Number
stringlengths 5
8
| Sanskrit
stringlengths 25
771
| Transliteration
stringlengths 29
863
|
---|---|---|
13.6.92
|
दारिद्र्यदुःखज्वरदाहितानां ।मायापिशाचीपरिमर्दितानाम् ।संसारसिन्धौ परिपातितानां ।क्षेमाय वै भागवतं प्रगर्जति ॥ ९२ ॥
|
dāridryaduḥkhajvaradāhitānāṃ|māyāpiśācīparimarditānām|saṃsārasindhau paripātitānāṃ|kṣemāya vai bhāgavataṃ pragarjati|| 92 ||
|
13.6.93
|
शौनक उवाच ।शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः ।सुरर्षये कदा ब्राह्मैः छिन्धि मे संशयं त्विमम् ॥ ९३ ॥
|
śaunaka uvāca|śukenoktaṃ kadā rājñe gokarṇena kadā punaḥ|surarṣaye kadā brāhmaiḥ chindhi me saṃśayaṃ tvimam|| 93 ||
|
13.6.94
|
सूत उवाच ।आकृष्णनिर्गमात् त्रिंशत् वर्षाधिकगते कलौ ।नवमीतो नभस्ये च कथारंभं शुकोऽकरोत् ॥ ९४ ॥
|
sūta uvāca|ākṛṣṇanirgamāt triṃśat varṣādhikagate kalau|navamīto nabhasye ca kathāraṃbhaṃ śuko'karot|| 94 ||
|
13.6.95
|
परीक्षित् श्रवणान्ते च कलौ वर्षशतद्वये ।शुद्धे शुचौ नवम्यां च धेनुजोऽकथयत्कथाम् ॥ ९५ ॥
|
parīkṣit śravaṇānte ca kalau varṣaśatadvaye|śuddhe śucau navamyāṃ ca dhenujo'kathayatkathām|| 95 ||
|
13.6.96
|
तस्मादपि कलौ प्राप्ते त्रिंशत् वर्षगते सति ।ऊचुरूर्जे सिते पक्षे नवम्यां ब्रह्मणः सुताः ॥ ९६ ॥
|
tasmādapi kalau prāpte triṃśat varṣagate sati|ūcurūrje site pakṣe navamyāṃ brahmaṇaḥ sutāḥ|| 96 ||
|
13.6.97
|
इत्येत्तते समाख्यातं यत्पृष्टोऽहं त्वयानघ ।कलौ भागवती वार्ता भवरोगविनाशिनी ॥ ९७ ॥
|
ityettate samākhyātaṃ yatpṛṣṭo'haṃ tvayānagha|kalau bhāgavatī vārtā bhavarogavināśinī|| 97 ||
|
13.6.98
|
कृष्णप्रियं सकलकल्मषनाशनं च ।मुक्त्येकहेतुमिह भक्तिविलासकारि ।सन्तः कथानकमिदं पिबतादरेण ।लोके हि तीर्थपरिशीलनसेवया किम् ॥ ९८ ॥
|
kṛṣṇapriyaṃ sakalakalmaṣanāśanaṃ ca|muktyekahetumiha bhaktivilāsakāri|santaḥ kathānakamidaṃ pibatādareṇa|loke hi tīrthapariśīlanasevayā kim|| 98 ||
|
13.6.99
|
स्वपुरुषमपि वीक्ष्य पाशहस्तं ।वदति यमः किल तस्य कर्णमूले ।परिहर भगवत्कथासु मत्तान् ।प्रभुरहमन्युनृणां न वैष्णवानाम् ॥ ९९ ॥
|
svapuruṣamapi vīkṣya pāśahastaṃ|vadati yamaḥ kila tasya karṇamūle|parihara bhagavatkathāsu mattān|prabhurahamanyunṛṇāṃ na vaiṣṇavānām|| 99 ||
|
13.6.100
|
असारे संसारे विषयविषसङ्गाकुलधियः ।क्षणार्धं क्षेमार्थं पिबत शुकगाथातुलसुधाम् ।किमर्थं व्यर्थं भो व्रजथ कुपथे कुत्सितकथे ।परीक्षित्साक्षी यत् श्रवणगतमुक्त्युक्तिकथने ॥ १०० ॥
|
asāre saṃsāre viṣayaviṣasaṅgākuladhiyaḥ|kṣaṇārdhaṃ kṣemārthaṃ pibata śukagāthātulasudhām|kimarthaṃ vyarthaṃ bho vrajatha kupathe kutsitakathe|parīkṣitsākṣī yat śravaṇagatamuktyuktikathane|| 100 ||
|
13.6.101
|
रसप्रवाहसंस्थेन श्रीशुकेनेरिता कथा ।कण्ठे संबध्यते येन स वैकुण्ठप्रभुर्भवेत् ॥ १०१ ॥
|
rasapravāhasaṃsthena śrīśukeneritā kathā|kaṇṭhe saṃbadhyate yena sa vaikuṇṭhaprabhurbhavet|| 101 ||
|
13.6.102
|
इति च परमगुह्यं सर्वसिद्धान्तसिद्धं ।सपदि निगदितं ते शास्त्रपुञ्जं विलोक्य ।जगति शुककथातो निर्मलं नास्ति किञ्चित् ।पिब परसुखहेतोर्द्वादशस्कन्धसारम् ॥ १०२ ॥
|
iti ca paramaguhyaṃ sarvasiddhāntasiddhaṃ|sapadi nigaditaṃ te śāstrapuñjaṃ vilokya|jagati śukakathāto nirmalaṃ nāsti kiñcit|piba parasukhahetordvādaśaskandhasāram|| 102 ||
|
13.6.103
|
एतां यो नियततया श्रृणोति भक्त्या ।यश्चैनां कथयति शुद्धवैष्णवाग्रे ।तौ सम्यक् विधिकरणात्फलं लभेते ।याथार्थ्यान्न हि भुवने किमप्यसाध्यम् ॥ १०३ ॥
|
etāṃ yo niyatatayā śrṛṇoti bhaktyā|yaścaināṃ kathayati śuddhavaiṣṇavāgre|tau samyak vidhikaraṇātphalaṃ labhete|yāthārthyānna hi bhuvane kimapyasādhyam|| 103 ||
|
13.6.6
|
इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये ।श्रवणविधिकथनं नाम षष्टोऽध्यायः ॥ ६ ॥
|
iti śrīpadmapurāṇe uttarakhaṇḍe śrīmadbhāgavatamāhātmye|śravaṇavidhikathanaṃ nāma ṣaṣṭo'dhyāyaḥ|| 6 ||
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.