input_text
stringlengths 8
2.1k
| target_text
stringlengths 8
2.14k
| language
listlengths 1
1
|
---|---|---|
तज्ञ लन्नच्छते, पार्क करोतीत्यस्य पचतीत्यादिना व्विवरणत्वमिव पचतीत्यल्यपाक्ष करोतीत्यादेरपि विवरणत्वापलेः । | तन्न सन्नच्छते, पाकं करोतीत्यस्य पचतीत्यादिना विवरणत्वमिव पचतीत्यस्य पाकं करोतीत्यादेरपि विवरणत्वापन्नेः । | [
"sa"
]
|
शि०-छादकृकेन्द्रम् । | शि०-छादककेन्द्रम् । | [
"sa"
]
|
अतोऽत्रानुपातः । | अतोऽत्रानुपातः । | [
"sa"
]
|
वियदाकाश पयोदैर्मेघै । | वियदाकाश पयोदैर्मेघै । | [
"sa"
]
|
मानयोगार्धजे तैश्च कृतं दत्तं च तत् कथम् । | मानयोगार्धजे तैश्च कृतं दत्तं च तत् कथम् । | [
"sa"
]
|
तदा त्रि- ज्याया मनागधिकः म कशः । | तदा त्रि- ज्याया मनागधिकः स कर्णः। | [
"sa"
]
|
विशिष्टार्थीऽनुवादित्वादथ वेत्यपि भाषिते ॥ | विशिष्टार्थाऽनुवादित्वादथ वेत्यपि भाषिते ॥ | [
"sa"
]
|
यद्यपिपदानां पदार्थानां चोभयेपामपि सामर्थ्यमपूर्वमेव कल्पयितव्यंतथा 5पि पद्र्थानामेव कल्पयितुं युक्तं न पदानाम् । | यद्यपि पदानां पदार्थानां चोभयेपामपि सामर्थ्यमपूर्वमेव कल्पयितव्यं तथा ऽपि पदार्थानामेव कल्पयितुं युक्तं न पदानाम् । | [
"sa"
]
|
तस्मात् सनमनौ मिलितमघ्यक्षेत्रे भवि-ष्यतः । | तस्मात् सनमनौ मिलितमध्यक्षेत्रे भवि- ष्यतः । | [
"sa"
]
|
क्रान्तिवद्विक्षेपस्य दक्षिणोत्तरेण स्थित-त्वात्तच्छया चातः क्रियते । | क्रान्तिवद्विक्षेपस्य दक्षिणोत्तरेण स्थित–त्वात्तच्छया चातः क्रियते । | [
"sa"
]
|
मन्दाग्नीनां भोजनेच्छा-शणामिच्छादर्शनात् । | मन्दाग्नीनां भोजनेच्छा- यामिच्छादर्शनात् । | [
"sa"
]
|
भगणाद्यं फलं यत् स्याद्वर्षादौ तोऽयनग्रहः । | भगणाद्यं फलं यत् स्याद्वर्षादौ सोऽयनग्रहः । | [
"sa"
]
|
तेन महच्छ्रेयः प्राप्यत इत्यर्थः । | तेन महच्छ्रेयः प्राप्यत इत्यर्थः । | [
"sa"
]
|
पाकजस्पर्शवती पृथिवीति लक्षणार्थः । | पाकजस्पर्शवती पृथिवीति लक्षणार्थः । | [
"sa"
]
|
सा चविधिविषयत्वयोग्यताम् । | सा च विधिविषयत्वयोग्यताम् । | [
"sa"
]
|
मनोऽभिलषितं पुष्टादिषुयन्मनोरुचिकरं तदेव योगिना भोक्तव्यम् । | मनोऽभिलषितं पुष्टादिषु यन्मनोरुचिकरं तदेव योगिना भोक्तव्यम् । | [
"sa"
]
|
अभावस्य वस्तुत्वप्रतिपादनात् तदभिधायिनोनजो घटा-दिवत्तदुपपत्तेः() । | अभावस्य वस्तुत्वप्रतिपादनात् तदभिधायिनोनञो घटा- दिवत्तदुपपत्तेः() । | [
"sa"
]
|
तत्त्वमस्यादिवाक्यार्थो ब्रह्म जिज्ञास्यते बृधैः । | तत्त्वमस्यादिवाक्यार्थो ब्रह्म जिज्ञास्यते बृधैः । | [
"sa"
]
|
इत्त्थमेव न हेतुर्साध्यस्य त्रिपर्य्ययबोधने५पि । | इत्त्थमेव न हेतुर्साध्यस्य विपर्य्ययबोधनेऽपि । | [
"sa"
]
|
इतरेषां षण्णां मन्दोच्चस्य स्थिरत्वात् स्वस्वभगणा एव युगे मन्दनीचोच्चपरिवर्ता । | इतरेषां षण्णां मन्दोच्चस्य स्थिरत्वात् स्वस्वभगणा एव युगे मन्दनीचोच्चपरिवर्ताः। | [
"sa"
]
|
मीमांसान्यायप्रकाशः । | मीमांसान्यायप्रकाशः । | [
"sa"
]
|
इत्यत आह-एरन्त्विति । | इत्यत आह—परन्त्विति । | [
"sa"
]
|
अहर्गणानयनमाह-यावन्न मेषं व्रजति प्रभाकरः तावन्न पूवध्रुवकान्परित्यजेत् । | अहर्गणानयनमाह—यावन्न मेषं व्रजति प्रभाकरः तावन्न पूवध्रुवकान्परित्यजेत् । | [
"sa"
]
|
सितमुन्नयतोऽर्कः सितासितं शुक्लपक्षान्ते । | सितमुन्नयतोऽर्कः सितासितं शुक्लपक्षान्ते । | [
"sa"
]
|
गन्धरूपरसस्पर्शसंघातःपृथिवी, रसरूपस्पशसंघात आपः, रूपस्प्संघात-स्तेजः, शब्दस्पर्शसंघातो वायुः, एवं रूपादिसंघात-भेदादेव पृथिव्यादिविभागो, न द्रव्यं नाम किं चि-दिति सौगताः । | गन्धरूपरसस्पर्शसंघातः पृथिवी, रसरूपस्पर्शसंघात आपः, रूपस्प्संघात- स्तेजः, शब्दस्पर्शसंघातो वायुः, एवं रूपादिसंघात- भेदादेव पृथिव्यादिविभागो, न द्रव्यं नाम किं चि- दिति सौगताः । | [
"sa"
]
|
यथा च ममेष्टद्रव्यवियोगे व्यसनमपूर्वमुपजायते तथा सर्व-भूतानाम् । | यथा च ममेष्टद्रव्यवियोगे व्यसनमपूर्वमुपजायते तथा सर्व- भूतानाम् । | [
"sa"
]
|
तत्रगायत्रीसंज्ञितस्य छन्दसः षडक्षरतया प्रसिद्धत्वाद् एकाद्याष्षट्पर्यन्ता अङ्का उत्कमेणभाज्यतया स्थाप्याः । | तत्र गायत्रीसंज्ञितस्य छन्दसः षडक्षरतया प्रसिद्धत्वाद् एकाद्याष्षट्पर्यन्ता अङ्का उत्कमेण भाज्यतया स्थाप्याः । | [
"sa"
]
|
वर्णीन्तरजनौ तावकत्तत्पदत्वं विहन्यते । | वर्णान्तरजनौ तावत्तत्पदत्वं विहन्यते । | [
"sa"
]
|
तेनायमर्थः । | तेनायमर्थः । | [
"sa"
]
|
तदयोग्यत्वेति । | तदयोग्यत्वेति । | [
"sa"
]
|
२ यत्त्विति मु. पु. पा. । | २ यत्त्विति मु. पु. पा. । | [
"sa"
]
|
कोणयोःसंबन्धिभुजौ सजातीयौ स्तः । | कोणयोः संबन्धिभुजौ सजातीयौ स्तः । | [
"sa"
]
|
दूरस्थेषु तु सर्वेषु चिरात् सम्पद्यते फलम् । | दूरस्थेषु तु सर्वेषु चिरात् सम्पद्यते फलम् । | [
"sa"
]
|
५८ बुइद्धानीमिष्टच्छायावृत्ते पलभायपो. सस्यानमप्यमृइष्टच्छायावृत्ते तदग्रयोर्यदुदयास्तमयसूत्रम् । | ५८ बु इद्धानीमिष्टच्छायावृत्ते पलभायपो. सस्यानमप्यमृ इष्टच्छायावृत्ते तदग्रयोर्यदुदयास्तमयसूत्रम् । | [
"sa"
]
|
अनध्यवसितस्तु त्रितयान्यतमान्तर्मूतो न भवति, तथा चानुपपन्नं भाष्यमित्यत आह--अ्थमिति । | अनध्यवसितस्तु त्रितयान्यतमान्तर्मूतो न भवति, तथा चानुपपन्नं भाष्यमित्यत आह-- अयमिति । | [
"sa"
]
|
छायार्कवर्गयोगः कर्णः प्रसिद्धुस्ततो५नुपातो यदि छायाकर्णेन द्वादश-कोटिस्तदा चिज्याकर्णेन किं लब्धोन्नतज्या स एव शङ्कस्ततः शङ्कतलक्षानार्थमनुपातो यदिलम्बज्याकोट्या५क्षज्या भुजस्तदा शङ्कुना किं लब्थिः शङ्कुतलै पृथक् स्थाप्यम । | छायार्कवर्गयोगः कर्णः प्रसिद्धस्ततोऽनुपातो यदि छायाकर्णेन द्वादश- कोटिस्तदा त्रिज्याकर्णेन किं लब्धोन्नतज्या स एव शङ्कुस्ततः शङ्कुतलज्ञानार्थमनुपातो यदि लम्बज्याकोट्याऽक्षज्या भुजस्तदा शङ्कुना किं लब्धिः शङ्कुतलं पृथक् स्थाप्यम् । | [
"sa"
]
|
तत्र शकः १५३४ द्वयब्धी-न्द्रैर्द्वचत्वारिंशंदाधिकचतुर्दशशतै-१४४२ रूनो जातो वर्षसमूहः ९२ । | तत्र शकः १५३४ द्व्यब्धी- न्द्रैर्द्विचत्वारिंशदाधिकचतुर्दशशतै-१४४२ रूनो जातो वर्षसमूहः ९२ । | [
"sa"
]
|
बुधशीघ्रं शत १०० -गुचितात्शशिष्ठतियमोनात् । | बुधशीघ्रं शत १००-गुणितात् शशिधृतियमोनात्। | [
"sa"
]
|
एतद्वाशिवक्रादन्नात् १२। | एतद्वाशिवक्रादस्मात् १२। | [
"sa"
]
|
खण्डं महाखण्डघनमधोधश्च भवेत् परम् । | खण्डं महाखण्डघनमधोधश्च भवेत् परम् । | [
"sa"
]
|
अथ क्षणान्तरितत्वात्तयोः क्रमभावित्वं भविष्यतीत्या-शङ्कयाह । | अथ क्षणान्तरितत्वात्तयोः क्रमभावित्वं भविष्यतीत्या- शङ्कयाह । | [
"sa"
]
|
२१० मोमांसानयमञ्जयाउच्यते--अनधीतवेदस्याविदुषः क्रत्वनुष्ठाने५धिकाराभावात्स्वाव्यायाध्ययनविधिसिद्धवेदलाभो यस्य तमुद्दिश्यैव क्रतुविधिप्रवृत्ते-रधीतवेद एव वाचयितव्यः । | २१० मीमांसानयमञ्जर्यांउच्यते- अनधीतवेदस्याविदुषः क्रत्वनुष्ठानेऽधिकाराभावात्स्वाध्यायाध्ययनविधिसिद्धवेदलाभो यस्य तमुद्दिश्यैव क्रतुविधिप्रवृत्ते-रधीतवेद एव वाचयितव्यः । | [
"sa"
]
|
दर्शनान्तरेषूपलभ्यै-वैंशेषिकमतसन्दर्गैरेतत्तु ज्ञायते यदिदं शास्त्रं सर्वेषामपि नास्तिकानामास्तिकानां च दार्शनिकानांसुपरिचितं स्वधीतं चासीत् । | दर्शनान्तरेषूपलभ्धै- र्वैशेषिकमतसन्दर्भैरेतप्तु ज्ञायते यदिदं शास्त्रं सर्वेषामपि नास्तिकानामास्तिकानां च दार्शनिकानां सुपरिचितं स्वधीतं चासीत् । | [
"sa"
]
|
त्रिगुर्वादिपरिज्ञाने त्रिलध्वादिविधौ तथा । | त्रिगुर्वादिपरिज्ञाने त्रिलध्वादिविधौ तथा । | [
"sa"
]
|
अस्य विधायकत्वेन प्रामाण्यं वक्तुं न शक्यते । | अस्य विधायकत्वेन प्रामाण्यं वक्तुं न शक्यते । | [
"sa"
]
|
यत्तु संघातविशेषणत्वान्न विधेयविशेषणमिति । | यत्तु संघातविशेषणत्वान्न विधेयविशेषणमिति । | [
"sa"
]
|
मेषादेर्मिथुनान्तो नाडीभिस्तिथिमिताभिरुद्वृत्ते । | मेषादेर्मिथुनान्तो नाडीभिस्तिथिमिताभिरुद्वृत्ते । | [
"sa"
]
|
तस्मात् कणादपादान् प्रणम्य यद्वदामस्तद्विद्वांसो विदाङ्कुर्वन्तु; यथा पाकेसमवाय्यसमवायिनिनिमित्तानां साम्येपि रूपाद्यभावापेक्षया सामग्रीविशेषाद्रूपरसाद्युत्पत्तिनियमःतथाऽपेक्षाबुद्धेः स्वविषयसमानाश्रयद्वित्वाद्यभावापेक्षया द्वित्वाद्युत्पत्तिनियमः । | तस्मात् कणादपादान् प्रणम्य यद्वदामस्तद्विद्वांसो विदाङ्कुर्वन्तु; यथा पाके समवाय्यसमवायिनिनिमित्तानां साम्येपि रूपाद्यभावापेक्षया सामग्रीविशेषाद्रूपरसाद्युत्पत्तिनियमः तथाऽपेक्षाबुद्धेः स्वविषयसमानाश्रयद्वित्वाद्यभावापेक्षया द्वित्वाद्युत्पत्तिनियमः । | [
"sa"
]
|
अथ स्पार्शिकमोक्षिकशराविन्द्रवज्रयाह- माध्यः शरस्त्वोजपदोद्भवश्चेत्स्थित्यग्निद्देभागोन- हतो युतोनः । | अथ स्पार्शिकमोक्षिकशराविन्द्रवज्रयाह- माध्यः शरस्त्वोजपदोद्भवश्चेत्स्थित्यग्नि३भागोन- युतो युतोनः । | [
"sa"
]
|
चैत्र इत्यर्यं शब्दः अयमित्यर्थः कीदृशमनयोः सामानाधिकरण्यम् । | चैत्र इत्यर्यं शब्दः अयमित्यर्थः कीदृशमनयोः सामानाधिकरण्यम् । | [
"sa"
]
|
अन्वयं कश्चिदाचष्टे पितृयज्ञे नियोज्यवत् । | अन्वयं कश्चिदाचष्टे पितृयज्ञे नियोज्यवत् ॥ | [
"sa"
]
|
इति पार्थसारथिमिश्रविरचितायां न्यायरत्नमालायांव्याप्तिवादः समाप्तः । | इति पार्थसारथिमिश्रविरचितायां न्यायरत्नमालायां व्याप्तिवादः समाप्तः ॥ | [
"sa"
]
|
ननु लैकिकवाक्य- ( ) वाक्यार्थविययकयथार्धशानवदुक्तत्वरूपस्यातोत्वनिश्चयस्यापि अकाक्षाद्रिशानवच्छादववोधेतुत्वातैकपदार्थिपरपदार्थमकारकबोधोऽनुमितिरुक्तामो कत्वरूपीमद्धेजानस्य मातिबन्धकस्य मत्त्वाकिन्तुतद्दितो५ं गृहीतम्रदित्वादतै स्मृतिवन् प्रमेति जरन्मीमासकाशयं निरस्यन्नाह नागोक्ततेति । | ननु लैकिकवाक्य- ( ) वाक्यार्थविययकयथार्धशानवदुक्तत्वरूपस्यातोत्वनिश्चयस्यापि अकाक्षाद्रिशानवच्छादववोधे तुत्वातैकपदार्थिपरपदार्थमकारकबोधोऽनुमितिरुक्तामो कत्वरूपीमद्धेजानस्य मातिबन्धकस्य मत्त्वाकिन्तु तद्दितो५ं गृहीतम्रदित्वादतै स्मृतिवन् प्रमेति जरन्मीमासकाशयं निरस्यन्नाह नागोक्ततेति । | [
"sa"
]
|
तथैकमेव वस्तु सदसच्च तादृश तादृशेन सदसता यदा युज्यते तदासदसद्योगः । | तथैकमेव वस्तु सदसच्च तादृश तादृशेन सदसता यदा युज्यते तदा सदसद्योगः । | [
"sa"
]
|
वियोगः निरवधिरवसानशून्यः । | वियोगः निरवधिरवसानशून्यः । | [
"sa"
]
|
४ शास्त्राभिधेयोद्देशःएकभेदास्त्रयोदश, द्वि भेदा अष्टसप्ततिरित्यादि यावत् त्रयोदशभेद एक इति । | ४ शास्त्राभिधेयोद्देशः एकभेदास्त्रयोदश, द्विभेदा अष्टसप्ततिरित्यादि यावत् त्रयोदशभेद एक इति। | [
"sa"
]
|
श्रीवरदमूर्तिर्जयति ०। | श्रीवरदमूर्तिर्जयति ॥ | [
"sa"
]
|
क्रमज्यक्रिमेणाष्टभं ज्या-खण्डं १७१९ । | क्रमज्या८ क्रिमेणाष्टभं ज्या-खण्डं १७१९ । | [
"sa"
]
|
साधारणधर्मदर्शनवि-शेषादर्शनादौ सत्यपि शङ्कायाश्चानुदये सामग्च्यां स-त्यामपि कार्य्यानुदयात्परप्रतिपत्त्युत्पादनार्थं वचनादि-रूपां प्रतिपत्तिसामग्रीमुरपादयितुं यतमानस्य भवतो५पि | साधारणधर्मदर्शनवि- शेषादर्शनादौ सत्यपि शङ्कायाश्चानुदये सामग्र्यां स- त्यामपि कार्य्यानुदयात्परप्रतिपत्त्युत्पादनार्थे वचनादि- रूपां प्रतिपत्तिसामग्रीमुरपादयितुं यतमानस्य भवतोऽपि | [
"sa"
]
|
षष्ठे प्रधानभेद एव । | षष्ठे प्रधानभेद एव । | [
"sa"
]
|
तच्च कार्यं प्रय्नसम्पाद्यं प्रयत्नस्यानवच्छिन्नस्या-निरूपणात्तदवच्छेदकमपेक्षते । | तच्च कार्यं प्रयत्नसम्पाद्यं प्रयत्नस्यानवच्छिन्नस्या- निरूपणात्तदवच्छेदकमपेक्षते । | [
"sa"
]
|
अतः सपातसूर्यो गृहीतः । | अतः सपातसूर्यो गृहीतः । | [
"sa"
]
|
तथा च तदग्नतस्तत्रैवमेव । | तथा च तदग्रतस्तत्रैवमेव । | [
"sa"
]
|
८ केचित्प्राक्कथिते भुजभुती ३ । | ८ केचित्प्राक्कथिते भुजश्रुती ३। | [
"sa"
]
|
स्पष्टार्थम् । | स्पष्टार्थम् ॥ | [
"sa"
]
|
आदित्यलगययोः विवरकलाभ्यो जातः क्षेत्रज इत्युच्यते । | आदित्यलग्नयोः विवरकलाभ्यो जातः क्षेत्रज इत्युच्यते । | [
"sa"
]
|
तदा गोलसन्धिगा त्रिज्या ( १) । | तदा गोलसन्धिगा त्रिज्या ( १) । | [
"sa"
]
|
यद्यपि जीवस्य लौकिकतया तद्भेदः शक्यानुवादः तथापि परमेश्वरस्या-लौकिकत्वान्न तद्भेदः संभवदनुवाद इति तत्प्रतिपादनपरमिदं वाक्यमित्याह-ईश्वरेति । | यद्यपि जीवस्य लौकिकतया तद्भेदः शक्यानुवादः तथापि परमेश्वरस्यालौकिकत्वान्न तद्भेदः संभवदनुवाद इति तत्प्रतिपादनपरमिदं वाक्यमित्याह—ईश्वरेति । | [
"sa"
]
|
अरतावरतिपरीषहः । | अरतावरतिपरीषहः । | [
"sa"
]
|
तथा चाचार्य आह--'हस्तविशाल कुण्डकमधिकृत्याम्बुप्रमाणनिर्देश । | तथा चाचार्य आह-- 'हस्तविशाल कुण्डकमधिकृत्याम्बुप्रमाणनिर्देश । | [
"sa"
]
|
उज्जयिनी देशम् । | उज्जयिनी देशम् । | [
"sa"
]
|
गणिताध्याप स्यकाधिकाप्स्य प्रह श्लोको द्रष्टव्य. । | गणिताध्याप स्यकाधिकाप्स्य प्रह श्लोको द्रष्टव्य. । | [
"sa"
]
|
ननु सुखोत्पादात्पूर्वमनाश्रयं सुखत्वसामान्यं कथं तत्र स्यात् , कश्चापिसुखहेतुभिः कारकैः संसर्गः असंसृष्टं च कथं कारकं स्यात् ,उच्यते-सर्वसर्वगतानि सामान्यानि साधयिष्यन्ते इति सन्ति तत्रापि सु-खत्वादीनि योग्यतालक्षण एव चैषां सुखहेतुभिः कारकैः संसर्गः धर्माधर्मवर्त्,धर्माधर्मौ हि सर्वस्य प्राणिनां सुखदुःखहेतोः जायमानस्य शाल्यादेः कार्यस्यकारणं तयोश्च तत्कारणैः बीजक्षितिजलादिभिः सह योग्यतैव संसर्गः एवं३ त्यात् , तस्मान्निमित्तकारणभेदाद्भिन्नानि ज्ञानसुखादीनि। | ननु सुखोत्पादात्पूर्वमनाश्रयं सुखत्वसामान्यं कथं तत्र स्यात्, कश्चापि सुखहेतुभिः कारकैः संसर्गः असंसृष्टं च कथं कारकं स्यात्, उच्यते— सर्वसर्वगतानि सामान्यानि साधयिष्यन्ते इति सन्ति तत्रापि सु- खत्वादीनि योग्यतालक्षण एव चैषां सुखहेतुभिः कारकैः संसर्गः धर्माधर्मवत्, धर्माधर्मौ हि सर्वस्य प्राणिनां सुखदुःखहेतोः जायमानस्य शाल्यादेः कार्यस्य कारणं तयोश्च तत्कारणैः बीजक्षितिजलादिभिः सह योग्यतैव संसर्गः एवं सुखत्वादीनामपि स्यात्, तस्मान्निमित्तकारणभेदाद्भिन्नानि ज्ञानसुखादीनि कार्याणि । | [
"sa"
]
|
तच्च्छ्वस्तनस्पष्ठखगस्य चिह्न-मग्रे ततो वक्रगतो न खेटः । | तच्च्छ्वस्तनस्पष्टखगस्य चिह्न- मग्रे ततो वक्रगतो न खेटः । | [
"sa"
]
|
यद्येतन्मगडलं वास्तवमेव छायाभ्रमणमागरृपं कल्प्यते तदा वृत्तम-उ ध्यात् युसंज्ञात शङ्कमूलगामिनी या युमुछारेखा कृता तत् रेखाग-शणिततृतीयाथ्यायसप्रमक्षेषेण मूछा परमाल्पिका भवति गोलयुक्त्यामध्याहूच्छाया च दक्षिणोत्तररेखारूपा परमाल्पिका५तो मूछारेखाममध्याहूच्छाया युमूछा दक्षिणोत्तररेखा च भवतीति । | यद्येतन्मण्डलं वास्तवमेव छायाभ्रमणमार्गरूपं कल्प्यते तदा वृत्तम- ध्यात् युसंज्ञात् शङ्कुमूलगामिनी या युमूछारेखा कृता तत्र रेखाग- णिततृतीयाध्यायसप्तमक्षेत्रेण मूछा परमाल्पिका भवति गोलयुक्त्या मध्याह्नच्छाया च दक्षिणोत्तररेखारूपा परमाल्पिकाऽतो मूछारेखा मध्याह्नच्छाया युमूछा दक्षिणोत्तररेखा च भवतीति । | [
"sa"
]
|
[ प्र वा द्वि प शो २०८ ] इति ’चोवयित्वाः’ उक्तम्-इदं वस्तु बलायातं यद्वदन्ति विपश्चितः । | [ प्र. वा. द्वि. प. श्लो २०८ ] इति 'चोदयित्वा,’ उक्तम्- २इदं वस्तु बलायातं यद्वदन्ति विपश्चितः । | [
"sa"
]
|
तत्र तु कीघ्रकेन्द्रभुजांशाःकर्कादिकेन्द्रलक्षणं घटते तत्र तु ग्रहस्य नोचासन्नत्वात्, वित्रिभार्कान्तरम्न्तिरसमम् । | तत्र तु शीघ्रकेन्द्रभुजांशाः= कर्कादिकेन्द्रलक्षणं घटते तत्र तु ग्रहस्य नोचासन्नत्वात्, वित्रिभार्कान्तरम् = नीचग्रहा-न्तरसमम् । | [
"sa"
]
|
( ११) सा द्विविधा नित्यानित्यभेदात् । | ( ११ ) सा द्विविधा नित्यानित्यभेदात् । | [
"sa"
]
|
वसन वस्त्र तद्दर्शने अर्थनाशकृताम् । | वसनं वस्त्रं तद्दर्शने अर्थनाशकृताम् । | [
"sa"
]
|
अंशाद्यपमो जातः १९। | अंशाद्यपमो जातः १९। | [
"sa"
]
|
तस्मात्प्रतिसंवन्धि समवायो भिन्नः, संव्रन्धरूपत्वात्,संयोगवदिति । | तस्मात्प्रतिसंवन्धि समवायो भिन्नः, संव्रन्धरूपत्वात्, संयोगवदिति । | [
"sa"
]
|
इदमुक्तं चन्द्रार्कयोस्तिर्यक्स्थत्वं याव-त् । | इदमुक्तं चन्द्रार्कयोस्तिर्यक्स्थत्वं याव- त् । | [
"sa"
]
|
यद्यवास्तवतुल्य-चास्तवनाक्षत्रकाले तदासन्ने तु स एवागतसङ्ख्याको निरवयवसावनो५न्यमानादस्ति । | यद्यवास्तवतुल्य- वास्तवनाक्षत्रकाले तदासन्ने तु स एवागतसङ्ख्याको निरवयवसावनोऽन्यमानादस्ति । | [
"sa"
]
|
तदेव चतुष्कं नाम्ना निर्दिशति- सिद्धमिति । | तदेव चतुष्कं नाम्ना निर्दिशति- सिद्धमिति । | [
"sa"
]
|
ततः शेषं त्रिलक्षणं वर्गविधानहेतोरुत्सारयेत् , ए-काधिकस्थानतया विन्यस्येदित्यर्थः। | ततः शेषं त्रिलक्षणं वर्गविधानहेतोरुत्सारयेत् , ए- काधिकस्थानतया विन्यस्येदित्यर्थः। | [
"sa"
]
|
वासनाभाष्यम् । | वासनाभाष्यम् । | [
"sa"
]
|
त्रतदृढत्वार्थं हेतुविशेष-माह-तत्स्थैर्यार्थं भावनाः पञ्च पञ्च । | व्रतदृढत्वार्थं हेतुविशेष-माह- तत्स्थैर्यार्थं भावनाः पञ्च पञ्च ॥ | [
"sa"
]
|
कर्णस्तुत्रेण दिक्यिर्द्विं प्रथमं परिकल्पयेत्। | कर्णस्तुत्रेण दिक्यिर्द्विं प्रथमं परिकल्पयेत्। | [
"sa"
]
|
श्रीजानकीवल्लभो विजयते । | श्रीजानकीवल्लभो विजयते । | [
"sa"
]
|
शक्षक्षैत्रेषु त्रिज्याकर्ण५न्ययोर्भुजकोटित्वा-भावात् श्छोकार्थो५पि व्यक्त एव । | अक्षक्षेत्रेषु त्रिज्याकर्णेस्न्ययोर्भुजकोटित्वा- भावात् श्लोकार्थोस्पि व्यक्त एव । | [
"sa"
]
|
इत्याहभाष्यकृत्तेन पुत्रेऽस्ति स्वात्मताभ्रमः । | इत्याह भाष्यकृत्तेन पुत्रेऽस्ति स्वात्मताभ्रमः ॥ | [
"sa"
]
|
अथवेष्टकालिकस्यचन्द्रस्य यदन्यदहोरान्त्रवृत्तं तच्चन्द्रस्योत्तरक्रान्तेरग्रे । | अथवेष्टकालिकस्य चन्द्रस्य यदन्यदहोरात्रवृत्तं तच्चन्द्रस्योत्तरक्रान्तेरग्रे । | [
"sa"
]
|
किं चप्रत्यासन्ननिष्ठस्य तीर्थकरत्वस्योदयो जायते । | किं च प्रत्यासन्ननिष्ठस्य तीर्थकरत्वस्योदयो जायते । | [
"sa"
]
|
एतेषा सर्वेषादण्डोऽर्धपञ्चहस्त, अर्द्ध पञ्चमो हस्तो यत्र । | एतेषा सर्वेषा दण्डोऽर्धपञ्चहस्त, अर्द्ध पञ्चमो हस्तो यत्र । | [
"sa"
]
|
तथैव तच्चापजपूर्णजीवोद्भवन हि स्यात् तदपीह जात्यम् । | तथैव तच्चापजपूर्णजीवोद्भवं न हि स्यात् तदपीह जात्यम् । | [
"sa"
]
|
१७८ आर्यभटीये सभाष्येन्म(ति? ते)रकेसंख्यत्वादधउपरिगणिते तद्रूपमेव मतिस्थानीयं क्षेप्यम् । | १७८ आर्यभटीये सभाष्ये न्म(ति ते)रकेसंख्यत्वादधुपरिगुणिते तद्रूपमेव मतिस्थानीयं क्षेप्यम् । | [
"sa"
]
|
इति स्वरगुणान् पञ्च समुद्रः प्राह तत्त्ववित् । | इति स्वरगुणान् पञ्च समुद्रः प्राह तत्त्ववित् । | [
"sa"
]
|
तदेवमेतानि न हेतुलक्षणानिसम्भवन्तीदमेवार्षं हेतुलक्षणं न्याय्यमिति ॥ | तदेवमेतानि न हेतुलक्षणानिसम्भवन्तीदमेवार्षं हेतुलक्षणं न्याय्यमिति ॥ | [
"sa"
]
|
स्वाध्यायस्वरूपग्रद्रणं त्वध्ययनेनैव मिध्य-तीति नियम्यमानं मानान्तरविरुद्धम् , स्वयमनधीयानस्यापि परपुरुषाधी-यमानस्वाध्यायग्रहणदर्शनात् । | स्वाध्यायस्वरूपग्रहणं त्वध्ययनेनैव सिध्य-तीति नियम्यमानं मानान्तर विरुद्धम्, स्वयमनधीयानस्यापि परपुरुषाधी-यमानस्वाध्यायग्रहणदर्शनात्। | [
"sa"
]
|
आगमपरिच्छेदः । | आगमपरिच्छेदः । | [
"sa"
]
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.