Dataset Viewer
Auto-converted to Parquet
Number
stringlengths
5
8
Sanskrit
stringlengths
25
771
Transliteration
stringlengths
29
863
1.1.1
जन्माद्यस्य यतोऽन्वयादितरतः चार्थेष्वभिज्ञः स्वराट् ।तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः ।तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा ।धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥
janmādyasya yato'nvayāditarataḥ cārtheṣvabhijñaḥ svarāṭ|tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ|tejovārimṛdāṃ yathā vinimayo yatra trisargo'mṛṣā|dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi|| 1 ||
1.1.2
धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां ।वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।श्रीमद्‍भागवते महामुनिकृते किं वा परैरीश्वरः ।सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिः तत् क्षणात् ॥ २ ॥
dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṃ satāṃ|vedyaṃ vāstavamatra vastu śivadaṃ tāpatrayonmūlanam|śrīmad‍bhāgavate mahāmunikṛte kiṃ vā parairīśvaraḥ|sadyo hṛdyavarudhyate'tra kṛtibhiḥ śuśrūṣubhiḥ tat kṣaṇāt|| 2 ||
1.1.3
निगमकल्पतरोर्गलितं फलं ।शुकमुखाद् अमृतद्रवसंयुतम् ।पिबत भागवतं रसमालयं ।मुहुरहो रसिका भुवि भावुकाः ॥ ३ ॥
nigamakalpatarorgalitaṃ phalaṃ|śukamukhād amṛtadravasaṃyutam|pibata bhāgavataṃ rasamālayaṃ|muhuraho rasikā bhuvi bhāvukāḥ|| 3 ||
1.1.4
नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः ।सत्रं स्वर्गायलोकाय सहस्रसममासत ॥ ४ ॥
naimiṣe'nimiṣakṣetre ṛṣayaḥ śaunakādayaḥ|satraṃ svargāyalokāya sahasrasamamāsata|| 4 ||
1.1.5
त एकदा तु मुनयः प्रातर्हुतहुताग्नयः ।सत्कृतं सूतमासीनं पप्रच्छुः इदमादरात् ॥ ५ ॥
ta ekadā tu munayaḥ prātarhutahutāgnayaḥ|satkṛtaṃ sūtamāsīnaṃ papracchuḥ idamādarāt|| 5 ||
1.1.6
ऋषय ऊचुः ।त्वया खलु पुराणानि सेतिहासानि चानघ ।आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत ॥ ६ ॥
ṛṣaya ūcuḥ|tvayā khalu purāṇāni setihāsāni cānagha|ākhyātānyapyadhītāni dharmaśāstrāṇi yānyuta|| 6 ||
1.1.7
यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७ ॥
yāni vedavidāṃ śreṣṭho bhagavān bādarāyaṇaḥ|anye ca munayaḥ sūta parāvaravido viduḥ|| 7 ||
1.1.8
वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतः तदनुग्रहात् ।ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८ ॥
vettha tvaṃ saumya tatsarvaṃ tattvataḥ tadanugrahāt|brūyuḥ snigdhasya śiṣyasya guravo guhyamapyuta|| 8 ||
1.1.9
तत्र तत्राञ्जसाऽयुष्मन् भवता यद् विनिश्चितम् ।पुंसां एकान्ततः श्रेयः तन्नः शंसितुमर्हसि ॥ ९ ॥
tatra tatrāñjasā'yuṣman bhavatā yad viniścitam|puṃsāṃ ekāntataḥ śreyaḥ tannaḥ śaṃsitumarhasi|| 9 ||
1.1.10
प्रायेणाल्पायुषः सभ्य कलौ अस्मिन् युगे जनाः ।मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥ १० ॥
prāyeṇālpāyuṣaḥ sabhya kalau asmin yuge janāḥ|mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ|| 10 ||
1.1.11
भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः ।अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया ।ब्रूहि नः श्रद्दधानानां येनात्मा संप्रसीदति ॥ ११ ॥
bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ|ataḥ sādho'tra yatsāraṃ samuddhṛtya manīṣayā|brūhi naḥ śraddadhānānāṃ yenātmā saṃprasīdati|| 11 ||
1.1.12
सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२ ॥
sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ|devakyāṃ vasudevasya jāto yasya cikīrṣayā|| 12 ||
1.1.13
तन्नः शुष्रूषमाणानां अर्हस्यङ्गानुवर्णितुम् ।यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३ ॥
tannaḥ śuṣrūṣamāṇānāṃ arhasyaṅgānuvarṇitum|yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca|| 13 ||
1.1.14
आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् ॥ १४ ॥
āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan|tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam|| 14 ||
1.1.15
यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः ।सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया ॥ १५ ॥
yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ|sadyaḥ punantyupaspṛṣṭāḥ svardhunyāpo'nusevayā|| 15 ||
1.1.16
को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः ।शुद्धिकामो न श्रृणुयाद् यशः कलिमलापहम् ॥ १६ ॥
ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ|śuddhikāmo na śrṛṇuyād yaśaḥ kalimalāpaham|| 16 ||
1.1.17
तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः ।ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ १७ ॥
tasya karmāṇyudārāṇi parigītāni sūribhiḥ|brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ|| 17 ||
1.1.18
अथाख्याहि हरेर्धीमन् अवतारकथाः शुभाः ।लीला विदधतः स्वैरं ईश्वरस्यात्ममायया ॥ १८ ॥
athākhyāhi harerdhīman avatārakathāḥ śubhāḥ|līlā vidadhataḥ svairaṃ īśvarasyātmamāyayā|| 18 ||
1.1.19
वयं तु न वितृप्याम उत्तमश्लोकविक्रमे ।यत् श्रृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९ ॥
vayaṃ tu na vitṛpyāma uttamaślokavikrame|yat śrṛṇvatāṃ rasajñānāṃ svādu svādu pade pade|| 19 ||
1.1.20
कृतवान् किल वीर्याणि सह रामेण केशवः ।अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥ २० ॥
kṛtavān kila vīryāṇi saha rāmeṇa keśavaḥ|atimartyāni bhagavān gūḍhaḥ kapaṭamānuṣaḥ|| 20 ||
1.1.21
कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥ २१ ॥
kalimāgatamājñāya kṣetre'smin vaiṣṇave vayam|āsīnā dīrghasatreṇa kathāyāṃ sakṣaṇā hareḥ|| 21 ||
1.1.22
त्वं नः संदर्शितो धात्रा दुस्तरं निस्तितीर्षताम् ।कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२ ॥
tvaṃ naḥ saṃdarśito dhātrā dustaraṃ nistitīrṣatām|kaliṃ sattvaharaṃ puṃsāṃ karṇadhāra ivārṇavam|| 22 ||
1.1.23
ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि ।स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥ २३ ॥
brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi|svāṃ kāṣṭhāmadhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ|| 23 ||
1.1.1
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां ।प्रथमस्कन्धे नैमिषीयोपाखाने प्रथमोऽध्यायः ॥ १ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ|prathamaskandhe naimiṣīyopākhāne prathamo'dhyāyaḥ|| 1 ||
1.2.1
व्यास उवाच ।इति संप्रश्नसंहृष्टो विप्राणां रौमहर्षणिः ।प्रतिपूज्य वचस्तेषां प्रवक्तुं उपचक्रमे ॥ १ ॥
vyāsa uvāca|iti saṃpraśnasaṃhṛṣṭo viprāṇāṃ raumaharṣaṇiḥ|pratipūjya vacasteṣāṃ pravaktuṃ upacakrame|| 1 ||
1.2.2
सूत उवाच ।यं प्रव्रजन्तमनुपेतमपेतकृत्यं ।द्वैपायनो विरहकातर आजुहाव ।पुत्रेति तन्मयतया तरवोऽभिनेदुः ।तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥
sūta uvāca|yaṃ pravrajantamanupetamapetakṛtyaṃ|dvaipāyano virahakātara ājuhāva|putreti tanmayatayā taravo'bhineduḥ|taṃ sarvabhūtahṛdayaṃ munimānato'smi|| 2 ||
1.2.3
यः स्वानुभावमखिल श्रुतिसारमेकं ।अध्यात्मदीपं अतितितीर्षतां तमोऽन्धम् ।संसारिणां करुणयाऽह पुराणगुह्यं ।तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥
yaḥ svānubhāvamakhila śrutisāramekaṃ|adhyātmadīpaṃ atititīrṣatāṃ tamo'ndham|saṃsāriṇāṃ karuṇayā'ha purāṇaguhyaṃ|taṃ vyāsasūnumupayāmi guruṃ munīnām|| 3 ||
1.2.4
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४ ॥
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam|devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet|| 4 ||
1.2.5
मुनयः साधु पृष्टोऽहं भवद्भिः लोकमङ्गलम् ।यत्कृतः कृष्णसंप्रश्नो येनात्मा सुप्रसीदति ॥ ५ ॥
munayaḥ sādhu pṛṣṭo'haṃ bhavadbhiḥ lokamaṅgalam|yatkṛtaḥ kṛṣṇasaṃpraśno yenātmā suprasīdati|| 5 ||
1.2.6
स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ।अहैतुक्यप्रतिहता ययात्मा संप्रसीदति ॥ ६ ॥
sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje|ahaitukyapratihatā yayātmā saṃprasīdati|| 6 ||
1.2.7
वासुदेवे भगवति भक्तियोगः प्रयोजितः ।जनयत्याशु वैराग्यं ज्ञानं च यद् अहैतुकम् ॥ ७ ॥
vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ|janayatyāśu vairāgyaṃ jñānaṃ ca yad ahaitukam|| 7 ||
1.2.8
धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः ।नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥ ८ ॥
dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ|notpādayed yadi ratiṃ śrama eva hi kevalam|| 8 ||
1.2.9
धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ ९ ॥
dharmasya hyāpavargyasya nārtho'rthāyopakalpate|nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ|| 9 ||
1.2.10
कामस्य नेन्द्रियप्रीतिः लाभो जीवेत यावता ।जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥ १० ॥
kāmasya nendriyaprītiḥ lābho jīveta yāvatā|jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ|| 10 ||
1.2.11
वदन्ति तत् तत्त्वविदः तत्त्वं यत् ज्ञानमद्वयम् ।ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥
vadanti tat tattvavidaḥ tattvaṃ yat jñānamadvayam|brahmeti paramātmeti bhagavāniti śabdyate|| 11 ||
1.2.12
तत् श्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ १२ ॥
tat śraddadhānā munayo jñānavairāgyayuktayā|paśyantyātmani cātmānaṃ bhaktyā śrutagṛhītayā|| 12 ||
1.2.13
अतः पुम्भिः द्विजश्रेष्ठा वर्णाश्रमविभागशः ।स्वनुष्ठितस्य धर्मस्य संसिद्धिः हरितोषणम् ॥ १३ ॥
ataḥ pumbhiḥ dvijaśreṣṭhā varṇāśramavibhāgaśaḥ|svanuṣṭhitasya dharmasya saṃsiddhiḥ haritoṣaṇam|| 13 ||
1.2.14
तस्मादेकेन मनसा भगवान् सात्वतां पतिः ।श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ १४ ॥
tasmādekena manasā bhagavān sātvatāṃ patiḥ|śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā|| 14 ||
1.2.15
यद् अदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् ।छिन्दन्ति कोविदास्तस्य को न कुर्यात् कथारतिम् ॥ १५ ॥
yad adanudhyāsinā yuktāḥ karmagranthinibandhanam|chindanti kovidāstasya ko na kuryāt kathāratim|| 15 ||
1.2.16
शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः ।स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ १६ ॥
śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ|syānmahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt|| 16 ||
1.2.17
श्रृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः ।हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ १७ ॥
śrṛṇvatāṃ svakathāṃ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ|hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām|| 17 ||
1.2.18
नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।भगवति उत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ १८ ॥
naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā|bhagavati uttamaśloke bhaktirbhavati naiṣṭhikī|| 18 ||
1.2.19
तदा रजस्तमोभावाः कामलोभादयश्च ये ।चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ १९ ॥
tadā rajastamobhāvāḥ kāmalobhādayaśca ye|ceta etairanāviddhaṃ sthitaṃ sattve prasīdati|| 19 ||
1.2.20
एवं प्रसन्नमनसो भगवद्‍भक्तियोगतः ।भगवत् तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ २० ॥
evaṃ prasannamanaso bhagavad‍bhaktiyogataḥ|bhagavat tattvavijñānaṃ muktasaṅgasya jāyate|| 20 ||
1.2.21
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २१ ॥
bhidyate hṛdayagranthiḥ chidyante sarvasaṃśayāḥ|kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare|| 21 ||
1.2.22
अतो वै कवयो नित्यं भक्तिं परमया मुदा ।वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ २२ ॥
ato vai kavayo nityaṃ bhaktiṃ paramayā mudā|vāsudeve bhagavati kurvantyātmaprasādanīm|| 22 ||
1.2.23
सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैः ।युक्तः परः पुरुष एक इहास्य धत्ते ।स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः ।श्रेयांसि तत्र खलु सत्त्वतनोः नृणां स्युः ॥ २३ ॥
sattvaṃ rajastama iti prakṛterguṇāstaiḥ|yuktaḥ paraḥ puruṣa eka ihāsya dhatte|sthityādaye hariviriñcihareti saṃjñāḥ|śreyāṃsi tatra khalu sattvatanoḥ nṛṇāṃ syuḥ|| 23 ||
1.2.24
पार्थिवाद् दारुणो धूमः तस्मादग्निस्त्रयीमयः ।तमसस्तु रजस्तस्मात् सत्त्वं यद् ब्रह्मदर्शनम् ॥ २४ ॥
pārthivād dāruṇo dhūmaḥ tasmādagnistrayīmayaḥ|tamasastu rajastasmāt sattvaṃ yad brahmadarśanam|| 24 ||
1.2.25
भेजिरे मुनयोऽथाग्रे भगवन्तं अधोक्षजम् ।सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥ २५ ॥
bhejire munayo'thāgre bhagavantaṃ adhokṣajam|sattvaṃ viśuddhaṃ kṣemāya kalpante ye'nu tāniha|| 25 ||
1.2.26
मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ ।नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ २६ ॥
mumukṣavo ghorarūpān hitvā bhūtapatīnatha|nārāyaṇakalāḥ śāntā bhajanti hyanasūyavaḥ|| 26 ||
1.2.27
रजस्तमःप्रकृतयः समशीला भजन्ति वै ।पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ २७ ॥
rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai|pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ|| 27 ||
1.2.28
वासुदेवपरा वेदा वासुदेवपरा मखाः ।वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥ २८ ॥
vāsudevaparā vedā vāsudevaparā makhāḥ|vāsudevaparā yogā vāsudevaparāḥ kriyāḥ|| 28 ||
1.2.29
वासुदेवपरं ज्ञानं वासुदेवपरं तपः ।वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ २९ ॥
vāsudevaparaṃ jñānaṃ vāsudevaparaṃ tapaḥ|vāsudevaparo dharmo vāsudevaparā gatiḥ|| 29 ||
1.2.30
स एवेदं ससर्जाग्रे भगवान् आत्ममायया ।सद् असद् रूपया चासौ गुणमय्यागुणो विभुः ॥ ३० ॥
sa evedaṃ sasarjāgre bhagavān ātmamāyayā|sad asad rūpayā cāsau guṇamayyāguṇo vibhuḥ|| 30 ||
1.2.31
तया विलसितेष्वेषु गुणेषु गुणवानिव ।अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ ३१ ॥
tayā vilasiteṣveṣu guṇeṣu guṇavāniva|antaḥpraviṣṭa ābhāti vijñānena vijṛmbhitaḥ|| 31 ||
1.2.32
यथा ह्यवहितो वह्निः दारुष्वेकः स्वयोनिषु ।नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२ ॥
yathā hyavahito vahniḥ dāruṣvekaḥ svayoniṣu|nāneva bhāti viśvātmā bhūteṣu ca tathā pumān|| 32 ||
1.2.33
असौ गुणमयैर्भावैः भूत सूक्ष्मेन्द्रियात्मभिः ।स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्‍गुणान् ॥ ३३ ॥
asau guṇamayairbhāvaiḥ bhūta sūkṣmendriyātmabhiḥ|svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tad‍guṇān|| 33 ||
1.2.34
भावयत्येष सत्त्वेन लोकान्वै लोकभावनः ।लीलावतारानुरतो देवतिर्यङ् नरादिषु ॥ ३४ ॥
bhāvayatyeṣa sattvena lokānvai lokabhāvanaḥ|līlāvatārānurato devatiryaṅ narādiṣu|| 34 ||
1.2.2
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां ।प्रथमस्कन्धे नैमिषीयोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ|prathamaskandhe naimiṣīyopākhyāne dvitīyo'dhyāyaḥ|| 2 ||
1.3.1
सूत उवाच ।जगृहे पौरुषं रूपं भगवान् महदादिभिः ।संभूतं षोडशकलं आदौ लोकसिसृक्षया ॥ १ ॥
sūta uvāca|jagṛhe pauruṣaṃ rūpaṃ bhagavān mahadādibhiḥ|saṃbhūtaṃ ṣoḍaśakalaṃ ādau lokasisṛkṣayā|| 1 ||
1.3.2
यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः ।नाभिह्रदाम्बुजादासीद् ब्रह्मा विश्वसृजां पतिः ॥ २ ॥
yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ|nābhihradāmbujādāsīd brahmā viśvasṛjāṃ patiḥ|| 2 ||
1.3.3
यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।तद् वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ ३ ॥
yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ|tad vai bhagavato rūpaṃ viśuddhaṃ sattvamūrjitam|| 3 ||
1.3.4
पश्यन्त्यदोरूपमदभ्रचक्षुषा ।सहस्रपादोरुभुजाननाद्‍भुतम् ।सहस्रमूर्धश्रवणाक्षिनासिकं ।सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ ४ ॥
paśyantyadorūpamadabhracakṣuṣā|sahasrapādorubhujānanād‍bhutam|sahasramūrdhaśravaṇākṣināsikaṃ|sahasramaulyambarakuṇḍalollasat|| 4 ||
1.3.5
एतन्नानावताराणां निधानं बीजमव्ययम् ।यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ ५ ॥
etannānāvatārāṇāṃ nidhānaṃ bījamavyayam|yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ|| 5 ||
1.3.6
स एव प्रथमं देवः कौमारं सर्गमाश्रितः ।चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६ ॥
sa eva prathamaṃ devaḥ kaumāraṃ sargamāśritaḥ|cacāra duścaraṃ brahmā brahmacaryamakhaṇḍitam|| 6 ||
1.3.7
द्वितीयं तु भवायास्य रसातलगतां महीम् ।उद्धरिष्यन् उपादत्त यज्ञेशः सौकरं वपुः ॥ ७ ॥
dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm|uddhariṣyan upādatta yajñeśaḥ saukaraṃ vapuḥ|| 7 ||
1.3.8
तृतीयं ऋषिसर्गं वै देवर्षित्वमुपेत्य सः ।तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ ८ ॥
tṛtīyaṃ ṛṣisargaṃ vai devarṣitvamupetya saḥ|tantraṃ sātvatamācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ|| 8 ||
1.3.9
तुर्ये धर्मकलासर्गे नरनारायणौ ऋषी ।भूत्वात्मोपशमोपेतं अकरोद् दुश्चरं तपः ॥ ९ ॥
turye dharmakalāsarge naranārāyaṇau ṛṣī|bhūtvātmopaśamopetaṃ akarod duścaraṃ tapaḥ|| 9 ||
1.3.10
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम् ॥ १० ॥
pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam|provācāsuraye sāṃkhyaṃ tattvagrāmavinirṇayam|| 10 ||
1.3.11
षष्ठे अत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया ।आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११ ॥
ṣaṣṭhe atrerapatyatvaṃ vṛtaḥ prāpto'nasūyayā|ānvīkṣikīmalarkāya prahlādādibhya ūcivān|| 11 ||
1.3.12
ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत ।स यामाद्यैः सुरगणैः अपात् स्वायंभुवान्तरम् ॥ १२ ॥
tataḥ saptama ākūtyāṃ ruceryajño'bhyajāyata|sa yāmādyaiḥ suragaṇaiḥ apāt svāyaṃbhuvāntaram|| 12 ||
1.3.13
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ।दर्शयन्वर्त्म धीराणां सर्वाश्रम नमस्कृतम् ॥ १३ ॥
aṣṭame merudevyāṃ tu nābherjāta urukramaḥ|darśayanvartma dhīrāṇāṃ sarvāśrama namaskṛtam|| 13 ||
1.3.14
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।दुग्धेमामोषधीर्विप्राः तेनायं स उशत्तमः ॥ १४ ॥
ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ|dugdhemāmoṣadhīrviprāḥ tenāyaṃ sa uśattamaḥ|| 14 ||
1.3.15
रूपं स जगृहे मात्स्यं चाक्षुषोदधिसंप्लवे ।नाव्यारोप्य महीमय्यां अपाद् वैवस्वतं मनुम् ॥ १५ ॥
rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisaṃplave|nāvyāropya mahīmayyāṃ apād vaivasvataṃ manum|| 15 ||
1.3.16
सुरासुराणां उदधिं मथ्नतां मन्दराचलम् ।दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ १६ ॥
surāsurāṇāṃ udadhiṃ mathnatāṃ mandarācalam|dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ|| 16 ||
1.3.17
धान्वन्तरं द्वादशमं त्रयोदशममेव च ।अपाययत्सुरान्अन्यान् मोहिन्या मोहयन्स्त्रिया ॥ १७ ॥
dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca|apāyayatsurānanyān mohinyā mohayanstriyā|| 17 ||
1.3.18
चतुर्दशं नारसिंहं बिभ्रद् दैत्येन्द्रमूर्जितम् ।१ ददार करजैरूरौ एरकां कटकृत् यथा ॥ १८ ॥
caturdaśaṃ nārasiṃhaṃ bibhrad daityendramūrjitam|1 dadāra karajairūrau erakāṃ kaṭakṛt yathā|| 18 ||
1.3.19
पञ्चदशं वामनकं कृत्वागादध्वरं बलेः ।पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥ १९ ॥
pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ|padatrayaṃ yācamānaḥ pratyāditsustriviṣṭapam|| 19 ||
1.3.20
अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।त्रिःसप्तकृत्वः कुपितो निःक्षत्रां अकरोन्महीम् ॥ २० ॥
avatāre ṣoḍaśame paśyan brahmadruho nṛpān|triḥsaptakṛtvaḥ kupito niḥkṣatrāṃ akaronmahīm|| 20 ||
1.3.21
ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ २१ ॥
tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt|cakre vedataroḥ śākhā dṛṣṭvā puṃso'lpamedhasaḥ|| 21 ||
1.3.22
नरदेवत्वमापन्नः सुरकार्यचिकीर्षया ।समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ २२ ॥
naradevatvamāpannaḥ surakāryacikīrṣayā|samudranigrahādīni cakre vīryāṇyataḥ param|| 22 ||
1.3.23
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।रामकृष्णाविति भुवो भगवान् अहरद्भरम् ॥ २३ ॥
ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī|rāmakṛṣṇāviti bhuvo bhagavān aharadbharam|| 23 ||
1.3.24
ततः कलौ संप्रवृत्ते सम्मोहाय सुरद्विषाम् ।बुद्धो नाम्नां जनसुतः कीकटेषु भविष्यति ॥ २४ ॥
tataḥ kalau saṃpravṛtte sammohāya suradviṣām|buddho nāmnāṃ janasutaḥ kīkaṭeṣu bhaviṣyati|| 24 ||
1.3.25
अथासौ युगसंध्यायां दस्युप्रायेषु राजसु ।जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ २५ ॥
athāsau yugasaṃdhyāyāṃ dasyuprāyeṣu rājasu|janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ|| 25 ||
1.3.26
अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः ।यथाविदासिनःकुल्याः सरसः स्युः सहस्रशः ॥ २६ ॥
avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ|yathāvidāsinaḥkulyāḥ sarasaḥ syuḥ sahasraśaḥ|| 26 ||
1.3.27
ऋषयो मनवो देवा मनुपुत्रा महौजसः ।कलाः सर्वे हरेरेव सप्रजापतयः तथा ॥ २७ ॥
ṛṣayo manavo devā manuputrā mahaujasaḥ|kalāḥ sarve harereva saprajāpatayaḥ tathā|| 27 ||
1.3.28
एते चांशकलाःपुंसःकृष्णस्तु भगवान्स्वयम् ।इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८ ॥
ete cāṃśakalāḥpuṃsaḥkṛṣṇastu bhagavānsvayam|indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge|| 28 ||
1.3.29
जन्म गुह्यं भगवतो य एतत्प्रयतो नरः ।सायंप्रातर्गृणन्भक्त्या दुःखग्रामाद् विमुच्यते ॥ २९ ॥
janma guhyaṃ bhagavato ya etatprayato naraḥ|sāyaṃprātargṛṇanbhaktyā duḥkhagrāmād vimucyate|| 29 ||
1.3.30
एतद् रूपं भगवतो ह्यरूपस्य चिदात्मनः ।मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥
etad rūpaṃ bhagavato hyarūpasya cidātmanaḥ|māyāguṇairviracitaṃ mahadādibhirātmani|| 30 ||
1.3.31
यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले ।एवं द्रष्टरि दृश्यत्वं आरोपितं अबुद्धिभिः ॥ ३१ ॥
yathā nabhasi meghaugho reṇurvā pārthivo'nile|evaṃ draṣṭari dṛśyatvaṃ āropitaṃ abuddhibhiḥ|| 31 ||
1.3.32
अतः परं यदव्यक्तं अव्यूढगुणबृंहितम् ।अदृष्टाश्रुतवस्तुत्वात् स जीवो यत् पुनर्भवः ॥ ३२ ॥
ataḥ paraṃ yadavyaktaṃ avyūḍhaguṇabṛṃhitam|adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ|| 32 ||
1.3.33
यत्रेमे सदसद् रूपे प्रतिषिद्धे स्वसंविदा ।अविद्ययाऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३ ॥
yatreme sadasad rūpe pratiṣiddhe svasaṃvidā|avidyayā'tmani kṛte iti tadbrahmadarśanam|| 33 ||
1.3.34
यद्येषोपरता देवी माया वैशारदी मतिः ।संपन्न एवेति विदुः महिम्नि स्वे महीयते ॥ ३४ ॥
yadyeṣoparatā devī māyā vaiśāradī matiḥ|saṃpanna eveti viduḥ mahimni sve mahīyate|| 34 ||
1.3.35
एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च ।वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ ३५ ॥
evaṃ janmāni karmāṇi hyakarturajanasya ca|varṇayanti sma kavayo vedaguhyāni hṛtpateḥ|| 35 ||
1.3.36
स वा इदं विश्वममोघलीलः ।सृजत्यवत्यत्ति न सज्जतेऽस्मिन् ।भूतेषु चान्तर्हित आत्मतंत्रः ।षाड्वर्गिकं जिघ्रति षड्गुणेशः ॥ ३६ ॥
sa vā idaṃ viśvamamoghalīlaḥ|sṛjatyavatyatti na sajjate'smin|bhūteṣu cāntarhita ātmataṃtraḥ|ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ|| 36 ||
1.3.37
न चास्य कश्चिन्निपुणेन धातुः ।अवैति जन्तुः कुमनीष ऊतीः ।नामानि रूपाणि मनोवचोभिः ।सन्तन्वतो नटचर्यामिवाज्ञः ॥ ३७ ॥
na cāsya kaścinnipuṇena dhātuḥ|avaiti jantuḥ kumanīṣa ūtīḥ|nāmāni rūpāṇi manovacobhiḥ|santanvato naṭacaryāmivājñaḥ|| 37 ||
1.3.38
स वेद धातुः पदवीं परस्य ।दुरन्तवीर्यस्य रथाङ्गपाणेः ।योऽमायय ासन्ततयानुवृत्त्या ।भजेत तत्पादसरोजगन्धम् ॥ ३८ ॥
sa veda dhātuḥ padavīṃ parasya
1.3.39
अथेह धन्या भगवन्त इत्थं ।यद्वासुदेवेऽखिललोकनाथे ।कुर्वन्ति सर्वात्मकमात्मभावं ।न यत्र भूयः परिवर्तउग्रः ॥ ३९ ॥
atheha dhanyā bhagavanta itthaṃ|yadvāsudeve'khilalokanāthe|kurvanti sarvātmakamātmabhāvaṃ|na yatra bhūyaḥ parivartaugraḥ|| 39 ||
1.3.40
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।उत्तमश्लोकचरितं चकार भगवान् ऋषिः ॥ ४० ॥
idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam|uttamaślokacaritaṃ cakāra bhagavān ṛṣiḥ|| 40 ||
1.3.41
निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् ।तदिदं ग्राहयामास सुतं आत्मवतां वरम् ॥ ४१ ॥
niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat|tadidaṃ grāhayāmāsa sutaṃ ātmavatāṃ varam|| 41 ||
End of preview. Expand in Data Studio
README.md exists but content is empty.
Downloads last month
36