input_text
stringlengths
8
2.1k
target_text
stringlengths
8
2.14k
language
listlengths
1
1
विरसं विरह्वयासं वोदुं तव चित्तमसहं मे।
विरसं विरहायासं वोढुं तव चित्तमसहं मे ॥
[ "sa" ]
मन्यथा प्रकारतानिविशेऽव्यात्तिः स्यादिति भावः ।
मन्यथा प्रकारतानिविशेऽव्याप्तिः स्यादिति भावः ।
[ "sa" ]
वर्गयोगो भवेत् ' इत्युक्तषबाद्विलोमविधिना जातो मूलान्तरवर्गः ।
वर्गयोगो भवेत्' इत्युक्तत्वा द्विलोमविधिना जातोमूलान्तरवर्गः।
[ "sa" ]
नभसिदशमे स्थाने राशयो ये बलिनस्तेनभोबलिन ।
नभसिदशमे स्थाने राशयो ये बलिनस्ते नभोबलिन ।
[ "sa" ]
४३२ न्यायवार््तिकेअव्यक्तग्रहणमनवस्थायित्वाद् विद्युत्सम्पाते रू-पाव्यक्तग्रहणवत् ।
४३२ न्यायवार्तिके अव्यक्तग्रहणमनवस्थायित्वाद् विद्युत्सम्पाते रू- पाव्यक्तग्रहणवत् ।
[ "sa" ]
लबणं क्रियमाणं च तथाभूतस्य युज्यते ।
लबणं क्रियमाणं च तथाभूतस्य युज्यते ।
[ "sa" ]
सामान्यमित्यदृश्ये ऽपि तेन सामान्यएव नः ।
सामान्यमित्यदृश्येऽपि तेन सामान्य एव नः ।
[ "sa" ]
अथ बुधस्य सर्वग्रहविजितस्य फलमाह-भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राःउत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायाआन्तगुरुणा जिते बुधे म्लेच्छशूद्रचौरार्थयुक्तपौरजनाःत्रैगर्तपार्वतीयाः पीड्यन्ते कम्पते च महीरविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यःभृगुणा जितेऽग्निकोपः सस्याम्बुदयायिविध्वंसः०वं प १ -आ ।
अथ बुधस्य सर्वग्रहविजितस्य फलमाह- भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः उत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायाआन्त गुरुणा जिते बुधे म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः त्रैगर्तपार्वतीयाः पीड्यन्ते कम्पते च मही रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः भृगुणा जितेऽग्निकोपः सस्याम्बुदयायिविध्वंसः ० वं प १ -आ ।
[ "sa" ]
न च वाच्यमाप्तः क्षीणसर्घदो-षः तथाविधं चाप्तत्वं कस्यापि नास्तीति ।
न च वाच्यमाप्तः क्षीणसर्वदो- षः तथाविधं चाप्तत्वं कस्यापि नास्तीति ।
[ "sa" ]
तन्र क्रान्तिज्या पलकर्णगुणा द्वादश १२ भक्ता किलाग्रा स्यात् ।
तत्र क्रान्तिज्या पलकर्णगुणा द्वादश १२ भक्ता किलाग्रा स्यात् ।
[ "sa" ]
सलिल तूपलता प्रतिपद्यत इति ।
सलिल तूपलता प्रतिपद्यत इति ।
[ "sa" ]
मध्यग्रहणकालादुन्मीलनपर्यन्तं यः कालस्तन्नाम मोक्षम-र्दम् ।
मध्यग्रहणकालादुन्मीलनपर्यन्तं यः कालस्तन्नाम मोक्षम- र्दम् ।
[ "sa" ]
यश्यपसिद्धान्तमभिधाय तघ्रिप्रतिपत्तौ सत्यांउगाधघात उद्भाव्येत तदा स्यात्प्रतिज्ञाहानिः प्रथमतएवापसिद्धान्तमुपेक्ष्यव्याघात एवोद्भाव्यत इत्याशङ्का-ह नचेति कुतो नैव वाच्यमित्यत आह भअपीसद्धा-न्तेति म स्वीकृतपरित्यागो५पसिद्धान्त हति लक्षणत-स्तस्थ निग्रहत्वप्रतिपादनवैयर्थ्यप्रसङ्ग इत्यर्थः ।
यद्यपसिद्धान्तमभिधाय तद्विप्रतिपत्तौ सत्यां व्याघात उद्भाव्येत तदा स्यात्प्रतिज्ञाहानिः प्रथमत एवापसिद्धान्तमुपेक्ष्यव्याघात एवोद्भाव्यत इत्याशङ्क्या- इ ∗ नचेति ∗ कुतो नैव वाच्यमित्यत आह ∗ अपीसद्धा- न्तेति ∗ स्वीकृतपरित्यागोऽपसिद्धान्त इति लक्षणत- स्तस्य निग्रहत्वप्रतिपादनवैयर्थ्यप्रसङ्ग इत्यर्थः ।
[ "sa" ]
सितं चासितं बोध्यमर्काल्पकानां,तदन्याम्बुगोलात्मकानामपीत्थम् ।
सितं चासितं बोध्यमर्काल्पकानां, तदन्याम्बुगोलात्मकानामपीत्थम् ॥
[ "sa" ]
न चार्थिमदृष्टवतस्तत्स्मरणमाकस्मिकमेवो-प्रयोगात् इन्द्रियसंयोगजन्यत्वाच्च स्वकल्पकमेव प्रत्यक्षं ननिर्विकल्पकं ’’कल्पनापोढमभ्रान्त’मिति प्रत्यक्षलक्षणाभावातत्रेति चेत् ।
न चार्थिमदृष्टवतस्तत्स्मरणमाकस्मिकमेवो- --------------प्रयोगात् इन्द्रियसंयोगजन्यत्वाच्च स्वकल्पकमेव प्रत्यक्षं न निर्विकल्पकं “कल्पनापोढमभ्रान्त” मिति प्रत्यक्षलक्षणाभावात् अत्रेति चेत् ।
[ "sa" ]
काष्ठीकरणमर्थसिद्धमिति नोक्तम् ।
काष्ठीकरणमर्थसिद्धमिति नोक्तम्।
[ "sa" ]
किं निराकरणस्येह फलमित्यथ चेन्मतम् ।
किं निराकरणस्येह फलमित्यथ चेन्मतम् ॥
[ "sa" ]
तदुक्तम्-चिन्त्यत्वात् तदुपायो ह्यत्रामिधीयते ।
तदुक्तम्– चिन्त्यत्वात् तदुपायो ह्यत्राभिधीयते।
[ "sa" ]
श्रीगदाधरभद्टाचार्यघक्रब-
श्रीगदाधरभद्टाचार्यघक्रब-
[ "sa" ]
भजन्ति चेत् किमिति काश्चि-देव व्यक्तयः केनचिदेव सामान्येन सम्बध्यन्ते न स-र्वाः सर्वैः ।
भजन्ति चेत् किमिति काश्चिदेव व्यक्तयः केनचिदेव सामान्येन सम्बध्यन्ते न सर्वाः सर्वैः ।
[ "sa" ]
प्राच्यपरं सममण्डलमन्यद्याम्योत्तरं हितिजमन्यत् ।
प्राच्यपरं सममण्डलमन्यद्याम्योत्तरं क्षितिजमन्यत् ।
[ "sa" ]
सम्यक् समीचीनतया गोमयेन गोपुरीषेण सान्द्रं यथाभवति तथा लिप्तम् ।
सम्यक् समीचीनतया गोमयेन गोपुरीषेण सान्द्रं यथा भवति तथा लिप्तम् ।
[ "sa" ]
ऋपिवात -तेऽपि पूज्यन्ते किं द्दृ_नर्देवविद् द्विज ।
ऋपिवात -तेऽपि पूज्यन्ते किं द्दृ_नर्देवविद् द्विज ।
[ "sa" ]
अक्षज्यया हृताऽन्त्यक्रान्त्या व्यासार्धसङ्गुणया ।
अक्षज्यया हृताऽन्त्यक्रान्त्या व्यासार्धसङ्गुणया ।
[ "sa" ]
किञ्च उत्तरविधीनामप्यध्ययनान् प्रागनयगम्यमानानां नाध्यैनृ-प्रयत्रप्रयोजकरत्यं संभवतीत्यभिप्रायो ग्रन्थस्य कदावगम्यत इत्यत्राद्द अध्ययनोत्तरेति ।
किञ्च उत्तरविधीनामप्यध्ययनात् प्रागनवगम्यमानानां नाध्येतृप्रयत्नप्रयोजकत्वं संभवतीत्यभिप्रायो ग्रन्थस्य कदावगम्यत इत्यत्राह-अध्ययनोत्तरेति।
[ "sa" ]
स्तु विस्तृतौ विपूर्वः ।
स्तृ विस्तृतौ वेइपूर्वः ।
[ "sa" ]
तमसापक्षे मुरलागोदावरीप्रभृतिभिरित्यर्थः ।
तमसापक्षे मुरलागोदावरीप्रभृतिभिरित्यर्थः ।
[ "sa" ]
२०४ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१अ०५सू०८च-वेदवाक्यम् ।
२०४ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१अ०५सू०५ च–वेदवाक्यम् ।
[ "sa" ]
वायुस्कन्धाः सप्त ।
वायुस्कन्धाः सप्त।
[ "sa" ]
अत्र वाक्य उक्तिमात्रमेव न वैचित्यम् ।
अत्र वाक्य उक्तिमात्रमेव न वैचित्र्यम् ।
[ "sa" ]
अत्रोषपत्तिः ।
अत्रोपपत्तिः ।
[ "sa" ]
विशिष्टान्वयिनो५सति बाधके विशेषणेप्यन्वयात्# ।
विशिष्टान्वयिनोऽसति बाधके विशेषणेप्यन्वयात्∗ ।
[ "sa" ]
अतः सर्वदोर्युतिदलं द्विधा मुरवभूमिहीनं कर्णभुजयोर्योगान्तरे जायेते इति ।
अतः सर्वदोर्युतिदलं द्विधा मुखभूमिहीनं कर्णभुजयोर्योगान्तरे जायेते इति ।
[ "sa" ]
हि यस्मात् ।
हि यस्मात् ।
[ "sa" ]
(९३) बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नास्त्वन्तःकरणग्राह्याः ।
(९३) बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नास्त्वन्तःकरणग्राह्याः ॥
[ "sa" ]
उपपत्तौ पूर्व षष्टिभक्तावयवमानत्या ।
उपपत्तौ पूर्वं षष्टिभक्तावयवमानत्=या ।
[ "sa" ]
हष्टाषेङ्गमवर्गर्ग्मष्ठप्नोन्तिस्थाषगंव्र् ।
हष्टाषेङ्गमवर्गर्ग्मष्ठप्नोन्तिस्थाषगंव्र् ।
[ "sa" ]
ब्दाभ्यां नानाञ्प्रत्ययौ भवत इत्यर्थकेन नञ्छब्दात् स्वार्थिकनाञ्प्र-तर ९ ’ ंत्ययान्तात् नानापदनिष्पत्तेस्तस्य भदाथंकत्वात् ।
ब्दाभ्यां नानाञ्प्रत्ययौ भवत इत्यर्थकेन नञ्छब्दात् स्वार्थिकनाञ्प्र- त्ययान्तात् नानापदनिष्पत्तेस्तस्य भदार्थकत्वात् ।
[ "sa" ]
पलसहस्रद्वयमित्यर्थ ।
पलसहस्रद्वयमित्यर्थ ।
[ "sa" ]
10 रभिद्रवीर्मतै-पा. ३. पु ।
10 रभिद्रवीर्भूतै-पा. ३. पु ।
[ "sa" ]
तेन सन्ततिविशेपप्रभवत्वमेव ब्रात्मण-शव्दग्रवृत्तावुपाधिः ।
तेन सन्ततिविशेपप्रभवत्वमेव ब्रात्मण- शव्दग्रवृत्तावुपाधिः ।
[ "sa" ]
एवं ध्रुवान्नीयमानेनसूत्रेण शरकृतं त्र्यस्रं भवति ।
एवं ध्रुवान्नीयमानेन सूत्रेण शरकृतं त्र्यस्रं भवति ।
[ "sa" ]
रात्रेर्द्विभागमाश्रित्य स्वातियोगेऽभिवर्षति ।
रात्रेर्द्विभागमाश्रित्य स्वातियोगेऽभिवर्षति ।
[ "sa" ]
सकस्य भोग्यकालो लग्नभुक्तकालोह्रौद्वषाश्चैषां योगो सक्तात्मक वष्टकालः स च मार्धद्विभक्तो सव्याद्दोप भवन्ति पती घटीद्वयं सार्धं होरेति जातकनानां न्निथव्यः ।
सकस्य भोग्यकालो लग्नभुक्तकालो ह्रौद्वषाश्चैषां योगो सक्तात्मक वष्टकालः स च मार्धद्विभक्तो सव्या द्दोप भवन्ति पती घटीद्वयं सार्धं होरेति जातकनानां न्निथव्यः ।
[ "sa" ]
५९ च गुणकारः प्रथमजिनीयज्ययोरन्तरमेव ।
५९ च गुणकारः प्रथमद्वितीयज्ययोरन्तरमेव ।
[ "sa" ]
-----दू१ अ. क. पुस्तकस्य मद्यं तद्विधृतिश्च वातचक्रान्तउपलभ्यते।
-----दू १ अ. क. पुस्तकस्य मद्यं तद्विधृतिश्च वातचक्रान्तउपलभ्यते।
[ "sa" ]
’तस्य कार्य न विद्यते, ज्ञानामृतेन तृप्तस्य कृत-कृत्यस्य योगिनः ।
’तस्य कार्यं न विद्यते, ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
[ "sa" ]
इति श्रीभट्टोप्पलविरचिताया सहिताविवृतौ वज्रमणिपरीक्षा-नामैकोनाशीतितमोऽध्याय ।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ वज्रमणिपरीक्षा- नामैकोनाशीतितमोऽध्यायः ।
[ "sa" ]
एकस्याप्यन्यतो ५सिद्धेः यथाच विनियोजकत्वे ५पि विधेः श्रुसादीनां विनियोजकत्वं सि-ध्यति तथा प्रागेवाभिहितम् ।
एकस्याप्यन्यतो ऽसिद्धेः यथा च विनियोजकत्वे ऽपि विधेः श्रुत्यादीनां विनियोजकत्वं सि- ध्यति तथा प्रागेवाभिहितम् ।
[ "sa" ]
२ संशोध्यमानं २ स्वमृण- त्वमेतीति जातम् ।
२ संशोध्यमानं २ स्वमृण-त्वमेतीति जातम् ।
[ "sa" ]
न किञ्चित् प्रमाणख्य लक्षणं संभव-तोत्यर्थः ।
न किञ्चित् प्रमाणख्य लक्षणं संभव- तोत्यर्थः ।
[ "sa" ]
यत्र केन- चित्तुषस्याधारेण निबद्धे वर्तुलादौ धान्यराशौ तव धनहत्तासंरव्या पाग्यत्कर्तयेयेति स्पष्टम् ।
यत्र केन- चित्तुषस्याधारेण निबद्धे वर्तुलादौ धान्यराशौ तत्र धनहस्तसंरव्या प्राग्वत्कर्तव्येति स्पष्टम् ।
[ "sa" ]
अति्देशश्च कथंभावाकाङ्कषोत्तरमनुसंधीयते ।
अतिदेशश्च कथंभावाकाङ्क्षोत्तरमनुसंधीयते ।
[ "sa" ]
तच्च द्वितीयं २ ज्यार्धम् ।
तच्च द्वितीयं २ ज्यार्धम् ।
[ "sa" ]
तस्या भुजाया विषु. वद्वृत्तदक्षिणोत्तरमण्डलसम्पात - दक्षिँणोत्तरदक्षिणक्षितिजसम्पातान्तरालस्थ- दक्षिणोत्तरवृत्तादृण्डज्या अवलम्बको नाम फोटिः कल्प्या ।
तस्या भुजाया विषु- वद्वृत्तदक्षिणोत्तरमण्डलसम्पात – दक्षिणोत्तरदक्षिण4'क्षितिजसम्पातान्तरालस्थ- दक्षिणोत्तरवृत्तखण्डज्या अवलम्बको नाम कोटि: कल्प्या ।
[ "sa" ]
अतो५सकृत्प्रकारेणैवं कथितेन सिद्धस्थिरलम्बनेन नाम पुनः पुनः क्रियपाणे
अतोऽसकृत्प्रकारेणैवं कथितेन सिद्धस्थिरलम्बनेन नाम पुनः पुनः क्रियमाणे
[ "sa" ]
दुःखेन सीताविश्लेषजेन ।
दुःखेन सीता विश्लेषजेन ।
[ "sa" ]
कर्म्मी५दत्तफलत्वाच्चैज्नाऽव्यक्तिमपि तद् ब्रजेत्* ।
कर्म्माऽदत्तफलत्वाच्चेन्नाऽव्यक्तिमपि तद् व्रजेत्∗ ॥
[ "sa" ]
घर्माधर्मवशीकृतो द्वि जीवस्तासु तासु योनिषु संसरति ।
धर्माधर्मवशीकृतो हि जीवस्तासु तासु योनिषु संसरति ।
[ "sa" ]
आयुक्तवांस्तं तपसा अनिगृह्लात्मनः शक्तिम् ।
आयुक्तवांस्तं तपसा अनिगूह्यात्मनः शक्तिम् ॥
[ "sa" ]
३७३(१९ )पादोनषट्काष्टलवान्तरेगमतत्राधमिन्दोस्तु सितं हि तच्च ।
३७३ (१)पादोनषट्काष्टलवान्तरेण तत्रार्धमिन्दोस्तु सितं हि तच्च ।
[ "sa" ]
अयं दझवर्गो जझवर्गयुक्तो जबवर्गसमा-नोऽस्ति ।
अयं दझवर्गो जझवर्गयुक्तो जबवर्गसमा- नोऽस्ति ।
[ "sa" ]
अन्यैः शाक्यैः सर्वज्ञकल्पना नि-ष्प्रमाणिका ५१थिता, मीमांसकैस्तु वेदस्या५पौरुषयत्वकल्पनात् त-दुभयस्यापि कल्पना तुल्या न कश्चिद्विशेष इति, तं प्रत्याह सर्वज्ञे-ति६ ।
अन्यैः शाक्यैः सर्वज्ञकल्पना नि- ष्प्रमाणिका स्स्श्रिता, मीमांसकैस्तु वेदस्यास्पौरुषयत्वकल्पनात् त- दुभयस्यापि कल्पना तुल्या न कश्चिद्विशेष इति, तं प्रत्याह सर्वज्ञे- ति११६ ।
[ "sa" ]
ध्रुवस्थानाज्जिनांशव्यासा-र्धवृत्तकदम्बभ्रमणाद्यदा खस्वस्तिके कदम्बभं समागच्छति, तदा क्रान्तिवृत्तंक्षितिजवृत्तानुकारकं स्यात ।
ध्रुवस्थानाज्जिनांशव्यासा–र्धवृत्तकदम्बभ्रमणाद्यदा खस्वस्तिके कदम्बभं समागच्छति, तदा क्रान्तिवृत्तंक्षितिजवृत्तानुकारकं स्यात ।
[ "sa" ]
३२ समये पातमोक्षः ।
३२ समये पातमोक्षः ।
[ "sa" ]
अत्र निरुक्तगोले खगोलभगोलेति द्वयादु-त्प्नं क्षेत्रं दृश्यते ।
अत्र निरुक्तगोले खगोलभगोलेति द्वयादु- त्पन्नं क्षेत्रं दृश्यते ।
[ "sa" ]
ज्ञातादात्मा, न च देहस्य ज्ञातृता सम्भवति ।
ज्ञाता ह्यात्मा, न च देहस्य ज्ञातृता सम्भवति ।
[ "sa" ]
तद्वेत्ष्यवीति बा ।
तद्वेत्ष्यवीति बा ।
[ "sa" ]
द्वारं प्रति चं समसंख्यकस्यैव तस्य हेतुत्वम् ।
द्वारं प्रति च समसंख्यकस्यैव तस्य हेतुत्वम्।
[ "sa" ]
एवं तरेखाअजरेखयोरपिनिष्पत्तिर्भविष्यति ।
एवं तरेखाअजरेखयोरपि निष्पत्तिर्भविष्यति ।
[ "sa" ]
ननु पक्षताया अनुमितौ स्वार्थे हे-तुतायाम्मानाभावः यावत्परामर्पमनुमितिर्जायत एवेत्युद्धतं प्रत्याह ।
ननु पक्षताया अनुमितौ स्वार्थे हे-तुतायाम्मानाभावः यावत्परामर्पमनुमितिर्जायत एवेत्युद्धतं प्रत्याह।
[ "sa" ]
घटिकामण्डलवशाद्धि गोलो भ्रमति ।
घटिकामण्डलवशाद्धि गोलो भ्रमति ।
[ "sa" ]
अत्र गुणहरौषड्यभरपवत्त्यं गुणः १०।
अत्र गुणहरौ षड्भिरपवर्त्त्य गुणः १०।
[ "sa" ]
तत्र बरहर्मन्त्रस्य प्रकरणसापेक्षेण लिङ्गेनापूर्वसाधनविशेष-वर्हिर्लवने विनियोगः ।
तत्र बर्हिर्मन्त्रस्य प्रकरणसापेक्षेण लिङ्गेनापूर्वसाधनविशेष- बर्हिर्लवने विनियोगः ।
[ "sa" ]
एक एव परो जीतः स्वकल्पितजगत्त्त्रयः ।
एक एव परो जीवः स्वकल्पितजगत्त्त्रयः ।
[ "sa" ]
इति राशिव्यवहारः ।
इति राशिव्यवहारः ।
[ "sa" ]
सा-ध्यसाधनभावप्रतिपादनादुपपन्नो विशेषः ।
सा- ध्यसाधनभावप्रतिपादनादुपपन्नो विशेषः ।
[ "sa" ]
छत्रा-कारैश्छत्राकृतिभिरूर्ध्वभागविस्तृतैरवनीशा राजान ।
छत्रा- कारैश्छत्राकृतिभिरूर्ध्वभागविस्तृतैरवनीशा राजान ।
[ "sa" ]
उदयास्ताध्याये ये कालांशा उक्ताः स्पष्टाकात् तदैशान्तरिते ग्रहेउदयोऽस्तो वा स्यात् स स्थूलः ।
उदयास्ताध्याये ये कालांशा उक्ताः स्पष्टार्कात् तदंशान्तरिते ग्रहे उदयोऽस्तो वा स्यात् स स्थूलः ।
[ "sa" ]
केचिच्च विशेषरूपमेव वाच्यं निर्वचन्ति।
केचिच्च विशेषरूपमेव वाच्यं निर्वचन्ति ।
[ "sa" ]
स्थूलसूक्ष्मत्वादिसाम्यं तद्भैदानांक्रमाद्भ्वेत् ।
स्थूलसूक्ष्मत्वादिसाम्यं तद्भेदानां क्रमाद्भ्वेत् ।
[ "sa" ]
भूभूधरादीनां स्वस्त्रकारणकलापजन्यत्वेनावयावितया वा कार्यत्वस्यजगृति सुप्रसिद्धत्वात् ।
भूभूधरादीनां स्वस्वकारणकलापजन्यत्वेनावयवितया वा कार्यत्वस्यजगति सुप्रसिद्धत्वात्।
[ "sa" ]
सर्वनाम-निवचनानर्हता प्रस्तुता वेदितव्या ।
सर्वनाम- निवचनानर्हता प्रस्तुता वेदितव्या ।
[ "sa" ]
कूर्मासनं भवेदेतदिति योगविदो विदुः ।
कूर्मासनं भवेदेतदिति योगविदो विदुः ।
[ "sa" ]
सामान्य भक्तिफलमन्यत् ।
सामान्य भक्तिफलमन्यत् ।
[ "sa" ]
पूर्वरङ्गलक्षण तु-यत्राट्यव-स्तुन- पूर्वं रङ्गविघ्नोपशान्तये ।
पूर्वरङ्गलक्षण तु- 'यन्नाट्यव-स्तुनः पूर्व रङ्गविघ्नोपशान्तये ।
[ "sa" ]
नन्वेवं कृत्यादिकं कथं भासते इत्याकाङ्क्रायामाह-चैत्रः पचतीति ।
नन्वेवं कृत्यादिकं कथं भासते इत्याकाङ्क्षयामाह-चैत्रः पचतीति ।
[ "sa" ]
इदमत्र तात्पर्यम्- यतो दि रहितकपायः ततो न तच्छरीरा-नुरागेण दिव्यशरीरानुरागेण वाहारविहारयोरयुक्त्या प्रवर्तते ।
इदमत्र तात्पर्यम्- यतो हि रहितकषायः ततो न तच्छरीरा- नुरागेण दिव्यशरीरानुरागेण वाहारविहारयोरयुक्त्या प्रवर्तते ।
[ "sa" ]
अभ्यासादमरोल्यभ्यासान्निःसृतां निर्गतां चान्द्रींचन्द्रस्येयं चान्द्री तां चान्द्रीं सुधां विभूत्या भस्मना सह साकं मिश्रयेत्संयोजयेत् ।
अभ्यासादमरोल्यभ्यासान्निःसृतां निर्गतां चान्द्रीं चन्द्रस्येयं चान्द्री तां चान्द्रीं सुधां विभूत्या भस्मना सह साकं मिश्रयेत् संयोजयेत् ।
[ "sa" ]
तत्रापि समद्विघातार्थमृगाङ्केनर्णाङ्कगुणिते धनमेव वर्गो भवेत् ''अस्वयोर्वधः स्वम् ०० इत्युत्त्ल्वात्।
तत्रापि समद्विघातार्थमृणाङ्केनर्णाङ्कगुणिते धनमेव वर्गो भवेत् अस्वयोर्वधः स्वम् इत्युक्तत्वात्।
[ "sa" ]
रूक्षं दीन वत्यपयुतं पुरुषाणामनिष्टदम् ।
रूक्षं दीन वत्यपयुतं पुरुषाणामनिष्टदम् ।
[ "sa" ]
गुरुमिव गुरुमिह नत्वा तत्कृतशबिशाक्तप्रकाशिकायाः ।
गुरुमिव गुरुमिह नत्वा तत्कृतशबिशाक्तप्रकाशिकायाः ।
[ "sa" ]
एतदेवानुष्टुभाऽऽह-अत्राधिकस्य वर्णस्य भाज्यस्थस्येप्सिता मितिः ।
एतदेवानुष्टुभाऽऽह— अत्राधिकस्य वर्णस्य भाज्यस्थस्येप्सिता मितिः।
[ "sa" ]
अनन्तधर्मा-त्मकस्य वस्तुनः स्वर्यं प्रमाणप्रतिपत्नत्वेनाभ्युपगमात् ।
अनन्तधर्मा-त्मकस्य वस्तुनः स्वयं प्रमाणप्रतिपन्नत्वेनाभ्युपगमात् ।
[ "sa" ]
शेषं स्पष्टम् ।
शेषं स्पष्टम् ।
[ "sa" ]
मीमांसान्यायप्रकाशः ।
मीमांसान्यायप्रकाशः ।
[ "sa" ]
’इति प्रसिद्धिमतिक्रान्तम् ।
’ इति प्रसिद्धिमतिक्रान्तम् ।
[ "sa" ]
समस्तैः सहितैर्व्यस्तैः पृथकिस्थतैर्नालम् ।
समस्तैः सहितैर्व्यस्तैः पृथक्स्थितैर्नालम् ।
[ "sa" ]
एतस्य च विधेः सहकारिभूतानि षट् प्रमाणानि श्रुतिलिङ्गवाक्यप्रकर-ग्रस्थानसमाख्यारूपाणि ।
एतस्य च विधेः सहकारिभूतानि षट् प्रमाणानि श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारूपाणि ।
[ "sa" ]
द्वादशाङ्गपरमागमपदसङ्ख्या प्रदर्शितैवोपरि ।
द्वादशाङ्गपरमागमपदसङ्ख्या प्रदर्शितैवोपरि ।
[ "sa" ]