input_text
stringlengths 8
2.1k
| target_text
stringlengths 8
2.14k
| language
listlengths 1
1
|
---|---|---|
विरसं विरह्वयासं वोदुं तव चित्तमसहं मे। | विरसं विरहायासं वोढुं तव चित्तमसहं मे ॥ | [
"sa"
]
|
मन्यथा प्रकारतानिविशेऽव्यात्तिः स्यादिति भावः । | मन्यथा प्रकारतानिविशेऽव्याप्तिः स्यादिति भावः । | [
"sa"
]
|
वर्गयोगो भवेत् ' इत्युक्तषबाद्विलोमविधिना जातो मूलान्तरवर्गः । | वर्गयोगो भवेत्' इत्युक्तत्वा द्विलोमविधिना जातोमूलान्तरवर्गः। | [
"sa"
]
|
नभसिदशमे स्थाने राशयो ये बलिनस्तेनभोबलिन । | नभसिदशमे स्थाने राशयो ये बलिनस्ते नभोबलिन । | [
"sa"
]
|
४३२ न्यायवार््तिकेअव्यक्तग्रहणमनवस्थायित्वाद् विद्युत्सम्पाते रू-पाव्यक्तग्रहणवत् । | ४३२ न्यायवार्तिके अव्यक्तग्रहणमनवस्थायित्वाद् विद्युत्सम्पाते रू- पाव्यक्तग्रहणवत् । | [
"sa"
]
|
लबणं क्रियमाणं च तथाभूतस्य युज्यते । | लबणं क्रियमाणं च तथाभूतस्य युज्यते । | [
"sa"
]
|
सामान्यमित्यदृश्ये ऽपि तेन सामान्यएव नः । | सामान्यमित्यदृश्येऽपि तेन सामान्य एव नः । | [
"sa"
]
|
अथ बुधस्य सर्वग्रहविजितस्य फलमाह-भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राःउत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायाआन्तगुरुणा जिते बुधे म्लेच्छशूद्रचौरार्थयुक्तपौरजनाःत्रैगर्तपार्वतीयाः पीड्यन्ते कम्पते च महीरविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यःभृगुणा जितेऽग्निकोपः सस्याम्बुदयायिविध्वंसः०वं प १ -आ । | अथ बुधस्य सर्वग्रहविजितस्य फलमाह- भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः उत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायाआन्त गुरुणा जिते बुधे म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः त्रैगर्तपार्वतीयाः पीड्यन्ते कम्पते च मही रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः भृगुणा जितेऽग्निकोपः सस्याम्बुदयायिविध्वंसः ० वं प १ -आ । | [
"sa"
]
|
न च वाच्यमाप्तः क्षीणसर्घदो-षः तथाविधं चाप्तत्वं कस्यापि नास्तीति । | न च वाच्यमाप्तः क्षीणसर्वदो- षः तथाविधं चाप्तत्वं कस्यापि नास्तीति । | [
"sa"
]
|
तन्र क्रान्तिज्या पलकर्णगुणा द्वादश १२ भक्ता किलाग्रा स्यात् । | तत्र क्रान्तिज्या पलकर्णगुणा द्वादश १२ भक्ता किलाग्रा स्यात् । | [
"sa"
]
|
सलिल तूपलता प्रतिपद्यत इति । | सलिल तूपलता प्रतिपद्यत इति । | [
"sa"
]
|
मध्यग्रहणकालादुन्मीलनपर्यन्तं यः कालस्तन्नाम मोक्षम-र्दम् । | मध्यग्रहणकालादुन्मीलनपर्यन्तं यः कालस्तन्नाम मोक्षम- र्दम् । | [
"sa"
]
|
यश्यपसिद्धान्तमभिधाय तघ्रिप्रतिपत्तौ सत्यांउगाधघात उद्भाव्येत तदा स्यात्प्रतिज्ञाहानिः प्रथमतएवापसिद्धान्तमुपेक्ष्यव्याघात एवोद्भाव्यत इत्याशङ्का-ह नचेति कुतो नैव वाच्यमित्यत आह भअपीसद्धा-न्तेति म स्वीकृतपरित्यागो५पसिद्धान्त हति लक्षणत-स्तस्थ निग्रहत्वप्रतिपादनवैयर्थ्यप्रसङ्ग इत्यर्थः । | यद्यपसिद्धान्तमभिधाय तद्विप्रतिपत्तौ सत्यां व्याघात उद्भाव्येत तदा स्यात्प्रतिज्ञाहानिः प्रथमत एवापसिद्धान्तमुपेक्ष्यव्याघात एवोद्भाव्यत इत्याशङ्क्या- इ ∗ नचेति ∗ कुतो नैव वाच्यमित्यत आह ∗ अपीसद्धा- न्तेति ∗ स्वीकृतपरित्यागोऽपसिद्धान्त इति लक्षणत- स्तस्य निग्रहत्वप्रतिपादनवैयर्थ्यप्रसङ्ग इत्यर्थः । | [
"sa"
]
|
सितं चासितं बोध्यमर्काल्पकानां,तदन्याम्बुगोलात्मकानामपीत्थम् । | सितं चासितं बोध्यमर्काल्पकानां, तदन्याम्बुगोलात्मकानामपीत्थम् ॥ | [
"sa"
]
|
न चार्थिमदृष्टवतस्तत्स्मरणमाकस्मिकमेवो-प्रयोगात् इन्द्रियसंयोगजन्यत्वाच्च स्वकल्पकमेव प्रत्यक्षं ननिर्विकल्पकं ’’कल्पनापोढमभ्रान्त’मिति प्रत्यक्षलक्षणाभावातत्रेति चेत् । | न चार्थिमदृष्टवतस्तत्स्मरणमाकस्मिकमेवो- --------------प्रयोगात् इन्द्रियसंयोगजन्यत्वाच्च स्वकल्पकमेव प्रत्यक्षं न निर्विकल्पकं “कल्पनापोढमभ्रान्त” मिति प्रत्यक्षलक्षणाभावात् अत्रेति चेत् । | [
"sa"
]
|
काष्ठीकरणमर्थसिद्धमिति नोक्तम् । | काष्ठीकरणमर्थसिद्धमिति नोक्तम्। | [
"sa"
]
|
किं निराकरणस्येह फलमित्यथ चेन्मतम् । | किं निराकरणस्येह फलमित्यथ चेन्मतम् ॥ | [
"sa"
]
|
तदुक्तम्-चिन्त्यत्वात् तदुपायो ह्यत्रामिधीयते । | तदुक्तम्– चिन्त्यत्वात् तदुपायो ह्यत्राभिधीयते। | [
"sa"
]
|
श्रीगदाधरभद्टाचार्यघक्रब- | श्रीगदाधरभद्टाचार्यघक्रब- | [
"sa"
]
|
भजन्ति चेत् किमिति काश्चि-देव व्यक्तयः केनचिदेव सामान्येन सम्बध्यन्ते न स-र्वाः सर्वैः । | भजन्ति चेत् किमिति काश्चिदेव व्यक्तयः केनचिदेव सामान्येन सम्बध्यन्ते न सर्वाः सर्वैः । | [
"sa"
]
|
प्राच्यपरं सममण्डलमन्यद्याम्योत्तरं हितिजमन्यत् । | प्राच्यपरं सममण्डलमन्यद्याम्योत्तरं क्षितिजमन्यत् । | [
"sa"
]
|
सम्यक् समीचीनतया गोमयेन गोपुरीषेण सान्द्रं यथाभवति तथा लिप्तम् । | सम्यक् समीचीनतया गोमयेन गोपुरीषेण सान्द्रं यथा भवति तथा लिप्तम् । | [
"sa"
]
|
ऋपिवात -तेऽपि पूज्यन्ते किं द्दृ_नर्देवविद् द्विज । | ऋपिवात -तेऽपि पूज्यन्ते किं द्दृ_नर्देवविद् द्विज । | [
"sa"
]
|
अक्षज्यया हृताऽन्त्यक्रान्त्या व्यासार्धसङ्गुणया । | अक्षज्यया हृताऽन्त्यक्रान्त्या व्यासार्धसङ्गुणया । | [
"sa"
]
|
किञ्च उत्तरविधीनामप्यध्ययनान् प्रागनयगम्यमानानां नाध्यैनृ-प्रयत्रप्रयोजकरत्यं संभवतीत्यभिप्रायो ग्रन्थस्य कदावगम्यत इत्यत्राद्द अध्ययनोत्तरेति । | किञ्च उत्तरविधीनामप्यध्ययनात् प्रागनवगम्यमानानां नाध्येतृप्रयत्नप्रयोजकत्वं संभवतीत्यभिप्रायो ग्रन्थस्य कदावगम्यत इत्यत्राह-अध्ययनोत्तरेति। | [
"sa"
]
|
स्तु विस्तृतौ विपूर्वः । | स्तृ विस्तृतौ वेइपूर्वः । | [
"sa"
]
|
तमसापक्षे मुरलागोदावरीप्रभृतिभिरित्यर्थः । | तमसापक्षे मुरलागोदावरीप्रभृतिभिरित्यर्थः । | [
"sa"
]
|
२०४ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१अ०५सू०८च-वेदवाक्यम् । | २०४ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१अ०५सू०५ च–वेदवाक्यम् । | [
"sa"
]
|
वायुस्कन्धाः सप्त । | वायुस्कन्धाः सप्त। | [
"sa"
]
|
अत्र वाक्य उक्तिमात्रमेव न वैचित्यम् । | अत्र वाक्य उक्तिमात्रमेव न वैचित्र्यम् । | [
"sa"
]
|
अत्रोषपत्तिः । | अत्रोपपत्तिः । | [
"sa"
]
|
विशिष्टान्वयिनो५सति बाधके विशेषणेप्यन्वयात्# । | विशिष्टान्वयिनोऽसति बाधके विशेषणेप्यन्वयात्∗ । | [
"sa"
]
|
अतः सर्वदोर्युतिदलं द्विधा मुरवभूमिहीनं कर्णभुजयोर्योगान्तरे जायेते इति । | अतः सर्वदोर्युतिदलं द्विधा मुखभूमिहीनं कर्णभुजयोर्योगान्तरे जायेते इति । | [
"sa"
]
|
हि यस्मात् । | हि यस्मात् । | [
"sa"
]
|
(९३) बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नास्त्वन्तःकरणग्राह्याः । | (९३) बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नास्त्वन्तःकरणग्राह्याः ॥ | [
"sa"
]
|
उपपत्तौ पूर्व षष्टिभक्तावयवमानत्या । | उपपत्तौ पूर्वं षष्टिभक्तावयवमानत्=या । | [
"sa"
]
|
हष्टाषेङ्गमवर्गर्ग्मष्ठप्नोन्तिस्थाषगंव्र् । | हष्टाषेङ्गमवर्गर्ग्मष्ठप्नोन्तिस्थाषगंव्र् । | [
"sa"
]
|
ब्दाभ्यां नानाञ्प्रत्ययौ भवत इत्यर्थकेन नञ्छब्दात् स्वार्थिकनाञ्प्र-तर ९ ’ ंत्ययान्तात् नानापदनिष्पत्तेस्तस्य भदाथंकत्वात् । | ब्दाभ्यां नानाञ्प्रत्ययौ भवत इत्यर्थकेन नञ्छब्दात् स्वार्थिकनाञ्प्र- त्ययान्तात् नानापदनिष्पत्तेस्तस्य भदार्थकत्वात् । | [
"sa"
]
|
पलसहस्रद्वयमित्यर्थ । | पलसहस्रद्वयमित्यर्थ । | [
"sa"
]
|
10 रभिद्रवीर्मतै-पा. ३. पु । | 10 रभिद्रवीर्भूतै-पा. ३. पु । | [
"sa"
]
|
तेन सन्ततिविशेपप्रभवत्वमेव ब्रात्मण-शव्दग्रवृत्तावुपाधिः । | तेन सन्ततिविशेपप्रभवत्वमेव ब्रात्मण- शव्दग्रवृत्तावुपाधिः । | [
"sa"
]
|
एवं ध्रुवान्नीयमानेनसूत्रेण शरकृतं त्र्यस्रं भवति । | एवं ध्रुवान्नीयमानेन सूत्रेण शरकृतं त्र्यस्रं भवति । | [
"sa"
]
|
रात्रेर्द्विभागमाश्रित्य स्वातियोगेऽभिवर्षति । | रात्रेर्द्विभागमाश्रित्य स्वातियोगेऽभिवर्षति । | [
"sa"
]
|
सकस्य भोग्यकालो लग्नभुक्तकालोह्रौद्वषाश्चैषां योगो सक्तात्मक वष्टकालः स च मार्धद्विभक्तो सव्याद्दोप भवन्ति पती घटीद्वयं सार्धं होरेति जातकनानां न्निथव्यः । | सकस्य भोग्यकालो लग्नभुक्तकालो ह्रौद्वषाश्चैषां योगो सक्तात्मक वष्टकालः स च मार्धद्विभक्तो सव्या द्दोप भवन्ति पती घटीद्वयं सार्धं होरेति जातकनानां न्निथव्यः । | [
"sa"
]
|
५९ च गुणकारः प्रथमजिनीयज्ययोरन्तरमेव । | ५९ च गुणकारः प्रथमद्वितीयज्ययोरन्तरमेव । | [
"sa"
]
|
-----दू१ अ. क. पुस्तकस्य मद्यं तद्विधृतिश्च वातचक्रान्तउपलभ्यते। | -----दू १ अ. क. पुस्तकस्य मद्यं तद्विधृतिश्च वातचक्रान्तउपलभ्यते। | [
"sa"
]
|
’तस्य कार्य न विद्यते, ज्ञानामृतेन तृप्तस्य कृत-कृत्यस्य योगिनः । | ’तस्य कार्यं न विद्यते, ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । | [
"sa"
]
|
इति श्रीभट्टोप्पलविरचिताया सहिताविवृतौ वज्रमणिपरीक्षा-नामैकोनाशीतितमोऽध्याय । | इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ वज्रमणिपरीक्षा- नामैकोनाशीतितमोऽध्यायः । | [
"sa"
]
|
एकस्याप्यन्यतो ५सिद्धेः यथाच विनियोजकत्वे ५पि विधेः श्रुसादीनां विनियोजकत्वं सि-ध्यति तथा प्रागेवाभिहितम् । | एकस्याप्यन्यतो ऽसिद्धेः यथा च विनियोजकत्वे ऽपि विधेः श्रुत्यादीनां विनियोजकत्वं सि- ध्यति तथा प्रागेवाभिहितम् । | [
"sa"
]
|
२ संशोध्यमानं २ स्वमृण- त्वमेतीति जातम् । | २ संशोध्यमानं २ स्वमृण-त्वमेतीति जातम् । | [
"sa"
]
|
न किञ्चित् प्रमाणख्य लक्षणं संभव-तोत्यर्थः । | न किञ्चित् प्रमाणख्य लक्षणं संभव- तोत्यर्थः । | [
"sa"
]
|
यत्र केन- चित्तुषस्याधारेण निबद्धे वर्तुलादौ धान्यराशौ तव धनहत्तासंरव्या पाग्यत्कर्तयेयेति स्पष्टम् । | यत्र केन- चित्तुषस्याधारेण निबद्धे वर्तुलादौ धान्यराशौ तत्र धनहस्तसंरव्या प्राग्वत्कर्तव्येति स्पष्टम् । | [
"sa"
]
|
अति्देशश्च कथंभावाकाङ्कषोत्तरमनुसंधीयते । | अतिदेशश्च कथंभावाकाङ्क्षोत्तरमनुसंधीयते । | [
"sa"
]
|
तच्च द्वितीयं २ ज्यार्धम् । | तच्च द्वितीयं २ ज्यार्धम् । | [
"sa"
]
|
तस्या भुजाया विषु. वद्वृत्तदक्षिणोत्तरमण्डलसम्पात - दक्षिँणोत्तरदक्षिणक्षितिजसम्पातान्तरालस्थ- दक्षिणोत्तरवृत्तादृण्डज्या अवलम्बको नाम फोटिः कल्प्या । | तस्या भुजाया विषु- वद्वृत्तदक्षिणोत्तरमण्डलसम्पात – दक्षिणोत्तरदक्षिण4'क्षितिजसम्पातान्तरालस्थ- दक्षिणोत्तरवृत्तखण्डज्या अवलम्बको नाम कोटि: कल्प्या । | [
"sa"
]
|
अतो५सकृत्प्रकारेणैवं कथितेन सिद्धस्थिरलम्बनेन नाम पुनः पुनः क्रियपाणे | अतोऽसकृत्प्रकारेणैवं कथितेन सिद्धस्थिरलम्बनेन नाम पुनः पुनः क्रियमाणे | [
"sa"
]
|
दुःखेन सीताविश्लेषजेन । | दुःखेन सीता विश्लेषजेन । | [
"sa"
]
|
कर्म्मी५दत्तफलत्वाच्चैज्नाऽव्यक्तिमपि तद् ब्रजेत्* । | कर्म्माऽदत्तफलत्वाच्चेन्नाऽव्यक्तिमपि तद् व्रजेत्∗ ॥ | [
"sa"
]
|
घर्माधर्मवशीकृतो द्वि जीवस्तासु तासु योनिषु संसरति । | धर्माधर्मवशीकृतो हि जीवस्तासु तासु योनिषु संसरति । | [
"sa"
]
|
आयुक्तवांस्तं तपसा अनिगृह्लात्मनः शक्तिम् । | आयुक्तवांस्तं तपसा अनिगूह्यात्मनः शक्तिम् ॥ | [
"sa"
]
|
३७३(१९ )पादोनषट्काष्टलवान्तरेगमतत्राधमिन्दोस्तु सितं हि तच्च । | ३७३ (१)पादोनषट्काष्टलवान्तरेण तत्रार्धमिन्दोस्तु सितं हि तच्च । | [
"sa"
]
|
अयं दझवर्गो जझवर्गयुक्तो जबवर्गसमा-नोऽस्ति । | अयं दझवर्गो जझवर्गयुक्तो जबवर्गसमा- नोऽस्ति । | [
"sa"
]
|
अन्यैः शाक्यैः सर्वज्ञकल्पना नि-ष्प्रमाणिका ५१थिता, मीमांसकैस्तु वेदस्या५पौरुषयत्वकल्पनात् त-दुभयस्यापि कल्पना तुल्या न कश्चिद्विशेष इति, तं प्रत्याह सर्वज्ञे-ति६ । | अन्यैः शाक्यैः सर्वज्ञकल्पना नि- ष्प्रमाणिका स्स्श्रिता, मीमांसकैस्तु वेदस्यास्पौरुषयत्वकल्पनात् त- दुभयस्यापि कल्पना तुल्या न कश्चिद्विशेष इति, तं प्रत्याह सर्वज्ञे- ति११६ । | [
"sa"
]
|
ध्रुवस्थानाज्जिनांशव्यासा-र्धवृत्तकदम्बभ्रमणाद्यदा खस्वस्तिके कदम्बभं समागच्छति, तदा क्रान्तिवृत्तंक्षितिजवृत्तानुकारकं स्यात । | ध्रुवस्थानाज्जिनांशव्यासा–र्धवृत्तकदम्बभ्रमणाद्यदा खस्वस्तिके कदम्बभं समागच्छति, तदा क्रान्तिवृत्तंक्षितिजवृत्तानुकारकं स्यात । | [
"sa"
]
|
३२ समये पातमोक्षः । | ३२ समये पातमोक्षः । | [
"sa"
]
|
अत्र निरुक्तगोले खगोलभगोलेति द्वयादु-त्प्नं क्षेत्रं दृश्यते । | अत्र निरुक्तगोले खगोलभगोलेति द्वयादु- त्पन्नं क्षेत्रं दृश्यते । | [
"sa"
]
|
ज्ञातादात्मा, न च देहस्य ज्ञातृता सम्भवति । | ज्ञाता ह्यात्मा, न च देहस्य ज्ञातृता सम्भवति । | [
"sa"
]
|
तद्वेत्ष्यवीति बा । | तद्वेत्ष्यवीति बा । | [
"sa"
]
|
द्वारं प्रति चं समसंख्यकस्यैव तस्य हेतुत्वम् । | द्वारं प्रति च समसंख्यकस्यैव तस्य हेतुत्वम्। | [
"sa"
]
|
एवं तरेखाअजरेखयोरपिनिष्पत्तिर्भविष्यति । | एवं तरेखाअजरेखयोरपि निष्पत्तिर्भविष्यति । | [
"sa"
]
|
ननु पक्षताया अनुमितौ स्वार्थे हे-तुतायाम्मानाभावः यावत्परामर्पमनुमितिर्जायत एवेत्युद्धतं प्रत्याह । | ननु पक्षताया अनुमितौ स्वार्थे हे-तुतायाम्मानाभावः यावत्परामर्पमनुमितिर्जायत एवेत्युद्धतं प्रत्याह। | [
"sa"
]
|
घटिकामण्डलवशाद्धि गोलो भ्रमति । | घटिकामण्डलवशाद्धि गोलो भ्रमति । | [
"sa"
]
|
अत्र गुणहरौषड्यभरपवत्त्यं गुणः १०। | अत्र गुणहरौ षड्भिरपवर्त्त्य गुणः १०। | [
"sa"
]
|
तत्र बरहर्मन्त्रस्य प्रकरणसापेक्षेण लिङ्गेनापूर्वसाधनविशेष-वर्हिर्लवने विनियोगः । | तत्र बर्हिर्मन्त्रस्य प्रकरणसापेक्षेण लिङ्गेनापूर्वसाधनविशेष- बर्हिर्लवने विनियोगः । | [
"sa"
]
|
एक एव परो जीतः स्वकल्पितजगत्त्त्रयः । | एक एव परो जीवः स्वकल्पितजगत्त्त्रयः । | [
"sa"
]
|
इति राशिव्यवहारः । | इति राशिव्यवहारः । | [
"sa"
]
|
सा-ध्यसाधनभावप्रतिपादनादुपपन्नो विशेषः । | सा- ध्यसाधनभावप्रतिपादनादुपपन्नो विशेषः । | [
"sa"
]
|
छत्रा-कारैश्छत्राकृतिभिरूर्ध्वभागविस्तृतैरवनीशा राजान । | छत्रा- कारैश्छत्राकृतिभिरूर्ध्वभागविस्तृतैरवनीशा राजान । | [
"sa"
]
|
उदयास्ताध्याये ये कालांशा उक्ताः स्पष्टाकात् तदैशान्तरिते ग्रहेउदयोऽस्तो वा स्यात् स स्थूलः । | उदयास्ताध्याये ये कालांशा उक्ताः स्पष्टार्कात् तदंशान्तरिते ग्रहे उदयोऽस्तो वा स्यात् स स्थूलः । | [
"sa"
]
|
केचिच्च विशेषरूपमेव वाच्यं निर्वचन्ति। | केचिच्च विशेषरूपमेव वाच्यं निर्वचन्ति । | [
"sa"
]
|
स्थूलसूक्ष्मत्वादिसाम्यं तद्भैदानांक्रमाद्भ्वेत् । | स्थूलसूक्ष्मत्वादिसाम्यं तद्भेदानां क्रमाद्भ्वेत् । | [
"sa"
]
|
भूभूधरादीनां स्वस्त्रकारणकलापजन्यत्वेनावयावितया वा कार्यत्वस्यजगृति सुप्रसिद्धत्वात् । | भूभूधरादीनां स्वस्वकारणकलापजन्यत्वेनावयवितया वा कार्यत्वस्यजगति सुप्रसिद्धत्वात्। | [
"sa"
]
|
सर्वनाम-निवचनानर्हता प्रस्तुता वेदितव्या । | सर्वनाम- निवचनानर्हता प्रस्तुता वेदितव्या । | [
"sa"
]
|
कूर्मासनं भवेदेतदिति योगविदो विदुः । | कूर्मासनं भवेदेतदिति योगविदो विदुः । | [
"sa"
]
|
सामान्य भक्तिफलमन्यत् । | सामान्य भक्तिफलमन्यत् । | [
"sa"
]
|
पूर्वरङ्गलक्षण तु-यत्राट्यव-स्तुन- पूर्वं रङ्गविघ्नोपशान्तये । | पूर्वरङ्गलक्षण तु- 'यन्नाट्यव-स्तुनः पूर्व रङ्गविघ्नोपशान्तये । | [
"sa"
]
|
नन्वेवं कृत्यादिकं कथं भासते इत्याकाङ्क्रायामाह-चैत्रः पचतीति । | नन्वेवं कृत्यादिकं कथं भासते इत्याकाङ्क्षयामाह-चैत्रः पचतीति । | [
"sa"
]
|
इदमत्र तात्पर्यम्- यतो दि रहितकपायः ततो न तच्छरीरा-नुरागेण दिव्यशरीरानुरागेण वाहारविहारयोरयुक्त्या प्रवर्तते । | इदमत्र तात्पर्यम्- यतो हि रहितकषायः ततो न तच्छरीरा- नुरागेण दिव्यशरीरानुरागेण वाहारविहारयोरयुक्त्या प्रवर्तते । | [
"sa"
]
|
अभ्यासादमरोल्यभ्यासान्निःसृतां निर्गतां चान्द्रींचन्द्रस्येयं चान्द्री तां चान्द्रीं सुधां विभूत्या भस्मना सह साकं मिश्रयेत्संयोजयेत् । | अभ्यासादमरोल्यभ्यासान्निःसृतां निर्गतां चान्द्रीं चन्द्रस्येयं चान्द्री तां चान्द्रीं सुधां विभूत्या भस्मना सह साकं मिश्रयेत् संयोजयेत् । | [
"sa"
]
|
तत्रापि समद्विघातार्थमृगाङ्केनर्णाङ्कगुणिते धनमेव वर्गो भवेत् ''अस्वयोर्वधः स्वम् ०० इत्युत्त्ल्वात्। | तत्रापि समद्विघातार्थमृणाङ्केनर्णाङ्कगुणिते धनमेव वर्गो भवेत् अस्वयोर्वधः स्वम् इत्युक्तत्वात्। | [
"sa"
]
|
रूक्षं दीन वत्यपयुतं पुरुषाणामनिष्टदम् । | रूक्षं दीन वत्यपयुतं पुरुषाणामनिष्टदम् । | [
"sa"
]
|
गुरुमिव गुरुमिह नत्वा तत्कृतशबिशाक्तप्रकाशिकायाः । | गुरुमिव गुरुमिह नत्वा तत्कृतशबिशाक्तप्रकाशिकायाः । | [
"sa"
]
|
एतदेवानुष्टुभाऽऽह-अत्राधिकस्य वर्णस्य भाज्यस्थस्येप्सिता मितिः । | एतदेवानुष्टुभाऽऽह— अत्राधिकस्य वर्णस्य भाज्यस्थस्येप्सिता मितिः। | [
"sa"
]
|
अनन्तधर्मा-त्मकस्य वस्तुनः स्वर्यं प्रमाणप्रतिपत्नत्वेनाभ्युपगमात् । | अनन्तधर्मा-त्मकस्य वस्तुनः स्वयं प्रमाणप्रतिपन्नत्वेनाभ्युपगमात् । | [
"sa"
]
|
शेषं स्पष्टम् । | शेषं स्पष्टम् । | [
"sa"
]
|
मीमांसान्यायप्रकाशः । | मीमांसान्यायप्रकाशः । | [
"sa"
]
|
’इति प्रसिद्धिमतिक्रान्तम् । | ’ इति प्रसिद्धिमतिक्रान्तम् । | [
"sa"
]
|
समस्तैः सहितैर्व्यस्तैः पृथकिस्थतैर्नालम् । | समस्तैः सहितैर्व्यस्तैः पृथक्स्थितैर्नालम् । | [
"sa"
]
|
एतस्य च विधेः सहकारिभूतानि षट् प्रमाणानि श्रुतिलिङ्गवाक्यप्रकर-ग्रस्थानसमाख्यारूपाणि । | एतस्य च विधेः सहकारिभूतानि षट् प्रमाणानि श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारूपाणि । | [
"sa"
]
|
द्वादशाङ्गपरमागमपदसङ्ख्या प्रदर्शितैवोपरि । | द्वादशाङ्गपरमागमपदसङ्ख्या प्रदर्शितैवोपरि । | [
"sa"
]
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.