input_text
stringlengths 8
2.1k
| target_text
stringlengths 8
2.14k
| language
listlengths 1
1
|
---|---|---|
न तावद् घटभावस्य लिङ्गत्वं, तस्यतदानीमगृहीतस्य लिङ्गत्वाऽ्यो-गातिति तवग्रहणमेव दर्शयति अभावेति । | न तावद् घटभावस्य लिङ्गत्वं, तस्य तदानीमगृहीतस्य लिङ्गत्वाऽयो- गातिति तदग्रहणमेव दर्शयति अभावेति३० । | [
"sa"
]
|
हवदि य अण्णमगण्णं तकाले तम्मयत्तादो । | हवदि य अण्णमणणं तकाले तम्मयत्तादो ॥ | [
"sa"
]
|
रकिं पुनः स्वातन्त्र्यम अन्यकारकाप्रयो-ज्यत्वमितरकारकपयोक्तृत्व्रं च, तदुक्तं कारकानि वर्णयद्भि-रितत । | किं पुनः स्वातन्त्र्यम् अन्यकारकाप्रयोज्यत्वमितरकारकपयोक्तृत्व्रं च, तदुक्तं कारकानि वर्णयद्भि- रिति। | [
"sa"
]
|
यद्यस्ति विशेषः प्र-त्ययाव्यादृत्तिरहेतुरनेकान्तात् । | यद्यस्ति विशेषः प्र-त्ययाव्यावृत्तिरहेतुरनेकान्तात् । | [
"sa"
]
|
अथवा गुणफलसम्बन्धविधिः-उद्भिदा गुणेन पशून् भावयेदितिपक्षे प्राप्ते,सिद्धान्तः-यागोद्देशेनोद्भिद्गुणविधाने फलपदमनर्थकम् । | अथवा गुणफलसम्बन्धर्विधिः-उद्भिदा गुणेन पशून् भावये- दिति पक्षे प्राप्ते, सिद्धान्तः-यागोद्देशेनोद्भिद्गुणविधाने फलपदमनर्थकम् । | [
"sa"
]
|
विभज्यमानयोरेव योग- योग्यत्वात् । | विभज्यमानयोरेव योग-योग्यत्वात् । | [
"sa"
]
|
किं पुनर्निमित्तं कर-णत्त्रं-यथैवायं करणधर्मो नानधिष्ठितं करणं प्रवर्तत इति तथासम्बद्धस्याप्यऽ५नेकीक्रयाकारित्वं नास्ति, न हि किञ्चित् करणंसम्बद्धमपि सदेकदाऽनेकां क्रियां शक्रोति कर्तुम् । | किं पुनर्निमित्तं कर- णत्त्वं-यथैवायं करणधर्मो नानधिष्ठितं करणं प्रवर्तत इति तथा सम्बद्धस्याप्यऽनेकक्रियाकारित्वं नास्ति, न हि किञ्चित् करणं सम्बद्धमपि सदेकदाऽनेकां क्रियां शक्नोति कर्तुम् । | [
"sa"
]
|
पञ्चकेशास्त्वविद्या च रागद्वेषौ तदुह्गवौ । | पञ्चक्लेशास्त्वविद्या च रागद्वेषौ तदुद्भवौ । | [
"sa"
]
|
किं पुनस्तन्मिथ्यात्वम् नपुंसकवेद-नरकायुर्नरकगत्येकद्वित्रिचतुरिन्द्रियजातिहुण्डसंस्थाना५संप्राप्तरृपाटिका-संहनननरकगतिप्रायोग्यानुपूर्व्या५५तपस्थावरसूक्ष्मापर्याप्तकसाधारणसंज्ञ-कषोडशप्रकृतिलक्षणम् । | किं पुनस्तन्मिथ्यात्वम् नपुंसकवेद- नरकायुर्नरकगत्येकद्वित्रिचतुरिन्द्रियजातिहुण्डसंस्थानाऽसंप्राप्तसृपाटिका- संहनननरकगतिप्रायोग्यानुपूर्व्याऽऽतपस्थावरसूक्ष्मापर्याप्तकसाधारणसंज्ञ- कषोडशप्रकृतिलक्षणम् । | [
"sa"
]
|
(३२५) तत्र उत्क्षेपणं शरीरावयवेषु तत्सम्बद्धेषु च यदूर्ध्वभाग्भिः॒² ² ः,प्रदेशैः संयोगकारणम् , ’अधोभाग्भिश्च विभागकारणं कर्म उत्पद्यते’गुरुत्वप्रयत्नसंयोगेभ्यः तदुत्क्षेपणम् । | (३२५) तत्र उत्क्षेपणं शरीरावयवेषु तत्सम्बद्धेषु च यदूर्ध्वभाग्भिः 1प्रदेशैः संयोगकारणम् , 2अधोभाग्भिश्च विभागकारणं कर्म उत्पद्यते 3गुरुत्वप्रयत्नसंयोगेभ्यः तदुत्क्षेपणम् ॥ | [
"sa"
]
|
युक्त्य॒न्तराद्यदि तदेव हि तर्हि चिन्त्यंकिं प्रौढिवादबहुमानपरिग्रहेण । | युक्त्यन्तराद्यदि तदेव हि तर्हि चिन्त्यं किं प्रौढिवादबहुमानपरिग्रहेण ॥ | [
"sa"
]
|
कर्मणः स्वफलदान-सामर्थ्यनोद्भूतिरुदयः । | कर्मणः स्वफलदानसामर्थ्यनोद्भूतिरुदयः । | [
"sa"
]
|
अत्र तावत्सलिलेन समा भूमिं साधयित्वा तत्र विन्दुर्देयः । | अत्र तावत्सलिलेन समा भूमिं साधयित्वा तत्र विन्दुर्देयः । | [
"sa"
]
|
१०८ न्यायमर्याम्यत्रापि विषये ऽभ्यस्ते नैव स्चत्यते स्मृतिः । | १०८न्यायमञ्जर्याम् यत्रापि विषये ऽभ्यस्ते नैव स्चत्यते स्मृतिः । | [
"sa"
]
|
आत्मनः प्ररेमास्पदतायांन कस्यचिद्विवादः, मा न भूवं भूयासमित्यात्मन्याशिषो लौकिकपरीश्कसंमतत्वात् । | आत्मनः प्ररेमास्पदतायां न कस्यचिद्विवादः, मा न भूवं भूयासमित्यात्मन्याशिषो लौकिकपरीक्ष्संमतत्वात् । | [
"sa"
]
|
यस्य य इत्यनयोःशब्दयोरसाधारणार्थत्व मुत साधारणार्धत्वमितिविकल्प्य प्रथमे लक्षणमव्यापकमित्याह ५ मैवमि-ति * यस्य यः शब्दयोः पुरुषसिद्धान्तविशेषथचनस्वे५-पसिद्धान्तान्तराव्याप्तिरित्यर्यः । | यस्य य इत्यनयोः शब्दयोरसाधारणार्थत्व मुत साधारणार्धत्वमिति विकल्प्य प्रथमे लक्षणमव्यापकमित्याह ∗ मैवमि- ति ∗ यस्य यः शब्दयोः पुरुषसिद्धान्तविशेषवचनस्वेऽ- पसिद्धान्तान्तराव्याप्तिरित्यर्यः । | [
"sa"
]
|
शिशौ पठति वृद्धे वा स्त्रीजने वा शुके ऽपि वा । | शिशौ पठति वृद्धे वा स्त्रीजने वा शुके ऽपि वा। | [
"sa"
]
|
भार्धान्तरत्वान्न विधोरधःस्थं तस्मान्निशीथः खलु पौर्णमास्याम् । | भार्धान्तरत्वान्न विधोरधःस्थं तस्मान्निशीथः खलु पौर्णमास्याम् । | [
"sa"
]
|
९९ रवे. शङ्कुल्यष्ठःन्तस्यौनुपातात् प्रसग्तान्मूलादुदयात्मम्नपयेन्तमन्तर विषुसच्छाया मेव-ज । | ९९ रवे. शङ्कुल्यष्ठः न्तस्यौनुपातात् प्रसग्तान्मूलादुदयात्मम्नपयेन्तमन्तर विषुसच्छाया मेव- ज । | [
"sa"
]
|
त्रयोदशभि-र्वाञ्ल्वितस्याभीष्टस्य प्राप्तिर्लाभो भवति । | त्रयोदशभि- र्वाञ्ल्वितस्याभीष्टस्य प्राप्तिर्लाभो भवति । | [
"sa"
]
|
अप्रमत्तस्य हेयमिदमनुष्टानादिकमित्यप्रशस्त-मपि स्वरूपं वदतः सत्यवचनत्वोपपत्तेः । | अप्रमत्तस्य हेयमिदमनुष्ठानादिकमित्यप्रशस्त-मपि स्वरूपं वदतः सत्यवचनत्वोपपत्तेः । | [
"sa"
]
|
तज्ज्ञेषवेतदध्ययनाध्यापनस्यप्रभूतप्रचारात्, पञ्चाङ्गरचनायामप्येतदाश्रयणप्राचुर्य्यव्यवहाराच्च । | तज्ज्ञेष्वेतदध्ययनाध्यापनस्य प्रभूतप्रचारात्, पञ्चाङ्गरचनायामप्येतदाश्रयणप्राचुर्य्यव्यवहाराच्च । | [
"sa"
]
|
८. इदानीं दिनमानमाह । | ८. इदानीं दिनमानमाह । | [
"sa"
]
|
१४३⁷संहितां न करोमीति स्वेच्छया सकृदपि दोषः । | १४३ संहितां न करोमीति स्वेच्छया सकृदपि दोषः । | [
"sa"
]
|
शारद च सस्य भूरि जहु सूयवेत् । | शारद च सस्य भूरि बहु श्रवेत् । | [
"sa"
]
|
ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः ॥ | ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः ॥ | [
"sa"
]
|
याम्योत्तरं प्रागपरं च नाड्याप्ययंभवृत्तं किल तत्र तिर्यक् । | याम्योत्तरं प्रागपरं च नाड्याह्वयंभवृत्तं किल तत्र तिर्यक् ॥ | [
"sa"
]
|
नः अस्माकं भासकचिद्रूपाणां अनर्थः बन्धः संसार्यात्मदर्शनं संसार्यात्मनासंसारिरूपेणाभासतादात्म्यविशिष्ठतया दर्शनं प्रतीतिः । | नः अस्माकं भासकचिद्रूपाणां अनर्थः बन्धः संसार्यात्मदर्शनं संसार्यात्मना संसारिरूपेणाभासतादात्म्यविशिष्टतया दर्शनं प्रतीतिः । | [
"sa"
]
|
सत्त्वेन प्रतीयमानाप्रतीयमानरवादेर्विशेषादिति भावः । | सत्त्वेन प्रतीयमानाप्रतीयमानत्वादेर्विशेषादिति भावः । | [
"sa"
]
|
भिन्ने च गर्भजयुतौ किल दृग्युतौ तेतुल्ये सदैव भवतोऽथ रविग्रहे स्यात् । | भिन्ने च गर्भजयुतौ किल दृग्युतौ ते तुल्ये सदैव भवतोऽथ रविग्रहे स्यात् । | [
"sa"
]
|
ननु प्रयोजनवत्प्रवृत्त्यङ्गत्वात्सम्वन्धो५पि सूत्रकारेणं वक्त-व्यः, अविदितप्रयोजनवदविदितसम्बन्धे ऽपि श्रोतुरप्रवृत्तेरितिचोदयति । | ननु प्रयोजनवत्प्रवृत्त्यङ्गत्वात्सम्वन्धोऽपि सूत्रकारेणं वक्त- व्यः, अविदितप्रयोजनवदविदितसम्बन्धे ऽपि श्रोतुरप्रवृत्तेरिति चोदयति । | [
"sa"
]
|
अबजवृत्ते जकचापं कलचापं बजचापसमानं पृथक्वार्यम् । | अबजवृत्ते जकचापं कलचापं बजचापसमानं पृथक्कार्यम् । | [
"sa"
]
|
कलुधितमनस्त्वादेव चास्यामवस्थायामितकर्तव्यताकाङ्क्षा नोदेति । | कलुषितमनस्त्वादेव चास्यामवस्थायामितिकर्तव्यताकाङ्क्षा नोदेति । | [
"sa"
]
|
इदमेवेष्टम् । | इदमेवेष्टम् ॥ | [
"sa"
]
|
अथ स्वप्वत् प्रत्ययत्वात् स्तम्भादिज्ञानमन्यथा-भूतमित्यनुम्रीयते । | अथ स्वप्नवत् प्रत्ययत्वात् स्तम्भादिज्ञानमन्यथा- भूतमित्यनुमीयते !। | [
"sa"
]
|
महापाशुपताः = महाव्रतचारिणः पाशुपताः । | महापाशुपताः = महाव्रतचारिणः पाशुपताः। | [
"sa"
]
|
नाठ्यास्तिरिति । | नाव्याप्तिरिति । | [
"sa"
]
|
करोति च क्वचित् क्षेम क्वचिदक्षेमकारक । | करोति च क्वचित् क्षेम क्वचिदक्षेमकारक । | [
"sa"
]
|
ध्मद्रगोलोपरि कुभेन्दुविम्बकेन्द्रयोः स्पृष्टं त्रिज्यावृत्तं स्थितिक-र्णवृत्तं तत् क्रान्तिवृत्तंकल्प्यंचन्द्रकक्षा(१)वृत्तं विषुवन्मण्डलंचन्द्रवि-म्बगोलकेन्द्रस्थकदम्बवृत्तं ध्रुवद्वयसक्तचलवृत्तं कदम्बवोध्रु' वत्वेनकल्पनाच्छरोऽत्र क्रमितः स्थितिकर्णो हि भुक्ताः क्षेत्रकलास्तत्रोदय-मानमेव कक्षावृत्तस्थकलाः स्थितिज्ज्यडलिप्ताः स्युरिति स्पष्टम् । | चन्द्रगोलोपरि कुभेन्दुविम्बकेन्द्रयोः स्पृष्टं त्रिज्यावृत्तं स्थितिक- र्णवृत्तं तत् क्रान्तिवृत्तं कल्प्यं चन्द्रकक्षा(१)वृत्तं विषुवन्मण्डलंचन्द्रवि- म्बगोलकेन्द्रस्थकदम्बवृत्तं ध्रुवद्वयसक्तचलवृत्तं कदम्बयोर्ध्रुवत्वेन कल्पनाच्छरोऽत्र क्रानितः स्थितिकर्णो हि भुक्ताः क्षेत्रकलास्तत्रोदय- मानमेव कक्षावृत्तस्थकलाः स्थितिखण्डलिप्ताः स्युरिति स्पष्टम् । | [
"sa"
]
|
अंडारंभकभूतानां न पृष्टा सूत्र ओतता । | अंडारंभकभूतानां न पृष्टा सूत्र ओतता । | [
"sa"
]
|
एकस्मिन् केन्द्रपर्यये सेवषामवयवानां क्त्यामण्डलान्तःप्रवेशो निर्ममश्च स्यात्। | एकस्मिन् केन्द्रपर्यये सवैषामवयवानां कक्ष्यामण्डलान्तःप्रवेशो निर्गमश्च स्यात् । | [
"sa"
]
|
इष्टमासञ्चय इष्टकाकूट । | इष्टमासञ्चय इष्टकाकूट । | [
"sa"
]
|
स्पशेहेग्रासस्य प्रारम्भः मोक्षो ग्रासाभाव इति । | स्पर्शो ग्रासस्य प्रारम्भः मोक्षो ग्रासाभाव इति । | [
"sa"
]
|
तदभावे न काश्चोद्वि देतुस्तत्रावतिष्ठते । | तदभावे न कश्चिद्धि हेतुस्तत्रावतिष्ठते ॥ | [
"sa"
]
|
विष्णुक्रमणपर्यन्तो यागो५स्माकं यथा तथा । | विष्णुक्रमणपर्यन्तो यागोऽस्माकं यथा तथा । | [
"sa"
]
|
देवा देवैरतीतैर्हि रूपैर्नामभिरेव च ’इत्येवंजातीयका द्रष्टव्या । | देवा देवैरतीतैर्हि रूपैर्नामभिरेव च’ इत्येवंजातीयका द्रष्टव्या ॥ | [
"sa"
]
|
तत्र लषोराबाधाया वर्गः याव १ । | तत्र लघोराबाधाया वर्गः याव १। | [
"sa"
]
|
१९१पादानं कुतस्तमां च ब्रीहिनियम इति न तेषु व्रीहिनियमसंभवः । | १९१पादानं कुतस्तमां च व्रीहिनियम इति न तेषु व्रीहिनियमसंभवः । | [
"sa"
]
|
श्रस्मिंय काले चन्द्रदिनस्यैतावत्यो घटिका गताः । | अस्मिंश्च काले चन्द्रदिनस्यैतावत्यो घटिका गताः । | [
"sa"
]
|
छायाऽधिकारः ७७रविबिम्बकेन्द्राच्चन्द्रबिम्बकेन्द्रगतपूर्वापरवृत्तसमानान्तरभूतले कृतो लम्बः स्पष्ट-भुजः । | छायाधिकारः ७७रविबिम्बकेन्द्राच्चन्द्रबिम्बकेन्द्रगतपूर्वापरवृत्तसमानान्तरभूतले कृतो लम्बः स्पष्ट–भुजः । | [
"sa"
]
|
पञ्चवर्गविकलाः खलु दृष्टा-स्ताभिरार्थदिनराशिशशाष्टौ । | पञ्चवर्गविकलाः खलु दृष्टा- स्ताभिरार्थदिनराशिशशाष्टौ । | [
"sa"
]
|
तन्मन्वम् । | तन्मन्दम् । | [
"sa"
]
|
अ-तो५वश्यं स्मरणयोग्यस्यापि कर्तुरस्मर्यमाणत्वान्यथानुपपत्त्यावेदानां नित्यत्वमिति । | अ-तोऽवश्यं स्मरणयोग्यस्यापि कर्तुरस्मर्यमाणत्वान्यथानुपपत्त्या वेदानां नित्यत्वमिति । | [
"sa"
]
|
भावे वा विशेपणाभावददेरेव तेन कपेण हेतुत्वम-स्त्वति भावः । | भावे वा विशेषणाभावादेरेव तेन रूपेण हेतुत्वम- स्त्विति भावः । | [
"sa"
]
|
न तु भावना-विशेषरूपयोगमस्य । | न तु भावना- विशेषरूपयोगस्य । | [
"sa"
]
|
फलितज्योतिषमाहात्म्यवर्णनान्तग्निरूप्यन्ते ग्रन्थकारेण दिवाकरगतिप्रभावा, चन्द्रगतपरिवर्तनानि ग्रहै- सार्धं च तत्सयोगाग्रहणानि च । | फलितज्योतिषमाहात्म्यवर्णनान्तग्निरूप्यन्ते ग्रन्थकारेण दिवाकरगतिप्रभावा, चन्द्रगतपरिवर्तनानि ग्रहै- सार्धं च तत्सयोगाग्रहणानि च । | [
"sa"
]
|
अतः क्षेपुमात्रस्यापवर्तने ये गुणलब्धी तयोरपवर्ताङ्कगुणने सत्यु- द्दिष्टगुणाप्तिसिद्धिः । | अतः क्षेपमात्रस्यापवर्तने ये गुणलब्धी तयोरपवर्तङ्कगुणने सत्यु-द्दिष्टगुणाप्तिसिद्धिः । | [
"sa"
]
|
हारकद्वयसद्भावे हारको हारयोर्वषः । | हारकद्वयसद्भावे हारको हारयो1र्वधः । | [
"sa"
]
|
दृश्यैकतो मूलमथो पदोआर्ध-युक्तं खनिघ्नं भवतीष्टराशिः । | दृश्यैकतो मूलमथो पदार्ध- युक्तं स्वनिघ्नं भवतीष्टराशिः ॥ | [
"sa"
]
|
अत्र चैकत्र कृतसमासान्तः पथिनशब्दः । | अत्र चैकत्र कृतसमासान्तः पथिनशब्दः । | [
"sa"
]
|
तत्र मेरौ देवा स्थिताः, वडवामुखे दैत्याः । | तत्र मेरौ देवा स्थिताः, बडवामुखे दैत्याः । | [
"sa"
]
|
जल पानीयम् । | जलं पानीयम् । | [
"sa"
]
|
विरचितम् ] सङ्कलितम् ३दण्डो भवेत् पाणिचतुष्टयेन, रज्ञुः स्मृता दण्डक्विंशतिश्च । | विरचितम् ]सङ्कलितम्३ दण्डो भवेत् पाणिचतुष्टयेन, रज्ञुः स्मृता दण्डक्विंशतिश्च । | [
"sa"
]
|
तथा वाचकसंस्पृष्टे वाच्ये किमिति नेष्यते । | तथा वाचकसंस्पृष्टे वाच्ये किमिति नेष्यते ॥ | [
"sa"
]
|
संक्षिघ्नमार्यमतिना सम्यक् विज्ञाय सिद्धान्तम् । | संक्षिघ्नमार्यमतिना सम्यक् विज्ञाय सिद्धान्तम् । | [
"sa"
]
|
४७६ न्यायरत्नाकराख्यव्याख्यासहिते श्लोकवार्तिके [सू० ५स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । | ४७६ न्यायरत्नाकराख्यव्याख्यासहिते श्लोकवार्तिके [सू० ५ स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । | [
"sa"
]
|
ज्ञाते पुनश्च तेनैव संदेशेन तदिष्यते’ । | ज्ञाते पुनश्च तेनैव संदेशेन तदिष्यते” ॥ | [
"sa"
]
|
त्रीन्द्रियपर्याप्तकस्य पञ्चाशत्सागरोपमसप्तभागौ द्वौ। | त्रीन्द्रियपर्याप्तकस्य पञ्चाशत्सागरोपमसप्तभागौ द्वौ । | [
"sa"
]
|
अनयैव युक्त्या सुक्ष्मव्यासात्सूक्ष्मं फलं स्यात् । | अनयैव युक्त्या सुक्ष्मव्यासात्सूक्ष्मं फलं स्यात् । | [
"sa"
]
|
स्वमे५पि सुखदुःखानुभवात् । | स्वप्नेऽपि सुखदुःखानुभवात् । | [
"sa"
]
|
इतिशब्दः संयुक्तसमवायपरिसमाप्तौ । | इतिशब्दः संयुक्तसमवायपरिसमाप्तौ ॥ | [
"sa"
]
|
एतदुक्तभवति--अङ्गारिण्या या पञ्चमी दिक् शान्ता तस्या सौम्ये शकुने शुभ यत् फलतद्यातम् । | एतदुक्तं भवति— अङ्गारिण्यां या पञ्चमी दिक् शान्ता तस्यां सौम्ये शकुने शुभं यत् फलं तद्यातम् । | [
"sa"
]
|
३ घटिकार्ध-३०युक्तम् ६। | ३ घटिकार्ध-३०युक्तम् ६। | [
"sa"
]
|
उपदेशोपस्थितो यो वाक्यार्थान्वयमृच्छति । | उपदेशोपस्थितो यो वाक्यार्थान्वयमृच्छति ॥ | [
"sa"
]
|
सूर्यास्तानन्तरं कियत्काले चन्द्रास्तो भविष्यतौ-त्वेतदथं सषड्भयो रविचन्द्रास्तलग्नयोर्मधयै प्राक्क्षितिजे क्लुदयासवःसाधिता यतो यो येन -समयेनोदेति तत्सप्तमस्तैन समथेनाशांग्छतीति । | सूर्यास्तानन्तरं कियत्काले चन्द्रास्तो भविष्यतौ-त्वेतदथं सषड्भयो रविचन्द्रास्तलग्नयोर्मधयै प्राक्क्षितिजे क्लुदयासवःसाधिता यतो यो येन -समयेनोदेति तत्सप्तमस्तैन समथेनाशांग्छतीति । | [
"sa"
]
|
मिथः कोणसमासक्तौ वर्गो धातौ पुनस्तयोः । | मिथः कोणसमासक्तौ वर्गौ घातौ पुनस्तयोः । | [
"sa"
]
|
ह स्मृतानिति, मु. पु पा. । | ह स्मृतानिति, मु. पु पा. । | [
"sa"
]
|
पुरुषल्येव पुरुषनिरपितल्येव वा, पुरुषे५पि पुरुषनिष्ठल्य त-स्योत्तमनिलपितल्योत्तमनिष्ठल्य च व्यभिचारस्य सरवादित्यर्थः । | पुरुषस्येव पुरुषनिरूपितस्येव वा, पुरुषेऽपि पुरुषनिष्ठस्य त- स्योत्तमनिरूपितस्योत्तमनिष्ठस्य च व्यभिचारस्य सत्त्वादित्यर्थः । | [
"sa"
]
|
अथ चूचुकाना लक्षणमाह-सुभगा भवन्त्यनुद्वद्धचूचुका निर्धना विषमदीर्घैः । | अथ चूचुकाना लक्षणमाह- सुभगा भवन्त्यनुद्वद्धचूचुका निर्धना विषमदीर्घैः । | [
"sa"
]
|
एवमत्र द्वितीयपक्षे हरतुल्यो वर्णाङ्कः क्षेपतुख्यानि रूपाणि धनमृणं वा भवतीति प्तिद्धम् । | एवमत्र द्वितीयपक्षे हरतुल्यो वर्णाङ्कः क्षेपतुल्यानिरूपाणि धनमृणं वा भवतीति सिद्धम्। | [
"sa"
]
|
तिथ्यन्तो-चीयतो भवति । | तिथ्यन्तो–चीयतो भवति । | [
"sa"
]
|
द्वाभ्यां दोर्भ्या च कोटिभ्यां द्वाभ्यां बद्धं चतुभुइजम् । | द्वाभ्यां दोर्भ्या च कोटिभ्यां द्वाभ्यां बद्धं चतुर्भुजम् । | [
"sa"
]
|
[ऋ. सं. १. ६. १९ ] इति वार््रघ्नी द्वितीया सौम्या । | [ऋ. सं. १. ६. १९ ] इति वार्त्रघ्नी द्वितीया सौम्या । | [
"sa"
]
|
प्राणिद्रव्यकालम्भो यत्र यत्र श्रुतस्तत्र तत्र याग एवनिश्चितः, ’अग्नीषीमीयं पशुमालभेत’ ’वायव्यं श्वेतमालभेत’ इत्यादौ । | प्राणिद्रव्यकालम्भो यत्र यत्र श्रुतस्तत्र तत्र याग एव निश्चितः, 'अग्नीषीमीयं पशुमालभेत’ 'वायव्यं श्वेतमालभेत’ इत्यादौ । | [
"sa"
]
|
सा त्व-मम्ब स्रुषायामरुन्धतीव सीतायां शिवानुध्यानपरा भवेति । | सा त्वमम्ब स्रुषायामरुन्धतीव सीतायां शिवानुध्यानपरा भवेति । | [
"sa"
]
|
यथा गुरुः पिता उपसदनेन समीपानुभजनेन ब्रप्य इतेपूरणीयम् । | यथा गुरुः पिता उपसदनेन समीपानुभजनेन प्राप्य इति पूरणीयम् । | [
"sa"
]
|
यथा देवदत्तस्तण्डुलं पचतीतिकर्तरि प्रयोगे आख्यातप्रत्ययेन कतृँ्पोर्थ उक्तो भवति । | यथा देवदत्तस्तण्डुलं पचतीति कर्तरि प्रयोगे आख्यातप्रत्ययेन कर्तृपोर्थ उक्तो भवति । | [
"sa"
]
|
खैस्ताब्दात् पूर्वं प्रथमशताब्द्यामुपलभ्यते स्मग्रन्थरत्नमिदमित्यत्र नास्ति किमपि गमकम् । | खैस्ताब्दात् पूर्वं प्रथमशताब्द्यामुपलभ्यते स्म ग्रन्थरत्नमिदमित्यत्र नास्ति किमपि गमकम् । | [
"sa"
]
|
ननु केवलभाज्ये हरभक्ते यच्छेषं तद्गुरिगतगुणकादधिके हरे शेषोत्था लब्धिर्नैव संभवति । | ननु केवलभाज्ये हरभक्ते यच्छेषं तद्गुणितगुणकादधिके हरे शेषोत्था लब्धिर्नैव संभवति । | [
"sa"
]
|
ततः किमित्याह-एतदिति । | ततः किमित्याह-एतदिति । | [
"sa"
]
|
तथा च व्यावहारिकप्रातीतिकभेदेन कर्तृत्व-भोक्तृत्वादीनां द्वेधाऽवभासः स्यात् । | तथा च व्यावहारिकप्रातीतिकभेदेन कर्तृत्व- भोक्तृत्वादीनां द्वेधाऽवभासः स्यात् । | [
"sa"
]
|
इष्टदिने चरदलस्य जीवा कार्य्या । | इष्टदिने चरदलस्य जीवा कार्य्या। | [
"sa"
]
|
द्रव्यादुद्चृत्त्य तदनुच्छेदेनेत्यर्थः । | द्रव्यादुद्धृत्त्य तदनुच्छेदेनेत्यर्थः । | [
"sa"
]
|
चक्रं द्वादशराश्यात्मकमपमण्डलम् । | चक्रं द्वादशराश्यात्मकमपमण्डलम् । | [
"sa"
]
|
पवमुक्तप्रकारेण निजदेशाद्दक्षिणोत्तरस्थिते निरक्षदेशे यत्क्षितिजाख्यं बृत्तं तत् स्वोयदेशे उन्मुण्डलं गणकैरुक्तम् । | एवमुक्तप्रकारेण निजदेशाद्दक्षिणोत्तरस्थिते निरक्षदेशे यत्क्षिति जाख्यं वृत्तं तत् स्वीयदेशे उन्मुण्डलं गणकैरुक्तम् । | [
"sa"
]
|
साक्षादित्यादिता पूर्वंयो५शनायादिना तथा । | साक्षादित्यादिता पूर्वे योऽशनायादिना तथा । | [
"sa"
]
|
योऽभिनवाम्बरमिच्छतिभोक्तुम्, ये. पुरुषोऽभिनवाम्बरमभिनवं वस्त्र भोक्तुमिच्छति तस्येति । | योऽभिनवाम्बरमिच्छति भोक्तुम्, ये. पुरुषोऽभिनवाम्बरमभिनवं वस्त्र भोक्तुमिच्छति तस्येति । | [
"sa"
]
|
अन्यदप्याह--महेन्द्रार्थमुवाचेदं बृहत्कीर्तिर्बृहस्पतिः । | अन्यदप्याह -महेन्द्रार्थमुवाचेदं बृहत्कीर्तिर्बृहस्पतिः । | [
"sa"
]
|
बोध्यस्तस्यां तदेवा्चिकरणं नाम कारकम् । | बोध्यस्तस्यां तदेवाधिकरणं नाम कारकम् । | [
"sa"
]
|
. षोडशगुणोत्तरं वृद्धिः । | . षोडशगुणोत्तरं वृद्धिः । | [
"sa"
]
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.