id
stringlengths 13
53
| sentence
stringlengths 1
18.5k
|
---|---|
sa_yamasmRti-s_101
|
dadyāc chaktyā ca dakṣiṇām
|
sa_yamasmRti-s_102
|
kr̥cchraṃ cāpi caren nityaṃ
|
sa_yamasmRti-s_103
|
prājāpatyam iti sthitiḥ
|
sa_yamasmRti-s_104
|
mahāpātakakartāraś
|
sa_yamasmRti-s_105
|
catvāro 'py aviśeṣataḥ
|
sa_yamasmRti-s_106
|
agniṃ praviśya śudhyanti
|
sa_yamasmRti-s_107
|
snānād vāpi hayakratau
|
sa_yamasmRti-s_108
|
rahasyakāriṇas tv ete
|
sa_yamasmRti-s_109
|
māghamāse tu pauruṣam
|
sa_yamasmRti-s_110
|
japtvāghamarṣaṇaṃ sūktaṃ
|
sa_yamasmRti-s_111
|
śudhyanty antarjale sthitāḥ
|
sa_yamasmRti-s_112
|
paradāre nare ṣaṇḍe
|
sa_yamasmRti-s_113
|
hayājāvipaśuṣv api
|
sa_yamasmRti-s_114
|
āgomaithunam āsevyaḥ
|
sa_yamasmRti-s_115
|
pāvamānīs tryahaṃ japet
|
sa_yamasmRti-s_116
|
caṇḍālādyāsu nārīṣu
|
sa_yamasmRti-s_117
|
goṣu maithunakāriṇaḥ
|
sa_yamasmRti-s_118
|
japtvāghamarṣaṇaṃ pakṣaṃ
|
sa_yamasmRti-s_119
|
śudhyanti hi payovratāḥ
|
sa_yamasmRti-s_120
|
mātaraṃ gurupatnīṃ ca
|
sa_yamasmRti-s_121
|
svasāraṃ duhitāṃ tathā
|
sa_yamasmRti-s_122
|
gatvā tu praviśed agniṃ
|
sa_yamasmRti-s_123
|
nānyaśuddhir vidhīyate
|
sa_yamasmRti-s_124
|
svasāraṃ ca pitur mātuḥ
|
sa_yamasmRti-s_125
|
svasutāṃ mātulasya ca
|
sa_yamasmRti-s_126
|
putrasya bhāryāṃ gatvā tu
|
sa_yamasmRti-s_127
|
ṣaṇmāsaṃ kr̥cchram ācaret
|
sa_yamasmRti-s_128
|
ṣaṭcatasras tathānyāś ca
|
sa_yamasmRti-s_129
|
bandhubhyāṃ pitr̥mātr̥taḥ
|
sa_yamasmRti-s_130
|
gatvaitāṃś ca sagotrāṃ ca
|
sa_yamasmRti-s_131
|
parākaṃ kr̥cchram ācaret
|
sa_yamasmRti-s_132
|
rajakaś carmakāraś ca
|
sa_yamasmRti-s_133
|
naṭo buruḍa eva ca
|
sa_yamasmRti-s_134
|
kaivartaś caiva śailūṣo
|
sa_yamasmRti-s_135
|
mallaś cāntyāvasāyinaḥ
|
sa_yamasmRti-s_136
|
eṣāṃ bhuktvā ca pītvā ca
|
sa_yamasmRti-s_137
|
rahas saṃkamya vā sakr̥t
|
sa_yamasmRti-s_138
|
āsye ca maithunaṃ kr̥tvā
|
sa_yamasmRti-s_139
|
taptakr̥cchraṃ samācaret
|
sa_yamasmRti-s_140
|
caṇḍālamuṣṭikāś caiva
|
sa_yamasmRti-s_141
|
tathā saṃkīrṇayonijāḥ
|
sa_yamasmRti-s_145
|
ajñānād aindavaṃ smr̥taṃ
|
sa_yamasmRti-s_146
|
kulācārasmr̥to yeṣāṃ
|
sa_yamasmRti-s_147
|
surāpānaṃ tu yoṣitāṃ
|
sa_yamasmRti-s_148
|
patitakṣetrasaṃbhūtāḥ
|
sa_yamasmRti-s_149
|
te 'kulācārikāḥ smr̥tāḥ
|
sa_yamasmRti-s_150
|
caturṇām api varṇānāṃ
|
sa_yamasmRti-s_151
|
bāhyā brāhmaṇamāninaḥ
|
sa_yamasmRti-s_152
|
pāraṃparyeṇa saṃkīrṇā
|
sa_yamasmRti-s_153
|
varjanīyāḥ prayatnataḥ
|
sa_yamasmRti-s_154
|
ārūḍhapatitāj jāto
|
sa_yamasmRti-s_155
|
brāhmaṇyāṃ śūdrataś ca yaḥ
|
sa_yamasmRti-s_156
|
caṇḍālau tāv ubhau jñeyau
|
sa_yamasmRti-s_157
|
sagotrād yaś ca jāyate
|
sa_yamasmRti-s_158
|
jārajātaḥ savarṇāyāṃ
|
sa_yamasmRti-s_159
|
kuṇḍo jīvati bhartari
|
sa_yamasmRti-s_160
|
mr̥te golakanāmā tu
|
sa_yamasmRti-s_161
|
jātihīnau tathāiva tau
|
sa_yamasmRti-s_162
|
asavarṇāsu nārīṣu
|
sa_yamasmRti-s_163
|
dvijair utpāditāś ca ye
|
sa_yamasmRti-s_164
|
parapatnīṣu sarvāsu
|
sa_yamasmRti-s_165
|
kuṇḍāḥ te golakāḥ smr̥tāḥ
|
sa_yamasmRti-s_166
|
mātr̥varṇā na te proktāḥ
|
sa_yamasmRti-s_167
|
pitr̥varṇā na te smr̥tāḥ
|
sa_yamasmRti-s_168
|
avivāhyāḥ sutāś caiva
|
sa_yamasmRti-s_169
|
bandhubhiḥ pitr̥mātr̥taḥ
|
sa_yamasmRti-s_170
|
mātr̥svatantrair nr̥pasaṃgataiś ca
|
sa_yamasmRti-s_171
|
bālādivr̥ddhair nr̥papīḍitaiś ca
|
sa_yamasmRti-s_172
|
bhāṣā pravr̥ttā na khalu pramāṇam
|
sa_yamasmRti-s_173
|
na hy uttaraṃ naiva kr̥taṃ kr̥tās te
|
sa_yamasmRti-s_174
|
aśvasya hantā puruṣasya hantā
|
sa_yamasmRti-s_175
|
chettā tarūṇāṃ ghaṭasevitānāṃ
|
sa_yamasmRti-s_176
|
parasya dāreṣu ca ye prasaktāḥ
|
sa_yamasmRti-s_177
|
te śastravaddhyā na vihīnadaṇḍyāḥ
|
sa_yamasmRti-s_178
|
yo duṣṭabhāvena parasya hantā
|
sa_yamasmRti-s_179
|
hinasti bhāryāṃ sasutaṃ kalatram
|
sa_yamasmRti-s_180
|
kṣetraṃ tathā dhānyadhanaṃ śarīram
|
sa_yamasmRti-s_181
|
taṃ ghātayet mudgarapātaghātaiḥ
|
sa_yamasmRti-s_182
|
kartānumantā 'py upadeśadātā
|
sa_yamasmRti-s_183
|
protsāhakas saṃpratighātakaś ca
|
sa_yamasmRti-s_184
|
mantrī sahāyas sahavāsyavadhyaḥ
|
sa_yamasmRti-s_185
|
śaṅkāviśuddhiḥ puruṣeṇa kāryā
|
sa_yamasmRti-s_186
|
yo yasya bhaktāśrayadāsasaktaḥ
|
sa_yamasmRti-s_187
|
doṣe kr̥te tena nareṇa kartā
|
sa_yamasmRti-s_188
|
tad arpite bhoktari nānuśeyaṃ
|
sa_yamasmRti-s_189
|
bhaktapradātā pratimucyate tu
|
sa_yamasmRti-s_190
|
pare 'pare lobhahatās tatas tu
|
sa_yamasmRti-s_191
|
parāvaraś caiva pare 'pare ca
|
sa_yamasmRti-s_192
|
yajñe vivāhe ca tathotsaveṣu
|
sa_yamasmRti-s_193
|
samānapuṃsā 'py asamānapuṃsā
|
sa_yamasmRti-s_194
|
parābdikām pākavidhau pravr̥ttiṃ
|
sa_yamasmRti-s_195
|
naiteṣu bhaktapradadoṣam āhuḥ
|
sa_yamasmRti-s_196
|
śastrapradātā viṣavahnido 'pi
|
sa_yamasmRti-s_197
|
māsaṃ samāpnoti parāya dattvā
|
sa_yamasmRti-s_198
|
dharmārthakāmapratipattihetor
|
sa_yamasmRti-s_199
|
yadi pravr̥ttau na paropatāpe
|
sa_yamasmRti-s_200
|
yo vāhanaṃ kartari vāraṇaṃ vā hy
|
sa_yamasmRti-s_201
|
ādāya gacchaty aviśiṣṭabuddhiḥ
|
sa_yamasmRti-s_202
|
tatrāpi doṣaṃ na vadanti tajjñāḥ
|
sa_yamasmRti-s_203
|
tatraiva śuddhaś ca tathaiva daṇḍyaḥ
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.