id
stringlengths 10
52
| sentence
stringlengths 1
1.66k
|
---|---|
RV_AA_1_2_2_bc
|
yac chataṃ tad āyur indriyaṃ vīryaṃ tejo
|
RV_AA_1_2_2_bd
|
yajamāna ekaśatatama
|
RV_AA_1_2_2_be
|
āyuṣīndriye vīrye tejasi pratiṣṭhitaḥ
|
RV_AA_1_2_2_bf
|
tās triṣṭubham abhisaṃpadyante
|
RV_AA_1_2_2_bg
|
traiṣṭubho hi madhyandinaḥ
|
RV_AA_1_2_3_a
|
tad āhuḥ
|
RV_AA_1_2_3_b
|
kiṃ preṅkhasya preṅkhatvam ity
|
RV_AA_1_2_3_c
|
ayaṃ vai preṅkho yo 'yaṃ pavata
|
RV_AA_1_2_3_d
|
eṣa hy eṣu lokeṣu preṅkhata iti
|
RV_AA_1_2_3_e
|
tat préṅkhasya preṅkhatvam
|
RV_AA_1_2_3_f
|
ekaṃ
|
RV_AA_1_2_3_g
|
ekadhā hy evāyaṃ vāyuḥ pavate
|
RV_AA_1_2_3_h
|
'sya rūpeṇeti
|
RV_AA_1_2_3_i
|
tat tan nādr̥tyam
|
RV_AA_1_2_3_j
|
trīṇi phalakāni syur ity āhus
|
RV_AA_1_2_3_k
|
trayo vā ime
|
RV_AA_1_2_3_l
|
eṣāṃ rūpeṇeti
|
RV_AA_1_2_3_n
|
dve eva syātāṃ
|
RV_AA_1_2_3_o
|
dvau vā imau lokāv addhātamāv iva dr̥śyete
|
RV_AA_1_2_3_p
|
ya u ene antareṇākāśaḥ
|
RV_AA_1_2_3_q
|
tasmād dve eva syātām
|
RV_AA_1_2_3_r
|
audumbare syātām
|
RV_AA_1_2_3_s
|
ūrg vā annādyam udumbara
|
RV_AA_1_2_3_t
|
ūrjo 'nnādyasyāvaruddhyai
|
RV_AA_1_2_3_u
|
madhyata udbhr̥te
|
RV_AA_1_2_3_v
|
madhyato vai prajā annaṃ dhinoti
|
RV_AA_1_2_3_w
|
madhyata eva tad annādyasya
|
RV_AA_1_2_3_x
|
ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca
|
RV_AA_1_2_3_y
|
dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ
|
RV_AA_1_2_3_z
|
tad yad ubhayyo
|
RV_AA_1_2_3_aa
|
dārbhyaḥ
|
RV_AA_1_2_3_ab
|
darbho vā oṣadhīnām
|
RV_AA_1_2_3_ac
|
tasmād dārbhyaḥ syuḥ
|
RV_AA_1_2_4_a
|
aratnimātra upari bhūmeḥ preṅkhaḥ
|
RV_AA_1_2_4_b
|
etāvatā vai
|
RV_AA_1_2_4_d
|
prādeśamātre syād
|
RV_AA_1_2_4_e
|
etāvatā vai prāṇāḥ saṃmitā iti
|
RV_AA_1_2_4_g
|
muṣṭimātre
|
RV_AA_1_2_4_h
|
etāvatā vai sarvam annādyaṃ kriyata
|
RV_AA_1_2_4_i
|
etāvatā sarvam annādyam
|
RV_AA_1_2_4_j
|
tasmān muṣṭimātra eva syāt
|
RV_AA_1_2_4_k
|
purastāt pratyañcaṃ preṅkham adhirohed
|
RV_AA_1_2_4_l
|
etasya rūpeṇa ya eṣa tapati
|
RV_AA_1_2_4_m
|
purastād dhy eṣa imāṁl lokān pratyaṅṅ
|
RV_AA_1_2_4_o
|
tiryañcam adhirohed ity āhus
|
RV_AA_1_2_4_p
|
tiryañcaṃ
|
RV_AA_1_2_4_r
|
anvañcam adhirohed ity āhur
|
RV_AA_1_2_4_s
|
anūcīṃ vai nāvam adhirohanti
|
RV_AA_1_2_4_t
|
naur
|
RV_AA_1_2_4_u
|
tasmād anvañcam evādhirohet
|
RV_AA_1_2_4_v
|
chuvukenopaspr̥śec
|
RV_AA_1_2_4_w
|
chuko haivaṃ vr̥kṣam adhirohati
|
RV_AA_1_2_4_x
|
sa u vayasām annādatama iti
|
RV_AA_1_2_4_y
|
tasmāc chuvukenopaspr̥śet
|
RV_AA_1_2_4_z
|
bāhubhyām adhirohed
|
RV_AA_1_2_4_aa
|
evaṃ śyeno vayāṃsy abhiniviśata
|
RV_AA_1_2_4_ab
|
sa u vayasāṃ vīryavattama iti
|
RV_AA_1_2_4_ac
|
tasmād bāhubhyām
|
RV_AA_1_2_4_ad
|
asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā
|
RV_AA_1_2_4_ae
|
preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā
|
RV_AA_1_2_4_af
|
vr̥ṣā vai preṅkho
|
RV_AA_1_2_4_ag
|
tan mithunaṃ
|
RV_AA_1_2_4_ah
|
mithunam eva tad ukthamukhe karoti
|
RV_AA_1_2_4_ai
|
prajātyai
|
RV_AA_1_2_4_aj
|
prajāyate prajayā paśubhir ya evaṃ veda
|
RV_AA_1_2_4_ak
|
athānnaṃ vai preṅkhaḥ
|
RV_AA_1_2_4_al
|
annaṃ caiva tac chriyaṃ cānvadhirohataḥ
|
RV_AA_1_2_4_am
|
br̥sīr hotrakāḥ samadhirohanti
|
RV_AA_1_2_4_an
|
samutsr̥pya vā oṣadhivanaspatayaḥ phalaṃ
|
RV_AA_1_2_4_ao
|
tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam
|
RV_AA_1_2_4_aq
|
vaṣaṭkr̥tyāvarohed ity āhuḥ
|
RV_AA_1_2_4_as
|
akr̥tā vai sāpacitir yām apaśyate karoti
|
RV_AA_1_2_4_at
|
nigr̥hya
|
RV_AA_1_2_4_av
|
akr̥tā vai sāpacitir yām
|
RV_AA_1_2_4_aw
|
pratikhyāya bhakṣam avarohed
|
RV_AA_1_2_4_ax
|
eṣā vā apacitir
|
RV_AA_1_2_4_ay
|
tasmāt pratikhyāyaiva bhakṣam avarohet
|
RV_AA_1_2_4_az
|
prāṅ avarohet
|
RV_AA_1_2_4_ba
|
prāg vai devaretasaṃ prajāyate
|
RV_AA_1_2_4_bb
|
tasmāt prāṅ avarohed avarohet
|
RV_AA_1_3_1_a
|
hiṅkāreṇaitad ahaḥ pratipadyetety āhuḥ
|
RV_AA_1_3_1_b
|
brahma vai hiṅkāro
|
RV_AA_1_3_1_c
|
brahmaitad
|
RV_AA_1_3_1_d
|
brahmaṇaiva tad brahma pratipadyate ya evaṃ veda
|
RV_AA_1_3_1_e
|
yad eva hiṅkāreṇa
|
RV_AA_1_3_1_f
|
vr̥ṣā vai hiṅkāro yoṣark
|
RV_AA_1_3_1_h
|
mithunam eva
|
RV_AA_1_3_1_j
|
prajāyate prajayā paśubhir ya evaṃ
|
RV_AA_1_3_1_k
|
yad v eva hiṅkāreṇa pratipadyatā3i
|
RV_AA_1_3_1_l
|
yathā vā abhrir evaṃ brahmaṇo
|
RV_AA_1_3_1_m
|
yad vai kiñcābhriyābhititr̥tsaty abhy evaitat tr̥ṇatty evam
|
RV_AA_1_3_1_n
|
yaṃ kāmaṃ
|
RV_AA_1_3_1_o
|
yad v eva hiṅkāreṇa
|
RV_AA_1_3_1_p
|
vāco vā eṣā vyāvr̥ttir daivyai ca mānuṣyai ca yad dhiṅkāraḥ
|
RV_AA_1_3_1_q
|
sa yad dhiṅkr̥tya pratipadyate vācam eva tad vyāvartayati daivīṃ
|
RV_AA_1_3_2_b
|
kaitasyāhnaḥ pratipad iti
|
RV_AA_1_3_2_c
|
manaś ca vāk ceti brūyāt
|
RV_AA_1_3_2_d
|
sarve 'nyasmin kāmāḥ
|
RV_AA_1_3_2_e
|
sarvān anyā kāmān duhe
|
RV_AA_1_3_2_f
|
manasi vai
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.