तं वसाम्लानां अनुपातं प्रति नकारात्मकं सम्बन्धं प्राप्तवान् । वयस्, रक्तपीड, सीरम कोलेस्टरोल, धूम्रपानस्य च विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विष ओलिक एसिडः प्रायः सर्वेषां विषम-असंतृप्तानां भिन्नतायाः कारणम् आसीत् । सर्वकारणानां हृदयविकाराणां च मृत्युः एतादृशानां समूहानां मध्ये न्यूनः आसीत्, येषु जैतूनतेलः मुख्यं वसा आसीत् । न च कारणसम्बन्धः प्रयुज्यते किन्तु जनसङ्ख्यायाः लक्षणं जनसङ्ख्यायां व्यक्तिसम्बन्धं च विचारयितुं आह्वानं क्रियते। |
MED-1411 | ध्येयः - अस्य अध्ययनस्य उद्देश्यः महामारीविज्ञानस्य अध्ययनस्य च क्लिनिकल-परीक्षणस्य मेटा-विश्लेषणम् आसीत्, येन मेटाबोलिक सिन्ड्रोम् (MS) तथा तस्य घटकानां विषये भूमध्यसागरीय आहारस्य प्रभावः परीक्षितः। पृष्ठभूमयः भूमध्यसागरस्य आहारः वयस्कां मध्ये हृदयरोगाणां न्यूनं जोखिमं ददाति। पद्धतिः: लेखकैः क्रमेण आचार्याणाम् अध्ययनानां च यादृच्छिक-प्रभावानां मेटा-विश्लेषणं कृतम्, पबमेड, एम्बैस, वेब ऑफ साइंस, कोक्रैन सेन्ट्रल रजिस्टर ऑफ कंट्रोल्ड ट्रायल्स् इत्यस्मिन् ३० अप्रैल २०१० पर्यन्तं आङ्ग्ल-भाषायाः प्रकाशनानि च समाविष्टानि। ५० मूल-अनुसन्धान-अध्ययनानि (३५ क्लिनिकल-परीक्षणानि, २ सम्भावितानि, १३ क्रॉस-सेक्शनलानि) ५३४,९०६ प्रतिभागिभिः समाविष्टानि। परिणामः - सम्भाव्यविश्लेषणानां क्लिनिकलपरीक्षणानां च संयुक्तप्रभावः दर्शयति यत् भूमध्यसागरीयभोजनस्य पालनं MS रोगस्य जोखिमं घटयति (लॉग-हार्जर रेश्योः -0.69, 95% विश्वास-अवधिः [CI]: -1.24 to -1.16). अपि च, क्लिनिकल- अध्ययनस्य परिणामैः (औसत- भिन्नता, ९५% आईसी) एमएस- रोगस्य घटकेषु भूमध्यसागरीय आहारस्य संरक्षात्मकं प्रभावं प्रकटितम्, यथा कटि- परिधिः (- ०.४२ सेमी, ९५% आईसी: - ०.८२ ते - ०.०२), उच्च- घनत्वयुक्त लिपोप्रोटीन कोलेस्टरोलः (१.१७ मिग्रॅ/दिली, ९५% आईसी: ०.३८ ते १.९६), ट्राइग्लिसराइड्सः (- ६.१४ मिग्रॅ/दिली, ९५% आईसी: ०.१०.३५ ते ०.१.९३), सिस्टोलिकः (२.३५ मिमी एचजी, ९५% आईसी: ०.३५१ ते ०.१.१८) तथा डायस्टोलिक रक्तचापः (१.५८ मिमी एचजी, ९५% आईसी: ०.२ ते ०.१.१३), तथा ग्लुकोजः (- ३.८९ मिग्रॅ/दिली, ९५% आईसी: ०.८४ ते ०.९५) इति परिणामैः क्लिनिकल- परीक्षणस्य परिणामः अपि पुष्टिः अभवत् । निष्कर्षः - एते परिणामः जनस्वास्थ्यस्य कृते महत्त्वपूर्णानि सन्ति, यतः एते आहारप्रणालीः सर्वजनसमूहैः विभिन्नसंस्कृतेः च सहसा अवलम्बनीयानि सन्ति, तथा च MS-रोगस्य प्राथमिक-द्वितीयक-प्रतिरोधस्य च कृते किफायतशीलाः सन्ति। Copyright © २०११ अमेरिकन कोलेज अफ कार्डियोलोजी फाउन्डेशन। एल्सेवियर इंक.द्वारा प्रकाशितम्। सर्वाधिकारः सुरक्षितः। |
MED-1412 | माध्यमिकं मलस्य पीएच-मानम् १०-१२ वर्षस्य दक्षिण-अफ्रिकायाः ग्राम्य-क्षेत्रेषु कालेषु स्कूलीबालकेषु, येषु परम्परागतम् उच्च-अल्फा-अल्फा-अल्प-मृदु-आहारं च् अकरोत्, तथा शहरी-निवासिनां मध्ये, येषु आंशिक-पश्चिम-आहारं च् अकरोत्, इत्यत्र महत्त्वपूर्णं भिन्नता नास्ति । तथापि, श्वेतबालानां समूहानां तुल्यम् एव उभयथाम् माध्यमेषु लक्षणीयम् न्यूनता आसीत् । ५ दिनानि यावत् आहारस्य अध्ययनं कृतम्, काले जनपदेषु श्वेतपात्रं मकैः भोजनस्य स्थानं गृहीत्वा, मध्यमं मलस्य पीएच-मानम् लक्षणीयतया न्यूनं अभवत्, प्रतिदिनं ६ सुन्तलाः पूरकपात्रं उपभोग्य, तदा तु लक्षणीयतया अधिकं अम्लम् अभवत् । स्कीम दुग्धं, मक्खनं, शर्करा च युक्तं पूरकं भोजनं मलस्य पीएच- मानं न प्रभावयति स्म । संस्थानस्य श्वेतबालकेषु, यदि प्रतिदिनं ६ सुन्तलाः, यद्यपि न किञ्चिदपि क्रन्ची (Crunchies) इति पूरकपात्रं उपभोगं कृतं तर्हि मलस्य औसतं पीएच-मूल्यं लक्षणीयतया अधिकं अम्लम् अभवत् । |
MED-1413 | मानवस्य ओरो-गस्ट्रोइंटेस्टाइनल (GI) ट्रक्टः एकः जटिलः प्रणाली अस्ति, यस्मिन् मौखिक-गुहा, गला-गला, अन्ननली, पेटः, सूक्ष्म-अन्तः, बृहत्-अन्तः, गुप्ताङ्गः, गुदा च विद्यन्ते, ये सर्वे मिलित्वा सहायक-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अन्तः-अ पाचनप्रणालीयाः कार्यम् आहारस्य घटकान् लघु अणुषु विघटयितुं, ततः शरीरस्य सर्वत्र वितरणाय एते अवशोषयितुम् अस्ति । पाचनक्रियायाः कार्बोहाइड्रेट् चयापचयस्य अतिरिक्तम्, स्वदेशीयम् सूक्ष्मजीवानाम् आतिथ्य-शरीर-रोग-प्रक्रियायां महत्त्वपूर्णः प्रभावः अस्ति, तथा च आतिथ्य-रोग-प्रक्रियायां विविध-मूलभूत-शरीर-रोग-प्रक्रियायाः नियमनं कुर्वन्ति आतिथ्य-रोग-प्रक्रियायाः आतिथ्य-रोग-प्रक्रियायाः आतिथ्य-रोग-प्रक्रियायाः अभिव्यक्तिं विनियोजयितुं समर्थः भवति। सामान्यतया स्वस्थानां प्रौढाणां रोगाणां समुदाये मुख्यबाह्यकारकाः प्रभावं कुर्वन्ति, तेषां मध्ये आहारपरिवर्तनं तथा प्रतिजैविकचिकित्सा च अस्ति । सामान्यभोजनस्य नियन्तृतायां परिवर्तनं कृत्वा कस्यचित् चयनितस्य जीवाणुसमूहस्य परिवर्तनं निरीक्षितम्, यथा उच्चप्रथिनाभोजनम्, उच्चमृदुभोजनम्, प्रीबायोटिकम्, प्रोबायोटिकम्, बहुफेनॉलम् च । विशेषरूपेण, मानवभोजनस्य अपचये न शक्या कार्बोहाइड्रेट्स् प्रकारस्य मात्रा च परिवर्तनं जीवाणुप्रसङ्गस्य निम्नस्थलेषु निर्मितानां चयापचयप्रदानाः, मलमध्ये च ज्ञातानां जीवाणूनां समुदाये च प्रभावं करोति । आहारविषयकानां, आंतस्य सूक्ष्मजीवानां, आतिथ्यस्य चयापचयस्य च परस्परसम्बन्धः होमियोस्टैसिसस्य च स्वास्थ्यस्य च रक्षणे महत्त्वपूर्णः इति अधिकाधिकं प्रमाणं दृश्यते । अतः अस्मिन् अधोलिखिते अध्ययनपद्धतिषु आहारस्य, विशेषतया आहारविषयकानां हस्तक्षेपानां, मानवस्य आंतस्य सूक्ष्मजीवानां प्रभावं संक्षेपतः अवलोक्य। इतः परम् आंतस्य सूक्ष्मजीवानां विश्लेषणस्य सम्बन्धे महत्त्वपूर्णः भ्रमितव्यः कारकः (प्रयोगः कृतः पद्धतिः तथा अन्तःस्थः मानवः कारकः) स्पष्टीकृतः अस्ति । |
MED-1414 | क्लोरेक्टल-कान्सरस्य विकासस्य कारकेषु कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार्सिनोजेन-कार उच्चं कोलनस्य पीएच-मानकं एतेषां पदार्थानां सह-कार्सीनोजेनानां निर्मातुं प्रमोटयति, तथा च कोलनस्य आहार-तन्तुभिः (अल्प-श्रृङ्खलाः फैटी एसिडस्) अथवा दुग्धैः (लॅक्टोज-असहिष्णुतायाः व्यक्तेषु) अम्लकरणं यावत् एतत् प्रक्रियां रोचयितुं शक्नोति इति प्रस्तावितम् । |
MED-1415 | पृष्ठभूमौ/उद्दिश्यताः ≈10(14) सूक्ष्मजीवकोशिकाः सन्ति, आंतस्य सूक्ष्मजीविकाः मानवशरीरे विद्यमानानां सूक्ष्मजीवानां समुदायस्य बृहत्तमः जटिलः समुदायः च अस्ति । तथापि, नियमित आहारस्य सूक्ष्मजीवानां विषये प्रभावः व्यापकरूपेण अज्ञातः अस्ति । विषयः/विधिः वयस्य लिङ्गस्य च अनुरूपं शाकाहारी (n=144), शाकाहारी (n=105) च समान संख्यायाः सामान्यं सर्वभक्षं भोजनं कुर्वन्ति विषयाः विषयाः च अस्मिन् विषये परीक्षां कृतवन्तः । अस्मिन् विषये अस्मिन् विषये विशेषविचारः कृतः। अस्मिन् विषये अस्मिन् विषये विशेषविचारः कृतः। परिणामः कुलसंख्याः Bacteroides spp., Bifidobacterium spp., Escherichia coli and Enterobacteriaceae spp. अन्येषु (ई. कोली बायोवरस्, क्लेब्सिल्ला स्प्प्, इन्ट्रोबॅक्टेर स्प्, अन्य इन्ट्रोबॅक्टेरियासीएस्, इन्टेरोकोकक्स् स्प्, लैक्टोबैसिलस स्प्, सिट्रोबॅक्टेर स्प्) मध्ये शाकाहारीनां नमुनासु च्चैत्रेषु (P=0. 001, P=0. 002, P=0. 006 and P=0. 008) लक्षणीयतया न्यूनं आसीत् । तथा क्लॉस्ट्रिडियमः स्पप्.) न च। शाकाहारं कुर्वन् जनाः शाकाहारी-भोजनं कुर्वन् जनाः शाकाहारी-भोजनं कुर्वन् जनाः च। समूहयोः मध्ये कुल- सूक्ष्मजीवगणनायाः भिन्नता न आसीत् । अपि च शाकाहारी आहारस्य उपभोगिनः जनाः नियंत्रणसमूहस्य तुल्यतया (पी=०,००,००१) कमः मलस्य पीएच- र्- र्- दशाः प्रदर्शिताः, तथा मलस्य पीएच- र्- दशाः तथा ई. कोली- बेक्टीरिया- एस् तथा एण्ट्रोबैक्टीरियसी- एस् - सङ्ख्याः सर्वेषु उपसमूहयोः महत्वपूर्णतया सह संबन्धिताः आसन् । निष्कर्षः - शाकाहारी आहारः सूक्ष्मजीवानां संख्यायाः परिवर्तनं करोति, किन्तु कुलकोशिकायाः संख्यायाः परिवर्तनं न भवति। |
MED-1416 | मध्यमं मल- रौबलिन्जेन- स्तरं तथा मल- pH- रौद्र्यं कम जोखिम- समूहस्य वयस्, लिङ्गं, सामाजिक- आर्थिक स्थिति च समरूपं जनसङ्ख्यासमूहस्य जनसङ्ख्यासमूहस्य जनानां तुल्यम् अधिकं आढ्यत। कोलनस्य सामग्रीयाः क्षारिक प्रतिक्रियायाः श्लेष्मकोशिकाणां श्लेष्मस्य प्रत्यक्षक्रियायाम् ट्यूमरजेनिकः प्रभावः दृश्यते । अम्लप्रतिकारः अपि रक्षात्मकः दृश्यते। एते भेदः आहारस्य च रीत्याभोजनस्य च स्वरूपे अवलम्बन्ते । आहारस्य उचितं चञ्चलता, क्रौञ्च, सेलुलोसा, वनस्पतिजन्यतन्त्राणि च, दुग्धस्य च अल्पाधिकाः फैटी एसिडस् च, पक्वदूग्धस्य उत्पादनाः च संरक्षणीयानि प्रतीतन्ते । |
MED-1417 | पृष्ठभूतः - महामारीविज्ञानस्य अध्ययनं सूचितम् अस्ति यत् बहुधा क्लोन् कर्करोगाः आहारस्य कारणात् भवति । कोलनस्य सूक्ष्मजीवानां कोलनस्य स्वास्थ्यस्य प्रमुखः प्रभावः अस्ति इति ज्ञानेन कोलनस्य कार्सिनोजेनिसस्य मध्यस्थता सम्भवति इति सूचितम्। उद्देश्यः कोलनकर्करोगस्य जोखिमं प्रति आहारस्य प्रभावः सूक्ष्मजीवानां च चयापचयप्रणालीनां माध्यमात् भवति इति परिकल्पनेन परीक्षां कर्तुम्, वयं उच्च-प्रतिकारकत्वेन अश्वेत-अमेरिकानाम् च ग्रामिण-अश्वेत-अफ्रिकानाम् च मध्ये कोलन-सूक्ष्मजीवानां च चयापचयप्रणालीनां भिन्नतायाः मापनं कृतवन्तः। रचनाः नवं मलस्य नमूनाः १२ स्वस्थः ५०-६५ वर्षस्य आयुः कालो-अमेरिकानाम् १२ वयस्काणां च लिंग-समानानां च च् अङ्गात् प्राप्तः। सूक्ष्मजीवानां विश्लेषणं १६ एस रिबोसोमल आरएनए जीन पायरोसेक्वेन्सिङ्गेन सह बहुलकीकरण श्रृंखला- प्रतिक्रियायाः प्रमुखं किण्वनशील, ब्युटीरेट- उत्पादक, पित्त- अम्ल- विघटनकारी जीवाणूनां संगतिं कृत्वा कृतम् । मलस्य लघु- शृङ्खलाः फैटी एसिडस् ग्यास- क्रोमैटोग्रफीयाम्, पित्त- एसिडस् द्रव- क्रोमैटोग्रफीयाम् द्रव्य- स्पेक्ट्रोमात्रायाम् च मापयेत् । परिणामः - मूलतः भिन्नः सूक्ष्मजीवानां रचनाः आसीत्, मूलनिवासीषु अफ्रिकानाम् (एन्टेरोटाइप २) तथा अफ्रिकी-अमेरिकानाम् (एन्टेरोटाइप १) मध्ये बाक्टीरोइड्स् (Bacteroides) इत्यस्य प्रबलता आसीत् । कुल- जीवाणूनां तथा ब्युटीरेट- उत्पादकानां प्रमुखानां समूहानां संख्याः मूल- अफ्रिकीयानां मल- नमुन्यां अधिकः आसीत् । माध्यमिकं पित्ताम्लस्य उत्पादनं करणीयं सूक्ष्मजीवानां जीनं अफ्रिकी-अमेरिकानां मध्ये अधिकं प्रचुरम् आसीत्, किन्तु मेथानोजेनेसिस-द्रव्य-सल्फाइडस्य उत्पादनं करणीयं जीनं मूल-अफ्रिकी-देशीयानां मध्ये अधिकम् आसीत् । अप्राणाम् अमेरीकायां अप्राणाम् द्वितीया पित्ताम् अम्लस्य सांद्रता अधिकः आसीत्, यदा की अल्प-श्रृङ्खलाः फैटी एसिडस् मूल-अफ्रिकायां अधिकः आसीत् । निष्कर्षः अस्मिन् परिणामेण सिद्धम् अभवत् यत् कोलनकर्करोगस्य जोखिमः स्वास्थ्यवर्धकानां चयापचयानां यथा ब्युटीरेट-मात्राणां चयैव चयापचयानां यथा द्वितीयकपित्ताम्लानां चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव चयैव च |
MED-1418 | हाइड्रोजनस्फुरदी (H2S) सल्फेट-अल्पकर्तृकाणां द्वारा वृहद-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्- क्लिनिकल- अध्ययनैः कोलोन्- मध्ये सल्फेट- कमकर्तृक- जीवाणुः अथवा H(2) S- इत्यस्य उपस्थितीः क्रोनिक- रोगैः यथा अल्सरिटिभ- कोलाईट् च कोलोरेक्टल- कर्करोगाः सह सम्बद्धः कृतः अस्ति, यद्यपि इदानीं प्रमाणं अप्रत्यक्षं वर्तते, तथा अधः स्थिते यन्त्रणाः अपि अनिर्दिष्टानि सन्ति । पूर्वं वयं प्रदर्शिताः यत् सल्फाइडः मानवस्य कोलन-मण्डले विद्यमानानां समानानां सङ्केतनानां कृते स्तनधारीयकोशिकाणां जीनोमिक-डीएनए-नाशम् उत्प्रेरितवान् । अधोलिखित अध्ययनं डीएनए- क्षतिस्य प्रकृतिं निर्धारयितुं कृतम् यत् सल्फाइडः प्रत्यक्षं जीनो- विषम् अस्ति वा यदि जीनो- विषत्वस्य कृते सेलुलर- चयापचयस्य आवश्यकता अस्ति तर्हि । अस्मिन् विषये अपि प्रश्नः आसीत् यत् सल्फाईड्-जीनो-विषादीकरणं मुक्त-मूलकानाम् कारणात् भवति वा न वा, तथा च यदि डी एन ए-आधारस्य ऑक्सीकरणं क्रियते वा न। अस्वास्थ्यकरं चिनीय हम्स्टरस्य अण्डकोषस्य नग्नाः कोष्ठिकाः सल्फाइडेन उपचाराः कृतवन्तः; डी एन ए हानीं 1 माइक्रमोल/लिटर् इत्येतत् न्यूनं सांद्रतायां प्रवर्त्तितवन्तः । इदम् क्षतिम् प्रभावीतया बुटिलहाइड्रॉक्सिअनिसोल- उपचारेण निवारितम् । अपि च सल्फाइड- उपचारेण फॉर्ममिडोपायमिडिन् [फापी] - डी एन ए ग्लिकासिलेस् द्वारा अनुज्ञातानां ऑक्सिडाइड- आधारानां संख्या वर्धते । एते परिणामः सल्फाइडस्य जीनोतक्सिसीटीः पुष्ट्यै, एवं जीनोतक्सिसीटीः मुक्त- मूलादिभिः मध्यस्थिता भवति इति दृढं निहितं करोति । एते अवलोकने सल्फाइडस्य पर्यावरणीय-अवमाननात् सम्भाव्यम् भूमिकाम् प्रकाशयन्ति यत् आनुवंशिक-परिवर्तनम् अनुष्ठान-प्रवृत्तौ जनन-सूत्र-अस्थिरतायाः कारणं भवति अथवा कोलोरेक्टल-कान्सरस्य लक्षणम् अस्ति यत् संचयी उत्परिवर्तनम् भवति । |
MED-1419 | मानवस्य मलजलस्य जीनोत्पादकत्वे विभिन्नभोजनानां प्रभावं निर्धारयितुं, 12 दिनानां अवधिरे 7 स्वस्थानां स्वयंसेवकाः वसा, मांसं, शर्कराः, तरकारी-द्रव्याणि च न्यूनानि, पूर्ण-अन्न-उत्पादनेषु च मुक्तानि (भोजनम् 1) आहारं उपभोगयन्। अथ सप्ताहान्ते स्वयंसेवकाः १२ दिनानि यावत् पुनः वसामृगैः मांसैः च निर्विघ्नं भोजनं (आहारम् २) कुर्वन् आसन् । उभयत्र आहारानन्तरं प्राप्ते मलजलस्य जीनोतक्सिटिकप्रभावः मानवकोलोन एडेनोकार्किनोमा कोशिका- रेखा HT29 क्लोन 19a इत्यस्य लक्ष्यरूपेण एकलकोशिका जेल विद्युत्संयोगेन (कोमेट् परिक्षणम्) मूल्याङ्कितः । धूमकेतुचित्रानां फ्लोरेन्सिसन् तथा कुण्डलानां लम्बाई च एकस्मिन् कोष्ठके डी एन ए क्षतिः कति प्रमाणं भवति, तत् प्रतिपादयति । आहार-१ उपभोगं कुर्वन् स्वेच्छिकानां विषमजलैः प्रजननम् अनन्तरं कर्ण-प्रमाणं (कर्ण-प्रदीपनं) धूमकेतुः समग्र-प्रमाणं प्रति व्यक्तं माध्यमिकं डीएनए क्षतिः आहार-२ उपभोगं कुर्वन् स्वेच्छिकानां विषमजल-प्रमाणं प्रति दुगुणं अधिकम् आसीत् । अपूर्वजलयुक्तेषु कोष्ठेषु अतिरिक्तं हाइड्रोजनपरौक्साइडप्रक्रियायां DNA क्षतिः भवति, अतः एतेषु आहारद्वयमध्ये किमपि महत्त्वपूर्णं भेदं न दृश्यते । आक्सिदकृतपिरिमिडाइन- प्युरीन- आधारानां निर्मितीः उभयप्रकारेषु मलजलप्रक्रियायां पूर्व- उपचारात् अनन्तरं किमपि भेदं न प्रकटितम् । परिणामः इदम् सूचितवान् यत् वसा तथा मांसयुक्ताः आहारः, किन्तु आहारस्य रेशेः न्यूनः अस्ति, अतः कोलनस्य कोष्ठिकाणां कृते मलजलस्य जीनोतक्सिसिसीटीः वर्धते, तथा कोलोरेक्टल कर्करोगस्य जोखिमः वर्धते। |
MED-1421 | पृष्ठभूमयः - हाइड्रोजनसल्फाइडः प्रकाशप्रभावात् उत्पद्यमानः जीवाणुजन्यः कोष्ठविषादः अस्ति, यस् य कारणात् अल्सरयुक्तं कोलिट् अस् ति। कोलन-मण्डले सल्फाइडस्य उत्पत्तिरूपं सम्भवतः आहार-प्रधानैः घटकैः, यथा सल्फाइड-युक्ताः अमीनो-अम्लैः (SAAs) अनार्गिकः सल्फाइडः (उदाहरणार्थः सल्फाइटः) च प्रेरितम् अस्ति । ध्येयः- आंतक-बाक्टीरियैः सल्फाइड-उत्पादनं कर्तुं मांस-उत्पन्नानां एसएए-प्रदानं विट्रो-मॉडल-संस्कृतप्रणालीयाः तथा इण्विवो-मनुष्य-भोजनस्य अध्ययनस्य उपयोगेन वयं मूल्याङ्कितवन्तः । पञ्च स्वस्थः जनाः चयापचयप्रक्रियायां निविष्टः आसन्, तेषु पञ्चभोजनानि दशदिनेषु कृतानि आसन् । मांसस्य सेवनं शाकाहारी आहारस्य कृते 0 ग्रॅम प्रतिदिनेभ्यः, मांसयुक्त आहारस्य कृते 600 ग्रॅम प्रतिदिनेभ्यः च अभवत् । आहारस्य प्रत्येकं दशमदिनेषु नमुनेषु मलस्य सल्फाइडः मूत्रस्य सल्फाइडः च मापनीयम् । ४ स्वस्थानां स्वेच्छिकानां मलैः च् इनोक्लेडं कृत्स्नसंवर्धनं कृत्वा ५ अथवा १० ग्रामस्य गोमूत्रअल्ब्युमिनं वा कासेयिनं/लिटर्म् अपि योजयितव्यम् । सल्फाइड्, अमोनिय्, लोरी-प्रतिक्रियायुक्त पदार्थानां एकाग्रतायाः 48 घन्टेषु मापनेः परिणामाः। सल्फाइडः निर्मितः मल-संवर्धन-संस्कृतेषु, गोमृग-शरीरादि अल्ब्युमिन-केसिन-द्वयैः पूरितः, प्रोटीन-पाचन-संबन्धेन सह संबन्धितः, यथा लोरी-प्रतिक्रियात्मक-द्रव्येषु लोपस्य तथा अमोनियायाः प्रकटणस्य मापनं क्रियते। निष्कर्षः मांसस्य आहारप्रथिनाः मानवस्य वृहदंतः-अन्तर्-अवस्थानेषु जीवाणूनां द्वारा सल्फाइडस्य उत्पादनस्य महत्त्वपूर्णः आधारः अस्ति । |
MED-1425 | वयं क्रों रोगस्य च आहारपरिवर्तनस्य च सम्बद्धतायाः अध्ययनं कृतवन्तः। १९६६ तः १९८५ पर्यन्तं प्रतिवर्षं प्रति आहारस्य प्रत्येकं घटकस्य प्रवृत्तिः दैनिकं च उपभोगः तुल्यीकृतम् । एकविभक्तविश्लेषणात् क्रोंनरोगस्य वृद्धिः सम्पूर्णं वसा (r = 0. 919) आहारात् प्राप्ते वसायाम् अधिकं (P < 0. 001) सह सहसंबद्धः आसीत् । पशुवृष्टिः (r = 0.880), n-6 बहुअसृतेः फैटी एसिडस् (r = 0.883), पशुवृष्टिः (r = 0.908), दुग्धवृष्टिः (r = 0.924) तथा n-6- n-3 फैटी एसिडस् (r = 0.792) इत्यस्य अनुपातः। अस्य सम्बन्धः कुलप्रथिनादिभिरपि न्यूनः (r = 0. 482, P < 0. 05) । मत्स्यप्रथिनादिभिरपि तस्य सम्बन्धः न आसीत् (r = 0. 055, P > 0. 1) तथा वनस्पतिप्रथिनादिभिरपि तस्य सम्बन्धः विपरीतः (r = - 0. 941, P < 0. 001) । बहुविधविश्लेषणात् एव प्रकटितम् यत् प्राणिनां प्रथिनाणां अधिकम् उपभोगः एव सर्वाधिकं बलवान् स्वतन्त्रः कारकः आसीत्, द्वितीयः कारकः अपि दुर्बलः आसीत्, यस्मिन् एन-६-एन-३ बहुअसृप्तं फैटी एसिडस् (polyunsaturated fatty acids) -अस्य वृद्धिः आसीत् । अधुना प्रादुर्भावमानस्य अध्ययनस्य सह अधोलिखितस्य क्लिनिकलस्य अध्ययनस्य अनुमानम् अस्ति यत् प्राणिनां प्रोटीनस्य तथा एन-६ बहुअसृप्तिकरस्य च आहारात् अधिकं उपभोगं तथा एन-३ बहुअसृप्तिकरस्य च न्यूनं उपभोगं क्रोंन- रोगस्य विकासं कर्तुं शक्नोति । |
MED-1431 | उद्देश्यः अनेकानि अध्ययनानि प्रतिपादयन्ति यत् मधुमेहः संज्ञानात्मकं विकारं वर्धयति; केचित् जनाः अनुमानं कृतवन्तः यत् उन्नत-ग्लिकेशन-अन्त-उत्पादनेषु (एजीई) एव एतस्य सम्बन्धस्य आधारः अस्ति । एजीईः क्रॉसलिङ्क्ड उत्पादः भवति, यैः ग्लूकोजः प्रोटीनयोः परस्परक्रियायां निष्पन्नः भवति । परिधिसूत्रे एजीई-संकेन्द्राणां च संज्ञानात्मकवृद्धस्य सम्बन्धस्य विषये अल्पं ज्ञातम् अस्ति । पद्धतिः: अस्मिन् अधः 920 वृद्धानाम् मनोभ्रंशः न आसीत्, 495 जनाः मधुमेहः पीडिताः, 425 जनाः च सामान्यः ग्लुकोजः पीडिताः (औसत आयुः 74.0 वर्षः) इति अध्ययनं कृतम् । मिश्रित-रूपेण वयम् आयुः-सङ्केतनं, मूत्र-पेन्टोसिडीन-युक्तं च परिमाणं कृत्वा तृतीया-रूपेण विश्लेषणं कृत्वा, तथा च परिमार्जित-मिनी-मानसिक-स्थिति-परीक्षणं (३एमएस) तथा अंक-प्रतीक-प्रतिस्थापनपरीक्षणं (डीएसएसटी) प्रारम्भिक-रूपेण च ९ वर्षे पुनः पुनः कृतम्। घटनासंज्ञानात्मकदोषः (प्रत्येकपरीक्षायां > १.० SD घटः) लॉजिस्टिक- प्रतिगमनेन विश्लेषणम् कृतम् । परिणामः उच्चं पेन्टोसिडाइनं प्राप्ते वयस्काणां मूलभूत- दशायां DSST स्कोरः (p=0. 05) अधः आसीत्, किन्तु 3MS स्कोरः (p=0. 32) भिन्नः न आसीत् । उभयत्र परीक्षणेषु, उच्चतर- मध्यम- पेंटोसिडिन- स्तरैः सह ९ वर्षे अधिकं घटः अभवत्, न्यूनतर- तृतीय- स्तरैः तुलनायां (३. एम. एस. ७. ०, ५. ४, २. ५ प्वाइंटस् का घटः, पी समग्रम् < ०.००१; डी. एस. एस. टी. ५. ९, ७. ४, ४. ५ प्वाइंटस् का घटः, पी = ०. ०३) । उच्चतरं वा मध्यमं पेन्टोसिडिन- स्तरं प्राप्तवन्तः जनाः निम्नतरं तृतीय- स्तरं प्राप्तवन्तः जनाः तु संज्ञानात्मक- क्षमतेः अधिकं भागं प्राप्तवन्तः (३. एम. एस. २४% विरुद्ध १७%; कंसंसिन्स् रेश्योः = १. ५५; ९५% विश्वास- अन्तरालः १. ०७- २. २६; डी. एस. एस. टी. ३१% विरुद्ध २२%; कंसिन्स् रेश्योः = १. ६२; ९५% विश्वास- अन्तरालः १. १३- २. ३३) । पेन्टोसिडाइन- स्तरः, मधुमेह- स्थितिः, संज्ञानात्मक- क्षययोः मध्ये कोऽपि परस्परसम्बन्धः न आसीत् । वय्कः, लिङ्गः, जातः, शिक्षा, उच्चरक्तचापः, हृदयरोगः, अनुमानित- ग्लूमेरुलार् फिल्ट्रेशन रेटः, मधुमेहः च बहुविध- परिवर्तनीय- समायोजनं कृत्वा परिणामः किञ्चित् घटत किन्तु समग्रं स्वरूपं समानम् आसीत् । निष्कर्षः उच्चः परिधीय AGE स्तरः मधुमेहयुक्ताः च वृद्धानां वयस्काणां मध्ये अधिकं संज्ञानात्मकं क्षयम् आकरोति । |
MED-1432 | निकोटिनमाइड् एडेनिन-डिन्युक्लियोटाइड् (NAD) -आश्रितस्य डेसिटिलास् (deacetylases) परिवारस्य सरटुइन् (SIRTs) नामकः अणुः कर्करोगः, चयापचयविकारः, न्यूरोडिजेनेरेटिभ-रोगः च सहितः वृद्धावस्थायाः रोगानां नियमनं कर्तुं प्रमुखः अणुः अभवत् । स्तनपायानां मध्ये सप्त सिर्ट् (SIRT1- 7) आयसोफर्मः विहितः अस्ति । SIRT1 तथा 6 मुख्यतया नाभिमण्डले स्थानिवद्भावेन जीनानां लिपिकरणं तथा DNA- पुनर्वसनं नियमनं कुर्वन्ति । माइटोकन्ड्रियायां SIRT3 एव माइटोकन्ड्रियायाः जैव-ऊर्जायाः नियमनं करोति । मृगैः, नेमाटोडैः, मक्खैः च प्रारम्भिकं अध्ययनं दर्शितम् यत् एस.आइ.आर.टी. इत्यनेन कैलोरी-प्रतिबन्धस्य (सी.आर.) जीवन-दीर्घायुःप्रभावैः सह दृढं सम्बन्धः अस्ति, यस्मिन् अनेकजीवानां दीर्घायुःप्रयत्नार्थं एकं दृढं प्रयोगात्मकं हस्तक्षेपम् अस्ति । तथापि, CR- इत्यस्य प्रभावस्य विषये SIRT- इत्यस्य भूमिकायाः विषये विवादास्पदानि निष्कर्षानि आगताः। अस्मिन् अधोलिखिते अध्ययनपद्धतिषु स्तनपादानां SIRT-प्रतिकारकानां कार्यात्मकं भूमिकां वर्णितम् अस्ति, CR-प्रतिकारकानां दीर्घायुप्रभावस्य अधः स्थितानां यन्त्रानां कृते तेषां महत्त्वं च विमर्शः कृतम् अस्ति । |
MED-1433 | उन्नत-ग्लिकेशन-अन्त-उत्पादने (एजीई) विषमजातीय-संकुचित-संयुगानां समूहः भवति, ये च प्रोटीन-अन्य-मक्रोमोलेक्युलेषु अमीनो-अम्लैः सह गैर-एन्जाइमैटिक-प्रकारेण शर्करायाः प्रतिक्रियां घटयित्वा निर्मिताः भवन्ति । अयं रोगः बहिः (भोजनम्) तथा अन्तः (मानवम्) अपि भवति, वृद्धेषु वयस्कांषु अधिकः सङ्ख्याः लभ्यते। यद्यपि वृद्धजनानां च स्वास्थ्यं च दीर्घकालिनरोगाणां च रोगाणां च रोगाणां कारणं वृद्धजनानां रोगाणां वृद्धिः भवति, तथापि भोजनं तथा मानवानां रोगाणां कारणं परिमाणं ज्ञातुं, तथा च किञ्चित् मानवस्य ऊतवः क्षतिग्रस्तः, किञ्चित् च न भवन्ति इति स्पष्टीकरणं दातुं अनुसंधानं प्रगतिशीलम् अस्ति । गतविंशतिवर्षेषु एजीई-संस्काराः वृद्धावस्थायाः कारणं हृदयरोगं, अल्झायमर-रोगं, मधुमेहस्य जटिलं च भवन्ति इति प्रमाणं वर्धते। पशु-रूपेण मनुष्येषु च अनेकेषु अध्ययनैः एव सिद्धम् अभवत् यत् आहारात् वृद्ध-वृद्धानां आहारस्य प्रतिबन्धः घृत-रोगस्य, इन्सुलिन-प्रतिरोधस्य हृदय-रोगस्य च विषये सकारात्मकः प्रभावः भवति । अद्यतनतया, पशुमण्डलेषु आयुः-वृद्धानां सेवनस्य प्रतिबन्धेन जीवनकालस्य वृद्धिः भवति इति प्रतिवेदनं प्राप्तम् । अस्मिन् लेखे अन्न-वृद्धानां च आयुः-वृद्धानां च विषये प्रकाशितानि कार्यानि, वृद्धावस्थायां तेषां सम्बन्धः च सारं लिखिताः भविष्यत्कालस्य अनुसंधानस्य सूचनाः च प्रदत्ताः सन्ति । |
MED-1434 | मूक सूचना नियामक द्वे प्रथिने (सिर्टुइन्स् अथवा एस.आइ.आर.टीस्) हिस्टोन डिसेटिलास्स् समूहः येषां क्रियाकलापाः निकोटिनमाइड एडेनिन डाइनुक्लेओटाइड (एनएडी+) -द्वारा आश्रितानि च विनियोजितानि च सन्ति । ते जीनोम-व्यापी प्रतिलेखनं प्रतिरोधयन्ति, तथापि ऊर्जेन चयापचयस्य च जीवन् यन्त्रानां सम्बद्धानां विशिष्टानां प्रोटीनानां समूहं उपरि विनियोजयन्ति, अतः कैलोरी-प्रतिबन्धेन उत्प्रेरितानां दीर्घायुप्रभावानां मध्ये महत्वपूर्णं भुमिकां निर्वहन्ति । ननु च, सरटुइन्स्-इति न्युरोप्रोटेक्टीव् प्रभावः तीव्र-रोगाणां च कृते प्रतिपादितः। अस्मिन् अधोलिखिते अध्ययनपद्धतिरे सरटुइन्स्-प्रतिकारात्मकप्रभावस्य विषये नवीनतमप्रगतिः सरटुइन्स्-प्रतिकारात्मकप्रभावस्य विषये सरटुइन्स्-प्रतिकारात्मकप्रभावस्य विषये सरटुइन्स्-प्रतिकारात्मकप्रभावस्य विषये सरटुइन्स्-प्रतिकारात्मकप्रभावस्य विषये सारूपं लिखत। प्रथमं वयं मस्तिष्कस्य सिर्टुइन्स् वितरणे, तेषां अभिव्यक्ति च क्रियाशीलतायाः नियमनं च दर्शयिष्यामः। अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विष अन्ततः, वयं सिर्टुइन-मध्यस्थतायुक्तस्य न्युरोप्रोटेक्सनस्य अधः स्थितानां यन्त्रानां विश्लेषणं कुर्मः, तेषां नन्-हिस्टोन-उपसर्गाणां केन्द्रं कृत्वा यथा डी एन ए-मनुस्पादकरण-एन्जाइमानां, प्रोटीन-किनासानां, प्रतिलेखन-कारकाणां, सह-सक्रियकर्तॄणां च। अत्र एकत्रिभिः सूचनाभिः अद्यपर्यन्तं नर्वसप्रणालीषु सिर्टुइन्स् क्रियायाः व्यापकः संदर्भः भवति, तथा भविष्यात् सिर्टुइन्स् उपचाराय लक्ष्येषु विस्तारं च कर्तुं अपि प्रयोगात्मक-अनुसन्धानस्य योजनां कर्तुम् साहाय्यं प्राप्स्यति इति आशाः अस्ति । |
MED-1435 | वयस्य कारणात् मस्तिष्कस्य ऊतकस्य हानिः क्रॉस- सेक्शनल न्यूरोइमेजिङ्ग- अध्ययनात् निष्पन्नः अस्ति, किन्तु अनुदैर्ध्य- अध्ययनात् ग्रे-मात्रायाः च श्वेत-मात्रायाः परिवर्तनस्य प्रत्यक्ष- मापनं न भवति । वय्कः वय्कःयात ग्रे तथा सेतो पदार्थया ऊतक हानिया दर व क्षेत्रीय वितरणया निर्धारण यायेगु लागिं वय्कःया बुढ्यया अवस्थाय् (बाल्टीमोर लोंगिटुडिनल स्टडी अफ एजिङ) ९२ जनाया लोंगिटुडिनल म्याग्नेटिक रेजोनेन्स इमेजिङ (एमआरआई) स्क्यानया मात्रा यानाः वय्कःयात नं डिमेन्सिव वय्कः (बुढ्यया अवस्थाय् ५९-८५ वर्ष) यायेगु खः । आधारभूत- चित्रं, द्वे वर्षे, चत्वारि वर्षे च अनुवर्तीकरणं कृत्वा वयस्य कारणात् 24 अतिस्वस्थवृद्धानां उपसङ्घस्य मध्ये अपि ग्रे (p < 0. 001) तथा श्वेत (p < 0. 001) मात्रायां महत्वपूर्णं परिवर्तनं प्राप्नुवन् । वार्षिकं ऊतकहानिः क्रमशः 5. 4 +/- 0. 3, 2. 4 +/- 0. 4, 3. 1 +/- 0. 4 cm3 प्रतिवर्षं, मस्तिष्कस्य, ग्रेयस्, श्वेतस् च कुलसङ्ख्यायां, एवं वेंट्रिकल्स् प्रतिवर्षं 1.4 +/- 0. 1 cm3 (3. 7, 1. 3, 2. 4, 1. 2 cm3 प्रतिवर्षं, अतिस्वस्थानां मध्ये) वर्धते । अग्रभागं, पार्श्वभागं, अस्थिभागं, पश्चाद्भागं च तुलनायां लोभक्षेत्रे अधिकं क्षयम् अभवत् । ग्रे मटेरियल्-अस्य हानिः कक्षीय-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिकाल-अधिका अस्मिन् प्रथमं अध्ययनं ग्रेस् तथा श्वेतद्रव्यस्य मात्रापरिवर्तनम्, अस्मिन् वयस्कां स्वस्थानां वयस्कां अपि ग्रेस् तथा श्वेतद्रव्ययोः महत्वपूर्णं दीर्घकालिनं ऊतकक्षयम् प्रदर्शयति। एतेषां डाटाः आयुः-सम्बद्धानां परिवर्तनानां दरं च क्षेत्रीयरूपं च विषये आवश्यकं सूचनां ददाति, यैः सह रोगविज्ञानं मूल्याङ्कनं कर्तुं शक्यते, तथा च वैद्यकीय-संज्ञानात्मक-स्वस्थतया अपि जनाः धीमे दरं मस्तिष्क-अट्रोफीम् अनुभवन्ति । |
MED-1436 | पुनरावलोकनस्य प्रयोजनम्: सिर्टुइन्स् इति एन्जाइम्स् परिवारः एव एव् विकासे अत्यन्तं संरक्षितः अस्ति, तथा च सः स्वस्थवृद्धे दीर्घायुः च समर्थयितुम् समर्थः वर्तते। अस्य समीक्षायाः उद्देश्यः दीर्घायुः प्रवर्धने च संज्ञानात्मकवृद्धावस्थायाः तथा अल्झायमररोगस्य रोगविज्ञानस्य विरुद्धे न्यूरोप्रोटेक्शन् कृते तस्य सम्भावितम् आणविकं आधारं च ज्ञातुं, विशेषतया स्तनपायीनां SIRT1 इत्यस्य भूमिकायाः ज्ञानस्य नूतनप्रगतेः चर्चा। अद्यतनानि निष्कर्षानि: वृद्धावस्थायां संचयीतम् आक्सिडेटिभ् तनावः सिरीट्-१ क्रियाशीलतायां कटबालिक ऊतकेषु घटं करोति, सम्भवतः तत् प्रत्यक्षं आक्सिजनद्वारा निष्क्रियं भवति। SIRT1 अतिप्रकाशनं ऑक्सीडेटिव् तनाव- प्रेरित एपोप्टोसिसम् रोधते, तथा च फोक्सो परिवारस्य फोरकेड ट्रान्सक्रिप्शन कारकस्य विनियमनद्वारा ऑक्सीडेटिव् तनावस्य प्रतिरोधं वर्धयति । अपि च रेस्वेराट्रोलः एसिटिलेटेड- उपसर्पयोः एनएडी- (अन् +) च प्रति तस्य बन्धनसम्बन्धस्य वृद्धिद्वारा डोस- आश्रितरूपेण एसआईआरटी- १ डिसेटिलेस् क्रियाकलापं तीव्रतया उत्तेजयति । अद्यतः एव सिद्धम् अभवत् यत् SIRT1 एमाइलोइड- उत्पादनं प्रभावितं करोति, यतः सः ADAM10 जीनम् प्रभावितं करोति। SIRT1 इत्यस्य उत्थानम् अपि Notch मार्गस्य उत्प्रेषणं तथा mTOR सिग्नलिंगस्य निषेधं कर्तुं शक्नोति । सारः अद्यतनानि अध्ययनानि SIRT1 इत्यस्य न्युरोप्रोटेक्टीव् प्रभावैः सह सम्बद्धानि यन्त्रानि च प्रकटयन्ति। |
MED-1437 | दीर्घायुः, आयुः, कर्करोगः, कोषिकी परिवर्तनः, ऊर्जः, कैलोरी प्रतिबन्धः, मधुमेहः - जीवचिकित्सा अनुसंधानस्य विषये एव विविधतायाः विषयाः एकत्राणि कर्तुं किम् शक्नोति? नन्व् यस्मिन् विषये अद्यतनानि अन्वेषणेषु सिद्धम् अभवत् यत् उत्तरम् अस् ति - सर्टुइन्स् इति ख्यातं प्रोटीन् परिवारं यत् नन् विद् यते तस् य कार्यम् अवगच् छति । बार्सिलोनायां एव प्रथमं वैज्ञानिकसम्मेलनं अभवत्, यत्र एव इवोलुशनरी-कन्जरवेटेड प्रोटीन-डायसेटिलेस्-प्रक्रियायाः विषये विशेषविचारः कृतः। तेषां कार्यस्य सारांशः अत्र दीयते, ये Sirtuins-सङ्ख्यायाः कोष्ठस्थानादिषु च मानवरोगाणां प्रमुखं कर्ता भवति, ये च विविध-रसायन-प्रक्रियाभिः च कार्यम् कुर्वन्ति । निःसंदेहम्, अयं क्षेत्रः वर्धते, सः अत्र तिष्ठति, वर्धते च। |
MED-1438 | अधोलिखितं द्रव्यस्य अन्तः उत्पादने आक्सिडाण्ट्- तनावः, ज्वलनम्, न्युरो- विषम् च वर्धते । मधुमेहस्य च वृद्धेः कारणात् सीरमस्य स्तरः वर्धते । 267 वयस्काः येषां मेथिल्ग्लिओक् सल्-उत्पादकाः (sMG) सीरम् मे विद्यन्ते, तेषां च संज्ञानात्मक-अवसानं च अस्मिन् अध्ययने अध्ययनम् कृतम् । पद्धतयः Tobit मिश्रित प्रतिगमन- नमुनाः समयानन्तरं लघु मानसिक अवस्था परीक्षा (MMSE) मध्ये संज्ञानात्मक- क्षयस्य सह आरम्भिक sMG- र् सम्बद्धतायाः मूल्यांकनं कृतवन्तः, सामाजिक- जनसांख्यिकीय कारकानां (आयुः, लिङ्गः, वर्षानाम् शिक्षायाः), हृदय- रक्तवाहिन्य् जोखिमस्य कारकानां (मधुमेहः, APOE4 एलीलकस्य उपस्थिती) तथा किडनी- कार्यस्य च नियन्त्रणं कृतवन्तः। sMG- यं ELISA- यं परीक्षया अङ्कितम् । परिणामः पूर्णतया समायोज्य- नमुनायाः आधारभूत- sMG- (p=0. 03) प्रति एकक- वृद्धिः प्रतिवर्षम् 0. 26 MMSE- पङ्क्तयः घटः प्रदर्शिता। नम्+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि+अपि मधुमेह, लिङ्ग, आयुः, वृक्कक्रिया, एपोइइ४ आनुवांशिका च सह एसएमजी- रसायनस्य परस्परसम्बन्धः महत्वपूर्णः न आसीत् । निष्कर्षः सामाजिक- जनसांख्यिकीय- क्लिनिकल- लक्षणानां समायोजनानन्तरं उच्चतर- स्तरस्य आरम्भिक- स्तरस्य एसएमजी- रसायनस्य संयोगः संज्ञानात्मक- क्षयस्य तीव्रतर- दरः सह आसीत् । लिङ्गं, एपोइइ४ जनप्रकारं, मधुमेहस्थितिं च भिन्नं न आसीत्, यस्मात् तस्य सामान्यता सूचितं भवति। अध्ययनस्य आरम्भकाले च विषयानां संज्ञानात्मकः सामान्यः आसीत्, अतः उच्चतरः एसएमजीः क्लिनिकल्- एव स्पष्टसंज्ञानात्मकः विकारः पूर्वमेव आरब्धः मस्तिष्ककोशिकाणां क्षतिः इति सूचकः भवितुम् अर्हति । |
MED-1439 | पृष्ठभूमिः उद्देश्यश्च - अस्य अध्ययनस्य उद्देश्यः मानवस्य मस्तिष्कस्य आकारस्य वृद्धिसंबन्धिनः परिवर्तनानि स्टीरियोलॉजिकल-विधिना अन्वेषणं च। पद्धतिः: षट्षष्ट्यधिक- वयस्काः सहभागीः (३४ पुरुषः, ३२ महिलाः, आयुः [औसत +/- SD] ७८. ९ +/- ३. ३ वर्षः, ७४- ८७ वर्षस्य अन्तरालम्) सामान्यं प्रारंभिकं तथा अनुवर्तीं परीक्षां कृत्वा २ MRI (मग्नेटिक रेजोनान्स इमेजिन्) मस्तिष्कस्य औसतम् ४. ४ वर्षस्य अन्तराले कृतवन्तः । मस्तिष्कस्य (कोर्टेक्स, बेसल गंग्लिया, थालामस, श्वेत पदार्थः) परिमाणं, पार्श्वकशिराः, तथा सेरेबेलम् च अनभिमुखं स्टीरियोलॉजिकल- पद्धतया (कावलियरी- सिद्धान्तम्) द्वौ एमआरआई- प्रतिमायां अनुमानं कृतम् । परिणामः - मस्तिष्कस्य मात्रायाः वार्षिकः घटः (औसततः +/- SD) 2. 1% +/- 1. 6% (P < . 001) आसीत् । द्वितीय- एमआरआई- प्रति पार्श्व- वेंट्रिकल्स् (lateral ventricles) - यानां औसत- परिमाणं प्रतिवर्षम् ५.६% +/- ३.६% (P < . द्वितीय- एमआरआई- परीक्षणकाले सेरेबेलम्- अङ्के औसतः प्रतिवर्षम् 1. 2% +/- 2. 2% घटः अभवत् (पी < . यद्यपि पुरुषानां च मस्तिष्कस्य औसतः परिमाणं आरम्भिकं एमआरआई- रे तथा द्वितीयम् एमआरआई- रे स्त्रीणां च मध्ये लक्षणीयम् आसीत्, तथापि पुरुषानां तथा स्त्रीणां मस्तिष्कस्य परिमाणं वृद्धिसंबन्धित- ं घटत इति प्रतिशतपरिवर्तनं आरम्भिकं एमआरआई- रे तथा द्वितीयम् एमआरआई- रे समानम् आसीत् । निष्कर्षः - आगतानां निष्कर्षैः एव निरूपितम् यत् सामान्यवृद्धपुरुषानां च स्त्रियाणां मस्तिष्कस्य तथा लघुमस्तिष्ठस्य वयसा सह संबन्धितः क्षयः, तथा वृद्धानां स्त्रियाणां च पार्श्वकशिराणां वयसा सह संबन्धितः असमानोत्तरवृद्धी च आसीत् । |
MED-1440 | वयस्य च चयापचयसम्बद्धा विकारः अल्झायमररोगस्य (एडी) जोखिमकारकः अस्ति । सिर्तुइन्स् च सेलुलरस्य चयापचयस्य विनियमनं कृत्वा जीवनकालस्य वृद्धिं कर्तुं शक्नुवन्ति, अतः अस्मिन् विषये एडी रोगिणां (n = 19) मस्तिष्कमध्ये सिर्तुइन्स् 1 (SIRT1) - रसायनस्य सांद्रतायाः तुलनाः पश्चिमे इम्यूनोब्लोट्स् च इन सिटु हाइब्रिडिजेशनम् (in situ hybridization) च उपयुज्य (n = 22) नियंत्रणं (n = 22) कृतम् । अस्मिन् अधोलिखितेषु विषयेषु, SIRT1 (mRNA: -29%; protein: -45%) इत्यस्य लक्षणीयम् घटः AD रोगिणां पार्श्वस्थलायां, किन्तु सेरेबेलम्-अस्मिन् न अभवत् इति अस्मिन् विषये सूचितम्। ३६ जनाः उपविष्टे द्वितीये समूहे अन्वेषणं कृत्वा एडी रोगिणां प्राङ्मुखस्थाने सरटि- १ (SIRT1) इति सङ्ख्यायाः घटः अभवत् किन्तु मृदुः संज्ञानात्मकं विकारः असिद्धानां जनाः न। SIRT1 mRNA तथा तस्य अनुवादितप्रथिनाः लक्षणानां कालः (mRNA: r2 = -0. 367; protein: r2 = -0. 326) तथा च युग्मित- स्फटिकफलाम्बादीनां tau (mRNA: r2 = -0. 230; protein: r2 = -0. 119) संचयः, किन्तु अघुलनशील- एमाइलोइड- β (Aβ42) (mRNA: r2 = -0. 090; protein: r2 = -0. 072) सह दुर्बलतया संबन्धितः। SIRT1 स्तरानां तथा मृत्युसमये समग्रसंज्ञानात्मकस्य स्कोर्स् (global cognition scores) इत्यस्य च महत्त्वपूर्णं सम्बन्धं अपि प्राप्नोति (r2 = +0. 09; p = 0. 049) । तत्रापि त्रिगुणाधिक- अनुवांशिक- एडी- रोगस्य पशु- नमुनेषु सरित्- १- स्तरः अपरिवर्तितः आसीत् । अस्मिन् विषये सर्वेषां निष्कर्षाणां आधारं अस्मिन् वर्तते यत् SIRT1 ह्रस्वस्य हानिः एडी रोगिणां सेरेब्रल कोर्टेक्सस् मध्ये एभ्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इण्-इन्-इण्-इण्-इण्-इण्-इण्-इण्-इन्-इन्-इन्-इन्-इन्-इन्-इन्-इन् |
MED-1441 | लहसुनस्य सर्वेषु परीक्षणेषु जीवानां विरुद्धं सर्वाधिकं निषेधात्मकं प्रभावं प्रदर्श्यते । लवणस्य चत्वारः जीवाणवः अपि किञ्चिद् अवरोधं कृतवन्तः, किल कलिन्टरस्य च त्रयः जीवाणवः अपि अवरोधं कृतवन्तः किन्तु कवकस्य विरुद्धं किमपि प्रभावः न अभवत् । जलेपेनोः इ. कोलि- सार्केण (E. coli) तथा एस. ऑरियस- सार्केण (S. aureus) च लघुकम् अवरोधः कृतः, यस्मात् प्रमाणं भवति यत् अवरोधस्य क्षेत्रे स्थिरावधिः स्थिरावधिः, सांख्यिकीयदृष्ट्या तुलनीयः न आसीत्, यदा साम्प्रतिकं साम्प्रतिकं प्रतिरोधं कृतम् । आरम्भिकं अभ्यासं समाप्या छात्राः अन्यः मसाले यथा दालचूर्णं, घृतं, अञ्जीरफलम्, कोलिन्डरम् च प्रयोगं कर्तुं पुनः पुनः अनुमन्त्रितवन्तः । विज्ञानस्य परिभाषायां, परिकल्पने च विज्ञानस्य प्रक्रियायां च मुख्यतया केन्द्रिततया प्राथमिकं द्वितीयं च सर्वेक्षणं कृत्वा छात्रानां शिक्षापरिणामः मूल्याङ्कितः। छात्राः अस्य अभ्यासस्य आनन्दं गृहीतवन्तः विज्ञानस्य प्रक्रियायाः पद्धतिज्ञानस्य च ज्ञानस्य लक्ष्यम् अपि प्राप्तवन्तः, विज्ञानस्य अन्तःविषयता अपि सम्यक् अभवत् । माध्यमिक-सर्वेक्षणस्य पूर्वसर्वेक्षणस्य तुल्यम् उत्तरं प्राप्य विद्यार्थिनां संख्यायाः वृद्धिः शिक्षणाय प्रमाणम् अभवत् । बहुषु जातिकभोजनानां तथा पाककलाप्रथासु मसालेषु च अन्यैः खाद्यद्रव्याणि योजयन्ति। अनेके सामान्य-मसालेषु मसालेषु संस्कृत-सीमायाः पारम् अपि जातीय-भोजनालयानां मध्ये अपि उपलभ्यन्ते । अद्यतनानि अध्ययनानि दर्शयन्ति यत् एतेषु बहुषु घटकानाम् सामान्यं खाद्यपदार्थं दूषितं करणीयं सूक्ष्मजीवानां विरुद्धं रोगाणुरोधी गुणः अस्ति । अस्मिन् प्रयोगशालायां एकं अभ्यासः कृतः यत् अस्मिन् प्रयोगे वैज्ञानिकविधिः उपयोगः क्रियते, येन अनिच्छितसूक्ष्मजीवानां वृद्धिं प्रतिरोधयितुं साल्सायाः घटकानां प्रभावकारितायाः मूल्यांकनं क्रियते। टमाटर, प्याज, लहसुन, कोलिन्ट्रो, च जलापेनोः प्रतिमाणुरोधी गुणानां परीक्षणं प्रतिपादनीय कवकस्य, सकारोमाइसिस सेरेविसीयस्य, सामान्यं खाद्यपदार्थविनाशकारी जीवाणूनां स्टैफिलोकोकस औरेयस, बैसिलस सेरेयस, एस्चेरिचिया कोली च विरुद्धं कृतम् । प्रत्येकम् अवयवं इथनॉल-अवशोषितं कृतम्, तथा किर्बी-बाउर-विधिना सूक्ष्मजीव-संवेदनस्य संशोधितं रूपं प्रयुक्तम् । |
MED-1442 | अस्मिन् विषये आनुवंशिकप्रभावः स्वादु-गन्ध-प्रवृत्तौ प्रतीयते। प्रौढं द्विजं जलम्, सुक्रोजम्, सोडियमक्लोराइडम्, सिट्रिकम्, एथेनॉलम्, क्विनाइड् हाइड्रोक्लोराइडम्, फेनिलथियोकार्बामाइडम् (PTC), पोटेशियमक्लोराइडम्, कैल्शियमक्लोराइडम्, दालचिनीम्, आण्ड्रोस्टेनोनम्, गलाक्सोलिडम्, कोलियन्ट्रम्, तुलसीम् च केमोसेन्सरि पक्षान् दर्शयति स्म । बहुषु लक्षणानां कृते, वैयक्तिकभेदः कालान्तरे स्थिरा आसीत्, केचन लक्षणानि च आनुवंशिकानि (h2 from 0.41 to 0.71) । अभ्यर्थिनः स्वादु-गन्ध-सम्बद्धानां जीनानां अन्तः स्थाने च निकटस्थानां ४४ सिङ्गल-न्यूक्लियोटाइड-बहुलरूपानां कृते जीनोटाइपकरणं कृतवन्तः । एतेन विश्लेषणात् प्राप्ताः परिणामः पीटीसी, किनिन्, आण्ड्रोस्टेनोन इत्यादीनां पूर्वं प्राप्ताः जीनोटाइप- फीनोटाइप- परिणामानां पुष्टिं कृतवान् । तुलसीनां रेटिंग् च कटुस्वादन-अनुपलब्धि-जनानां, TAS2R60-जनानां, चिलान्त्रोः च त्रयाणां जीनां (TRPA1, GNAT3, TAS2R50) भिन्नानां मध्ये नूतनसंबद्धतायाः अवलोकनं कृतम् । इथनॉलस्य स्वादः गन्ध- ग्रहण- जीन (OR7D4) तथा उप- युनिटस् य उप- युनिटस् य (SCNN1D) कोडिंग् जीनयोः भिन्नतायाः कारणात् आसीत् । अस्मिन् अध्ययने एव प्रतीयते यत् साधारणभोजनानां च गन्धस्य च अनुभवस्य विषये व्यक्त-व्यक्तयोः भिन्नतायाः कारणं केमो-संवेदी मार्गाणां आनुवंशिक-भिन्नता वर्तते । |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.