id
stringlengths 13
53
| sentence
stringlengths 1
18.5k
|
---|---|
sa_yamasmRti-s_204
|
bhāryā sutā gotraruhā snuṣā vā
|
sa_yamasmRti-s_205
|
bhrātā suto dāsabhr̥to jano vā
|
sa_yamasmRti-s_206
|
yo doṣaduṣṭas sa nr̥peṇa śāsyo
|
sa_yamasmRti-s_207
|
nakārakas tu prabhur eṣa dharmaḥ
|
sa_yamasmRti-s_208
|
dravyapradānena samāsamena
|
sa_yamasmRti-s_209
|
karmaprayogena tathā yudhena
|
sa_yamasmRti-s_210
|
yo vartate yasya narasya citte
|
sa_yamasmRti-s_211
|
jñeyas sahāyas tu sukhāsukheṣu
|
sa_yamasmRti-s_212
|
mahāmr̥gaṃ pakṣimr̥gaṃ paśuṃ vā
|
sa_yamasmRti-s_213
|
samānajātīyam athetaraṃ vā
|
sa_yamasmRti-s_214
|
acodito hanti narastriyaṃ vā
|
sa_yamasmRti-s_215
|
svāmīyagaus tasya na khaṇḍanīyaḥ
|
sa_yamasmRti-s_216
|
yad yaddhi jātir dvijavargajātyā
|
sa_yamasmRti-s_217
|
yāgādikam pāpakr̥to na daṇḍyāḥ
|
sa_yamasmRti-s_218
|
grahapradāneṣu niruddhabaddhāḥ
|
sa_yamasmRti-s_219
|
sarpā na hiṃsanti parair abhītāḥ
|
sa_yamasmRti-s_220
|
taṃ dāpayitvā dhanine nr̥peṇa
|
sa_yamasmRti-s_221
|
tatsvāminaḥ prāṇidhanair vimucyaḥ
|
sa_yamasmRti-s_222
|
dharmārthavādeṣu gavādayo hi
|
sa_yamasmRti-s_223
|
svecchāpramādād yadi te mriyante
|
sa_yamasmRti-s_224
|
tatrāpi doṣañ ca paśupramāṇaṃ
|
sa_yamasmRti-s_225
|
nācakṣate dharmavidas tathaiva
|
sa_yamasmRti-s_226
|
āraṇyakā ye yadi daṃṣṭriṇas tu
|
sa_yamasmRti-s_227
|
gāvo mriyante yadi tā adagdhāḥ
|
sa_yamasmRti-s_228
|
pāpān niroddhuṃ na ca pāśadātuḥ
|
sa_yamasmRti-s_229
|
dhārāsvahastaṃ pravadanti pāpaṃ
|
sa_yamasmRti-s_230
|
eko hato yo bahubhiḥ sametaiḥ
|
sa_yamasmRti-s_231
|
na jñāyate kasya mr̥topaghātaiḥ
|
sa_yamasmRti-s_232
|
divyena teṣām upalabhya hantā
|
sa_yamasmRti-s_233
|
nivartanīyo nr̥pasaṃniyuktaiḥ
|
sa_yamasmRti-s_234
|
saṃtyaktajīvo mriyate kadācid
|
sa_yamasmRti-s_235
|
niṣpāpakaḥ pātakaśuddhikāryāt
|
sa_yamasmRti-s_236
|
tarkapramāṇaiḥ pratitarkayitvā
|
sa_yamasmRti-s_237
|
kecid vadanty evam idaṃ pramānam
|
sa_yamasmRti-s_238
|
nityāntajīvo mriyate kadācid
|
sa_yamasmRti-s_239
|
vedaiś ca pr̥ṣṭair r̥ṣibhiś ca gītaṃ
|
sa_yamasmRti-s_240
|
cāndrāyaṇādīni hi pāvanāni
|
sa_yamasmRti-s_241
|
pāpā yad icchanti hitāya kartum
|
sa_yamasmRti-s_242
|
saṃsargam icchanti phalaṃ tathā syāt
|
sa_yamasmRti-s_243
|
jñānapradīpena tamo 'ndhakāre
|
sa_yamasmRti-s_244
|
prāyaścittīyatāṃ prāpya
|
sa_yamasmRti-s_245
|
ye narās tv akr̥tavratāḥ
|
sa_yamasmRti-s_246
|
teṣāṃ daṇḍaṃ vratañ cāpi
|
sa_yamasmRti-s_247
|
kramaśaś coditaṃ śr̥ṇu
|
sa_yamasmRti-s_248
|
svayam eva tu yaḥ pāpaṃ
|
sa_yamasmRti-s_249
|
nivedya vratam ācaret
|
sa_yamasmRti-s_250
|
tasmin damo na prayojyo
|
sa_yamasmRti-s_251
|
vrataṃ daṇḍaś ca gr̥hyate
|
sa_yamasmRti-s_252
|
na pātake 'rtthadaṇḍo 'sti
|
sa_yamasmRti-s_253
|
tulyadoṣe vidaṇḍanam
|
sa_yamasmRti-s_254
|
tatra vratam akurvāṇaṃ
|
sa_yamasmRti-s_255
|
sahasraṃ dāpayed damaṃ
|
sa_yamasmRti-s_256
|
upapātakayukto yo
|
sa_yamasmRti-s_257
|
mānavo nācared vrataṃ
|
sa_yamasmRti-s_258
|
sadāpy asāhasaṃ pūrvaṃ
|
sa_yamasmRti-s_259
|
prāyaścittaṃ viśodhanaṃ
|
sa_yamasmRti-s_260
|
cāṣamaṇḍūkamārjāra
|
sa_yamasmRti-s_261
|
godholūkāṃś ca vāyasān
|
sa_yamasmRti-s_262
|
hatvā śatam avāpnoti
|
sa_yamasmRti-s_263
|
vipro nakulam eva hi
|
sa_yamasmRti-s_264
|
mayūrahaṃsabhāsāñ ca
|
sa_yamasmRti-s_265
|
tathā śyenaṃś ca kukkuṭaṃ
|
sa_yamasmRti-s_266
|
triṃśat paṇam avāpnoti
|
sa_yamasmRti-s_267
|
tathaiva vanabarhiṇaṃ
|
sa_yamasmRti-s_268
|
vipram agniparityaktaṃ
|
sa_yamasmRti-s_269
|
saṃdhyopāsanavarjitaṃ
|
sa_yamasmRti-s_270
|
śūdrapreṣyakarañ caiva
|
sa_yamasmRti-s_271
|
rājā rāṣṭrāt pravāsayet
|
sa_yamasmRti-s_272
|
utsr̥ṣṭāgnis tu yo vipras
|
sa_yamasmRti-s_273
|
tv asnāto 'mantrato 'pi vā
|
sa_yamasmRti-s_274
|
upasthānārcano sūryaṃ
|
sa_yamasmRti-s_275
|
sandhyāṃ nopāsate dvijaḥ
|
sa_yamasmRti-s_276
|
akartā nityayajñānāṃ
|
sa_yamasmRti-s_277
|
bhuñjāno vr̥ṣalāśanaṃ
|
sa_yamasmRti-s_278
|
jīvamāno 'pi vā śastraiḥ
|
sa_yamasmRti-s_279
|
pratyahaṃ paṇam āpnuyāt
|
sa_yamasmRti-s_280
|
śūdrāsu śuklasektāraṃ
|
sa_yamasmRti-s_281
|
vr̥ṣalāyāṃ ca vāñchakaṃ
|
sa_yamasmRti-s_282
|
vipraṃ sarvasvam ādāya
|
sa_yamasmRti-s_283
|
lalāṭe bhagam aṅkayet
|
sa_yamasmRti-s_284
|
bhagacihnaṃ madyacihnaṃ
|
sa_yamasmRti-s_285
|
surācihnaṃ lalāṭake
|
sa_yamasmRti-s_286
|
veśyāsu śuklasektāraṃ
|
sa_yamasmRti-s_287
|
sarvam ādāya bhūmipaḥ
|
sa_yamasmRti-s_288
|
apasnāto divāsnātaḥ
|
sa_yamasmRti-s_289
|
parānnam api vātmanaḥ
|
sa_yamasmRti-s_290
|
bhoktā naṣṭakriyas tasya
|
sa_yamasmRti-s_291
|
rājñaḥ svārtthaṃ pracakṣate
|
sa_yamasmRti-s_292
|
viprasyoktaparityaktaṃ
|
sa_yamasmRti-s_293
|
vr̥ṣalāśanasevinaḥ
|
sa_yamasmRti-s_294
|
pratyabdaṃ sarvam ādāya
|
sa_yamasmRti-s_295
|
vedavidbhyo nivedayet
|
sa_yamasmRti-s_296
|
parītaṃ vottaraṃ vāsaḥ
|
sa_yamasmRti-s_297
|
adharmadaṇḍasāhasaṃ
|
sa_yamasmRti-s_298
|
striyam eva prakurvāṇaṃ
|
sa_yamasmRti-s_299
|
dviguṇaṃ dāpayed damaṃ
|
sa_yamasmRti-s_300
|
bālāndharogivr̥ddhānāṃ
|
sa_yamasmRti-s_301
|
na tu daṇḍo vidhīyate
|
sa_yamasmRti-s_302
|
visr̥jya tu naro mūtraṃ
|
sa_yamasmRti-s_303
|
rathyādau doṣam āpnuyāt
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.