id
stringlengths 13
53
| sentence
stringlengths 1
18.5k
|
---|---|
sa_sucaritamizra-mImAMsAzlokavArttika_2609
|
nityā dravyavr̥ttayo 'ntyā viśeṣāḥte ca vyāvr̥ttibuddher eva hetutvād viśeṣā evetiparamāṇukāraṇakaṃ hi kāṇādā dvyaṇukādikrameṇa jagato nirmāṇam ātiṣṭhantena cāṇutvena parasparam anatiśayānair aṇubhir asaṅkīrṇākārajagadutpādayituṃ śakyateataḥ santi kecanāṇusamavāyino veśeṣā nāma ye tān itaretarato vyāvartayantīti saṅgirantete ca nirdhūtanikhilakāluṣyair aparokṣam īkṣanta evetitān pratyucyatena tāvadakṣādhīneṣu bhāveṣv avāntarasāmānyātiriktān viśeṣānīkṣāmahedravyatvena hi pr̥thivyādayo guṇakarmabhyo viśiṣyante tvena pr̥thivī abādibhyo dravyāntarebhyaḥ , vr̥kṣatvena vr̥kṣāḥ pārthivāntarebhyaḥ , śiṃśapātvena śiṃśapā vr̥kṣāntarebhya ity evam aṇūn yāvad iyaṃ viśeṣakathā vartayitavyākim atra viśeṣāntareṇaaṇuṣu tv ekajātīyeṣv api kāryavibhāgād rūpam eva vibhaktam anumāsyāmaheno khalv avibhaktākāraṃ pūrvavastu vibhaktākārakāryaghaṭanāyotsahata itipr̥thaktvākhyo vā guṇas teṣām anyonyasya viśeṣakatvād viśeṣo bhaviṣyatisa evānapekṣitaviśeṣāntaro na sidhyatīti cetiviśeṣā vā katham anapekṣitaviśeṣāntarāḥ setsyantiapekṣaṇe vā tadānantyam , ato manda evāyaṃ viśeṣāntarābhyupagamaḥyoginas tu tān paśyantīti śraddhadhānā budhyante vayam aśraddhadhānāḥ smaḥ , ye yuktiṃ prārthayāmaha iti sūktaṃ sāmānyaviśeṣeṣv iti || 27 28 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2610
|
anvayavyatirekābhyāṃ vākyajñās tu viviñcate ity uktamtāv anvayavyatirekau darśayati tatreti dvayenatatra sāmānye gavādau gośabdasya bahulaṃ prayogāt tadviśeṣeṣu ca śābaleyādiṣu asatsv api bāhuleyādiṣu prayodarśanāt parasāmānye ca sattādau saty api bhāvāntare 'prayogāt sāsnādibhis sahaikāvayavirūpārthasambandhigotvamātrasya gośabdo vācakam ity anvayavyatirekābhyāṃ jñānaṃ janyatesāsnādyekārthasambandhīti cāvinābhāvinā cihnena gotvam upalakṣayatītiatas siddhaṃ gamyagamakabhāva eva śabdārthayos sambandhaḥ prathamam avagamyate na punaravinābhāva iti || 29 30 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2611
|
upasaṃharati tasmād itinanu saṃjñāsaṃjñisambandho bhāṣyakāreṇoktaḥ , na ca gamakaṃ saṃjñeti laukikā manyante , na hy agner dhūmaḥ saṃjñety ucyate , ata āha abhidhāyakatetiayam abhiprāyaḥ asyārthasyāyaṃ gamaka iti jñāte nāvyāpriyamāṇasyāvagatau kāraṇatvam upapadyata iti tadvyāpāro 'vasīyate , śabdavyāpāraś cābhidhety ucyateato 'trābhidhānakriyāsambandhād gamakatvasyaiva viśeṣo 'bhidhāyakatā śabde jñāyateabhidhāyakataiva saṃjñātvam ity upapannas saṃjñāsaṃjñisambandha itiavinābhāvitā tu sambandhaniyamaḥ , na sambandha ity āha sambandhetiidaṃ ca niṣkr̥ṣṭe 'rthe niyamyate ity atroktam asmābhiḥtasmād iti padānuṣaṅgeṇopasaṃhr̥tam itiveditavyamanvayavyatirekāvinābhāvaśabdau paryāyāv iti nārthabhedaś śaṅkitavya iti || 31 32 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2612
|
yadi pratyāyakaḥ iti bhāṣyakāreṇa prayogo 'ntarṇītaḥ , tam āha sambandhetidevadattādayo hi yadr̥cchāśabdā yatraiva saṅketyante tam eva pratipādayantina caiṣāṃ kvacid api svābhāvikī śaktiḥtad ayaṃ prayogārthaḥ gavādiśabdo dharmī , nābhidhāśakta iti sādhyam , upāyāntarāpekṣatvād iti hetuḥyadupāyāntarāpekṣaṃ tan na svarūpataś śaktam , devadattādipadam iva saṅketagrahaṇāpekṣam iti || 33 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2613
|
atra bhāṣyakāreṇa yadi pratyāyakaś śabdaḥ prathamaśrutaḥ kiṃ na pratyāyati iti paricodya sarvatra no darśanaṃ pramāṇam ityādinā darśanabalena gr̥hītaśaktikaḥ pratyāyayatīti parihāra uktaḥ , taddarśayati yathaivetiasyārthaḥ gamakatvam eva tāvat śabdasya kim abhyupagamyate , vyavahāradarśanabaleneti cet , samānam idaṃ śaktisaṃvedane 'pina hy aviditaśaktayaś śabdād artham avayanto dr̥śyanta iti || 34 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2614
|
syād etat prakāśakāḥ pradīpādayo 'viditasambandhā api svārthaṃ prakāśayanto dr̥śyante , tadvidharmā ca śadbaḥ , ato na prakāśaka ititac ca naivam , śaktivailakṣaṇyātvicitraśaktayo 'pi hi bhāvāḥtatpradīpaḥ pratyakṣaparikaratayāgr̥hītasambandho 'pi prakāśayatu nāmanaitāvatā śabdenāpi taddharmeṇa bhavitavyamato 'yam aparyanuyogaḥapi ca vrīhyādayo 'gr̥hītasvarūpā api kāryam ārabhanta eveti śabde taddharmaḥ kiṃ nāropyatekārakahetavo hi vrīhyādayaḥ , śabdas tu jñāpakahetuḥato 'pekṣate svarūpagrahaṇam iti cetkena vedam ājñāpitaṃ jñāpakena svarūpagrahaṇam apekṣitavyaṃ na sambandhagrahaṇam iti , darśanabaleneti ceti , samānam idaṃ sambandhagrahaṇāpekṣāyāmapi , darśanabalād eva hi liṅgaśabdādayo jñāpakaviśeṣās sambandhagrahaṇam apekṣantena cakṣurādayaḥsarvatra hi no darśanaṃ pramāṇamkārakāś cakṣurādaya iti nānumanyāmahe , jñānakāraṇasyaiva jñāpakatvāt , tad etad āha svarūpeti || 35 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2615
|
nanu ca sambandhagrahaṇāt prāg apy abhidhāne śabdaś śakto na vāyadi śaktaḥ , kiṃ sambandhagrahaṇāpekṣayāna cet sambandhagrahaṇam eta hi tadāgamanyāyena kāraṇam āpadyeta , ata āha yatsādhakatametina tāvat sambandhagrahaṇāt pūrvam aśaktam eva śabdam avagacchāmaḥna ca śaktasyānugrāhakāpekṣā svaśaktiṃ vihati || 36 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2616
|
kiṃ punar na vihanty ata āha na hītiyadi hy anugrāhakāpekṣā svaśāktiṃ vihanyāt sarvam eva laukikaṃ vaidikaṃ karaṇaṃ karaṇatāṃ jahyātaapekṣate hi sarvam eva karaṇam itikartavyatājanitam anugraham iti || 37 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2617
|
kiñ ca astu tāvad itikartavyatāpekṣā karaṇabhāvaṃ na vihantīti , pratyuta tayāpi naiva karaṇatvaṃ nāsti , pratikaraṇasvarūpaṃ tadapekṣāniyamādity āha pratyātmetinanv evam ubhayasamavadhānam evāntareṇa kāryāniṣpatteḥ kathaṃ karaṇetikartavyatāvibhāgo darśayitavyaḥ , ata āha bāhyāntareti nāntenayatkāryasiddhau sannihitaṃ tatkaraṇam itarad bāhyam itikartavyateti , bāhyam api kvacid vivakṣātaḥ kārakapravr̥tteḥ karaṇatayā vivakṣyata ity āha kvacit syād veti || 38 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2618
|
etad eva darśayati udvigna itijñānotpattāv antaraṅgam api cakṣur na karaṇatayā manyate , kin tu kutaścit tāratamyaviśeṣād bāhyam eva pradīpaṃ karaṇatayā vivakṣatīti || 39 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2619
|
sa cāyaṃ vivakṣānibandhaḥ karaṇabhāvaḥ kādācitkaḥnityavr̥ttau nityaṃ tu kāryasiddhau āntarasya cakṣuṣaḥ karaṇatvam avagamyata ity āha nityavr̥ttāv itiandhānāṃ dr̥ṣṭir darśanaṃ nāstīty arthaḥ || 40 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2620
|
nanv astu vijñānakāryāsattiviśeṣaṇāt pradīpādyapekṣayā cakṣuṣaḥ karaṇabhāvaḥ , ātmamanassaṃyogas tu jñānotpattāv atyantam āsannaḥ , ataḥ kathaṃ tadapekṣayā cakṣuṣaḥ karaṇatvaṃ bhaviṣyatīty ata āha śarīretiayam abhiprāyaḥ nāsattiviśeṣa eva karaṇatve kāraṇam , api tarhi bāhyapradīpādyapekṣayāsattiḥ , ābhyantarātmamanassaṃyogāpekṣayā tv asādhāraṇyam , ātmamanassaṃyogo hi rasādijñānasādhāraṇo nāvyabhicāritayā rūpadarśanakāraṇam iti śakyate 'vagantumcakṣuṣaḥ punarasādharaṇatayaiva rūpajñāne kāraṇatvam iti cakṣūrūpādibhedas tu ity atroktam iti || 41 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2621
|
tad evaṃ dr̥ṣṭānte vivakṣāsannikarṣaviśeṣakr̥takaraṇetikartavyatāvibhāgaṃ darśayitvā prakr̥te yojayati tathaivetianena yattadāgamanyāyena sambandhagrahaṇam eva kāraṇam āpadyetety uktaṃ tad api vivakṣāviśeṣavaśenāstv iti darśitam iti || 42 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2622
|
aparam api yathā cakṣurdraṣṭr̥ na bāhyena prakāśena vinā ityādi parihārabhāṣyaṃ , tasyābhiprāyam āha yatheticakṣur hi pradīpādyupāyāntarāpekṣamapi rūpaprakāśane svabhāvataś śaktam ity anaikāntiko hetuḥdr̥ṣṭānto 'pi sādhyavikala ity āha devadatteti || 43 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2623
|
yadr̥cchāśabdānām api jñānasāmarthyaṃ vidyamānam eva niyogenābhivyajyata ity adhyāsavāde varṇitamatra ca yathā cakṣur iti bhāṣye cakṣuṣaḥ karaṇabhāvo darśitaḥkathaṃ punas tulye 'pi cakṣuḥpradīpayor jñānakāraṇatve cakṣuṣaḥ karaṇatvam ity atropapattim āha prakāśa itiidaṃ ca nityavr̥ttau ity atroktam apy adhunā bhāṣyasamarthanārtham uktam ity apaunaruktyam iti || 44 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2624
|
tad evam upapāditas saṃjñāsaṃjñisambandhaḥ kr̥takatvena bhāṣyakr̥tākṣiptaḥ yadi prathamaśruto na pratyāyayati kr̥takas tarhi iti , tad etadvārtikakāro darśayati puruṣetievaṃ cātra prayogaḥ yaḥ saṃjñāsaṃjñisambandhaḥ sa kr̥takaḥ , puruṣāpekṣatvāt , rajjughaṭasaṃyogavad iti || 45 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2625
|
aparam apisvābhāvato hy asambandhāv etau śabdārthau ityādi bhāṣyaṃ , tasyābhiprāyam āha bhinnetiayam arthaḥ yathā rajjusarpādiṣu bhinnadeśakālādhiṣṭhāneṣu kiñcid deśādi samaṃ nāsti , evaṃ tayoś śabdārthayoḥatas tadvad eva tāv api svabhāvato 'sambandhāv itiīdr̥śī cātra prayogaracanāśabdārthau svabhāvato 'saṅgatau , asamadeśakālatvāt , rajjvādivattāv eva na samadeśakālau , bhinnadeśādyadhiṣṭhānopalambhāt , tadvad eveti || 46 ||
|
sa_sucaritamizra-mImAMsAzlokavArttika_2627
|
svarūpato 'sambandhāv api tāv artha abdau iti kāśikāmātr̥kāyāṃ pāṭhaḥ
|
sa_sucaritamizra-mImAMsAzlokavArttika_2628
|
ity upādhyāyasucaritamiśrakr̥tau saṃbandhākṣepas samāptaḥ ||
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.