Dataset Viewer
Number
stringlengths 5
8
| Sanskrit
stringlengths 25
771
| Transliteration
stringlengths 29
863
|
---|---|---|
1.1.1 | जन्माद्यस्य यतोऽन्वयादितरतः चार्थेष्वभिज्ञः स्वराट् ।तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः ।तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा ।धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥ | janmādyasya yato'nvayāditarataḥ cārtheṣvabhijñaḥ svarāṭ|tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ|tejovārimṛdāṃ yathā vinimayo yatra trisargo'mṛṣā|dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi|| 1 || |
1.1.2 | धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां ।वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः ।सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिः तत् क्षणात् ॥ २ ॥ | dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṃ satāṃ|vedyaṃ vāstavamatra vastu śivadaṃ tāpatrayonmūlanam|śrīmadbhāgavate mahāmunikṛte kiṃ vā parairīśvaraḥ|sadyo hṛdyavarudhyate'tra kṛtibhiḥ śuśrūṣubhiḥ tat kṣaṇāt|| 2 || |
1.1.3 | निगमकल्पतरोर्गलितं फलं ।शुकमुखाद् अमृतद्रवसंयुतम् ।पिबत भागवतं रसमालयं ।मुहुरहो रसिका भुवि भावुकाः ॥ ३ ॥ | nigamakalpatarorgalitaṃ phalaṃ|śukamukhād amṛtadravasaṃyutam|pibata bhāgavataṃ rasamālayaṃ|muhuraho rasikā bhuvi bhāvukāḥ|| 3 || |
1.1.4 | नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः ।सत्रं स्वर्गायलोकाय सहस्रसममासत ॥ ४ ॥ | naimiṣe'nimiṣakṣetre ṛṣayaḥ śaunakādayaḥ|satraṃ svargāyalokāya sahasrasamamāsata|| 4 || |
1.1.5 | त एकदा तु मुनयः प्रातर्हुतहुताग्नयः ।सत्कृतं सूतमासीनं पप्रच्छुः इदमादरात् ॥ ५ ॥ | ta ekadā tu munayaḥ prātarhutahutāgnayaḥ|satkṛtaṃ sūtamāsīnaṃ papracchuḥ idamādarāt|| 5 || |
1.1.6 | ऋषय ऊचुः ।त्वया खलु पुराणानि सेतिहासानि चानघ ।आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत ॥ ६ ॥ | ṛṣaya ūcuḥ|tvayā khalu purāṇāni setihāsāni cānagha|ākhyātānyapyadhītāni dharmaśāstrāṇi yānyuta|| 6 || |
1.1.7 | यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७ ॥ | yāni vedavidāṃ śreṣṭho bhagavān bādarāyaṇaḥ|anye ca munayaḥ sūta parāvaravido viduḥ|| 7 || |
1.1.8 | वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतः तदनुग्रहात् ।ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८ ॥ | vettha tvaṃ saumya tatsarvaṃ tattvataḥ tadanugrahāt|brūyuḥ snigdhasya śiṣyasya guravo guhyamapyuta|| 8 || |
1.1.9 | तत्र तत्राञ्जसाऽयुष्मन् भवता यद् विनिश्चितम् ।पुंसां एकान्ततः श्रेयः तन्नः शंसितुमर्हसि ॥ ९ ॥ | tatra tatrāñjasā'yuṣman bhavatā yad viniścitam|puṃsāṃ ekāntataḥ śreyaḥ tannaḥ śaṃsitumarhasi|| 9 || |
1.1.10 | प्रायेणाल्पायुषः सभ्य कलौ अस्मिन् युगे जनाः ।मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥ १० ॥ | prāyeṇālpāyuṣaḥ sabhya kalau asmin yuge janāḥ|mandāḥ sumandamatayo mandabhāgyā hyupadrutāḥ|| 10 || |
1.1.11 | भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः ।अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया ।ब्रूहि नः श्रद्दधानानां येनात्मा संप्रसीदति ॥ ११ ॥ | bhūrīṇi bhūrikarmāṇi śrotavyāni vibhāgaśaḥ|ataḥ sādho'tra yatsāraṃ samuddhṛtya manīṣayā|brūhi naḥ śraddadhānānāṃ yenātmā saṃprasīdati|| 11 || |
1.1.12 | सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२ ॥ | sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ|devakyāṃ vasudevasya jāto yasya cikīrṣayā|| 12 || |
1.1.13 | तन्नः शुष्रूषमाणानां अर्हस्यङ्गानुवर्णितुम् ।यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३ ॥ | tannaḥ śuṣrūṣamāṇānāṃ arhasyaṅgānuvarṇitum|yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca|| 13 || |
1.1.14 | आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् ॥ १४ ॥ | āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan|tataḥ sadyo vimucyeta yad bibheti svayaṃ bhayam|| 14 || |
1.1.15 | यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः ।सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया ॥ १५ ॥ | yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ|sadyaḥ punantyupaspṛṣṭāḥ svardhunyāpo'nusevayā|| 15 || |
1.1.16 | को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः ।शुद्धिकामो न श्रृणुयाद् यशः कलिमलापहम् ॥ १६ ॥ | ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ|śuddhikāmo na śrṛṇuyād yaśaḥ kalimalāpaham|| 16 || |
1.1.17 | तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः ।ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ १७ ॥ | tasya karmāṇyudārāṇi parigītāni sūribhiḥ|brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ|| 17 || |
1.1.18 | अथाख्याहि हरेर्धीमन् अवतारकथाः शुभाः ।लीला विदधतः स्वैरं ईश्वरस्यात्ममायया ॥ १८ ॥ | athākhyāhi harerdhīman avatārakathāḥ śubhāḥ|līlā vidadhataḥ svairaṃ īśvarasyātmamāyayā|| 18 || |
1.1.19 | वयं तु न वितृप्याम उत्तमश्लोकविक्रमे ।यत् श्रृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९ ॥ | vayaṃ tu na vitṛpyāma uttamaślokavikrame|yat śrṛṇvatāṃ rasajñānāṃ svādu svādu pade pade|| 19 || |
1.1.20 | कृतवान् किल वीर्याणि सह रामेण केशवः ।अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥ २० ॥ | kṛtavān kila vīryāṇi saha rāmeṇa keśavaḥ|atimartyāni bhagavān gūḍhaḥ kapaṭamānuṣaḥ|| 20 || |
1.1.21 | कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥ २१ ॥ | kalimāgatamājñāya kṣetre'smin vaiṣṇave vayam|āsīnā dīrghasatreṇa kathāyāṃ sakṣaṇā hareḥ|| 21 || |
1.1.22 | त्वं नः संदर्शितो धात्रा दुस्तरं निस्तितीर्षताम् ।कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२ ॥ | tvaṃ naḥ saṃdarśito dhātrā dustaraṃ nistitīrṣatām|kaliṃ sattvaharaṃ puṃsāṃ karṇadhāra ivārṇavam|| 22 || |
1.1.23 | ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि ।स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥ २३ ॥ | brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi|svāṃ kāṣṭhāmadhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ|| 23 || |
1.1.1 | इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां ।प्रथमस्कन्धे नैमिषीयोपाखाने प्रथमोऽध्यायः ॥ १ ॥ | iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ|prathamaskandhe naimiṣīyopākhāne prathamo'dhyāyaḥ|| 1 || |
1.2.1 | व्यास उवाच ।इति संप्रश्नसंहृष्टो विप्राणां रौमहर्षणिः ।प्रतिपूज्य वचस्तेषां प्रवक्तुं उपचक्रमे ॥ १ ॥ | vyāsa uvāca|iti saṃpraśnasaṃhṛṣṭo viprāṇāṃ raumaharṣaṇiḥ|pratipūjya vacasteṣāṃ pravaktuṃ upacakrame|| 1 || |
1.2.2 | सूत उवाच ।यं प्रव्रजन्तमनुपेतमपेतकृत्यं ।द्वैपायनो विरहकातर आजुहाव ।पुत्रेति तन्मयतया तरवोऽभिनेदुः ।तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥ | sūta uvāca|yaṃ pravrajantamanupetamapetakṛtyaṃ|dvaipāyano virahakātara ājuhāva|putreti tanmayatayā taravo'bhineduḥ|taṃ sarvabhūtahṛdayaṃ munimānato'smi|| 2 || |
1.2.3 | यः स्वानुभावमखिल श्रुतिसारमेकं ।अध्यात्मदीपं अतितितीर्षतां तमोऽन्धम् ।संसारिणां करुणयाऽह पुराणगुह्यं ।तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥ | yaḥ svānubhāvamakhila śrutisāramekaṃ|adhyātmadīpaṃ atititīrṣatāṃ tamo'ndham|saṃsāriṇāṃ karuṇayā'ha purāṇaguhyaṃ|taṃ vyāsasūnumupayāmi guruṃ munīnām|| 3 || |
1.2.4 | नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४ ॥ | nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam|devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet|| 4 || |
1.2.5 | मुनयः साधु पृष्टोऽहं भवद्भिः लोकमङ्गलम् ।यत्कृतः कृष्णसंप्रश्नो येनात्मा सुप्रसीदति ॥ ५ ॥ | munayaḥ sādhu pṛṣṭo'haṃ bhavadbhiḥ lokamaṅgalam|yatkṛtaḥ kṛṣṇasaṃpraśno yenātmā suprasīdati|| 5 || |
1.2.6 | स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ।अहैतुक्यप्रतिहता ययात्मा संप्रसीदति ॥ ६ ॥ | sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje|ahaitukyapratihatā yayātmā saṃprasīdati|| 6 || |
1.2.7 | वासुदेवे भगवति भक्तियोगः प्रयोजितः ।जनयत्याशु वैराग्यं ज्ञानं च यद् अहैतुकम् ॥ ७ ॥ | vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ|janayatyāśu vairāgyaṃ jñānaṃ ca yad ahaitukam|| 7 || |
1.2.8 | धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः ।नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥ ८ ॥ | dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ|notpādayed yadi ratiṃ śrama eva hi kevalam|| 8 || |
1.2.9 | धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ ९ ॥ | dharmasya hyāpavargyasya nārtho'rthāyopakalpate|nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ|| 9 || |
1.2.10 | कामस्य नेन्द्रियप्रीतिः लाभो जीवेत यावता ।जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥ १० ॥ | kāmasya nendriyaprītiḥ lābho jīveta yāvatā|jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ|| 10 || |
1.2.11 | वदन्ति तत् तत्त्वविदः तत्त्वं यत् ज्ञानमद्वयम् ।ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥ | vadanti tat tattvavidaḥ tattvaṃ yat jñānamadvayam|brahmeti paramātmeti bhagavāniti śabdyate|| 11 || |
1.2.12 | तत् श्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ १२ ॥ | tat śraddadhānā munayo jñānavairāgyayuktayā|paśyantyātmani cātmānaṃ bhaktyā śrutagṛhītayā|| 12 || |
1.2.13 | अतः पुम्भिः द्विजश्रेष्ठा वर्णाश्रमविभागशः ।स्वनुष्ठितस्य धर्मस्य संसिद्धिः हरितोषणम् ॥ १३ ॥ | ataḥ pumbhiḥ dvijaśreṣṭhā varṇāśramavibhāgaśaḥ|svanuṣṭhitasya dharmasya saṃsiddhiḥ haritoṣaṇam|| 13 || |
1.2.14 | तस्मादेकेन मनसा भगवान् सात्वतां पतिः ।श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ १४ ॥ | tasmādekena manasā bhagavān sātvatāṃ patiḥ|śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā|| 14 || |
1.2.15 | यद् अदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् ।छिन्दन्ति कोविदास्तस्य को न कुर्यात् कथारतिम् ॥ १५ ॥ | yad adanudhyāsinā yuktāḥ karmagranthinibandhanam|chindanti kovidāstasya ko na kuryāt kathāratim|| 15 || |
1.2.16 | शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः ।स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ १६ ॥ | śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ|syānmahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt|| 16 || |
1.2.17 | श्रृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः ।हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ १७ ॥ | śrṛṇvatāṃ svakathāṃ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ|hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām|| 17 || |
1.2.18 | नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया ।भगवति उत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ १८ ॥ | naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā|bhagavati uttamaśloke bhaktirbhavati naiṣṭhikī|| 18 || |
1.2.19 | तदा रजस्तमोभावाः कामलोभादयश्च ये ।चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ १९ ॥ | tadā rajastamobhāvāḥ kāmalobhādayaśca ye|ceta etairanāviddhaṃ sthitaṃ sattve prasīdati|| 19 || |
1.2.20 | एवं प्रसन्नमनसो भगवद्भक्तियोगतः ।भगवत् तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ २० ॥ | evaṃ prasannamanaso bhagavadbhaktiyogataḥ|bhagavat tattvavijñānaṃ muktasaṅgasya jāyate|| 20 || |
1.2.21 | भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ २१ ॥ | bhidyate hṛdayagranthiḥ chidyante sarvasaṃśayāḥ|kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare|| 21 || |
1.2.22 | अतो वै कवयो नित्यं भक्तिं परमया मुदा ।वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ २२ ॥ | ato vai kavayo nityaṃ bhaktiṃ paramayā mudā|vāsudeve bhagavati kurvantyātmaprasādanīm|| 22 || |
1.2.23 | सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैः ।युक्तः परः पुरुष एक इहास्य धत्ते ।स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः ।श्रेयांसि तत्र खलु सत्त्वतनोः नृणां स्युः ॥ २३ ॥ | sattvaṃ rajastama iti prakṛterguṇāstaiḥ|yuktaḥ paraḥ puruṣa eka ihāsya dhatte|sthityādaye hariviriñcihareti saṃjñāḥ|śreyāṃsi tatra khalu sattvatanoḥ nṛṇāṃ syuḥ|| 23 || |
1.2.24 | पार्थिवाद् दारुणो धूमः तस्मादग्निस्त्रयीमयः ।तमसस्तु रजस्तस्मात् सत्त्वं यद् ब्रह्मदर्शनम् ॥ २४ ॥ | pārthivād dāruṇo dhūmaḥ tasmādagnistrayīmayaḥ|tamasastu rajastasmāt sattvaṃ yad brahmadarśanam|| 24 || |
1.2.25 | भेजिरे मुनयोऽथाग्रे भगवन्तं अधोक्षजम् ।सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह ॥ २५ ॥ | bhejire munayo'thāgre bhagavantaṃ adhokṣajam|sattvaṃ viśuddhaṃ kṣemāya kalpante ye'nu tāniha|| 25 || |
1.2.26 | मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ ।नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ २६ ॥ | mumukṣavo ghorarūpān hitvā bhūtapatīnatha|nārāyaṇakalāḥ śāntā bhajanti hyanasūyavaḥ|| 26 || |
1.2.27 | रजस्तमःप्रकृतयः समशीला भजन्ति वै ।पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ २७ ॥ | rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai|pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ|| 27 || |
1.2.28 | वासुदेवपरा वेदा वासुदेवपरा मखाः ।वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥ २८ ॥ | vāsudevaparā vedā vāsudevaparā makhāḥ|vāsudevaparā yogā vāsudevaparāḥ kriyāḥ|| 28 || |
1.2.29 | वासुदेवपरं ज्ञानं वासुदेवपरं तपः ।वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ २९ ॥ | vāsudevaparaṃ jñānaṃ vāsudevaparaṃ tapaḥ|vāsudevaparo dharmo vāsudevaparā gatiḥ|| 29 || |
1.2.30 | स एवेदं ससर्जाग्रे भगवान् आत्ममायया ।सद् असद् रूपया चासौ गुणमय्यागुणो विभुः ॥ ३० ॥ | sa evedaṃ sasarjāgre bhagavān ātmamāyayā|sad asad rūpayā cāsau guṇamayyāguṇo vibhuḥ|| 30 || |
1.2.31 | तया विलसितेष्वेषु गुणेषु गुणवानिव ।अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ ३१ ॥ | tayā vilasiteṣveṣu guṇeṣu guṇavāniva|antaḥpraviṣṭa ābhāti vijñānena vijṛmbhitaḥ|| 31 || |
1.2.32 | यथा ह्यवहितो वह्निः दारुष्वेकः स्वयोनिषु ।नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३२ ॥ | yathā hyavahito vahniḥ dāruṣvekaḥ svayoniṣu|nāneva bhāti viśvātmā bhūteṣu ca tathā pumān|| 32 || |
1.2.33 | असौ गुणमयैर्भावैः भूत सूक्ष्मेन्द्रियात्मभिः ।स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३३ ॥ | asau guṇamayairbhāvaiḥ bhūta sūkṣmendriyātmabhiḥ|svanirmiteṣu nirviṣṭo bhuṅkte bhūteṣu tadguṇān|| 33 || |
1.2.34 | भावयत्येष सत्त्वेन लोकान्वै लोकभावनः ।लीलावतारानुरतो देवतिर्यङ् नरादिषु ॥ ३४ ॥ | bhāvayatyeṣa sattvena lokānvai lokabhāvanaḥ|līlāvatārānurato devatiryaṅ narādiṣu|| 34 || |
1.2.2 | इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां ।प्रथमस्कन्धे नैमिषीयोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥ | iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ|prathamaskandhe naimiṣīyopākhyāne dvitīyo'dhyāyaḥ|| 2 || |
1.3.1 | सूत उवाच ।जगृहे पौरुषं रूपं भगवान् महदादिभिः ।संभूतं षोडशकलं आदौ लोकसिसृक्षया ॥ १ ॥ | sūta uvāca|jagṛhe pauruṣaṃ rūpaṃ bhagavān mahadādibhiḥ|saṃbhūtaṃ ṣoḍaśakalaṃ ādau lokasisṛkṣayā|| 1 || |
1.3.2 | यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः ।नाभिह्रदाम्बुजादासीद् ब्रह्मा विश्वसृजां पतिः ॥ २ ॥ | yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ|nābhihradāmbujādāsīd brahmā viśvasṛjāṃ patiḥ|| 2 || |
1.3.3 | यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।तद् वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ ३ ॥ | yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ|tad vai bhagavato rūpaṃ viśuddhaṃ sattvamūrjitam|| 3 || |
1.3.4 | पश्यन्त्यदोरूपमदभ्रचक्षुषा ।सहस्रपादोरुभुजाननाद्भुतम् ।सहस्रमूर्धश्रवणाक्षिनासिकं ।सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ ४ ॥ | paśyantyadorūpamadabhracakṣuṣā|sahasrapādorubhujānanādbhutam|sahasramūrdhaśravaṇākṣināsikaṃ|sahasramaulyambarakuṇḍalollasat|| 4 || |
1.3.5 | एतन्नानावताराणां निधानं बीजमव्ययम् ।यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ ५ ॥ | etannānāvatārāṇāṃ nidhānaṃ bījamavyayam|yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ|| 5 || |
1.3.6 | स एव प्रथमं देवः कौमारं सर्गमाश्रितः ।चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६ ॥ | sa eva prathamaṃ devaḥ kaumāraṃ sargamāśritaḥ|cacāra duścaraṃ brahmā brahmacaryamakhaṇḍitam|| 6 || |
1.3.7 | द्वितीयं तु भवायास्य रसातलगतां महीम् ।उद्धरिष्यन् उपादत्त यज्ञेशः सौकरं वपुः ॥ ७ ॥ | dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm|uddhariṣyan upādatta yajñeśaḥ saukaraṃ vapuḥ|| 7 || |
1.3.8 | तृतीयं ऋषिसर्गं वै देवर्षित्वमुपेत्य सः ।तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ ८ ॥ | tṛtīyaṃ ṛṣisargaṃ vai devarṣitvamupetya saḥ|tantraṃ sātvatamācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ|| 8 || |
1.3.9 | तुर्ये धर्मकलासर्गे नरनारायणौ ऋषी ।भूत्वात्मोपशमोपेतं अकरोद् दुश्चरं तपः ॥ ९ ॥ | turye dharmakalāsarge naranārāyaṇau ṛṣī|bhūtvātmopaśamopetaṃ akarod duścaraṃ tapaḥ|| 9 || |
1.3.10 | पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम् ॥ १० ॥ | pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam|provācāsuraye sāṃkhyaṃ tattvagrāmavinirṇayam|| 10 || |
1.3.11 | षष्ठे अत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया ।आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११ ॥ | ṣaṣṭhe atrerapatyatvaṃ vṛtaḥ prāpto'nasūyayā|ānvīkṣikīmalarkāya prahlādādibhya ūcivān|| 11 || |
1.3.12 | ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत ।स यामाद्यैः सुरगणैः अपात् स्वायंभुवान्तरम् ॥ १२ ॥ | tataḥ saptama ākūtyāṃ ruceryajño'bhyajāyata|sa yāmādyaiḥ suragaṇaiḥ apāt svāyaṃbhuvāntaram|| 12 || |
1.3.13 | अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ।दर्शयन्वर्त्म धीराणां सर्वाश्रम नमस्कृतम् ॥ १३ ॥ | aṣṭame merudevyāṃ tu nābherjāta urukramaḥ|darśayanvartma dhīrāṇāṃ sarvāśrama namaskṛtam|| 13 || |
1.3.14 | ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।दुग्धेमामोषधीर्विप्राः तेनायं स उशत्तमः ॥ १४ ॥ | ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ|dugdhemāmoṣadhīrviprāḥ tenāyaṃ sa uśattamaḥ|| 14 || |
1.3.15 | रूपं स जगृहे मात्स्यं चाक्षुषोदधिसंप्लवे ।नाव्यारोप्य महीमय्यां अपाद् वैवस्वतं मनुम् ॥ १५ ॥ | rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisaṃplave|nāvyāropya mahīmayyāṃ apād vaivasvataṃ manum|| 15 || |
1.3.16 | सुरासुराणां उदधिं मथ्नतां मन्दराचलम् ।दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ १६ ॥ | surāsurāṇāṃ udadhiṃ mathnatāṃ mandarācalam|dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ|| 16 || |
1.3.17 | धान्वन्तरं द्वादशमं त्रयोदशममेव च ।अपाययत्सुरान्अन्यान् मोहिन्या मोहयन्स्त्रिया ॥ १७ ॥ | dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca|apāyayatsurānanyān mohinyā mohayanstriyā|| 17 || |
1.3.18 | चतुर्दशं नारसिंहं बिभ्रद् दैत्येन्द्रमूर्जितम् ।१ ददार करजैरूरौ एरकां कटकृत् यथा ॥ १८ ॥ | caturdaśaṃ nārasiṃhaṃ bibhrad daityendramūrjitam|1 dadāra karajairūrau erakāṃ kaṭakṛt yathā|| 18 || |
1.3.19 | पञ्चदशं वामनकं कृत्वागादध्वरं बलेः ।पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥ १९ ॥ | pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ|padatrayaṃ yācamānaḥ pratyāditsustriviṣṭapam|| 19 || |
1.3.20 | अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।त्रिःसप्तकृत्वः कुपितो निःक्षत्रां अकरोन्महीम् ॥ २० ॥ | avatāre ṣoḍaśame paśyan brahmadruho nṛpān|triḥsaptakṛtvaḥ kupito niḥkṣatrāṃ akaronmahīm|| 20 || |
1.3.21 | ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ २१ ॥ | tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt|cakre vedataroḥ śākhā dṛṣṭvā puṃso'lpamedhasaḥ|| 21 || |
1.3.22 | नरदेवत्वमापन्नः सुरकार्यचिकीर्षया ।समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ २२ ॥ | naradevatvamāpannaḥ surakāryacikīrṣayā|samudranigrahādīni cakre vīryāṇyataḥ param|| 22 || |
1.3.23 | एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।रामकृष्णाविति भुवो भगवान् अहरद्भरम् ॥ २३ ॥ | ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī|rāmakṛṣṇāviti bhuvo bhagavān aharadbharam|| 23 || |
1.3.24 | ततः कलौ संप्रवृत्ते सम्मोहाय सुरद्विषाम् ।बुद्धो नाम्नां जनसुतः कीकटेषु भविष्यति ॥ २४ ॥ | tataḥ kalau saṃpravṛtte sammohāya suradviṣām|buddho nāmnāṃ janasutaḥ kīkaṭeṣu bhaviṣyati|| 24 || |
1.3.25 | अथासौ युगसंध्यायां दस्युप्रायेषु राजसु ।जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ २५ ॥ | athāsau yugasaṃdhyāyāṃ dasyuprāyeṣu rājasu|janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ|| 25 || |
1.3.26 | अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः ।यथाविदासिनःकुल्याः सरसः स्युः सहस्रशः ॥ २६ ॥ | avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ|yathāvidāsinaḥkulyāḥ sarasaḥ syuḥ sahasraśaḥ|| 26 || |
1.3.27 | ऋषयो मनवो देवा मनुपुत्रा महौजसः ।कलाः सर्वे हरेरेव सप्रजापतयः तथा ॥ २७ ॥ | ṛṣayo manavo devā manuputrā mahaujasaḥ|kalāḥ sarve harereva saprajāpatayaḥ tathā|| 27 || |
1.3.28 | एते चांशकलाःपुंसःकृष्णस्तु भगवान्स्वयम् ।इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८ ॥ | ete cāṃśakalāḥpuṃsaḥkṛṣṇastu bhagavānsvayam|indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge|| 28 || |
1.3.29 | जन्म गुह्यं भगवतो य एतत्प्रयतो नरः ।सायंप्रातर्गृणन्भक्त्या दुःखग्रामाद् विमुच्यते ॥ २९ ॥ | janma guhyaṃ bhagavato ya etatprayato naraḥ|sāyaṃprātargṛṇanbhaktyā duḥkhagrāmād vimucyate|| 29 || |
1.3.30 | एतद् रूपं भगवतो ह्यरूपस्य चिदात्मनः ।मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥ | etad rūpaṃ bhagavato hyarūpasya cidātmanaḥ|māyāguṇairviracitaṃ mahadādibhirātmani|| 30 || |
1.3.31 | यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले ।एवं द्रष्टरि दृश्यत्वं आरोपितं अबुद्धिभिः ॥ ३१ ॥ | yathā nabhasi meghaugho reṇurvā pārthivo'nile|evaṃ draṣṭari dṛśyatvaṃ āropitaṃ abuddhibhiḥ|| 31 || |
1.3.32 | अतः परं यदव्यक्तं अव्यूढगुणबृंहितम् ।अदृष्टाश्रुतवस्तुत्वात् स जीवो यत् पुनर्भवः ॥ ३२ ॥ | ataḥ paraṃ yadavyaktaṃ avyūḍhaguṇabṛṃhitam|adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ|| 32 || |
1.3.33 | यत्रेमे सदसद् रूपे प्रतिषिद्धे स्वसंविदा ।अविद्ययाऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३ ॥ | yatreme sadasad rūpe pratiṣiddhe svasaṃvidā|avidyayā'tmani kṛte iti tadbrahmadarśanam|| 33 || |
1.3.34 | यद्येषोपरता देवी माया वैशारदी मतिः ।संपन्न एवेति विदुः महिम्नि स्वे महीयते ॥ ३४ ॥ | yadyeṣoparatā devī māyā vaiśāradī matiḥ|saṃpanna eveti viduḥ mahimni sve mahīyate|| 34 || |
1.3.35 | एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च ।वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ ३५ ॥ | evaṃ janmāni karmāṇi hyakarturajanasya ca|varṇayanti sma kavayo vedaguhyāni hṛtpateḥ|| 35 || |
1.3.36 | स वा इदं विश्वममोघलीलः ।सृजत्यवत्यत्ति न सज्जतेऽस्मिन् ।भूतेषु चान्तर्हित आत्मतंत्रः ।षाड्वर्गिकं जिघ्रति षड्गुणेशः ॥ ३६ ॥ | sa vā idaṃ viśvamamoghalīlaḥ|sṛjatyavatyatti na sajjate'smin|bhūteṣu cāntarhita ātmataṃtraḥ|ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ|| 36 || |
1.3.37 | न चास्य कश्चिन्निपुणेन धातुः ।अवैति जन्तुः कुमनीष ऊतीः ।नामानि रूपाणि मनोवचोभिः ।सन्तन्वतो नटचर्यामिवाज्ञः ॥ ३७ ॥ | na cāsya kaścinnipuṇena dhātuḥ|avaiti jantuḥ kumanīṣa ūtīḥ|nāmāni rūpāṇi manovacobhiḥ|santanvato naṭacaryāmivājñaḥ|| 37 || |
1.3.38 | स वेद धातुः पदवीं परस्य ।दुरन्तवीर्यस्य रथाङ्गपाणेः ।योऽमायय ासन्ततयानुवृत्त्या ।भजेत तत्पादसरोजगन्धम् ॥ ३८ ॥ | sa veda dhātuḥ padavīṃ parasya |
1.3.39 | अथेह धन्या भगवन्त इत्थं ।यद्वासुदेवेऽखिललोकनाथे ।कुर्वन्ति सर्वात्मकमात्मभावं ।न यत्र भूयः परिवर्तउग्रः ॥ ३९ ॥ | atheha dhanyā bhagavanta itthaṃ|yadvāsudeve'khilalokanāthe|kurvanti sarvātmakamātmabhāvaṃ|na yatra bhūyaḥ parivartaugraḥ|| 39 || |
1.3.40 | इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।उत्तमश्लोकचरितं चकार भगवान् ऋषिः ॥ ४० ॥ | idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam|uttamaślokacaritaṃ cakāra bhagavān ṛṣiḥ|| 40 || |
1.3.41 | निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् ।तदिदं ग्राहयामास सुतं आत्मवतां वरम् ॥ ४१ ॥ | niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat|tadidaṃ grāhayāmāsa sutaṃ ātmavatāṃ varam|| 41 || |
End of preview. Expand
in Data Studio
README.md exists but content is empty.
- Downloads last month
- 36