Sanskrit Datasets
Collection
Sanskrit texts from GRETIL and TITUS.
•
6 items
•
Updated
id
stringlengths 10
52
| sentence
stringlengths 1
1.66k
|
---|---|
RV_AA_1_1_1_a
|
om
|
RV_AA_1_1_1_b
|
atha mahāvratam
|
RV_AA_1_1_1_c
|
indro vai vr̥traṃ hatvā mahān abhavad
|
RV_AA_1_1_1_d
|
yan
|
RV_AA_1_1_1_e
|
tan mahāvratasya mahāvratatvam
|
RV_AA_1_1_1_f
|
dve etasyāhna
|
RV_AA_1_1_1_g
|
ekam iti tv eva sthitam
|
RV_AA_1_1_1_h
|
iti rāddhikāmaḥ
|
RV_AA_1_1_1_i
|
iti
|
RV_AA_1_1_1_j
|
puṣṭir vai viśaḥ
|
RV_AA_1_1_1_k
|
puṣṭimān bhavatīti
|
RV_AA_1_1_1_l
|
atithim iti
|
RV_AA_1_1_1_m
|
naitat kuryād ity āhur
|
RV_AA_1_1_1_n
|
īśvaro 'tithir eva caritoḥ
|
RV_AA_1_1_1_o
|
tad u
|
RV_AA_1_1_1_p
|
yo vai bhavati yaḥ śreṣṭhatām aśnute sa vā atithir
|
RV_AA_1_1_1_q
|
na vā asantam ātithyāyādriyante
|
RV_AA_1_1_1_r
|
tasmād u kāmam evaitat
|
RV_AA_1_1_1_s
|
sa yady etat kuryād
|
RV_AA_1_1_1_t
|
etad vā ahar īpsantaḥ saṃvatsaram āsate
|
RV_AA_1_1_1_u
|
ta āgachanti
|
RV_AA_1_1_1_v
|
ta ete 'nuṣṭupśīrṣāṇas trayas tr̥cā
|
RV_AA_1_1_1_w
|
brahma vai gāyatrī
|
RV_AA_1_1_1_x
|
vāg anuṣṭub
|
RV_AA_1_1_1_y
|
brahmaṇaiva tad vācaṃ saṃdadhāti
|
RV_AA_1_1_1_z
|
iti kīrtikāmaḥ
|
RV_AA_1_1_1_aa
|
iti prajāpaśukāmaḥ
|
RV_AA_1_1_2_a
|
ity annādyakāmaḥ
|
RV_AA_1_1_2_b
|
agnir vā
|
RV_AA_1_1_2_c
|
cirataram iva vā itareṣv ājyeṣv agnim āgachanty
|
RV_AA_1_1_2_d
|
atheha mukhata
|
RV_AA_1_1_2_e
|
mukhato 'nnādyam aśnute
|
RV_AA_1_1_2_f
|
mukhataḥ pāpmānam apaghnate
|
RV_AA_1_1_2_g
|
iti jātavad
|
RV_AA_1_1_2_h
|
etasmād vā ahno yajamāno jāyate
|
RV_AA_1_1_2_i
|
tasmāj jātavat
|
RV_AA_1_1_2_j
|
tāni catvāri chandāṃsi bhavanti
|
RV_AA_1_1_2_k
|
catuṣpādā vai
|
RV_AA_1_1_2_l
|
paśūnām avaruddhyai
|
RV_AA_1_1_2_m
|
tāni trīṇi chandāṃsi bhavanti
|
RV_AA_1_1_2_n
|
trayo vā
|
RV_AA_1_1_2_o
|
eṣām eva lokānām abhijityai
|
RV_AA_1_1_2_p
|
te dve chandasī
|
RV_AA_1_1_2_q
|
pratiṣṭhāyā eva
|
RV_AA_1_1_2_r
|
dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo
|
RV_AA_1_1_2_s
|
yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati
|
RV_AA_1_1_2_t
|
tāḥ
|
RV_AA_1_1_2_u
|
pañcaviṃśo 'yaṃ puruṣo
|
RV_AA_1_1_2_v
|
daśa
|
RV_AA_1_1_2_w
|
ātmaiva
|
RV_AA_1_1_2_x
|
tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute
|
RV_AA_1_1_2_y
|
atho pañcaviṃśaṃ
|
RV_AA_1_1_2_z
|
pañcaviṃśa etasyāhna
|
RV_AA_1_1_2_aa
|
tat samena samaṃ pratipadyate
|
RV_AA_1_1_2_ab
|
tasmād dve eva pañcaviṃśatir bhavanti
|
RV_AA_1_1_2_ac
|
tās triḥ prathamayā trir uttamayaikayā
|
RV_AA_1_1_2_ad
|
nyūne vai retaḥ sicyate
|
RV_AA_1_1_2_ae
|
nyūne
|
RV_AA_1_1_2_af
|
eteṣāṃ kāmānām avaruddhyai
|
RV_AA_1_1_2_ag
|
etān
|
RV_AA_1_1_2_ah
|
tā abhisaṃpadyante br̥hatīṃ ca virājaṃ
|
RV_AA_1_1_2_ai
|
anuṣṭubāyatanāni hy ājyāni
|
RV_AA_1_1_3_a
|
gāyatraṃ praugaṃ kuryād ity āhus
|
RV_AA_1_1_3_b
|
tejo vai brahmavarcasaṃ gāyatrī
|
RV_AA_1_1_3_c
|
tejasvī brahmavarcasī bhavatīti
|
RV_AA_1_1_3_d
|
auṣṇihaṃ praugaṃ kuryād ity āhur
|
RV_AA_1_1_3_e
|
āyur vā uṣṇig
|
RV_AA_1_1_3_f
|
āyuṣmān bhavatīti
|
RV_AA_1_1_3_g
|
ānuṣṭubhaṃ praugaṃ kuryād ity āhuḥ
|
RV_AA_1_1_3_h
|
kṣatraṃ vā anuṣṭup
|
RV_AA_1_1_3_i
|
kṣatrasyāptyā iti
|
RV_AA_1_1_3_j
|
bārhataṃ praugaṃ kuryād ity āhuḥ
|
RV_AA_1_1_3_k
|
śrīr vai br̥hatī
|
RV_AA_1_1_3_l
|
śrīmān bhavatīti
|
RV_AA_1_1_3_m
|
pāṅktaṃ praugaṃ kuryād ity āhur
|
RV_AA_1_1_3_n
|
annaṃ vai
|
RV_AA_1_1_3_o
|
annavān bhavatīti
|
RV_AA_1_1_3_p
|
traiṣṭubhaṃ praugaṃ kuryād ity āhur
|
RV_AA_1_1_3_q
|
vīryaṃ vai triṣṭub
|
RV_AA_1_1_3_r
|
vīryavān bhavatīti
|
RV_AA_1_1_3_s
|
jāgataṃ praugaṃ kuryād ity āhur
|
RV_AA_1_1_3_t
|
jāgatā vai paśavaḥ
|
RV_AA_1_1_3_u
|
paśumān bhavatīti
|
RV_AA_1_1_3_v
|
tad u gāyatram eva kuryād
|
RV_AA_1_1_3_x
|
brahmaitad ahar
|
RV_AA_1_1_3_y
|
brahmaṇaiva tad brahma pratipadyate
|
RV_AA_1_1_3_z
|
tad u mādhuchandasam
|
RV_AA_1_1_3_aa
|
madhu ha sma vā
|
RV_AA_1_1_3_ab
|
tan madhuchandaso madhuchandastvam
|
RV_AA_1_1_3_ac
|
atho
|
RV_AA_1_1_3_ad
|
sarvaṃ vai madhu
|
RV_AA_1_1_3_ae
|
sarve vai kāmā madhu
|
RV_AA_1_1_3_af
|
tad yan mādhuchandasaṃ
|
RV_AA_1_1_3_ag
|
sarvān kāmān avarundhe ya evaṃ
|
RV_AA_1_1_3_ah
|
tad vaikāhikaṃ rūpasamr̥ddhaṃ
|
RV_AA_1_1_3_ai
|
bahu vā etasminn ahani kiñcakiñca
|
RV_AA_1_1_3_aj
|
śāntyā eva
|
RV_AA_1_1_3_ak
|
śāntir vai pratiṣṭhā
|
RV_AA_1_1_3_al
|
ekāhaḥśāntyām eva tat pratiṣṭhāyām
|
RV_AA_1_1_3_am
|
pratitiṣṭhati ya evaṃ veda yeṣāṃ
|
Vedic Sanskrit texts from GRETIL and TITUS. They are transliterated in ISO 15919.