id
stringlengths
10
52
sentence
stringlengths
1
1.66k
RV_AA_1_2_2_bc
yac chataṃ tad āyur indriyaṃ vīryaṃ tejo
RV_AA_1_2_2_bd
yajamāna ekaśatatama
RV_AA_1_2_2_be
āyuṣīndriye vīrye tejasi pratiṣṭhitaḥ
RV_AA_1_2_2_bf
tās triṣṭubham abhisaṃpadyante
RV_AA_1_2_2_bg
traiṣṭubho hi madhyandinaḥ
RV_AA_1_2_3_a
tad āhuḥ
RV_AA_1_2_3_b
kiṃ preṅkhasya preṅkhatvam ity
RV_AA_1_2_3_c
ayaṃ vai preṅkho yo 'yaṃ pavata
RV_AA_1_2_3_d
eṣa hy eṣu lokeṣu preṅkhata iti
RV_AA_1_2_3_e
tat préṅkhasya preṅkhatvam
RV_AA_1_2_3_f
ekaṃ
RV_AA_1_2_3_g
ekadhā hy evāyaṃ vāyuḥ pavate
RV_AA_1_2_3_h
'sya rūpeṇeti
RV_AA_1_2_3_i
tat tan nādr̥tyam
RV_AA_1_2_3_j
trīṇi phalakāni syur ity āhus
RV_AA_1_2_3_k
trayo vā ime
RV_AA_1_2_3_l
eṣāṃ rūpeṇeti
RV_AA_1_2_3_n
dve eva syātāṃ
RV_AA_1_2_3_o
dvau vā imau lokāv addhātamāv iva dr̥śyete
RV_AA_1_2_3_p
ya u ene antareṇākāśaḥ
RV_AA_1_2_3_q
tasmād dve eva syātām
RV_AA_1_2_3_r
audumbare syātām
RV_AA_1_2_3_s
ūrg vā annādyam udumbara
RV_AA_1_2_3_t
ūrjo 'nnādyasyāvaruddhyai
RV_AA_1_2_3_u
madhyata udbhr̥te
RV_AA_1_2_3_v
madhyato vai prajā annaṃ dhinoti
RV_AA_1_2_3_w
madhyata eva tad annādyasya
RV_AA_1_2_3_x
ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca
RV_AA_1_2_3_y
dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ
RV_AA_1_2_3_z
tad yad ubhayyo
RV_AA_1_2_3_aa
dārbhyaḥ
RV_AA_1_2_3_ab
darbho vā oṣadhīnām
RV_AA_1_2_3_ac
tasmād dārbhyaḥ syuḥ
RV_AA_1_2_4_a
aratnimātra upari bhūmeḥ preṅkhaḥ
RV_AA_1_2_4_b
etāvatā vai
RV_AA_1_2_4_d
prādeśamātre syād
RV_AA_1_2_4_e
etāvatā vai prāṇāḥ saṃmitā iti
RV_AA_1_2_4_g
muṣṭimātre
RV_AA_1_2_4_h
etāvatā vai sarvam annādyaṃ kriyata
RV_AA_1_2_4_i
etāvatā sarvam annādyam
RV_AA_1_2_4_j
tasmān muṣṭimātra eva syāt
RV_AA_1_2_4_k
purastāt pratyañcaṃ preṅkham adhirohed
RV_AA_1_2_4_l
etasya rūpeṇa ya eṣa tapati
RV_AA_1_2_4_m
purastād dhy eṣa imāṁl lokān pratyaṅṅ
RV_AA_1_2_4_o
tiryañcam adhirohed ity āhus
RV_AA_1_2_4_p
tiryañcaṃ
RV_AA_1_2_4_r
anvañcam adhirohed ity āhur
RV_AA_1_2_4_s
anūcīṃ vai nāvam adhirohanti
RV_AA_1_2_4_t
naur
RV_AA_1_2_4_u
tasmād anvañcam evādhirohet
RV_AA_1_2_4_v
chuvukenopaspr̥śec
RV_AA_1_2_4_w
chuko haivaṃ vr̥kṣam adhirohati
RV_AA_1_2_4_x
sa u vayasām annādatama iti
RV_AA_1_2_4_y
tasmāc chuvukenopaspr̥śet
RV_AA_1_2_4_z
bāhubhyām adhirohed
RV_AA_1_2_4_aa
evaṃ śyeno vayāṃsy abhiniviśata
RV_AA_1_2_4_ab
sa u vayasāṃ vīryavattama iti
RV_AA_1_2_4_ac
tasmād bāhubhyām
RV_AA_1_2_4_ad
asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā
RV_AA_1_2_4_ae
preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā
RV_AA_1_2_4_af
vr̥ṣā vai preṅkho
RV_AA_1_2_4_ag
tan mithunaṃ
RV_AA_1_2_4_ah
mithunam eva tad ukthamukhe karoti
RV_AA_1_2_4_ai
prajātyai
RV_AA_1_2_4_aj
prajāyate prajayā paśubhir ya evaṃ veda
RV_AA_1_2_4_ak
athānnaṃ vai preṅkhaḥ
RV_AA_1_2_4_al
annaṃ caiva tac chriyaṃ cānvadhirohataḥ
RV_AA_1_2_4_am
br̥sīr hotrakāḥ samadhirohanti
RV_AA_1_2_4_an
samutsr̥pya vā oṣadhivanaspatayaḥ phalaṃ
RV_AA_1_2_4_ao
tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam
RV_AA_1_2_4_aq
vaṣaṭkr̥tyāvarohed ity āhuḥ
RV_AA_1_2_4_as
akr̥tā vai sāpacitir yām apaśyate karoti
RV_AA_1_2_4_at
nigr̥hya
RV_AA_1_2_4_av
akr̥tā vai sāpacitir yām
RV_AA_1_2_4_aw
pratikhyāya bhakṣam avarohed
RV_AA_1_2_4_ax
eṣā vā apacitir
RV_AA_1_2_4_ay
tasmāt pratikhyāyaiva bhakṣam avarohet
RV_AA_1_2_4_az
prāṅ avarohet
RV_AA_1_2_4_ba
prāg vai devaretasaṃ prajāyate
RV_AA_1_2_4_bb
tasmāt prāṅ avarohed avarohet
RV_AA_1_3_1_a
hiṅkāreṇaitad ahaḥ pratipadyetety āhuḥ
RV_AA_1_3_1_b
brahma vai hiṅkāro
RV_AA_1_3_1_c
brahmaitad
RV_AA_1_3_1_d
brahmaṇaiva tad brahma pratipadyate ya evaṃ veda
RV_AA_1_3_1_e
yad eva hiṅkāreṇa
RV_AA_1_3_1_f
vr̥ṣā vai hiṅkāro yoṣark
RV_AA_1_3_1_h
mithunam eva
RV_AA_1_3_1_j
prajāyate prajayā paśubhir ya evaṃ
RV_AA_1_3_1_k
yad v eva hiṅkāreṇa pratipadyatā3i
RV_AA_1_3_1_l
yathā vā abhrir evaṃ brahmaṇo
RV_AA_1_3_1_m
yad vai kiñcābhriyābhititr̥tsaty abhy evaitat tr̥ṇatty evam
RV_AA_1_3_1_n
yaṃ kāmaṃ
RV_AA_1_3_1_o
yad v eva hiṅkāreṇa
RV_AA_1_3_1_p
vāco vā eṣā vyāvr̥ttir daivyai ca mānuṣyai ca yad dhiṅkāraḥ
RV_AA_1_3_1_q
sa yad dhiṅkr̥tya pratipadyate vācam eva tad vyāvartayati daivīṃ
RV_AA_1_3_2_b
kaitasyāhnaḥ pratipad iti
RV_AA_1_3_2_c
manaś ca vāk ceti brūyāt
RV_AA_1_3_2_d
sarve 'nyasmin kāmāḥ
RV_AA_1_3_2_e
sarvān anyā kāmān duhe
RV_AA_1_3_2_f
manasi vai