Number
stringlengths 5
8
| Sanskrit
stringlengths 25
771
| Transliteration
stringlengths 29
863
|
---|---|---|
1.3.42
|
सर्ववेदेतिहासानां सारं सारं समुद्धृतम् ।स तु संश्रावयामास महाराजं परीक्षितम् ॥ ४२ ॥
|
sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam|sa tu saṃśrāvayāmāsa mahārājaṃ parīkṣitam|| 42 ||
|
1.3.43
|
प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः ।कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ॥ ४३ ॥
|
prāyopaviṣṭaṃ gaṅgāyāṃ parītaṃ paramarṣibhiḥ|kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha|| 43 ||
|
1.3.44
|
कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ।तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः ॥ ४४ ॥
|
kalau naṣṭadṛśāmeṣa purāṇārko'dhunoditaḥ|tatra kīrtayato viprā viprarṣerbhūritejasaḥ|| 44 ||
|
1.3.45
|
अहं चाध्यगमं तत्र निविष्टस्तद् अनुग्रहात् ।सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति ॥ ४५ ॥
|
ahaṃ cādhyagamaṃ tatra niviṣṭastad anugrahāt|so'haṃ vaḥ śrāvayiṣyāmi yathādhītaṃ yathāmati|| 45 ||
|
1.3.3
|
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने तृतीयोऽध्यायः ॥ ३ ॥
|
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe naimiṣīyopākhyāne tṛtīyo'dhyāyaḥ|| 3 ||
|
1.4.1
|
व्यास उवाच ।इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् ।वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत् ॥ १ ॥
|
vyāsa uvāca|iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasatriṇām|vṛddhaḥ kulapatiḥ sūtaṃ bahvṛcaḥ śaunako'bravīt|| 1 ||
|
1.4.2
|
शौनक उवाच ।सूत सूत महाभाग वद नो वदतां वर ।कथां भागवतीं पुण्यां यदाह भगवान् शुकः ॥ २ ॥
|
śaunaka uvāca|sūta sūta mahābhāga vada no vadatāṃ vara|kathāṃ bhāgavatīṃ puṇyāṃ yadāha bhagavān śukaḥ|| 2 ||
|
1.4.3
|
कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ॥ ३ ॥
|
kasmin yuge pravṛtteyaṃ sthāne vā kena hetunā|kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ|| 3 ||
|
1.4.4
|
तस्य पुत्रो महायोगी समदृङ् निर्विकल्पकः ।एकान्तमतिः उन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥
|
tasya putro mahāyogī samadṛṅ nirvikalpakaḥ|ekāntamatiḥ unnidro gūḍho mūḍha iveyate|| 4 ||
|
1.4.5
|
दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं ।देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् ।तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति ।स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥ ५ ॥
|
dṛṣṭvānuyāntamṛṣimātmajamapyanagnaṃ|devyo hriyā paridadhurna sutasya citram|tadvīkṣya pṛcchati munau jagadustavāsti|strīpumbhidā na tu sutasya viviktadṛṣṭeḥ|| 5 ||
|
1.4.6
|
कथमालक्षितः पौरैः संप्राप्तः कुरुजाङ्गलान् ।उन्मत्तमूकजडवद् विचरन् गजसाह्वये ॥ ६ ॥
|
kathamālakṣitaḥ pauraiḥ saṃprāptaḥ kurujāṅgalān|unmattamūkajaḍavad vicaran gajasāhvaye|| 6 ||
|
1.4.7
|
कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः ॥ ७ ॥
|
kathaṃ vā pāṇḍaveyasya rājarṣermuninā saha|saṃvādaḥ samabhūt tāta yatraiṣā sātvatī śrutiḥ|| 7 ||
|
1.4.8
|
स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् ।अवेक्षते महाभागः तीर्थीकुर्वन् तदाश्रमम् ॥ ८ ॥
|
sa godohanamātraṃ hi gṛheṣu gṛhamedhinām|avekṣate mahābhāgaḥ tīrthīkurvan tadāśramam|| 8 ||
|
1.4.9
|
अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् ।तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥ ९ ॥
|
abhimanyusutaṃ sūta prāhurbhāgavatottamam|tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ|| 9 ||
|
1.4.10
|
स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः ।प्रायोपविष्टो गङ्गायां अनादृत्य अधिराट् श्रियम् ॥ १० ॥
|
sa samrāṭ kasya vā hetoḥ pāṇḍūnāṃ mānavardhanaḥ|prāyopaviṣṭo gaṅgāyāṃ anādṛtya adhirāṭ śriyam|| 10 ||
|
1.4.11
|
नमन्ति यत्पादनिकेतमात्मनः ।शिवाय हानीय धनानि शत्रवः ।कथं स वीरः श्रियमङ्ग दुस्त्यजां ।युवैषतोत् स्रष्टुमहो सहासुभिः ॥ ११ ॥
|
namanti yatpādaniketamātmanaḥ|śivāya hānīya dhanāni śatravaḥ|kathaṃ sa vīraḥ śriyamaṅga dustyajāṃ|yuvaiṣatot sraṣṭumaho sahāsubhiḥ|| 11 ||
|
1.4.12
|
शिवाय लोकस्य भवाय भूतये ।य उत्तमश्लोकपरायणा जनाः ।जीवन्ति नात्मार्थमसौ पराश्रयं ।मुमोच निर्विद्य कुतः कलेवरम् ॥ १२ ॥
|
śivāya lokasya bhavāya bhūtaye|ya uttamaślokaparāyaṇā janāḥ|jīvanti nātmārthamasau parāśrayaṃ|mumoca nirvidya kutaḥ kalevaram|| 12 ||
|
1.4.13
|
तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन ।मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् ॥ १३ ॥
|
tatsarvaṃ naḥ samācakṣva pṛṣṭo yadiha kiñcana|manye tvāṃ viṣaye vācāṃ snātamanyatra chāndasāt|| 13 ||
|
1.4.14
|
सूत उवाच ।द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।जातः पराशराद् योगी वासव्यां कलया हरेः ॥ १४ ॥
|
sūta uvāca|dvāpare samanuprāpte tṛtīye yugaparyaye|jātaḥ parāśarād yogī vāsavyāṃ kalayā hareḥ|| 14 ||
|
1.4.15
|
स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचिः ।विविक्तदेश आसीन उदिते रविमण्डले ॥ १५ ॥
|
sa kadācit sarasvatyā upaspṛśya jalaṃ śuciḥ|viviktadeśa āsīna udite ravimaṇḍale|| 15 ||
|
1.4.16
|
परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा ।युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ १६ ॥
|
parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā|yugadharmavyatikaraṃ prāptaṃ bhuvi yuge yuge|| 16 ||
|
1.4.17
|
भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।अश्रद्दधानान्निःसत्त्वान् दुर्मेधान् ह्रसितायुषः ॥ १७ ॥
|
bhautikānāṃ ca bhāvānāṃ śaktihrāsaṃ ca tatkṛtam|aśraddadhānānniḥsattvān durmedhān hrasitāyuṣaḥ|| 17 ||
|
1.4.18
|
दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।सर्ववर्णाश्रमाणां यद् दध्यौ हितममोघदृक् ॥ १८ ॥
|
durbhagāṃśca janān vīkṣya munirdivyena cakṣuṣā|sarvavarṇāśramāṇāṃ yad dadhyau hitamamoghadṛk|| 18 ||
|
1.4.19
|
चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।व्यदधाद् यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥ १९ ॥
|
cāturhotraṃ karma śuddhaṃ prajānāṃ vīkṣya vaidikam|vyadadhād yajñasantatyai vedamekaṃ caturvidham|| 19 ||
|
1.4.20
|
ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः ।इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ २० ॥
|
ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ|itihāsapurāṇaṃ ca pañcamo veda ucyate|| 20 ||
|
1.4.21
|
तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः ।वैशंपायन एवैको निष्णातो यजुषामुत ॥ २१ ॥
|
tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ|vaiśaṃpāyana evaiko niṣṇāto yajuṣāmuta|| 21 ||
|
1.4.22
|
अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः ।इतिहासपुराणानां पिता मे रोमहर्षणः ॥ २२ ॥
|
atharvāṅgirasāmāsīt sumanturdāruṇo muniḥ|itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ|| 22 ||
|
1.4.23
|
त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा ।शिष्यैः प्रशिष्यैः तत् शिष्यैः वेदास्ते शाखिनोऽभवन् ॥ २३ ॥
|
ta eta ṛṣayo vedaṃ svaṃ svaṃ vyasyannanekadhā|śiṣyaiḥ praśiṣyaiḥ tat śiṣyaiḥ vedāste śākhino'bhavan|| 23 ||
|
1.4.24
|
त एव वेदा दुर्मेधैः धार्यन्ते पुरुषैर्यथा ।एवं चकार भगवान् व्यासः कृपणवत्सलः ॥ २४ ॥
|
ta eva vedā durmedhaiḥ dhāryante puruṣairyathā|evaṃ cakāra bhagavān vyāsaḥ kṛpaṇavatsalaḥ|| 24 ||
|
1.4.25
|
स्त्रीशूद्रद्विजबंधूनां त्रयी न श्रुतिगोचरा ।कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २५ ॥
|
strīśūdradvijabaṃdhūnāṃ trayī na śrutigocarā|karmaśreyasi mūḍhānāṃ śreya evaṃ bhavediha|iti bhāratamākhyānaṃ kṛpayā muninā kṛtam|| 25 ||
|
1.4.26
|
एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः ।सर्वात्मकेनापि यदा नातुष्यत् हृदयं ततः ॥ २६ ॥
|
evaṃ pravṛttasya sadā bhūtānāṃ śreyasi dvijāḥ|sarvātmakenāpi yadā nātuṣyat hṛdayaṃ tataḥ|| 26 ||
|
1.4.27
|
नातिप्रसीदद् हृदयः सरस्वत्यास्तटे शुचौ ।वितर्कयन् विविक्तस्थ इदं प्रोवाच धर्मवित् ॥ २७ ॥
|
nātiprasīdad hṛdayaḥ sarasvatyāstaṭe śucau|vitarkayan viviktastha idaṃ provāca dharmavit|| 27 ||
|
1.4.28
|
धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः ।मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २८ ॥
|
dhṛtavratena hi mayā chandāṃsi guravo'gnayaḥ|mānitā nirvyalīkena gṛhītaṃ cānuśāsanam|| 28 ||
|
1.4.29
|
भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः ।दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ २९ ॥
|
bhāratavyapadeśena hyāmnāyārthaśca darśitaḥ|dṛśyate yatra dharmādi strīśūdrādibhirapyuta|| 29 ||
|
1.4.30
|
तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः ।असंपम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तमः ॥ ३० ॥
|
tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ|asaṃpampanna ivābhāti brahmavarcasya sattamaḥ|| 30 ||
|
1.4.31
|
किं वा भागवता धर्मा न प्रायेण निरूपिताः ।प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३१ ॥
|
kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ|priyāḥ paramahaṃsānāṃ ta eva hyacyutapriyāḥ|| 31 ||
|
1.4.32
|
तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः ।कृष्णस्य नारदोऽभ्यागाद् आश्रमं प्रागुदाहृतम् ॥ ३२ ॥
|
tasyaivaṃ khilamātmānaṃ manyamānasya khidyataḥ|kṛṣṇasya nārado'bhyāgād āśramaṃ prāgudāhṛtam|| 32 ||
|
1.4.33
|
तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः ।पूजयामास विधिवत् नारदं सुरपूजितम् ॥ ३३ ॥
|
tamabhijñāya sahasā pratyutthāyāgataṃ muniḥ|pūjayāmāsa vidhivat nāradaṃ surapūjitam|| 33 ||
|
1.4.4
|
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां ।प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः ॥ ४ ॥
|
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ|prathamaskandhe naimiṣīyopākhyāne caturtho'dhyāyaḥ|| 4 ||
|
1.5.1
|
सूत उवाच ।अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः ।देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ॥ १ ॥
|
sūta uvāca|atha taṃ sukhamāsīna upāsīnaṃ bṛhacchravāḥ|devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayanniva|| 1 ||
|
1.5.2
|
नारद उवाच ।पाराशर्य महाभाग भवतः कच्चिदात्मना ।परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥
|
nārada uvāca|pārāśarya mahābhāga bhavataḥ kaccidātmanā|parituṣyati śārīra ātmā mānasa eva vā|| 2 ||
|
1.5.3
|
जिज्ञासितं सुसंपन्नं अपि ते महदद्भुतम् ।कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३ ॥
|
jijñāsitaṃ susaṃpannaṃ api te mahadadbhutam|kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam|| 3 ||
|
1.5.4
|
जिज्ञासितमधीतं च यत्तद् ब्रह्म सनातनम् ।तथापि शोचस्यात्मानं अकृतार्थ इव प्रभो ॥ ४ ॥
|
jijñāsitamadhītaṃ ca yattad brahma sanātanam|tathāpi śocasyātmānaṃ akṛtārtha iva prabho|| 4 ||
|
1.5.5
|
व्यास उवाच ।अस्त्येव मे सर्वमिदं त्वयोक्तं ।तथापि नात्मा परितुष्यते मे ।तन्मूलमव्यक्तमगाधबोधं ।पृच्छामहे त्वात्मभवात्मभूतम् ॥ ५ ॥
|
vyāsa uvāca|astyeva me sarvamidaṃ tvayoktaṃ|tathāpi nātmā parituṣyate me|tanmūlamavyaktamagādhabodhaṃ|pṛcchāmahe tvātmabhavātmabhūtam|| 5 ||
|
1.5.6
|
स वै भवान् वेद समस्तगुह्यं ।उपासितो यत्पुरुषः पुराणः ।परावरेशो मनसैव विश्वं ।सृजत्यवत्यत्ति गुणैरसङ्गः ॥ ६ ॥
|
sa vai bhavān veda samastaguhyaṃ|upāsito yatpuruṣaḥ purāṇaḥ|parāvareśo manasaiva viśvaṃ|sṛjatyavatyatti guṇairasaṅgaḥ|| 6 ||
|
1.5.7
|
त्वं पर्यटन्नर्क इव त्रिलोकीं ।अन्तश्चरो वायुरिवात्मसाक्षी ।परावरे ब्रह्मणि धर्मतो व्रतैः ।स्नातस्य मे न्यूनमलं विचक्ष्व ॥ ७ ॥
|
tvaṃ paryaṭannarka iva trilokīṃ|antaścaro vāyurivātmasākṣī|parāvare brahmaṇi dharmato vrataiḥ|snātasya me nyūnamalaṃ vicakṣva|| 7 ||
|
1.5.8
|
श्रीनारद उवाच ।भवतानुदितप्रायं यशो भगवतोऽमलम् ।येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८ ॥
|
śrīnārada uvāca|bhavatānuditaprāyaṃ yaśo bhagavato'malam|yenaivāsau na tuṣyeta manye taddarśanaṃ khilam|| 8 ||
|
1.5.9
|
यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः ।न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ ९ ॥
|
yathā dharmādayaścārthā munivaryānukīrtitāḥ|na tathā vāsudevasya mahimā hyanuvarṇitaḥ|| 9 ||
|
1.5.10
|
न यद् वचश्चित्रपदं हरेर्यशो ।जगत्पवित्रं प्रगृणीत कर्हिचित् ।तद्वायसं तीर्थमुशन्ति मानसा ।न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ १० ॥
|
na yad vacaścitrapadaṃ hareryaśo|jagatpavitraṃ pragṛṇīta karhicit|tadvāyasaṃ tīrthamuśanti mānasā|na yatra haṃsā niramantyuśikkṣayāḥ|| 10 ||
|
1.5.11
|
तद्वाग्विसर्गो जनताघविप्लवो ।यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।नामान्यनन्तस्य यशोऽङ्कितानि यत् ।श्रृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ११ ॥
|
tadvāgvisargo janatāghaviplavo|yasmin pratiślokamabaddhavatyapi|nāmānyanantasya yaśo'ṅkitāni yat|śrṛṇvanti gāyanti gṛṇanti sādhavaḥ|| 11 ||
|
1.5.12
|
नैष्कर्म्यमप्यच्युतभाववर्जितं ।न शोभते ज्ञानमलं निरञ्जनम् ।कुतः पुनः शश्वदभद्रमीश्वरे ।न चार्पितं कर्म यदप्यकारणम् ॥ १२ ॥
|
naiṣkarmyamapyacyutabhāvavarjitaṃ|na śobhate jñānamalaṃ nirañjanam|kutaḥ punaḥ śaśvadabhadramīśvare|na cārpitaṃ karma yadapyakāraṇam|| 12 ||
|
1.5.13
|
अथो महाभाग भवानमोघदृक् ।शुचिश्रवाः सत्यरतो धृतव्रतः ।उरुक्रमस्याखिलबंधमुक्तये ।समाधिनानुस्मर तद्विचेष्टितम् ॥ १३ ॥
|
atho mahābhāga bhavānamoghadṛk|śuciśravāḥ satyarato dhṛtavrataḥ|urukramasyākhilabaṃdhamuktaye|samādhinānusmara tadviceṣṭitam|| 13 ||
|
1.5.14
|
ततोऽन्यथा किञ्चन यद्विवक्षतः ।पृथग् दृशस्तत् कृतरूपनामभिः ।न कर्हिचित् क्वापि च दुःस्थिता मतिः ।लभेत वाताहतनौरिवास्पदम् ॥ १४ ॥
|
tato'nyathā kiñcana yadvivakṣataḥ|pṛthag dṛśastat kṛtarūpanāmabhiḥ|na karhicit kvāpi ca duḥsthitā matiḥ|labheta vātāhatanaurivāspadam|| 14 ||
|
1.5.15
|
जुगुप्सितं धर्मकृतेऽनुशासतः ।स्वभावरक्तस्य महान् व्यतिक्रमः ।यद्वाक्यतो धर्म इतीतरः स्थितो ।न मन्यते तस्य निवारणं जनः ॥ १५ ॥
|
jugupsitaṃ dharmakṛte'nuśāsataḥ|svabhāvaraktasya mahān vyatikramaḥ|yadvākyato dharma itītaraḥ sthito|na manyate tasya nivāraṇaṃ janaḥ|| 15 ||
|
1.5.16
|
विचक्षणोऽस्यार्हति वेदितुं विभोः ।अनन्तपारस्य निवृत्तितः सुखम् ।प्रवर्तमानस्य गुणैरनात्मनः ।ततो भवान् दर्शय चेष्टितं विभोः ॥ १६ ॥
|
vicakṣaṇo'syārhati vedituṃ vibhoḥ|anantapārasya nivṛttitaḥ sukham|pravartamānasya guṇairanātmanaḥ|tato bhavān darśaya ceṣṭitaṃ vibhoḥ|| 16 ||
|
1.5.17
|
त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेः ।भजन् अपक्वोऽथ पतेत् ततो यदि ।यत्र क्व वाभद्रमभूदमुष्य किं ।को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ १७ ॥
|
tyaktvā svadharmaṃ caraṇāmbujaṃ hareḥ|bhajan apakvo'tha patet tato yadi|yatra kva vābhadramabhūdamuṣya kiṃ|ko vārtha āpto'bhajatāṃ svadharmataḥ|| 17 ||
|
1.5.18
|
तस्यैव हेतोः प्रयतेत कोविदो ।न लभ्यते यद्भ्रमतामुपर्यधः ।तल्लभ्यते दुःखवदन्यतः सुखं ।कालेन सर्वत्र गभीररंहसा ॥ १८ ॥
|
tasyaiva hetoḥ prayateta kovido|na labhyate yadbhramatāmuparyadhaḥ|tallabhyate duḥkhavadanyataḥ sukhaṃ|kālena sarvatra gabhīraraṃhasā|| 18 ||
|
1.5.19
|
न वै जनो जातु कथञ्चनाव्रजेत् ।मुकुंदसेव्यन्यवदङ्ग संसृतिम् ।स्मरन् मुकुंदाङ्घ्र्युपगूहनं पुनः ।विहातुमिच्छेन्न रसग्रहो जनः ॥ १९ ॥
|
na vai jano jātu kathañcanāvrajet|mukuṃdasevyanyavadaṅga saṃsṛtim|smaran mukuṃdāṅghryupagūhanaṃ punaḥ|vihātumicchenna rasagraho janaḥ|| 19 ||
|
1.5.20
|
इदं हि विश्वं भगवानिवेतरो ।यतो जगत्स्थाननिरोधसंभवाः ।तद्धि स्वयं वेद भवांस्तथापि वै ।प्रादेशमात्रं भवतः प्रदर्शितम् ॥ २० ॥
|
idaṃ hi viśvaṃ bhagavānivetaro|yato jagatsthānanirodhasaṃbhavāḥ|taddhi svayaṃ veda bhavāṃstathāpi vai|prādeśamātraṃ bhavataḥ pradarśitam|| 20 ||
|
1.5.21
|
त्वमात्मनात्मानमवेह्यमोघदृक् ।परस्य पुंसः परमात्मनः कलाम् ।अजं प्रजातं जगतः शिवाय तन् ।महानुभावाभ्युदयोऽधिगण्यताम् ॥ २१ ॥
|
tvamātmanātmānamavehyamoghadṛk|parasya puṃsaḥ paramātmanaḥ kalām|ajaṃ prajātaṃ jagataḥ śivāya tan|mahānubhāvābhyudayo'dhigaṇyatām|| 21 ||
|
1.5.22
|
इदं हि पुंसस्तपसः श्रुतस्य वा ।स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः ।अविच्युतोऽर्थः कविभिर्निरूपितो ।यदुत्तमश्लोक गुणानुवर्णनम् ॥ २२ ॥
|
idaṃ hi puṃsastapasaḥ śrutasya vā|sviṣṭasya sūktasya ca buddhidattayoḥ|avicyuto'rthaḥ kavibhirnirūpito|yaduttamaśloka guṇānuvarṇanam|| 22 ||
|
1.5.23
|
अहं पुरातीतभवेऽभवं मुने ।दास्यास्तु कस्याश्चन वेदवादिनाम् ।निरूपितो बालक एव योगिनां ।शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३ ॥
|
ahaṃ purātītabhave'bhavaṃ mune|dāsyāstu kasyāścana vedavādinām|nirūpito bālaka eva yogināṃ|śuśrūṣaṇe prāvṛṣi nirvivikṣatām|| 23 ||
|
1.5.24
|
ते मय्यपेताखिलचापलेऽर्भके ।दान्तेऽधृतक्रीडनकेऽनुवर्तिनि ।चक्रुः कृपां यद्यपि तुल्यदर्शनाः ।शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥ २४ ॥
|
te mayyapetākhilacāpale'rbhake|dānte'dhṛtakrīḍanake'nuvartini|cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ|śuśrūṣamāṇe munayo'lpabhāṣiṇi|| 24 ||
|
1.5.25
|
उच्छिष्टलेपाननुमोदितो द्विजैः ।सकृत्स्म भुञ्जे तदपास्तकिल्बिषः ।एवं प्रवृत्तस्य विशुद्धचेतसः ।तद्धर्म एवात्मरुचिः प्रजायते ॥ २५ ॥
|
ucchiṣṭalepānanumodito dvijaiḥ|sakṛtsma bhuñje tadapāstakilbiṣaḥ|evaṃ pravṛttasya viśuddhacetasaḥ|taddharma evātmaruciḥ prajāyate|| 25 ||
|
1.5.26
|
तत्रान्वहं कृष्णकथाः प्रगायतां ।अनुग्रहेणाश्रृणवं मनोहराः ।ताः श्रद्धया मेऽनुपदं विश्रृण्वतः ।प्रियश्रवस्यङ्ग ममाभवद् रुचिः ॥ २६ ॥
|
tatrānvahaṃ kṛṣṇakathāḥ pragāyatāṃ|anugraheṇāśrṛṇavaṃ manoharāḥ|tāḥ śraddhayā me'nupadaṃ viśrṛṇvataḥ|priyaśravasyaṅga mamābhavad ruciḥ|| 26 ||
|
1.5.27
|
तस्मिंस्तदा लब्धरुचेर्महामते ।प्रियश्रवस्यस्खलिता मतिर्मम ।ययाहमेतत् सदसत्स्वमायया ।पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥
|
tasmiṃstadā labdharucermahāmate|priyaśravasyaskhalitā matirmama|yayāhametat sadasatsvamāyayā|paśye mayi brahmaṇi kalpitaṃ pare|| 27 ||
|
1.5.28
|
इत्थं शरत् प्रावृषिकावृतू हरेः ।विश्रृण्वतो मेऽनुसवं यशोऽमलम् ।सङ्कीर्त्यमानं मुनिभिर्महात्मभिः ।भक्तिः प्रवृत्ताऽत्मरजस्तमोपहा ॥ २८ ॥
|
itthaṃ śarat prāvṛṣikāvṛtū hareḥ|viśrṛṇvato me'nusavaṃ yaśo'malam|saṅkīrtyamānaṃ munibhirmahātmabhiḥ|bhaktiḥ pravṛttā'tmarajastamopahā|| 28 ||
|
1.5.29
|
तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः ।श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ २९ ॥
|
tasyaivaṃ me'nuraktasya praśritasya hatainasaḥ|śraddadhānasya bālasya dāntasyānucarasya ca|| 29 ||
|
1.5.30
|
ज्ञानं गुह्यतमं यत्तत् साक्षाद्भगवतोदितम् ।अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ ३० ॥
|
jñānaṃ guhyatamaṃ yattat sākṣādbhagavatoditam|anvavocan gamiṣyantaḥ kṛpayā dīnavatsalāḥ|| 30 ||
|
1.5.31
|
येनैवाहं भगवतो वासुदेवस्य वेधसः ।मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥ ३१ ॥
|
yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ|māyānubhāvamavidaṃ yena gacchanti tatpadam|| 31 ||
|
1.5.32
|
एतत् संसूचितं ब्रह्मन् तापत्रयचिकित्सितम् ।यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥
|
etat saṃsūcitaṃ brahman tāpatrayacikitsitam|yadīśvare bhagavati karma brahmaṇi bhāvitam|| 32 ||
|
1.5.33
|
आमयो यश्च भूतानां जायते येन सुव्रत ।तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३ ॥
|
āmayo yaśca bhūtānāṃ jāyate yena suvrata|tadeva hyāmayaṃ dravyaṃ na punāti cikitsitam|| 33 ||
|
1.5.34
|
एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः ।त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ ३४ ॥
|
evaṃ nṛṇāṃ kriyāyogāḥ sarve saṃsṛtihetavaḥ|ta evātmavināśāya kalpante kalpitāḥ pare|| 34 ||
|
1.5.35
|
यदत्र क्रियते कर्म भगवत् परितोषणम् ।ज्ञानं यत् तद् अधीनं हि भक्तियोगसमन्वितम् ॥ ३५ ॥
|
yadatra kriyate karma bhagavat paritoṣaṇam|jñānaṃ yat tad adhīnaṃ hi bhaktiyogasamanvitam|| 35 ||
|
1.5.36
|
कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् ।गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३६ ॥
|
kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt|gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca|| 36 ||
|
1.5.37
|
नमो भगवते तुभ्यं वासुदेवाय धीमहि ।प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ ३७ ॥
|
namo bhagavate tubhyaṃ vāsudevāya dhīmahi|pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca|| 37 ||
|
1.5.38
|
इति मूर्त्यभिधानेन मंत्रमूर्तिममूर्तिकम् ।यजते यज्ञपुरुषं स सम्यग् दर्शनः पुमान् ॥ ३८ ॥
|
iti mūrtyabhidhānena maṃtramūrtimamūrtikam|yajate yajñapuruṣaṃ sa samyag darśanaḥ pumān|| 38 ||
|
1.5.39
|
इमं स्वनिगमं ब्रह्मन् अवेत्य मदनुष्ठितम् ।अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः ॥ ३९ ॥
|
imaṃ svanigamaṃ brahman avetya madanuṣṭhitam|adānme jñānamaiśvaryaṃ svasmin bhāvaṃ ca keśavaḥ|| 39 ||
|
1.5.40
|
त्वमप्यदभ्रश्रुत विश्रुतं विभोः ।समाप्यते येन विदां बुभुत्सितम् ।प्राख्याहि दुःखैर्मुहुरर्दितात्मनां ।संक्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४० ॥
|
tvamapyadabhraśruta viśrutaṃ vibhoḥ|samāpyate yena vidāṃ bubhutsitam|prākhyāhi duḥkhairmuhurarditātmanāṃ|saṃkleśanirvāṇamuśanti nānyathā|| 40 ||
|
1.5.5
|
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां ।प्रथमस्कन्धे व्यासनारदसंवादे पञ्चमोऽध्यायः ॥ ५ ॥
|
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ|prathamaskandhe vyāsanāradasaṃvāde pañcamo'dhyāyaḥ|| 5 ||
|
1.6.1
|
सूत उवाच ।एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च ।भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥ १ ॥
|
sūta uvāca|evaṃ niśamya bhagavān devarṣerjanma karma ca|bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ|| 1 ||
|
1.6.2
|
व्यास उवाच ।भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ।वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् ॥ २ ॥
|
vyāsa uvāca|bhikṣubhirvipravasite vijñānādeṣṭṛbhistava|vartamāno vayasyādye tataḥ kimakarodbhavān|| 2 ||
|
1.6.3
|
स्वायंभुव कया वृत्त्या वर्तितं ते परं वयः ।कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम् ॥ ३ ॥
|
svāyaṃbhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ|kathaṃ cedamudasrākṣīḥ kāle prāpte kalevaram|| 3 ||
|
1.6.4
|
प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम ।न ह्येष व्यवधात्काल एष सर्वनिराकृतिः ॥ ४ ॥
|
prākkalpaviṣayāmetāṃ smṛtiṃ te surasattama|na hyeṣa vyavadhātkāla eṣa sarvanirākṛtiḥ|| 4 ||
|
1.6.5
|
नारद उवाच ।भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम ।वर्तमानो वयस्याद्ये तत एतदकारषम् ॥ ५ ॥
|
nārada uvāca|bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama|vartamāno vayasyādye tata etadakāraṣam|| 5 ||
|
1.6.6
|
एकात्मजा मे जननी योषिन्मूढा च किङ्करी ।मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबंधनम् ॥ ६ ॥
|
ekātmajā me jananī yoṣinmūḍhā ca kiṅkarī|mayyātmaje'nanyagatau cakre snehānubaṃdhanam|| 6 ||
|
1.6.7
|
सास्वतंत्रा न कल्पासीद् योगक्षेमं ममेच्छती ।ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ ७ ॥
|
sāsvataṃtrā na kalpāsīd yogakṣemaṃ mamecchatī|īśasya hi vaśe loko yoṣā dārumayī yathā|| 7 ||
|
1.6.8
|
अहं च तद्ब्रह्मकुले ऊषिवांस्तदपेक्षया ।दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥ ८ ॥
|
ahaṃ ca tadbrahmakule ūṣivāṃstadapekṣayā|digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ|| 8 ||
|
1.6.9
|
एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि ।सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः ॥ ९ ॥
|
ekadā nirgatāṃ gehād duhantīṃ niśi gāṃ pathi|sarpo'daśatpadā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ|| 9 ||
|
1.6.10
|
तदा तदहमीशस्य भक्तानां शमभीप्सतः ।अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥
|
tadā tadahamīśasya bhaktānāṃ śamabhīpsataḥ|anugrahaṃ manyamānaḥ prātiṣṭhaṃ diśamuttarām|| 10 ||
|
1.6.11
|
स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् ।खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥
|
sphītāñjanapadāṃstatra puragrāmavrajākarān|kheṭakharvaṭavāṭīśca vanānyupavanāni ca|| 11 ||
|
1.6.12
|
चित्रधातुविचित्राद्रीन् इभभग्नभुजद्रुमान् ।जलाशयान् शिवजलान् नलिनीः सुरसेविताः ॥ १२ ॥
|
citradhātuvicitrādrīn ibhabhagnabhujadrumān|jalāśayān śivajalān nalinīḥ surasevitāḥ|| 12 ||
|
1.6.13
|
चित्रस्वनैः पत्ररथैः विभ्रमद् भ्रमरश्रियः ।नलवेणुशरस्तम्ब कुशकीचकगह्वरम् ॥ १३ ॥
|
citrasvanaiḥ patrarathaiḥ vibhramad bhramaraśriyaḥ|nalaveṇuśarastamba kuśakīcakagahvaram|| 13 ||
|
1.6.14
|
एक एवातियातोऽहं अद्राक्षं विपिनं महत् ।घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १४ ॥
|
eka evātiyāto'haṃ adrākṣaṃ vipinaṃ mahat|ghoraṃ pratibhayākāraṃ vyālolūkaśivājiram|| 14 ||
|
1.6.15
|
परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः ।स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥ १५ ॥
|
pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ|snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ|| 15 ||
|
1.6.16
|
तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितः ।आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १६ ॥
|
tasminnirmanuje'raṇye pippalopastha āśritaḥ|ātmanātmānamātmasthaṃ yathāśrutamacintayam|| 16 ||
|
1.6.17
|
ध्यायतश्चरणांभोजं भावनिर्जितचेतसा ।औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः ॥ १७ ॥
|
dhyāyataścaraṇāṃbhojaṃ bhāvanirjitacetasā|autkaṇṭhyāśrukalākṣasya hṛdyāsīnme śanairhariḥ|| 17 ||
|
1.6.18
|
प्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः ।आनंदसंप्लवे लीनो नापश्यमुभयं मुने ॥ १८ ॥
|
premātibharanirbhinna pulakāṅgo'tinirvṛtaḥ|ānaṃdasaṃplave līno nāpaśyamubhayaṃ mune|| 18 ||
|
1.6.19
|
रूपं भगवतो यत्तन् मनःकान्तं शुचापहम् ।अपश्यन् सहसोत्तस्थे वैक्लव्याद् दुर्मना इव ॥ १९ ॥
|
rūpaṃ bhagavato yattan manaḥkāntaṃ śucāpaham|apaśyan sahasottasthe vaiklavyād durmanā iva|| 19 ||
|
1.6.20
|
दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि ।वीक्षमाणोऽपि नापश्यं अवितृप्त इवातुरः ॥ २० ॥
|
didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi|vīkṣamāṇo'pi nāpaśyaṃ avitṛpta ivāturaḥ|| 20 ||
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.