id
stringlengths
10
52
sentence
stringlengths
1
1.66k
MS_4_14_18_12
yuvám etā́ni //
MS_4_14_18_13
ágnīṣomā yó adyá vām idám̐ vácaḥ saparyáti /
MS_4_14_18_14
tásmai dhattam̐ suvī́ryaṃ gávāṃ póṣam̐ sváśvyam //
MS_4_14_18_15
ā́nyáṃ divó mātaríśvā jabhārā́mathnād anyáṃ pári śyenó ádreḥ /
MS_4_14_18_16
ágnīṣomā bráhmaṇā vāvr̥dhānórúm̐ yajñā́ya cakrathur ulokám //
MS_4_14_18_17
ágnīṣomā yá ā́hutim̐ yó vāṃ dā́śād dhavíṣkr̥tim /
MS_4_14_18_18
sá prajáyā suvī́ryam̐ víśvam ā́yur vyàśnavat //
MS_4_14_18_19
ágnīṣomā havíṣaḥ prásthitasya vītám̐ háryatam̐ vr̥ṣaṇā juṣéthām /
MS_4_14_18_20
suśármāṇā svávasā hí bhūtám áthā dhattam̐ yájamānāya śám̐ yóḥ //
MS_4_14_18_21
ā́ carṣaṇiprā́ vr̥ṣabhó jánānām̐ rā́jā kr̥ṣṭīnā́ṃ puruhūtá índraḥ /
MS_4_14_18_22
stutáḥ śravasyánn ávasópa madríg yuktvā́ hárī vŕ̥ṣaṇā́yāhy arvā́k //
MS_4_14_18_23
vivéṣa yán mā dhiṣáṇā jajā́na //
MS_4_14_18_24
tám̐ sadhrī́cīr ūtáyo vŕ̥ṣṇyāni paum̐syāni niyútaḥ saścur índram /
MS_4_14_18_25
samudráṃ ná síndhava uktháśuṣmā uruvyácasaṃ gírā ā́viśanti //
MS_4_14_18_26
satyám ít tán ná tvā́vaṃ anyò 'stī́ndra devó ná mártyo jyā́yān /
MS_4_14_18_27
áhann áhiṃ pariśáyānam árṇó 'vāsr̥jo apó áchā samudrám //
MS_4_14_18_28
prásasāhiṣe puruhūta śátrūn //
MS_4_14_18_29
sá śévr̥dham ádhidhā dyumnám asmé máhi kṣatráṃ janāṣā́ḍ indra távyam /
MS_4_14_18_30
rákṣā ca no maghónaḥ pāhí sūrī́n rāyé ca naḥ svapatyā́ iṣé dhāḥ //