Number
stringlengths
5
8
Sanskrit
stringlengths
25
771
Transliteration
stringlengths
29
863
1.6.21
एवं यतन्तं विजने मामाहागोचरो गिराम् ।गंभीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ॥ २१ ॥
evaṃ yatantaṃ vijane māmāhāgocaro girām|gaṃbhīraślakṣṇayā vācā śucaḥ praśamayanniva|| 21 ||
1.6.22
हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुमिहार्हति ।अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २२ ॥
hantāsmin janmani bhavān mā māṃ draṣṭumihārhati|avipakvakaṣāyāṇāṃ durdarśo'haṃ kuyoginām|| 22 ||
1.6.23
सकृद् यद् दर्शितं रूपं एतत्कामाय तेऽनघ ।मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान् ॥ २३ ॥
sakṛd yad darśitaṃ rūpaṃ etatkāmāya te'nagha|matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān|| 23 ||
1.6.24
सत्सेवयाऽदीर्घया ते जाता मयि दृढा मतिः ।हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २४ ॥
satsevayā'dīrghayā te jātā mayi dṛḍhā matiḥ|hitvāvadyamimaṃ lokaṃ gantā majjanatāmasi|| 24 ||
1.6.25
मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २५ ॥
matirmayi nibaddheyaṃ na vipadyeta karhicit|prajāsarganirodhe'pi smṛtiśca madanugrahāt|| 25 ||
1.6.26
एतावदुक्त्वोपरराम तन्महद् ।भूतं नभोलिङ्गमलिङ्गमीश्वरम् ।अहं च तस्मै महतां महीयसे ।शीर्ष्णावनामं विदधेऽनुकंपितः ॥ २६ ॥
etāvaduktvopararāma tanmahad|bhūtaṃ nabholiṅgamaliṅgamīśvaram|ahaṃ ca tasmai mahatāṃ mahīyase|śīrṣṇāvanāmaṃ vidadhe'nukaṃpitaḥ|| 26 ||
1.6.27
नामान्यनन्तस्य हतत्रपः पठन् ।गुह्यानि भद्राणि कृतानि च स्मरन् ।गां पर्यटन् तुष्टमना गतस्पृहः ।कालं प्रतीक्षन् विमदो विमत्सरः ॥ २७ ॥
nāmānyanantasya hatatrapaḥ paṭhan|guhyāni bhadrāṇi kṛtāni ca smaran|gāṃ paryaṭan tuṣṭamanā gataspṛhaḥ|kālaṃ pratīkṣan vimado vimatsaraḥ|| 27 ||
1.6.28
एवं कृष्णमतेर्ब्रह्मन् असक्तस्यामलात्मनः ।कालः प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २८ ॥
evaṃ kṛṣṇamaterbrahman asaktasyāmalātmanaḥ|kālaḥ prādurabhūtkāle taḍitsaudāmanī yathā|| 28 ||
1.6.29
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।आरब्धकर्मनिर्वाणो न्यपतत् पांचभौतिकः ॥ २९ ॥
prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum|ārabdhakarmanirvāṇo nyapatat pāṃcabhautikaḥ|| 29 ||
1.6.30
कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः ।शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः ॥ ३० ॥
kalpānta idamādāya śayāne'mbhasyudanvataḥ|śiśayiṣoranuprāṇaṃ viviśe'ntarahaṃ vibhoḥ|| 30 ||
1.6.31
सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः ।मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे ॥ ३१ ॥
sahasrayugaparyante utthāyedaṃ sisṛkṣataḥ|marīcimiśrā ṛṣayaḥ prāṇebhyo'haṃ ca jajñire|| 31 ||
1.6.32
अंतर्बहिश्च लोकान् त्रीन् पर्येम्यस्कन्दितव्रतः ।अनुग्रहात् महाविष्णोः अविघातगतिः क्वचित् ॥ ३२ ॥
aṃtarbahiśca lokān trīn paryemyaskanditavrataḥ|anugrahāt mahāviṣṇoḥ avighātagatiḥ kvacit|| 32 ||
1.6.33
देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् ।मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३३ ॥
devadattāmimāṃ vīṇāṃ svarabrahmavibhūṣitām|mūrcchayitvā harikathāṃ gāyamānaścarāmyaham|| 33 ||
1.6.34
प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः ।आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३४ ॥
pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ|āhūta iva me śīghraṃ darśanaṃ yāti cetasi|| 34 ||
1.6.35
एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः ।भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ ३५ ॥
etaddhyāturacittānāṃ mātrāsparśecchayā muhuḥ|bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam|| 35 ||
1.6.36
यमादिभिर्योगपथैः कामलोभहतो मुहुः ।मुकुंदसेवया यद्वत् तथात्माद्धा न शाम्यति ॥ ३६ ॥
yamādibhiryogapathaiḥ kāmalobhahato muhuḥ|mukuṃdasevayā yadvat tathātmāddhā na śāmyati|| 36 ||
1.6.37
सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ ।जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३७ ॥
sarvaṃ tadidamākhyātaṃ yatpṛṣṭo'haṃ tvayānagha|janmakarmarahasyaṃ me bhavataścātmatoṣaṇam|| 37 ||
1.6.38
सूत उवाच ।एवं संभाष्य भगवान् नारदो वासवीसुतम् ।आमंत्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ॥ ३८ ॥
sūta uvāca|evaṃ saṃbhāṣya bhagavān nārado vāsavīsutam|āmaṃtrya vīṇāṃ raṇayan yayau yādṛcchiko muniḥ|| 38 ||
1.6.39
अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः ।गायन्माद्यन्निदं तंत्र्या रमयत्यातुरं जगत् ॥ ३९ ॥
aho devarṣirdhanyo'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ|gāyanmādyannidaṃ taṃtryā ramayatyāturaṃ jagat|| 39 ||
1.6.6
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां ।प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः ॥ ६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ|prathamaskandhe vyāsanāradasaṃvāde ṣaṣṭho'dhyāyaḥ|| 6 ||
1.7.2
शौनक उवाच ।निर्गते नारदे सूत भगवान् बादरायणः ।श्रुतवांस्तदभिप्रेतं ततः किमकरोद् विभुः ।सूत उवाच ।ब्रह्मनद्यां सरस्वत्यां आश्रमः पश्चिमे तटे ।शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥ २ ॥
śaunaka uvāca|nirgate nārade sūta bhagavān bādarāyaṇaḥ|śrutavāṃstadabhipretaṃ tataḥ kimakarod vibhuḥ|sūta uvāca|brahmanadyāṃ sarasvatyāṃ āśramaḥ paścime taṭe|śamyāprāsa iti prokta ṛṣīṇāṃ satravardhanaḥ|| 2 ||
1.7.3
तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते ।आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ॥ ३ ॥
tasmin sva āśrame vyāso badarīṣaṇḍamaṇḍite|āsīno'pa upaspṛśya praṇidadhyau manaḥ svayam|| 3 ||
1.7.4
भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले ।अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयम् ॥ ४ ॥
bhaktiyogena manasi samyak praṇihite'male|apaśyat puruṣaṃ pūrṇaṃ māyāṃ ca tadapāśrayam|| 4 ||
1.7.5
यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् ।परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥ ५ ॥
yayā saṃmohito jīva ātmānaṃ triguṇātmakam|paro'pi manute'narthaṃ tatkṛtaṃ cābhipadyate|| 5 ||
1.7.6
अनर्थोपशमं साक्षाद् भक्तियोगमधोक्षजे ।लोकस्याजानतो विद्वांन् चक्रे सात्वतसंहिताम् ॥ ६ ॥
anarthopaśamaṃ sākṣād bhaktiyogamadhokṣaje|lokasyājānato vidvāṃn cakre sātvatasaṃhitām|| 6 ||
1.7.7
यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे ।भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥ ७ ॥
yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe|bhaktirutpadyate puṃsaḥ śokamohabhayāpahā|| 7 ||
1.7.8
स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् ।शुकं अध्यापयामास निवृत्तिनिरतं मुनिः ॥ ८ ॥
sa saṃhitāṃ bhāgavatīṃ kṛtvānukramya cātmajam|śukaṃ adhyāpayāmāsa nivṛttinirataṃ muniḥ|| 8 ||
1.7.9
शौनक उवाच ।स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः ।कस्य वा बृहतीं एतां आत्मारामः समभ्यसत् ॥ ९ ॥
śaunaka uvāca|sa vai nivṛttinirataḥ sarvatropekṣako muniḥ|kasya vā bṛhatīṃ etāṃ ātmārāmaḥ samabhyasat|| 9 ||
1.7.10
सूत उवाच ।आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।कुर्वन्ति अहैतुकीं भक्तिं इत्थंभूतगुणो हरिः ॥ १० ॥
sūta uvāca|ātmārāmāśca munayo nirgranthā apyurukrame|kurvanti ahaitukīṃ bhaktiṃ itthaṃbhūtaguṇo hariḥ|| 10 ||
1.7.11
हरेर्गुणाक्षिप्तमतिः भगवान् बादरायणिः ।अध्यगान् महदाख्यानं नित्यं विष्णुजनप्रियः ॥ ११ ॥
harerguṇākṣiptamatiḥ bhagavān bādarāyaṇiḥ|adhyagān mahadākhyānaṃ nityaṃ viṣṇujanapriyaḥ|| 11 ||
1.7.12
परीक्षितोऽथ राजर्षेः जन्मकर्मविलापनम् ।संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥ १२ ॥
parīkṣito'tha rājarṣeḥ janmakarmavilāpanam|saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam|| 12 ||
1.7.13
यदा मृधे कौरवसृञ्जयानां ।वीरेष्वथो वीरगतिं गतेषु ।वृकोदराविद्धगदाभिमर्श ।भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३ ॥
yadā mṛdhe kauravasṛñjayānāṃ|vīreṣvatho vīragatiṃ gateṣu|vṛkodarāviddhagadābhimarśa|bhagnorudaṇḍe dhṛtarāṣṭraputre|| 13 ||
1.7.14
भर्तुः प्रियं द्रौणिरिति स्म पश्यन् ।कृष्णासुतानां स्वपतां शिरांसि ।उपाहरद् विप्रियमेव तस्य ।जुगुप्सितं कर्म विगर्हयन्ति ॥ १४ ॥
bhartuḥ priyaṃ drauṇiriti sma paśyan|kṛṣṇāsutānāṃ svapatāṃ śirāṃsi|upāharad vipriyameva tasya|jugupsitaṃ karma vigarhayanti|| 14 ||
1.7.15
माता शिशूनां निधनं सुतानां ।निशम्य घोरं परितप्यमाना ।तदारुदद् बाष्पकलाकुलाक्षी ।तां सांत्वयन्नाह किरीटमाली ॥ १५ ॥
mātā śiśūnāṃ nidhanaṃ sutānāṃ|niśamya ghoraṃ paritapyamānā|tadārudad bāṣpakalākulākṣī|tāṃ sāṃtvayannāha kirīṭamālī|| 15 ||
1.7.16
तदा शुचस्ते प्रमृजामि भद्रे ।यद्‍ब्रह्मबंधोः शिर आततायिनः ।गाण्डीवमुक्तैः विशिखैरुपाहरे ।त्वाक्रम्य यत्स्नास्यसि दग्धपुत्रा ॥ १६ ॥
tadā śucaste pramṛjāmi bhadre|yad‍brahmabaṃdhoḥ śira ātatāyinaḥ|gāṇḍīvamuktaiḥ viśikhairupāhare|tvākramya yatsnāsyasi dagdhaputrā|| 16 ||
1.7.17
इति प्रियां वल्गुविचित्रजल्पैः ।स सान्त्वयित्वाच्युतमित्रसूतः ।अन्वाद्रवद् दंशित उग्रधन्वा ।कपिध्वजो गुरुपुत्रं रथेन ॥ १७ ॥
iti priyāṃ valguvicitrajalpaiḥ|sa sāntvayitvācyutamitrasūtaḥ|anvādravad daṃśita ugradhanvā|kapidhvajo guruputraṃ rathena|| 17 ||
1.7.18
तमापतन्तं स विलक्ष्य दूरात् ।कुमारहोद्विग्नमना रथेन ।पराद्रवत् प्राणपरीप्सुरुर्व्यां ।यावद्‍गमं रुद्रभयाद् यथार्कः ॥ १८ ॥
tamāpatantaṃ sa vilakṣya dūrāt|kumārahodvignamanā rathena|parādravat prāṇaparīpsururvyāṃ|yāvad‍gamaṃ rudrabhayād yathārkaḥ|| 18 ||
1.7.19
यदाशरणमात्मानं ऐक्षत श्रान्तवाजिनम् ।अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः ॥ १९ ॥
yadāśaraṇamātmānaṃ aikṣata śrāntavājinam|astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ|| 19 ||
1.7.20
अथोपस्पृश्य सलिलं सन्दधे तत्समाहितः ।अजानन् उपसंहारं प्राणकृच्छ्र उपस्थिते ॥ २० ॥
athopaspṛśya salilaṃ sandadhe tatsamāhitaḥ|ajānan upasaṃhāraṃ prāṇakṛcchra upasthite|| 20 ||
1.7.21
ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् ।प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१ ॥
tataḥ prāduṣkṛtaṃ tejaḥ pracaṇḍaṃ sarvato diśam|prāṇāpadamabhiprekṣya viṣṇuṃ jiṣṇuruvāca ha|| 21 ||
1.7.22
अर्जुन उवाच ।कृष्ण कृष्ण महाबाहो भक्तानामभयङ्कर ।त्वमेको दह्यमानानां अपवर्गोऽसि संसृतेः ॥ २२ ॥
arjuna uvāca|kṛṣṇa kṛṣṇa mahābāho bhaktānāmabhayaṅkara|tvameko dahyamānānāṃ apavargo'si saṃsṛteḥ|| 22 ||
1.7.23
त्वमाद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः ।मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ २३ ॥
tvamādyaḥ puruṣaḥ sākṣād īśvaraḥ prakṛteḥ paraḥ|māyāṃ vyudasya cicchaktyā kaivalye sthita ātmani|| 23 ||
1.7.24
स एव जीवलोकस्य मायामोहितचेतसः ।विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ २४ ॥
sa eva jīvalokasya māyāmohitacetasaḥ|vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam|| 24 ||
1.7.25
तथायं चावतारस्ते भुवो भारजिहीर्षया ।स्वानां चानन्यभावानां अनुध्यानाय चासकृत् ॥ २५ ॥
tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā|svānāṃ cānanyabhāvānāṃ anudhyānāya cāsakṛt|| 25 ||
1.7.26
किमिदं स्वित्कुतो वेति देवदेव न वेद्म्यहम् ।सर्वतो मुखमायाति तेजः परमदारुणम् ॥ २६ ॥
kimidaṃ svitkuto veti devadeva na vedmyaham|sarvato mukhamāyāti tejaḥ paramadāruṇam|| 26 ||
1.7.27
श्रीभगवानुवाच ।वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् ।नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥ २७ ॥
śrībhagavānuvāca|vetthedaṃ droṇaputrasya brāhmamastraṃ pradarśitam|naivāsau veda saṃhāraṃ prāṇabādha upasthite|| 27 ||
1.7.28
न ह्यस्यान्यतमं किञ्चिद् अस्त्रं प्रत्यवकर्शनम् ।जह्यस्त्रतेज उन्नद्धं अस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८ ॥
na hyasyānyatamaṃ kiñcid astraṃ pratyavakarśanam|jahyastrateja unnaddhaṃ astrajño hyastratejasā|| 28 ||
1.7.29
सूत उवाच ।श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा ।स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्माय संदधे ॥ २९ ॥
sūta uvāca|śrutvā bhagavatā proktaṃ phālgunaḥ paravīrahā|spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāya saṃdadhe|| 29 ||
1.7.30
संहत्य अन्योन्यं उभयोः तेजसी शरसंवृते ।आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३० ॥
saṃhatya anyonyaṃ ubhayoḥ tejasī śarasaṃvṛte|āvṛtya rodasī khaṃ ca vavṛdhāte'rkavahnivat|| 30 ||
1.7.31
दृष्ट्वास्त्रतेजस्तु तयोः त्रिँल्लोकान् प्रदहन्महत् ।दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसत ॥ ३१ ॥
dṛṣṭvāstratejastu tayoḥ triṃllokān pradahanmahat|dahyamānāḥ prajāḥ sarvāḥ sāṃvartakamamaṃsata|| 31 ||
1.7.32
प्रजोपप्लवमालक्ष्य लोकव्यतिकरं च तम् ।मतं च वासुदेवस्य संजहारार्जुनो द्वयम् ॥ ३२ ॥
prajopaplavamālakṣya lokavyatikaraṃ ca tam|mataṃ ca vāsudevasya saṃjahārārjuno dvayam|| 32 ||
1.7.33
तत आसाद्य तरसा दारुणं गौतमीसुतम् ।बबंधामर्षताम्राक्षः पशुं रशनया यथा ॥ ३३ ॥
tata āsādya tarasā dāruṇaṃ gautamīsutam|babaṃdhāmarṣatāmrākṣaḥ paśuṃ raśanayā yathā|| 33 ||
1.7.34
शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् ।प्राहार्जुनं प्रकुपितो भगवान् अंबुजेक्षणः ॥ ३४ ॥
śibirāya ninīṣantaṃ rajjvā baddhvā ripuṃ balāt|prāhārjunaṃ prakupito bhagavān aṃbujekṣaṇaḥ|| 34 ||
1.7.35
मैनं पार्थार्हसि त्रातुं ब्रह्मबंधुमिमं जहि ।यो असौ अनागसः सुप्तान् अवधीन्निशि बालकान् ॥ ३५ ॥
mainaṃ pārthārhasi trātuṃ brahmabaṃdhumimaṃ jahi|yo asau anāgasaḥ suptān avadhīnniśi bālakān|| 35 ||
1.7.36
मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् ।प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ ३६ ॥
mattaṃ pramattamunmattaṃ suptaṃ bālaṃ striyaṃ jaḍam|prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit|| 36 ||
1.7.37
स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः खलः ।तद् वधस्तस्य हि श्रेयो यद् दोषाद्यात्यधः पुमान् ॥ ३७ ॥
svaprāṇānyaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ|tad vadhastasya hi śreyo yad doṣādyātyadhaḥ pumān|| 37 ||
1.7.38
प्रतिश्रुतं च भवता पाञ्चाल्यै श्रृण्वतो मम ।आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ ३८ ॥
pratiśrutaṃ ca bhavatā pāñcālyai śrṛṇvato mama|āhariṣye śirastasya yaste mānini putrahā|| 38 ||
1.7.39
तदसौ वध्यतां पाप आतताय्यात्मबंधुहा ।भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः ॥ ३९ ॥
tadasau vadhyatāṃ pāpa ātatāyyātmabaṃdhuhā|bhartuśca vipriyaṃ vīra kṛtavān kulapāṃsanaḥ|| 39 ||
1.7.40
सूत उवाच ।एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः ।नैच्छद् हन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ ४० ॥
sūta uvāca|evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ|naicchad hantuṃ gurusutaṃ yadyapyātmahanaṃ mahān|| 40 ||
1.7.41
अथोपेत्य स्वशिबिरं गोविंदप्रियसारथिः ।न्यवेदयत् तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ ४१ ॥
athopetya svaśibiraṃ goviṃdapriyasārathiḥ|nyavedayat taṃ priyāyai śocantyā ātmajān hatān|| 41 ||
1.7.42
तथाहृतं पशुवत्पाशबद्धं ।अवाङ्मुखं कर्मजुगुप्सितेन ।निरीक्ष्य कृष्णापकृतं गुरोः सुतं ।वामस्वभावा कृपया ननाम च ॥ ४२ ॥
tathāhṛtaṃ paśuvatpāśabaddhaṃ|avāṅmukhaṃ karmajugupsitena|nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ|vāmasvabhāvā kṛpayā nanāma ca|| 42 ||
1.7.43
उवाच चासहन्त्यस्य बंधनानयनं सती ।मुच्यतां मुच्यतां एष ब्राह्मणो नितरां गुरुः ॥ ४३ ॥
uvāca cāsahantyasya baṃdhanānayanaṃ satī|mucyatāṃ mucyatāṃ eṣa brāhmaṇo nitarāṃ guruḥ|| 43 ||
1.7.44
सरहस्यो धनुर्वेदः सविसर्गोपसंयमः ।अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ ४४ ॥
sarahasyo dhanurvedaḥ savisargopasaṃyamaḥ|astragrāmaśca bhavatā śikṣito yadanugrahāt|| 44 ||
1.7.45
स एष भगवान् द्रोणः प्रजारूपेण वर्तते ।तस्यात्मनोऽर्धं पत्‍न्याः ते नान्वगाद् वीरसूः कृपी ॥ ४५ ॥
sa eṣa bhagavān droṇaḥ prajārūpeṇa vartate|tasyātmano'rdhaṃ pat‍nyāḥ te nānvagād vīrasūḥ kṛpī|| 45 ||
1.7.46
तद् धर्मज्ञ महाभाग भवद्भिः र्गौरवं कुलम् ।वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥ ४६ ॥
tad dharmajña mahābhāga bhavadbhiḥ rgauravaṃ kulam|vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyamabhīkṣṇaśaḥ|| 46 ||
1.7.47
मा रोदीदस्य जननी गौतमी पतिदेवता ।यथाहं मृतवत्साऽर्ता रोदिम्यश्रुमुखी मुहुः ॥ ४७ ॥
mā rodīdasya jananī gautamī patidevatā|yathāhaṃ mṛtavatsā'rtā rodimyaśrumukhī muhuḥ|| 47 ||
1.7.48
यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः ।तत् कुलं प्रदहत्याशु सानुबंधं शुचार्पितम् ॥ ४८ ॥
yaiḥ kopitaṃ brahmakulaṃ rājanyairajitātmabhiḥ|tat kulaṃ pradahatyāśu sānubaṃdhaṃ śucārpitam|| 48 ||
1.7.49
सूत उवाच ।धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् ।राजा धर्मसुतो राज्ञ्याः प्रत्यनंदद् वचो द्विजाः ॥ ४९ ॥
sūta uvāca|dharmyaṃ nyāyyaṃ sakaruṇaṃ nirvyalīkaṃ samaṃ mahat|rājā dharmasuto rājñyāḥ pratyanaṃdad vaco dvijāḥ|| 49 ||
1.7.50
नकुलः सहदेवश्च युयुधानो धनंजयः ।भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः ॥ ५० ॥
nakulaḥ sahadevaśca yuyudhāno dhanaṃjayaḥ|bhagavān devakīputro ye cānye yāśca yoṣitaḥ|| 50 ||
1.7.51
तत्राहामर्षितो भीमः तस्य श्रेयान् वधः स्मृतः ।न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥ ५१ ॥
tatrāhāmarṣito bhīmaḥ tasya śreyān vadhaḥ smṛtaḥ|na bharturnātmanaścārthe yo'han suptān śiśūn vṛthā|| 51 ||
1.7.52
निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः ।आलोक्य वदनं सख्युः इदमाह हसन्निव ॥ ५२ ॥
niśamya bhīmagaditaṃ draupadyāśca caturbhujaḥ|ālokya vadanaṃ sakhyuḥ idamāha hasanniva|| 52 ||
1.7.53
श्रीभगवानुवाच ।ब्रह्मबंधुर्न हन्तव्य आततायी वधार्हणः ।मयैवोभयमाम्नातं परिपाह्यनुशासनम् ॥ ५३ ॥
śrībhagavānuvāca|brahmabaṃdhurna hantavya ātatāyī vadhārhaṇaḥ|mayaivobhayamāmnātaṃ paripāhyanuśāsanam|| 53 ||
1.7.54
कुरु प्रतिश्रुतं सत्यं यत्तत् सांत्वयता प्रियाम् ।प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च ॥ ५४ ॥
kuru pratiśrutaṃ satyaṃ yattat sāṃtvayatā priyām|priyaṃ ca bhīmasenasya pāñcālyā mahyameva ca|| 54 ||
1.7.55
सूत उवाच ।अर्जुनः सहसाऽज्ञाय हरेर्हार्दमथासिना ।मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ ५५ ॥
sūta uvāca|arjunaḥ sahasā'jñāya harerhārdamathāsinā|maṇiṃ jahāra mūrdhanyaṃ dvijasya sahamūrdhajam|| 55 ||
1.7.56
विमुच्य रशनाबद्धं बालहत्याहतप्रभम् ।तेजसा मणिना हीनं शिबिरान् निरयापयत् ॥ ५६ ॥
vimucya raśanābaddhaṃ bālahatyāhataprabham|tejasā maṇinā hīnaṃ śibirān nirayāpayat|| 56 ||
1.7.57
वपनं द्रविणादानं स्थानान् निर्यापणं तथा ।एष हि ब्रह्मबंधूनां वधो नान्योऽस्ति दैहिकः ॥ ५७ ॥
vapanaṃ draviṇādānaṃ sthānān niryāpaṇaṃ tathā|eṣa hi brahmabaṃdhūnāṃ vadho nānyo'sti daihikaḥ|| 57 ||
1.7.58
पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया ।स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् ॥ ५८ ॥
putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā|svānāṃ mṛtānāṃ yatkṛtyaṃ cakrurnirharaṇādikam|| 58 ||
1.7.7
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां ।प्रथमस्कन्धे द्रौणिनिग्रहो नाम सप्तमोऽध्यायः ॥ ७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ|prathamaskandhe drauṇinigraho nāma saptamo'dhyāyaḥ|| 7 ||
1.8.1
सूत उवाच ।अथ ते सम्परेतानां स्वानामुदकमिच्छताम् ।दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ॥ १ ॥
sūta uvāca|atha te samparetānāṃ svānāmudakamicchatām|dātuṃ sakṛṣṇā gaṅgāyāṃ puraskṛtya yayuḥ striyaḥ|| 1 ||
1.8.2
ते निनीयोदकं सर्वे विलप्य च भृशं पुनः ।आप्लुता हरिपादाब्जः अजःपूतसरिज्जले ॥ २ ॥
te ninīyodakaṃ sarve vilapya ca bhṛśaṃ punaḥ|āplutā haripādābjaḥ ajaḥpūtasarijjale|| 2 ||
1.8.3
तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् ।गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः ॥ ३ ॥
tatrāsīnaṃ kurupatiṃ dhṛtarāṣṭraṃ sahānujam|gāndhārīṃ putraśokārtāṃ pṛthāṃ kṛṣṇāṃ ca mādhavaḥ|| 3 ||
1.8.4
सांत्वयामास मुनिभिः हतबंधून् शुचार्पितान् ।भूतेषु कालस्य गतिं दर्शयन् अप्रतिक्रियाम् ॥ ४ ॥
sāṃtvayāmāsa munibhiḥ hatabaṃdhūn śucārpitān|bhūteṣu kālasya gatiṃ darśayan apratikriyām|| 4 ||
1.8.5
साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् ।घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥ ५ ॥
sādhayitvājātaśatroḥ svaṃ rājyaṃ kitavairhṛtam|ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ|| 5 ||
1.8.6
याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः ।तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥ ६ ॥
yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ|tadyaśaḥ pāvanaṃ dikṣu śatamanyorivātanot|| 6 ||
1.8.7
आमंत्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः ।द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥ ७ ॥
āmaṃtrya pāṇḍuputrāṃśca śaineyoddhavasaṃyutaḥ|dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ|| 7 ||
1.8.8
गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः ।उपलेभेऽभिधावन्तीं उत्तरां भयविह्वलाम् ॥ ८ ॥
gantuṃ kṛtamatirbrahman dvārakāṃ rathamāsthitaḥ|upalebhe'bhidhāvantīṃ uttarāṃ bhayavihvalām|| 8 ||
1.8.9
उत्तरोवाच ।पाहि पाहि महायोगिन् देवदेव जगत्पते ।नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ॥ ९ ॥
uttarovāca|pāhi pāhi mahāyogin devadeva jagatpate|nānyaṃ tvadabhayaṃ paśye yatra mṛtyuḥ parasparam|| 9 ||
1.8.10
अभिद्रवति मामीश शरस्तप्तायसो विभो ।कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ १० ॥
abhidravati māmīśa śarastaptāyaso vibho|kāmaṃ dahatu māṃ nātha mā me garbho nipātyatām|| 10 ||
1.8.11
सूत उवाच ।उपधार्य वचस्तस्या भगवान् भक्तवत्सलः ।अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ११ ॥
sūta uvāca|upadhārya vacastasyā bhagavān bhaktavatsalaḥ|apāṇḍavamidaṃ kartuṃ drauṇerastramabudhyata|| 11 ||
1.8.12
तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् ।आत्मनोऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्युपाददुः ॥ १२ ॥
tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān|ātmano'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ|| 12 ||
1.8.13
व्यसनं वीक्ष्य तत्तेषां अनन्यविषयात्मनाम् ।सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥ १३ ॥
vyasanaṃ vīkṣya tatteṣāṃ ananyaviṣayātmanām|sudarśanena svāstreṇa svānāṃ rakṣāṃ vyadhādvibhuḥ|| 13 ||
1.8.14
अन्तःस्थः सर्वभूतानां आत्मा योगेश्वरो हरिः ।स्वमाययाऽवृणोद्‍गर्भं वैराट्याः कुरुतन्तवे ॥ १४ ॥
antaḥsthaḥ sarvabhūtānāṃ ātmā yogeśvaro hariḥ|svamāyayā'vṛṇod‍garbhaṃ vairāṭyāḥ kurutantave|| 14 ||
1.8.15
यद्यप्यस्त्रं ब्रह्मशिरः त्वमोघं चाप्रतिक्रियम् ।वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह ॥ १५ ॥
yadyapyastraṃ brahmaśiraḥ tvamoghaṃ cāpratikriyam|vaiṣṇavaṃ teja āsādya samaśāmyad bhṛgūdvaha|| 15 ||
1.8.16
मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते ।य इदं मायया देव्या सृजत्यवति हन्त्यजः ॥ १६ ॥
mā maṃsthā hyetadāścaryaṃ sarvāścaryamaye'cyute|ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ|| 16 ||
1.8.17
ब्रह्मतेजोविनिर्मुक्तैः आत्मजैः सह कृष्णया ।प्रयाणाभिमुखं कृष्णं इदमाह पृथा सती ॥ १७ ॥
brahmatejovinirmuktaiḥ ātmajaiḥ saha kṛṣṇayā|prayāṇābhimukhaṃ kṛṣṇaṃ idamāha pṛthā satī|| 17 ||
1.8.18
कुन्त्युवाच ।नमस्ये पुरुषं त्वाऽद्यं ईश्वरं प्रकृतेः परम् ।अलक्ष्यं सर्वभूतानां अन्तर्बहिरवस्थितम् ॥ १८ ॥
kuntyuvāca|namasye puruṣaṃ tvā'dyaṃ īśvaraṃ prakṛteḥ param|alakṣyaṃ sarvabhūtānāṃ antarbahiravasthitam|| 18 ||
1.8.19
मायाजवनिकाच्छन्नं अज्ञाधोक्षजमव्ययम् ।न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ १९ ॥
māyājavanikācchannaṃ ajñādhokṣajamavyayam|na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā|| 19 ||
1.8.20
तथा परमहंसानां मुनीनां अमलात्मनाम् ।भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ २० ॥
tathā paramahaṃsānāṃ munīnāṃ amalātmanām|bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ|| 20 ||
1.8.21
कृष्णाय वासुदेवाय देवकीनंदनाय च ।नंदगोपकुमाराय गोविंदाय नमो नमः ॥ २१ ॥
kṛṣṇāya vāsudevāya devakīnaṃdanāya ca|naṃdagopakumārāya goviṃdāya namo namaḥ|| 21 ||
1.8.22
नमः पङ्कजनाभाय नमः पङ्कजमालिने ।नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २२ ॥
namaḥ paṅkajanābhāya namaḥ paṅkajamāline|namaḥ paṅkajanetrāya namaste paṅkajāṅghraye|| 22 ||