id
stringlengths 10
52
| sentence
stringlengths 1
1.66k
|
---|---|
RV_AA_1_1_4_a
|
ity
|
RV_AA_1_1_4_b
|
etad vā ahar araṃ
|
RV_AA_1_1_4_c
|
araṃ hāsmā etad ahar bhavati ya evaṃ
|
RV_AA_1_1_4_e
|
yad vai niṣkr̥taṃ tat saṃskr̥tam
|
RV_AA_1_1_4_f
|
ā hāsyendravāyū
|
RV_AA_1_1_4_h
|
vāg vai
|
RV_AA_1_1_4_i
|
vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ
|
RV_AA_1_1_4_k
|
annaṃ vā iṣo
|
RV_AA_1_1_4_l
|
'nnādyasyāvaruddhyai
|
RV_AA_1_1_4_n
|
ā hāsyāśvinau yajñaṃ
|
RV_AA_1_1_4_p
|
āyāhy āyāhīti śaṃsati
|
RV_AA_1_1_4_q
|
ā hāsyendro yajñaṃ gachati ya evaṃ
|
RV_AA_1_1_4_s
|
ā hāsya viśve devā havaṃ gachanti ya evaṃ veda
|
RV_AA_1_1_4_t
|
iti yad āha daduṣodaduṣaḥ sutam ity eva tad āha
|
RV_AA_1_1_4_u
|
dadati
|
RV_AA_1_1_4_w
|
vāg vai dhiyāvasuḥ
|
RV_AA_1_1_4_x
|
vācam evāsmiṃs tad dadhāti ya evaṃ veda
|
RV_AA_1_1_4_y
|
yajñaṃ vaṣṭv iti yad āha yajñaṃ
|
RV_AA_1_1_4_z
|
tāḥ parāgvacanenaikaviṃśatir bhavanty
|
RV_AA_1_1_4_aa
|
ekaviṃśo 'yaṃ
|
RV_AA_1_1_4_ab
|
daśa hastyā aṅgulayo
|
RV_AA_1_1_4_ac
|
daśa pādyā
|
RV_AA_1_1_4_ad
|
ātmaikaviṃśas
|
RV_AA_1_1_4_ae
|
tam imam ātmānam
|
RV_AA_1_1_4_af
|
tās triḥ prathamayā trir uttamayā pañcaviṃśatir
|
RV_AA_1_1_4_ag
|
pañcaviṃśa ātmā
|
RV_AA_1_1_4_ah
|
pañcaviṃśaḥ prajāpatir
|
RV_AA_1_1_4_ai
|
daśa hastyā
|
RV_AA_1_1_4_ak
|
dvā ūrū
|
RV_AA_1_1_4_al
|
dvau bāhū
|
RV_AA_1_1_4_am
|
ātmaiva pañcaviṃśas
|
RV_AA_1_1_4_an
|
tam
|
RV_AA_1_1_4_ao
|
atho pañcaviṃśaṃ vā
|
RV_AA_1_1_4_ap
|
pañcaviṃśa etasyāhna stomas
|
RV_AA_1_1_4_ar
|
tasmād dve eva pañcaviṃśatir bhavanti bhavanti
|
RV_AA_1_2_1_a
|
iti marutvatīyasya
|
RV_AA_1_2_1_b
|
aikāhikau rūpasamr̥ddhau
|
RV_AA_1_2_1_c
|
bahu vā etasminn ahani
|
RV_AA_1_2_1_f
|
ekāhaḥśāntyām
|
RV_AA_1_2_1_g
|
pratitiṣṭḥati ya evaṃ
|
RV_AA_1_2_1_i
|
ukthaṃ vā etad ahar
|
RV_AA_1_2_1_j
|
ukthavad rūpasamr̥ddham
|
RV_AA_1_2_1_l
|
vīravad
|
RV_AA_1_2_1_n
|
vīryavad rūpasamr̥ddham etasyāhno rūpam
|
RV_AA_1_2_1_q
|
ukthavad rūpasamr̥ddham etasyāhno rūpam
|
RV_AA_1_2_1_s
|
vārtraghnam indrarūpam
|
RV_AA_1_2_1_t
|
aindram etad ahar etasyāhno
|
RV_AA_1_2_1_v
|
vr̥ṣaṇvad vā indrasya rūpam
|
RV_AA_1_2_1_w
|
aindram etad ahar etasyāhno rūpam
|
RV_AA_1_2_1_y
|
vājimad vā indrasya rūpam
|
RV_AA_1_2_1_ab
|
stanayad vā indrasya rūpam
|
RV_AA_1_2_1_ae
|
yad vai br̥hat tan mahan
|
RV_AA_1_2_1_af
|
mahadvad rūpasamr̥ddham etasyāhno
|
RV_AA_1_2_1_ak
|
paryastavad rāntimad rūpasamr̥ddham etasyāhno rūpam
|
RV_AA_1_2_1_al
|
sarvān pragāthāñ chaṃsati
|
RV_AA_1_2_1_am
|
sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pr̥ṣṭhānāṃ sarveṣāṃ śastrāṇāṃ
|
RV_AA_1_2_2_a
|
iti śaṃsati
|
RV_AA_1_2_2_b
|
satyaṃ
|
RV_AA_1_2_2_c
|
satyavad rūpasamr̥ddham etasyāhno rūpam
|
RV_AA_1_2_2_d
|
tad u vāsukraṃ
|
RV_AA_1_2_2_e
|
brahma
|
RV_AA_1_2_2_h
|
tad āhur
|
RV_AA_1_2_2_i
|
atha kasmād
|
RV_AA_1_2_2_j
|
na ha vā etad anyo vasukrān
|
RV_AA_1_2_2_k
|
tasmād vāsukreṇaivaitan marutvatīyaṃ
|
RV_AA_1_2_2_l
|
tad aniruktaṃ prājāpatyaṃ śaṃsaty
|
RV_AA_1_2_2_m
|
anirukto vai prajāpatiḥ
|
RV_AA_1_2_2_n
|
prajāpater āptyai
|
RV_AA_1_2_2_o
|
sakr̥d indraṃ nirāha
|
RV_AA_1_2_2_p
|
tenaindrād rūpān na pracyavate
|
RV_AA_1_2_2_q
|
iti śaṃati
|
RV_AA_1_2_2_s
|
mahadvad rūpasamr̥ddham etasyāhno rūpam
|
RV_AA_1_2_2_t
|
tad u bhāradvājaṃ
|
RV_AA_1_2_2_u
|
bharadvājo
|
RV_AA_1_2_2_v
|
sa etena sūktena pāpmānam apāhata
|
RV_AA_1_2_2_w
|
tad yad bhāradvājaṃ śaṃsati pāpmano
|
RV_AA_1_2_2_x
|
tasmād bhāradvājaṃ
|
RV_AA_1_2_2_ab
|
ukthavad rūpasamr̥ddham etasyāhno
|
RV_AA_1_2_2_ac
|
tad u kayāśubhīyam
|
RV_AA_1_2_2_ad
|
etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam
|
RV_AA_1_2_2_ae
|
etena ha vā indro 'gastyo marutas te samajānata
|
RV_AA_1_2_2_af
|
tad yat kayāśubhīyaṃ
|
RV_AA_1_2_2_ag
|
tad vāyuṣyaṃ
|
RV_AA_1_2_2_ah
|
tad yo 'sya priyaḥ
|
RV_AA_1_2_2_aj
|
indra vr̥ṣabha iti vr̥ṣaṇvad vā indrasya rūpam
|
RV_AA_1_2_2_al
|
tad u vaiśvāmitraṃ
|
RV_AA_1_2_2_am
|
viśvasya ha vai mitraṃ
|
RV_AA_1_2_2_an
|
viśvaṃ hāsmai mitraṃ bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etad dhotā
|
RV_AA_1_2_2_ao
|
iti nividdhānam aikāhikaṃ
|
RV_AA_1_2_2_ar
|
ekāhaḥśāntyām eva tatpratiṣṭhāyām antataḥ
|
RV_AA_1_2_2_as
|
pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etad dhotā
|
RV_AA_1_2_2_at
|
tāḥ parāgvacanena saptanavatir bhavanti
|
RV_AA_1_2_2_au
|
sā yā navatis tisras
|
RV_AA_1_2_2_av
|
'tha yāḥ saptātiyanti
|
RV_AA_1_2_2_aw
|
yaivaiṣā praśaṃsā
|
RV_AA_1_2_2_ax
|
tās triḥ prathamayā trir uttamayaikaśataṃ bhavanti
|
RV_AA_1_2_2_ay
|
pañcāṅgulayaś catuṣparvā dve kakṣasī doś cākṣaś cāṃsaphalakaṃ ca sā
|
RV_AA_1_2_2_az
|
pañcaviṃśānītarāṇi hy aṅgāni
|
RV_AA_1_2_2_ba
|
tac chatam
|
RV_AA_1_2_2_bb
|
ātmaikaśatatamaḥ
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.