_id
stringlengths
6
8
text
stringlengths
76
9.73k
MED-1717
पृष्ठभूमयः शरीरस्य भारस्य अतिरिचः, शरीर-मासा सूचकाङ्कस्य (बीएमआई) वृद्धिः, प्रौढाः केषुचित् सामान्यं कर्करोगाणां जोखिमं ददाति। वयं व्यवस्थितं समीक्षां तथा मेटा-विश्लेषणं कृतवन्तः, BMI तथा विभिन्नानां कर्करोगाणां स्थानेषु सम्बन्धस्य दृढतायाः आकलनं कर्तुं तथा लिङ्गं जातिकानां च समूहानां मध्ये असम्बन्धस्य भेदस्य अन्वेषणं कर्तुम्। पद्धतिः- अस्मिन् वर्षे १९६६ तः नवम्बर २००७ पर्यन्तं मेडलिन-मण्डले आन्बेस्-मण्डले विद्युतीय-सर्चं कृतम्, २० प्रकाराणां कर्करोगाणां सम्भाव्य-अध्ययनानां परिचयः ज्ञातुं प्रतिवेदनानि च शोधयितवन्तः। वयं अध्ययनविशेषस्य वृद्धिशीलस्य अनुमानस्य यादृच्छिक-प्रभावस्य मेटा-विश्लेषणं तथा मेटा-प्रतिक्रान्तिं कृतवन्तः, येन कर्करोगस्य जोखिमं निर्धारयितुं यत् BMI-स् मध्ये ५ कि.ग्राम् प्रति वर्गमीटर-परिमाणस्य वृद्धिः भवति । निष्कर्षः अस्मिन् अध्ययने २२१ डाटासेटानि (१४१ लेखानि) च विवक्षितानि, तयोः मध्ये २८२,१३७ घटनाः आसन् । पुरुषेषु ५ किग्रा/ मी२- भारं बृहत्- भारं (BMI) एसोफगेल् एडेनोकार्सीनोम् (RR १.५२, p< 0. ००,००१) तथा थायराइड (१.३३, p=०.०२), कोलोन (१.२४, p< ०.००,००१) तथा किड्नी (१.२४, p< ०.००,००१) कर्करोगाणां सह दृढतया संबद्धम् आसीत् । महिलायां ५ किलोग्राम/ मी२- दशायां वृद्धिः अन्तःमण्डलस्य (१.५९, पी<०,०००), पित्तशूलस्य (१.५९, पी=०.०४), अन्ननलिकायाम् (१.५१, पी<०,०००१) तथा वृषणस्य (१.३४, पी<०,००१) कर्करोगाणां च मध्ये प्रबलसंबन्धं दर्शयति । वयम् पुरुषेषु बृहत् बीएमआई- र्, रेक्टल- कर्करोगाः, दुर्भावनायुक्ताः मेलेनोमाः, स्त्रीषु स्तनाभिसर्गे स्तन- , पाँक्रीअस् , थायराइड- , कोलन- कर्करोगाः, लिम्पेमिया, बहुल- माइलोमा, नन्- होड्गकिन- लिम्फोमा च मध्ये कमः सकारात्मकसम्बन्धः (आरआर < १. २०) अवलोकितवान् । पुरुषेषु स्त्रीषु तु अधिकं कोलन- कर्करोगः (p< 0. 0001) आसीत् । उत्तर अमेरिका, यूरोप, आस्ट्रेलिया, आशिया-प्रशान्तक्षेत्रेषु अध्ययनेषु सहसा सहसा सम्बन्धः समानः आसीत्, किन्तु एशिया-प्रशान्तक्षेत्रेषु जनसंख्याषु वृद्धिः BMI- णां तथा स्तनाभिसम्बन्धिपूर्व (p=0. 009) तथा स्तनाभिसम्बन्धि- पश्चात् (p=0. 06) स्तनकर्करोगानां मध्ये अधिकं सम्बन्धं दर्शयति स्म । व्याख्या: बृहत् बीएमआईः सामान्यं तथा अल्पसामान्यं घातकविकारस्य जोखिमं वर्धयति । केषुचित् कर्करोगाणां प्रकारेषु लिङ्गं, जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जातीय-जात एतैः महामारीविज्ञानाय निरीक्षणेन कर्करोगादिसंबन्धेन लब्धाः जीवविज्ञानस्य यन्त्रणाः अन्वेषयितुं सूचनाः उपयुज्यमानाः।
MED-1718
अन्ताराष्ट्रियकर्करोगशोधसंस्था (इण्टरनेशनल एजेन्सी फॉर रिसर्च इन कैंसर) तथा विश्वकर्करोगशोधसंस्था (डब्लूसीआरएफ) इत्ययोः प्रतिवेदनैः स्पष्टं यत् वसायाम् अधिकं वसायाम् उपरि निम्नांकितानां कर्करोगाणां सम्बन्धः अस्ति - अन्तःमण्डलस्य, अन्ननलिकायाः, स्तनस्य, प्रोस्टेट्-लक्ष्माशयस्य, वृक्कस्य, स्तनाभिधायिकायाः, वृक्कस्य च। रोगस्य निरोधस्य च उपचारस्य नूतनानि पद्धतयः विकासयितुं, प्रथमं वयं कर्करोगं लठ्ठतायाः सम्बन्धेन सह संबन्धं कुर्वन्ति तानि मूलभूतप्रक्रियां ज्ञातुम् आवश्यकाः। चतुर्भिः मुख्यैः प्रणालीभिः मोटापेः सम्भावितानां कर्करोगाणां उत्पत्तिरिति निर्दिष्टम् अस्ति: इन्सुलिनम्, इन्सुलिनसदृशवृद्धिकरण-१, लिङ्गं प्रतिपादयि स्टेरय्ड्, आदीपोकिन् च। ननु च नानाप्रकारेषु नानाप्रकारेषु यन्त्रणेषु सम्भाव्यः क्रौन्निः सूजनम्, अम्लकरणात्मकः तनावः, ट्यूमरकोशिकाः च आसन्न-अडिपोसाइट्स-सङ्केतः क्रॉसस्टक, स्थूल-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अणु-अ अस्मिन् लेखे, वसा तथा कर्करोगस्य संवेदनायाः मध्ये प्रमुखं रोगजनकं सम्बन्धं विहर्तुं वक्ष्यामः। मोटापेन कर्कशरोगाणां संख्या २०% एव एव भवति, तथापि आहार-परिवर्तन-वजन-वित्त-वितरण-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-क्रिया-
MED-1719
लक्ष्यम्: बाल्यकाले निदानं कर्करोगे (अस्थिसरकोमा, विल्म्स् ट्यूमर, न्यूरोब्लास्टोमा इत्यादी) अतिप्रकाशनं भवति । एवं वयस्काणां (स्तन, अण्डाशय, कोलोन, प्रोस्टेट) कर्करोगाणां रोगाणां च रोगाणां निदानं कृतम् । अस्मिन् अध्ययने इजीएफ-१-लक्षणस्य जन्मजातं अभावं प्रति प्रादुर्भावं निरूपयितुम् उद्दिश्यम् आसीत् । विषयः - वयं २२२ जनाः आईजीएफ-१-अवच्छेदकत्वेन जन्मजातः (लारोन-संक्रमः, जीएच जीन-विच्छेदः, जीएचआरएच-प्रतिपादकः दोषः, आईजीएफ-१-प्रतिरोधः) ३३८ च प्रथम-द्वितीय-श्रेणीयाः कुटुम्बिनः च सर्वेक्षणाय कृतवन्तः । निष्कर्षेः IGF- I- deficiency रोगिणां कस्यापि कर्करोगः न आसीत्, किन्तु ९- २४% परिवारस्य सदस्यानां पूर्वम् कर्करोगः आसीत् । निष्कर्षः जन्मजातं इजीएफ-१ अपर्याप्तता कर्करोगस्य विकासस्य रक्षात्मकं कारकम् अस्ति ।
MED-1720
पृष्ठभूमयः - इन्सुलिनसदृशवृद्धिजन्यः कारक (IGF) - I तथा तस्य मुख्यं बन्धनप्रथिने IGFBP-3 च कोषवृद्धिं च जीविकां च विनियोजयन्ति, तथा च ते ट्यूमरस्य विकासस्य महत्वपूर्णं भूमिकं मन्यन्ते । इजीएफ- १- रसायनस्य परिसंचरणं कर्करोगस्य जोखिमस्य वृद्धिः सह सम्बद्धः भवति, इजीएफबीपी- ३- रसायनस्य परिसंचरणं कर्करोगस्य जोखिमस्य घटः सह सम्बद्धः भवति। पद्धतिः: अस्मिन् विषये, इजीएफ-१, इजीएफबीपी-३, प्रोस्टेट, कोलोरेक्टल, प्रीमेनोपाउसल, पोस्टमेनोपाउसल स्तन-कान्सर, तथा फुफ्फुसादि-कान्सरयोः सम्बद्धतायाः विषये, उपक्रम-नियन्त्रण-अध्ययनानां, तदुपयोगेषु अध्ययनानां च, व्यवस्थित-विश्लेषणं तथा मेटा-प्रतिगमन-विश्लेषणं कृतम् । अध्ययनविशेषेषु औषध- प्रतिसाद- स्लप्पेषु विभिन्न- एक्सपोजर- स्तरानां रक्त- एकाग्रतायाः प्रतिशत- स्केल- एव सामान्यीकृतेषु प्राकृतिक- लॉग- दशा- अनुपातयोः सम्बन्धः प्राप्तः । निष्कर्षः अस्मिन् २१ अभ्यासेषु (२६ डाटासेटस्) ३६०९ प्रकरणानि ७१३७ च नियंत्रणेषु च समाविष्टानि। उच्चं IGF- I एकाग्रता प्रोस्टेट कर्करोगस्य वृद्धिः (75- 25 प्रतिशतसङ्ख्यायाः सापेक्षम् 1. 49; 95% CI 1. 14-1. 95) तथा स्तनकर्करोगस्य पूर्व- रजोनिवृत्तिः (1. 65, 1. 26-2. 08) च आसीत्, तथा IGFBP- 3 उच्च एकाग्रता स्तनकर्करोगस्य पूर्व- रजोनिवृत्तिः (1. 51, 1. 01- 2. 27) इति वृद्धिः आसीत् । रक्त- द्रव- नमुनाणां तुल्य- द्रव- द्रव- नमुनाणां च मूल्यांकनं कृत्वा, एवं नैष्ट- अध्ययनानां तुल्य- मानक- प्रकरण- नियंत्रण- अध्ययनेषु संबन्धः अधिकः आसीत् । व्याख्याः- IGF- I तथा IGFBP-3- इत्येषां परिसर्गेषु विद्यमानानां साङ्केतिकानां साङ्केतिकानां सामान्यानां कर्करोगानां जोखिमं वर्धते, किन्तु साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्केतिकानां साङ्कितानां साङ्केतिकानां साङ्कितानां साङ्कितानां साङ्ख्यानां साङ्ख्यिकानां साख्यिकानां साख्यिकानां साख्यिकानां साख्यिकानां साख्यिकानां साख्यिकानां साख्यिकानां साख्यिकानां साख्यिकानां यद्यपि प्रयोगशालायाः पद्धतयः एकरूपीभूतानि भवितुम् आवश् यकाः सन्ति, तथापि एतेषां महामारीविज्ञानस्य अवलोकनानां कर्करोगस्य जोखिमस्य आकलनं कर्करोगस्य रोकथामञ्च महत् प्रभावः भवितुम् अर्हति ।
MED-1721
शरीरमासा सूचकाङ्क (किलो/मीटर) तथा कर्करोगादिप्रसङ्गाः मृत्युः च सम्बन्धस्य अध्ययनम्। भवितव्यतामनुसन्धानं प्रतिपादनम् १९९६-२००१ यावत् दशलक्षानां स्त्रियां अध्ययनं कृतम्, तत्र ब्रिटेनस्य १.२ दशलक्षं स्त्रियां, ५०-६४ वर्षस्य आयुः, सहभागिताः। मुख्य परिणाम उपायः आयुः, भौगोलिक क्षेत्रः, सामाजिक- आर्थिक स्थितिः, प्रथमजन्मसमये आयुः, समता, धूम्रपान स्थितिः, मद्यपानः, शारीरिकक्रिया, रजोनिवृत्तिः वर्षान्तः, तथा हार्मोन प्रतिस्थापनचिकित्सायाः उपयोगः इत्यनेन समायोज्य शरीरमासा सूचकाङ्कानुसारं सर्वकर्करोगाणां तथा १७ विशिष्टकर्करोगाणां रोगप्रतिकारकानां सापेक्षिकम् जोखिमः। परिणामः अनुवर्तीय कालान्तरे ४५, ०३७ कर्करोगाः घटनाः १७, २०३ च कर्करोगात् मृत्युः। शरीरमासाङ्ख्यासूचिकायाः वृद्धिः अन्तःस्राविका- कर्करोगस्य (१० युनिट् प्रति सापेक्षिक- जोखिमस्य प्रवृत्तिः = २. ८९, ९५% विश्वास- अन्तरालः २. ६२- ३. १८), अन्ननलिका- कर्करोगस्य (२. ३८, १. ५९- ३. ५६), मृगौला- कर्करोगस्य (१. ५३, १. २७- १. ८४), ल्युकेमिया- रक्ताखण्डा- रोगस्य (१. ५०, १. २३- १. ८३), बहुलम्बुमायोमस्य (१. ३१, १. ०४- १. ६५), पांकरेटिक- कर्करोगस्य (१. २४, १. ०३- १. ४८), नन्- होड्जकिन्स् लिम्फोमा (१. १७, १. ०३- १. ३४), अंडाशय- कर्करोगस्य (१. १४, १. ०३- १. २७), सर्वकर्करोगानां (१. १२, १. ०९- १. १४), स्तनकर्करोगस्य (१. ४०, १. ३१- १. ४९) तथा कलोरोर- कर्करोगस्य (१. १. ०५- सामान्यतया शरीरमासा सूचकाङ्कस्य मृत्युः च सम्बन्धः रोगापत्तेः समानः आसीत् । कोलोरेक्टल कर्करोगाः, दुर्धर्षे मेलेनोमाः, स्तनकर्करोगाः, एंडोमेट्रियल कर्करोगाः च कृते, शरीरमासा सूचकांकस्य प्रभावः रजोनिवृत्त्यनुसारेण लक्षणीयतया भिन्नः आसीत् । निष्कर्षः शरीरमासा सूचकांकस्य वृद्धिः १७ मध्ये १० प्रकाराणां कर्करोगाणां जोखिमस्य लक्षणीयवृद्धिसहितम् अस्ति । यूके-देशे महिलानां मध्ये ५% (वर्षिकम् लगभग ६०००) कर्करोगाः अतिवजनं वा मोटापेन सह संबन्धिताः सन्ति । गर्भस्य अन्तःस्थकर्करोगाणां च एस्फोफगसस्य एडेनोकार्सीनोमाणां कृते शरीरस्य द्रव्यमानसूचकः एकं प्रमुखं परिवर्तनीयम् जोखिमं कारकम् अस्ति; रजोनिवृत्तिपूर्वकाणां स्त्रियोः सर्वेषु प्रकरणेषु अधःपरिमाणं भारं वा मोटापेन निगदितम् अस्ति ।
MED-1723
पश्चिमदेशस्य तुल्यम् आशियादेशस्य देशेषु केचन कर्करोगाणां न्यूनतायाः कारणं आहारः कदाचित् भवेत् , यद्यपि तयोः कारणं ज्ञातुं न शक्यते । अस्मिन् क्रॉस-सेक्शनल अध्ययने इदम् निर्धारितम् यत्, २९२ ब्रिटिस् महिलाणां मध्ये २०-७० वर्षस्य वयसि, वनस्पति-आधारितः (वेगन) आहारः मांसभोजनं वा लक्टो-ओवो-शाकाहारभोजनं प्रति तुल्यम्, इन्सुलिन-समान-वृद्धि-कारकः (IGF-I) -अस्य न्यूनं परिचलनं दर्शयति वा न। ९२ शाकाहारीणां स्त्रियोः रक्तस्रावस्य इजीएफ- १ एकाग्रता ९९ मांसभोजीनां च १०१ शाकाहारीणां च तुलनायां १३% न्यूनम् आसीत् (पी = ०,०००६) । रक्तस्राव- इजीएफपी- १, इजीएफपीपी- २ इत्ययोः मध्यस्थ- सांद्रता इजीएफपी- १, इजीएफपीपी- २ इत्ययोः इजीएफपी- १, इजीएफपीपी- २ इत्ययोः इजीएफपी- १, इजीएफपी- २ इत्ययोः इजीएफपी- १, इजीएफपी- २ इत्ययोः इजीएफपी- १, इजीएफपी- १ इत्ययोः इजीएफपी- १, इजीएफपी- २ इत्ययोः इजीएफपी- १, इजीएफपी- २ इत्ययोः इजीएफपी- २ इत्ययोः इजीएफपी- १, इजीएफपी- २ इत्ययोः इजीएफपी- २ इत्ययोः इजीएफपी- २, इजीएफपी- २ इत्ययोः इजीएफपी- १, इजीएफपी- २, इजीएफपी- २, इजीएफपी- १, इजीएफपी- २, इजीएफपी- १, इजीएफपी- २, इजीएफपी- १, इजीएफपी- १, इजीएफपी- १, इजीएफपी- २, इजीएफपी- २, इजीएफपी- १, इजीएफपी- १, इजीएफपी- १, इजीएफपी- २, इजी- २, इ आहारसमूहयोः IGFBP- ३, C- पेप्टाइड, अथवा सेक्स हार्मोन- बद्धकारी ग्लोबुलिन- एकाग्रतायां महत्त्वपूर्णं मतभेदम् न आसीत् । अमीनो अम्लैः समृद्धं प्रोटीनं सेवनं सीरम- आईजीएफ- १ (पियरसन आंशिकसंबन्ध गुणांकः; आर = ०.२७; पी < ०.०००१) इति सकारात्मकतया सम्बद्धं आसीत् तथा आहारसमूहयोः इजीएफ- १ एकाग्रतायां बहुधा भिन्नतायाः व्याख्या कृतम् आसीत् । एतेषां प्रमाणानां आधारः अस्ति यत् वनस्पति-आधारित आहारः कुल-इजीएफ-१-लक्षणस्य न्यूनं चलन-स्तरं, तथा इजीएफबीपी-१, इजीएफबीपी-२-लक्षणस्य उच्चतरं स्तरं च ददाति ।
MED-1724
इदम् एव प्रमाणम् अस्ति यत् इजीएफ-१-प्रक्रियायाः कारणात् वृद्धावस्थायाः गतिः भवति । इजीएफ-१ क्रियायाः घटः एव तयोः कृन्तकानां सामान्यविशेषणम् अस्ति, येषां अधिकतम आयुः आनुवंशिक-आहार-प्रयोजनैः, कैलोरी-प्रतिबन्धेन च, वर्धितः अस्ति । कुत्राणां च राक्षसानां च आयुः परिपक्वववस्तुनां भारं तथा IGF- I- स्तरां प्रति व्युत्क्रम्य भवति । इजीएफ-१ तथा वृद्धेः सम्बन्धः एवोलुशनिकरूपेण संरक्षितः दृश्यते; कृमिषु च मक्खानां च जीवनकालः स्तनपादानां इन्सुलिन-१ क्रियायाः मध्यस्थत्वेन समानं सिग्नलिंग-मध्यस्थानां मध्ये कार्य-अवरोध-परिवर्तनैः वर्धितः भवति । इग्-१-प्रतिकारकस्य क्रियायाः वृद्धिः लिङ्गपरिपक्वतायाः उत्प्रेषणं कर्त्तव्ये प्रमुखं भुमिकां करोति इति तथ्यः वृद्धावस्थायाः नियमनं कर्त्तव्ये इग्-१-प्रतिकारकस्य व्यापकं भुमिकां प्रति अनुकूलं वर्तते । यदि IGF-I क्रियायाः निपातनम् मानवानां वृद्धावस्थायाः धीमतां कर्तुं शक्नोति तर्हि तत्प्राप्त्यर्थं अनेकानि व्यावहारिकानि उपायानि उपलब्धानि भवितुम् अर्हन्ति । एतेषु कमलयुक्तं, पूर्ण-भक्ष्यं, शाकाहारीभोजनम्, व्यायाम-प्रशिक्षणम्, विद्रव्य-तन्तुः, इन्सुलिन-संवेदनशीलतायाः औषधयः, भक्षणा-अवरोधकाः, तथा च इन्द्रादीनि लिग्नांसि, मौखिक-इस्ट्रोजेन, या तामोक्सिफेन इत्यादीनि औषधयः सन्ति, ये IGF-I-स् य यकृत-संश्लेषणं निम्नादयन्ति । अनेकेषु उपायैः सामान्यतया वयसम्बद्धरोगाणां जोखिमम् अपि घटयति इति अपेक्ष्यते । इदम् उपक्रमम् अनेकेषु उपक्रमैः सह संयोजितम् अस्ति, येन IGF-I क्रियाकलापे वयस्य प्रक्रियायाः विलम्बं कर्तुं पर्याप्तः प्रभावः प्राप्नोति। तथापि, इजीएफ-१ एनडोटेलियल् नाइट्रिक ओक्साइड् उत्पादनम् उत्तेजयति, सेरेब्रोवास्कुलर स्वास्थ्यस्य कृते च विशेषः महत्त्वं प्राप्नोति, अतः इजीएफ-१ क्रियाम् अवरोधयितुं प्रयत्नेन लवणस्य प्रतिबन्धः, सेरेब्रोवास्कुलर स्वास्थ्यस्य कृते अतिरिक्तं उपायं उपयुज्यते।
MED-1725
पद्धतिः १९८० तमे वर्षे अमेरिकादेशस्य मध्यपश्चिमे देशे राष्ट्रीयकर्करोगसंस्थानः त्रयः एनएचएल-लक्षणानि कृतवान् । एते एकत्रिताः डाटाः कृषिक्षेत्रेषु कीटनाशकानां प्रयोगं पुरुषानां एनएचएल-रोगस्य जोखिमकारकेषु परीक्षार्थं प्रयुक्ताः। नमुनायाः विशालतायाः कारणात् (n = 3417) 47 कृषीनाशकेषु समये विश्लेषणं कर्तुं, नमुनेषु अन्यैः कृषीनाशकेभ्यः सम्भाव्यसंभ्रमं प्रति निरीक्षणं, पूर्वनिर्दिष्टविभेदस्य आधारात् अनुमानानां समायोजनं च, येन ते अधिकं स्थिराः भवितुं शक्नुवन्ति। परिणामः - अनेकेषु विषयेषु कीटनाशकेषु प्रयोगः एनएचएल- रोगस्य वृद्धिः अभवत्, यथा- ऑर्गनोफोस्फेट- कीटनाशक- कुमाफस, डायझिनोन, फनोफोस, कीटनाशक- क्लोर्डन, डिएल्ड्रिन, तांबेः एसिटोआर्सेनित्, मृगनाशक- अत्राजिन, ग्लाइफोसेट, सोडियम क्लोरेट इत्यादि। "सम्भाव्यतया कार्सिनोजेनिक" इति कथितं कीटनाशकं उपविश्लेषणं प्रतिपत्तौ वृद्धिं गच्छन् जोखिमस्य सकारात्मकं प्रवृत्तिं सूचयति । निष्कर्षः विशिष्टप्रभावानां अचूकं अनुमानं कृत्वा यथार्थपर्याप्तेषु प्रदर्शनादिषु परिदृश्यानां मूल्यांकनं कर्तुं बहुविधप्रदर्शनादिषु विचारः महत्त्वपूर्णः अस्ति ।
MED-1726
विश्वेषु स्थानेषु कीटनाशकानां उपयोगः मिश्रणरूपेण भवति। तयोः अन्तर्भागे सहायकद्रव्याणि सन्ति, ये प्रायः गोपनीयानि सन्ति, तथा च तेषां निर्मातक-संस्थाः तान् निष्क्रियद्रव्याणि इति कथयन्ति, तथा च एकं घोषितं क्रियापदम् अस्ति, यं सामान्यतः एकान्तरूपेण परीक्षते। अस्मिन् विषयुक्तेषु नवनवीनं कीटनाशकं मानवस्य त्रयाणां कोष्ठजातिषु (HepG2, HEK293, JEG3) सक्रियपदार्थानां च तुलनां कृत्वा परीक्षणं कृतम् । ग्लायफोसेट, आइसोप्रोटुरन, फ्लोरोक्सिपायर, पिरीमिकार्ब, इमिडाक्लोप्रिड, एसिटामिप्रिड, तेबुकोनाजोल, इपोक्सिकोनाजोल, प्रोक्लोराज इत्यादयः क्रमशः ३ प्रमुखं वनस्पतिनाशकं, ३ कीटनाशकं, ३ च कवकनाशकं च क्रियापदं कुर्वन्ति । वयं माइटोकण्ड्रियल क्रियाकलापं, झिल्लीविघटनं, कास्पासस् ३/७ क्रियाकलापं च मापयाम। कृषीयाम् द्रव्यैः तुलनायां ३००-६०० गुणाः न्यूनं सङ्केतनं कृषीयाम् द्रव्यैः तुलनायां फङ्गिसिड्-द्रवैः सर्वाधिकं विषम् अभवत्, ततः सर्वप्रकारककेशिकायां समानं प्रोफाल् असिद्धं हरिताशयेन, ततः कीटनाशकेन च। सापेक्षतया सौम्यप्रसिद्धिः अपि, राउण्डअपः परीक्षणं कृतानां विषयुक्तं जडी-नाशकं तथा कीटनाशकं च आसीत् । अनन्तरं, ८९ मध्ये ८ सूत्रेषु विषं तत्सक्रियपदार्थात् सहस्रगुणं अधिकम् आसीत् । अस्मिन् विषये अस्मिन् विषये प्रति दिनं अनुमोदितं मात्राः न भवति, यतः अस्मिन् विषये केवलम् एकम् सक्रियपदार्थे विषमताः अस्ति । यदि एवम् मिश्रणस्य केवलं एकः घटकः परीक्षणं करोति तर्हि कीटनाशकानां दीर्घकालिकाय परीक्षणं पर्यावरणीयप्रकाशनं प्रति न प्रदर्शयति ।
MED-1728
संयुक्तराज्यस्य पर्यावरणरक्षणसंस्था (Environmental Protection Agency) च संसारस्य अन्यस्य नियामकसंस्थाः च ग्लाइफोसेटम् एकं व्यापक-प्रसारणम् (broad-spectrum herbicide) कृषी-संस्कारं (cultivation) अनेक-खाद्य-अन्न-उपयोगेषु (food and non-food use crops) प्रयुक्तं कुर्वन्ति । ग्लिफोसाते च रोगनिवारकत्वस्य अध्ययनं कृताञ्जलिषु च कृताञ्जलिषु च कृतम्। मानवानां सम्भावितानां कर्करोगाणां जोखिमानां परीक्षणार्थं, वयं महामारीविज्ञानस्य साहित्यस्य समीक्षां कृतवन्तः यत् मानवानां कर्करोगाणां जोखिमानां कारणं ग्लाइफोसेटस्य प्रयोगः अस्ति वा नास्ति। अस्मिन् विषये ग्लायफोसेटस्य प्रासंगिक पद्धतिगत-आयुः-निरीक्षण-अध्ययनानि अपि आचक्ष्व। सप्त कोहोर्ट- अध्ययनानि चत्वारः प्रकरण- नियंत्रण- अध्ययनानि ग्लाइफोसेट- रसायनस्य च एकस्य वा अधिकस्य कर्करोगस्य परिणामस्य सम्बन्धस्य अध्ययनं कृतवन्तः । अस्मिन् समीक्षायां समग्रं कर्करोगं (वृद्धानां वा बालानां) अथवा स्थानविशेषेण कर्करोगं ग्लाइफोसेटस्य च प्रदर्शनेन सह कारणसम्बन्धं दर्शयति इति न किञ्चिदपि सकारात्मकसम्बन्धः न प्राप्नोति। जीवनिरीक्षणस्य अध्ययनस्य सांख्यिकीयाः प्रभावस्य आकलनं महामारीविज्ञानस्य अध्ययनस्य महत्त्वं प्रतिपादयति, तथा च अध्ययनं न केवलं कीटनाशकप्रयोगस्य कालस्य च आवृत्तित्वस्य, अपितु कीटनाशकस्य स्वरूपस्य च समावेशं करणीयम् इति सूचितं करोति । सामान्यं प्रदर्शनेन सम्भाव्यतया प्रदर्शनेन दोषः भवति, अतः प्रदर्शनाय एल्गोरिदमस्य वैधता जैव-निरीक्षण-तदर्थैः क्रियते इति अनुशंसा क्रियते । Copyright © 2012 Elsevier Inc. सर्वाधिकारः सुरक्षितः।
MED-1729
अस्मिन् वर्षे १९८९-१९९१ यावत् अमेरिका-राज्यस्य मिनेसोटा-राज्यस्य रेड रिवर वेलि (आरआरवी) क्षेत्रस्य निवासिनां बालानां मध्ये जन्मदोषानां प्रवृत्तिः राज्यस्य अन्यप्रमुखं कृषिक्षेत्रं प्रति अपेक्षां अधिकः आसीत्, यस्मिन् बालकाः पुरुषानां कृषीनाशक-प्रयोगकर्तॄणां जन्मनि सर्वाधिकं जोखिमम् आसीत् । १९९७-१९९८ तमे वर्षे ६९५ परिजनानां १५३२ बालकाः च सहभागिताः विद्यमानः लघुः क्रॉस-सेक्शनल अध्ययनः कृषीपरिवारानां प्रजननस्वास्थ्यपरिणामस्य अधिकं विस्तृतं परीक्षां करोति, मातापितृभिः प्रतिपादिते जन्मदोषस्य आधारात्। अस्मिन् अध्ययने, जीवनस्य प्रथमवर्षे जन्मदोषस्य दरः प्रति 1,000 जन्मानां मध्ये 31.3 आसीत्, वैद्यकीयप्रमाणपत्रेण पुष्टिप्राप्तेषु जन्मदोषस्य 83% एव जन्मदोषः आसीत् । जन्मकाले वा विकासस्य विकारैः ग्रसितानां बालानां समावेशः जीवनस्य प्रथमं त्रयोदशवर्षेषु तथा अनन्तरं प्रति 1,000 बालानां मध्ये 47.0 बालकाः (१,५३२ जीवितजन्मानां मध्ये ७२ बालकाः) इति दरं प्राप्तवान् । वसन्त ऋतुकाले गर्भधारणकाले अन्य ऋतुषु (७.६ विरुद्ध ३.७%) अपेक्षया जन्मदोषयुक्तानां बालानां संख्या अधिकम् आसीत् । द्वादशपरिवारस्य एकः अपि बालकः जन्मदोषयुक्तः आसीत् (n = २८ बालकः) । ४२ प्रतिशतः बालकाः, येषु परिवारेषु पुनः पुनः जन्मदोषः भवति, वसन्त ऋतुषु गर्भधारणं कुर्वन्ति, अयं दरः अन्य ऋतौ अपेक्षाकृतं अधिकः वर्तते। परिभासितेषु कुटुम्बभेदेषु त्रयः परिवारः समानं वा समानं जन्मदोषं, मेन्डेलीयनं वंशानुक्रमं च अनुवर्तयन्ती भ्रातृव्यव्यतिरिक्तं प्रथम-श्रेणीयं कुटुम्बं योगदानं कृतवन्तः । शेषनवपरिवारः मेन्डेल्-आदिः उत्तराधिकारप्रणालीः न अनुवर्तयन्ति स्म । आवेदनकर्तापरिवारात् जन्मजातदोषयुक्तानां बालानां लिंगानुपातः पुरुषानां प्रबलता (1.75 to 1) दर्शयति, विशिष्टं कीटनाशकवर्गस्य उपयोगं तथा कवकनाशकानां बहिः प्रदर्शनात् श्रेणीषु। कवकनाशकानां प्रयोगे सामान्यं स्त्रीणां जन्म पुरुषानां जन्मपेक्षायाः अधिकं भवति (१.२५-१) । तथैव जन्मदोषयुक्तानां बालानां मध्ये स्त्रीपुरुषाणां अनुपातः अपि लक्षणीयतया न्यूनः (०.५७-१; पी = ०.०२) । अप्रियं नवरोगिकं च नवरोगव्यवहारिकं विकासात्मकं प्रभावं धूमकेतुः फोस्फीनः प्रयोक्तृभिः जन्मादिषु बालकेषु समूहीकृतम् (असंभाव्यसंख्येयानुपातः [OR] = २.४८; विश्वास- अन्तरालः [CI], १.२- ५.१) । न्युरो- व्यवहारिक- श्रेणीयां ग्लाइफोसेट- जडी-नाशकस्य उपयोगः 3. 6 (CI, 1. 3- 9. 6) इत्यस्य OR- गुणं प्राप्तवान् । अथातः, एते अध्ययनानि दर्शयन्ति यत् (क) वसन्त ऋतुकाले प्रयुक्ताः जन्तूनाशकानि जन्मदोषानां कारणानि भवितुं शक्नुवन्ति, (ख) र्भृच्छ्रनाशकानि आर.आर.वी.परिवारस्य बालानां लिङ्गनिर्धारणे महत्त्वपूर्णानि कारकानि भवितुं शक्नुवन्ति। अतः दूरेषु विषयेषु दूरेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु जीवविज्ञानविषयक- आधारित- पुष्टि- अध्ययनानि अपेक्षन्ते ।
MED-1730
संयुक्तराज्यस्य (यूएस) पर्यावरणरक्षणसंस्था (ईपीए) च संसारस्य अन्यानि नियामकसंस्थाः ग्लाइफोसेटम् बहुविधं खाद्य-अन्न-उपयोगाद् वृषभ-नाशकं रूपेण दर्शयन्ति । मानवानां स्वास्थ्यस्य सम्भाव्यानां जोखिमानां परीक्षणार्थं, वयं शोधं कृतवन्तः, ग्लाइफोसेटस्य प्रयोगः मानवानां स्वास्थ्यस्य न-कर्करोगस्य जोखिमैः सह कारणतया सम्बद्धः अस्ति वा नास्ति इति मूल्याङ्कनार्थं साहित्यस्य समीक्षा च कृतवन्तः। अस्मिन् विषये अधिकः विस्तृतः चर्चाः करणीया आसीत्, येन अस्मिन् विषये विषये अधिकः परिचयः भवेत्। ग्लाइफोसेट- औषधस्य तथा कर्करोग- न निष्पन्नानां विषये कोहर्ट- अध्ययनम्, केस- कण्ट्रोल- अध्ययनम्, क्रॉस- सेक्शनल- अध्ययनम् च अनेकेषु निष्पन्नानां विषये मूल्यांकनं कृतम्, यथा- कर्करोग- न निष्पन्नानां श्वसन- स्थितिः, मधुमेह- रोगः, मायोकार्डियल- इन्फार्क्स्, प्रजनन- विकासादि निष्पन्नानां विषये, रुमेटोइड- आर्थ्राइटिस- रोगः, थायराइड- रोगः, पार्किन्सन- रोगः च। अस्मिन् समीक्षायां ग्लाइफोसेट-प्रसारणे च रोगस्य कारणसम्बन्धः इति सूचितं सकारात्मकसम्बन्धस्य प्रमाणं न प्राप्नोति । अधिकांशं सूचितं सम्बन्धं दुर्बलम् आसीत्, एवं 1. 0- गुणात् महत्त्वपूर्णं भिन्नं न आसीत् । यतो हि परिणामाणां प्रमाणार्थं सटीकं प्रदर्शनात् मापनं अतिमहत्त्वपूर्णम् अस्ति, अतः कीटनाशकविशेषस्य प्रदर्शनात् एल्गोरिदमस्य विकासः प्रमाणनम् च अपेक्षितम् । Copyright © 2011 Elsevier Inc. सर्वाधिकारः सुरक्षितः।
MED-1731
ग्लायफोसेट-सर्फ़् एक्ट् वेन्टिन्ट् (GlySH) विषं विषं दुर्लभं विषं भवति । अस्मिन् विषये द्वौ मृताः जनाः आत्मघातेन मृगनाशकं पिबेत् । विषं विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं च विषं अस्मिन् शृङ्खले मृतानां विषये विद्यमानानां साहित्यानां समीक्षा कृतम् अस्ति। यद्यपि परम्परागतरूपेण न्यूनविषैका इति विवक्षितं तथापि आत्मघाती निषेचनानन्तरं अनेके मृत्युः प्रतिपादिताः। ग्लिसिएच- विषमतायाः तीव्रतायाः कारणात् अति गहनं उपचारं अपि न प्राप्नोति। पल्मोनरी एडिमा, मेटाबोलिक एसिडोसिस, हाइपरकेलेमिया च त्रयाणां लक्षणैः दुष्प्रभावः प्रतीयते। यद्यपि कार्बन-फस्फोरस-भागः अस्ति, तथापि ग्लिसह्-अम्लस्य प्राङ्निष्क्रिय-फस्फोरस-विषाक्तता न दृश्यते । ग्लिसिएच- विषमतायाः तीव्रतायाः आकलनार्थं क्लिनिकल मार्गदर्शिका प्रस्ताविता, उपचारस्य पद्धतौ च चर्चा कृता।
MED-1732
ग्लिफोसैट् इति औषधम् सर्वप्रथमं प्रयुक्तं वनस्पतिनाशकं औषधम् अस्ति, अन्यैः कीटनाशकैः तु अस्य विषभावः न्यूनः अस्ति इति मन्यते। तथापि, अनेकेषु अधुना कृतानि अध्ययनानि मानवानां स्वास्थ्यं प्रति अस्य सम्भावितानि प्रतिकूलानि प्रभावानि दर्शयन्ति यतः अयं अन्तःस्रावप्रणालीयाः विघटनकारिणी भवितुम् अर्हति । अस्मिन् अध्ययने एस्ट्रोजेन-अवरोधकानां (ईआरएस) मध्यस्थतायाम् लिपिकक्रियायाः प्रभावः, तेषां अभिव्यक्ति च विवक्षितम् अस्ति । ग्लिफोसेट- द्रावणादिभिः मानव- हर्मोन- आश्रित- स्तनाभिकर्मकेषु, टी४७डी- कोष्ठकेषु, किन्तु हर्मोन- आश्रित- स्तनाभिकर्मकेषु, एमडीए- एमबी२३१- कोष्ठकेषु न, १०- १२- १०- ६ एम- एस्ट्रोजेन- निवृत्ति- स्थितौ प्रवर्धकप्रभावः कृतः । इस्ट्रोजेन- प्रत्युत्तर- तत्वस्य (ईआरई) प्रतिलेखनक्रियायाः सक्रियतायाः कारणं ग्लायफोसेटस्य प्रजनन- एकाग्रतायाः T47D- KBluc कोषिकायां 5-13 गुणाः आसन्, तथा च इस्ट्रोजेन- प्रतिरोधी ICI 182780 इत्यनेन अस्य सक्रियतायाः निषेधः कृतः, इत्थं दर्शयति यत् ग्लायफोसेटस्य इस्ट्रोजेनिकक्रियायाः ईआरई- द्वारे मध्यस्थता अभवत् । अपि च, ग्लायफोसेटः ERα तथा β- अभिव्यक्तिम् अपि परिवर्तितवान् । एतैः परिणामैः एव सूचितम् यत् ग्लायफोसेटस्य न्यूनं, पर्यावरणसम्बद्धं च सांद्रतायां एस्ट्रोजेनिकः क्रियाशीलता अस्ति । ग्लायफोसेट-आधारितं जन्तूनाशकं व्यापकरूपेण सोयाबीजस्य खेतीयां प्रयुक्तं भवति, अस्मिन् परिणामे अपि ज्ञातम् यत् ग्लायफोसेट-आधारितं जन्तूनाशकं सोयाबीजस्य एकं फाइटो एस्ट्रोजेनम् च पूरक इस्ट्रोजेनिकम् प्रभावम् अस्ति । तथापि सोयाबीजस्य ग्लाइफोसेट-प्रदूषणस्य इदम् अतिरिक्तम् प्रभावम् अधिकं पशु-अध्ययनम् अपेक्षते । Copyright © 2013 Elsevier Ltd. सर्वाधिकारः सुरक्षितः।
MED-1733
परिचयः ग्लायफोसेट-सर्फ़् एक्ट् वेन्टिड हर्बिसाइड (GlySH) व्यापकतया नन्-सेलेक्ट् वेन्टिड हर्बिसाइड् रूपे प्रयुक्तः भवति । अधिकतरं विषं निषेधे, श्वासप्रश्वासे, चर्मरोगे च भवति। GlySH- इत्येतस्य मांसपेशीय- इंजेक्शन् इति कदापि न सूचितम् । अस्मिन् विषघटकस्य विषं स्निग्धं मांसम् उपरि उपसर्पितम्। प्रकरणम्: ४२ वर्षीयः महिला १२ घन्टेभ्यः वामस्य ऊर्ध्वं अंगस्य पीडादायकम् सूजनम् आचर्यते इति दावयित्वा आपातविभागम् आगच् छत् । १५ घन्टेभ्यः पूर्वं वामस्य कोणे पार्श्वभागे ६ मिलीलीटरम् ग्लिसिड्रफेनस्य (GlySH) अन्तःशरीरीरीयाम् इंजेक् तणम् कृतवती । शारिरीकपरीक्षणात् त्रयाणाम् सुतैः प्रक्षिप्तेषु वामस्य बाहू, कोणे, अग्रहस्तयोः पीडाः प्रकटिताः। सीटी- स्कैन- याने अशुद्ध- निर्दिष्टाः क्षेत्रेषु विषम- उच्च- घनत्वेन उप- त्वक् ऊतकस्य स्पष्ट- सूजनं कोणे- पश्चादपरिदृश्यम् प्रकटितम् । चर्चाः - ग्लिसिएच-रसायनस्य विषमतायाः यन्त्रं जटिलं अस्ति, ग्लिसिएच-रसायनस्य विषमतायां सर्फैक्टेंटः महत्त्वपूर्णं भुमिकां करोति इति विचार्यते । इन्द्र- मांसपेशीय- ग्लिसि- विषं मौखिक- ग्लिसि- विषं विदितम् । तीव्र- र्बाडोमयोलिसिस- तथा कम्पार्टमेन्ट सिन्ड्रोम् अनुगमनं कृत्वा सावधानीः अपेक्षितः, यैः शीघ्रं विकासः सम्भवति तथा ग्लाइफोसेट- रचनायाः सर्फ्याक्टन्ट् घटकस्य योगदानं भवति ।
MED-1736
अस्य प्रजननविषमतायाः कारणं StAR- प्रथिनाम् तथा अरोमाटेस् एंजाइम् प्रतिषेधः भवति, यस्मात् टेस्टोस्टेरोन- एस्ट्रैडियोल् संश्लेषणम् घटादिष्यते। विस्टार- चूराणां प्रजनन- विकासस्य पूर्व- यौवनकालस्य विषये अस्य जन्तूनाशकस्य प्रभावस्य विषये इन्द्राणु- अध्ययनं इदानीं न कृतम् । तयोः परीक्षणं यौवनकालस्य प्रगतिः, शरीरस्य विकासः, टेस्टोस्टेरोन, एस्ट्रैडियोल, कोर्टीकोस्टेरोन च हार्मोनानां उत्पादनम्, वृषणस्य रूपविज्ञानम् च समाविष्टम् आसीत् । परिणामः यत् जन्तूनाशकम् (१) द्वापर- आश्रितरूपेण यौवन- कालस्य प्रगतिम् महत्त्वपूर्णरूपेण परिवर्तितवान्; (२) सेमिनफेरस ट्युब्युलस् (semineferous tubules) - र्गणशास्त्रस्य अन्तर्गतम् टेस्टोस्टेरोनस्य उत्पादनम् न्यूनं कृतम्; उपतीलकम् (epithelium) उचायं महत्त्वपूर्णरूपेण न्यूनं कृतम् (P < 0. 001; नियंत्रणम् = ८५. ८ +/- २. ८ माइक्रोनम्; ५ मिग्रॅम्/किलोः = ७१. ९ +/- ५. ३ माइक्रोनम्; ५० मिग्रॅम्/किलोः = ६९. १ +/- १.७ माइक्रोनम्; २५० मिग्रस्/ किग्राः = ६५.२ +/- १.३ माइक्रोनम्) तथा प्रकाशकस्य व्यासः वर्धितः (पी < ०.०१; नियंत्रणम् = ९४.० +/- ५.७ माइक्रोनम्; ५ मिग्रस्/ किग्राः = ११६.६ +/- ६.६ माइक्रोनम्; ५० मिग्रस्/ किग्राः = ११४.३ +/- ३.१ माइक्रोनम्; २५० मिग्रस्/ किग्राः = १३०.३ +/- ४.८ माइक्रोनम्); (४) न तु तुबूलर व्यासस्य मध्ये किञ्चित् भिन्नता अवलोकितवती। तथा च (५) सापेक्षतया, सीरम- कोर्टीकोस्टेरोन अथवा एस्ट्रैडियोल- स्तरयोः मध्ये किमपि भिन्नता न अवलोकितवती, किन्तु सीरम- टेस्टोस्टेरोन- सांद्रतायाः सर्वैः उपचारित- समूहैः न्यूनता आसीत् (P < 0. 001; नियंत्रण- समूहः = 154. 5 +/- 12. 9 ng/ dL; 5 mg/ kg = 108. 6 +/- 19. 6 ng/ dL; 50 mg/ dL = 84. 5 +/- 12. 2 ng/ dL; 250 mg/kg = 76.9 +/- 14.2 ng/dL) एते परिणामः सूचितवन्तः यत् ग्लायफोसेटस्य वाणिज्यिकः स्वरूपः जीवस्थाने एव प्रबलः अन्तःस्रावप्रणालीविघटनकारी अस्ति, यदा यौवनकाले चराणां प्रजननप्रक्रियायां विकारः भवति तदा सः विकारः भवति । ग्लिफोसैट् इति वनस्पतिनाशकम् अस्ति, यत् कृषीक्षेत्रेषु च न।
MED-1737
राउण्डअपः विश्वव्यापीयाः प्रमुखं जडी-नाशकं विशेषतया आनुवंशिकरूपेण संशोधितानां वनस्पतीनां कृते प्रयुक्तं भवति, यानि अस्य रोगस्य प्रतिरोधार्थं निर्मिताः सन्ति । वयं राउण्डअप (बायोफोर्स) -स्य विषमतां तथा अन्तःस्रावप्रणालीं विघटनं मानवस्य भ्रूण- 293 तथा प्लेसेंटल- व्युत्पन्नस्य जेईजी3 कोषिकाणां, अपि च सामान्य मानवस्य प्लेसेंटायां तथा अश्वानां वृषणानां च परीक्षयामः। तयोः कोशिका-रेखाः हार्मोनल-क्रियायाः तथा प्रदूषकेषु विषमतायाः अनुमानार्थं उपयुक्तानि सन्ति। राउण्डअपस्य मध्यस्थं घातकं (LD(50)) मात्रा भ्रूणकोशिकाभिः सह १ घन्टेषु सीरम- मुक्तमध्यमम् ०.३% भवति, ७२ घन्टेषु सीरम- उपस्थितीयां ०.०६% (अन्यैः संयुग्भिः सह १.२७ एमएम ग्लाइफोसेटम्) यावत् घटते । एतेषु स्थितौ भ्रूणकोशिकाः प्लेसेंटलकोशिकायाः २-४ गुणाः अधिकं संवेदनशीलानि भवन्ति । सर्वेषु विषयेषु राउण्डअपः (सामान्यतः कृषिषु १-२% दारेषु, अर्थात् २१-४२ mM ग्लाइफोसेटैः सह प्रयुक्तः) तस्य क्रियापदम् ग्लाइफोसेटम् अपेक्षते, यस्मात् राउण्डअपस्य उपलभ्यमानानां सहायकानां कारणात् एकस्य कार्यस्य प्रभावः भवति । अस्मिन् विषये, द्रव-मुक्त-संवर्धनं अल्पकालिनम् (१ घण्टा) अपि, द्रव-संवर्धनं १-२ दिनानि पश्चाद् द्रव-संवर्धनं दर्शयति इति वयं प्रदर्शिताः। अस् माभिः अपि प्रमाणीकृतम् यत् कमः न किमपि विषम् ददाति, 0.01% (210 माइक्रो एम ग्लाइफोसेट) 24 घटे, राउण्डअपः अरोमाटेस् विघटनकारी भवति। प्रत्यक्षं प्रतिरोधं ताप- आश्रितः भवति, एवं विभिन्न- ऊतकेषु च प्रजातिषु (अस्थि- वा भ्रूण- मृगपित्तस्य, अश्व- वृषणस्य, अथवा मानव- स्थि- ताजाः अर्काणि) पुष्टीकृतम् अस्ति । अपि च, ग्लायफोसेटः सूक्ष्म-अणु-अरोमाटेस्-प्रतिकारकेण प्रत्यक्षं आंशिक-अकार्याकरणाय कार्ययति, तस्य अम्लतायाः अवलम्बनं न करोति, तथा च मात्रा-आश्रितरूपेण कार्ययति । राउण्डअपस्य साइटोटोक्सिकः, सम्भावितः अन्तःस्राव- विघटनकारी प्रभावः कालान्तरे वर्धते। सर्वेषां तथ्यानां समक्षे एव सूचितम् यत् राउण्डअप- औषधस्य सेवनं दूषणं प्राप्य मानवानां प्रजनन- क्षमतायां तथा भ्रूणस्य विकासस्य च प्रभावः कर्तुं शक्नोति । सूत्रेषु रसायनमिश्रणानां विषारीय-हार्मोनल-प्रभावः न्यूनं दृश्यते ।
MED-1738
ग्लायफोसेटः बहुप्रयुक्तं वनस्पतिनाशकं पदार्थं भवति । ग्लायफोसेटः शिकिमेटस्य चयापचयमार्गं लक्ष्ययति, यं वनस्पतयः प्राप्नुवन्ति किन्तु पशूनाम् न प्राप्नुवन्ति । ग्लायफोसेटस्य सापेक्षः सुरक्षायाः बावजूद मानवानां पशूनां च उपेक्षणायाः परिणामतः विकासस्य एवं प्रजननस्य विषये विविधाः प्रतिकूलप्रश्नाः आश्रित्य सन्ति। ग्लायफोसेटस्य विकासस्य च प्रजननस्य सुरक्षायाः आकलनार्थं उपलब्धानां साहित्यानां विश्लेषणं कृतम्। इपिडिमियोलोजी, पशुविज्ञानस्य च रिपोर्टः, तथा च ग्लाइफोसेटस्य विकासस्य च प्रजननस्य प्रभावस्य सम्भावितानां क्रियाविधिनां अध्ययनं च समीक्षा कृतम्। अस्मिन् डाटाबेस्-समूहस्य मूल्यांकनात् प्रजनन-स्वास्थ्यं वा विकासशीलानां सन्तानाम् अपि ग्लायफोसेट-प्रकाशे किमपि प्रभावः न लब्धः । अपि च, एतेषां प्रभावानां कृते कार्यस्य कोऽपि व्यवहारिकः तंत्रः न प्रकीर्तितः। यद्यपि ग्लाइफोसेट-आधारितं सूत्रं प्रयुक्ताः अध्ययनैः विषमताः अवलोकिताः, तथापि तथ्यात् दृढतया सूचितम् अस्ति यत् एते प्रभावः सूत्रे विद्यमानानां पृष्ठक्रियाशीलानां कारणम् आसीत्, न तु ग्लाइफोसेट-प्रदर्शनेन प्रत्यक्षं परिणामम् आसीत् । मृगनाशकैः सह प्रत्यक्षं कार्यम् कर्तुं ग्लायफोसेटस्य सम्भावितमानव-प्रकाश-सङ्केन्द्रस्य अनुमानार्थं उपलब्धानां जैव-निरीक्षण-तदर्थानां अध्ययनं कृतम् । एतेषां डाटाः सामान्यप्रयोगाणां परिणामतः मानवानां अति न्यूनं प्रदर्शनं दर्शयन्ति । मानवानां प्रति अनुमानितस्य ग्रन्थिः अमेरिका-राज्यस्य पर्यावरण-संरक्षण-संस्थायाः (यू.एस.इ.पी.ए. १९९३) निर्धारितं २ मिग्रॅ/किलो/दिनाङ्कः ग्लायफोसेटस्य मौखिक-उपयोगस्य रेफेरन्स्-दोजात् ५०० गुणाः न्यूनम् अस्ति । अतः, उपलब्धसाहित्यग्रन्थेषु पर्यावरणविषयक यथार्थवादीषु प्रदर्शनात् ग्लायफोसेटस्य प्रदर्शनेन विकासस्य वा प्रजननस्य प्रतिकूलप्रभावानां सम्बन्धः न दृश्यते।
MED-1740
पर्यावरणस्य रसायनानां मानवस्य स्वास्थ्यस्य जोखिमं आकलनं कर्तुं, वयं व्यापकरूपेण प्रयुक्तस्य ग्लाइफोसेट-युक्तस्य कीटनाशकस्य राउण्डअपस्य कोशिकायाः चक्रस्य नियमनस्य प्रभावस्य अध्ययनं कृतवन्तः। अस्मिन् विषये, वयं नमुनाप्रणालीम् उपयुज्य समुद्रस्य मृगशृङ्गाणां भ्रूणानां प्रथमविभाजनं कृत्स्नत्वानन्तरं कृतवन्तः, यानि प्रतिलेखनस्य हस्तक्षेपं विना सार्वभौमिक-कोशिका-चक्र-नियन्त्रणस्य अध्ययनार्थं उपयुक्तानि सन्ति । अस्मिन् अध्ययने सिद्धम् अभवत् यत् ०.८% राउण्डअपः (८ एमएम ग्लायफोसेटः) समुद्र-अर्जुनस्य भ्रूणानां प्रथम-कोशिका विभक्तिः विलम्बयति । विलंबः राउण्डअप- रसायनस्य सांद्रतायाः आधारः अस्ति । कोष्ठचक्रस्य विलम्बः राउण्डअप- औषधस्य 0. 2% उप- सीमा- सङ्ग्रहेण ग्लायफोसेटस्य सङ्ग्रहेण (1-10 mM) वर्धमानः प्रयोगः कर्तुं शक्यते, जबकि राउण्डअप- औषधस्य केवलं ग्लायफोसेटः अप्रभावी आसीत्, अतः राउण्डअप- औषधस्य उत्पादनानां मध्ये समन्वयो दृश्यते । राउण्डअपस्य प्रभावः न घातक आसीत्, तथा च कोशिकाचक्रस्य M- चरणस्य प्रवेशस्य विलम्बः अभवत्, यथा कीटाणुविज्ञानतः अवलोकितः। च्च CDK1/cyclin B कोष्ठचक्रस्य M- चरणं सार्वभौमरूपेण नियमनं करोति, अतः वयं CDK1/cyclin B सक्रियतायाः विश्लेषणं प्रारम्भिकविकासस्य प्रथमविभागेन कृतवन्तः। राउण्डअपः जीवस्थाने CDK1/ साइक्लिन- बी- सक्रियतायाः विलम्बं कृतवान् । राउण्डअपः समग्रप्रोटीनसंश्लेषणस्य गतिं निवारयत्, किन्तु सायक्लिन- बी- रसायनस्य संचयं न रोचत् । सारं वक्ष्यामः, राउण्डअपः ग्लायफोसेटस्य तथा सूत्रितपदार्थाणां समन्वितप्रभावद्वारा सीडीके१/ साइक्लिन बी- जटिलस्य सक्रियतायाः विलम्बनेन कोष्ठचक्रस्य नियमनं प्रभावितं करोति । सीडीके१/साइक्लिन बी नियामकस्य प्रजातिषु सार्वभौमत्वस्य विचारणेन अस्मिन् परिणामे मानवस्वास्थ्यस्य कृते ग्लायफोसेटस्य राउण्डअपस्य सुरक्षायाः प्रश्नः उत्पद्यते ।
MED-1741
राउण्डअपः विश्वव्यापीतः ग्लाइफोसेट-आधारितं वनस्पतिनाशकं भवति, यस्मिन् अधिकतरं आनुवंशिकतया संशोधितं वनस्पतिः अपि उपयुज्यते, यानि अस्य रोगस्य प्रतिरोधार्थं निर्मिताः सन्ति । अतः अस्य अवशेषः खाद्यसंपत्तिकारे प्रविशति, नदीषु च ग्लाइफोसेटः दूषणं करोति। ग्लाइफोसेटस्य उपयोगेन कृषिकाः गर्भधारणस्य समस्याः भवन्ति, किन्तु स्तनपादपानाम् उपभोगेन अस्य कार्यविधिः संशयितः वर्तते । अस्मिन् लेखे वयं दर्शयतिम यत् ग्लायफोसेटः १८ घन्टेषु मानवस्य प्लेसेंटल जेईजी३ कोशिकाणां कृते विषयुक्तः भवति, कृषिकेषु उपयोगेषु यत् लब्धं तत् न्यूनं भवति, तथा च अयं प्रभावः राउण्डअपस्य उपस् थितायां वा एकाग्रतायां तथा समये वा वर्धते। आश्चर्यजनकम् यत् राउण्डअपः सर्वदा तत्क्रियद्रव्यस्य विषयाधिकः भवति। अस्मिन् विषये ग्लायफोसेट-राउण्डअप-द्रव्याणां प्रभावः कमः, विषयावहितः, एस्ट्रोजेन-संश्लेषणस्य कारणम् एन्जाइम-अरोमाटेस्-इति परीक्षितः। ग्लाइफोसेट-आधारितं वनस्पतिनाशकं अरोमाटेस् क्रियाकलापं तथा एमआरएनए-स्तरं विघटयति तथा शुद्धीकृतस्य एंजाइम्-अस्य सक्रियस्थाने सह अन्तर्क्रियां करोति, किन्तु सूक्ष्मसूत्रेषु अथवा कोशिकासंस्कृतौ राउण्डअप-संस्करणेण ग्लाइफोसेट-आधारितस्य प्रभावः सुगम्यते । अस् माभिः निष्कर्षः कृतः यत् राउण्डअपस्य न केवलं ग्लायफोसेटस्य अपितु अन्तःस्राविकायाः विषयुक्तप्रभावः स्तनपादपानाम् अपि दृश्यते । अस्मिन् विषये वयं वक्ष्यामः यत् राउण्डअप-प्रतिकारकानां उपस्थिती ग्लायफोसेटस्य जैवउपलब्धतायाः वा जैवसङ्ग्रहेण वर्धते।
MED-1743
अस्मिन् लेखे संयुक्त राज्य अमेरिकायाः आयोवायाः ३१-नगरेषु सोयाबीनाम् पोषकद्रव्याणि, तन्त्रात्मकानि अवशेषानि च वर्णितानि। सोयायाः नमुनाः त्रीणि विभिन्नाः श्रेण्याः (i) आनुवंशिकतया परिवर्तित-ग्लिफोसेट-सहिष्णुतायुक्तः सोया (GM-soy); (ii) अप्रवर्तित-सोया, पारंपरिक-रासायनिक-संवर्धन-व्यवस्थायाः उपयोगेन कृषितः; (iii) अप्रवर्तित-सोया जैविक-संवर्धन-व्यवस्थायाः उपयोगेन कृषितः। जैविक सोयाबीनः अधिकं शर्करा, यथा ग्लूकोजः, फ्रुक्टोजः, सक्क्रोजः, माल्टोजः, अधिकं कुलप्रथिना, जंकः, एवं सामान्यं तथा जीएम-सोया-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य-भोज्य- जैविक सोयाबीनः सामान्यतया जीएम-सोयाबीनयोः तुल्यतया कमः मात्रायाः संतृप्त-रसेषु च ओमेगा-६-रसेषु च अम्लम् आसीत् । GM-सोयायां ग्लाइफोसेटस्य च AMPA इत्यस्य उच्चं अवशेषं (औसततः ३.३ तथा ५.७ mg/kg) आसीत् । साम्प्रतिकं जैविकं सोयाबीनं च एतेषु कृषि-रसायनैः युक्तं न आसीत् । प्रत्येकं सोयाबीनं लक्षणं दर्शयितुं ३५ भिन्नानि पोषणात्मकानि च मूलभूतानि परिवर्तनानि उपयुज्य, वयं अपवादं विना जीएम, पारम्परिकं जैविकं सोयाबीनं भेदं कर्तुं समर्थवन्तः, "बाजारप्रयोजकानां" सोयाबीनानां रचनाविशेषानां "महत्त्वपूर्णं असमानता" प्रदर्शयन्। प्रतिलिपिस्वाधिकारः © २०१३ The Authors. एल्सेवियर लिमिटेड-द्वारा प्रकाशितम्। सर्वाधिकारः सुरक्षितः।
MED-1745
२००५ तमे वर्षे रोमानियायां कृत्रिम-रोगस्य सुरक्षायाः तुलनात्मक-मूल्याङ्कनकार्यक्रमे ग्लाइफोसेट-सहिष्णुतायुक्तं (राउण्डअप रेडी) सोयाबीनं ४०-३-२-संश्लेषणस्य तुल्यम् कृतम् । नमुनाः पुनः पुनः प्रादेशिकपरीक्षणात् प्राप्ताः, तथा च रचनाविश्लेषणं कृतम्, येन प्राक्मितादीनां (नमी, वसा, धूलि, प्रोटीन, कार्बोहाइड्रेट् च गणनायाम्), रेशेः, अमीनो एसिडस्, फैटी एसिडस्, आइसोफ्लेवोनस्, रफिनोस्, स्टैचियोस्, फाइटिक एसिडस्, ट्रिप्सीन् इन्हिबिटरस्, तथा धान्याम् लेक्टिनस् तथा च चर्ममध्ये प्राक्मितादीनां रेशेः च मापनं कृतम्। राउण्डअप रेडी सोयाबीन ४०-३०-२-इति सर्वेषां जैवरासायनिकानां घटकानां माध्यमान्तरमूल्यं पारम्परिक-नियन्त्रणस्य मूल्यं समानम् आसीत्, तथा च व्यावसायिक-सोयाबीनानां कृते प्रकाशितस्य व्याप्तेः अन्तर्गतम् आसीत् । रोमानियादेशे कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूपेण कृत्रिमरूप एते तुलनाः, पशुपक्षिणां च भोजनस्य सामान्य घटकत्वेन सोयाबीनस्य सुरक्षितप्रयोगस्य इतिहासस्य सह मिलित्वा, एवम् निष्कर्षम् उपपन्नं यत् राउण्डअप रेडी सोयाबीन ४०-३-२, वाणिज्यिकरूपेण उत्पादितानां पारंपरिकानां सोयाबीनानां तुल्यः, सुरक्षितः, पोषकश्च अस्ति ।
MED-1746
१९९० तमस्य दशकस्य मध्यभागे तयोः परिचयात् पश्चाद् विश्वव्यापी क्षेत्रफलः ट्रांसजेनिक (आनुवंशिकरूपेण परिवर्तित) फलेषु तीव्रतया वर्धितः अस्ति । एतेषु अधिकतरफलानि वनस्पतिनाशक-प्रतिरोधीनि कृतानि सन्ति, अतः एव परिवर्तनं वनस्पतिनाशक-शेषानां प्रोफाइल-स्तरं च प्रभावितं करोति इति अनुमानं कर्तुं शक्यते। अस्मिन् लेखे चारः मुख्यवर्गस्य जडी-नाशक-प्रतिरोधस्य समीक्षा भवति, येषु एसिटोलैक्टैट्-सिन्थास् अवरोधकाः, ब्रोमोक्सिन्निल्, ग्लुफोसिनाट्, ग्लाइफोसेट च प्रतिरोधः अन्तर्भवति । विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विष न च सामान्यं निष्कर्षं कर्तुं शक्यते, अतः प्रति-प्रकरणे एव निर्णयः करणीयः। किञ्चित् वनस्पतिनाशकेषु च संयोजनानां कृते अद्यापि अन्ताराष्ट्रियः अवशिष्टपरिभाषाः तथा MRLs अप्राप्तः अस्ति, अतः समन्वयनं अनुशंसितम् अस्ति। Copyright © 2011 समाजस्य रसायनस्य उद्योगः.
MED-1747
अमेरिकायाः तुस्केगी-विद्यापीठस्य जनस्वास्थ्यस्य सिफिलिस-अध्ययनस्य ज्ञानं कदाचित् जैव-चिकित्सा-अनुसन्धाने जातीय-जातीय-अल्पसंख्याकानां, विशेषतया अफ्रिकी-अमेरिकी-अमेरिकी-अमेरिकीनां मध्ये दृष्टं अपेक्षाकृतं न्यूनं सहभागिता-दरं कारणं कथ्यते । तथापि, केवलं केचित् अध्ययनं प्रत्यक्षतया एतस्य सम्भाव्यतायाः अन्वेषणं कृतम् अस्ति । अस् माभिः ५१० अफ्रिकी-अमेरिकानाम् २५३ लातिनो-अमेरिकानाम् च वयस् १८-४५ वर्षेषु यादृच्छिक-अङ्केषु दूरभाष-सर्वेक्षणात् प्राप्तानि डाटाः उपयोगः कृतः, येन तुस् केगी-महाविद्यालयस्य सिफिलिस-अध्ययनस्य ज्ञानं, एच.आइ.वी./एड्स् षडयन्त्र-सिद्धान्तानां समर्थनं च अन्वेषणं कर्तुं। सर्वे उत्तरदायिनः निम्न-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आधार-आ परिणामः इदम् दर्शयति यत् अफ्रिक-अमेरिकन् जनाः लातिनो-जातीयानां तुल्यतया एच.आइ.वी/एड्स् षड्यन्त्रस्य सिद्धान्तानां समर्थनं कुर्वन्ति । अपि च, अफ्रिकी-अमेरिकिनः तुस्केगी (SST) -स्थाने USPHS सिफिलिस-अध्ययनस्य अधिकं ज्ञानं प्राप्तवन्तः । तथापि ७२% अफ्रिकान् अमेरिकी-अमेरिकान् ९४% लातिनो-अमेरिकान् तुस्केगी-विद्यालये सिफिलिस-अध्ययनस्य विषये कदापि न श्रुतवन्तः । अपि च, यदि तुस्केगी-विद्यालये सिफिलिस-अध्ययनस्य जागरूकता एच.आई.वी/एड्स् षड्यन्त्रसिद्धान्तानां समर्थनस्य महत्त्वपूर्णं भविष्यवाणीं कृतवती, तर्हि परिणामैः सूचितम् अस्ति यत् अन्योः कारकानाम् अपि न्यून-जीव-चिकित्सा-व्यवहार-अध्ययनस्य सहभागिता-दरस्य लेखाभागे अधिकं महत्त्वं भवितुम् अर्हति ।
MED-1748
अस्मिन् रक्तप्रवाहः बाह्यजगत्-पचनप्रवाहात् पृथक् अस्ति। मानक-आदर्शानुसारं भोजनैः सह उपभोगेषु महा-अणुषु रक्त-प्रवाह-प्रणालीम् अप्रत्यक्षं प्रवेशः न भवति । पाचनकाले प्रोटीनं डी एन ए च क्रमशः लघु घटकेषु, अमीनो अम्लानां न्यूक्लिक अम्लानां च रूपेषु विघटितवन्तः, ततः जटिलक्रियायाम् अवशोषितवन्तः, रक्तस्रावप्रणालीना शरीरस्य विभिन्नभागान् प्रति वितरितवन्तः इति मन्यते । अत्र चत्वारः स्वतन्त्रविद्यायाः सहस्रपक्षेषु मानवस्य नमुनायाः विश्लेषणस्य आधारेण, वयं प्रमाणं प्रतिपादयतिम यत् भोजन-उत्पन्नं डी एन ए-अंशं यस्मिन् पूर्ण-जातिवाणि संचरयितुं पर्याप्तं परिमाणं अस्ति, सः अपघटनं न करिष्यति, अपरम् अनभिज्ञ-प्रयन्त्रेण मानवस्य रक्तप्रवाह-प्रणालीम् प्रविशति च। रक्तस्य एकः नमूना मानवस्य डी एन ए-भ्यः अधिकः अस्ति। प्लाज्मा- नमुन्यां वनस्पति- डी एन ए- एकाग्रता आश्चर्यजनकरूपेण सटीकतया लॉग- सामान्यं वितरणं दर्शयति, अनन्तरं न प्लाज्मा- नमुनायां (कोर्ड- रक्त) नियंत्रणं वनस्पति- डी एन ए- मुक्तं प्राप्नोति ।
MED-1749
आनुवंशिकरूपेण परिवर्तितभोजनानां (PAGMF) सह सम्बद्धं कीटनाशकं ग्लाइफोसेट (GLYP) तथा ग्लुफोसिनेट (GLUF) वा जीवाणुविषाणुकुष्ठं बासिलस थुरिङ्गेन्सिस (Bt) इत्यादीनां कीटनाशकानां सहृदयत्वेन अभियंते। अस्य अध्ययनस्य उद्देशः मातृ- भ्रूण- संवर्धनस्य सम्बन्धस्य मूल्यांकनम्, तथा क्वेबेक- प्रादेशस्य पूर्वीनगर- मण्डलयोः GLYP, तस्य चयापचयप्रवर्तकस्य अमीनोमेथिल- फास्फोरिक- अम्लस्य (AMPA), GLUF, तस्य चयापचयप्रवर्तकस्य 3- मेथिल- फास्फिनीकोप्रोपियोनिक- अम्लस्य (3- MPPA) तथा Cry1Ab protein (Bt toxin) संवर्धनस्य स्तरस्य निर्धारणं च आसीत् । त्रयोदशानां गर्भवतीनां (पीडब्लु) त्रयोदशानां न गर्भिणीनां (एनपीडब्लु) रक्तस्य अध्ययनं कृतम्। द्रव्ये GLYP, GLUF च NPW- उपकरणेषु अवलोकितानि, PW- उपकरणेषु न। पीडब्लु-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-म गर्भस्थानां स्त्रीणां च मध्ये संचलितं पागमिफं प्रतिपादयितुं यस्मिन् प्रथमं अध्ययनं कृतम्, अतः पोषणं, गर्भाशय-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-म-मृग-म-मृग-म-म-मृग- Copyright © 2011 Elsevier Inc. सर्वाधिकारः सुरक्षितः।
MED-1750
मायोस्तातिनस्य आविष्कारः अस्मिन् दशके "महाशक्तिमयूखस्य" परिचयः मूलभूत-प्रयोगात्मक-अनुसन्धानयोः उत्प्रेरणाम् अकरोत्, जनसंस्कृतेः अपि प्रभावः अभवत् । मायोस्तातिन-नूल-जनप्रकारः चक्वाणि पशुपक्षाणि च "द्वैगुणी मांसपेशी" भवति, तथा च बालकेषु अस्य वर्णनम् अकरोत् । क्षेत्रस्य तीव्रवृद्धिः क्लीनिक-कृषि-क्षेत्रेषु मांसपेशीवृद्धीयाः वर्धनाय सम्भावितानां लाभानां विचारणेन आश्चर्यजनकः न भवति । वस्तुतः, अनेकेषु अद्यतनानि अध्ययनानि सूचयन्ति यत् मायोस्टैटिनस्य निषेधात्मकप्रभावानां रोधनेन अनेकानां मांसपेशीवृद्धिकराणां विकारानां क्लिनिकलचिकित्सायाः सुधारेण शक्यते, जबकि तुलनात्मकानि अध्ययनानि सूचयन्ति यत् एतेषां क्रियाणां कमतः अंशतः संरक्षणं भवति। अतः मायोस्टैटिनस्य प्रभावस्य निरोधः कृषिके अपि महत्त्वं प्राप्नोति। विभिन् न वर्टिब्रेट-मॉडेलानि, विशेषतया मत्स्य-ममल्लिकाः च उपयुज्य अध्ययनं कर्तुम् अतिशयोक्तम् अस्ति, यतः पूर्ण-जनम-द्वैधकरणम् अनेन मत्स्य-प्रजातिषु चत्वारः अनन्य-मयोस्तातिन-जनानां उत्पादनं च प्रतिपादयति स्म । तथापि एतादृशैः तुलनाभिः सूचितम् अस्ति यत् मायोस्तातिनस्य क्रियाः स्केलेटलस् पेषके एव न सिध्यति, अपितु हृदयस् पेषके, एडिपोसाइट्स् च मस्तिष्कसहितम् अन्यैः ऊतकोभिः अपि प्रभावः भवति । अतः क्लिनिक-स्थाने अथवा कृषके चिकित्सा-प्रक्रियायां वैकल्पिक-पक्ष-प्रभावानां सम्भाव्यतायाः विचारः करणीयः, येन एते अथवा अन्ये ऊतवः प्रभावितः भवितुं शक्नुवन्ति । अपि च बहुषु मत्स्यजातिषु बहुविधं च सक्रियरूपेण विविधं मयोस्तातिनजातिः अस्ति, अतः अनुकूलात्मक-आण्विक-विकासस्य अध्ययनं कर्तुम् एकं अनन्यं अवसरं प्राप्नोति । अयं अपि ममियोस्टैटिनस्य नॉन- मस्कुल क्रियायाः ज्ञानं ददाति यत् एतेषां च अन्येषां तुलनात्मकानां अध्ययनानां परिणामानां जैव- चिकित्साक्षेत्रे दृश्यता वर्धते।
MED-1751
षड्विधस्य सिद्धान्तस्य वर्गीकरणं बहुविधम् अस्ति । अस्मिन् अध्ययने, वयं ३००-अधिकानां ब्रिटिस् स्त्रीणां च पुरुषानां मध्ये वाणिज्यिक षड्यन्त्रसिद्धान्तानां विश्वासस्य वैयक्तिकं जनसांख्यिकीयञ्च पूर्वानुमानं परीक्षितवन्तः। परिणामतः अनेके जनाः विज्ञापनस्य चलनं, बैंकानां, मद्य-औषध-तम्बाक-कम्पानिनां चलनं च संशययिनः आसन् । विश्वासः चत्वारः समूहः, येषु स्नीकीनेस, मनिपुलेटिभ, चेंज-द-रूल्स, सप्रेशन/प्रिवेन्शन इति च विख्याताः। समग्रं स्केलस्य उच्चः अल्फा-अङ्कः वाणिज्यिक-षडयन्त्रस्य सामान्यं विश्वासं सूचयति । प्रतिगमनं सूचितं यत् ये जनाः धर्मिणः, वामपन्थीयाः, निराशावादीयाः, धनिनः, नर्वसिनः, अनुभवशीलः च न आसन्, ते अधिकं व्यापारीय षडयन्त्रं मन्यन्ते । समग्रं वैयक्तिकभेदपरिवर्तकानां व्याख्यानात् एतेषां विश्वासानां भिन्नता अपेक्षाकृतं न्यूनम् आसीत् । षड्यन्त्रसिद्धान्तानां साहित्यस्य कृते एतेषां निष्कर्षानां प्रभावानां चर्चा भवति । अध्ययनस्य मर्यादाः अपि विमर्शः कृतानि।
MED-1752
वृद्धि- कारक- बीटा (TGF- beta) अतिपरिवारः वृहत् समूहं वृद्धि- कारक- भेद- कारकम् च समाहितं भवति, यैः भ्रूण- विकासस्य नियमनं, प्रौढ- प्राणिनां ऊतकेषु होमियोस्टैसिस- स्थितिः च महत्वपूर्णं भूमिकां भुमिकां करोति । अपभ्रंशयुक्ता बहुलारससृङ्खलाक्रियायाः उपयोगेन वयम् एकं नूतनं मृग- टीजीएफ-बीटा परिवारस्य सदस्यं, वृद्धि-विभेदक-८ (GDF-8) इति च निर्दिष्टवन्तः, यं विशेषरूपेण विकासशील-वृद्ध-अस्थि-मांसपेशेषु व्यक्तं भवति । भ्रूणजननस्य प्रारम्भिक चरणे जीडीएफ-८ अभिव्यक्तिः विकासशीलानां सोमाइट्सानां मायोटम-विभागे एव सीमितः भवति । अनन्तरं वयस्काणां प्राणिनां शरीरस्य विभिन्न- मांसपेशिषु GDF-8 इत्यस्य अभिव्यक्तिः भवति । जीडीएफ-८-अस्य जैविकं कार्यम् निर्धारयितुं वयं चक्कुषु जीडीएफ-८-जनकं लक्ष्यीकृत्य विघटितवन्तः। जीडीएफ-८-अभावी पशुः वन्यप्रकारस्य पशुभ्यः अधिकः अस्ति, तथा च स्केलेटल-मांसपेशिकायाः बृहत्-व्यापक-वृद्धिः दृश्यते । उत्परिवर्तितानां जन्तूनां मांसपेशीनां भारः वन्यजातीयानां जन्तूनां मांसपेशीनां भारात् २-३ गुणाः अधिकः भवति, तथा मांसपेशीयकोशिकायाः अतिवृद्धिः अतिवृद्धिः च संयुक्तं कारणं द्रव्यमानस्य वृद्धिः दृश्यते । एते परिणामः सूचितं यत् जीडीएफ- ८ स्केलेटल- मांसपेशीवृद्धे नकारात्मक- नियमनकर्तृकत्वेन कार्यम् करोति ।
MED-1753
जीएमओ-संघर्षस्य च इतिहासस्य चर्चायाः कारणात्, जीएमओ-पशुनां भवितव्यम् विनियामक परिदृश्यस्य च राष्ट्रीय-प्रादेशिक-अन्तर्राष्ट्रीय-स्तरयोः हित-समूहानां तस्य सह-सम्बन्धित-विभागेन च निर्भरम् अस्ति । ईयू-संयुक्तराज्ययोः केन्द्रं कृत्वा अस्मिन् लेखे बहुस्तरीयप्रतिक्रियायाः सम्भाव्यरूपं, सांस्कृतिकमूल्यानां वर्धमानम् योगदानं, नूतनानां विद्यमानानां हितसङ्घानां योगदानं, तथा हरित-लाल-जीएम-प्राणिनां जैव-प्रौद्योगिकानां व्यापारिकरणस्य परिणामं च अध्ययनम् कृतम् अस्ति । प्रतिलिपिस्वाधिकारः © २०१२ एल्सेवियर इंक.द्वारा प्रकाशितम्।
MED-1754
षड्विधात्मकः विचारः वैज्ञानिकप्रस्तावानां अस्वीकारेषु पुनः पुनः निहितः अस्ति, यद्यपि अद्यत्वे अनुभवात्मकः प्रमाणः अल्पः अस्ति। जलवायु-ब्लॉगस्य आगन्तुकानां सहभागितायाम् एका अधुना कृतस्य अध्ययनस्य परिणामः एव यत् षड्यन्त्रवादी विचारः जलवायु-विज्ञानस्य अस्वीकारः, अन्य वैज्ञानिक प्रस्तावानां अस्वीकारः च आसीत् यथा- पित्त-रोगस्य धूम्रपानस्य च, एच.आइ.वी. एड्सस्य च सम्बन्धः (Lewandowsky et al., in press; LOG12 from here on) । अस्मिन् लेखे जलवायुसम्बन्धि-ब्लॉगक्षेत्रे LOG12-पत्रिकायाः प्रकाशनस्य प्रतिवेदनस्य विश्लेषणं कृतम् अस्ति । अस्मिन् विषये, "लङ्का १२" इत्यस्य प्रतिपाद्यम्, "अथवा" इति प्रतिपाद्यम्, "अथवा" इति प्रतिपाद्यम्, "अथवा" इति प्रतिपाद्यम्, "अथवा" इति प्रतिपाद्यम्, "अथवा" इति प्रतिपाद्यम्, "अथवा" इति प्रतिपाद्यम्, "अथवा" इति प्रतिपाद्यम्, "अथवा" इति प्रतिपाद्यम्, "अथवा" इति प्रतिपाद्यम्। षड्विधस्य विचारस्य परिचयः कर्तुं प्रस्थापितानां मापदण्डानां उपयोगेन अनेकेषु परिकल्पनेषु षड्विधात्मकः सामग्रीः, विरोधाभासात्मकः विचारः च दृश्यते इति वयं प्रदर्शयिष्यामः । उदाहरणार्थम्, यदा किञ्चित् परिकल्पनाः आरम्भे लघुरूपेण LOG12-विषये केन्द्रितानि आसन्, तदा केचन परिकल्पनाः अन्ततः विस्तारयन्, येन LOG12-लेखकानाम् परे अपि कर्ताः, यथा विश्वविद्यालयस्य कार्यकारिणः, सञ्चारसंस्थायाः, आस्ट्रेलिया-सरकारस्य च सहभागिनः आसन् । LOG12 प्रति ब्लॉगक्षेत्रस्य प्रतिक्रियायाः समग्रं स्वरूपं विज्ञानस्य अस्वीकारे षड्यन्त्रवादी विचारधारायाः सम्भाव्य भूमिकां दर्शयति, यद्यपि भविष्यतः वैकल्पिकं विद्वान् व्याख्यानाम् आगच्छति।
MED-1757
वर्षैकस्मिन् कालतः प्रत्येकं ऋतौ चात्र दिवसेषु, सुराः, भुवः, सुराभरणस्य वायुः, तथा च उत्तर-पूर्व जर्मनीदेशेषु वाणिज्यिक-प्राण-संबद्ध-मेथिसिलिन-प्रतिरोधी-स्टेफिलोकोकस-अौरियस (एलए-एमआरएसए) -सकारात्मक-सुराभरणस्य बहिः स्थितेषु विभिन्न-दूरेषु स्थितेषु परिवेश-वायुः मृदा च चात् प्रमाणेन नमुनाः गृहीताः। LA-MRSA- ल् अण् यं पशुभ्यः, भुजः, वायुः च नमुनाभ्यः पृथक्कृतम्, येषु वायुप्रवाहयुक्त LA-MRSA- ल् अण् यं ६ तः ३,६१९ CFU/ m3 (मध्यस्थः १५१ CFU/ m3) यावत् विधीयते । ५०, १५० मी. दूरे वायूः प्रति नीचैः सङ्ग्रहाभिः (११-१४ CFU/m3) LA-MRSA अवलोकितः। अथ विपरीतम् अस्ति यत् LA-MRSA मृदा पृष्ठेषु सर्वेषु खड्गानां ५०, १५०, ३०० मीटर् दूरस्थौ पवनोत्तरस्थौ च लब्धम् आसीत्, किन्तु त्रिषु भिन्न-अन्तरस्थौ मृदा पृष्ठेषु सकारात्मक-नमुनाणां अनुपातयोः मध्ये सांख्यिकीय-भेदः न अवलोकितः। निक्षेपानां प्रतिपत्तौ मृदायाः नमुनेषु केवलम् एकं सङ्केतं लब्धम्। ग्रीष्मे अन्य ऋतौ तु वायुः मृदाः च च् प्रतिपद्यमानाः सञ्चिकाः अधिकं लस-मृषा-सङ्क्रमणं प्राप्नुवन्ति। स्पा-प्रकारेण स्पा-प्रकारेण च तादृशम् LA-MRSA प्रकारं पुष्ट्यर्थं प्रयोगः कृतः। परिणामः इदम् दर्शयति यत् वायुमार्गे नियमितरूपेण LA-MRSA प्रसारणं भवति, ये वायुः दिशाः ऋतवः च प्रबलतया प्रभावितानि भवन्ति, येषु किमानम् ३०० मीटर् पर्यन्तं पक्वप्रभावात् सुगन्धशालाः सन्ति । अधोलिखितेन बूट-नमुनायनविधिना वायुमार्गेण LA-MRSA-सकारात्मकस्य सुगन्धि-स्थानेषु दूषणस्य लक्षणं ज्ञातुं शक्यते।
MED-1759
पार्श्वभूमी पशुधनसम्बद्धः MRSA (LA-MRSA) ST398 वंशस्य, सुराः अन्यप्राणिनां च मध्ये सामान्यः, मध्य-उत्तर-यूरोपदेशे उद्भवत्, कृषिकाः श्रमिकानां मध्ये MRSA- रोगस्य नवीनः जोखिमः कारकः अभवत् । ST398 इत्यस्य वंशः मानवानां उपनिवेशस्य च संक्रमणे च उत्तरदायी भवति, मुख्यतः उच्चपशुपालनक्षेत्रेषु। अस्य अध्ययनस्य उद्देशः पशुपालनसंबद्धमेथिसिलिनप्रतिरोधी Staphylococcus aureus (LA-MRSA) मानवस्य उपनिवेशस्य च संक्रमणस्य इटालियस्य लोम्बार्डी प्रदेशे (Lombardy Region) इटालियस्य प्रदेशे सर्वाधिकं सुंशुपालनं भवति इति अध्ययनम् आसीत् । पद्धतयः मार्च- एप्रिल् २०१० पर्यन्तम् ८७९ नासाः स्वाब्- उपस्करणेषु लम्बार्डी प्रदेशे कृषि- कृषिसम्बन्धिषु क्षेत्रेषु उपस्करणाय स्थानिक- चिकित्सालयं प्रति लब्धवन्तः । मार्च २०१० तः फेब्रवरी २०११ पर्यन्तं समये, समुदाये प्राप्ते संसर्गात् (CAI) सर्वे MRSA-जातयः एकस्मिन् चिकित्सालये अवलोकितवन्तः। पृथक्कृतानां अणुवैशिष्ट्यविशेषाणां मध्ये SCCmec प्रकारकरणम्, spa प्रकारकरणम्, multilocus sequence type (MLST) प्रकारकरणम् च समाविष्टानि। परिणामः ८७९ नाकस्य निक्षेपानां मध्ये ९ (१%) निक्षेपानां MRSA इत्यस्य परिणामः अभवत् । पञ्चः स्ट्रेनः अनुक्रमप्रकारे (ST) 398 (spa t899, 3 पृथक्पदः; t108 तथा t2922, एक- पृथक्पदः) विहितः अतः LA- MRSA इति वर्गीकृतः। अन्ये चत्वारः पृथक्कृतः पदार्थः सम्भवतः अस्पताल- स्थाने प्राप्तः आसीत् । न च पन्तोन- वलेन्टाइन ल्युकोसिडिन् जनानां कृते सकारात्मकः जातः । २० MRSA पृथक्कृतानि CAI- णाम्, १७ त्वक्- मृदु- ऊतक- संक्रमणानाम्, ३ अन्येभ्यः संसर्गानाम् च अवलोकितानि। बाह्य ओटिटिस्- रोगात् एकं MRSA पृथक्कृतं t899/ST398 च PVL- नकारात्मकम् आसीत्, अतः LA- MRSA इति वर्गीकृतम् । चतुर्भिः पृथक्कृतैः t127/ST1 इत्यनेन विभक्तिः कृतः। अष्टौ वंशः पी.वी.एल. - पॉजिटिव् कम्युनिटी अकिच्ड (सी.ए.) - एम.आर.एस.ए. इति भिन्न-भिन्न क्लोनानां आसन्, सर्वाधिकः ST8 इति । इटलीदेशस्य एकस्मिन् क्षेत्रे सुगन्धवृक्षपालनस्य उच्चसंख्येयता अस्ति, तत्र LA-MRSA रोगः जनसङ्ख्यां उपनिवेशयितुं शक्नोति, क्वचित् संसर्गं च उत्पद्यते। CAI-सङ्घातस्य मध्ये LA-MRSA-सङ्घातस्य तु सामान्यं CA-MRSA-सङ्घातं अधिकं प्रचलितम् अस्ति ।
MED-1760
उद्देश्यः - बालबालानां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्येषां चान्ये डिजाइनः प्रयोगात्मक अध्ययन। बालकाः पञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चपञ्चप "अल्प-आधार-बालानां कृते पूर्व-विद्यालयः" सहभागिनः षष्टि- त्रयः बालकाः (औसतम् +/- SD आयुः, 4. 6 +/- 0.5 वर्षः; व्याप्तिः 3. 5- 5. 4 वर्षः) मुख्यः ब्रान्डिङ्गः फास्ट फूडस्य। निष्कर्षेण परिमाणं: बालकाः किमपि न प्रापन्ति इति शून्यकल्पनायाः परीक्षणार्थं एकं समग्र स्वादुप्रधानता स्कोरम् (अनालङ्कृतं नमुनायां -1 तः अनालङ्कृतं नमुनायां 0 तः न प्राप्यते, मेकडॉनल्ड्स-नामकं नमुनायां +1 च) प्रयुक्तम् । परिणामः - सर्व खाद्यपदार्थाणां तुलनायां औसतनम् +/- एसडी कुलस्वादु-प्रधानता स्कोरः 0.37 +/- 0.45 (मध्यमानः 0.20; अन्तः-चतुर्थांश-श्रेणीः 0.00-0.80) च शून्यात् (पी<.001) लक्षणीयतया अधिकः आसीत्, यस्मात् इदम् सूचितम् यत् यदि बालकाः मक्डॉनल्डस्-भोजनालयस्य इति मन्यन्ते तर्हि तेषां खाद्यपदार्थाः च पेयपदार्थाः च अधिकः । मध्यस्थस्य विश्लेषणात् ज्ञातम् यत् बालकाः अधिकं दूरदर्शनं गृह्णन्ति, तथा ये बालकाः अधिकं मेकडॉनल्डस्-भोजनं खादन्ति, तेषां मध्ये ब्रान्डिङ्गस्य प्रभावः अधिकः भवति। अन्वयः - भोजनस्य च पेयस्य च ब्रान्ड्-आकारेण बालानां स्वादु-अवधारणम् प्रभावितं भवति। बालबालानां कृते विपणनस्य नियमनं करणीयम् इति शिफारसानां अनुरूपं एव एव एव निष्कर्षः अस्ति, तथा बालबालानां भोजनव्यवहारस्य सुधारार्थं ब्रान्डिङ्गः उपयोगी इति अपि सूचयति।
MED-1761
उद्देश्यः - अस्मिन् अध्ययने (1) बालरोगनिदानविभागेषु फास्ट फूड रेस्तराणानां प्रचलनं निश्चितं (2) च फास्ट फूडस्य क्रयप्रभावं तथा जननप्रभावं परिगणयितुं प्रयत्नः कृतः। अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये। ततः वयस्काः बालबालकाः च त्रयः चिकित्सालयानां बाह्यरुग्णानां समीक्षणेषु आगतवन्तः, तत्र मेकडॉनल्डस् रेस्टोरन्ट्, मेकडॉनल्डस् विना मेकडॉनल्डस् ब्राण्डीङ्, मेकडॉनल्डस् ब्राण्डीङ् च न आसीत्। अस् माभिः शीघ्रभोजनं तथा मक् डोनल्डस् खाद्यपदार्थाः प्रति लोकाः मनोवृत्तिः, उपभोगः, च क्रयप्रभावः निर्धारयितुं प्रयत्नः कृतः। परिणामः बालरोगविभागानां २०० रुग्णालयेषु ५९ रुग्णालयेषु फास्ट फूड-रेस्तरां आसीत् । सर्वेषु ३८६ बहिः- रोगिणां सर्वेक्षणानि विश्लेषणानि कृतानि। सर्वेक्षणदिने फास्ट फूडस्य उपभोगः अस्पताल-एम-प्रश्नोत्तरपदेषु (५६%; अस्पताल-आर: २९%; अस्पताल-एक्स: ३३%) अतिप्रचलितः, यथा मेकडॉनल्ड्स-भोजनस्य क्रयः (अस्पताल-एम: ५३%; अस्पताल-आर: १४%; अस्पताल-एक्स: २२%) । अस्पतालेषु प्रतिवादीनां ९५% जनाः फास्ट फूडस्य उपभोगं मेकडॉनल्ड्स-सेविनौ कुर्वन्ति, ८३% जनाः तेषाम् भोजनानि मेकडॉनल्ड्स-सेविनौ गृहीत्वा खादन्ति। तार्किक-प्रतिगमन-विश्लेषणस्य उपयोगेन, अस्पताले M प्रतिवादीनां अन्य-अस्पतालेषु प्रतिवादीनां तुल्यम् ४ गुणाः सम्भाव्यता आसीत् यत् सर्वेक्षण-दिवसे मेकडॉनल्ड्स-भोजनं क्रययितुम् । अस्पतालं M, R इत्यस्मिन् आगतानां जनाः X-स्पीटलस्य आगतानां तुल्यतया एव मक्डॉनल्ड्स-स्पीटलस्य आर्थिकसाहाय्यं कृतवान् इति मन्यन्ते स्म । अस्पताले M प्रतिवादीनां मतं यत् अन्य-अस्पतालेषु प्रतिवादीनां तुल्यम्, मैकडॉनल्डस्-भोजनं स्वस्थम् आसीत् । "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च। बालरोगशालायां मेकडॉनल्ड्स-भोजनालयः बाह्यरुग्णाः मेकडॉनल्ड्स-भोजनस्य क्रयस्य उल्लेख्यतया वृद्धिः, मेकडॉनल्ड्स-संस्थायाः चिकित्सालयस्य आर्थिकसाहाय्यस्य विश्वासः, मेकडॉनल्ड्स-भोजनस्य स्वास्थ्यस्य उच्चतरं रेटिंगं च प्राप्तवान् ।
MED-1762
संयुक्तराज्ये, वृद्धिवर्धनाय अण् वलि-प्रसङ्गात्मक-स्टेरियोडस् (anabolic sex steroids) पशुषु प्रदत्तानि सन्ति । गोमांसं खादति ये जनाः, तेषां प्रजननप्रभावं चिन्तनीयम् अस्ति। अस्मिन् अध्ययने युवाणां मध्ये मांसभोजनं वीर्यगुणगुणगुणानां तथा प्रजननहार्मोनानां स्तरानां सह संबन्धः अस्ति वा इति विचारितम् । पद्धतयः १८- २२ वर्षयोः १८९ पुरुषाणां वीर्यस्य नमुनाः प्राप्ताः । आहारस्य मूल्यांकनं पूर्वमेव प्रमाणीकृतं भोजन आवृत्ति प्रश्नावलीद्वारा कृतम् । अस्मिन् विषये, मांसम् उपभोगः श्रावगुणात्मकं गुणं प्रजननहार्मोनं च च प्रति संबन्धं दर्शयितुं रेखात्मकं प्रतिगमनं कृतम् । परिणामः प्रक्रियित- लाल- मांस- उपभोगः च शुक्राणु- गणनायाः परस्परं विपरीतम् सम्बन्धः आसीत् । पुरुषानां कुलशुक्राणां संख्यायां प्रसंस्कृतमांसस्य उपभोगस्य वृद्धिशीलतायां क्वार्टिलमध्ये 0 (ref), - 3 (95% विश्वास- अन्तराल = - 67 to 37), - 14 (− 82 to 28), तथा - 78 (− 202 to - 5) मिलियन (प्रवृत्तिपरीक्षणम्, P = 0. 01) इति समायोज्य सापेक्षभेदाः आसन् । २ दिनात् कमकालम् उपेक्षां कृतवन्तः पुरुषाः एव अस्य सम्बन्धस्य अधिकं प्रमाणं प्राप्तवन्तः, तथा च प्रसंस्कृत- लाल- मांसस्य सेवनं तथा स्खलन- मात्रायाः (प्रवृत्तिः परीक्षणः, P = ०.००३) तीव्रः विपरीतसम्बन्धः आसीत् । निष्कर्षः युवाणां मध्ये प्रक्रियितमांसस्य सेवनं शुक्राणुसंख्येय- घटेन सह संबद्धम् आसीत् । अस्मिन् विषये अस्मिन् विषये कस्मैचित् विषये चर्चा क्रियते, यत् अस्मिन् विषये कस्मैचित् विषये कस्मैचित् विषये चर्चा क्रियते वा न।
MED-1763
वर्तमानेषु वृषण-स्तन-प्रोस्टेट-कान्सर-प्रसङ्गेषु वर्धमानानां प्रवृत्तानां विषये कमपि बोधः अस्ति, यद्यपि लिङ्ग-हार्मोनानां च भूमिका अस्ति इति अनुमानं क्रियते । लिङ्गं हार्मोनक्रियायाः विकारः नवजातानां बालकानां मध्ये जननशरीरस्य विकारानां वृद्धिः, बालिकाणां मध्ये च शीघ्रं यौवनं च कारयति इति मन्यते। अस्मिन् लेखे, बाल्यकाले लिङ्गिक स्टेरयड्स् स्तोत्रं, तेषां शारीरिकं भूमिका च विषये अद्यतनं साहित्यं विवक्षितम् अस्ति। (i) पूर्वं यौवनकालस्य बालकेषु एस्ट्राडिओलस्य परिस्रवणं मूलतः कथितम् अपेक्षायां न्यूनं भवति; (ii) बालकाः एस्ट्राडिओलप्रति अतिसंवेदनशीलानि भवन्ति, तथा वर्तमानस्य अवलोकनसङ्ख्यायाः न्यूनं सीरम-स्तरं प्राप्ते अपि वृद्धिः च/अथवा स्तन-विकासः च संभवति; (iii) न कोऽपि सीमाः स्थापितः अस्ति, यस्मिन् नीचाः बाह्यजातीय-स्टेरोइड्सः अथवा अन्तःस्राव-विघटनकारिणः बालकाः हर्मोनल-प्रभावं न द्रष्टुं शक्नुवन्ति; (iv) भ्रूण-विकासस्य तथा पूर्व-युव-वृद्धिकरणस्य हर्मोन-स्तरस्य परिवर्तनं प्रौढजीवनस्य विषमप्रभावं भवितुं शक्नोति; (v) बालकेषु प्रतिदिनं उत्पादितानां सेक्स-स्टेरोइड्सानां दरं, यत् १९९९ तमे वर्षे अन्न-औषधि-प्रशासनात् अनुमानितम् आसीत्, एवं इदानीमपि जोखिम-आकलनं कर्तुम् उपयोगः भवति, एतत् अतिशयेन अतिशयेन आकलनं कृतं, अतः अस्य संशोधनं आवश्यकम् अस्ति । अतोऽन्यत्र एस्ट्रोजेनिकक्रियायाः न्यूनतरः सीमाः न स्थापितः, अतः अति न्यूनस्तरतः अपि गर्भस्य तथा बालानां अनावश्यकं लिङ्गस् त्रोइड्सं तथा अन्तःस्राव- विघटनकारिणम् (endocrine disruptors) प्रति प्रदर्शनेन बद्धं न भवेत् ।
MED-1764
गतपञ्चाशत् वर्षेषु शुक्राणुसंख्येय-अल्पतायाः वृद्धिः मोटापत्तेः वृद्धिः सह समानाधिकरणम् दृश्यते । लिपिडस् तराणि मोटापेन सह दृढतया संबद्धानि सन्ति, अतः अन्य पर्यावरणीयानां वा जीवनशैलीनां कारकानां अतिरिक्तं लिपिडस् तराणां उच्चं स्तरं अथवा अतिलिपिडेमियायाः प्रजननक्षमतायाः घटने महत्त्वपूर्णं भुमिकां कर्तुं शक्यते। जनसङ्ख्या- आधारीय कोहोर्ट- अध्ययनस्य उद्देशः गर्भधारणस्य इच्छायाः पुरुषानां ५०१ पुरुषानां मध्ये गर्भाधानं प्रतिषेधं च समाप्तायां पुरुषानां सीरम- लिपिड- सांद्रतायाः तथा वीर्यगुणस्य परिमाणानां मध्ये सम्बन्धस्य मूल्यांकनम् आसीत् । प्रतिभागिनः प्रतिद्वन्द्वेन सह द्विवारं श्रावणाय नमुनाः दत्तवन्तः (९४% पुरुषैः एकं वा अधिकं श्रावणाय नमुनाः दत्तवन्तः, ७७% पुरुषैः च द्वितीयं नमुनाम् एकं मासम् अनन्तरं दत्तवन्तः) । लिपिड- सान्द्रतायाः आरम्भिक- स्तरं तथा वीर्यगुणात्मक- मापदण्डानां मध्ये सम्बद्धतायाः अनुमानार्थं, आयुः, शरीरमासा सूचकांकः, जातिः इत्यादीनां आधारात् समायोज्य रेखात्मक मिश्र- प्रभाव- मॉडेलानि प्रयुक्तानि। अस्मिन् विषये अधिकं सेरम- कोलेस्टरोलम्, मुक्त- कोलेस्टरोलम्, फॉस्फोलिपिड्स् च, अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकारान्त- अकार- अकारान्त- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अकार- अ अस् माकं परिणामः इदम् सूचितं यत् लिपिड-सङ्केन्द्रितः स् म्य्-सम्पत्तौ, विशेषतया शुक्राणु-शिरः-रूप-विज्ञानम् प्रभावितुं शक् नोति, यस् य कारणात् पुरुषानां प्रजनन-क्षमताय कोलेस्टरोल-लिपिड-समस्थतायाः महत्त्वम् अधोरेखितम् ।
MED-1765
हाइड्रॉक्सीमेथिलग्लुटारिल कोएन्जाइम् ए (एचएमजी- सीओए) रेडुक्टेस् इन्हिबिटरैः कोलेस्टरोलस्य जैवसंश्लेषणस्य निषेधः सैद्धांतिकदृष्ट्या पुरुषानां गोनडालक्रियायां प्रतिकूलप्रभावं कर्तुं शक्यते यतः कोलेस्टरोलः स्टेरयड् हार्मोनानां पूर्ववर्ती भवति । अथ यादृच्छिकं द्विधा- अन्धं परीक्षणं गोनडाल- टेस्टोस्टेरोन- उत्पादनं च शुक्राणुजननम् च सिम्वास्टाटिन- प्रवास्टाटिन- च प्लेस्बो- औषधानां प्रभावानां तुलनाय कृतम् । षट्- साप्ताहिकं प्लेसिबो- आहारं तथा लिपिड- घटकारी आहारं च उपयुज्य १५९ पुरुषः २१- ५५ वर्षस्य आयुः, IIa वा IIb प्रकारस्य अतिचोकलेस्टरोलियमः, १४५- २४० mg/ dL मध्यं निम्न- घनत्वयुक्त- लिपोप्रोटीन- कोलेस्टरोलम्, तथा सामान्यं मूलभूत- स्तरं टेस्टोस्टेरोनम् च प्रतिदिनं एकदा सिम्वास्टातिनम् २० mg (n = ४०), सिम्वास्टातिनम् ४० mg (n = ४१), प्रवास्टातिनम् ४० mg (n = ३९) वा प्लेसिबो (n = ३९) इति उपचारार्थं प्राक्लेम्ब्ली प्रदत्तः । 24 सप्ताहानां उपचारानन्तरं कुलकोलेस्ट्रोलस्य औसतं स्तरं 24% - 27% च, मध्यमम् LDL कोलेस्ट्रोलस्य 30% - 34% च घटितम् । 24 सप्ताहात् परम् एव, टेस्टोस्टेरोन, मानव- धात्री- गोनाडोट्रोपिन (एचसीजी) उत्तेजित टेस्टोस्टेरोन, मुक्त टेस्टोस्टेरोन सूचकांक, कूप- उत्तेजक हार्मोन (एफएसएच), ल्युटिनिजिंग हार्मोन (एलएच) अथवा सेक्स हार्मोन- बण्डिङ्ग ग्लोबुलिन (एसएचबीजी) मध्ये मूलभूत- मानकेभ्यः भिन्नतायाः हेतुना प्लेसिबो समूहस्य च किमपि सक्रिय- उपचार- समूहस्य मध्ये सांख्यिकीय- महत्त्वपूर्णं मतभेदम् न आसीत् । न च सांख्यिकीयदृष्ट्या लक्षणीयभेदः सप्ताह 12 वा सप्ताह 24 इत्यनेन स्पर्म- एकाग्रता, स्खलन- मात्रा, वा स्पर्म- गतिशीलतायाः परिवर्तनं मूलभूत- रेखाविरुद्धं, न च placebo- उपचारस्य कृते। सिम्वास्टाटिनं प्रोवास्टाटिनं च सुसह्यम् आसीत् । संक्षेपतः, गोनडाल- टेस्टोस्टेरोन- उत्पादनं, टेस्टोस्टेरोन- आरक्षणं, अथवा वीर्यगुणस्य बहुविध- मापदण्डानां प्रति सिम्वास्टाटिनस्य वा प्रावास्टाटिनस्य क्लिनिक- अर्थपूर्णप्रभावस्य किमपि प्रमाणं न प्राप्नोति।
MED-1766
अस्मिन् अध्ययने प्राथमिक- अतिल्युपोप्रोटीनैमियायाः १९ पुरुषः, २८ स्वस्थपुरुषः, ४४ च नपुंसकपुरुषः च उपचारपूर्वं उपविष्टः। शुक्राणुचित्रणम्, शुक्राणुजैविक- रसायन- अध्ययनम्, प्लाज्मा- हार्मोन- स्तर- मापनम्, वसा- द्रव्य- निर्धारणं च कृतम् । अतिल्युपोप्रोटीनैमीयाधिकरणेषु रुग्णां शुक्राणुग्रहाणां विकारः प्रदर्शिताः, तथा च शुक्राणुमात्रायाः औसतं मात्राः नियंत्रणवर्गस्य तु न्यूनम् आसीत्, शुक्राणुमात्रायाः अपवादः आसीत्। बहुषु स्थानेषु शुक्राणु- रसायन- परीक्षणं सामान्यम् आसीत्, तथा हार्मोन- प्रोफाल् अपि किञ्चित् असामान्य- मानं, मुख्यतः E2 इत्यस्य कृते, प्रदर्शयत् । लिपिड- विकारः एजोस्पर्मिक- अप्राप्यतेषु पुरुषाणां मध्ये अधिकः आसीत्, लिपिड- स्तरः अपि अधिकः आसीत् । सहसंबन्धविश्लेषणेन सूचितम् अस्ति यत् उच्चस्तरस्य C तथा Tg- इत्यस्य विषये कमतरतरतरं शुक्राणुगुणवत्ता च उच्चतर FSH- स्तरः च अस्ति । अस्मिन् अध्ययने निष्पन्नं यत् उच्चतरं लिपिडस् तन्त्रं वृषणस् तन्त्रं प्रति अप्रत्यक्षं प्रतिकूलप्रभावं करोति।
MED-1768
पुरुषानां प्रजननप्रसङ्गस्य विकारानां विकासस्य कृते एस्ट्रोजेनिक-कार्यकारिणीया वातावरणीयसंयुताणां भूमिका महती चिन्तायाः कारणम् अभवत् । मानवस्य एस्ट्रोजेनानां प्रदर्शनेषु मार्गेषु, विशेषतया गौः दुग्धं चिन्तामणिः भवति, यस्मिन् एस्ट्रोजेनस्य उल्लेख्य मात्रा अस्ति । मानवस्य आहारस्य प्राणिजातीय एस्ट्रोजेनानां प्रमुखं स्रोतकं दुग्धं दुग्धवस्तूनां च अस्ति, यैः 60-70% एव एस्ट्रोजेनानां उपभोगः भवति । मनुष्याः गर्भाधानस्य उत्तरार्धकाले गोमयेभ्यः प्राप्तं दुग्धं उपभोगयन्ति, यदा गोषु एस्ट्रोजेन-मात्राः उल्लेखनीयरूपेण वर्धन्ते । इदानीं वयं यत् दुग्धं उपभोगं कुर्मः, सः शतवर्षपूर्वम् उपभोगं कृतः दुग्धात् पूर्णतः भिन्नः भवति। आधुनिक-आनुवांशिक-उन्नत-दूग्ध-गौः, यथा-होल्स्टीन, सामान्यतः ग्रास-कन्सेन्ट्रेट् (अन्न-प्रोटीन मिश्रणम्, विभिन्नाः उप-उत्पादने च) संयोजनैः पोषयन्ति, यैः ते गर्भावस्थायाः उत्तरार्धकाले, गर्भावस्थायाः 220 दिनानां पश्चाद् अपि दुग्धं ददाति । अस् माकं अनुमानं यत् दुग्धं कियत् अपि पुरुषानां प्रजननप्रसङ्गस्य विकारानां कारणं भवति। प्रतिलिपि अधिकारः २००१ Harcourt Publishers Ltd.
MED-1770
इस्ट्रोजेनः कशेरुकाणां प्रजननकार्यक्रमाणां नियमनं करोति, तथा च सर्वेषु प्राणिषु विद्यमानः अस्ति । गोमांसस्य उपभोगात् इस्ट्रैडियोल-१७बीटा-रोगस्य सैद्धांतिकः अधिकतमः दैनिक-उपभोगः (TMDI) ४.३ एनजी इति गणना कृतम् अस्ति । इस्ट्राडिओलयुक्ताः वृद्धि- उत्तेजक- औषधानां प्रयोगात् अनन्तरं TMDI- द्रावणं 4. 6-20 ng oestradiol- 17beta- द्रावणं भवति, यदि एक- द्रावणं तथा " उत्तम पशुपालनम् " च अनुपालयति चेत् । पोर्क- मांसं च कुक्कुट- मांसं च अनारक्षित- गोमात्राणां समानं एस्ट्रोजेन- मात्रा भवति । पूर्णदुग्धस्य ओस्ट्राडियोल-१७बीटा-मध्यवर्ती सांद्रता ६.४ पीजी/एमएल एव अनुमान्यते । अण्डानां विषये अल्पं उपलब्धं डाटाः २०० पीजी/जी ओस्ट्राडिओल-१७बीटा-मात्रापर्यन्तम् अस्ति इति प्रतिवेदनं ददाति। इस्ट्रोजेनिक-वृद्धि-प्रवर्तकानां जोखिम-मूल्याङ्कनं विश्लेषणात्मक-अनिश्चिततायाः कारणात् सीमितम् अस्ति । इस्ट्रैडियोल-१७अल्फा-अवशेषः तथा इस्ट्रोजेनसंयुग्मानां महत्त्वं व्यापकरूपेण अज्ञातम् अस्ति । द्रव्यमान-विभाजन-मापनेषु अधिकाधिकं खाद्यपदार्थानां मध्ये इस्ट्रोजेन-सङ्केतं पुष्टिं कर्तुं द्रव्यमान-विभाजन-मापनेषु अद्यापि सुधारः आवश्यकः अस्ति । इदानीं एस्ट्रैडियोल- एसिल् एस् टर्स् , एस्ट्रैडियोलस्य दैनिक- उत्पादनस्य वास्तविकः दरः यौवनपूर्वबालकेषु, तथा कर्करोगे एस्ट्रैडियोलस्य चयापचयसम्बद्धा भूमिकाः अस्पष्टानि सन्ति । ननु च च्चिकित्सक-संयोजक-अवस्थायां भिन्न-भिन्न-प्रकारानां उपप्रकारानां उपस्थिती, तथा च नानावृत्तिकर्मप्रवृत्तौ इस्ट्रैडियोल-प्रभावस्य सम्भाविततायाः अन्वेषणं अपेक्षते ।
MED-1771
१७-२१ वर्षयोः आयुवर्गस्य ६६ अविवाहितानां वैद्यकीयविद्यार्थिनां वीर्यविश्लेषणं कृतम् । द्रवीकरणकालस्य उच्चतरः पीएच, गतिशीलता, शुक्राणुसंख्यानं न्यूनं, असामान्यरूपं च प्रतिपादितानां मूल्येषु सापेक्षं विलोकितम् । द्रव्यकरणकालः, पीएचः, शुक्राणुगणना च नानावस्थीनां च मध्ये लक्षणीयरूपेण भिन्नं, कदाचित् आहारप्रथिनां भिन्नतायाः कारणात्।
MED-1773
अध्ययनप्रश्नः किमधिकं दुग्धजन्यपदार्थानां उपभोगं कमतरं शुक्राणुगुणैः सह संबन्धितः अस्ति? संक्षेपः अस्मिन् अध्ययने एव आगतम् यत् पूर्ण-मृदु-उपभोगः शुक्राणु-प्रवाह-प्रवृत्तौ च विषम-सम्बन्धः अस्ति । येषां सम्बन्धानां मुख्यतः कारणं पनीरस्य उपभोगः आसीत्, ते च समग्र आहारस्य स्वरूपात् स्वतन्त्रः आसीत् । किमर्थम् अस्मिन् विषये कथम् भवितुम् अर्हति? दुग्धपानादिषु बहवः एस्ट्रोजेनानि सन्ति । यद्यपि केचन अध्ययनैः द्रव्यस्य गुणस्य घटस्य सम्भाव्य कारकम् इति सूचितम् अस्ति, तथापि सर्वेषु अध्ययनेषु इदं निष्कर्षं न समन्वितः अस्ति। अध्ययनस्य स्वरूपं, आकारं, कालः रोचेस्टर युवयोः अध्ययनम् (n = 189) 2009-2010 तमे वर्षे रोचेस्टर विश्वविद्यालये आचरितः क्रॉस-सेक्शनल अध्ययनम् आसीत् । प्रतिभागीः/सामग्रीः, व्यवस्था, पद्धतिः १८-२२ वर्षयोः वयस्यस्य पुरुषः अस्मिन् विश्लेषणम् अन्तर्भवत् । आहारस्य मूल्यांकनं भोजन आवृत्ति प्रश्नावलीद्वारा कृतम् । दुग्धजन्य पदार्थानां सेवनं तथा सामान्यं शुक्राणुगुणात्मकं (सामान्यानां संख्या, शुक्राणुसंख्येयः, प्रगतिशील गतिशीलता, रूपविज्ञानं, स्खलनसङ्ख्या) आयुः, निरसनकालः, जातः, धूम्रपानः, शरीरमासा सूचकः, भर्तीकालः, मध्यम- तीव्र व्यायामः, दूरदर्शनदर्शनदर्शनं च कुल- कैलोरी सेवनं च समायोज्य सम्बन्धं विश्लेषणार्थं रेखात्मकं प्रतिगमनं कृतम् । मुख्यं परिणामो च संयोगस्य भूमिका च कुल दुग्ध- आहारस्य सेवनं शुक्राणु- रूपकत्वेन (पी- प्रवृत्तिः = ०.००४) विपरीतरूपेण सम्बन्धितः आसीत् । इयं सम्बन्धः अधिकतया पूर्ण-मृदु दुग्ध-आहारस्य उपभोगात् उत्पद्यते । सामान्यं शुक्राणुरूपं प्रतिशतं (९५% विश्वास-अवधिः) पुरुषानां मध्ये ३.२% (−४.५-१.८) आसीत्, यानि पुरुषः पूर्ण-मृदु-उपभोगस्य उपरि-अर्धभागस्य च अधः-अर्धभागस्य च आसन् (पी < ०.०००१), जबकि कम-मृदु-उपभोगस्य समकक्षं विपरीतम् कमतरम् आसीत् [−१.३% (−२.७-१.०७; पी= ०.०६) ] । पूर्ण- वसायुक्त दुग्ध- उत्पादनाः अपि लक्षणीयतया न्यूनं प्रतिशतं प्रगतिशील- गतिशील शुक्राणुभिः (पी = ०.०५) संबद्धम् आसीत् । लिमिटिन्स्, रीजन्स् फॉर प्रिवेन्शन इत्थं यत् अयं क्रॉस सेक्शन स्टडी आसीत्, अतः कारणानुमानम् सीमितम् अस्ति । अप्राप्तं द्रव्यं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च् यदि अस्मिन् विषये प्रमाणं प्राप्नोति तर्हि अस्मिन् विषये पूर्ण-मात्रादि दुग्ध-आहारं विचारणीयं भवेत्, येन वीर्य-गुणस्य विषये वर्षे वर्षे वर्धमानानि प्रवृत्तयः स्पष्टीकरणीयाणि भवितुम् अर्हन्ति, तथा च यत् पुरुषैः शिशुं जनयितुम् प्रयतन्ते, तेभ्यः एव एव दुग्ध-आहारं प्रतिबन्धितवन्तः भवितव्यम् । अध्ययनस्य वित्तपोषणम्/प्रतिस्पर्धायाः रुचिः (S) यूरोपीय संघस्य सप्तमः परिचालनाय कार्यक्रमः (पर्यावरणः), "पर्यावरणस्य प्रजननस्वास्थ्यस्य विकासप्रभावः" (DEER) अनुदानः 212844 अनुदानः P30 {"प्रकारः":"प्रवेश-न्यूक्लियोटाइडः","attrs":{"पाठः":"DK046200","term_id":"187635970","term_text":"DK046200"}}DK046200 तथा रुथ एल. किर्श्स्टीन राष्ट्रीय अनुसंधान सेवा पुरस्कारः T32 DK007703-16 राष्ट्रीय स्वास्थ्य संस्थानात्। न च लेखकस्य स्वार्थस्य विरोधाभासस्य घोषणा कृतम् अस्ति।
MED-1774
अस्मिन् अध्ययने अमेरिकायाः दुग्धसम्पदने २१ स्थिराः, जैव-सङ्क्राम्यमानाः, विषयाः (पीबीटी) दूषणानि परिगणितानि। दुग्धं वसाः पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् पिबेत् २००० तमस्य वर्षस्य जुलाईमासस्य तथा २००१ तमस्य वर्षस्य जनवरीमासस्य देशव्यापीय-नमुनाः ४५ दुग्ध-उत्पादनेषु सङ्कलनं कृतवन्तः । क्लोरोबेन्जेन-द्रव्य-रसायन-द्रव्याणां, कीटनाशक-द्रव्याणां च अन्य-हल्गीनयुक्त-संयोजक-समूहानां सर्वेषां रसायनानां स्तरं सर्वेषु नमुनेषु अवलोकनीय-सीमायां नीचम् आसीत् । देशेषु ११ रसायनानां वा रसायनानां समूहानां गणना कृतम्, येषु अवलोकनस्य सीमायाः उपरि अवस्थितानि सन्ति । देशे CDD/CDF तथा PCB TEQ- एकाग्रतायाः औसतं क्रमशः 14. 30 तथा 8. 64 pg/l, एकूणम् 22. 94 pg/l आसीत् । एते स्तरः १९९६ तमे वर्षे आचरितेन समानाधिकरणे प्राप्ताः मानानां लगभगं आधाः एव सन्ति । यदि इदम् अन्तरम् दुग्धस्य घटस्य प्रमाणस्य प्रमाणं दर्शयति, तथा च यदि दुग्धं न उत्पादयितुं प्रयुक्तं दुग्धं अन्यत्रोत्पादनेन संप्रसारणं सम्यक् भवति, तर्हि प्रौढानां पार्श्वस्थ-डायोक्सिन्-प्रसारणं १४% घटं भवति । देशेषु ६ पीएएचः ४० तः ७७७ एनजी/एल पर्यन्तम् अवलोकितवन्तः । कैडमियमस्य एकाग्रता 150-870 ng/l यावत् आसीत्, देशस्य औसतः 360 ng/l आसीत् । कैडमियमस्य तु तुल्यः सीदस्य सांद्रता नित्यं अधिकः आसीत्, सा ६३०-१९५० एनजी/एल-पर्यन्तम् आसीत्, राष्ट्रियसाधारणतया ८३० एनजी/एल-पर्यन्तम् आसीत् । पीएएच-द्रव्यानां विषये ऋतु-क्षेत्र-भेदाः प्रबलानि सन्ति, ग्रीष्मे अधिकं, उत्तरदेशे दक्षिणदेशे अधिकं, पूर्वदेशे पश्चिमदेशे अधिकं च। सर्वेषां ज्ञातानां यौगिकानां कृते कुलदुग्ध- वसायाः दैनिक- उपभोगं गणना कृतम्, सर्वेषां मार्गानां कुल- उपभोगं तुल्यम् कृतम् च: CDD/ CDF/ PCB TEQs: 8 vs. 55 pg/ day, PAHs: 0. 6 vs. 3 micro g/ day, lead: 0. 14 vs. 4-6 micro g/ day, and cadmium: 0. 06 vs. 30 micro g/ day.
MED-1775
उद्देश्यः - शुक्राणुषु तथा शुक्राणुद्रव्येषु विशिष्टाः प्रतिरोधी पदार्थानि परिमाणं कृत्वा निर्विशतां पुरुषानां शुक्राणुषु प्रतिरोधी पदार्थानां घटः भवति वा न भवति इति निश्चितं कर्तुम्। रचनाः शुक्राणुनाम्नाम् द्रव्यस्य पृथक्करणार्थं शुक्राणुनाम्नाम् नमुनाम् अवरुद्धं प्रवर्तनं कृत्वा शुक्राणुनाम्नाम् द्रव्यस्य पृथक्करणं कृतम्, तथा च प्रत्येकस्य प्रतिरोधी-द्रव्यस्य सांद्रतायाः मूल्यांकनम् कृतम्। नमुनाः फोर्बोल एस्टर- प्रेरितं रिएक्टिभ् ऑक्सिजन स्पेसिस् (आरओएस) क्रियाकलापे अपि स्क्रीन्न्न् कृतवन्तः । सञ्चिकाः - नार्थेन आयर्लण्ड्-देशस्य बेल्फास्ट्-महाविद्यालये प्रसूति-रोग-विज्ञानस्य, क्लिनिकल-बायोकेमिस्ट्री-विज्ञानस्य च विभागः। अस्मिन् नपुंसकत्वकेन्द्रे ५९ पुरुषः सन्ति, १८ जनाः, येषां पत्निः नर्मोजोस्पर्मिक-बीजाणु-प्रोफाइलैः सह आई.एफ.वी.द्वारा गर्भधारणम् कृतवन्तः, २० नपुंसकपुरुषः नर्मोजोस्पर्मिक-बीजाणु-प्रोफाइलैः सह, २१ जनाः अस्थ्नोस्पर्मिक-बीजाणु-प्रोफाइलैः सह च। मुख्यम् निष्कर्षणम्:- आस्कोरबेट, यूरेट, सल्फिड्रिल समूह, टोकोफेरोल, कार्टीनोइड्सम्लानां सांद्रतायाः परिमाणं फलितपुरुषानां शुक्राणुषु च द्रव्यद्रव्येषु च मापितम् । परिणामः-- श्रावणादिषु प्लाज्मायां आस्करब्तस्य योगदानं यूरेटस्य द्वागुणं भवति, तथा तियोलस्य स्तरः आस्करब्तस्य एक-तृतीयांशं भवति । अस्थ्नोजोस्पर्मिकानां व्यक्तानां श्रावकाणां प्लाज्मायां एस्कॉर्बेटस् (+ आरओएस) स्तरः महत्त्वपूर्णः। शुक्राणुषु, थिओलस् एव अधिकं योगदानं कुर्वन्ति, तथा एस्कोर्बेट् च केवलम् अंशम् एव ददाति । निष्कर्षः: शुक्राणु-द्रव्ये अस्कोर्बेट्, यूरेट्, तियोल् च प्रमुखं प्रतिरोधी-द्रव्यम् अस्ति । इदम् विपरीतम् अस्ति यत् शुक्राणुषु इयं समूहः प्रमुखः योगदानकर्ता अस्ति । ROS क्रियाशीलतायाः प्रदर्शनेन द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानस्य द्रव्यमानः।
MED-1776
ननु च पुरुषानां सामान्यजनसंख्यायाः समीपे वृहत्प्रमाणं पुरुषानां पूर्वकालानुमानात्मकं अध्ययनं १९८९ तः २००५ पर्यन्तं सम्पूर्णफ्रान्सेषु शुक्राणुसंकेन्द्रस्य च स्वरूपज्ञानस्य च महत्त्वपूर्णं च घटेः प्रतिपादितम्। वयं फ्रान्सस्य प्रत्येकं क्षेत्रं प्रति एव प्रवृत्तौ अध्ययनं कृतवन्तः। Fivnat- डेटाबेस्- य उपरि एव एव डाटाः प्राप्ताः । अध्ययनस्य नमुनायां पुरुषः स्त्रीणां नपुंसकत्वेन सह सहचरः आसीत्, येषु उभयत्रिषु नलिकायाः अनुपस्थितिः अथवा अवरुद्धः आसीत् । तेषु प्रजननप्रौद्योगिकी केन्द्रं स्थितम् आसीत् । वयस्य अनुरूपं, बेयसन-आकाश-काल-आदर्शं, प्रत्येकं क्षेत्रं समग्र-काल-आदर्शं प्रतिरूपयितुं प्रयुक्तम् । परिणामः दर्शयति यत् फ्रान्सस्य प्रायः सर्वेषु प्रदेशेषु शुक्राणुसंख्यानं घटितम् । एतैः मध्ये एक्विटेन-प्रदेशः सर्वाधिकं घटं दर्शयति स्म, मिडि-पिरेनिय-प्रदेशः च समये न्यूनतमं औसतं दर्शयति स्म । समग्रं गतिशीलतायाः विषये अधिकतरप्रदेशेषु किंचितं वृद्धिः अभवत्, बोर्गन्देशे तु तीव्रं, महत्त्वपूर्णं घटं अभवत् । शुक्राणुरूपज्ञानं विचार्य बहुषु क्षेत्रेषु घटः अभवत् । एक्विटेन-मध्य-पिरिने-प्रदेशयोः घटः समग्रप्रवृत्तेः तुलनायां अधिकः आसीत् । इतः परं, फ्रान्सस्य अधिकाधिकप्रदेशेषु श्लेष्मसंख्येय-रूपविज्ञानस्य घटः, यत् फ्रान्सस्य महानगरीयक्षेत्रेषु एव दृश्यते, अवलोकितः । अयं विशेषतया अन्तःस्राव-विघटनकारि-कल्पनायाः अनुसारं पर्यावरणीय-प्रकाशे वैश्विक-परिवर्तनं प्रति अनुकूलो भवति । १९५० तमवर्षात् आरभ्य फ्रान्सस्य सर्वसाधारणजनसमूहस्य मध्ये रसायनानां सर्वत्र प्रदर्शनेन वृद्धिः अभवत्, तथा च परिणामः जीवनशैलीकल्पनायाः समर्थनं न करोति। उच्चतमः घटः तथा निम्नतमः मूल्यः च द्वयोः समीपस्थ-क्षेत्रेषु नित्यम् अवलोक्यते, येषु एकस्मिन् अति कृषिप्रधानः, एकस्मिन् अति जनघनत्वेन युक्तः च क्षेत्रः अस्ति ।
MED-1777
अस्मिन् विषये, स् पेर्मियन् - सङ्ख्यायाः घटः, पर्यावरणीयप्रदूषणानां प्रति अधिकः प्रदर्शः एव घटस्य कारणम् अस् ति इति अनुमानं, अस् माभिः व्यवस्थितरूपेण अन् वेष्टितम् । 1985 तः 2013 पर्यन्तं प्रकाशितानां महामारीविज्ञानस्य अध्ययनानां परिचयं कर्तुम् PUBMED, MEDLINE, EMBASE, BIOSIS, Cochrane library इत्यादीनां शोधयन्त्रानां उपयोगः कृतः। अस्मिन् निष्कर्षे, संसारे शुक्राणुसंख्येय- घटः इति पुष्टिं कर्तुं पर्याप्तः प्रमाणं नास्ति। अपि च, अण्डोक्रिनिय विघटनकारिणां कारणं स्पर्म-उत्पादनस्य क्षिप्रं घटः इति वैज्ञानिकं प्रमाणं न दृश्यते । एते अनुमानः क्वचित् मेटा-विश्लेषणं तथा पूर्वकालिकाः अध्ययनानि च अधीत्य कृतानि सन्ति, अन्ये सुव्यवस्थितानि अनुसन्धानाः अपि एतेषां निष्कर्षानां पुष्टिं कर्तुं न शक्नुवन्ति। अस्मिन् विषये अस्मिन् लेखे, "अपि च्" इत्यस्य अन्वयः अस्ति यत् "अपि च्" इत्यस्य अन्वयः अस्ति यत् "अपि च्" इत्यस्य अन्वयः अस्ति । अस्मिन् विषये महत्त्वं, अनिश्चितता च विद्यमानम् अस्ति, अतः न केवलं वीर्यगुणस्य, प्रजननहार्मोनस्य, तथा च विषयोपजीवीयानां गुणानां सततस्य निरीक्षणस्य आवश्यकता अस्ति, अपितु प्रजननक्षमतायाः उत्तमपरिभाषया अपि आवश्यकता अस्ति।
MED-1778
लक्ष्यं दुग्ध- खाद्य- उपभोग- चर्म- परिमाणयोः सम्बन्धस्य परीक्षणम् _ दीर्घकालिका अध्ययनस्य रचना _ परिदृश्यः _ बोस्टन्, मेक्सिको- राज्यस्य शैक्षणिक- चिकित्सा- केन्द्रस्य प्रजनन- क्लीनिकस्य उपस्थितः पुरुषः _ रोगीः 155 पुरुषः _ हस्तक्षेपः _ न _ मुख्यं निष्कर्षणम् _ कुल- शुक्राणु- गणना, शुक्राणु- एकाग्रता, क्रमिक- गतिशीलता, च रूपविज्ञानम् _ निष्कर्षणम् _ कम-मृदु- दुग्ध- उपभोगः शुक्राणु- एकाग्रता, क्रमिक- गतिशीलता च सह सकारात्मकतया सम्बद्धः आसीत् _ औसततः पुरुषैः उच्चतमः स्तरः (१.२२- ३.५४ अंशः/ दिनम्) ३३% (९५% विश्वास- अन्तराल (CI) १.५५) अधिकः शुक्राणु- एकाग्रता, ९.३ (९५% CI १.४, १७.२) प्रतिशत- एकक- अधिकः शुक्राणु- गतिः, न्यूनतमः स्तरः (≤०.२८ अंशः/ दिनम्) पुरुषैः अपेक्षाकृतम् आसीत् । एते सम्बद्धानि क्रियाः मुख्यतया कमलयुक्त दुग्धस्य सेवनं प्रति स्पष्टीकृतानि। कमलक्ष्मीयुक्त दुग्धस्य परिणामः ३०% (95%CI १.५१) अधिकः शुक्राणुसंख्यानम् आसीत् तथा ८.७ (९५%CI ३.०, १४.४) प्रतिशतसंख्यक- एकक- अधिकः शुक्राणुगतता आसीत् । पनीरस्य सेवनं धूम्रपानं कुर्वन् जनाः शुक्राणुसंख्येय- घटं कुर्वन्ति स्म । अस्मिन् समूहे, पुरुषैः सर्वाधिकं पिष्टं (दिनम् ०.८२- २.४३) पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं पिष्टं अस्मिन् अध्ययने ज्ञातम् यत् कमलक्ष्मीयुक्ताः दुग्धं विशेषतया कमलक्ष्मीयुक्ता दुग्धं स् पेर्मिकसङ्ग्रहेण च वर्धते, पनीरस्य सेवनं स् पेर्मिकसङ्ग्रहेण च घटते।
MED-1779
अणुनाशकानां (ROS) उत्पादनं च कुल-अन्टी-अक्सिडेन्ट् क्षमता (TAC) च श्रावणादि द्रव्ये असंतुलनं ऑक्सीडेटिव्ह-तणावं दर्शयति तथा पुरुष-अन्निषेधादिसम्बन्धः अस्ति । ROS- TAC- स्कोरः ROS अथवा TAC- स्कोरयोः तुल्यतया अधिकं वृध्दत्वेन सह संबन्धितः भवति । १२७ रुग्णाः २४ च स्वस्थः जनः च सेमन्मध्ये आरओएस, टीएसी, आरओएस- टीएसी स्कोर्स् मापयन् । ५६ रुग्णाः वात्सल्यबाधकबाधकाः, ८ रुग्णाः वात्सल्यबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबाधकबा ROS- स्तरः अधिकः आसीत् नपुंसकपुरुषैः, विशेषतया वेरिकोकेलेः प्रोस्टेटिट् रोगैः (औसततः +/- SE, 3. 25 +/- 0. 89) तथा वासेक्टोमी प्रतिगमनैः (२. ६५ +/- 1. 01) । सर्वेषु नपुंसकसमूहानां ROS- TAC स्कोरः नियंत्रणसमूहस्य अपेक्षायाः लक्षणीयतया न्यूनः आसीत् । ROS- TAC स्कोरः ८०% रोगिणां लक्षणं दर्शयति, तथा च वैरिकोकेले तथा इडियोपॅथिक- नपुंसकत्वस्य लक्षणं दर्शयितुं ROS- स्कोरात् अधिकं प्रभावं लभते । १३ रुग्णाः, येषां पति- पत्न्याः पश्चात् गर्भधारणम् कृतवन्तः, तेषां ROS- TAC स्कोरः ४७. ७ +/- १३. २ आसीत्, यत् नियंत्रण- समूहस्य समानम् आसीत्, किन्तु ३९ रुग्णाः, येषु गर्भधारणम् न कृतम् आसीत्, तेषां अपेक्षायाः सकारात्मके अधिकं आसीत् (३५. ८ +/- १५. ०; पी < ०. ०१) । आरओएस-टीएसी स्कोरः ऑक्सीडेटिव्ह स्ट्रेसस्य नवीनं मापकं अस्ति, एवं फर्टिलिटी एवं इन्फर्टिलिटी-पुरुषानां भेदभाजनं कर्तुं आरओएस अथवा टीएसी-स्कोरः एकमेव मापकं श्रेष्ठम् अस्ति । पुरुष- कारक- या इडियोपाती निदानैः असम्पृक्तपुरुषैः आर. ओ. एस. - टी. ए. सी. - स्कोरः नियंत्रण- समूहस्य अपेक्षायाः लक्षणीयतया न्यूनः आसीत्, तथा पुरुष- कारक- निदानैः पुरुषैः, येषु अन्ततः सफलः गर्भधारणः अभवत्, आर. ओ. एस. - टी. ए. सी. स्कोरः अपयशप्राप्तेभ्यः पुरुषैः अपेक्षायाः लक्षणीयतया उच्चः आसीत् ।
MED-1780
अलिकटदशकाणि यावत् कतिपयजातिषु वीर्यगुणस्य घटः अभवत् । उत्तर-पश्चिम-युरोपम् । समये, दम्पतीनां प्रजननक्षमता अपि वर्धते। अस्मिन् स्पष्टे असङ्गतायाः कारणं कल्पयितुं शक्यते। शुक्राणुजननस्य विकृतिः अपि अन्यैः संबंधितैः समस्याभिः, विशेषतया वृषण- कर्करोगाः, वृद्धिः भवति इति स्पष्टं प्रमाणं विद्यते । अस्मिन् दशायां तीव्रतया वर्धमानः प्रवृत्तिः शतवर्षपूर्वम् आरब्धः - कदाचित् कल्पितस्य दशकाणि पूर्वम् । अयं च अन्यः प्रमाणः स्पष्टरूपेण पर्यावरणीय उत्पत्तिः दर्शयति, किन्तु निश्चितं अनुवांशिकम् अपि घटकम् अस्ति। आनुवंशिकीयाः च पर्यावरणस्य सम्बन्धस्य विषये चर्चा भवति यत्, नपुंसकत्वम् अनुवांशिकम् अस्ति, यस्मात् एव् एव् विकासवादी दृष्ट्या असम्भवम् दृश्यते । न केवलं वृषण-रोगेण, अपितु जीगोट-विकास-प्रक्रियेण च, वंशाणु-प्रणाली-प्रणाली-प्रतिकार-प्रभावः भवति, यस्मात् वंश-स्वास्थ्य-प्रभावः गम्भीरः भवति । एतद् अवलोकनं करणीयम् यत् मानवस्य प्रजननक्रियायाः अन्य स्तनपायीजातिषु अपेक्षाकृतम् अधिकं विकृतिः भवति, यथा शुक्राणुजननक्रिया, दम्पतीनां प्रजननक्षमता, गर्भपातः, भ्रूणस्य अप्सुता च; स्त्री-पुरुष-मध्यस्थीकृतमार्गयोः च प्रभावः अस्ति । इदम् स्पष्टम् न अस्ति यत् मानवस्य एतादृशम् विशिष्टतायाः उत्पत्तिः उत्क्रामति/आनुवंशिकम् अथवा ऐतिहासिक-सामाजिक-काल-मानने अभवत्, यस्मात् रोगजननस्य सम्बन्धे महत्वपूर्णः वर्तते । प्रमाणं स्पष्टतया सूचयति यत् पुरुषानां प्रजननप्रणालीनां विकारानां वर्तमानतः सर्वाधिकप्रसिद्धं व्याख्या, अन्तःस्राविका विकारकल्पना, वर्णनात्मकसाङ्केतिकविज्ञानस्य मुख्यविशेषणं व्याख्यायितुं न शक्नोति । एकं वैकल्पिकं रोगजननम् विवक्षितम् अस्ति, तथा च केचन सम्भाव्यम् प्रदर्शनेन सम्बद्धं विचारं कृतम् अस्ति यत् एतयोः कारणम् भवितुम् अर्हति ।
MED-1781
पृष्ठभूमयः - स्यच्र् तद्रसाः उपभोगः हृदयरोगं कर्करोगं च च जोखिमं ददाति। नन् वेन प्रकाशिते अध्ययने च, स्यच्र् तद्रसाः उपभोगः वंध्यपुरुषेषु शुक्राणुसंख्यानं न्यूनं करणीयम् इति निर्दिष्टम्। ध्येयः - सामान्यजनसङ्ख्यायाः ७०१ युवकाः डेन्मार्कदेशस्य पुरुषैः सह आहारात् प्राप्ते वसादिद्रव्याणां सेवनं तथा वीर्यगुणस्य सम्बन्धं परीक्षणीयम् आसीत् । इदम् अध्ययनम् २००८ तः २०१० पर्यन्तं सैन्यसेवायाः योग्यतां निर्धारयितुं परीक्षां कृत्वा पुरुषान् भर्नाम् अकरोत् । तेषु श्रावणाय नमुनाः प्राप्ताः, शारीरिकपरीक्षाः कृतानि, तथा च भोजनस्य च मात्रायाः आकलनार्थं भोजन-आवृत्तिः प्रश्नावलीः समाविष्टः आसीत् । अनेकानि रेखात्मक- प्रतिगमनानि विश्लेषणानि निष्पादितानि, निष्कर्षेण श्राव- परिमाणं, च आहार- वसा- उपभोगं च प्रदर्शनात् परिमाणं, भ्रमित- कारकानां कृते समायोजितम् । परिणामः - पुरुषैः अधिकं वसायुक्तं मांसं उपभोगयन्तः, शुक्राणुसंख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय। लक्षणीयम् औषध- प्रतिसाद- सम्बन्धः प्राप्नोति, तथा च स्यतुरन्ताम् वसाः उपभोगस्य उच्चतमः क्वार्टिलः पुरुषानां मध्ये 38% (95% CI: 0. 1%, 61%) न्यूनं शुक्राणु- एकाग्रता च 41% (95% CI: 4%, 64%) न्यूनं शुक्राणु- गणना निम्नतम क्वार्टिलस्य पुरुषानां तुल्यम् आसीत् । न च अन्यप्रकारस्य वसायाः सेवनस्य च वीर्यगुणस्य सम्बन्धः। निष्कर्षः अस्मिन् विषये अस्मिन् शोधे जनानां हितं भवितुम् अर्हति, यतः गतदशकाणां दशकानां अतीतेषु आहारपरिवर्तनानि मानवानां शुक्राणुसंख्येय-अवशिष्टानां उच्चतर-आवृत्तिः कारणम् भवितुम् अर्हति। तृप्तं वसा उपभोगं न्यूनं कर्तुम् सामान्य- स्वास्थ्यं तथा प्रजनन- स्वास्थ्यं च लाभं प्राप्नोति ।
MED-1782
प्रतिक्रियाशील- ऑक्सीजन- प्रजातिः (ROS) शुक्राणु- डीएनए- उपेक्षणाय 8- ओक्सो- ७,८- डिहायड्रोक्सिग्वानोसिन्- इत्येषां ऑक्सीडायन् उत्पादानां निर्मातुं प्रवृत्तवती । अस्य यौगिकस्य विखंडनम् भवति, अतः अस्य उत्परिवर्तनकारी प्रभावः भवति । अतः पुरुषानां नपुंसकत्वे आरओएस-संस्करणं न्यूनं कृत्वा प्रजननक्षमतां सुधारेण पुरुषानां नपुंसकत्वस्य उपचारः सामान्यः भवति । अस्मिन् अध्ययने, शुक्राणु- क्रमोटिन- संरचना- परीक्षणपूर्वं तथा ९० दिनानां पश्चात् जंक- सेलेनियम- युक्तं विटामिन- प्रतिरोधी- औषधं उपचारेण च डी एन ए- विखंडन- सूचकाङ्कम् तथा शुक्राणु- विघटन- स्तरम् मापितम् । अणुनाशक- उपचारात् शुक्राणु- डी एन ए- विभक्तिः घटत (- १९. १%, पी < ०,०००४) इति सूचितम् यत् कमतः अंशतः क्षयः आर ओ एस- इत्येतैः सह सम्बद्धः आसीत् । तथापि, अस्य अनपेक्षितं नकारात्मकं प्रभावः अभवत्, यानि समान- परिमाणस्य वृद्धिः शुक्राणु- विघटनम् (+२२.८%, पी < ०,०००९) । प्रोटैमिनस् मध्ये अन्तः शृङ्खलादिविस्फोरितपुलानां उद्घाटनं इदं स्पष्टीकरणं ददाति, यतः अणुनाशकविटामिनः, विशेषतया विटामिनः सी, सिस्टिन-जालम् उद्घाटयितुं शक्नुवन्ति, अतः पूर्व-अभिधानस्य विकासकाले पितृजनानां क्रियाकलापं बाधते । पुरुषानां प्रजननक्षमतायाः सुधारे इमानि प्रतिरोधीनिवारकानि उपचारानि कर्त्तव्या इति विपर्ययस्य कारणं कदाचित् एव।
MED-1783
लक्ष्यं आहारद्वारा प्राप्तेषु अणुनाशकद्रव्याणां सेवनं तथा शुक्राणुगुणस्य सम्बन्धं निरोधयितुं स्वस्थयुवयोः पुरुषाणां मध्ये क्रॉस- सेक्शनल अध्ययनम् रचयिता रौचेस्टर, न्यूयोर्क- क्षेत्रे विश्वविद्यालय- महाविद्यालयस्य परिसरः रुग्णः १८९ विश्वविद्यालय- वयस्काः पुरुषः हस्तक्षेपः कोऽपि न मुख्यपरिणामः श्रावणी- मात्रा, शुक्राणु- संख्या, एकाग्रता, गतिशीलता, कुल गतिशीलता, च रूपविज्ञानम् परिणामः उत्तरोत्तर गतिशीलता ६. ५ (९५% CI 0. ६, १२. ३) प्रतिशत- एककानि उच्चतरतर चतुर्थांशस्य β- कारोटीन- सेवनस्य पुरुषानां मध्ये निम्नतम चतुर्थांशस्य पुरुषानां तुल्यम् आसीत् । लुटेन- उपभोगस्य कृते अपि एतादृशानि परिणामानि अवलोक्यन्ते । ल्यकोपेन- सेवनं शुक्राणु- आकार- विरूपण- रसायनं प्रति सकारात्मकं सम्बन्धम् अकरोत् । लिकोपेन- उपभोगस्य वृद्धिशीलवर्गस्य मध्ये लिकोपेन- उपभोगस्य वृद्धिशीलवर्गस्य मध्ये लिकोपेन- उपभोगस्य मध्ये लिकोपेन- उपभोगस्य मध्ये लिकोपेन- उपभोगस्य वृद्धिशीलवर्गस्य मध्ये लिकोपेन- उपभोगस्य मध्ये लिकोपेन- उपभोगस्य वृद्धिशीलवर्गस्य मध्ये लिकोपेन- उपभोगस्य मध्ये लिकोपेन- उपभोगस्य वृद्धिशीलवर्गस्य मध्ये लिकोपेन- उपभोगस्य वृद्धिशीलवर्गस्य मध्ये लिकोपेन- उपभोगस्य वृद्धिशीलवर्गस्य मध्ये लिकोपेन- उपभोगस्य वृद्धिशीलवर्गस्य मध्ये लिकोपेन- उपभोगस्य वृद्धिशीलवर्गस्य मध्ये लिकोपेन- उपभोगस्य वृद्धिशीलवर्गस्य मध्ये लिकोपेन- उपभोगस्य वृद्धिशीलवर्गस्य मध्ये लिकोपेन- उपभोगस्य वृद्धिशीलवर्गस्य मध्ये लिकोपेन- उपभोगस्य वृद्धिशीलवर्गस्य मध्ये लिकोपेन- उपभोगस्य वृद्धिशीलवर्गः (8. 4। 9. 3) । विटामिन- सी- उपभोगस्य च शुक्राणु- एकाग्रतायाः मध्ये एकं नान- रेखात्मकं सम्बन्धम् आसीत्, उपभोगस्य द्वितीय- चतुर्थांशस्य मध्ये पुरुषाणां मध्ये औसतनम् उच्चतमः शुक्राणु- एकाग्रता आसीत्, उपभोगस्य शीर्ष- चतुर्थांशस्य मध्ये पुरुषाणां मध्ये निम्नतमः एकाग्रता आसीत् । निष्कर्षः स्वस्थानां युवकाः पुरुषानां समुदाये कार्टीनोइडस् सेवनं शुक्राणुनां गतिशीलतायाः वृद्धिः, लाइकोपेनस्य विषये शुक्राणुनां रूपविज्ञानस्य सुधारः च अभवत् । अस्मिन् विषये अस्मिन् विषये आचार्यस्य प्रतिवेदनं यत् आहारात् प्राप्ते कार्त्त्तिकिकस्य विषये शुक्राणूनां गुणानां विषये सकारात्मकः प्रभावः भवति ।
MED-1784
उद्देश्यः- शुक्राणां प्रतिरोधी-संयोजकत्व-क्षमता, अम्ल-अवसाहस्य लक्षणं, तेषां शुक्राणूनां गुणैः सह सम्बन्धः निर्धारणं, यतः पुरुषानां नपुंसकत्वे अम्ल-अवसाहस्य प्रमुखं कारणं मान्यते। विषयाः च पद्धतयः १३८ पुरुषाणां वीर्यस्य नमुनाः प्राप्ताः, तेषां वीर्यस्य संख्या, गतिशीलता, चकाररूपता च आधारेण तेषां श्रेण्याः कृतानि। सेमिनल ऑक्सीडेटिव् आन्टीऑक्सिडन्ट् मार्करस् एतेः लिपिड पेरोक्सिडेशन (LPO), प्रोटीन कार्बोनिल्स् (PC), सुपरऑक्सिड डिस्मुटेस् (SOD), कैटालेस् (CAT), थिओलस्, आस्कोर्बिक एसिडस् च निर्दिष्टाः। परिणामः - शुक्राणुसंख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय शुक्राणुगणना च सामान्यरूपविज्ञानं LPO तथा PC इत्यनेन सह लक्षणीयं नकारात्मकं सम्बन्धं दर्शयति । शुक्राणुगणना च प्रगतिशील गतिः SOD- सह महत्त्वपूर्णं सकारात्मकं सम्बन्धं दर्शयति । SOD, CAT, and thiols इत्यनेन सकारात्मकं, LPO, PC इत्यनेन नकारात्मकं च स्पर्म काउंटं वर्धते। निष्कर्षः अपर्याप्तं एन्जाइम-अन्टी-अक्सिडेटिभं तथा वर्धितं ऑक्सिडेटिभ-स्ट्रेस-संभवः वीर्यस्य गुणात्मकतायाः घटस्य जोखिमं ददाति, अतः ऑक्सिडेटिभ-क्षतिभ्यः विरुद्धं एन्जाइम-अन्टी-अक्सिडेटिभ-संभवस्य रक्षात्मकं भूमिकां निरस्तं कर्तुं न शक्यते। Copyright © 2010 कानाडियन् सोसाइटी अफ क्लीनिकल केमिस्ट्स। एल्सेवियर इंक.द्वारा प्रकाशितम्। सर्वाधिकारः सुरक्षितः।
MED-1785
अस्मिन् प्रयोगे, अस्मिन् प्रमेये, स्वस्थानां युवानां आहारं प्रति दिनं ७५ ग्रामम् पूर्ण-अक्षराणि वाल्-नट् इति पूरणं, शुक्राणुसम्भावे लाभकारी भवति इति अनुमानं कृतम् । एकं यादृच्छिकं, समानांतरं द्वि-समूहं आहार-प्रवेश-परीक्षणं निष्कर्षाणां मूल्यांकनकर्ताणां एकल-अन्धां मास्किंग-प्रक्रियायां ११७ स्वस्थपुरुषैः २१-३५ वर्षैः सह कृतम्, ये नियमितरूपेण पाश्चात्त्य-आकारस्य आहारं उपभोगयन्ति स्म । प्राथमिकं परिणामाभिमानम् 12 सप्ताहपर्यन्तं सामान्यं शुक्राणुपरिमाणं च शुक्राणुशूलविच्छेदनं च सुधृता। द्वितीयकप्रयोजनानि रक्तशर्करा- शुक्राणु- वसाम्ल- अम्लानां (FA) प्रोफाइलः, लिङ्ग- हार्मोनः, शर्करा- फोलेटः च आसन् । अक्रोडं (n = 59) उपभोगं कृतं समूहः शुक्राणुषु जीवशक्त्य्, गतिशीलता, च रूपविज्ञानम् च वर्धयत्, किन्तु सामान्यभोजनं कुर्वन् वृक्षमूलाः (n = 58) न उपभोगं कृतं समूहः किमपि परिवर्तनं न अपश्यत् । आरम्भिक- अवस्थायां समूहानां मध्ये भेदस्य तुलनायां जीविका (P = 0. 003), गतिशीलता (P = 0. 009), च रूपविज्ञान (सामान्यरूपः; P = 0. 04) इत्यस्य महत्त्वं लब्धम् । अक्रोड- समूहस्य रक्तश्राव- एफ़ए- प्रोफाइलः ओमेगा- ६ (पी = ०,०००४) तथा ओमेगा- ३ (पी = ०,०००७) - समूहस्य ओमेगा- ६- प्रोफाइलः वर्धितः किन्तु नियंत्रण- समूहस्य ओमेगा- ३- प्रोफाइलः न वर्धितः । ओमेगा- ३, अल्फा- लीनोलेनिक- एसिडस्य (ALA) वनस्पति- स्त्रोतः वर्धितः (P = 0. 0001) । शुक्राणुनाशके शुक्राणु- ए. एल. ए. , विशेषतया लिङ्ग- क्रोमोसोम- न्युलिसोमियायाः (स्पीरमान- संबन्धः, - ०. ४१, पी = ०.००२) विपरीतसंबन्धः आसीत् । अन्वेषणं दर्शयति यत् पश्चिमे भोजनं कुर्वन् नटः शुक्राणुनां जीविका, गतिशीलता, च रूपविज्ञानं वर्धयति।
MED-1786
फर्टिलिटी स्थितिः पश्चाद् मृत्युः भविष्यतीति, किन्तु पश्चाद् मृत्युः प्रति वीर्यगुणस्य प्रभावं अध्ययनं न कृतम्। १९६३ तः २००१ पर्यन्तं सामान्यचिकित्सकाः मूत्रविज्ञानाः च कोपेनहेगेन-नगरे स्थितं शुक्राणुविश्लेषणप्रयोगशालाम् आहूय पुरुषान् एकस्य विशिष्टस्य व्यक्तिगतपदं प्राप्त्वा डेन्मार्क-देशस्य केन्द्रीय-पञ्जीकरण-संस्थानां सह संबन्धं कृतवन्तः, येषु सर्वेषु कर्करोगादिषु, मृत्युकारणयोः, तथा डेन्मार्क-देशस्य जनसङ्ख्यायां बालानां सङ्ख्यायाः सूचनाः सन्ति । पुरुषानां मृत्युः अथवा च्लेषणम्, यत् प्रथमम् अभवत्, तत् 31 डिसेम्बर् 2001 पर्यन्तं अनुगमनं कृतम्, तथा सर्वेषां पुरुषानां मृत्युः, विशिष्ट-कारण-विशेष-मृत्युः च वयस्-मानकीकृतं डेन्मार्क-पुरुषानां मृत्यु-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसं ४३,२७७ पुरुषाणां मध्ये अजोस्पर्मिया विना, निर्जनता समस्यायाः कारणात् मृत्युः घटते, यतः शुक्राणु- एकाग्रता ४० मिलियन/ मिलीलीटरं यावत् वर्धते। यथा गतिशील- च रूपशास्त्रीय- सामान्यं शुक्राणु- रसायनं तथा शुक्राणु- मात्राः वृद्धिं गताः, तथैव मृत्युः मात्रा- प्रति- उत्तर- प्रकारेण घटत (P (प्रवृत्तिः) < ०.०५) । पुरुषानां मध् यं शुक्राणूनां गुणात्मकतायाः कारणम् अस् ति यत् अनेकानां रोगानां कारणात् मृत्युः घटते। अतः पुरुषानां समग्रस्वास्थ्याम् एकं मूलभूतम् जैव-लक्षणं द्रव्यगुणम् अस्ति ।
MED-1787
उद्देश्यः - विगत ५० वर्षाणि वीर्यस्य गुणः परिवर्तितः अस्ति वा इति अन्वेषणम् । डिझाईन: पुरुषेषु नपुंसकत्वस्य इतिहासः न अस्ति, तेषां वीर्यगुणस्य विषये प्रकाशितानां प्रकाशनानां समीक्षा, येषु संचयी सूचकाङ्कः मेडिकस तथा वर्तमानसूची (१९३०-१९६५) तथा मेडलिन रजतपटलकोष (१९६६-अगस्त १९९१) इत्यस्य आधारद्वारा चयनितानि। विषयः १९३८ तः १९९१ पर्यन्तं प्रकाशितानां ६१ लेखानां मध्ये १४,९४७ जनाः सम्मिलिताः। मुख्यं निष्कर्षणं: औसतं शुक्राणु घनत्वम्, औसतं शुक्राणु मात्रा च। परिणामः - प्रत्येकं अध्ययनं कुर्वन् पुरुषानां सङ्ख्यायाः आधारात् भारितानि डाटाः रेखात्मकं प्रतिगमनं कृत्वा १९४० तमे वर्षे ११३ × १०) ६/ मिली सेर्म्स् मध्योः संख्यायाः १९९० तमे वर्षे ६६ × १०) ६/ मिली सेर्म्स् मध्योः संख्यायां (p < 0.0001) तथा सेर्मन् मात्रायाः ३.४० मिली सेर्म्स् मध्योः २.७५ मिली सेर्म्स् मध्योः मात्रायां (p = ०.०२७) लक्षणीयम् घटः अभवत्, यस्मिन् सेर्मन् उत्पादनस्य घटः स्पर्मन् घनत्वस्य घटात् अपि अधिकः आसीत् । निष्कर्षः विगत ५० वर्षाणि वीर्यस्य गुणः खलु घटत इति प्रमाणं प्राप्नोति। पुरुषानां प्रजननक्षमतायाः च शुक्राणुसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्ये एतेषां परिवर्तनानां जैविक महत्वं वृषणरोगाणां, यथा वृषणरोगाणां, तथा सम्भवतः क्रिप्टोरिडिज्मस्य, हाइपोस्पाडियायाः च संक्रमणे सहसा वर्धमानेन वृद्धिभिः स्पष्टं भवति, यस्मात् पुरुषानां गोनडिलक्रियायां गम्भीरप्रभावैः कारकानां वर्धमानः प्रभावः सूचितः भवति।
MED-1788
उद्देश्यः - आयुःशैलीयाः कारकानि यथा आहारात् सूक्ष्म पोषकद्रव्येषु अधिकं सेवनं शुक्राणुनाशके क्षतिः कमयितुं शक्यते, तथा वृद्धपुरुषेषु युवापुरुषेषु अधिकं लाभः भवति वा इति अन्वेषणम्। अध्ययनस्य स्वरूपः क्रॉस-सेक्शनल अध्ययनस्य स्वरूपः, वयस्काणां समूहानां मध्ये समरूपं कार्यम् अकरोत् । स्थानः - राष्ट्रियप्रयोगशालाः विश्वविद्यालयः च। रोगी (S): २२- ८० वर्षस्य आयुः यावत् धूम्रपानं न कुर्वन् पुरुषानां (n = ८०) एकं गैर- क्लिनिकल समूहम् आसीत्, येषु न प्रजननप्रसङ्गः आसीत् । मुख्यपरिणामः--S: शुक्राणु-DNA क्षतिः क्षारयुक्तं च तटस्थं DNA विद्युत्-अभिक्षणं (अर्थात् शुक्राणु-कमेट् परीक्षणम्) माप्यते । परिणामः सामाजिकजनसांख्यिकी, व्यावसायिकप्रकाशनं, चिकित्सा-प्रजनन-प्रकृतिः जीवनशैली च प्रश्नावलीद्वारा निर्दिश्यते । सूक्ष्म पोषकद्रव्येषु (विटामिनः सी, विटामिनः ई, बी-कारोटीनः, जंकः, फोलेटः) प्रतिदिनं आहार-पूरक-आहारं १००-पदार्थानां संशोधित-ब्लॉक-आहार-वार्तापत्रं (एफएफक्यू) उपयुज्य निश्चितम् । विटामिन- सी- द्रव्यस्य सर्वाधिकं सेवनं कुर्वन् पुरुषाणां स्पर्म- डी एन ए क्षतिः (अल्केली स्पर्म- कमेट्) न्यूनः आसीत्, विटामिन- ई, फोलेट, जंक (अतः परं β- कारोटीन) च समानं परिणामं प्राप्तम् । वयस्काः पुरुषः (४४ वर्षम्) विटामिन- सी- उपभोगं अधिकं कुर्वन्ति, तेषु वीर्यं डी एन ए- दूषणं २०% न्यूनं भवति, विटामिन- ई- च जंक- उपभोगं न्यूनं कुर्वन्ति, तेषु वृद्धपुरुषैः तु ईदृशानि निष्कर्षानि प्राप्तानि। वृद्धपुरुषैः येषु इमे सूक्ष्मपोषकद्रव्याणि अधिकं उपभोगं कृतवन्तः, तेषु शुक्राणुनाशस्य स्तरः युवापुरुषैः समानः आसीत् । तथापि युवाः पुरुषः (४४ वर्षम्) सर्वेषु सूक्ष्म पोषकद्रव्येषु अधिकं सेवनं न कृतवान् । निष्कर्षः: पुरुषाः येषु किञ्चिद् सूक्ष्म- पोषकद्रव्यस्य आहार- पूरक- आहारस्य अधिकं सेवनं भवति, तेषु विशेषतया वृद्धपुरुषेषु कमः डी एन ए क्षतिः भवति । इत्थं प्रश्नः उत्पद्यते यत् जीवनशैलीयाः कारकानाम्, यथा उच्चतरं एन्टी-अक्सिडेन्ट्-आयुष्मत् पोषकद्रव्येषु उपभोगः, वयसा सह सम्बद्धं जीनोमिक-क्षतिं प्रति शरीर-अङ्गं तथा जर्म-कोशिकाः अपि रक्षितुं शक्यते। प्रतिलिपिस्वाधिकारः © २०१२ एल्सेवियर इंक.द्वारा प्रकाशितम्।
MED-1789
अम्लः आहारात् प्राप्तः बहुफेनॉलः (पीपी) द्वयोः समूहयोः विभक्तः भवति - अम्लः (ईपीपी) याः यौगिकानि जलीय कार्बनिक विलायकैः विसर्जितानि सन्ति, अम्लः (एनईपीपी) याः यौगिकानि सन्ति, ये तेषां निष्कर्षण-अवशेषेषु विद्यन्ते। खाद्यपदार्थाः बहुधा पोलीफेनल्-द्रव्याणि आहार-द्रव्याणि च विषये अध्ययनेन केवलं ई.पी.पी. विषये अध्ययनेन विषये अध्ययनेन विषये अध्ययनेन विषये अध्ययनेन विषये अध्ययनेन विषये अध्ययनेन विषये अध्ययनेन विषये अध्ययनेन विषये अध्ययनेन विषये अध्ययनेन। अस्य कार्यस्य उद्देश्यः अन्नस्य तथा सम्पूर्ण आहारस्य मध्ये नेप्पी सहितं पीपी-मात्राणां वास्तविकं परिमाणं निर्धारणं आसीत् । पद्धतयः च परिणामः धान्य-फल-पक्व-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल-फल एनईपीपी-द्रव्यस्य अनुमानं यत् जलविघटनीय पीपी-द्रव्यस्य अतिरिक्तं न विघटनीयप्रोअन्तोसीयानिडिन् (पीए) द्रव्यस्य, फलानां मध्ये ८८० मिग्रॅ/१०० ग्राम शुष्क-भारात् २१० मिग्रॅ/१०० ग्रामपर्यन्तं भवति, तथा इपीपी-द्रव्यस्य द्रव्य-द्रव्यस्य अपेक्षां द्रव्य-द्रव्यस्य द्रव्य-द्रव्यस्य च अधिकं भवति । स्पेन् देशे भोजनपद्धतिरेव (दिनं प्रति व्यक्ति) नेप्स् (नेप्स्) (९४२ मिग्रॅम्) ईप्स् (इप्स्) (२५८ मिग्रॅम्) (२५८ मिग्रॅम्) (२५८ मिग्रॅम्) इति मात्रायाः अधिकं भवति । निष्कर्षः अकर्षणशीलः पॉलीफेनोलः आहारयुक्ताः पॉलीफेनोलः अधिकतरं भवति । आहारात् पीपी-रसायनस्य स्वास्थ्यप्रभावं ज्ञातुं एनईपीपी-रसायनस्य सेवनं तथा शरीरविज्ञानस्य गुणानां ज्ञानं उपयोगी भवेत् ।
MED-1790
२०१० तमे वर्षे स्वस्थ्य-भूख-मुक्त-बालानां अधिनियमः हेड-स्टार्ट-केन्द्रैः सह न्यून-आधार-बाल-रक्षण-केन्द्रैः प्रदत्तानां खाद्यानां पोषणात्मक-गुणानां परिवर्तनं कर्तुं अवसरं ददाति। अतिशयेन फलादि रसस्य उपभोगः मोटापेन ग्रसितस्य खतराः वर्धते। न च, नानाविधानां वैज्ञानिकानां प्रमाणानां अनुसारं, फलं जूस-मदिरे सामान्यतया विद्यमानम् अस्ति, अतः सकारस्य विना सकारस्य उपभोगः चयापचयसंघातः, यकृतस्य क्षतिः, लब्धा च भवति। पूर्वस्कूलीबालानां मध्ये स्थूलतायाः खतराः वर्धते अस्मिन् विषये वयं अनुशंसामहे यत् बालानां तथा प्रौढाणां आहारस्य देखभाल कार्यक्रमः, यं अमेरिका-विभागस्य कृषि विभागः करोति, यं बाल-रक्षा केन्द्रानां यथा हेड स्टार्ट-लक्षणं, आहार-प्रणालीं प्रबन्धयति, बालानां कृते पूर्णफलानां पक्षे फलादि रसानां निवारणं प्रवर्धयतु।
MED-1791
पृष्ठभूमिः किशोरानां अल्पकालिक- अध्ययनं सामान्यतया इनुलिनप्रकारकफ्रुक्टान् (प्रिबायोटिकस्) द्वारा कैल्शियमस्य अवशोषणस्य वर्धनाय प्रदर्शिताः । न च दीर्घकालिनप्रयोगेऽपि इदम् प्रभावम् विद्यमानम् इति निर्धारयितुं अध्ययनं कृतम् । उद्देश्यः इनुलिनप्रकारस्य फ्रुक्टेनस्य पूरकत्वेन ८ सप्ताहं १ वर्षं च पश्चात् क्याल्शियमस्य शोषणं तथा अस्थि खनिजानां संचयस्य प्रभावं मूल्याङ्कं कर्तुम् आसीत् । रचनाः यौवनावस्थायां वयस्काः 8 ग्रॅम/दिनाङ्के लघु-दीर्घ-धातु-पालिमरयुक्ता इनुलिन-प्रकारकस्य फ्रुक्टान-उत्पादनेन (फ्रुक्टान-समूहः) अथवा माल्टोडेक्सट्रिन-प्लासिबो (नियन्त्रण-समूहः) च randomized रूपेण प्राप्तवन्तः। अस्थि- खनिज- सामग्री, अस्थि- खनिज- घनत्वम् च यादृच्छिकरणपूर्वम् एकवर्षानन्तरम् च मापितम् । Fok1 विटामिन- D रिसेप्टर जीनस्य बहुरूपतायाः निर्धारणं कृतम्। परिणामः - कल्शियमस्य अवशोषणं फ्रुक्टान- समूहस्य मध्ये 8 सप्ताहयोः (भिन्नताः 8. 5 +/- 1. 6%; P < 0. 001) 1 वर्षयोः (भिन्नताः 5. 9 +/- 2. 8%; P = 0. 04) समये नियंत्रण- समूहस्य तुल्यतया लक्षणीयतया अधिकम् आसीत् । Fok1 जीनोप्रकारेण सह अन्तःक्रिया विद्यमानम् आसीत्, येन ff जीनोप्रकारेण विषयाः फ्रुक्टेनम् प्रति न्यूनतरम् प्रारम्भिकं प्रतिसादम् अकरोत् । १ वर्षानन्तरं, फ्रुक्टेन-समूहस्य शरीरस्य अस्थि-अल्पलक्षण-सङ्ख्या (भेदः ३५ +/- १६ ग्राम; पी = ०.०३) तथा शरीरस्य अस्थि-अल्पलक्षण-सङ्ख्या (भेदः ०.०१५ +/- ०.००४ ग्राम/सेंटिमीटरः) (पी = ०.०१) द्वयोः मध्ये अधिकः वृद्धिः अभवत् । निष्कर्षः - अल्प-दीर्घ-श्रृङ्खलायाः इनुलिनप्रकारकफ्रुक्टान्स् (Fructans) -इन्द्रियजन्यानां मिश्रणस्य दैनिक उपभोगः यौवनकालस्य विकासकाले कैल्शियमस्य अवशोषणं वर्धयति, अस्थि-धातुकर्मकरणं च वर्धयति। आहारस्य कारकानां प्रभावः कैल्शियमस्य अवशोषणं प्रति आनुवंशिककारकाणां, विशेषेण विटामिन-डी-अनुग्राहकानां जीन-बहुरूपतायाः कारणात् परिवर्तनीयः भवति ।
MED-1792
ध्येयः - फलं उपभोगः कोहोर्त् अध्ययनैः हृदयविकाराणां जोखिमम् घटयति, अतः स्वास्थ्यप्रशासकाः "दिवसे ५ वा अधिकानि फलाः" अभियानस्य भागं स्वीकृतवन्तः । एकं ग्लासम् फलादि रसम् सामान्यतया एकं सेवेषु गण्यते । फलं हृदयरोगस्य सामान्यं जोखिमं कारयति। पद्धतिः- २३ स्वस्थानां स्वैच्छिकानां समूहेषु सम्पूर्णं सेबम् (दिनम् ५५० ग्रामम्), सेबस्य पोमासे (दिनम् २२ ग्रामम्), स्पष्टं, अपांष्टं सेबस्य रसम् (दिनम् ५०० मिलीलीटरम्) अथवा लिपोप्रोटीनस्य रक्तस्य च रक्तस्य दबावस्य प्रतिषेधेन विना पूरकस्य प्रभावस्य मूल्याङ्कनार्थं ५ × ४ सप्ताहानां आहारक्रॉसओवरस्य व्यापकस्य अध्ययनस्य कृते सेबः चलनम् कृतम्। परिणामः - हस्तक्षेपः सीरम- कुल- LDL- कोलेस्टेरल- रक्कमम् च लक्षणीयरूपेण प्रभावितवान् । सार्धं सेपलं (६. ७%) पुष्पाञ्जलिं (७. ९%) च कफयुक्तं रसम् (२. २%) उपभोग्यम् इत्यनेन कमतरं सीरमम् एलडीएल- एकाग्रतायाः प्रवृत्तिः अवलोकितवती । अन्येषां तु, पूर्णेषु सेबकेषु च कफपात्रेषु तुल्यं स्पष्टं रसम् उपयुज्य LDL- कोलेस्टेरल्- सांद्रता ६.९% वर्धते । एचडीएल- कोलेस्टेरिल, टीएजी, भारः, कमर- कूर्म- अनुपातः, रक्त- दबाबः, ज्वलनम् (एचएस- सीआरपी), आंत- सूक्ष्मजीवानां संरचना, ग्लूकोज- चयापचयस्य मार्करः (इन्सुलिन, आईजीएफ- १, आईजीएफबीपी- ३) इतिषु प्रभावः न आसीत् । फलानां मध्ये बहुफेनल् च पेक्टिनः विद्यन्ते, ये द्वे सम्भावितौ जैव-सक्रियौ घटकौ सन्ति, तथापि रसस्य उत्पादने प्रक्रियायां ये घटकः भिन्नरूपेण विभजन्ते, तथा च स्पष्टं रसम् पेक्टिनं च अन्यं कोशिकादीपिकां घटकं च न लभते। अस्मिन् निष्कर्षे एव निर्दिष्टम् यत् स्वस्थानां मनुष्येषु सेबस्य कोलेस्टरोल-निम्नकर्तृकप्रभावस्य हेतुना तिलस्य घटकः आवश्यकः अस्ति, तथा पोषणस्य अनुशंसायां सेबस्य स्पष्टं रसः सम्पूर्णफलस्य उपयुक्तः विकल्पः न भवेत् ।
MED-1793
आहारयुक्ताः पॉलीफेनोलानि वा फेनोलियसंयुताः इति क्षेत्रे बहुषु अनुसंधान-अध्ययनानि रसायन-प्रयोजनानि कुर्वन्ति, येषु केवलं वनस्पति-आहारात् प्राकृत-द्रव-द्रव्येभ्यः निष्कर्षितानि पॉलीफेनोलानि सन्ति । तथापि, बहुफेनल्-सम्पत्तिसम्बन्धिनः बहुसंख्यकाः पदार्थः प्राकृत-द्रव्याणि विसर्जनीयैः न निष्कासितः भवति, अतः जीवविज्ञानम्, पोषणम्, महामारीविज्ञानम् च अध्ययनं न भवति । ननु तादृशम् अध्ययनं दर्शयति यत् एनईपीपीः आहारात् प्राप्तानां पोलीफेनल्-सङ्ख्यायाः प्रमुखः भागः अस्ति, तेषां जीवविज्ञानस्य प्रभावः अपि महत् अस्ति । शरीरविज्ञानविषयकदृष्ट्या दृष्टान्तः प्रस्तावितः, यतो हि बहुफेनल्-द्रव्याणां जैवउपलब्धता, स्वास्थ्यसम्बद्ध-गुणानाम् च आंतिक-द्रव-स्थले तेषां विसर्प्यते, यतो हि तेषु जैविक-द्रव-स्थले विसर्प्यते, न तु आंतिक-द्रव-स्थले। अस्मिन् लेखे एनईपीपी-संकल्पस्य स्पष्टीकरणं, रासायनिक-शारीरिक-प्रयत्नयोः भेदः, तेषां मुख्यानां गुणात्मक-आकारात्मक-भेदानां उल्लेखः च प्रयतते । साङ्केतिकग्रन्थेषु च डाटाबेस्-षु केवलं निष्कर्षणयोग्यानां बहुफेनल्-प्रत्ययानां विषये एव उल्लेखः कृतः अस्ति इति ध्यानाकर्षणं कृतम् । एनईपीपी-प्रकरणस्य प्रति अधिकं ध्यानं ददाति, येन आहारात् पोलीफेनल्-द्रव्यानां विषये विद्यमानः अभावः पूरयितुं शक्यते ।
MED-1794
नन्-स्टार्च-पॉलीसाकारिड्स् (एनएसपी) बहुषु खाद्यपदार्थेषु स्वाभाविकरूपेण विद्यन्ते । एतेषां यौगिकानां भौतिक-रासायनिक-जैविक-सम्पत्तयः आहार-तन्तु-सम्बद्धाः सन्ति । नन्-स्टार्च-पॉलीसाकारिड्स्-इति लघु-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्त आहारयुक्तानां एनएसपी-प्रभृतयः जलविवर्जितः, चिपचिपा प्रभावः, प्रचुरः, लघुशृङ्खलायुक्ताः फैटी एसिडस् (एससीएफएस्) च निर्मातुं शक्नुवन्ति । एतेन लक्षणैः आहारसम्बद्धानां रोगानां जोखिमम् घटितुं शक्नोति, ये पाश्चात्त्यदेशानां प्रमुखप्रश्नाः सन्ति, अधिकं धनं प्राप्तवन्तः विकसनशीलदेशेषु च उद्भवन्ति। एतेषु रोगेषु हृदयरोगः, कोलोरेक्टल कर्करोगः, आंत्रशोथरोगः, स्तनकर्करोगः, ट्यूमरनिर्माणः, खनिजसम्बद्धविकारः, विकृत- लक्सेशनः च सम्मिलिताः सन्ति । अघुलनशीलानि एनएसपी (सेल्युलोज् तथा हेमीसेल्युलोज्) प्रभावशालीनिषेचकानि सन्ति, अघुलनशीलानि एनएसपी (विशेषतः मिश्र-लिङ्क् β-ग्लुकेनस्) प्लाज्मा कोलेस्टरोल-स्तरं नीचयति तथा रक्तस्य ग्लुकोज-इन्सुलिन-स्तरं सामान्यं करोति, अतः एतेन प्रकारेण पोलीसाकारिड्-द्रव्याणि हृदय-रोगाणां तथा टाइप-२ मधुमेहस्य उपचारार्थं आहारस्य भागं कुर्वन्ति । अपि च आहारात् प्राप्तेषु एनएसपी-संयोजकानां बहुसंख्यकानि सूक्ष्म आंतात् लगभगं निर्बाधं निर्गच्छन्ति, तथा कोलन-शरीरे विद्यमानानां आरंभिक-सूक्ष्म-जीवानां द्वारा एससीएफए-संयोजकानां रूपेषु पक्व-संयोजक-संयोजक-संयोजकानां रूपेषु विसर्जनं भवति, तथा सामान्य-लक्षणेन च साहाय्यं करोति । लघुशृङ्खलायुक्ताः फैटी एसिडस् अनेकानि स्वास्थ्यवर्धकानि प्रभावानि कुर्वन्ति, विशेषतया ते वृहददंशस्य कार्यस्य वर्धनाय प्रभावशालीः भवति । केचन एनएसपीः तेषां किण्वितप्रदानेन विशिष्टानां लाभकारीनां कोलन-बैक्टीरियानां वृद्धिं कर्तुं शक्नुवन्ति, येषु प्रीबायोटिकप्रभावः भवति । अस्मिन् अधोलिखिते अध्ययने नानाविधप्रकरणेषु एनएसपी-संयोजकानां उपचारात्मक-सहायकत्वेन विषये प्रस्तूयते। अपि च एनएसपी-आधारितानि पट्टिकाः, पट्टिकाः च पैकेजिंग्, रॅप-अप् च कृते व्यापारीय रुचिः अस्ति यतः ते अनेकप्रकारकानां खाद्यपदार्थानां कृते अनुकूलानि सन्ति । तथापि एनएसपी-रसायनस्य शरीरविज्ञानस्य च आहारविषयकप्रभावः तथा तत्प्रभावः पूर्णतया न ज्ञातः अस्ति, अतः विभिन्न-आयु-वर्गानां मध्ये भिन्न-भिन्न एनएसपी-रसायनस्य आहारविषयक-आदानादि-दानादि-सङ्केतः अपि अध्ययनं करणीयम् अस्ति ।
MED-1795
ध्येयः - विशिष्टफलैः प्रकारद्वयस्य मधुमेहस्य जोखिमः भिन्नः भवति वा न इति निर्धारणं। "डिजाइन" (डिजाइन) "प्रोस्पेक्टिवल लङ्घीय-समूह-अध्ययनम्" संयुक्तराज्यस्य स्वास्थ्यसेवायां प्राविधिकानां स्थानं प्राप्ता। नर्सः स्वास्थ्यस्य अध्ययनम् (१९८४- २००८), नर्सः स्वास्थ्यस्य अध्ययनम् (१९९१- २००९) च ६६, १०५, १०४, नर्सः स्वास्थ्यस्य अध्ययनम् (१९९१- २००९) च ३६, १७३, पुरुषः स्वास्थ्यप्रौद्योगिकानां अनुवर्ती अध्ययनम् (१९८६- २००८) च येषु सर्वेषु अध्ययनेषु आरम्भिककाले प्रमुखानि दीर्घरोगाः न आसन् । मुख्य परिणामाङ्कः स्व- रिपोर्टद्वारा च परिशिष्टप्रश्नावलिद्वारा च स्व- रिपोर्टद्वारा च परिचयः प्राप्ताः प्रकार- २ मधुमेहस्य घटनाः। परिणामः अनुगमनस्य ३,४६४,६४१ व्यक्तिकवर्षेषु १२,१९८ प्रतिभागीषु टाइप- २ मधुमेहः अभवत् । मधुमेहस्य व्यक्तिगत- जीवनशैली- आहार- जोखिम- कारकानां समायोजनानन्तरं, समग्रफल- उपभोगस्य प्रत्येकं त्रिकं प्रति सप्ताहं प्रति प्रकार- २ मधुमेहस्य समष्टि- जोखिम- अनुपातः ०.९८ (९५% विश्वास- अन्तरालः ०.९६- ०.९९) आसीत् । अन्येषां फलाणां परस्परसंयोजनेन, साप्ताहिकं प्रति त्रिंशत् भागं प्रति ब्लूबेरी-फलेषु 0.74 (0.66 to 0.83) , द्राक्षा-फलेषु 0.88 (0.83 to 0.93) , प्लून्-फलेषु 0.89 (0.79 to 1.01) , सेब-फलेषु 0.93 (0.90 to 0.96) , केसर-फलेषु 0.95 (0.91 to 0.98) , ग्रेपफ्रुट्-फलेषु 0.95 (0.91 to 0.99) , पिच्छ्-फलेषु, प्लून्-फलेषु, एप्रिकोट-फलेषु 0.97 (0.92 to 1.02) , नारङ्ग-फलेषु 0.99 (0.95 to 1.03) , स्ट्रॉबेरी-फलेषु 1.03 (0.96 to 1.10) , कण्टलूप-फलेषु 1.10 (1.02 to 1.18) इत्येतेषु सम्बद्ध-प्रभाविताः। फलादि रसस्य उपभोगस्य समानाधिकरणे सम्मिश्रितप्रसङ्गाः 1.08 (1.05 तः 1.11 इत्यनेन) आसन् । २ प्रकारा मधुमेहस्य जोखिमः विशिष्टफलानां मध्ये महत्त्वपूर्णः (पी< ०.००१) । निष्कर्षः अस्मिन् अध्ययने व्यक्तेः फलं उपभोगः एवं प्रकारद्वयस्य मधुमेहस्य जोखिमः परस्परं विविधेः इति सूचितम्। विशेषेण ब्लूबेरी, द्राक्षा, सेबः इत्यादीनां फलं अधिकं उपभोगं द्वितीयप्रकारस्य मधुमेहस्य न्यूनं जोखिमं प्रति महत्त्वपूर्णं भवति, जबकि फलादि रसानां अधिकं उपभोगं अधिकं जोखिमं प्रति महत्त्वपूर्णं भवति ।
MED-1796
पृष्ठभूमौ अनेकेषु अध्ययनेषु एडेनोविरस ३६ (एड३६) मनुष्येषु मोटापेन ग्रसितस्य जोखिमस्य प्रभावः दृश्यते । Ad36 संसर्गस्य च लब्धातायाः सम्बन्धस्य स्पष्टीकरणं लब्धातायाः व्यवस्थापनस्य अधिकप्रभावीनां पद्धतानां मार्गनिर्देशः कर्तुं शक्नोति । अधोलिखितस्य अध्ययनस्य उद्देश्यः मोटापायाः च चयापचयप्रसङ्गाणां विषये Ad36 संसर्गस्य प्रभावस्य पुष्टिं कर्तुम् एकं मेटा- विश्लेषणम् आसीत् । पद्धति/प्रमुखानि निष्कर्षानि १९५१ तः २२ अप्रैल २०१२ पर्यन्तं प्रकाशितानि सम्बद्धानि लेखानि (तस्यां संदर्भानि च) वयं मेडलिन-पत्रिकायां कोक्रैन-ग्रन्थालयस्य च पृष्ठेषु शोधयितवन्तः। अस्मिन् मेटा- विश्लेषणे केवलं मूल- अवलोकन- अध्ययनस्य आङ्ग्ल- भाषायाः प्रतिवेदनानि समावेशिताः । डाटा निष्कर्षणं द्वयोः समीक्षकाभिः स्वतन्त्ररूपेण कृतम् । भारित-मध्यम-भेदः (WMDs) तथा ९५% विश्वास-अवधिः (९५% CIs) युक्तः एकत्रित-संयोगः (Pooled Odds Ratios) च आकस्मिक-प्रभाव-आदर्शनेन गणना कृतः । २३७ सम्भावितसम्बन्धिनः अध्ययनानां मध्ये १० क्रॉस सेक्शनल अध्ययनानि (n = २,८७०) चयनस्य मानदण्डानां अनुरूपानि आसन् । पूल- विश्लेषणात् दर्शितम् यत् एड ३६ संसर्गस्य BMI- यम् विना संसर्गस्य तुलनायां 3. १९ आसीत् (९५% CI 1. 44- 4. 93; P< 0. 001) । वयस्कां प्रति अध्ययनं प्रति प्रतिबन्धितस्य संवेदनशीलताविश्लेषणस्य परिणामः 3. 18 (95% CI 0. 78- 5. 57; P = 0. 009) इत्यनेन एव आसीत् । Ad36 संसर्गस्य कारणात् मोटापेः खतराः अपि महत् आसीत् (OR: 1. 9; 95% CI: 1. 01- 3. 56; P = 0. 047) । कुलकोलेस्टरोल (पी = ०. ८३), ट्राइग्लिसराइड्स (पी = ०. ६४), एचडीएल (पी = ०. ६९), रक्तग्लुकोज (पी = ०. ०८), कमरपरिवृतयः (पी = ०. ०९) तथा सिस्टोलिक रक्तचाप (पी = ०. २५) इत्यस्मिन् विषये कस्यापि महत्त्वपूर्णस्य भिन्नतायाः न प्राप्यते । निष्कर्षः/ महत्वम् Ad36 संसर्गः मोटापे तथा वजनवृद्धीयाः जोखिमैः सह सम्बद्धः आसीत्, किन्तु कमरपरिस्थितिः सहितं असामान्य चयापचयसूचकैः सह सम्बद्धः न आसीत् । एड् ३६ संसर्गः आन्तरिकं वसायाः अपेक्षां त्वक्- उपरि वसायाः संचयः अधिकं भवति इति अस्य निष्कर्षः सूचयति । मानवानां स्थूलतायाः कारणं कर्तुम् एड ३६-अस्य भूमिका अस्ति वा न इति ज्ञातुं, सुविचारित-अभ्यासाः च समावेशयित्वा, अधोलिखित-अभ्यासाः कृत्वा एड ३६-अस्य सम्बन्धस्य मूल्यांकनं करणीयम् ।
MED-1797
मांसप्रकारस्य कुक्कुटानां (ब्रॉयलर) शीघ्रवृद्धिमर्थं चयनं अतिशयेन वसा-अवसायेण सह भवति । अस्मिन् अध्ययने, वयं ५३ अभ्यर्थीनां जीनानां विश्लेषणं कृतवन्तः, ये जनाः लब्धाः भवन्ति, लब्धाः च लक्षणैः सह संबद्धः भवति, यानि च कुक्कुटानां ओर्थोलॉग्सः (अङ्ग्रेजीः chicken orthologues) अस्मिन् अध्ययने प्राप्तवन्तः। अस्मिन् विषये एकस्य न्यूक्लियोटाइडस्य बहुलरूपे (SNP) यानि यानि च एलेन- आवृत्तयः भिन्नानि सन्ति, तानि एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव वसायुक्तत्वेन शरीरवित् च सम्बन्धस्य अध्ययनार्थं, वयं F{\displaystyle F}2 इत्यस्मिन् अतिव्यापकप्रतीपानां पक्षिणां च प्रयोगं कृतवन्तः, तथा भिन्न-भिन्न स्तरानां भित्ति-वसायुक्तत्व-वित् च प्रयोगं कृतवन्तः। ततः वास्तविक-समय-पीसीआर-प्रक्रियायाम् जीन-अभिव्यक्तेः स्तरं निर्धारयितव्यम् । एडीआरबी२ तथा एमएफजीई८ इति द्वयोः जीनयोः मध्ये अस्मिन् %एएफडब्लु सह महत्त्वपूर्णः सम्बन्धः प्राप्यते । एडीआरबी२ इति जीनस्य च्छिन्नचूडानां यकृते वसायुक्तानां च्छिन्नचूडानां यकृतेषु लक्षणीयतया अधिकं अभिव्यक्तिः लब्धः। अस्मिन् विषये अस्मिन् लेखे अन्यत्र अपि आनुवंशिकसंख्येयानि विषयाः निर्दिष्टानि सन्ति। © २०११ द आटर्स्, एनिमल जेनेटिक्स © २०११ स्टिचिन्ग इंटरनेशनल फाउन्डेशन फॉर एनिमल जेनेटिक्स।
MED-1798
बालानां मध्ये वसा संचयस्य प्रमुखं कारणं आनुवंशिकं, अन्तःस्राविकायाः परिवर्तनं, व्यवहारिकं/पर्यावरणिकं च कारणं भवति । अपि च प्राणिषु प्रयोगाः दर्शितवन्तः यत् विभिन्नरोगजनकेभ्यः संसर्गः अतिवजनं च लब्धाः स्थितिः च कर्तुं शक्नोति, तथा मानुषानां अध्ययनं दर्शयति यत् कस्यचित् विषये सेरोकन्वर्शनस्य घटनाः सामान्यजनानां तुल्यतया लब्धाः प्रौढाः बालकाः च अधिकः भवति । तथापि, एतेषां अध्ययनानां परिणामः निरपेक्षः न भवति, तथा च केषुचित् प्रकरणयोः उत्तरं प्राप्तुं न शक्नोति, अपितु प्रश्नानां संख्या अधिकम् भवति। वयम् एडेनोविरास् ३६ (एडी-३६) इत्यस्य भूमिकायाः विषये साहित्यस्य समीक्षा कृतवन्तः, यस्मिन् प्राणिनां तथा मनुष्याणां रोगाणां विषये अधिकतया अध्ययनं कृतम् अस्ति, यतः अस्य सम्भावितः सम्बन्धः बालानां लठ्ठतायाः विषये अस्ति। एडी- ३६ प्रतिरोधकानां उपस्थितीः लठ्ठतायाः च सम्बन्धः न अस्ति वा इति मूल्याङ्कनार्थं, तथा च एडी- ३६ संसर्गस्य प्रति अधिकं संवेदनायाम् अथवा लठ्ठतायाः विकासस्य प्रति अधिकं प्रवृत्तिः अस्ति वा इति प्रमाणयितुं, अधिकं अध्ययनं आवश्यकम् इति उपलब्धानि प्रमाणानि सूचयन्ति । यदि एडी- ३६- रोगस्य लठ्ठतायाः कारणं सिद्धं भवेत् तर्हि संसर्गस्य विरुद्धं वैक्सीनानि वा रोगस्य प्रगतिः प्रतिरोधयितुं क्षमया एव विषम- रोगादीनि औषधानि अन्वेषणं महत् भविष्यति । Copyright © 2012 Elsevier B.V. सर्वाधिकारः सुरक्षितः।
MED-1799
मानव- एडेनोविरासः Ad-36 इत्यस्य प्राणिनां च लठ्ठतायाः सह कारणत्वेन सह संबंधः अस्ति । एड- ३६- यं कृन्तकानां पूर्व- एडिपोसाइटानां भेदः वर्धते, किन्तु मानवानां एडिपोजेनेसिस- उपक्रमस्य प्रभावः अज्ञातः अस्ति । मानवानां लठ्ठतायां एड- ३६- प्रेरित एडिपोजेनिसस्य भूमिकां अप्रत्यक्षरूपेण मूल्याङ्कनार्थं, विषाणूनां प्रतिबद्धता, भेदभाव, लस्र्धृता संचयः च प्रभावं प्राक् मानव- लठ्ठ- उत्पत्तिकर्मक- स्तम्भकोशिकासु (hASC) in vitro अन्वेषणं कृतम् । एड- ३६- रोगस्य समय- मात्रा- आश्रिततया एचएएससी- संक्रान्तः। अस्थिजनितमध्यस्थानां उपस्थितीनापि, Ad-36- संक्रमितानां hASC- णां लिपिड- संचयः अधिकः आसीत्, यस्मात् एडिपोसाइट- वंशस्य प्रति तेषां प्रतिबद्धतायाः संकेतः भवति । अडिपोजेनिकायाः उत्प्रेरकानां अनुपस्थितिः अपि, एड- ३६- यं एचएएससी- भेदभावं लक्षणीयरूपेण वर्धयत्, यथा एडिपोजेनिकायाः कास्केड- सीसीएएटी/ एन्हांसर- बद्धप्रथिने- बीटी, पेरोक्सिजम- प्रवर्धक- सक्रिय- रिसेप्टर्- जीटी, वसाम्ल- बद्धप्रथिने च अन्तर्गतं जीनां समय- आश्रित अभिव्यक्तिद्वारा सूचितम् अस्ति - अतः लिपिड- संचयः समय- तथा विषाण- मात्रा- आश्रितरूपेण वर्धितः। Ad- ३६ द्वारा hASC- इत्यस्य एडिपोसाइट अवस्थायां प्रेरणं लिपोप्रोटीन लिपासे- र् अभिव्यक्तिवृद्धिः तस्य बाह्यकोशिकीयभागाणां संचयः च समर्थितः। अस्मिन् विषये, एड्-३६- DNA- न युक्तानां विषयाः, एड्-३६- DNA- न युक्तानां विषयाः तुलनायां, एड्-३६- DNA- न युक्तानां विषयाः, विषयाः भेदयितुं लक्षणीयतया अधिकं क्षमता आसीत्, यस्मात् सिद्ध्यति यत् एड्-३६- DNA- न युक्तानां विषयाः विषयाः अस्याः सिद्ध्यन्ति। अतः एड- ३६- यं एचएएससी- र्मध्ये एडिपोजिनेसस् उत्प्रेरयितुं शक्नोति, यस्मात् विषाणूना उत्प्रेरितः एडिपोजिटीः उत्पद्यते ।
MED-1800
पृष्ठभूमौ प्रायोगिकः तथा प्राकृतः मानव- एडेनो- ३६ (Adv36) संसर्गः अनेकानां प्राणिजातिषु एडिपोसाइट्समध्ये एडिपोजिनेसिस- तथा लिपिड- संचयस्य वर्धनेन लब्धातायाः कारणं भवति । एड् ३६ प्रतिरक्षायाः उपस्थितीः सीरम- निवारण- परीक्षणद्वारा पूर्वम् अमेरिका, दक्षिणकोरिया, इटली देशेषु बालकाः प्रौढाः च लठ्ठतायाः कारणम् अभवत्, परन्तु बेल्जियम- नीदरल्याण्ड् देशेषु, अमेरिका- सेनायां च लठ्ठतायाः कारणं न प्राप्नोति। एड्- ३६ संसर्गः रक्तस्य लिपिड- स्तरं घटयति, वसायुक्त- ऊतकानां तथा अस्थि- मांसपेशीनां बायोप्सीनां द्वारा ग्लूकोजस्य ग्रहणं वर्धयति, तथा च मधुमेह- न ग्रसितानां व्यक्तानां मध्ये ग्लुकोजस्य नियन्त्रणं वर्धयति इति अपि प्रदर्शितम् । मुख्यं निष्कर्षम् एकं नवीनं ELISA, १९४६ यन्त्रं उपयोगं कृत्वा ४२४ बालकाः, १५२२ वयस्काः च च रक्तदानं कृतवन्तः, येषु ४२४ बालकाः, १५२२ वयस्काः च मधुमेहरहितः, तथा ८९ अनामिकाः रक्तदाता, ये मध्य- स्वीडेन-देशे निवासिनः, स्टॉकहोम्- क्षेत्रस्य जनसङ्ख्यायाः प्रतिनिधीः आसन्, तेषां रक्तस्य द्रव्ये Adv36 विरुद्धे प्रतिरक्तानां उपस्थितीः अध्ययनं कृतम् । स्निग्धव्यक्तेषु एड्- ३६- सकारात्मकतायाः प्रादुर्भावः १९९२- १९९८ तमे वर्षे ∼७% तः २००२- २००९ तमे वर्षे १५- २०% इत्येतत् वर्धितः, यस्मिन् स्थूलतायाः प्रादुर्भावस्य वृद्धिः समानाधिकरणम् अभवत् । अस्मिन् विषये आढ्यम् यत् एड् ३६- सकारात्मकः सेरोलोजी बालानां लठ्ठतायाः, तथा स्त्रीणां मध्ये तीव्रलठ्ठतायाः च सम्बद्धः आसीत्, स्किन्, अतिवजनयुक्त/ लघुकलठ्ठतायाः व्यक्तानां तुल्यम्, अत्र एड् ३६- सकारात्मकतायाः १.५- २ गुणाः वृद्धिः अभवत् । अपि च, एड्- ३६- सकारात्मकता स्त्रीणां च पुरुषाणां मध्ये, येषु लिपिड- प्रतिरोधकौषधिकौषधोपचारः आसीत् अथवा रक्तस्य उच्चतरत्रिग्लिसराइड- स्तरः आसीत्, कमतरतया आसीत् । इन्सुलिनसंवेदनशीलता, यः निम्न HOMA- IR इत्यनेन मोज्यते, सः Adv36- सकारात्मकं स्थूलवस्तूनां स्त्रीणां च पुरुषाणां मध्ये उच्चतरं बिन्दु अनुमानं दर्शयति, यद्यपि सांख्यिकीयदृष्ट्या महत्वपूर्णः न आसीत् (p = 0. 08) । एलिसा- परीक्षणस्य नवीनपद्धतौ अस्माभिः प्रदर्शिता यत् एड्- ३६ संसर्गः बालानां लठ्ठता, प्रौढानां स्त्रियांषु तीव्रलठ्ठता च, मधुमेहरहितानां स्वीडिशानां व्यक्तानां रक्तस्य उच्चतरतरतरं लिपिड- स्तरं च न्यूनं जोखिमं च ददाति ।
MED-1801
१९७६ तमे वर्षे, र्वायल कोलेज अफ फिजिशिन्स् तथा ब्रिटिस कार्डियक सोसाइटीः वसायुक्तं लालमांसं कमं, पक्षिणां मांसं अधिकं च खादितुम् अनुशंसाम् अकरोत् यतः तानि दुर्गन्धयुक्तानि आसन् । तथापि, तत्कालात् एव स्थितिः परिवर्तितवती, साम्प्रदायिक-ब्रायलर-मुर्गस्य वसामात्रायां उल्लेखनीयं वृद्धिं कृतवती। अधुना जनसामान्यं प्रति विक्रयस्य कुक्कुटानां वसादिषु तथ्यान् प्रतिवेदनं कर्तुम् अधुना अध्ययनस्य उद्देशः आसीत् । डिझाईनः २००४ ते २००८ यावत् ब्रिटिन् देशे सुपरमार्केटस्, फार्मस्, फुटबलक्लबस् चात् प्राक् नमुनाः प्राप्ताः। चिकन-मट्ठायाः मात्राः इमुल्सिफिकेशन-क्लोरोफर्म-मेथानोल्-अवशोषण-विधिना अनुमानं कृतम् । अङ्ग्रेजीयाम् सुपरमार्केटस् च कृषिकाः खाद्यवस्तुः विक्रीणन् ति। विषयः - कुक्कुटस्य नमुनाः परिणामः - वसायाः ऊर्जायाः मात्रा प्रोटीनस्य ऊर्जायाः अपेक्षा अधिकम् आसीत् । एन-३-अल्पेषु एसिडानां हानिः अभवत् । n-6:n-3 अनुपातः 9:1 इत्यनेन उच्चः, यथा 2:1 इत्यस्य अनुशंसायाः विरुद्धम्। मांसस्य च सम्पूर्णपक्षिणां मध्ये TAG-लक्षणं प्रायः फॉस्फोलिपिड-लक्षणं अधिकं भवति, यस्मात् स्नायु-कार्यस्य कृते अधिकं भवेत् । n- ३ फैटी एसिड- डोकसपेंटायनोइक एसिड (DPA, 22:5n- 3) DHA (22:6n- 3) - ्- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - पूर्वं विश्लेषणं कृतम् यत् पक्षिणां विषये DPA-या अपेक्षा DHA-याः अधिकं प्रमाणं आसीत् । निष्कर्षः परम्परागतं पोल्ट्री-अण्डाः प्रदीर्घ-श्रृङ्खलायाः एन-३ फैटी-एसिडस्, विशेषतया डीएचए, यानि हरित-खाद्य-श्रृङ्खलायां तस्य मूल-पूर्ववर्तीभ्यः संश्लेषितानि सन्ति, तेषां केचित् स्थलीय-आधारित-स्रोतानि आसन् । अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये, अश्वत्थामिकायाः विषये। पशु-कल्याण-प्रक्रियायाः प्रभावः मानव-पोषण-प्रक्रियायाः च विषये पुनर्विचारः करणीयः।
MED-1802
शरीरस्य भारस्य विनियमनं कर्त्तुं मांसभोजनस्य भूमिकायाः विषये परिकल्पनाः परस्परविरोधीयाः सन्ति । मांसभोजनं तथा BMI परिवर्तनं प्रति सम्बद्धानां अध्ययनानां संख्या सीमितम् अस्ति । अस्मिन् अध्ययने ५५-६९ वर्षयोः ३९०२ जनाः, नेदरल्याण्ड्स-प्रदेशस्य कोहर्ट-अध्ययनात् प्राप्ताः। आहारयुक्तं सेवनं FFQ- यन्त्रेण प्रारम्भिककाले एव अनुमानितम् । BMI- आः निर्धारयितुं स्व- प्रतिवेदनं प्राप्ताः उंची (१९८६) तथा भार (१९८६, १९९२, २०००) इत्यनेन निर्धारयन् । दैनिकं कुलः ताजा मांसम्, लाल मांसम्, गोमांसम्, पोर्क मांसम्, मक्खन मांसम्, चिकन मांसम्, प्रसंस्कृत मांसम्, मत्स्य मांसम् च उपभोगः लिङ्गविशेषविशिष्टवर्गाणां आधारः आसीत् । दीर्घकालिकसम्बन्धानां मूल्यांकनार्थं भ्रमितकर्तृणां कृते समायोज्य रेखात्मक मिश्रप्रभावस्य मॉडलिंगं प्रयुक्तम् । मांसस्य कुल- उपभोगस्य पञ्चमांशानां मध्ये बीएमआई- मे महत्त्वपूर्णं क्रॉस- सेक्शनल- भिन्नता अवलोकितम् (पी- प्रवृत्तिः < 0. 01; उभयलिङ्गयोः) । न च पुरुषेषु (BMI परिवर्तनः उच्चतमः, निम्नतमः क्विनटिल् 14 वर्षानन्तरम् - 0. 06 kg/ m2; P = 0. 75) तथा स्त्रीषु (BMI परिवर्तनः 0. 26 kg/ m2; P = 0. 20) कुलतः ताजा मांसस्य उपभोगस्य तथा भावी BMI परिवर्तनस्य मध्ये कोऽपि सम्बन्धः अवलोकितः । गोमांसं अधिकं उपभोगयन्ति जनाः ६ वर्षं १४ वर्षं यावत् भार्याम् शरीरस्य भार्याम् (BMI) मध्ये न्यूनं वृद्धिं अनुभवन्ति (१४ वर्षं यावत् भार्याम् शरीरस्य भार्याम् (BMI) मध्ये ०.६० किग्राम्/मी२ परिवर्तनम्) । १४ वर्षानन्तरं भार्यायां सूक्ष्ममाशयासंख्येय-वृद्धीः अधिकं पोर्क- मांस- उपभोगं (भार्यांश-संख्येय-वृद्धीः उच्चतरः विरुद्धः निम्नतरः क्विन्टिल्- 0.47 कि.ग्रा./म.२) च चिक्कन- मांस- उपभोगं (भार्यांश-संख्येय-वृद्धीः विरुद्धः निम्नतरः पुरुष-महिला- 0.36 कि.ग्रा./म.२) च द्वावपि लिङ्गैः सह संबद्धम् आसीत् । मध्यस्थ- मूलसूत्रे BMI- ं स्तरीकृत्य परिणामः समानः आसीत्, वयस्- स्तरीकृत- विश्लेषणं मिश्रित- परिणामं ददाति स्म । मांसस्य अनेक उपप्रकारेषु भिन्न-भिन्नं बीएमआई परिवर्तनं विलोकितम् । तथापि, कुलमांसभक्षणं, अथवा कुलमांसभक्षणं प्रति प्रत्यक्षं सम्बन्धः, १४ वर्षेषु वृद्धजनसमूहस्य अनुगमनकाले भारपरिवर्तनं प्रति दृढतया संबन्धः न आसीत् ।
MED-1803
विश्वस्वास्थ्यसंस्थाः मोटापेः वैश्विकमहामारी इति घोषितवती। मोटापेन सह निबध्यने प्रयुक्ताः रणनीतयः मुख्यतः विकारस्य व्यवहारिकं घटकम् लक्ष्ययति, किन्तु तेषां प्रभावः अत्यल्पः एव भवति । लठ्ठतायाः कारणानां विषये व्यापकतया अवगतः, अधिकप्रभावी व्यवस्थापनस्य उपायः प्रदानं कर्तुं शक्नोति। अनेके सूक्ष्मजीवः प्राणिनां च लठ्ठतायाः कारणं कुर्वन्ति। यदि संसर्गः मानवानां लठ्ठतायाः कारणं भवति, तदा रोगस्य उपप्रकारं निवारयितुं पूर्णतया भिन्नं रोगनिवारण-उपचार-नीतिं जनस्वास्थ्य-नीतिं च आवश्यकं भवेत् । नैतिककारणात् मोटापेन सह सहसा योगदानं निर्धारयितुं प्रयोगात्मकं रोगाणुसंक्रमणम् प्रतिषेधं कृतम्। विकल्परूपेण, एडिपोजेनिक मानव- एडेनोविरास् एड३६ विषये उपलब्धं सूचनां उपयोगं कृतम्, येन मानव- मोटापेषु विशिष्ट- अभ्यर्थी- सूक्ष्मजीवानां योगदानं व्यापकतया परीक्षितुं शक्यते । चिकित्सकाः संसर्गजन्य- ज्वर- रोगाः (infectious obesity) च, प्रभावी ज्वर- रोगाः व्यवस्थापनस्य हेतुं तेषां महत्त्वं च ज्ञापयन्तु । Copyright © 2011 Elsevier Ltd. सर्वाधिकारः सुरक्षितः।
MED-1804
मानवानां मध्ये मोटापा मानव- एडेनो- ३६ (Adv36) संक्रमणेन सह संबद्ध इति प्रमाणं वर्धते। प्रयोगादिषु जन्तूनां विषं एड् ३६ इत्यनेन संसर्गं दर्शयति यत् अयं विषाणुः लठ्ठतायाः कारणम् भवति । मानवैः सह अध्ययनैः एव दर्शितम् यत् प्रौढैः लब्धाः जनाः 30% वा अधिकः Adv36 संसर्गं प्राप्नुवन्ति, तथापि लब्धाः सह सहसम्बन्धः न सर्वदा प्रमाणीकृतः। अथातो त्रयः प्रकाशितानि अध्ययनानि, एकं च अध्ययनं, येषु ५५९ बालकाः सम्मिलिताः, सर्वेषु एव एव एवम् दर्शयन्ति यत् नानाबालानां तुल्यम्, लब्धाबालानां मध्ये (२८%) एड्व्३६ संसर्गस्य प्रादुर्भावः अधिकः अस्ति । बालानां वयस्काणां तुल्यम् एव एड् वि ३६ संसर्गः अधिकः प्रमाणं लब्धाः इति स्पष्टं न भवति। पशुषु च मानवानां तथ्यान् प्रतिपादितानि आकडेभ्यः अनुमान्यते यत् एड्व् ३६- यं बालानां मध्ये विश्वव्यापी- भार्याम् वृद्धिम् कृतम् अस्ति । सर्व- आयुर्- समूहानां भूगोल- स्थानेषु च जनाः Adv36 संसर्गस्य प्रादुर्भावं च परिणामं च परिचयं कर्तुं अधिकं शोधं आवश्यकम् अस्ति ।
MED-1806
ध्येयः - मानवस्य एडिनोविरासः एड ३६ इत्यनेन वसायाः वृद्धिः भवति, किन्तु पशुषु ग्लिसिमिक- नियंत्रणं वर्धते । तथैव, प्राकृतम् Ad36 संसर्गः मानवानां मध्ये अधिकं वसायुक्तता च उत्तमं ग्लुकेमिक नियन्त्रणं च सह क्रॉस सेक्शनल् रूपेण संबद्धः अस्ति । अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अधः अन्वेषणस्य स्वरूपं च पद्धतयः स्पैनिकदेशीयपुरुषानां स्त्रीणां च (n = 1, 400) आधारसूत्रेषु Ad36- विशिष्टप्रतिरक्तानां उपस्थितीयै स्क्रिनिंगं कृतम् । वयस् तथा लिङ्गानुगुणं परिमार्जितं, सेरोपोजिटिव्, सेरोनेगेटिव् विषयेषु एडिपोसिटिटी, ग्लाइसेमिक कंट्रोल इत्यस्य निर्देशाङ्कानां तुलना आरम्भिक- समयात् ∼१० वर्षानन्तरं कृतम् । वयस्य लिङ्गस्य च अतिरिक्तम्, ग्ल्यसेमिक- नियमनस्य सूचकाङ्कं निर्धारणे BMI- प्रति समायोजितम् आसीत्, एवं च केवलं मधुमेहरहितानां विषयाः विश्लेषणम् कृतम् । परिणामः सेरोपोजिटिभानां (१४.५%) विषयाः सेरोनेगेटिभानां विषयाः तुलनायां आरम्भिक- समयं अधिकं एडिपोसिटी आसीत् । दीर्घकालतः, सेरोपोजिटिव् विषये अधिकं एडिपोसिटि सूचकं, किन्तु न्यूनं उपवासं इन्सुलिनं दर्शयति । उपसमूहविश्लेषणात् ज्ञातम् यत् Ad36- सकार- सकारात्मकता सामान्य- भारसमूहस्य (BMI ≤25 kg/ m2) च समये सुष्ठु इन्सुलिन- स्तरस्य घटः, सामान्य- भारसमूहस्य (BMI ≤25 kg/ m2) च समये च अधिक- वसायुक्त (BMI >30 kg/ m2) च पुरुषानां मध्ये अधिक- वसायुक्त (adiposity) च सह संबद्धम् आसीत् । सांख्यिकीयदृष्ट्या, बहुविधपरीक्षणानां प्रकाशने सेरोपोजिटिव्-सङ्केतः सेरोनेगेटिव्-सङ्केतः व्यक्तानां मध्ये भेदः न्यूनः आसीत् । अन्वयः - अस्मिन् अध्ययने मनुष्येषु एड३६- यं वसावृद्धिकर्मं करोति, तथा च ग्लुकोस्फीयरस्य नियंत्रणं कमं करोति इति प्रमाणं दीयते । सर्वदृष्ट्या, अध्ययनं सम्भावयतीति यत् किञ्चिद् संक्रमणं मोटापेन वा मधुमेहस्य जोखिमं प्रतिपादयितुं शक्नोति । अस्मिन् विषये अधः ज्ञातानां कारकानां व्यापकज्ञानं आवश्यकं वर्तते येन एतयोः चयापचयविकारानां विरुद्धं प्रभावीतया युद्धं कर्तुं शक्यते।
MED-1807
पृष्ठभूमयः अन्योत्तरपोषकद्रव्याणां तुल्यम् प्रोटीनं तापजननम् च वर्धयति इति मन्यते, अतः अस्य भारवर्धनस्य च निवारणार्थं लाभः भवितुम् अर्हति। उद्देश्यः - अस्य अध्ययनस्य उद्देश्यः आहारप्रथिनादि मात्रायाः प्रकारस्य च, तथा वजनस्य तथा कटिपरिधिः (वेट परिधिः) इत्यस्य च अनन्तरपरिवर्तनस्य सम्बन्धस्य मूल्यांकनम् अस्ति । पद्धतिः - पञ्चदेशानां 89,432 पुरुषाः, स्त्रीणां च सर्वेषां विषये, यानि ई.पी.आई.सी. (European Prospective Investigation into Cancer and Nutrition) इत्यनेन आयोजिताः, साध्यं 6.5 वर्षे। लिङ्गं, केन्द्रविशेषं च बहुव्रीहिः प्रतिगमनविश्लेषणं कृत्वा प्रोटीनं वा प्रोटीनस्य उपसङ्घं (पशु- वानस्पतिक्रोतात्) च द्रव्यमानस्य (वर्ष प्रति ग्रॅम्) अथवा शरीरव्यापकतायाः (वर्ष प्रति सेन्टिमिटर) परिवर्तनं च अध्ययनम् कृतम् । अन्य मूलभूत आहारविषयक कारकानां, मूलभूत मानवविज्ञानस्य, जनसांख्यिकीय- जीवनशैलीविषयकानां कारकानां, अनुवर्तीय- समयानां च कृते समायोजनानि कृतानि। अस्मिन् केन्द्रेषु सर्वेषां अनुमानानां एकत्रिकरणं कर्तुम् वयं यादृच्छिकप्रभावस्य मेटा-विश्लेषणं कृतवन्तः। परिणामः - कुलप्रथिनादिषु च प्राणिजातप्रथिनादिषु अधिकं सेवनं पुरुषानां च, स्त्रीणां च अधिकं वजनवर्धनं कारयति, तथा च प्रामुख्यातः मासेषु दुग्धजन्यपदार्थानां तुल्यम्, लाल-मांस-प्रक्रियायुक्त-मांस-पक्षि-मांसानां च प्रथिनादिषु अधिकं सेवनं भवति । न च कुलप्रथिनाभ्यासेन शरीरस्य भारस्य परिवर्तनं सम्बद्धम्। कुलप्रथिनाभ्यासेन वा किञ्चिदपि उपसङ्घेन वा क्लेशप्रकृतिपरिवर्तनं च स्पष्टं समग्रं सम्बन्धं न दृश्यते। केन्द्रानां मध्ये किञ्चित् विषमता आसीत् किन्तु अनुमानानां संयुक्तकरणं उचितं मन्यते। निष्कर्षः उच्चं प्रोटीनं सेवनं कम वजनस्य वा कमरवृद्धीयाः सह संबन्धः न प्राप्नोति। अतो हि प्राणिजातस्य खाद्यपदार्थानां विशेषतया मांसस्य च पोल्ट्रीजस्य प्रोटीनस्य दीर्घकालिन-वजन-वृद्धिसंबन्धः प्रतीयते । कर्णपरिवर्तनं स्पष्टं न आसीत् ।
MED-1808
पृष्ठभूमयः मानवात् एडेनोविरास् ३६ (एड् ३६) इति विषाणूनाम् ई४ ओर्फ़् १ इति जीनेन अतिथि- एडिपोसाइट्समध्ये लिपोजेनिकान् एन्जाइम्स् उपरि प्रत्यक्षः प्रभावः भवति । वयस्काणां मध्ये ३०% एव अतिवृष्टिः भवति, किन्तु बालानां मध्ये एव एव अतिवृष्टिः न भवति । ध्येयः - जठरबालकेषु (वयः १४.८ +/- १.९; व्याप्तिः ८.३-६.३ वर्ष) एड-३६ संसर्गस्य प्रादुर्भावं निर्धारयितुं; जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु जठरबालकेषु ज विधिः विद्यालयस्य वार्षिकशारीरिकपरीक्षायां वा क्लिनिकभेदेन रक्तं गृहीतः; एड-३६ स्थितिः सीरम-न्यूट्रलाइजेशन-परीक्षायाम् निर्धारितः; एवं नियमित-सीरम-रसायन-मूल्यं निर्धारितम् । परिणामः सर्वेषु ३०% जनाः (N = २५) Ad-36 इत्यस्य कृते सकारात्मकः आसन्; ७०% जनाः (N = ५९) नकारात्मकः आसन् । लक्षणीयतया उच्चतरं बीएमआई (z) स्कोर (1. 9 2 बनाम 1. 65, p < 0. 01) तथा कमरपरिधि (96. 3 बनाम 90. 7 cm, p = 0. 05) संक्रमितायां बालकेषु न संक्रमितायां बालकेषु च प्राप्नोति। हृदय- रक्त- धमन्य् जोखिम- कारकानां मध्ये महत्वपूर्णं भिन्नता न आसीत् । निष्कर्षः - एड-३६ संसर्गः कोरियायाः स्थूलबालकेषु सामान्यः अस्ति, तथा स्थूलतायाः सह सह संबंधः अस्ति। बालानां मध्ये मोटापाः, टाइप-२ मधुमेहः च महामारीः आरब्धः इति एड्-३६-इति अनुमानं कृतम् ।
MED-1810
पूर्वम् अस्मिन् लेखे सूचितम् आसीत् यत् मानव-एडेनोविरास् एड-३६-ना प्राणेषु वसा-अवसाहः भवति, तथा च विषम-अवस्थया सीरम-कोलेस्ट्रोल- (सीएचओएल) तथा ट्राइग्लिसराइडस् (टीजी) -लक्षणं न्यूनं भवति । ध्येयः - चिकनमण्डले आड-३६ तथा आड-३६-प्रेरितं वसा-अवसायं प्रसारणशीलतायाः मूल्यांकनम् । प्रयोगः १- चतुर्भिः कुक्कुटाः (द्वयं प्रति पिंजरे) आश्रयिताः, प्रत्येकं पिंजरे एकं कुक्कुटाः एड-३६-अल्पेन रोगं प्रतिरोधीकृतम्। सर्वेषां कुक्कुटाणां रक्ते एड- ३६ डीएनए- रसायनस्य उपस्थितिः पर्यवेक्षितः। प्रयोगः २- द्वयोः समूहयोः कुक्कुटाः अन्तः नासाभ्यन्तरम् आड-३६ (संक्रमित दाता, आई-डी) अथवा माध्यमेन (नियन्त्रण दाता, सी-डी) टीकाकृतवन्तः । ३६ घन्टेभ्यः पश्चाद् आय-डी, सी-डी समूहात् प्राप्तं रक्तं प्राप्ति-मुर्गानां (संक्रमित-मुर्गानां, आई-आर, तथा नियंत्रण-मुर्गानां, सी-आर, क्रमशः) पंख-वेणौ प्रत्यवायम् कृतम् । बलिं दत्वा, ५ सप्ताहानन्तरं रक्तं गृहीत्वा, शरीरस्य भारं विवक्षित्वा, विसर्ल-लव-भागं पृथक् कृत्वा भारं गृहीत्वा। परिणामः प्रयोगः १- एड-३६ डी एन ए टीकाकृतानां कुक्कुटाणां रक्ते तथा टीकाकृतानां कुक्कुटाणां (कक्ष्यायां सहचरानां) रक्ते १२ घन्टेषु इनोक्लुशन् पश्चात् प्रकटितः, तथा च विषाणूनां डी एन ए रक्ते २५ दिनपर्यन्तं विद्यमानः आसीत् । प्रयोगः २- सी-डी-संयोगाभ्यां तुल्यम्, आंतिकं च कुलशरीरं च वसाम् अधिकं च च्चल्-संयोगः इ-डी-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्चल्-संयोगाभ्यां च्-संयोगाभ्यां च्-संयोगाभ्यां च्-संयोगाभ्यां च्-संयोगाभ्यां च्-संयोगाभ्यां च्-संयोगाभ्यां च्-संयोगाभ्यां च्- अन्वयः - "अद-36 DNA" रक्कम रक्ते च वसायुक्त ऊतकेषु I-D तथा I-R मध्ये विद्यमानः आसीत् किन्तु परीक्षणार्थं यादृच्छिकरूपेण चयनितानां पशूनां अस्थिस्नेहानां मध्ये न आसीत् । अन्वयः - प्रयोगे १ यथा दृष्टम्, एड-३६ संसर्गः क्षैतिजः संक्रमितः कुक्कुटः पिण्डं समं कुर्वन् अन्यकुक्कुटं प्रति प्रसारयितुं शक्नोति। अपि च प्रयोग- २- यैः रक्त- प्रसारण- यन्त्रैः कुक्कुटानां शरीरस्य वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- वसा- व- व- व- व- व- व- व- व- व- व- व- व- व- व- व- कुक्कुटस्य नमुनेषु Ad-36- प्रेरितं एडिपोसिटि संक्रमणं मानवानां विषये गम्भीरं चिन्तां जनयति, अतः अधिकं शोधनम् अपेक्षितम्।
MED-1811
पार्श्वभूमः - पूर्व-क्लिनिक-अध्ययनानां संख्या वर्धते, येषु दर्शितम् यत् कर्कुमिनः प्रति-कान्सर-औषधस्य आशाजनकः औषधः भवितुम् अर्हति; तथापि, तस्य क्लिनिक-प्रयोगे दुर्बल-जैव-उपलब्धता प्रमुख-अवरोधः आसीत् । अस्मिन् समस्ये उपरि विजययितुं वयं नूतनं कर्कुमिनं (थेरकुर्मिनम्) निर्मितम्, तथा च स्वस्थानां स्वेच्छिकानां शरीरानां शरीरानां प्लाज्मायां उच्चं कर्कुमिनं एकवारं उपयुज्यते इति सूचना प्राप्ता। अस्मिन् अध्ययने, वयं कर्करोगादिषु रोगिषु थेरकुर्मिनस्य पुनः पुनः प्रदानेन सुरक्षायाः मूल्यांकनं कर्तुम् उद्दिष्टाः। पद्धतिः - पान्क्रीटिक- वा पित्तमार्ग- कर्करोगाः रुग्णाः येषु मानक- रसायन- उपचारः असफलः आसीत् ते अस्मिन् अध्ययने भागं गृहीतवन्तः । अस्मिन् पूर्वम् औषधोपचारस्य अध्ययनम् अवलम्ब्य, वयं प्रारम्भिकं खुराकम् २०० मिलीग्रामम् (स्तर- १) कर्कुमिनयुक्तं थेराकुर्मिनं च्छिन्नाः, ततः मात्रायाः सुरक्षिततया वृद्धिं कृत्वा स्तर- २, यत्र ४०० मिलीग्रामम् कर्कुमिनम् आसीत्, उपयुज्यमानाः। थेराकुर्मिनं प्रतिदिनं श्लेष्मद्वारा, सामान्य- रसायन- उपचारसमवेतम् उपयुज्यते । सुरक्षायाः च औषधोपचारस्य तथ्यानां व्यतिरिक्तं एनएफ- केबी क्रिया, साइटोकिन्- स्तरः, प्रभावकारिता, जीवनगुणस्य गुणः च मूल्याङ्कितानि। परिणामः दशजनाः रुग्णाः स्तर- १, छत्रः स्तर- २- इत्यस्मिन् विभक्ताः आसन् । थेरकुर्मिनस्य उपभोगानन्तरं प्लाज्मा कर्व्कुमिनस्य शिखरं (मध्यस्थम्) स्तर- १- ३२४ एनजी/ एमएल (रेंज, ४७- १,०२९ एनजी/ एमएल) तथा स्तर- २- ४४० एनजी/ एमएल (रेंज, १७९- १,३८० एनजी/ एमएल) आसीत् । अनपेक्षितं प्रतिकूलपरिघटनाः न अवलोकिताः, त्रयः जनाः > ९ मासपर्यन्तं सुरक्षितरूपेण थेराकुर्मिनस्य उपभोगं कृतवन्तः। निष्कर्षः - थेरकुर्मिनद्वारा प्राप्ते उच्चकुर्कुमिनसङ्केते पुनः पुनः प्रणालीगतप्रदर्शने कर्करोगादिरोगिणां जेंमसिटाबिन- आधारितकेमोथेरेपीयां प्रतिकूलप्रसङ्गानां घटनाक्रमं न वर्धितम् ।
MED-1812
तथापि शाकाहारीप्रोटीन उत्पादानां, बीजां, लोमशानां, मटरस्य तथा सुक्खाफलस्य च अधिकं उपभोगं पैंक्रियास-कान्सरस्य जोखिमस्य प्रति अत्यधिकं महत्त्वपूर्णं संरक्षणं ददाति। पूर्वं मधुमेहः आसीत् चेत्, ततः घातकस्य पान्क्रीयसस्य कर्करोगस्य खतराः वर्धितः आसीत्, तथा च पेप्टिक- वा द्वादशगुणाग्र- ज्वरस्य शल्यक्रियायाः इतिहासः आसीत् । तण्डुलविच्छेदनस्य इतिहासः अल्पं, अप्रामाणिकं संरक्षणसम्बन्धेन सह संबद्धः आसीत्, यथा विभिन्न- एलर्जीक- प्रतिक्रियायाः इतिहासः आसीत् । एतेन निष्कर्षः सूचितं यत् मांसस्य अथवा अन्यप्राणिजानां उत्पादनां च वारंवार उपभोगेन सह पैंक्रियास-कर्करोगस्य जोखिमस्य वृद्धिः न भवति, किन्तु अधिकतरं प्रोटिअस्-अवरोधकयुक्तं फलम्, पर्ण-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद-पाद अपि च, मधुमेहः, पेटः शल्यक्रिया च पान्क्रीस- कर्करोगस्य जोखिमः इति पूर्वमेव सूचितं सकारात्मकं सम्बन्धं एतेषु डाटासु समर्थितम् । आहारस्य च पान्क्रीसस्य कर्करोगस्य महामारीविज्ञानस्य अध्ययनं क्वचित् अस्ति, तथा च पर्यावरणीय तुलनाः च सीमित संख्यायाः सम्भावित-प्रकरणे-नियन्त्रण-अध्ययनानि च अन्तर्भवन्ति । एतस्य कर्करोगस्य जोखिमवृद्धिसंबन्धः युक्तः इति सूचितः खाद्यपदार्थः, अण्डाः, पशुप्रथिनाः, शर्कराः, मांसः, कफी, मक्खनः च सन्ति । कच्चे फलं, पक्वभाज्यं च उपभोगः जोखिमं घटयति इति प्रमाणं प्राप्नोति । १९७६ तः १९८३ पर्यन्तं ३४,००० कैलिफोर्निया-देशस्य सप्तमदिनादिविश्वासीनां मध्ये घातकस्य पान्क्रीस-कान्सरस्य सम्भवात् आहार-व्यवहारं, चिकित्सा-इतिहास-परिवर्तकानि च मूल्यांकनानि। अनुवर्तीय कालान्तरे पान्क्रीयसस्य कर्करोगात् ४० जनाः मृताः। अमेरिकायाः सर्वेषां श्वेतानां तुल्यम्, एड्वन्टिस्टानां पैंक्रियास् कर्करोगात् मृत्युः न्यूनः आसीत् (मानकीकृतमृत्युसंख्यानं [SMR] = ७२ पुरुषानां कृते, ९० स्त्रियां कृते), यस्मात् सांख्यिकीयदृष्ट्या महत्त्वं न आसीत् । यद्यपि मांसं, अण्डाः, कावेः च उपभोगः वृध्दम् इति पङ्कreas कर्करोगस्य जोखिमः वृध्द इति सूचितं सम्बन्धः आसीत्, तथापि ये चरकाः सिगरेटस्य धूमपानस्य नियंत्रणं कृत्वा जोखिमं प्रति महत्त्वपूर्णं सम्बन्धं न अभूवन् ।
MED-1814
पान्क्रीटिक-कान्सरः अति घातकः अस्ति, अतः संशोधित-प्रभावकारिणां परिचयः जनस्वास्थ्यस्य विषये महत्त्वपूर्णः प्रभावः प्रदत्तुं शक्नोति । अस्मिन् जनसङ्ख्या-आधारिते प्रकरण-नियन्त्रण-अध्ययनम् (५३२ प्रकरणानि, १७०१ नियंत्रणानि) अस्मिन् प्रमुख-सम्पन्नोत्तर-विश्लेषणम् बहु-परिवर्तक-असशर्त-लोजिस्टिक-प्रतिक्रान्ति-आदर्शनात् अन्य-ज्ञात-प्रतिक्रियाकारिणां परिगणनं कृत्वा पान्क्रीटिक-कर्करोगस्य जोखिमैः विशिष्ट-आहार-प्रकरणं संबद्धं वा न इति परीक्षयामः । पुरुषैः (OR=0. 51, 95% CI 0. 31- 0. 84, p- trend=0. 001) तथा स्त्रियाम् (OR=0. 51, 95% CI 0. 29- 0. 90, p- trend=0. 04) मध्ये पान्क्रीटिककर्करोगस्य जोखिमम् लगभगम् ५०% घटितम् । पश्चिमे भोजनप्रकारे रुद्र- मांसं, प्रक्रियित- मांसं, चिप्स- मांसं, शर्करायुक्त- पेयानि, मिठाद्यं, उच्च- वसायुक्त- दुग्ध- उत्पादने, अण्डे, परिष्कृत- धान्यानि च अधिकं उपभोगं कुर्वन्ति, येषां पुरुषानां मध्ये (९५% CI 1. 3- 4. २, p- trend = 0. 008) पाञ्चेरीया- कर्करोगस्य जोखिमं २. ४ गुणाधिकं भवति, किन्तु स्त्रियां मध्ये जोखिमं न भवति । पुरुषानां मध्ये, पश्चिमी आहारस्य ऊर्ध्वाङ्गुलानां मध्ये तथा प्रुडेन्ट् आहारस्य निम्न्वाङ्गुलानां मध्ये त्रिगुणं जोखिमः आसीत् । अनेकेषु दीर्घकालीनाम् रोगेषु यथा एव अनुशंसितम् , वनस्पतिभोजनैः, पूर्णबीजाभ्यासेन, श्वेतं मांसैः युक्तं भोजनं पङ्कreas-कान्सरस्य जोखिमं कमकर्तुं शक्नोति ।
MED-1817
पान्क्रीस-कान्सरः विश्वव्यापीः चतुर्थः सामान्यः कर्करोग-मृत्युः कारणः अस्ति, यस्मिन् भौगोलिक-विविधतायाः प्रचुरता अस्ति, यस्मिन् आहार-जीवन-शैली च योगदानं करोति । अस्मिन् विषये, मांसादि-मासेषु उपभोगः पान्क्रीटिक-कर्करोगस्य जोखिमं प्रति अस्मिन् विषये अध्ययनं कृतम्। अस्मिन् विश्लेषणे १९९२ तः २००० पर्यन्तम् १० युरोपीयदेशात् ४७७,२०२ ई.पी.आई.सी. प्रतिभागिनः समाविष्टः आसन् । २००८ पर्यन्तं ८६५ नन्- एन्डोक्रिन पान्क्रीटिक कर्करोगाः अवलोकितवन्तः । कैलिब्रेटेड रिलेटिव्ह रिस्कस् (RRs) तथा 95% कन्फिडेंस इंटरवलस् (CI) इत्यस्य गणना बहु- परिवर्तनीय- समायोजित कोक्स- खतरा प्रतिगमन- मॉडलस् (Cox hazard regression models) इत्यस्य उपयोगेन कृतम् । लाल मांसस्य (RR प्रति 50 g वृद्धि प्रति दिनम् = 1. 03, 95% CI = 0. 93- 1. 14) तथा प्रसंस्कृत मांसस्य (RR प्रति 50 g वृद्धि प्रति दिनम् = 0. 93, 95% CI = 0. 71- 1. 23) उपभोगः पान्क्रीटिक कर्करोगस्य जोखिमस्य वृद्धिः न अभवत् । पोल्ट्री- आहारः पान्क्रीटिक- कर्करोगस्य जोखिमवृद्धिसंबन्धेन (RR प्रति 50 ग्राम प्रतिदिनं वृद्धिः = 1. 72; 95% CI = 1. 04-2. 84) सम्बद्धः आसीत्; तथापि, मत्स्य- आहारः (RR प्रति 50 ग्राम प्रतिदिनं वृद्धिः = 1. 22; 95% CI = 0. 92-1. 62) सम्बद्धः न आसीत् । अस् माकं परिणामः विश्वकर्करोगशोधनिधिः निष्कर्षं समर्थयितुं न शक् नोति यत् लाल-मांस-प्रक्रिया-युक्त-मांस-भोजनं पान्क्रीटिक-कर्करोगस्य जोखिमं वर्धयितुं शक् नोति। पक्वाशयस्य कर्करोगादिभिरपि पोल्ट्रीजस्य उपभोगस्य सकारात्मकसम्बन्धः संयोगाद् एव प्राप्नोति यतः सः पूर्वं प्राप्ताः बहुषु निष्कर्षानां विरुद्धः अस्ति । प्रतिलिपिस्वामित्वः © २०१२ UICC.
MED-1818
ध्येयः - पान्क्रीटिक-कर्करोगस्य जोखिमस्य विषये खाद्यपदार्थानां वा पोषकद्रव्येषु संयोजकानां भूमिकायाः विषये क्वचित् सूचनाः उपलब्धानि सन्ति । पान्क्रीटिक-कान्सरस्य सम्भावितसम्बन्धेन आहार-प्रणालीनां विषये अधिकं जानकारीं प्राप्तुं, इटालियन्-प्रकरणे-नियन्त्रण-अध्ययनात् प्राप्ते २८ प्रमुख-पोषक-द्रव्याणां विषये अन्वेषणात्मकं मुख्य-सम्बन्धि-तत् कारक-विश्लेषणं कृतम् । पद्धतिः - 326 जनाः पान्क्रीटिक- कर्करोगाः आरूढः, 652 जनाः ननुपलासिक- रोगाः रोगाः रोगाः रुग्णालयं गताः। आहारविषयक सूचनाः प्रमाणीकृतं पुनः पुनरुत्पादितं भोजन आवृत्ति प्रश्नावलीद्वारा प्राप्ताः। प्रत्येकं आहारप्रकरणं प्रति पान्क्रीटिक- कर्करोगस्य संभावनासंख्येय- अनुमानं (OR) कर्तुम् समाजजनसांख्यिकीय- परिवर्तकं तथा पान्क्रीटिक- कर्करोगस्य प्रमुख- ज्ञात- जोखिम- कारकान् समायोज्य बहुविध- लॉजिस्टिक- प्रतिगमन- मॉडलं प्रयुक्तम् । परिणामः अस्मिन् जनसङ्ख्यायां पोषकद्रव्याणां सेवनस्य ७५% भिन्नतायाः कारणं चारः आहारप्रकाराः - "पशुजन्य उत्पादने", "असृतेषु वसासु", "विटामिनैः तंतुभिः" तथा "अस्थिभृक्" इति नामभिः निर्दिष्टम्। चतुर्णां च प्रतिमानानां विचारणेन पशूनां उत्पादानां तथा तिलयुक्तानां प्रतिमानानां कृते सकारात्मकसंबन्धः प्राप्यते, उच्चतमः प्रतिमानः 2.03 (95% विश्वास-अवधिः [CI], 1.29-3.19) तथा निम्नतमः प्रतिमानः 1.69 (95% CI, 1.02-2.79) इत्यनेन; विटामिनानां तथा रेशेभ्यः प्रतिमानानां कृते एकं प्रतिमानं प्राप्यते (OR, 0.55; 95% CI, 0.35-0.86), अपूर्ण-लवणानां प्रतिमानानां कृते कोऽपि प्रतिमानः न दृश्यते (OR, 1.13; 95% CI, 0.71-1.78). निष्कर्षः - मांसम् अन्यप्राणिजानां च खाद्यपदार्थानां, (परिष्कृत) धान्यानां च च् आहाराणां अधिकं उपभोगः पान्क्रीटिक-कर्करोगस्य जोखिमम् उत्प्रेरितं भवति, फल-पाक-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व- Copyright © 2013 Elsevier Inc. सर्वाधिकारः सुरक्षितः।
MED-1819
गेम्सिटाबीनं प्रथमासूत्रे कर्करोगस्य औषधम् अस्ति, यं पान्क्रीटिक कर्करोगस्य उपचारार्थं व्यापकरूपेण उपयुज्यते । तथापि अस्य च अन्यस्य कीमोदयाप्यायस्य प्रतिरोधात् पान्क्रीटिक- कर्करोगादि- कोशिकाणां प्रतिरोधात् अस्य उपचारात्मक- प्रभावः महत्त्वपूर्णः भवति । अस्मिन् विषये तु तुर्कमेन्स् फोर्स् (टीएफ) इत्यस्य, तुर्कमेन्स्- द्रावणादिः अतिसङ्कटः, तथा जल- एथेनोलिकः निष्कर्षणम्, एकान्ततः तथा गेम्सिटाबिन- समवेतम् च पान्क्रीटिक- कर्करोगादि- कोष्ठजातिषु (बीएक्सपीसी३ तथा पान्क- १) द्वयोः विषये अध्ययनम् कृतम् । टीएफः बीएक्सपीसी३ च पङ्क- १ कोशिकाणां कृते अतिप्रतिकूलः अस्ति, तस्य आईसी५०- मानः क्रमशः १.० तथा १.२२ माइक्रोग्/ मिलीलीटरः अस्ति, तथा कुर्क्युमिनम् अपेक्षया अधिकं प्रतिकूलता अस्ति । उभयत्र च कोष्ठजातिषु गेम्सिटाबिनस्य IC50- मानम् 0. ०३ माइक्रोग्/ मिलीः अस्ति, तथापि ३०- ४८% पङ्करेटिक- कर्करोगाः कोष्ठिकाः गेम्सिटाबिनप्रति प्रतिरोधीः सन्ति, यदा अपि च इयं एकाग्रता १०० माइक्रोग्/ मिलीः भवति। तुलनायाम्, टी.एफ. इत्यनेन ५० माइक्रोग्/मिलिलिटरं उपयुज्य ९६% कोष्ठिकाः मृताः अभवन् । जीमसिटाबिन- टीएफ- संयोजनं निम्नसंकेतनैः पान्क्रीटिक- कर्करोगादि- कोशिका- रेखासु आयसी९०- स्तरैः सह समन्वितः आसीत् । CalcuSyn- य उपयुज्य सायुज्यप्रतिकारकत्वस्य विश्लेषणात् एव प्रतीयते यत् Gemcitabine + Turmeric Force संयोजनस्य संयोजनसूचिका (Combination Index (CI)) क्रमशः BxPC3 तथा Panc- 1 रेखयोः 0. 050 तथा 0. 183 इत्यनेन IC50- स्तरयोः सह बलवान् समन्वयः अस्ति। अयं सामञ्जस्यप्रभावः एकमेव औषधस्य तुल्यः, परमाणुकारकः- कपा- बी क्रियाकलापे, सिग्नल ट्रान्सड्यूसरस् तथा प्रतिलेखनकारकः ३ अभिव्यक्तिप्रवर्तकस् प्रति संयोजनस्य वर्धमानः निषेधप्रभावः।
MED-1825
पृष्ठभूमौ। लीनः सामान्यतः रजोनिवृत्तिसमये लक्षणानां कृते उपयोगः भवति । लिन्स्-फ्लक्सः लिग्नाण-अल्फा-लिनोलेनिक-अम्ल-अन्तर्भावेन च प्रसिद्धः अस्ति । स्तनकर्करोगाः पीडिताः स्त्रियोः रजोनिवृत्तिसमये लक्षणानां सुधारणे तथा स्तनकर्करोगाः प्रवृत्तिः वा पुनरावृत्तिः प्रति सम्भाव्यप्रभावस्य हेतुना च, वयं शिरःफलादिषु प्रभावस्य हेतुना व्यवस्थितं समीक्षां कृतवन्तः। पद्धतिः अस् माभिः मेडलिन, एम्बस् , कोक्रैन ग्रन्थालयः, एएमईडीः च आरम् भात् जनवरी २०१३ पर्यन्तं मनुष्याणां हस्तक्षेप-अवलोकन-प्रमाणं यावत् शोधितम् । परिणामः। १८९२ अभिलेखानां मध्ये, वयं कुलम् १० अध्ययनेषु समाविष्टवन्तः: २ यादृच्छिकीकृतनियन्त्रितपरीक्षाः, २ अनियन्त्रितपरीक्षाः, १ जीवलक्षणपरीक्षा, ५ अवलोकनपरीक्षाः। नाना- लक्षणाः (NS) ताप- लब्धाः लक्षणानि लीन- भोजनं (७. ५ ग्राम/ दिनम्) सह अवलोक्यन्ते । लिन्स् (२५ ग्राम/ दिनम्) - दाने स्तनकर्करोगादिषु नवनिष्कर्षेषु रोगिणां स्तनकर्करोगादिषु वृद्धाणां (प्लेसबो- औषधैः सह तुलनायां) ट्यूमर एपोप्टोटिक- सूचकाङ्क (पी < . ०५) च वृद्धिः अभवत्, HER2 अभिव्यक्ति (पी < . ०५) च घटः अभवत् । अनियन्त्रित- अध्ययनैः तथा जैव- मार्कर- अध्ययनैः ताप- प्रस्फुरणं, कोष- प्रसारं, असामान्य- कोशिका- रूपं, च स्तन- चित्र- घनत्वम्, तथा च प्रतिदिनम् २५ ग्राम- ग्राण्डेन यावत् वा ५० मिलीग्राम- सेकोइसोलारिसिरेसिनोल डिग्लीकोसाइड- दाने प्रति- रक्त- संवर्धक- क्रियायाः सम्भावनं सूचितम् । प्रेक्षणीयसामग्रीभिः स्तनकर्करोगाणां रोगिणां मध्ये शिरःपित्तस्य च प्राथमिककर्करोगस्य जोखिमम् (संसोधितसंयोगः [AOR] = 0. 82; 95% विश्वास- अन्तरालः [CI] = 0. 69- 0. 97) , उत्तममानसिकस्वास्थ्यम् (AOR = 1. 76; 95% CI = 1. 05- 2. 94) , मृत्युः (बहुविकल्पीयप्रकोपानुपातः = 0. 69; 95% CI = 0. 50- 0. 95) च न्यूनं भवति इति सूचितम् अस्ति । निष्कर्षः अद्यतनसाक्षात्कारेण सूचितम् अस्ति यत् श्यामलोपेन स्तनकर्करोगस्य जोखिमम् घटते। स्तनकर्करोगस्य जोखिमः विद्यमानानां स्त्रियां स्तनस्य ऊतकेषु शिरःप्रस्रव- प्रतिरोधक- प्रभावः प्रदर्शिता अस्ति, तथा स्तनकर्करोगस्य प्राथमिक- रोगात् रक्षणीयः अपि भवति । स्तनकर्करोगादिषु मृत्युसंभावः अपि न्यूनः भवति । © लेखकः
MED-1826
प्रयोजनम्: लिन्स् सीड् - आहारस् य लिग्नान्स् (फायटोइस्ट्रोजन्स्) -समूहस् य समृद्धतमः स्रोतस् य - च स्तनकर्करोगस्य जोखिमस् य च सम्बद्धतायाः अन् वेषणम् । अन्वेषणं च्चैवं, अण्डादि-रक्त-प्रमाणं च्चैवं, अण्डादि-रक्त-प्रमाणं च्चैवं, अण्डादि-रक्त-प्रमाणं च्चैवं, अण्डादि-रक्त-प्रमाणं च्चैवं, अण्डादि-रक्त-प्रमाणं च्चैवं, अण्डादि-रक्त-प्रमाणं च्चैवं, अण्डादि-रक्त-प्रमाणं च्चैवं, अण्डादि-रक्त-प्रमाणं च्चैवं, अण्डादि-रक्त-रक्त-प्रमाणं च्चैवं, अण्डादि-रक्त-रक्त-प्रमाणं च्चैवं, अण्डादि-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त-रक्त तन्निमित्तकानुवर्तनं प्रयोगेण लिन्स्सीड्- वलिं च स्तनकर्करोगस्य जोखिमस्य सम्बन्धस्य अन्वेषणं कृतम् । स्तनरोगस्य ज्ञात- संशयित- कारकानां च आहार- कारकानां च कारणात् भ्रमितः इति आकलनं कृतम् । परिणामः - २१% महिलाः सप्ताहिकं कमपि शर्करा-बीजं वा शर्करा-ब्रुन्ड् उपभोगयन्ति । १९ वैरिएबलानि च् परीक्षायां न प्राप्य लिन्स् सीड् अथवा लिन्स् ब्रेड् च् स्तनकर्करोगस्य जोखिमस्य सम्बद्धतायाः भ्रमात्मकं कारकम् इति निर्दिष्टम् । श्लेष्मबीजस्य उपभोगः स्तनकर्करोगस्य जोखिमस्य लक्षणीयघटनेन सह संबद्धः आसीत् (असमानता अनुपातः (OR) = 0. 82, 95% विश्वास- अन्तरालः (CI) 0. 69- 0. 97) यथा श्लेष्मबीजस्य उपभोगः (OR = 0. 77, 95% CI 0. 67- 0. 89) । निष्कर्षः अस्मिन् अध्ययने प्रथमवारं कण्णडियन् देशे एव शिरः कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं कण्णडियं क अस्मिन् विषये जनानां स्वास्थ्यं महत्त्वपूर्णं भवितुम् अर्हति, यतः स्तनरोगस्य निरोधे इयं खोजः महत्त्वपूर्णः अस्ति।
MED-1827
पृष्ठभूमयः एक्टिन् सिटोस्केलेटनम् एक्टिन्-आधारितं कोष्ठ-संलग्नात्, कोष्ठ-परिवर्तनीयतायां, तथा मैट्रिक्स-धातु-प्रोटिनेसायां च सहभागितां करोति। लिग्नाणस्य आहारात् प्राप्तः लिग्नाणः मानवस्य शरीरे एण्टेरोलैक्टोनम् (EL) एण्टेरोडियोलम् च भवति । अस्मिन् लेखे एण्टेरोलैक्टोनस्य अतिप्रचलितं प्रति- मेटास्टैटिक- क्रियाशीलता अस्ति, यस्मात् MCF- ७ तथा MDA MB231 कोशिका- रेखायां आसन्नता, आक्रमणं, प्रवासं च प्रतिरोधयितुं तस्य क्षमता प्रतीयते । पदार्थः च पद्धतिः: MCF- ७ तथा MDA MB २३१ कोष्ठजातिषु MMP२, MMP९, MMP११ तथा MMP१४ जीनानां प्रति प्रतिगमन- निषेध- परीक्षणं, एक्टिन्- आधारित कोष्ठ- गतिशीलता- परीक्षणं तथा रिवर्स- ट्रान्सक्रिप्टेस् पोलीमरेस् चेन रिएक्शन् (RT- PCR) च कृतम् । परिणामः एण्टेरोलैक्टोनः एक्टिन्-आधारितं कोष्ठ- गतिशीलताम् अवरोधयति, यथा कोष्ठ- स्थलांतर- परीक्षणस्य कन्फोकल् इमेजिन्ग- तथा फोटो- दस्तावेज- यैः प्रमाणम् । एण्टेरोलैक्टोनम् मेटास्टैसिस- संबंधितं मेटलप्रोटिनेसेस् (MMP2, MMP9 and MMP14) इति जीनोपदेशं लक्षणीयतया नीच- विनियोजयति इति अवलोकनं परिणामानां समर्थनं करोति । MMP11 जीन अभिव्यक्ति मे कोई महत्वपूर्ण परिवर्तन नही पाया गया। अतः अस्मिन् लेखे इलियन्स्-प्रतिकारकक्रियायाः कारणं तस्य कोषस्य संलग्नात्, कोषस्य आक्रमणात्, कोषस्य गतिशीलतायाः रोधनाय च क्षमता इति सूचितम् । ई. एल. सामान्यं फिलोपोडिया- लमेलिपोडिया- संरचनां, तेषां अग्रभागानां एक्टिन- फिलामेंट्सानां बहुलकरणं च प्रभावितं करोति, अतः एक्टिन- आधारित कोशिका- आसंजनं च प्रतिरोधयति । अस्य प्रक्रियायां अनेक-शक्तिकृता यन्त्रणाः क्रियन्ते, यथा - प्रक्षिप्तं, कर्षणं, निर्लम्बं, पुंलिङ्ग-प्रतिगमनं च। मेटास्टैसिस- सम्बन्धि MMP2, MMP9 तथा MMP14 जीन- अभिव्यक्ति- ं नीच- विनियमनं कृत्वा, EL- यं मेटास्टैसिस- प्रक्रियायाः कोष- आक्रमण- चरणस्य उत्तरदायित्वं गृहीतुं शक्यते ।
MED-1828
प्लाज्मायां लिग्नांसि तथा आइसोफ्लेवोनॉइड् फाइटोएस्ट्रोजेनस् च परिमाणं निर्धारयितुं प्रथमं परिमाणात्मकं पद्धतिकाम् उपदिष्टम् अस्ति । आयन-विनिमय-क्रोमैटोग्राफीयाः उपयोगेन डिफेनोल्-द्रव्ये द्वौ भागौ विभक्तौ 1) जीवविज्ञानतः "सक्रिय" भागः मुक्त-संयुग् + मोनो-डिस्ल्फेट्-द्रव्येषु विहितः 2) जीवविज्ञानतः "असक्रिय" भागः मोनो-डिग्लुक्कुरोनिड्स् तथा सल्फोग्लुक्कुरोनिड्स् युक्तः। जलविच्छेदनानन्तरं द्रव्यभागं ठोस-चरण-अवशोषण-आयन-विनिमय-क्रोमैटोग्राफीयाम् अपि शुद्धं भवति । पूर्णक्रियायां क्षयः प्रथमप्रक्रमेण रेडियोएक्टिवे एस्ट्रोजेनसंयुग्मानां प्रयोगार्थं च, अनन्तरं च सर्वेषां मापितानां यौगिकानां (मटाइरेसिनोल, एन्टरोडियोल, एन्टरोलैक्टोन, डेडिसिन, ओ-डेमेथिलान्गोलेन्सिन्, इक्वोल, जेनिस्टीन) डेटेरिटेड आन्तरिकमानकानां योजनेन च निवर्तते। इकारान्तरविभागेन इकारान्तरविभागेन द्रव्यमानविवर्तकत्वेन इकारान्तरविभागेन द्रव्यमानविवर्तकत्वेन इकारान्तरविभागेन द्रव्यमानविवर्तकत्वेन इकारान्तरविभागेन द्रव्यमानविवर्तकत्वेन इकारान्तरविभागेन द्रव्यमानविवर्तकत्वेन इकारान्तरविभागेन द्रव्यमानविवर्तकत्वेन इकारान्तरविभागेन द्रव्यमानविवर्तकत्वेन इकारान्तरविभागेन द्रव्यमानविवर्तकत्वेन इकारान्तरविभागेन द्रव्यमानविवर्तकत्वेन इकारान्तरविभागेन द्रव्यमानविवर्तकत्वेन इकारान्तरविभागेन द्रव्यमानविवर्तकत्वेन इकारान्तरविभागेन। दीफेनल्-द्रव्यस्य सङ्केतनं ०.२-१.० एनमोल/लिटर् इत्यनेन न्यूनं भवति । २७ पूर्व- च पश्चात्तव- ऋतौ सर्वभक्षिकाः शाकाहारीश्च स्त्रियाः सर्वसंयुतानां प्लाज्मा- विश्लेषणानि प्रथमवारं प्रस्तुतानि। सर्वात् महत् निष्कर्षः एव यत् मुक्त+सल्फेट-भागः जनस्तीनस्य कृते न्यूनः अस्ति (सर्वात् ३.८%) किन्तु एण्टरोलक्टोन- एण्टरोडियोल-सङ्ख्यायाः २१-२५% एव अत्र विद्यमानः अस्ति । प्लाज्मा- मूत्र- मानयोः मध्ये एकं उत्तमं सम्बन्धं प्राप्नोति । सर्वेषु विषयेषु एकस्यैव संयुतस्य कुलसङ्ख्यायाः विषयेषु (पीएमओएल/एल-तः मुमोएल/एल-पर्यन्तम्) अत्यन्तं भिन्नता अस्ति, शाकाहारीनां मध्ये उच्चतरं मूल्यम् अस्ति, विशेषतया एकस्य शाकाहारीयाः विषये। इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणां मध्ये इन्द्रियाणि। प्लाज्मायां ३ लिग्नाणि च ४ आइसोफ्लेवोनियोडिस् च परीक्षणार्थं अतिविशिष्टं पद्धतिकाम् विकासः कृतः इति निष्कर्षः। लिग्नाण-आइसोफ्लेवोनॉइड-चयापचयस्य भविष्याणि अध्ययनानि यावत् इयं पद्धतिः उपयोगी भविष्यति ।
MED-1829
परिचयः - लिङ्गस्य स्थूलरोगाणां प्रयोगः स्तनकर्करोगस्य जोखिमं वर्धयति। आहारपरिवर्तनं स्तनकर्करोगस्य निवारणस्य एकं रणनीतिकाम् अस्ति । IL- १- रसायनस्य प्रोइन्फ्लेमेटरी साइटोकिन् परिवारः कर्करोगस्य प्रगतिः प्रति निबद्धः अस्ति । IL- १Ra प्रो- इन्फ्लेमेटरी IL- १α तथा IL- १β इत्यस्य अन्तर्जातं प्रतिरोधकं भवति । उद्देश्यः इदम् अध्ययनम् एव यत् इस्ट्रोजेन, तामोक्सिफेन, आहारपरिवर्तनम् च सामान्यमानवस्तूनां स्तनस्थाने IL- 1 स्तरं परिवर्तयन्ति वा न। रचना च पद्धतिः: सूक्ष्मचिकित्सा शल्यक्रियापूर्वं निरोगीनां स्त्रियोः विभिन्नं हार्मोनं, तामोक्सिफेनचिकित्सा, आहारपरिवर्तनं च स्तनकर्करोगाणां स्त्रियोः कृते कृतम्। स्तनस्य ऊतकस्य बायोप्सीः स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य स्तनस्य परिणामः - वयं स्तनयन्त्रस्य च स्तनयन्त्रस्य च शरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूलशरीरस्य स्थूल तमोक्सिफेनम् अथवा प्रतिदिनम् २५ ग्रामम् श्यामबीजम् आहारात् पूरयित्वा स्तनस्थाने IL- १ Ra- रसायनस्य स्तरं लक्षणीयतया वर्धितम् । स्तनस्य बायोप्सीयाः एक्स विवो संस्कृतिः एव अस्य परिणामस्य पुष्टिं कृतवती । इम्यूनोहिस्टोकेमिस्ट्रीः बायोप्सीयाः अन्तर्गतम् आयएल- १- एस्- कस्य कोष्ठक- सामग्रीयां किमपि परिवर्तनं न प्रकटयत्, यस्मात् सूचितम् यत् मुख्यतः स्रावित- स्तरः प्रभावितः आसीत् । स्तनकर्करोगादिषु स्तनस्थानेषु सामान्यं स्तनस्य ऊतकस्य तुल्यम् इल्- १- बीटा- रसायनस्य अन्तःस्थ- स्तरं लक्षणीयतया अधिकम् आसीत् । निष्कर्षः इल्-१ इस्ट्रोजेन-प्रतिकारक-चिकित्सायाम् आहार-परिवर्तनैः च कमनीयः भवितुं शक्नोति । स्तोत्रकर्करोगेषु इल्- १- बीटा- रसायनस्य वृद्धिः स्तोत्रकर्करोगस्य उपचार- निवारणस्य च सम्भाव्यस्य उपचारलक्षणाय इल्- १- बीटा- रसायनं सुदृढं सूचयति ।
MED-1830
पृष्ठभूमिः संज्ञानात्मकरूपेण सामान्यं वृद्धं वयस्कं जनकं प्रति औषधानां प्रभावं दर्शयितुं परस्परविरोधीः रिपोर्टः च प्रमाण-आधारितः डेटाः अपि अपर्याप्तः अस्ति । वय्कः वय्कःया वय्कःया वय्कःया वय्कःया लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लसताय् लः। पद्धतयः २००५- २००५ तमे वर्षे सितमारेभ्यः २०११ मे यावत् एकत्रितानि च राष्ट्रीय अल्झायमर समन्वय केन्द्रस्य (NACC) एकरूपेषु डाटासैट्- उपरि संचिन्त्यानि च विश्लेषणं कृत्वा एकं अनुदैर्ध्य अवलोकनसमूहं प्रयुक्तम् । सहभागिनः ५० वा अस्सिर् वा वयस्काः संज्ञानात्मकदृष्ट्या सामान्यः (N=४४१४) आसन् । दश मनोमीमांसापरीक्षाणां आधारात् समग्रं स्कोरं निर्मितम् । प्रत्येकं प्रतिभागिनां मनोविज्ञानविषयक समग्रं स्कोरं मूलभूत नैदानिक मूल्याङ्कनात् अनन्तरं पुनः मूल्याङ्कनं प्रति प्रतिबिम्बितं स्कोरं गणना कृतम्। सामान्यं रेखात्मकं प्रतिमानम् उपयुज्यते यत् एनएसीसी-प्रमाणस्य १०० अति-अक्सरं उपयुज्यतेषु औषधानां प्रयोगस्य आरम्भः, समापनम्, निरन्तरं उपयुज्यते वा न उपयुज्यते इति प्रतिवेदनं प्राप्तवन्तः प्रतिभागिनः औसतसंयुक्त परिवर्तनस्य स्कोरः भिन्नः अस्ति वा न अस्ति । परिणामः आकलनानां मध्यकालः १.२ वर्षः (SD=०.४२) आसीत् । नन्- औषधैः प्रथमं द्वितीयं मूल्यांकनं कृत्वा मनोमेधिकीयपरिवर्तनस्य औसतं स्कोरं चतुर्भिः सहभागी समूहाभिः भिन्नम् (p<0. 05) । मनोमीमांसायाः कार्यसम्पादनस्य सुधारेण सह संबद्धं औषधं नैप्रोक्सेनम्, कैल्शियम-विटामिन-डी, फरोस-सल्फेटम्, पोटेशियम-क्लोराइडम्, लीनम्, सेरट्रालिनम् च आसीत् । मनोविज्ञानस्य कार्यक्षमतेः घटः औषधैः सह सम्बद्धः ब्युप्रोपियोन, ऑक्सीबुटिनिन, फ्युरोसेमिड च। निष्कर्षः सामान्य औषधानां प्रयोगः वृद्धानां जनानां संज्ञानात्मक- कार्यसम्पादनस्य सह सम्बद्धः अस्ति, किन्तु एतेषां प्रभावानां अधः स्थितानां यन्त्रानां अन्वेषणार्थं अध्ययनानि आवश्यकानि सन्ति ।
MED-1831
बालकेषु ओमेगा- ३ बहुअसृप्तं फैटी एसिडस् (पीयूएफएस्) संज्ञानात्मकविकासस्य वर्धनाय सह स्वास्थ्यलाभानां समुच्चयं उत्प्रेरितुं शक्नोति । अनन्तरं ओमेगा-३ पुफा युक्तं आहारपूरकं आहारपूरकं अधिकाधिकं लोकप्रियम् अभवत् । प्रायः एतेषु पूरकपदेषु लाभकारी PUFA-अल्पेषु मत्स्यतेलः प्रमुखः स्रोतः भवति, यस्मिन् बहुक्लोरीनेटेड बाइफेनिल्स् (PCBs) इव दूषितद्रव्याणि महत्त्वपूर्णं स्तरं प्राप्नुवन्ति । अस्मिन् अध्ययने १३ बालानां आहारपूरकानां मासेभ्यः तैलं/पावडरम् च उपलभ्यन्ते, अतः प्रतिदिनं एतेषां उत्पादानां सेवनं कृत्वा तेषां सम्भावितम् पीसीबी-प्रदर्शनं मूल्याङ्कनं कृतम् । सर्वेषु पूरकपात्राणि पीसीबी-संश्लेषणं कृतवन्तः, तेषां औसतसंख्येयः ९ + ८ एनजी पीसीबी-संश्लेषणं प्रति ग्राम पूरकपात्राणि आसीत् । यदा अनुशंसितानां मात्राणां पालनं कृतम् तदा प्रतिदिनं पीसीबी- द्रावणं २.५- ५०.३ एनजी- प्रतिदिवसं जातम् । बालानां पूरकानां दैनिकं जोखिमं वयस्काणां पूरकानां कृते पूर्वमेव सूचितं मात्रायां लक्षणीयतया न्यूनम् आसीत्, तथा च अंशतः परिमाणं परिमाणं मत्स्यतेलस्य (अथवा पुफा-सम्बद्ध सामग्री) भिन्नतायाः कारणात् स्पष्टीकृतम् अस्ति । इदम् अध्ययनम् अवलम्ब्य, मासेषु तैलं शुद्धीकरणविधिः (यथा, आणविकं डिस्टिलेशनम्) तथा मासेषु तैलं निर्मातुं प्रयुक्तानां मासेषु प्रजातिषु द्रव्यमानः च, बालानां पूरकानां अन्तर्गतम् पीसीबी-स्तरस्य सूचकत्वेन उपयोगः न कर्तुं शक्यते । मासेभ्यः पूरकानि प्रतिदिनं पीसीबी-प्रकाशनं घटयितुं वा वर्धयितुं शक्नुवन्ति, ताजा मासेभ्यः तुल्यम् । तथापि, ओमेगा-३-पुफै-अल्पेन उच्चं तथा पीसीबी-अल्पेन न्यूनं मासेन भोजनं कुर्वन्, पीसीबी-अल्पेन सम्पर्कं प्रति घटादयः, अध्ययनस्य अन्तर्गतं केचन उत्पादनां कृते मासेभ्यः प्रतिदिनं पूरक आहारं गृह्णन्ति।
MED-1832
शिशुषु डोकोसेक्सएनोइक एसिड (DHA) तथा अराकिडोनिक एसिड (AA) - इत्येतयोः आहारस्य आवश्यकतायाः मूल्यांकनं द्विगुणाः, यादृच्छिकीकृतः क्लिनिकलः परीक्षणः कृतः, येन शिशुषु डोकोसेक्सएनोइक एसिड (DHA) (कुलम् अम्लानां 0. 35%) अथवा DHA (कुलम् अम्लानां 0. 36%) तथा AA (कुलम् अम्लानां 0. 72%) - इत्येतयोः पूरकानां प्रभावः दृश्यतृप्तिः विकासः। अस्मिन् अध्ययने १८० स्वस्थः शिशुः सम्मिलिताः, ७९ शिशुः जन्मतः एव केवलं स्तनपानं (रैंडोमिज्ड समूहः) च प्राप्तवन्तः, २९ शिशुः केवलं स्तनपानं (गोल्ड स्टैण्डर्ड समूहः) प्राप्तवन्तः च। शिशुषु जीवनस्य प्रथमं १२ मासाः रक्तस्य फैटी एसिडसम्पादनं, वृद्धिः, स्कीप विजुअल इवोक्ड पोटेंशियल (वीईपी) आकीर्तिः, तथा बलपूर्वक- विकल्पः प्राधान्यीकृत दृष्टि आकीर्तिः च चत्वारः काल- स्थानेषु मूल्याङ्कितानि। शिशुभोजनस्य पूरकत्वेन DHA वा DHA तथा AA सह जीवनस्य प्रथमं ४ मासपर्यन्तं पूरकत्वेन लालशरीरस्य कुलद्रव्यसंज्ञकस्य (RBC) स्पष्टं भिन्नता भवति । DHA वा DHA तथा AA युक्तं शिशुरसोपानम् अपि ६, १७, ५२ वषट्केषु उत्तमं VEP तीव्रताम् अर्हति किन्तु २६ वषट्केषु न, यदा तीव्रतायाः विकासः उच्चस्थाने आगच्छति। RBC lipid composition and sweep VEP acuity of supplemented infants were similar to those of human milk- fed infants, whereas the RBC lipid composition and sweep VEP acuity of unsupplemented infants were significantly different from human milk- fed infants. RBC lipid composition and sweep VEP acuity of supplemented infants was similar to that of human milk- fed infants. RBC lipid composition and sweep VEP acuity of unsupplemented infants was significantly different from human milk- fed infants. RBC lipid composition and sweep VEP acuity of unsupplemented infants was significantly different from human milk- fed infants. आहारसमूहानां मध्ये तीव्रतायाः भिन्नता अति सूक्ष्मम् आसीत्, अतः अनुकूले विकल्पप्रधानदर्शनात्मकप्रोटोकल् द्वारा अवलोकनीयम् आसीत् । सर्वेषु आहारसमूहानां शिशुनां वृद्धिः समानः आसीत्, ते सर्वेषु आहारसमूहानां आहारं सहृदयम् अकुर्वन् । अतः पूर्वनिर्माणं कृतं डीएचए-आणि एए-आदिभोजनं शिशुः मस्तिष्कस्य चक्षुस् तथा च उत्तमविकासार्थं आवश्यकं दृश्यते ।
MED-1833
पृष्ठभूमयः - कोर्ड लिवर ऑयल विटामिन-डी-या महत्वपूर्णः स्रोतः अस्ति, किन्तु तस्मिन् अन्यः वसा-विद्रव्यः अपि अस्ति यथा विटामिन-ए। १९९९ पर्यन्तं नार्वेदेशे त्रैलोक्यपित्तलयाम् उच्चं विटामिन-ए-संख्येयं (१००० μg प्रति ५ ml) आसीत् । उच्चं विटामिन-ए स्थितिः अनेकेषु दीर्घरोगाणां जोखिमं वर्धयति । उद्देश्यः - कोड लिवर आयलस्य सेवनं तथा अस्थमायाः विकासस्य सम्बन्धं अन्वेषणं। पद्धतिः नार्द्-ट्रन्देलाग-स्वास्थ्य-अध्ययनम् १९-५५ वर्षानां वयस्काणां २५,६१६ नार्वेजनाः १९९५-१९९७ तः २००६-२००८ यावत् अनुगमनं कृतवन्तः । अस्मिन् वर्तमाने विश्लेषणम् १७,५२८ जनाः आस्थात् मुक्तः आसन्, तेषां विषये पूर्णं सूचना आसीत् यत् तद्वत् तद्वत् तद्वत् तैलं मूलसूत्रे उपयुज्यते। टर्ड लिभर ऑइलः (Tred liver oil) उपभोगः आरम्भिक- वर्षात् पूर्वं वर्षात् एक- मासे प्रतिदिनं उपभोगः इति परिभाषितः । ११ वर्षेषु अनुगमनकाले नवप्रवर्तित- अस्थमा इति सूचितम् । परिणामः १७,५२८ जनाः १८% (n=३०७६) जनाः गतवर्षम् एकम् मासम् यावत् प्रतिदिनं त्रोड लिवर एलिट् उपभोगं कृतवन्तः । वयस्, लिङ्गं, प्रतिदिनं धूमपानं, शारीरिकक्रिया, शिक्षा, सामाजिक- आर्थिक स्थिति, परिवारस्य इतिहासः, शरीरमासा सूचकांकः (BMI) च समायोजनानन्तरं तद्वत् टर्ड लिवर ऑइलस्य सेवनं 1. 62 (95% CI 1. 32 to 1.98) इत्यनेन आरोग्यसंक्रमणाय लक्षणीयतया सम्बद्धम् आसीत् । वयस् (< 40/ ≥ 40 वर्ष), लिङ्ग (पुरुष/ महिला), परिवारिक- इतिहासस्य (हो/ न) आस्त्मा (< 25/ ≥ 25 किग्रा/ मीटर्) च उपसङ्घानां मध्ये सकारात्मकः सम्बन्धः सम्यक् आसीत् । निष्कर्षः उच्चविटामिन-ए युक्तं कोर्ड लिवर-तेलस्य सेवनं प्रौढ-अस्थमायाः वृद्धिः सह महत्त्वपूर्णरूपेण संबद्धम् आसीत् ।
MED-1834
इक्वेटर्-देशात् दूरे घटते एव एलर्जीयाः प्रवृत्तिः वर्धते इति निरीक्षणं, वातावरणीय-अतिलोलोलुप-किरणैः सह सकारात्मकसम्बन्धः च एलर्जीयाः कारणं कर्त्तुं विटामिन-डी-रसायनस्य सम्भाव्य भूमिकायाः प्रति वर्धमानं रुचिम् उत्प्रेरितवान् । अष्ट्रेलियादेशे बालानां रोगाणां प्रसारस्य विषये अक्षांशपरिमाणं परिचयं कृत्वा अल्ट्रावायलेट विकिरणस्य (UVR) तथा विटामिन-डी-संबन्धित उपायानां च तथा अस्थमा तथा उभयपदानां च समानाधिकरणं परीक्षयाम् अस्य अध्ययनस्य उद्देश्यम् आसीत् । सहभागिनः बहुकेन्द्रीयप्रकरणे-नियन्त्रणस्य अध्ययने भागं लब्धवन्तः १८- ६१ वर्षस्य आयुः प्राप्ताः, ४ अध्ययनक्षेत्रेषु एकां स्थाने निवासिनः, येषु दक्षिण अक्षांशः २७° से ४३° से। सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु सर्वेषां विषयेषु अक्षांश-लङ्घ्य-अङ्गुष्ठ-निर्देशाः प्रतिभागिनां निवासस्थानानां भू-कोडं कृत्वा, जलवायु-सूचनाः वर्तमान-निवासस्थानस्य डाक-कोडैः सह सम्बद्धानि। २५- हाइड्रक्सिविटामिन- डी- सांद्रतायाः कृते साङ्ग्रहितं सीरम् विश्लेषणम् कृतम्, तथा च स्किनस्य सिलिकॉन रबर- कास्ट्स् उपयुज्य कम्पाउलटिवे एक्टिनिक- क्षतिः निष्पक्षतया मापनीयः अभवत् । अस्थमायाः प्रतिवर्ती अक्षांश-प्रवृत्तिः आसीत् (अक्षांश-प्रवृत्तिः प्रति वृद्धि-प्रवृत्तिः ९% घटः) तथापि, औसत-दिन-तापमानस्य समायोजनानन्तरं इदं प्रवृत्तिः न आसीत् । यू.वी.आर. अथवा विटामिन- डी- सम्बन्धि- मापदण्डानां च बाल्यकालस्य अस्थमायाः च कोऽपि सम्बन्धः न आसीत्, किन्तु ६- १५ वर्षस्य आयुःपर्यन्तं बाल्येषु शीतकाले सूर्यस्य प्रकाशः अधिकः आसीत्, अतः हेयफेवरः (अस्थिज्वरः) रोगस्य संभावनाः अधिकः आसीत् [संशोधित संभावना अनुपातः (ओआर) १.२९; ९५% आईसी १.०१- १.६३] । बाल्ये कोर्ड् लिवर् ओइल् उपयुज्य मौखिकं पूरकं आहारं कृत्वा अस्थमा तथा हेयफिव्हरयोः इतिहासस्य संभावनाः वर्धयन्ति (२.८७; १.००-८.३२) । एलर्जीयाः विकासस्य विषये प्रारंभिककाले विटामिन-डी पूरकानां सम्भावितानां भूमिकाः अन्वेषणं आवश्यकम् अस्ति । अस्मिन् परिणामे एव सूचितम् अस्ति यत् बाल्यकाले सूर्यप्रकाशः एलर्जीप्रतिकारकत्वे महत्त्वपूर्णः अस्ति। उभयत्र अवलोकनानां कृते जैविकप्रणालीनां सहितः स्पष्टीकरणः अस्ति। © २०१० जॉन विली एण्ड सन्स ए/एस
MED-1837
मङ्गानि (Mn) विषैर्भावः अस्ति, आहारात् प्राप्तं वसायाम् अपि Mn अवशोषणं प्रभावितं भवति, अतः अधुना अध्येते अध्ययनस्य लक्ष्यम् आसीत् यत्, यदि आहारम् अत्यन्तं न्यूनं वा अति-उच्चं Mn मात्राम् युक्तम् अस्ति, तथा तृप्तं वा अपृप्तं वसायाम् युक्तम् अस्ति चेत्, तदा न्युरो- साइकोलोजीयाः तथा मूलभूतस्य चयापचयस्य कार्यस्य मापनं प्रभावितं भवति वा न भवति इति। स्वस्थानि युवतिषु प्रति सप्ताहम् ८ वत्सरं, क्रॉसओवर-डिजाइन-रूपेण, ०.८ अथवा २० मिलीग्रामम् Mn/d आहारं दत्तम् । अधः भागिनः १५% ऊर्जां कोका-बटररूपेण प्राप्तवन्तः, अधः भागिनः १५% ऊर्जां मकई-तेलरूपेण प्राप्तवन्तः। ४ सप्ताहानन्तरं (54) Mn युक्तं भोजनं दत्तं, ततः २१ दिनानि सर्वेषां शरीरानां गणना कृतम्। आहारकालस्य अन्तराले रक्तस्य च परीक्षणं तथा न्युरोसाइकोलॉजिकल परीक्षणं नियमितरूपेण कृतम्। यदा जनाः मणिरूपेण न्यूनं आहारं कुर्वन्ति, तदा मणिरूपेण उच्चं आहारं कुर्वन्ति, तदा ते (54) मणिरूपेण लक्षणीयतया अधिकं प्रतिशतं अवशोषयन्ति, किन्तु अवशोषित (54) मणिरूपेण लक्षणीयतया अधिकं जैविकं अर्ध-जीवनं प्राप्नुवन्ति। मैंगनीजस्य सेवनं किमपि न्यूरोलॉजिकल मापकं न प्रभावितं तथा मनोवैज्ञानिकपरिवर्तकानां प्रभावः न्यूनः आसीत् । एतेषां प्रमाणानां अनुसारं, पश्चिमदेशस्य आहारस्य मिश्रित आहारस्य अन्तर्गतम्, एमएन-समस्थानं रक्षितुं कुशलप्रयन्त्रः कार्ययति। अतः स्वस्थानां वयस्कांमध्ये ८ सप्ताहे ०.८- २० मिलीग्रामपर्यन्तं मणस्य आहार- सेवनं मणस्य अभावं वा विषमतायाः लक्षणं न जनयति ।
MED-1838
अस्मिन् अध्ययने हिबिस्कस् साबडारिफा (पटलानि), रोजा कनिना (अतिशयानि), जिन्क्गो बिलोबा (पत्रे), सिम्बोपोगोन सिट्रेटस (पत्रे), एलो वेरा (पत्रे) पनाक्स जिनसेन् (मूलानि) इत्यस्य पक्वपक्वानां च पक्वपक्वानां च मध्ये अनुक्रमिक- जुडितप्लास्मिक ऑप्टिकल इमिशन स्पेक्ट्रोमेट्री (ICP- OES) तथा लौह- परमाणु अवशोषण स्पेक्ट्रोस्कोपी (FAAS) द्वारा Al, B, Cu, Fe, Mn, Ni, P, Zn तथा Ca, K, Mg इत्यस्य निर्धारणं कृतम् । अल-धातुः तथा भारीधातुः च विशेषः ध्यानं ददाति यत्, इतः परतः कच्ची पदार्थानां दूषणं, तेषां इन्फ्यूजनं च, तथा च प्रतिदिनं उपभोगं कुर्वन् मानवानां आहारस्य अन्तःकरणं च, पूर्वानुमानं कर्तुं शक्यते। अथान्येषु द्रव्येषु अल-आयन-क्रोमैटोग्रफी (आईसी) प्रवर्गकरणं कृतम् । शुष्कवृक्षैः हिबिस्कस-वृक्षैः च अल-अल्, फे-के-मन्-नि-न-झ्न्-बी, मग्-पी इत्यादीनां सर्वाधिकं मात्राः दृश्यते । ए. वेरयाम् सर्वाधिकं कैल्शियमः, जिन्सेन-मृगेषु सर्वाधिकं क्यूः पीः च अवलोकितः। जलपानं कृत्वा, अल, बी, क्यु, फे, पी, के, मन्, नी, झ्न इत्येतेषु जलपानानि हिबिस्कस् पर्णेभ्यः, कैलोन एलोए पर्णेभ्यः, गङ्को पर्णेभ्यः च निर्मिताः, तत्र अल, बी, क्यु, फे, पी, के, मन्, नी, झ्न इत्येतेषु जलपानानि सर्वाधिकं सङ्केतं लब्धवन्तः। १ लिटर्-अधिकं दैनिक-उपभोगं सम्भवति इति विचार्य हिबिस्कस-उपकरणं विशिष्ट-द्रव्याणां सामग्रीया सम्भाव्यतया आहार-प्रसङ्गात् महत्त्वपूर्णं इति निर्दिष्टम् । भक्षणेन (५.५±०.२ मिग्रॅ/लिटरपर्यन्तम्) सम्भवतः भक्षणेन बी-लवणस्य सर्वाधिकं योगदानं भवति । द्रव्यप्रवाहस्य (१०६±५ mg/ L) Mg- र्धातोः रक्तस्य दबावस्य घटः संभवति । उच्चं मात्रायाम् (१७.४±१.१ मिग्रॅ/लिटरपर्यन्तं) उपलब्धं Mn-मध्यं मानवानां विषये प्रतिकूलप्रभावः संभवति । कुल- अल् अल् (१.२±०.१ मिग्रॅ/ लिटर्पर्यन्तम्) इत्यनेन सूचितम् अस्ति यत् अतिसंवेदनशीलजनैः, गर्भिणीभिः च प्रतिदिनम् १ लिटर्- इतराणि हिबिस्कस्- इन्फ्यूजनानि उपभोगयितुं न शक्यते, तथा च ६ मासाभ्यन्तरे बालकाः, दीर्घकालं वृक्क- अपयशाः बालकाः च आहारात् पूर्णतः बहिष्कृतानि भवितुम् अर्हन्ति । Copyright © 2013 Elsevier Ltd. सर्वाधिकारः सुरक्षितः।
MED-1839
सामान्यकण्ठक्रियायुक्तेषु दशजनासु अल्लुमिनियमयुक्ताः एण्टासिडस् (एन्टासिडस्) (१, ४, ८) इति औषधस्य विभिन्नं एकं मात्रां दत्तम् । 244 मिलीग्राम- 1 गोलिकाः (अल्मुनियम- सामग्रीः 244 मिलीग्राम- 1 गोलिका) चूर्णयित्वा जलैः, नारद रसैः, अथवा सिट्रिक- अम्ल- विलासेन वा निपातितम् । सीरम- रसायनस्य एल्युमिनियम- एकाग्रतायां उल्लेखनीयं वृद्धिं यदा एण्टासिडस् सिट्रिक- अम्लैः सह (पी- ००१- ं न्यूनम्) अथवा नारिकेल- रसैः सह (पी- ००५- ं न्यूनम्) उपयुज्यम् आसीत् । यदा एण्टासिडस् जलैः सह उपयुज्यन्ते तदा ४- पिल्लां सह सीरम- एल्युमिनियम- एकाग्रतायाः अल्पतरः, किन्त्व् अर्थपूर्णः वृद्धिः दृश्यते, किन्तु १- पिल्लां वा ८- पिल्लां सह न। एटासिडस्य सर्वैः मात्राभिः अनन्तरं 24 घटे मूत्रमार्गे अल्युमिनियमस्य उत्सर्जनं लक्षणीयतया वर्धितम् । एल्युमिनियमस्य अनुमानितस्य अवशोषणं ८ गुणाः ५० गुणाः अपि अधिकम् आसीत् यदा एण्टासिडस् - औषधम् क्रमशः नारदस्य रसस्य वा सिट्रिक- अम्लस्य सह गृहीतम् आसीत्, यदा जलस्य सह गृहीतम् आसीत् । अतः एकवारं मौखिकं प्रति अम्लनिवारकद्रव्यस्य मात्रायां अल्युमिनियमस्य मापनं भवति । लिङ्गिकं एसिडम् अपि सह- उपभोगं कृत्वा अस्य अवशोषणं उल्लेखनीयं वर्धते ।
MED-1841
दश स्वस्थपुरुषैः सप्तदिनाम् प्रयोगकालानां प्रत्येकं भोजनकाले प्रतिदिनं द्विवारं (a) सिट्रिक-अम्लम् (नील-रसरूपेण), (b) अल-ऑह-३, अथवा (c) अल-ऑह-३ + सिट्रिक-अम्लम् उपभोगितम् । प्रत्येकं आहारकालस्य पश्चात् प्राप्तं रक्तं नायट्रिक- अम्लैः विसर्जितं विद्युत्- ऊष्म- विश्लेषणं कृतम् । मध्यमः, परन्तु महत्वपूर्णः, पूर्व- उपचारमूल्यैः तुलनायां अल्काल्शियमस्य मध्यस्थ- एकाग्रतायाः वृद्धिः [५ (SD 3) माइक्रोग्राम अल्काल्शियम प्रति लिटर्] क्रमशः सिट्रिक- अम्लस्य अथवा अल्काल्शियम- ओएच३ः ९ (SD 4) अथवा १२ (SD 3) माइक्रोग्राम/ लिटर् उपभोगात् एव दृश्यते । अल्- ओएच- ३ तथा सिट्रिक- एसिडयोः उपभोगः अल्- सिट्रैट्- जटिलानां निर्मितीः अवशोषणः च कारणं भवितुम् अर्हति, अल्- सिट्रैट्- एकाग्रतायाः अधिकं, अत्यन्तं महत्त्वपूर्णं (पी- ००१- णम् न्यूनम्) वृद्धिं अल्- सिट्रैट्- एकाग्रतायां २३ (एसडी- २) माइक्रोग्राम् अल्- सिट्रैट्- प्रति लिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलिटर्- प्रतिलि
MED-1842
उच्चरक्तचापस्य उच्चतरप्रसङ्गः, तस्य दुर्बलकर्तृक-अङ्ग-क्षतिः, तथा अस्य उपचारार्थं प्रयुक्तानां रासायनिक-औषधानां दुष्प्रभावः इति विचार्य, अस्मिन् प्रयोगे अस्मिन् अध्ययने आश्रित-रक्त-चायस्य (हिबिस्कस सबडारिफा) प्रभावं अत्यावश्यक-रक्तचापस्य विषये अवलोकयितुं कृतम् । एतदर्थं मध्यम- तीव्रतायाः अत्यावश्यक- उच्चरक्त- धातोः रोगिणः क्रमशः ३१ तथा २३ जनाः प्रायोगिक- समूहं तथा नियंत्रण- समूहं च प्रायोगिक- समूहं प्रति निर्दिष्टाः । द्वितीयक- उच्चरक्तचापयुक्ताः अथवा द्वेषु औषधेषु अधिकं औषधं उपभोगयन्ति जनाः अध्ययनात् बहिष्कृतानि आसन् । सिस्टोलिक- तथा डायस्टोलिक- रक्त- दाहः हस्तक्षेपपूर्वं १५ दिनानन्तरं च मापितः । प्रयोगसमूहस्य ४५% रुग्णाः पुरुषः ५५% च महिलाः च आसन्, तेषां औसत आयुः ५२. ६ +/- ७. ९ वर्षम् आसीत् । नियंत्रणसमूहस्य ३०% रुग्णाः पुरुषः, ७०% रुग्णाः महिलाः च आसन्, तथा रुग्णाः औसत आयुः ५१. ५ +/- १०. १ वर्षम् आसीत् । सांख्यिकीयपरिणामः प्रथमदिने तुल्यः, प्रयोगसमूहस्य १२ दिनानन्तरं सिस्टोलिक रक्तचापस्य ११. २% घटः तथा डायस्टोलिक रक्तचापस्य १०. ७% घटः। द्वयोः समूहयोः सिस्टोलिक रक्तचापयोः अन्तरं महत्वपूर्णम् आसीत्, तथैव द्वयोः समूहयोः डायस्टोलिक रक्तचापयोः अन्तरम् अपि महत्वपूर्णम् आसीत् । उपचारं समाप्य त्रिदिने सिस्टोलिक रक्तचापः ७. ९% तथा डायस्टोलिक रक्तचापः ५. ६% एव वृद्धिः प्रायोगिक- नियंत्रण- समूहयोः अभवत् । समूहयोः मध्ये अपि अयं भेदः महत्वपूर्णः आसीत् । अस्मिन् अध्ययने उच्चरक्तचापस्य निपातने खट्टरचयायाः प्रभावस्य विषये जनानां विश्वासः, तथा इन विट्रो अध्ययनानां परिणामः च प्रमाणितः। अस्मिन् विषये अधिकं विस्तृतं अध्ययनं आवश्यकम् अस्ति ।