id
stringlengths 10
52
| sentence
stringlengths 1
1.66k
|
---|---|
RV_AA_1_2_2_bc | yac chataṃ tad āyur indriyaṃ vīryaṃ tejo |
RV_AA_1_2_2_bd | yajamāna ekaśatatama |
RV_AA_1_2_2_be | āyuṣīndriye vīrye tejasi pratiṣṭhitaḥ |
RV_AA_1_2_2_bf | tās triṣṭubham abhisaṃpadyante |
RV_AA_1_2_2_bg | traiṣṭubho hi madhyandinaḥ |
RV_AA_1_2_3_a | tad āhuḥ |
RV_AA_1_2_3_b | kiṃ preṅkhasya preṅkhatvam ity |
RV_AA_1_2_3_c | ayaṃ vai preṅkho yo 'yaṃ pavata |
RV_AA_1_2_3_d | eṣa hy eṣu lokeṣu preṅkhata iti |
RV_AA_1_2_3_e | tat préṅkhasya preṅkhatvam |
RV_AA_1_2_3_f | ekaṃ |
RV_AA_1_2_3_g | ekadhā hy evāyaṃ vāyuḥ pavate |
RV_AA_1_2_3_h | 'sya rūpeṇeti |
RV_AA_1_2_3_i | tat tan nādr̥tyam |
RV_AA_1_2_3_j | trīṇi phalakāni syur ity āhus |
RV_AA_1_2_3_k | trayo vā ime |
RV_AA_1_2_3_l | eṣāṃ rūpeṇeti |
RV_AA_1_2_3_n | dve eva syātāṃ |
RV_AA_1_2_3_o | dvau vā imau lokāv addhātamāv iva dr̥śyete |
RV_AA_1_2_3_p | ya u ene antareṇākāśaḥ |
RV_AA_1_2_3_q | tasmād dve eva syātām |
RV_AA_1_2_3_r | audumbare syātām |
RV_AA_1_2_3_s | ūrg vā annādyam udumbara |
RV_AA_1_2_3_t | ūrjo 'nnādyasyāvaruddhyai |
RV_AA_1_2_3_u | madhyata udbhr̥te |
RV_AA_1_2_3_v | madhyato vai prajā annaṃ dhinoti |
RV_AA_1_2_3_w | madhyata eva tad annādyasya |
RV_AA_1_2_3_x | ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca |
RV_AA_1_2_3_y | dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ |
RV_AA_1_2_3_z | tad yad ubhayyo |
RV_AA_1_2_3_aa | dārbhyaḥ |
RV_AA_1_2_3_ab | darbho vā oṣadhīnām |
RV_AA_1_2_3_ac | tasmād dārbhyaḥ syuḥ |
RV_AA_1_2_4_a | aratnimātra upari bhūmeḥ preṅkhaḥ |
RV_AA_1_2_4_b | etāvatā vai |
RV_AA_1_2_4_d | prādeśamātre syād |
RV_AA_1_2_4_e | etāvatā vai prāṇāḥ saṃmitā iti |
RV_AA_1_2_4_g | muṣṭimātre |
RV_AA_1_2_4_h | etāvatā vai sarvam annādyaṃ kriyata |
RV_AA_1_2_4_i | etāvatā sarvam annādyam |
RV_AA_1_2_4_j | tasmān muṣṭimātra eva syāt |
RV_AA_1_2_4_k | purastāt pratyañcaṃ preṅkham adhirohed |
RV_AA_1_2_4_l | etasya rūpeṇa ya eṣa tapati |
RV_AA_1_2_4_m | purastād dhy eṣa imāṁl lokān pratyaṅṅ |
RV_AA_1_2_4_o | tiryañcam adhirohed ity āhus |
RV_AA_1_2_4_p | tiryañcaṃ |
RV_AA_1_2_4_r | anvañcam adhirohed ity āhur |
RV_AA_1_2_4_s | anūcīṃ vai nāvam adhirohanti |
RV_AA_1_2_4_t | naur |
RV_AA_1_2_4_u | tasmād anvañcam evādhirohet |
RV_AA_1_2_4_v | chuvukenopaspr̥śec |
RV_AA_1_2_4_w | chuko haivaṃ vr̥kṣam adhirohati |
RV_AA_1_2_4_x | sa u vayasām annādatama iti |
RV_AA_1_2_4_y | tasmāc chuvukenopaspr̥śet |
RV_AA_1_2_4_z | bāhubhyām adhirohed |
RV_AA_1_2_4_aa | evaṃ śyeno vayāṃsy abhiniviśata |
RV_AA_1_2_4_ab | sa u vayasāṃ vīryavattama iti |
RV_AA_1_2_4_ac | tasmād bāhubhyām |
RV_AA_1_2_4_ad | asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā |
RV_AA_1_2_4_ae | preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā |
RV_AA_1_2_4_af | vr̥ṣā vai preṅkho |
RV_AA_1_2_4_ag | tan mithunaṃ |
RV_AA_1_2_4_ah | mithunam eva tad ukthamukhe karoti |
RV_AA_1_2_4_ai | prajātyai |
RV_AA_1_2_4_aj | prajāyate prajayā paśubhir ya evaṃ veda |
RV_AA_1_2_4_ak | athānnaṃ vai preṅkhaḥ |
RV_AA_1_2_4_al | annaṃ caiva tac chriyaṃ cānvadhirohataḥ |
RV_AA_1_2_4_am | br̥sīr hotrakāḥ samadhirohanti |
RV_AA_1_2_4_an | samutsr̥pya vā oṣadhivanaspatayaḥ phalaṃ |
RV_AA_1_2_4_ao | tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam |
RV_AA_1_2_4_aq | vaṣaṭkr̥tyāvarohed ity āhuḥ |
RV_AA_1_2_4_as | akr̥tā vai sāpacitir yām apaśyate karoti |
RV_AA_1_2_4_at | nigr̥hya |
RV_AA_1_2_4_av | akr̥tā vai sāpacitir yām |
RV_AA_1_2_4_aw | pratikhyāya bhakṣam avarohed |
RV_AA_1_2_4_ax | eṣā vā apacitir |
RV_AA_1_2_4_ay | tasmāt pratikhyāyaiva bhakṣam avarohet |
RV_AA_1_2_4_az | prāṅ avarohet |
RV_AA_1_2_4_ba | prāg vai devaretasaṃ prajāyate |
RV_AA_1_2_4_bb | tasmāt prāṅ avarohed avarohet |
RV_AA_1_3_1_a | hiṅkāreṇaitad ahaḥ pratipadyetety āhuḥ |
RV_AA_1_3_1_b | brahma vai hiṅkāro |
RV_AA_1_3_1_c | brahmaitad |
RV_AA_1_3_1_d | brahmaṇaiva tad brahma pratipadyate ya evaṃ veda |
RV_AA_1_3_1_e | yad eva hiṅkāreṇa |
RV_AA_1_3_1_f | vr̥ṣā vai hiṅkāro yoṣark |
RV_AA_1_3_1_h | mithunam eva |
RV_AA_1_3_1_j | prajāyate prajayā paśubhir ya evaṃ |
RV_AA_1_3_1_k | yad v eva hiṅkāreṇa pratipadyatā3i |
RV_AA_1_3_1_l | yathā vā abhrir evaṃ brahmaṇo |
RV_AA_1_3_1_m | yad vai kiñcābhriyābhititr̥tsaty abhy evaitat tr̥ṇatty evam |
RV_AA_1_3_1_n | yaṃ kāmaṃ |
RV_AA_1_3_1_o | yad v eva hiṅkāreṇa |
RV_AA_1_3_1_p | vāco vā eṣā vyāvr̥ttir daivyai ca mānuṣyai ca yad dhiṅkāraḥ |
RV_AA_1_3_1_q | sa yad dhiṅkr̥tya pratipadyate vācam eva tad vyāvartayati daivīṃ |
RV_AA_1_3_2_b | kaitasyāhnaḥ pratipad iti |
RV_AA_1_3_2_c | manaś ca vāk ceti brūyāt |
RV_AA_1_3_2_d | sarve 'nyasmin kāmāḥ |
RV_AA_1_3_2_e | sarvān anyā kāmān duhe |
RV_AA_1_3_2_f | manasi vai |
Subsets and Splits
No saved queries yet
Save your SQL queries to embed, download, and access them later. Queries will appear here once saved.