input_text
stringlengths
8
2.1k
target_text
stringlengths
8
2.14k
language
listlengths
1
1
न तावद् घटभावस्य लिङ्गत्वं, तस्यतदानीमगृहीतस्य लिङ्गत्वाऽ्यो-गातिति तवग्रहणमेव दर्शयति अभावेति ।
न तावद् घटभावस्य लिङ्गत्वं, तस्य तदानीमगृहीतस्य लिङ्गत्वाऽयो- गातिति तदग्रहणमेव दर्शयति अभावेति३० ।
[ "sa" ]
हवदि य अण्णमगण्णं तकाले तम्मयत्तादो ।
हवदि य अण्णमणणं तकाले तम्मयत्तादो ॥
[ "sa" ]
रकिं पुनः स्वातन्त्र्यम अन्यकारकाप्रयो-ज्यत्वमितरकारकपयोक्तृत्व्रं च, तदुक्तं कारकानि वर्णयद्भि-रितत ।
किं पुनः स्वातन्त्र्यम् अन्यकारकाप्रयोज्यत्वमितरकारकपयोक्तृत्व्रं च, तदुक्तं कारकानि वर्णयद्भि- रिति।
[ "sa" ]
यद्यस्ति विशेषः प्र-त्ययाव्यादृत्तिरहेतुरनेकान्तात् ।
यद्यस्ति विशेषः प्र-त्ययाव्यावृत्तिरहेतुरनेकान्तात् ।
[ "sa" ]
अथवा गुणफलसम्बन्धविधिः-उद्भिदा गुणेन पशून् भावयेदितिपक्षे प्राप्ते,सिद्धान्तः-यागोद्देशेनोद्भिद्गुणविधाने फलपदमनर्थकम् ।
अथवा गुणफलसम्बन्धर्विधिः-उद्भिदा गुणेन पशून् भावये- दिति पक्षे प्राप्ते, सिद्धान्तः-यागोद्देशेनोद्भिद्गुणविधाने फलपदमनर्थकम् ।
[ "sa" ]
विभज्यमानयोरेव योग- योग्यत्वात् ।
विभज्यमानयोरेव योग-योग्यत्वात् ।
[ "sa" ]
किं पुनर्निमित्तं कर-णत्त्रं-यथैवायं करणधर्मो नानधिष्ठितं करणं प्रवर्तत इति तथासम्बद्धस्याप्यऽ५नेकीक्रयाकारित्वं नास्ति, न हि किञ्चित् करणंसम्बद्धमपि सदेकदाऽनेकां क्रियां शक्रोति कर्तुम् ।
किं पुनर्निमित्तं कर- णत्त्वं-यथैवायं करणधर्मो नानधिष्ठितं करणं प्रवर्तत इति तथा सम्बद्धस्याप्यऽनेकक्रियाकारित्वं नास्ति, न हि किञ्चित् करणं सम्बद्धमपि सदेकदाऽनेकां क्रियां शक्नोति कर्तुम् ।
[ "sa" ]
पञ्चकेशास्त्वविद्या च रागद्वेषौ तदुह्गवौ ।
पञ्चक्लेशास्त्वविद्या च रागद्वेषौ तदुद्भवौ ।
[ "sa" ]
किं पुनस्तन्मिथ्यात्वम् नपुंसकवेद-नरकायुर्नरकगत्येकद्वित्रिचतुरिन्द्रियजातिहुण्डसंस्थाना५संप्राप्तरृपाटिका-संहनननरकगतिप्रायोग्यानुपूर्व्या५५तपस्थावरसूक्ष्मापर्याप्तकसाधारणसंज्ञ-कषोडशप्रकृतिलक्षणम् ।
किं पुनस्तन्मिथ्यात्वम् नपुंसकवेद- नरकायुर्नरकगत्येकद्वित्रिचतुरिन्द्रियजातिहुण्डसंस्थानाऽसंप्राप्तसृपाटिका- संहनननरकगतिप्रायोग्यानुपूर्व्याऽऽतपस्थावरसूक्ष्मापर्याप्तकसाधारणसंज्ञ- कषोडशप्रकृतिलक्षणम् ।
[ "sa" ]
(३२५) तत्र उत्क्षेपणं शरीरावयवेषु तत्सम्बद्धेषु च यदूर्ध्वभाग्भिः॒² ² ः,प्रदेशैः संयोगकारणम् , ’अधोभाग्भिश्च विभागकारणं कर्म उत्पद्यते’गुरुत्वप्रयत्नसंयोगेभ्यः तदुत्क्षेपणम् ।
(३२५) तत्र उत्क्षेपणं शरीरावयवेषु तत्सम्बद्धेषु च यदूर्ध्वभाग्भिः 1प्रदेशैः संयोगकारणम् , 2अधोभाग्भिश्च विभागकारणं कर्म उत्पद्यते 3गुरुत्वप्रयत्नसंयोगेभ्यः तदुत्क्षेपणम् ॥
[ "sa" ]
युक्त्य॒न्तराद्यदि तदेव हि तर्हि चिन्त्यंकिं प्रौढिवादबहुमानपरिग्रहेण ।
युक्त्यन्तराद्यदि तदेव हि तर्हि चिन्त्यं किं प्रौढिवादबहुमानपरिग्रहेण ॥
[ "sa" ]
कर्मणः स्वफलदान-सामर्थ्यनोद्भूतिरुदयः ।
कर्मणः स्वफलदानसामर्थ्यनोद्भूतिरुदयः ।
[ "sa" ]
अत्र तावत्सलिलेन समा भूमिं साधयित्वा तत्र विन्दुर्देयः ।
अत्र तावत्सलिलेन समा भूमिं साधयित्वा तत्र विन्दुर्देयः ।
[ "sa" ]
१०८ न्यायमर्याम्यत्रापि विषये ऽभ्यस्ते नैव स्चत्यते स्मृतिः ।
१०८न्यायमञ्जर्याम् यत्रापि विषये ऽभ्यस्ते नैव स्चत्यते स्मृतिः ।
[ "sa" ]
आत्मनः प्ररेमास्पदतायांन कस्यचिद्विवादः, मा न भूवं भूयासमित्यात्मन्याशिषो लौकिकपरीश्कसंमतत्वात् ।
आत्मनः प्ररेमास्पदतायां न कस्यचिद्विवादः, मा न भूवं भूयासमित्यात्मन्याशिषो लौकिकपरीक्ष्संमतत्वात् ।
[ "sa" ]
यस्य य इत्यनयोःशब्दयोरसाधारणार्थत्व मुत साधारणार्धत्वमितिविकल्प्य प्रथमे लक्षणमव्यापकमित्याह ५ मैवमि-ति * यस्य यः शब्दयोः पुरुषसिद्धान्तविशेषथचनस्वे५-पसिद्धान्तान्तराव्याप्तिरित्यर्यः ।
यस्य य इत्यनयोः शब्दयोरसाधारणार्थत्व मुत साधारणार्धत्वमिति विकल्प्य प्रथमे लक्षणमव्यापकमित्याह ∗ मैवमि- ति ∗ यस्य यः शब्दयोः पुरुषसिद्धान्तविशेषवचनस्वेऽ- पसिद्धान्तान्तराव्याप्तिरित्यर्यः ।
[ "sa" ]
शिशौ पठति वृद्धे वा स्त्रीजने वा शुके ऽपि वा ।
शिशौ पठति वृद्धे वा स्त्रीजने वा शुके ऽपि वा।
[ "sa" ]
भार्धान्तरत्वान्न विधोरधःस्थं तस्मान्निशीथः खलु पौर्णमास्याम् ।
भार्धान्तरत्वान्न विधोरधःस्थं तस्मान्निशीथः खलु पौर्णमास्याम् ।
[ "sa" ]
९९ रवे. शङ्कुल्यष्ठःन्तस्यौनुपातात् प्रसग्तान्मूलादुदयात्मम्नपयेन्तमन्तर विषुसच्छाया मेव-ज ।
९९ रवे. शङ्कुल्यष्ठः न्तस्यौनुपातात् प्रसग्तान्मूलादुदयात्मम्नपयेन्तमन्तर विषुसच्छाया मेव- ज ।
[ "sa" ]
त्रयोदशभि-र्वाञ्ल्वितस्याभीष्टस्य प्राप्तिर्लाभो भवति ।
त्रयोदशभि- र्वाञ्ल्वितस्याभीष्टस्य प्राप्तिर्लाभो भवति ।
[ "sa" ]
अप्रमत्तस्य हेयमिदमनुष्टानादिकमित्यप्रशस्त-मपि स्वरूपं वदतः सत्यवचनत्वोपपत्तेः ।
अप्रमत्तस्य हेयमिदमनुष्ठानादिकमित्यप्रशस्त-मपि स्वरूपं वदतः सत्यवचनत्वोपपत्तेः ।
[ "sa" ]
तज्ज्ञेषवेतदध्ययनाध्यापनस्यप्रभूतप्रचारात्, पञ्चाङ्गरचनायामप्येतदाश्रयणप्राचुर्य्यव्यवहाराच्च ।
तज्ज्ञेष्वेतदध्ययनाध्यापनस्य प्रभूतप्रचारात्, पञ्चाङ्गरचनायामप्येतदाश्रयणप्राचुर्य्यव्यवहाराच्च ।
[ "sa" ]
८. इदानीं दिनमानमाह ।
८. इदानीं दिनमानमाह ।
[ "sa" ]
१४३⁷संहितां न करोमीति स्वेच्छया सकृदपि दोषः ।
१४३ संहितां न करोमीति स्वेच्छया सकृदपि दोषः ।
[ "sa" ]
शारद च सस्य भूरि जहु सूयवेत् ।
शारद च सस्य भूरि बहु श्रवेत् ।
[ "sa" ]
ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः ॥
ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः ॥
[ "sa" ]
याम्योत्तरं प्रागपरं च नाड्याप्ययंभवृत्तं किल तत्र तिर्यक् ।
याम्योत्तरं प्रागपरं च नाड्याह्वयंभवृत्तं किल तत्र तिर्यक् ॥
[ "sa" ]
नः अस्माकं भासकचिद्रूपाणां अनर्थः बन्धः संसार्यात्मदर्शनं संसार्यात्मनासंसारिरूपेणाभासतादात्म्यविशिष्ठतया दर्शनं प्रतीतिः ।
नः अस्माकं भासकचिद्रूपाणां अनर्थः बन्धः संसार्यात्मदर्शनं संसार्यात्मना संसारिरूपेणाभासतादात्म्यविशिष्टतया दर्शनं प्रतीतिः ।
[ "sa" ]
सत्त्वेन प्रतीयमानाप्रतीयमानरवादेर्विशेषादिति भावः ।
सत्त्वेन प्रतीयमानाप्रतीयमानत्वादेर्विशेषादिति भावः ।
[ "sa" ]
भिन्ने च गर्भजयुतौ किल दृग्युतौ तेतुल्ये सदैव भवतोऽथ रविग्रहे स्यात् ।
भिन्ने च गर्भजयुतौ किल दृग्युतौ ते तुल्ये सदैव भवतोऽथ रविग्रहे स्यात् ।
[ "sa" ]
ननु प्रयोजनवत्प्रवृत्त्यङ्गत्वात्सम्वन्धो५पि सूत्रकारेणं वक्त-व्यः, अविदितप्रयोजनवदविदितसम्बन्धे ऽपि श्रोतुरप्रवृत्तेरितिचोदयति ।
ननु प्रयोजनवत्प्रवृत्त्यङ्गत्वात्सम्वन्धोऽपि सूत्रकारेणं वक्त- व्यः, अविदितप्रयोजनवदविदितसम्बन्धे ऽपि श्रोतुरप्रवृत्तेरिति चोदयति ।
[ "sa" ]
अबजवृत्ते जकचापं कलचापं बजचापसमानं पृथक्वार्यम् ।
अबजवृत्ते जकचापं कलचापं बजचापसमानं पृथक्कार्यम् ।
[ "sa" ]
कलुधितमनस्त्वादेव चास्यामवस्थायामितकर्तव्यताकाङ्क्षा नोदेति ।
कलुषितमनस्त्वादेव चास्यामवस्थायामितिकर्तव्यताकाङ्क्षा नोदेति ।
[ "sa" ]
इदमेवेष्टम् ।
इदमेवेष्टम् ॥
[ "sa" ]
अथ स्वप्वत् प्रत्ययत्वात् स्तम्भादिज्ञानमन्यथा-भूतमित्यनुम्रीयते ।
अथ स्वप्नवत् प्रत्ययत्वात् स्तम्भादिज्ञानमन्यथा- भूतमित्यनुमीयते !।
[ "sa" ]
महापाशुपताः = महाव्रतचारिणः पाशुपताः ।
महापाशुपताः = महाव्रतचारिणः पाशुपताः।
[ "sa" ]
नाठ्यास्तिरिति ।
नाव्याप्तिरिति ।
[ "sa" ]
करोति च क्वचित् क्षेम क्वचिदक्षेमकारक ।
करोति च क्वचित् क्षेम क्वचिदक्षेमकारक ।
[ "sa" ]
ध्मद्रगोलोपरि कुभेन्दुविम्बकेन्द्रयोः स्पृष्टं त्रिज्यावृत्तं स्थितिक-र्णवृत्तं तत् क्रान्तिवृत्तंकल्प्यंचन्द्रकक्षा(१)वृत्तं विषुवन्मण्डलंचन्द्रवि-म्बगोलकेन्द्रस्थकदम्बवृत्तं ध्रुवद्वयसक्तचलवृत्तं कदम्बवोध्रु' वत्वेनकल्पनाच्छरोऽत्र क्रमितः स्थितिकर्णो हि भुक्ताः क्षेत्रकलास्तत्रोदय-मानमेव कक्षावृत्तस्थकलाः स्थितिज्ज्यडलिप्ताः स्युरिति स्पष्टम् ।
चन्द्रगोलोपरि कुभेन्दुविम्बकेन्द्रयोः स्पृष्टं त्रिज्यावृत्तं स्थितिक- र्णवृत्तं तत् क्रान्तिवृत्तं कल्प्यं चन्द्रकक्षा(१)वृत्तं विषुवन्मण्डलंचन्द्रवि- म्बगोलकेन्द्रस्थकदम्बवृत्तं ध्रुवद्वयसक्तचलवृत्तं कदम्बयोर्ध्रुवत्वेन कल्पनाच्छरोऽत्र क्रानितः स्थितिकर्णो हि भुक्ताः क्षेत्रकलास्तत्रोदय- मानमेव कक्षावृत्तस्थकलाः स्थितिखण्डलिप्ताः स्युरिति स्पष्टम् ।
[ "sa" ]
अंडारंभकभूतानां न पृष्टा सूत्र ओतता ।
अंडारंभकभूतानां न पृष्टा सूत्र ओतता ।
[ "sa" ]
एकस्मिन् केन्द्रपर्यये सेवषामवयवानां क्त्यामण्डलान्तःप्रवेशो निर्ममश्च स्यात्।
एकस्मिन् केन्द्रपर्यये सवैषामवयवानां कक्ष्यामण्डलान्तःप्रवेशो निर्गमश्च स्यात् ।
[ "sa" ]
इष्टमासञ्चय इष्टकाकूट ।
इष्टमासञ्चय इष्टकाकूट ।
[ "sa" ]
स्पशेहेग्रासस्य प्रारम्भः मोक्षो ग्रासाभाव इति ।
स्पर्शो ग्रासस्य प्रारम्भः मोक्षो ग्रासाभाव इति ।
[ "sa" ]
तदभावे न काश्चोद्वि देतुस्तत्रावतिष्ठते ।
तदभावे न कश्चिद्धि हेतुस्तत्रावतिष्ठते ॥
[ "sa" ]
विष्णुक्रमणपर्यन्तो यागो५स्माकं यथा तथा ।
विष्णुक्रमणपर्यन्तो यागोऽस्माकं यथा तथा ।
[ "sa" ]
देवा देवैरतीतैर्हि रूपैर्नामभिरेव च ’इत्येवंजातीयका द्रष्टव्या ।
देवा देवैरतीतैर्हि रूपैर्नामभिरेव च’ इत्येवंजातीयका द्रष्टव्या ॥
[ "sa" ]
तत्र लषोराबाधाया वर्गः याव १ ।
तत्र लघोराबाधाया वर्गः याव १।
[ "sa" ]
१९१पादानं कुतस्तमां च ब्रीहिनियम इति न तेषु व्रीहिनियमसंभवः ।
१९१पादानं कुतस्तमां च व्रीहिनियम इति न तेषु व्रीहिनियमसंभवः ।
[ "sa" ]
श्रस्मिंय काले चन्द्रदिनस्यैतावत्यो घटिका गताः ।
अस्मिंश्च काले चन्द्रदिनस्यैतावत्यो घटिका गताः ।
[ "sa" ]
छायाऽधिकारः ७७रविबिम्बकेन्द्राच्चन्द्रबिम्बकेन्द्रगतपूर्वापरवृत्तसमानान्तरभूतले कृतो लम्बः स्पष्ट-भुजः ।
छायाधिकारः ७७रविबिम्बकेन्द्राच्चन्द्रबिम्बकेन्द्रगतपूर्वापरवृत्तसमानान्तरभूतले कृतो लम्बः स्पष्ट–भुजः ।
[ "sa" ]
पञ्चवर्गविकलाः खलु दृष्टा-स्ताभिरार्थदिनराशिशशाष्टौ ।
पञ्चवर्गविकलाः खलु दृष्टा- स्ताभिरार्थदिनराशिशशाष्टौ ।
[ "sa" ]
तन्मन्वम् ।
तन्मन्दम् ।
[ "sa" ]
अ-तो५वश्यं स्मरणयोग्यस्यापि कर्तुरस्मर्यमाणत्वान्यथानुपपत्त्यावेदानां नित्यत्वमिति ।
अ-तोऽवश्यं स्मरणयोग्यस्यापि कर्तुरस्मर्यमाणत्वान्यथानुपपत्त्या वेदानां नित्यत्वमिति ।
[ "sa" ]
भावे वा विशेपणाभावददेरेव तेन कपेण हेतुत्वम-स्त्वति भावः ।
भावे वा विशेषणाभावादेरेव तेन रूपेण हेतुत्वम- स्त्विति भावः ।
[ "sa" ]
न तु भावना-विशेषरूपयोगमस्य ।
न तु भावना- विशेषरूपयोगस्य ।
[ "sa" ]
फलितज्योतिषमाहात्म्यवर्णनान्तग्निरूप्यन्ते ग्रन्थकारेण दिवाकरगतिप्रभावा, चन्द्रगतपरिवर्तनानि ग्रहै- सार्धं च तत्सयोगाग्रहणानि च ।
फलितज्योतिषमाहात्म्यवर्णनान्तग्निरूप्यन्ते ग्रन्थकारेण दिवाकरगतिप्रभावा, चन्द्रगतपरिवर्तनानि ग्रहै- सार्धं च तत्सयोगाग्रहणानि च ।
[ "sa" ]
अतः क्षेपुमात्रस्यापवर्तने ये गुणलब्धी तयोरपवर्ताङ्कगुणने सत्यु- द्दिष्टगुणाप्तिसिद्धिः ।
अतः क्षेपमात्रस्यापवर्तने ये गुणलब्धी तयोरपवर्तङ्कगुणने सत्यु-द्दिष्टगुणाप्तिसिद्धिः ।
[ "sa" ]
हारकद्वयसद्भावे हारको हारयोर्वषः ।
हारकद्वयसद्भावे हारको हारयो1र्वधः ।
[ "sa" ]
दृश्यैकतो मूलमथो पदोआर्ध-युक्तं खनिघ्नं भवतीष्टराशिः ।
दृश्यैकतो मूलमथो पदार्ध- युक्तं स्वनिघ्नं भवतीष्टराशिः ॥
[ "sa" ]
अत्र चैकत्र कृतसमासान्तः पथिनशब्दः ।
अत्र चैकत्र कृतसमासान्तः पथिनशब्दः ।
[ "sa" ]
तत्र मेरौ देवा स्थिताः, वडवामुखे दैत्याः ।
तत्र मेरौ देवा स्थिताः, बडवामुखे दैत्याः ।
[ "sa" ]
जल पानीयम् ।
जलं पानीयम् ।
[ "sa" ]
विरचितम् ] सङ्कलितम् ३दण्डो भवेत् पाणिचतुष्टयेन, रज्ञुः स्मृता दण्डक्विंशतिश्च ।
विरचितम् ]सङ्कलितम्३ दण्डो भवेत् पाणिचतुष्टयेन, रज्ञुः स्मृता दण्डक्विंशतिश्च ।
[ "sa" ]
तथा वाचकसंस्पृष्टे वाच्ये किमिति नेष्यते ।
तथा वाचकसंस्पृष्टे वाच्ये किमिति नेष्यते ॥
[ "sa" ]
संक्षिघ्नमार्यमतिना सम्यक् विज्ञाय सिद्धान्तम् ।
संक्षिघ्नमार्यमतिना सम्यक् विज्ञाय सिद्धान्तम् ।
[ "sa" ]
४७६ न्यायरत्नाकराख्यव्याख्यासहिते श्लोकवार्तिके [सू० ५स्वरूपपररूपाभ्यां नित्यं सदसदात्मके ।
४७६ न्यायरत्नाकराख्यव्याख्यासहिते श्लोकवार्तिके [सू० ५ स्वरूपपररूपाभ्यां नित्यं सदसदात्मके ।
[ "sa" ]
ज्ञाते पुनश्च तेनैव संदेशेन तदिष्यते’ ।
ज्ञाते पुनश्च तेनैव संदेशेन तदिष्यते” ॥
[ "sa" ]
त्रीन्द्रियपर्याप्तकस्य पञ्चाशत्सागरोपमसप्तभागौ द्वौ।
त्रीन्द्रियपर्याप्तकस्य पञ्चाशत्सागरोपमसप्तभागौ द्वौ ।
[ "sa" ]
अनयैव युक्त्या सुक्ष्मव्यासात्सूक्ष्मं फलं स्यात् ।
अनयैव युक्त्या सुक्ष्मव्यासात्सूक्ष्मं फलं स्यात् ।
[ "sa" ]
स्वमे५पि सुखदुःखानुभवात् ।
स्वप्नेऽपि सुखदुःखानुभवात् ।
[ "sa" ]
इतिशब्दः संयुक्तसमवायपरिसमाप्तौ ।
इतिशब्दः संयुक्तसमवायपरिसमाप्तौ ॥
[ "sa" ]
एतदुक्तभवति--अङ्गारिण्या या पञ्चमी दिक् शान्ता तस्या सौम्ये शकुने शुभ यत् फलतद्यातम् ।
एतदुक्तं भवति— अङ्गारिण्यां या पञ्चमी दिक् शान्ता तस्यां सौम्ये शकुने शुभं यत् फलं तद्यातम् ।
[ "sa" ]
३ घटिकार्ध-३०युक्तम् ६।
३ घटिकार्ध-३०युक्तम् ६।
[ "sa" ]
उपदेशोपस्थितो यो वाक्यार्थान्वयमृच्छति ।
उपदेशोपस्थितो यो वाक्यार्थान्वयमृच्छति ॥
[ "sa" ]
सूर्यास्तानन्तरं कियत्काले चन्द्रास्तो भविष्यतौ-त्वेतदथं सषड्भयो रविचन्द्रास्तलग्नयोर्मधयै प्राक्क्षितिजे क्लुदयासवःसाधिता यतो यो येन -समयेनोदेति तत्सप्तमस्तैन समथेनाशांग्छतीति ।
सूर्यास्तानन्तरं कियत्काले चन्द्रास्तो भविष्यतौ-त्वेतदथं सषड्भयो रविचन्द्रास्तलग्नयोर्मधयै प्राक्क्षितिजे क्लुदयासवःसाधिता यतो यो येन -समयेनोदेति तत्सप्तमस्तैन समथेनाशांग्छतीति ।
[ "sa" ]
मिथः कोणसमासक्तौ वर्गो धातौ पुनस्तयोः ।
मिथः कोणसमासक्तौ वर्गौ घातौ पुनस्तयोः ।
[ "sa" ]
ह स्मृतानिति, मु. पु पा. ।
ह स्मृतानिति, मु. पु पा. ।
[ "sa" ]
पुरुषल्येव पुरुषनिरपितल्येव वा, पुरुषे५पि पुरुषनिष्ठल्य त-स्योत्तमनिलपितल्योत्तमनिष्ठल्य च व्यभिचारस्य सरवादित्यर्थः ।
पुरुषस्येव पुरुषनिरूपितस्येव वा, पुरुषेऽपि पुरुषनिष्ठस्य त- स्योत्तमनिरूपितस्योत्तमनिष्ठस्य च व्यभिचारस्य सत्त्वादित्यर्थः ।
[ "sa" ]
अथ चूचुकाना लक्षणमाह-सुभगा भवन्त्यनुद्वद्धचूचुका निर्धना विषमदीर्घैः ।
अथ चूचुकाना लक्षणमाह- सुभगा भवन्त्यनुद्वद्धचूचुका निर्धना विषमदीर्घैः ।
[ "sa" ]
एवमत्र द्वितीयपक्षे हरतुल्यो वर्णाङ्कः क्षेपतुख्यानि रूपाणि धनमृणं वा भवतीति प्तिद्धम् ।
एवमत्र द्वितीयपक्षे हरतुल्यो वर्णाङ्कः क्षेपतुल्यानिरूपाणि धनमृणं वा भवतीति सिद्धम्।
[ "sa" ]
तिथ्यन्तो-चीयतो भवति ।
तिथ्यन्तो–चीयतो भवति ।
[ "sa" ]
द्वाभ्यां दोर्भ्या च कोटिभ्यां द्वाभ्यां बद्धं चतुभुइजम् ।
द्वाभ्यां दोर्भ्या च कोटिभ्यां द्वाभ्यां बद्धं चतुर्भुजम् ।
[ "sa" ]
[ऋ. सं. १. ६. १९ ] इति वार््रघ्नी द्वितीया सौम्या ।
[ऋ. सं. १. ६. १९ ] इति वार्त्रघ्नी द्वितीया सौम्या ।
[ "sa" ]
प्राणिद्रव्यकालम्भो यत्र यत्र श्रुतस्तत्र तत्र याग एवनिश्चितः, ’अग्नीषीमीयं पशुमालभेत’ ’वायव्यं श्वेतमालभेत’ इत्यादौ ।
प्राणिद्रव्यकालम्भो यत्र यत्र श्रुतस्तत्र तत्र याग एव निश्चितः, 'अग्नीषीमीयं पशुमालभेत’ 'वायव्यं श्वेतमालभेत’ इत्यादौ ।
[ "sa" ]
सा त्व-मम्ब स्रुषायामरुन्धतीव सीतायां शिवानुध्यानपरा भवेति ।
सा त्वमम्ब स्रुषायामरुन्धतीव सीतायां शिवानुध्यानपरा भवेति ।
[ "sa" ]
यथा गुरुः पिता उपसदनेन समीपानुभजनेन ब्रप्य इतेपूरणीयम् ।
यथा गुरुः पिता उपसदनेन समीपानुभजनेन प्राप्य इति पूरणीयम् ।
[ "sa" ]
यथा देवदत्तस्तण्डुलं पचतीतिकर्तरि प्रयोगे आख्यातप्रत्ययेन कतृँ्पोर्थ उक्तो भवति ।
यथा देवदत्तस्तण्डुलं पचतीति कर्तरि प्रयोगे आख्यातप्रत्ययेन कर्तृपोर्थ उक्तो भवति ।
[ "sa" ]
खैस्ताब्दात् पूर्वं प्रथमशताब्द्यामुपलभ्यते स्मग्रन्थरत्नमिदमित्यत्र नास्ति किमपि गमकम् ।
खैस्ताब्दात् पूर्वं प्रथमशताब्द्यामुपलभ्यते स्म ग्रन्थरत्नमिदमित्यत्र नास्ति किमपि गमकम् ।
[ "sa" ]
ननु केवलभाज्ये हरभक्ते यच्छेषं तद्गुरिगतगुणकादधिके हरे शेषोत्था लब्धिर्नैव संभवति ।
ननु केवलभाज्ये हरभक्ते यच्छेषं तद्गुणितगुणकादधिके हरे शेषोत्था लब्धिर्नैव संभवति ।
[ "sa" ]
ततः किमित्याह-एतदिति ।
ततः किमित्याह-एतदिति ।
[ "sa" ]
तथा च व्यावहारिकप्रातीतिकभेदेन कर्तृत्व-भोक्तृत्वादीनां द्वेधाऽवभासः स्यात् ।
तथा च व्यावहारिकप्रातीतिकभेदेन कर्तृत्व- भोक्तृत्वादीनां द्वेधाऽवभासः स्यात् ।
[ "sa" ]
इष्टदिने चरदलस्य जीवा कार्य्या ।
इष्टदिने चरदलस्य जीवा कार्य्या।
[ "sa" ]
द्रव्यादुद्चृत्त्य तदनुच्छेदेनेत्यर्थः ।
द्रव्यादुद्धृत्त्य तदनुच्छेदेनेत्यर्थः ।
[ "sa" ]
चक्रं द्वादशराश्यात्मकमपमण्डलम् ।
चक्रं द्वादशराश्यात्मकमपमण्डलम् ।
[ "sa" ]
पवमुक्तप्रकारेण निजदेशाद्दक्षिणोत्तरस्थिते निरक्षदेशे यत्क्षितिजाख्यं बृत्तं तत् स्वोयदेशे उन्मुण्डलं गणकैरुक्तम् ।
एवमुक्तप्रकारेण निजदेशाद्दक्षिणोत्तरस्थिते निरक्षदेशे यत्क्षिति जाख्यं वृत्तं तत् स्वीयदेशे उन्मुण्डलं गणकैरुक्तम् ।
[ "sa" ]
साक्षादित्यादिता पूर्वंयो५शनायादिना तथा ।
साक्षादित्यादिता पूर्वे योऽशनायादिना तथा ।
[ "sa" ]
योऽभिनवाम्बरमिच्छतिभोक्तुम्, ये. पुरुषोऽभिनवाम्बरमभिनवं वस्त्र भोक्तुमिच्छति तस्येति ।
योऽभिनवाम्बरमिच्छति भोक्तुम्, ये. पुरुषोऽभिनवाम्बरमभिनवं वस्त्र भोक्तुमिच्छति तस्येति ।
[ "sa" ]
अन्यदप्याह--महेन्द्रार्थमुवाचेदं बृहत्कीर्तिर्बृहस्पतिः ।
अन्यदप्याह -महेन्द्रार्थमुवाचेदं बृहत्कीर्तिर्बृहस्पतिः ।
[ "sa" ]
बोध्यस्तस्यां तदेवा्चिकरणं नाम कारकम् ।
बोध्यस्तस्यां तदेवाधिकरणं नाम कारकम् ।
[ "sa" ]
. षोडशगुणोत्तरं वृद्धिः ।
. षोडशगुणोत्तरं वृद्धिः ।
[ "sa" ]