_id
stringlengths 6
8
| text
stringlengths 76
9.73k
|
---|---|
MED-5039 | रोगविज्ञानादिषु प्रमाणानि दर्शयन्ति यत् नियमितम् आहारमार्गे वनस्पतिमूलकानां खाद्यपदार्थानां च सेवनं हृदयविकारस्य च जोखिमं निवारयति । अनेकेषु पदार्थेषु कोकायोः महत्त्वपूर्णः मध्यस्थः भवितुम् अर्हति। ननु च, ननु शोधः दर्शयति यत् कोकायाः रक्तपीडम्, इन्सुलिनप्रतिरोधम्, रक्तवाहिन्याम् तथा रक्तप्लाटिकाणां कार्यम् च लाभप्रदम् भवति। यद्यपि अद्यापि चर्चा भवति, तथापि कैकोया हृदय-रक्त-संयन्त्रस्य स्वास्थ्यस्य लाभं कर्तुं शक्यायाः अनेकानि संभाव्य-प्रयन्त्रानि प्रस्ताविताः सन्ति, तानि नायट्रिक-ऑक्साइडस्य सक्रियता, तथा च एंटी-ऑक्सिडेंट् तथा भड़काभिरोधी प्रभावः च सन्ति । अत्र कोकायाः हृदय-रक्त-संयन्त्र-प्रभावस्य विषये उपलब्धानि सूचनाः सारूपेण प्रस्तूयन्ते, कोकायाः प्रतिसादेन सम्भावितानि यन्त्रानि निर्दिश्यन्ते, तथा च कोकायाः उपभोगेन सम्भावितानि क्लिनिकलानि प्रभावानि प्रकाशयन्ति । |
MED-5040 | पृष्ठभूमयः अध्ययनं दर्शयति यत् कोका-युक्ते डार्क चकलेट् अस् य हृदयं रक्षितुं लाभः भवति। उद्देश्यः - अयं अध्ययनः अतिवृष्टिः वयस्कां प्रति अन्तःस्थलक्रियायां रक्तस्य च रक्तस्य च द्रव-काको-आहारस्य तीव्रप्रभावं परीक्षयति । ४५ स्वस्थानां वयस्काणां (औसत आयुः ५३ वर्षं; औसत शरीर- द्रव्यमान सूचकः (किलो/ मीटर) २): ३०) मध्ये रैंडम- नियोजितं, प्लेसिबो- नियन्त्रितं, एक- अन्धा क्रॉसओवर- परीक्षणम् । चरण- १- मध्ये, विषयाः यादृच्छिकरूपेण एकं ठोसम् डार्क चकलेट- पट (जन्मे २२ ग्रामम् कोका- पावडरम्) अथवा कोका- मुक्तं प्लेस्बो पटम् (जन्मे ० ग्रामम् कोका- पावडरम्) उपभोगयितुं आवर्त्तितवन्तः । चरण- २- मध्ये, विषयाः शुगर- मुक्तं कोका- (२२ ग्राम कोका- पावडरयुक्तम्), शर्करायुक्तं कोका- (२२ ग्राम कोका- पावडरयुक्तम्), वा प्लेसिबो (० ग्राम कोका- पावडरयुक्तम्) उपभोगयितुं यादृच्छिकरूपेण विभक्ताः आसन् । परिणामः - स्थूल- डार्क चकलेट- द्रव- कोका- उपभोगः अन्तःस्थल- कार्यस्य (प्रवाह- मध्यस्थित- विस्तारः) प्लेसिबो- औषधस्य तुल्यम् (डार्क चकलेटः ४. ३. +/- ३. ४% तुल्यम् - १. ८ +/- ३. ३%; पी < ०.००१; शुगर- मुक्त- चकलेटः ५. ७ +/- २. ६% तथा शुगरयुक्त- कोका- उपभोगः २. ०. +/- १. ८% तुल्यम् - १. ५ +/- २. ८%; पी < ०.००१) रक्तचापः डार्क चकलेटः चकार- मुक्तः कोकायोः उपभोगात् पश्चात् घटः (डार्क चकलेटः सिस्टोलिकः - ३. २ +/- ५. ८ मिमी एचजी तुलनायाम् २. ७ +/- ६. ६ मिमी एचजी; पी < ०.००१; डायस्टोलिकः - १. ४ +/- ३. ९ मिमी एचजी तुलनायाम् २. ७ +/- ६. ४ मिमी एचजी; पी = ०. ०१; शुगर- मुक्तः कोकायोः सिस्टोलिकः - २. १ +/- ७. ० मिमी एचजी तुलनायाम् ३. २ +/- ५. ६ मिमी एचजी; पी < ०.००१; डायस्टोलिकः - १. २ +/- ८. ७ मिमी एचजी तुलनायाम् २. ८ +/- ५. ६ मिमी एचजी; पी = ०. ०१४) अनारिक्यकैकोलायाः तुलनायां शुगर- मुक्तकैकोलायाः अन्तःस्थलक्रियायाः लक्षणीयतया अधिकं सुधारः अभवत् (५. ७ +/- २. ६% तुलनायाम् २. ० +/- १. ८%; पी < ०.००१) । अन् य निष्कर्षः - अतीव घोरं डार्क चकलेटं द्रव चकोला च उपभोगं अतिवृष्टिः वयस्कां प्रति अन्तःशरीरस्य कार्यम् सुधृक् कृतम् , रक्तस्य दबावम् च नीचम् कृतम् । शर्करायाः सामग्रीः एतेषां प्रभावानां कमपि कर्तुं शक्नोति, शर्करा-रहितः पदार्थः तेषाम् प्रभावानां वर्धनं कर्तुं शक्नोति। |
MED-5041 | फ्लेवोनोइड् युक्तः आहारः हृदयरोगं कर्करोगं च रोचयितुं साहाय्यं ददाति इति पर्याप्तं प्रमाणं दृश्यते । कोकोः फ्लेवोनोइडस् य सर्वाधिकः स्रोतस् य अस्ति, किन्तु अद्य प्रसंस्करणं तस् य सामग्रीं महत् घटयति। सानब्लास-प्रदेशे वसति कुनाः जनाः फ्लेवानोल्-समृद्धं कोका-आः मुख्यं पेयम् पिबन्ति, यस्मिन् 900 मिग्रॅ-नाम् अधिकं प्रतिदिनं भवति, अतः सम्भवतः तेषां आहारः अन्य जनसङ्ख्याषु सर्वाधिकः फ्लेवानोल्-समृद्धः भवति । अस्मिन् वर्षे २००० तः २००४ यावत् महाद्वीपस्य च सान् ब्लास् द्वीपसमूहस्य च विशिष्ट-कारण-मृत्यु-दरं तुलनाय मृत्यूपतिकाणां निदानानि उपयुज्यमानाः। अस् माकं परिकल्पना आसीत् यत् यदि उच्चतरतरफलेवनोइडस् य सेवनं तथा तत् पश् चात् नायट्रिक-ऑक्सिड-प्रणालीयाः सक्रियता महत् आसीत् तर्हि हृदय-रोगाः, स्ट्रोकः, मधुमेहः, कर्करोगः - एते सर्वे नायट्रिक-ऑक्सिड-संवेदनशीलप्रक्रियाः - घटयितव्याः। पनामादेशस्य मुख्यदेशस्य ७७,३७५ जनाः मृताः, सैनब्लास-द्वीपस्य ५५८ जनाः मृताः च। पनामादेशस्य मुख्यदेशस्य मध्ये यथा पूर्वानुमानम् कृतम् आसीत्, हृदयरोगः मृत्युः (83.4 ± 0.70 आयुः समायोज्य मृत्युः प्रति 100,000) च द्वितीयम् (68.4 ± 1.6) आसीत्। अथ विपरीतम् आसीत् यत् द्वीपस्थानां कुनाजातिनां मध्ये हृदयविकाराणां च कर्करोगाणां दरः क्रमशः (९.२ ± ३.१) च (४.४ ± ४.४) इत्यनेन न्यूनः आसीत् । मधुमेहस्य कारणात् मृत्युः अपि सैनब्लास-प्रान्तेभ्यः (६.६.१.१.९४) अधिकः आसीत् (२४.१.१.०.७४) । विश्वस्य बहुषु स्थलेषु रोगाणां मृत्युः च सामान्यतया भवति, किन्तु सान् ब्लास् क्षेत्रेषु कुनाजातिषु ये रोगाः न्यूनतया सन्ति, तेषु फ्लेवानोलस्य अतिउच्चः सेवनं, नाइट्रिक ओक्साइडस्य संश्लेषणस्य च सततः सक्रियता च सम्भवति। तथापि अनेके जोखिमकारकाः सन्ति, तथा च अवलोकनात्मक-अध्ययनं निश्चितं प्रमाणं न ददाति। |
MED-5042 | पनामायाः कैरिबियन-तटे द्वीपसमूहस्य कुना-भारतीयानां रक्तस्य दबावः अति न्यूनः, ते पनामायाः अन्यजातीयानां तु अधिकं जीविताः, तथा हृदयाघातः, स्ट्रोकः, मधुमेहः, कर्करोगः च कमः अस्ति - किमपि मृत्युपत्रेषु। तेषां आहारस्य एकं विशिष्टं लक्षणं फ्लेवानोल्-समृद्धं कोकाओ-मात्राणि अति-उच्चं मात्रायां उपभोगं च वर्तते । कोकायोः फ्लेवोनोइड्सः स्वस्थमानुषानां नाइट्रिक-अक्साइडस्य संश्लेषणं क्रियते । उच्चतरफलेनोल-आहारः कुनाजातिषु उच्चरक्तचापात्, हृदयरोगात्, स्ट्रोकात्, मधुमेहात्, कर्करोगात् च रक्षति इति सम्भाव्यताम् एव पर्याप्ततया रोचकम् अस्ति, एवं एव महत्त्वपूर्णम् अपि अस्ति यत् बृहत्-प्रमाणं, यादृच्छिक-नियन्त्रित-क्लिनिकल-परीक्षणं कर्तुम् अपेक्षितम् । |
MED-5044 | Ocimum sanctum L. अर्कस्य जीनोपशामकप्रभावस्य अध्ययनं कृत्रिमप्रोगेस्टिन- साइप्रोटेरोन एसीटेट्- यात् उत्प्रेरितं जीनोपशामकप्रभावं प्रति मानवस्य लिम्फोसाइट्स- र्गुणसंख्यकभ्रंशं, मिटोटिक- सूचकांकं, भगिनी- क्रोमैटिड- विनिमयं, प्रतिकृति- सूचकांकं च परिमाणं कृत्वा कृतम् । लगभगम् ३० माइक्रोम् साइप्रोटेरोन एसीटेट् ओ. सैंक्टम एल. इन्फ्यूजनद्वारा उपचारं कृतम्, यत् १,०७५ × १०- ४, २.१२५ × १०- ४, ३.१५ × १०- ४ ग्राम/ मिलीलीटरं संस्कृतिमाध्यमेन ददाति । साइप्रोटेरोन एसीटेट्- रसायनस्य जीनोतक्सिल् क्षतिः स्पष्टतया मात्रा- आश्रितः घटः अवलोकितः, यस्मिन् वनस्पतिप्रस्रवणादि- यन्त्रस्य सम्भवतः विनियमनं कर्तव्यम् इति सूचितम् । अधुना अध्ययनस्य परिणामः सूचितं यत् वनस्पतिप्रस्रवणाय स्वत एव जीनोतौषधीयसामर्थ्यम् नास्ति किन्तु मानवस्य लिम्फोसाइट्स्- उपेक्षणे सायप्रोटेरोन एसीटेट्- इत्यस्य जीनोतौषधीयसामर्थ्यं विनियोजयितुं शक्यते । |
MED-5045 | हेलिकोबेक्टेर पाइलोरि (H. pylori) मानवानां रोगाणां मध्ये एकः सर्वप्रसिद्धः रोगाणुः अस्ति, सः दीर्घकालं ग्यास्ट्रिक-रोगाणां च कर्करोगाणां च कारणं भवति । गात्रस्य उपशीर्षककोशिकाणां CD74 इत्यस्य हालसालै H. pylori- य् यूरेस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- एस्- ए- ए- ए- ए- ए- ए- ए- ए- ए- ए- ए- ए- ए- ए- ए- ए- ए- ए- ए- ए- ए अस्मिन् अध्ययने, वयं ज्ञातवन्तः यत् एचएस७३८स्ट्/इण्ट् भ्रूणस्य गात्रे कोष्ठिकाणां तुल्यम् एनसीआई-एन८७ मानवस्य गात्रे कर्करोगादि कोष्ठिकासु प्रोटीन-एमआरएनए-स्तरयोः उच्चतया व्यक्तं भवति। अनन्तरं, नवं कोष्ठ-आधारितं एलिसा-प्रकरणं निर्मितम् यत् सीडी७४-प्रकटीकरणस्य दमनकारीय-प्रतिकारकानां शीघ्रं स्क्रीन्न्न् कर्तुं शक्नोति । एनसीआई-एन८७ कोष्ठिकाः ४८ घन्टेभ्यः २५ भिन्न-अन्न-रसायनैः (४-१०० μM) पृथक् पृथक् उपचाराः कृतवन्तः अस्मिन् नवीन-परीक्षणे उपेक्षितवन्तः। तयोः परिणामात् सिट्रस-कुमारिनम्, बर्गामोटिनम्, 7.1-अधिकं LC50/IC50-मूल्यं ल्युटोलिनम् (>5.4), नोबिलेटिनम् (>5.3) क्वेर्सेटिनम् (>5.1) च, तदनन्तरम्, सर्वाधिकं आशाजनकम् यौगिकम् इति सूचितम् । अस्मिन् अध्ययने सिद्धम् अभवत् यत् एते CD74 निरोधकाः एच. पाइलोरि- विषाणूनां संलग्नात् च, अनन्तरं संसर्गं च रोक्न योग्यक्रियाविधिना विशिष्टः विकल्पः अस्ति । |
MED-5048 | यद्यपि निरन्तरं ग्रिन टी- पिधाय इथेनोल- विषं प्रति हेपेटोप्रोटेक्टीव प्रभावः अस्ति इति प्रतिवेदनं प्राप्तम्, तथापि क्रियाशील- यौगिकं (सक्रिय- यौगिकं) एवं आणविक- यन्त्रं विषं प्रति विवादः अस्ति । एतादृशानां विषयाः वर्तमानस्य अध्ययनस्य उपयुज्य, इथेनॉलस्य घातक- दाने उपेक्षितानां संस्कृतादिषु HepG2 कोशिकासु सम्पादितानि। ग्मा- ग्लुटामाइल ट्रान्सफरेस् (GGT) इति इथनॉलस्य विषमतायाः मार्करं चलनम् कारणम् अस्ति यत् क्लिनिकमध्ये अस्य व्यापकः उपयोगः भवति । यदा कोशिकाः विभिन्नसंकेतनैः इथेनॉलैः उपचाराः जातानि, तदा संस्कृतिमाध्यमे GGT क्रियाकलापे मात्रा- आश्रितवृद्धिः च कोशिकाजीवनीयतायाः हानिः च अभवत् । ह्रस्वचयादिना कोष्ठानां पूर्व- उपचारं कृत्वा परिवर्तनं लक्षणीयतया न्यूनं कृतम् । हरीणचयायाः घटकानां मध्ये (-) - एपिगलोकेचिन गैलेट् (ईजीसीजी) इति इथेनॉलस्य साइटोटोक्सिसीटी प्रभावकारी रूपेण कमनीय, किन्तु एल-थेनिन-काफीनयोः प्रभावः न आसीत् । एथेनोलस्य साइटोटोक्सिसिटी अपि अल्कोहल- डिहाइड्रोजनेस् इन्हिबिटर- ४- मेथिल- पिराजोल् तथा जीजीटी इन्हिबिटर- एसिविसीन् तथा एस- एडेनोसिल- एल- मेथियोनिन, एन- एसिटाइल- एल- सिस्टीन तथा ग्लूटाथियोन इत्यादीनां थिओल- मॉड्युलेटरैः कमनीयम् । ईजीसीजी- ं इथेनॉल- यात् कारणात् इन्द्रकोशानाम् ग्लुटाथियोन- ह्रासः न रोचते, किन्तु जीजीटी- ं प्रतिरोधं करोति। अतः ग्रीन टीयाः सायटोप्रोटेक्टीव प्रभावः EGCG द्वारा GGT क्रियाकलापेन निवारणात् अभवत् । इत्थं अध्ययनं सूचयति यत् EGCG सहितं GGT अवरोधकं इथनॉल- प्रेरितं यकृत- क्षतिम् कमयितुं नवीनं रणनीतं प्रदत्तुं शक्नोति । |
MED-5052 | ध्येयः - हरितचियायाः नियमित उपभोगः दीर्घकालं यावत् स्वास्थ्यलाभैः सह सम्बद्धः अस्ति, यथा कीमोप्रतिकारणम् हृदय-रक्त-संवहनीय-संरक्षणम् । अस्मिन् अनिर्धारितसाहित्यसमीक्षणे अद्यपर्यन्तं प्राप्यम् क्लिनिकलप्रमाणं प्रस्तूयते । पद्धतिः - निरीक्षणात्मक-अभ्यासात्मक-अध्ययनानां विषये समक्ष-समीक्षणीय-अभ्यासानां साहित्य-समीक्षा कृता, येन हरित-चयः, तस्य अर्क-चयः अथवा तस्य शुद्धीकृत-पॉलीफेनोल (-) -एपिगलोकेचिन-3-गैलेट् (ईजीसीजी) च समाविष्टः अभवत् । विद्युतीय-संपत्तिसम्बन्धित-संपत्तिसम्बन्धित-संपत्तिसम्बन्धित-संपत्तिसम्बन्धित-संपत्तिसम्बन्धित-संपत्तिसम्बन्धित-संपत्तिसम्बन्धित-संपत्तिसम्बन्धित-संपत्तिसम्बन्धित-संपत्तिसम्बन्धित-संपत्तिसम्बन्धित-संपत्तिसम्बन्धित-संपत्तिसम्बन्धित-संपत्तिसम्बन्धः । परिणामः - निरीक्षणात्मकं अध्ययनं बहुषु कर्करोगाणां निवारणार्थं हरितचियायाः नियमित उपभोगस्य लाभे अनिश्चितम् अस्ति। तथापि स्तन-प्रोस्टेट-कान्सरस्य निवारणस्य प्रवृत्तिः अस्ति । आन्तरिक- अध्ययनैः कोलोरेक्टल- एडेनोमायां शल्यक्रियायाः पश्चात् पुनरावृत्तिः कमः, तथा उपपीठिका- अंडाशय- कर्करोगे च जीवितु- दशाः वर्धन्ते इति प्रदर्शिताः । निरीक्षणात्मक-अध्ययनैः सूचितम् अस्ति यत् हरितचया उच्चरक्त-चापात् रक्षणीया भवति, तथा स्ट्रोक-प्रभावः अपि न्यूनं भवति, तथा च हस्तक्षेप-अध्ययनैः जैव-रसायनिक-भौतिक-विज्ञानस्य प्रमाणं प्राप्तम् अस्ति । यद्यपि समग्रं क्लिनिकलप्रमाणं अनिश्चितं वर्तते, तथापि नित्यं हरितचियायाः सेवनं प्रोस्टेट्-स्तनकर्करोगे केमोप्रिवेन्शनं कर्तुं शक्नोति। ह्रीं चायः एथेरोस्क्लेरोसिसस्य विकासस्य जोखिमस्य कारकानां सम्बन्धं कमकर्तुं शक्नोति, येन हृदयरोगाणां घटनायाः घटः कमः भवति। |
MED-5054 | तेषां आविष्कारात् परं कृत्रिम मिष्टानिद्रानां सुरक्षायाः विषये विवादः अभवत् । कृत्रिमं मिष्टं पदार्थं कैलोरीं विना शर्करायाः मिष्टं पदार्थं ददाति। संयुक्तराज्ये स्थूलवित्ताधिकाराणां प्रतिरोधं जनस्वास्थ्यस्य ध्यानं प्राप्तवान् अस्मिन्नेव काले सर्ववयस्काः जनाः एतेषां उत्पादानां प्रयोगं कर्तुम् इच् छन् ति। ये च विकल्पः तेभ्यः लाभिनः भवितुं शक्नुवन्ति येषां आहारे शर्कराः न सन्ति (उदाहरणार्थ, मधुमेहग्रस्ताः) । तथापि, लिम्फोमा, ल्युकेमिया, मूत्राशयस्य तथा मस्तिष्कस्य कर्करोगः, दीर्घकालं थकवा सिंड्रोमः, पार्किन्सन-रोगः, अल्झायमर-रोगः, मल्टीपल स्क्लेरोसिस-रोगः, ऑटिज्म-रोगः, सिस्टमिक-लुपस-रोगः च मधुरपदार्थाणां सम्बन्धे वैज्ञानिकानां मतभेदः अस्ति । अनन्तरं एतेषां पदार्थानां ग्लुकोजस्य विनियमनं प्रति प्रभावः वर्धितः। अस्मिन् विषये नर्सः समयानुसारेण च सटीकं सूचनां प्राप्य, जनाः एतानि पदार्थानि उपभोगं कुर्वन्ति इति सूचनां ददाति। अस्मिन् लेखे कृत्रिम-मीठादि-प्रकारानां, मिठादि-सम्बन्धि-इतिहासस्य, रसायन-रचनायाः, जैविक-परिणामस्य, शारीरिक-प्रभावानां, पशु-मानव-अध्ययनानां, वर्तमान-मानानां नियमाणां च अवलोकनं कृतम् अस्ति । |
MED-5056 | पृष्ठभूमयः - ऑक्सिडेटिव् क्षतिः कर्करोगः, हृदयरोगः, अन्ये च विकृतिः च कारणं भवति। ननु आहारविषयकानि शोधानि खाद्यपदार्थानां प्रतिरोधी-सम्पत्तिरूपेण सम्भावितत्वे केन्द्रितानि सन्ति, तथा च वर्तमानाः आहारविषयकानि अनुशंसाः विशिष्टाः पोषकद्रव्याणि पूरयितुम् ऐतरेयतया प्रतिरोधी-सम्पन्नानां खाद्यपदार्थानां सेवनं वर्धयितुम् एव। परिष्कृतं शर्करायाः अनेके विकल्पः उपलब्धानि सन्ति, यथा कच्ची गन्ना शर्करा, वनस्पति-सैप्सः (उदाहरणार्थः मेपल-सैप्सः, अगवे-नक्चरः), शर्करा-मल्लासः, मधः, फलं शर्करा (उदाहरणार्थः तल्लरस-शर्करा) च। अपूर्णं मिष्टं पदार्थं उच्चतरं स्तरं प्रतिरोधकत्वम् युक्तम् इति अनुमानं कृतम्, यथा पूर्णं तथा परिष्कृतं अन्नं उत्पादितं भवति । उद्देश्यः परिष्कृतं शर्करायाः विकल्परूपेण प्राकृतं शर्करायाः कुल-अन्टी-अक्सिडान्ट्-सम्पुटं तुलनाय । रचनाः प्लाज्मायाः लौह-घटित-क्षमता (FRAP) परीक्षणं समग्रं प्रतिरोधी-क्षमतां अनुमानयितुं प्रयुक्तम् । संयुक्तराज्यस्य विक्रयस्थानेषु १२ प्रकाराणां स्वीटनरानां प्रमुखानां ब्राण्डानां, तथा अपि परिष्कृतं श्वेतं शर्करायाः मकई-सिरापस्य च नमुनाः गृहीताः। परिणामः - विभिन्नानां मिष्टानां कुल-अन्टी-अक्सिडाँटि सामग्रीषु महत्त्वपूर्णं भिन्नता लब्धम् । परिष्कृतं शर्करा, मकई सिरप, आगावे अमृतम् च अति न्यूनं प्रतिरोधात्मकं क्रिया (<0.01 mmol FRAP/100 g) आसीत्; कच्ची गन्ना शर्करायां उच्चतरं FRAP (0.1 mmol/100 g) आसीत् । कालो रश्मिः च (अन्धकारः च) उच्चतमः FRAP (४.६-४.९ mmol/100 g) आसीत्, तथा च मेपलसिराप, ब्राउन शुगर, मधः च मध्यवर्तीं antioxidant क्षमतां (FRAP/१०० g) (०.२-०.७ mmol) प्रदर्शितम् । प्रतिदिनं १३० ग्रामस्य परिष्कृतशुकरस्य औसतं उपभोगं तथा सामान्यभोजनस्य प्रतिरोधात्मक-अणु-सक्रियतायाः मापनं कृत्वा, वैकल्पिक-मधुरसत्त्वानां प्रतिस्थापनं प्रतिरोधात्मक-अणु-सक्रियतायाः उपभोगं प्रतिदिनं २.६ मिमीओल-मात्रायां वर्धयितुं शक्नोति, यानि तु बरी-मूलादि-उपभोगे विद्यमानानि मात्राः। अन्वयः - प्रथिनेषु च् यावद् अनेकानि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् यावद् अपि च् । |
MED-5058 | अनेन प्रकारेण सुक्रोजेन व्यवहारस्य प्रभावः भवति इति विविधाः यन्त्रानि विवक्षितानि। प्रथमं भोजनम् असहिष्णुता अस्ति । अनेकेषु खाद्यपदार्थेषु प्रतिकूलप्रतिक्रियाः प्रकीर्त्तिताः सन्ति, यद्यपि सुक्रोज् प्रति प्रतिकूलप्रतिक्रियाः अन्यानि खाद्यपदार्थान् तु कमः एव भवति । द्वितीयः सम्भाव्य यन्त्रः हिपोग्ल्यसेमिया अस्ति । रक्तस्य ग्लुकोजस्य स्तरं न्यूनं भवति, किन्तु क्लिनिकल्ल्यम् अधः ग्लुकोजस्य स्तरम् अधिकं भवति, अतः इरिटेबिलिटी, हिंसा च भवति इति प्रमाणं विद्यते । तथापि रक्तस्य ग्लुकोजस्य स्तरस्य परिवर्तनस्य प्रमुखः कारणं सकारोसा न भवति । तृतीयतः सूक्ष्म-पोषक-स्थितिविषये सुक्रोज-आहारस्य भूमिका विचारिता अस्ति यतः अध्ययनैः सूक्ष्म-पोषक-पूरकानाम् अनुवर्तनं सामाजिक-विरोधी व्यवहारं घटयति इति ज्ञातम् अस्ति । सूक्ष्म-पोषक-द्रवानां सेवनं समग्र-ऊर्जेन साकं साकं सुक्रोज-आधानात् अधिकं संबद्धं भवति; सामान्यतया आहारस्य सुक्रोज-आधानस्य मात्रा सूक्ष्म-पोषक-द्रवानां अभावं न कारयति । बालानां व्यवहारस्य विषये सुक्रोजस्य प्रभावस्य अध्ययनं कृतम्, किन्तु अस्य दुष्प्रभावः न अस्ति इति प्रमाणं न प्राप्नोति। |
MED-5059 | अस्मिन् प्रतिवेदने विभिन्नानां खाद्यपात्रानां सुरक्षायाः मूल्यांकनार्थं, स्वीकृत्य दैनिक-आहारं (एडीआई) अनुशंसयितुं तथा विशिष्टतायाः तथा शुद्धतायाः विनिर्देशस्य निर्माणार्थं संयुक्तं एफएओ/डब्ल्यूएचओ विशेषज्ञ-समितिः आह्वानं कृतम्। प्रतिवेदनस्य प्रथमभागे खाद्यपात्रानां विषविज्ञानविषयक-मूल्याङ्कनं तथा उपभोगस्य मूल्याङ्कनं नियमनं कुर्वन्ति तानि सिद्धान्तानि सामान्यविमर्शः कृतः। अत्र केचन खाद्यपात्रानां तांत्रिक-विषैवाश्लेषिकी-आदि-प्रमाणानां समितस्य समीक्षणेन सह संक्षेपः दीयते: बासिलस सुब्तिलिस-प्रजाति-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोग अधोलिखितानां खाद्यपात्रानां विनिर्देशानां पुनरीक्षणं कृतम्: डायासिटाइलटार्टारिक एसिड, ग्लिसेरिलस्य फैटी एसिड एस्टर, एथिल लॉरोइल अर्गीनैट, वुड रासिनस्य ग्लिसेरिल एस्टर, निसिन-उपकरणम्, नाइट्रस-ऑक्साइड, पेक्टिन्स, स्टार्च सोडियम-ऑक्टेनिल सुक्सिनेट, टैनिक एसिड, टाइटेनियम-डाइऑक्साइड, ट्राइइथिल्-सिट्रेट। प्रतिवेदनस्य अनुलग्नके समित्-समितिः विचारितानां खाद्यपात्रानां सेवनं तथा विषविज्ञानविषयक मूल्याङ्कनं प्रति प्रतिपादितवान् । |
MED-5060 | लक्ष्यं पशुषु विषमज्वरस्य च नन्-हड्गकिन लिम्फोमा (NHL) रोगस्य च सम्बन्धस्य मूल्यांकनम्। पद्धतयः सैन- फ्राँसिस्को- खाडीक्षेत्रे एनएचएल- रोगस्य जनसङ्ख्या- आधारीय- प्रकरण- नियंत्रण- अध्ययनस्य अन्तर्- साक्षात्कारेषु 1,591 प्रकरणानि, 2,515 नियंत्रणानि च प्रदर्शनादि- दानि संकलितानि। सम्भाव्य- भ्रान्तिकारकानां कृते सम्भाव्य- भ्रान्तिकारकानां (odds ratios (ORs) तथा 95% विश्वास- अन्तरालानां (confidence intervals (CI)) समायोजनं कृतम् । परिणामः पालतू पशुपालकानां तुल्यम्, येषु पालतू पशुः न आसीत्, तेषु एनएचएलः (ओआर=०.७१, आईसीआई=०.५२-०.९७) तथा विसारित- बृहत्- कोशिकाः (डीएलसीएल; ओआर=०.५८, आईसीआई=०.३९-०.८७) च रोगस्य जोखिमः न्यूनः आसीत् । कुत्रेषु/ मांसेषु स्वामित्वम् प्राप्नोति इति सर्वेषु NHL (OR=0. 71, CI=0. 54- 0. 94) तथा DLCL (OR=0. 60, CI=0. 42- 0. 86) इति च जोखिमम् न्यूनं भवति । दीर्घकालपर्यन्तं काट् स्वामित्वम् (p- trend = 0. 008), कुत्र स्वामित्वम् (p- trend = 0. 04) च कुत्र वा काट् स्वामित्वम् (p- trend = 0. 004) NHL- रोगस्य जोखिमैः प्रतिलोमणा सह संबद्धम् आसीत् । कुत्रे च मांसेभ्यः अन्यः पालतू पशुः संप्रदायः NHL (OR=0. 64, CI=0. 55- 0. 74) DLCL (OR=0. 58, CI=0. 47- 0. 71) इत्यस्य जोखिमम् घटयति स्म । ५ वर्षपर्यन्तं गोमधेषु च एनएचएलः (OR=१.६,CI=१.०- २.५) इति जोखिमः वर्धितः आसीत्, यथा सर्वेषां एनएचएलः (OR=१.८,CI=१.२- २.६) तथा डीएलसीएलः (OR=२.०,CI=१.२- ३.४) इति जोखिमः सुराणां च आसीत् । निष्कर्षः पशुषु एल.एन.एल. रोगस्य च प्रदर्शनेन सह सम्बन्धः अधिकं शोधनं आवश्यकं भवति। |
MED-5062 | पृष्ठभूमयः कृत्रिम-भोजन-रंगानां च योजकानां (एएफसीए) सेवनं बाल्यकालस्य व्यवहारं प्रभावितं चेति परीक्षार्थं वयं एकं यादृच्छिकं, द्विगुणं-अन्धा, प्लेसिबो-नियन्त्रितं, क्रॉसओवर-परीक्षणं कृतवन्तः । पद्धतिः: 153 त्रिवर्षीयकाः 144 च 8/9वर्षीयकाः बालकाः अध्ययनस्य भागिनः अभवन् । च्चैल्प्-पीतपानाम् अन्तर्गतम् सोडियम-बेन्जोएट् च् द्वयोः AFCA मिश्रणयोः (ए अथवा बी) अथवा प्लेसिबो मिश्रणयोः एकः आसीत् । मुख्यम् परिणामाख्यम् एकम् वैश्विकम् अतिसक्रियता-संयुक्तम् (GHA) आसीत्, यत् शिक्षकाः तथा अभिभावकाः निरीक्षणाय कृतानि व्यवहारानि तथा मूल्याङ्कनानि एकत्रितरूपेण z- स्कोर-आधारेण कृतानि, तथा च ८/९-वर्षीयानां बालकाः कम्प्युटरयुक्तं ध्यानपरीक्षणं कृतवन्तः । अस्मिन् क्लिनिकलपरीक्षणे वर्तमाननियन्त्रितपरीक्षणस्य (इस्क्र्ट्न् ७४४८१३०८) पंजीकरणं कृतम् अस्ति । विश्लेषणं प्रोटोकॉलानुसारं कृतम् । निष्कर्षः - १६ त्रिवर्षीयबालकाः १४ च ८/९ वर्षीयबालकाः बाल्यकालव्यवहारस्य कारणात् अध्ययनं न पूरयन् । मिश्रण- ए- उपकरणेषु त्रिवर्षीयबालानां सर्वेषु (प्रभावः ०. २० [९५% CI ०. ०१- ०. ३९], p=०. ०४४] किन्तु मिश्रण- बी- उपकरणेषु न। यदा ३- वर्ष- आयुः बालकाः ८५% - यावत् रसस्य उपभोगं कृतवन्तः, तथा च कस्यापि अप्राप्त- आंकडेः (०.३२ [०.०५- ०.६०], पी=०.०२) नास्ति, तदा अपि एतादृशः परिणामः आसीत् । ८/ ९ वर्षस्य बालकाः मिश्रणम् ए (०.१२ [०.०२- ०.२३], प=०.०२३) अथवा मिश्रणम् बी (०.१७ [०.०७- ०.२८], प=०.००१) ददातिषु यदा विश्लेषणम् अवरुद्धम् आसीत् तदा बालकाः ८५% पेयपदार्थानां उपभोगं कुर्वन्ति स्म, तथैव किमपि न गुम्यते स्म । अर्थान्तरम्: कृत्रिमं रङ्गद्रव्यं अथवा सोडियम-बेन्जोएट् संरक्षकं (वा उभयं) आहारस्य अन्तर्गतं सामान्यजनसमूहस्य ३-वर्षीय-८-९-वर्षीयबालानां मध्ये अतिसक्रियता वर्धते । |
MED-5063 | आहारात् रङ्गद्रव्याणि संरक्षणाय च निवारयितुं प्रयोगकालः इति प्रमाणं समर्थयति |
MED-5064 | इपिडिमियोलोजी अध्ययनैः ब्रूक्स्लस् कूपेषु कर्करोगं प्रतिरक्षाय प्रभावः प्रादुर्भवति वा न, इति जाननार्थं एकं हस्तक्षेपपरीक्षणं कृतम्, यत्र लिम्फोसाइट्समध्ये कूपेट्-परीक्षणेन डीएनए-स्थिरतायां वनस्पतिभोजनस्य प्रभावः निरीक्षितः। अम्लानां (300 ग्राम/मात्रा/दिनम्, n = 8) उपभोगात् पश्चात्, डी एन ए-प्रवासस्य (97%) घटः विसर्जित-चिकित्सायुक्त-आगन्धिक-आमिन-२-अमिनो-१-मिथिल-६-फेनिल-इमिडाजो-[४,५-बी]पिराइडिन- (PhIP) द्वारा प्रवर्तितः अवलोकितः, किन्तु ३-अमिनो-१-मिथिल-५एच-पिराइडो[४,३-बी]-इन्दोल- (Trp-P-2) द्वारा किमपि प्रभावः न अवलोकितः। अयं प्रभावः PhIP सक्रियकरणं प्रति प्रमुखं भूमिकां निर्वहति, अतः सल्फोट्रान्सफेरैस् 1A1 इत्यस्य प्रतिरोधः सम्भवति। तदुपरोक्षम् अन्तर्जातं ऑक्सिडाइड् आधारानां निर्माणं घटते, तथा हिड्रोजनपरॉक्साइड् द्वारा डीएनए- क्षतिः लक्षणीयतया (३९%) न्यूनं भवति । एते प्रभावः अणुनाशक- एन्जाइम्स् ग्लुटाथियोन पेरोक्सिडास् तथा सुपरऑक्सिड डिस्मुटास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिडास् -इन्दुक्सिन्दुक्सिन्दुक्सिन्दुक्सिन्दुक्सिन्दुक्सिन्दुक् सीरम- विटामिन- सी- स्तरः ३७% वर्धितः, किन्तु डीएनए- क्षति- निवारणम् एवं विटामिन- स्तरस्य व्यक्तिगत- परिवर्तनयोः मध्ये कोऽपि सम्बन्धः न दृश्यते । अस्मिन् अध्ययने प्रथमवारं प्रतीयते यत् अंकुराणां उपभोगः मनुष्येषु सल्फोट्रान्सफेरैस् (sulfotransferases) इत्यस्य प्रतिरोधं करोति तथा PhIP (Physical Inhibition of Phrodiploidy) तथा ऑक्सीडेटिभ् डी एन ए (DNA) -विनाशात् रक्षति। |
MED-5065 | एण्टोसियन्स्, फ्लेवोनॉइड्स परिवारस्य फाइटोकेमिकल्स्, हृदयरोगाः च केचन कर्करोगाः च यथा दीर्घकालिनरोगाः रोक्न सम्भाव्यः एजेन्स् इति ध्यानाकर्षणम् प्राप्तम् अस्ति । अधुना अध्ययनम् क्रियते, कङ्कोर्ड् द्राक्षायाः एकं एण्टोसियानिन-समृद्धं निष्कर्षणं (कङ्कोर्ड् द्राक्षायाः निष्कर्षणम् (CGE)) तथा एण्टोसियानिन-डेलफिन्निडिनं एमसीएफ-१०एफ-कोशिकायां पर्यावरणीय-कार्किणोजेन बेंजो-ए-पायरेन् (बीपी) -द्वारा डीएनए-अदुकुल्पेन निर्मातुं बाधयितुं तेषां क्षमतायाः मूल्यांकनं कृतम् । १०- २० माइक्रोग्/ मिल्ल्- लिकं च डेलफिन्डिन्- ं ०. ६ माइक्रोग्- लिकं च सीजीई- ं बीपी- डीएनए- आद्युत्पादनं लक्षणीयतया निवारितवान् । अथ द्वितीय- चरणस्य विष- विघटन- एंजाइमस्य ग्लुटाथियोन एस- ट्रान्सफेरैस- एनएडी- पीः एचः क्विनोन- रिडक्टेस- १ इत्यस्य क्रियाकलापेषु महत्त्वपूर्णं वृद्धिः अभवत् । अपि च, एते द्राक्षाः आर. ओ. एस. (Reactive Oxygen Species) - निर्माणं प्रतिरोधयन् अपि, किन्तु एलिमेन्ट- आश्रित- प्रतिलेखनं प्रति प्रतिरोधी- प्रतिसादं न उत्प्रेरितवन्तः । एकत्र एव, एतेषां डाटाः सूचितं यत् CGE- च अङ्गुष्ठ- एण्टोसियानिन- च स्तन- कर्करोगस्य रसायन- निवारक क्षमताः अस्ति, आंशिकरूपेण तेषां कर्करोगजन- DNA- अनुवर्तक- निर्माणं प्रतिरोधयितुं, कर्करोगजन- चयापचय- एंजाइमानां क्रियाकलापं विनियोजयितुं, तथा ROS- प्रतिरोधयितुं क्षमतायाः कारणात् । |
MED-5066 | पृष्ठभूमौ प्रमाणं न विद्यते यत् वसायुक्तं, फलयुक्तं, तंतुयुक्तं च भोजनं, वसायुक्तं च भोजनं पुनः स्तनकर्करोगस्य पुनरावृत्तिं वा जीवितं रक्षणं प्रभावितं करोति। ध्येयः पूर्वं उपचारयुक्तं स्तनकर्करोगं प्रादुर्भावितानां स्त्रियांषु आहारात् प्राप्तेषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादिषु वसादि डिझाईन, सेटिंग आणि सहभागी आहार बदल यावद 3088 स्त्रियां मध्ये पूर्वतः प्रारंभिक स्तनाच्या कर्करोगासाठी उपचार केलेला, ज्यांना निदान वेळी 18 ते 70 वर्षे वयाचे होते. १९९५ तः २००० पर्यन्तं च स्त्रियां नामाङ्कितानि, ततः २००६ तमस्य वर्षस्य जून-१ पर्यन्तं तेषां अनुगमनं कृतम् । हस्तक्षेपः हस्तक्षेपसमूहः (n=1537) अनियमितरूपेण प्राप्य दूरभाषपरामर्शप्रक्रियायां व्यञ्जनशिक्षणैः तथा समाचारपत्रैः पूरितः आसीत्, येन प्रतिदिनं ५ शाकाहारी-प्रसादः १६ औंसं शाकाहारी-रसम्, ३ फल-प्रसादः ३० ग्रॅम् आयनं, १५-२०% च च वसा-प्रदानं लक्ष्यम् अभवत् । तुलनासमूहः (n=1551) "5-ए-डे" आहारस्य निर्देशं वर्णयन् मुद्रितसामग्रीं प्राप्तवान् । मुख्यं परिणामकल्पनं व्याप्तिकर्मकस्य (पुनरुत्पत्तिः अथवा नवीनः प्राथमिकः) अथवा मृत्युः, यत् कारणं भवेत् । परिणामः आरम्भिकसमये तुल्य आहारप्रकरणं, एकं संरक्षणीयम् अनुक्रमणिका विश्लेषणं दर्शितं यत् हस्तक्षेपसमूहः ४ वर्षेषु सांख्यिकीयदृष्ट्या महत्वपूर्णं भेदं प्राप्तवान्, तुल्यसमूहस्य तुल्यम् भेदं च धारयत्: सागराणां परिमाणम्, +६५%; फलं, +२५%; तंतुः, +३०%; च वसादिभ्यः ऊर्जायाः सेवनम्, -१३% । प्लाज्माकार्थेनोइडसङ्केन्द्रितः फलं तथा वनस्पतिं उपभोगे परिवर्तनं स्वीकृतवान् । अध्ययनकाले उभयत्र स्त्रीणां समानं क्लिनिकल- उपचारं कृतम् । ७. ३ वर्षपर्यन्तं औसतं अनुगमनकाले हस्तक्षेपसमूहस्य २५६ (१६. ७%) महिलाः तुलनासमूहस्य २६२ (१६. ९%) महिलाः सह आक्रमकस्तूरीकर्करोगाः (समायुक्तः खतरा अनुपातः ०. ९६; ९५% विश्वसनीया अन्तरालः ०. ८०- १. १४; पी = ६३) च आक्रमकसमूहस्य १५५ (१०. १%) महिलाः तुलनासमूहस्य १६० (१०. ३%) महिलाः सह मृत्युः (समायुक्तः खतरा अनुपातः ०. ९१; ९५% विश्वसनीया अन्तरालः ०. ७२- १. १५; पी = ४३) । आहारसमूहस्य तथा जनसांख्यिकीय- मूलसूत्रस्य, मूलकस्य ट्युमरस्य लक्षणस्य, मूलकस्य आहारसूत्रस्य, स्तनाभ्याम् कर्करोगस्य च उपचारस्य च मध्ये किमपि महत्त्वपूर्णं परस्परसम्बन्धं न अवलोकितम् । निष्कर्षः स्तनकर्करोगस्य प्रारम्भिक चरणस्य जीवितेषु, आहारस्य ग्रहणम् यत् अति- उच्चं फल- वानस्पतिकृत्, तंतु- रसेषु च लभते, एवं च निम्न- तैल- अङ्कः आसीत्, 7. 3 वर्षे अनुवर्तीय- कालस्य दौरानं स्तनकर्करोगस्य अतिरिक्त घटनां वा मृत्युं न घटादात् । परीक्षणः पंजीकरण clinicaltrials.gov पहचानकर्ता: NCT00003787 |
MED-5069 | इदानीं विश्वव्यापीयाः उपभोक्ताः जानन्ति यत् केचन फलं, पक्वान्नं च मानवानां दीर्घकालिनरोगानां निवारणं अथवा उपचारं कर्तुं शक्नुवन्ति। किन्तु अनेके जनाः न जानन्ति यत् वनस्पति-उत्पन्नानां खाद्यानां मध्ये एकं घटकम् न अस्ति, अपितु संश्लिष्टः मिश्रः अस्ति यत् परस्परं क्रियाशीलः प्राकृतिकः रसायनः अस्ति, येन एव एव सामर्थ्यानि स्वास्थ्य-रक्षात्मकानि प्रभावानि उत्पद्यन्ते । एते प्रकृत्यभागाः एकस्मिन् वनस्पते समन्तात् एकत्रिताः भवन्ति, तथा वनस्पतेः तथा मानवभोजकानां कृते बहुविधं रक्षात्मकं रणनीतं प्रददाति । अस्मिन् प्रयोगशालायां अत्यधिकं रसादीनां, फ्लेवोनोइड-समृद्धानां कार्यात्मक-आहारानां स्वाभाविकं रसायनिक-सहायतायाः सामर्थ्यं अन्वेषणार्थं, पूर्णफलानां विश्लेषणं, तथा च सतत-विश्वसनीयानां वनस्पति-कोशिका-संवर्धनप्रणालीनां विश्लेषणं कृतम्, येषु उच्च-सङ्केद्रणेषु एण्टोसीयानिनस् तथा प्रोएण्टोसीयानिडिनस् संचयिताः सन्ति । अपां, तीव्रं, विशाल-मात्राणां च भागानां क्रमेण चक्रं जटिलं सरलम् मिश्रणं अर्ध-शुद्धीकृतम् मिश्रणं च जैव-परीक्षणं प्रति जोडितम् अस्ति । अस्मिन् रणनीते, स्वास्थ्यरक्षणे संबंधितानां यौगिकानां परस्परसम्बन्धः अथवा सहकारिताः विशिष्यते । रोचते यत्, समानवर्गस्य यौगिकानां मध्ये फाइटोकेमिकल्-अन्तरक्रियाः फ्लेवोनाइड-समृद्धानां फलाणां प्रभावं वर्धयन्ति, अनेकेषु, न तु विशिष्यते, मानुषस्य रोगाणां रोगाणां विरुद्धं, यथा हृदयरोगः, कर्करोगः, चयापचयसंघातः, अन्ये च। |
MED-5070 | बहुफेनल्- समृद्ध- बेरी- निष्कर्षणानि सूक्ष्म- तन्त्र- पटल- यन्त्रैः कृत्स्नानि मानव- गर्भाशय- ग्रीवा- कर्करोग- कोष्ठिकाभिः (HeLa) प्रतिरोधात्मक- प्रजनन- प्रभावस्य परीक्षणं कृतवन्तः । रोवनबेरी, रास्पबेरी, लिङ्गनबेरी, क्लाउडबेरी, आर्कटिक ब्रम्बेल, स्ट्रॉबेरी इत्यादिना निष्कर्षेण प्रभावः आसीत् किन्तु ब्लूबेरी, सी बक्थर्न्, अनारः इत्यादिना निष्कर्षेण प्रभावः अत्यल्पः आसीत् । अतिप्रभावी निष्कर्षणैः (स्ट्रॉबेरी > आर्कटिक ब्रम्बल > क्लाउडबेरी > लिङ्गनबेरी) २५-४० माइक्रोग्रम्/मिलीलीटरं फिनोलस्य ईसी ५० मूल्यम् प्राप्तम् । ये अर्काणि मानवस्य कोलनकर्करोगस्य (CaCo- 2) कोष्ठानां विरुद्धमपि प्रभाविनः आसन्, ये सामान्यतः न्यूनसंकेन्द्रणेषु अधिकसंवेदनशीलतायाः, परन्तु उच्चसंकेन्द्रणेषु कमसंवेदनशीलतायाः आसन् । स्ट्रॉबेरी, क्लाउडबेरी, आर्कटिक ब्रम्बेल, रास्पबेरी च सामान्येन बहुफेनलसंयोजकत्वेन, विशेषतया एलागिटानिनसहितं, यानि प्रभावात्मकानि प्रजनन-विरोधकानि सन्ति। तथापि, लिङ्गनबेरी- निष्कर्षणस्य प्रभावकारितायाः अधः विद्यमानानि घटकानि ज्ञातानि न सन्ति । लिङ्गनबेरी-अवच्छेदकानि सेफडेक्स-एलएच-२०-प्रक्षेपेण क्रोमोटोग्राफिएण आन्तोसियानिन-समृद्धानि तन्नि-समृद्धानि च विभज्य विभज्य। एण्टोसियानिन- समृद्धं अंशं मूल- निष्कर्षणस्य तु लक्षणीयतया न्यूनं प्रभावम् अकरोत्, किन्तु टैनिन- समृद्धं अंशं प्रति- प्रजनन- प्रतिरोधात्मकं कार्यम् अकरोत् । लिङ्गनबेरी-अवकाशे बहुपीनोलिक-संयोजनं द्रव-क्रोमैटोग्राफी-मास-स्पेक्ट्रोमेट्रीद्वारा मूल्याङ्कितम् आसीत्, तथा पूर्वं प्रतिवेदनैः सह समानम् आसीत् । तन्नि-समृद्धः अंशः प्रायः पूर्णतया ए एवं बी प्रकाराणां प्रोसीयनिडिनैः सम्बद्धः आसीत् । अतः लिङ्गनबेरीयाः प्रजनन- रोधी क्रिया मुख्यतः प्रोसीनिडिन्स् - यैः अभवत् । |
MED-5071 | एन्थोसायनिन्स् युक्तः आहारः दृष्टिः सहितः मस्तिष्कस्य कार्यस्य लाभं ददाति। इदानीं यावत् अनुसंधानं दर्शयति यत् पशूनां अन्तोसीयन्स् अवशोषणं अन्यप्रकारस् य फ्लेवोनोइडस् तु तु सीमितम् अस्ति । पशूनां पचनाय अवशोषणं कर्तुं उपयुक्तं आदर्शं भवति, यानि पशूनां यकृत- नेत्र- मस्तिष्क- ऊतकानां मध्ये आंतोसीयन्निनां निधाय परीक्षणं कृतवन्तः । ४ सप्ताहं यावत् सुराः ४% भारं ब्लूबेरी (Vaccinium corymbosum L. Jersey ) च आहारं पूरयन्। मृगशमनपूर्वं सुराः १८-२१ घन्टाः उपवासम् अकुर्वन्। यद्यपि उपवासितानां पशूनां प्लाज्मा वा मूत्रे एण्टोसियन्निः न अवलोकितः, तथापि सर्वेषु ऊतकेषु एण्टोसियन्निः अवलोकितः, यत्र ते अवलोकितवन्तः। लिप्, नेत्र, प्राङ्मुखः, मणिकुण्डलम् च ११ अङ्गुष्ठस्थ एण्टोसियन्निस्-संख्येयसंख्येयपरिणामः प्रस्तुतः। ननु च रक्त-मस्तिष्क-प्रतिकार-अन्तरालम् अपि अन्तोसीयन् द्रव्यैः संचयः सम्भवति इति निष्कर्षः प्राप्तः । |
MED-5072 | अणुनाशक-संपन्न आहारः अस्थमायाः प्रबलतायाः घटः भवति । तथापि, अणुनाशक-समृद्धानां भोजनानां सेवनं परिवर्तयितुं अस्थमायाः प्रभावः भवति इति प्रत्यक्षं प्रमाणं नास्ति। अस्मिन् विषये अध्ययनं कृतम् यत् अस्मितायाः च श्वसनमार्गाणां ज्वलनं कमः मात्रायाः एन्टीऑक्सिडन्ट् आहारात् अनन्तरं ल्य्कोपेनयुक्तं उपचारं कृत्वा भवति। अस्थमायुक्तः प्रौढः (n=32) १० दिनानि न्यून-अन्टी-अक्सिडेन्ट् आहारं गृहीत्वा, ततः त्रिवारं सप्तदिनाम् उपचाराणां (प्लासिबो, टमाटर-अवशिष्टः (४५ मिग्रॅः लाइकोपेन/दिनम्) तथा टमाटर-रस (४५ मिग्रॅः लाइकोपेन/दिनम्)) युक्तं यादृच्छिकं क्रॉस-ओवर-परीक्षणं आरभत । अम्ल- प्रतिरोधक- द्रव्य- न्यून आहारस्य उपभोगेन प्लाज्माकार्थेनोइड- एकाग्रता घटते, अस्थमा- नियंत्रणं घटते, % FEV (१) तथा % FVC घटते, तथा % स्पुतम- न्यूट्रोफिल- अङ्कः वर्धते । टमाटर रसः, टमाटर- अम्लः च सह उपचारः श्वसनमार्गे न्यूट्रोफिल- अम्लानां सङ्ख्यां घटयति स्म । टमाटर- निष्कर्षणयुक्त उपचारः स्पुतम- न्यूट्रोफिल- इलस्टैस- क्रियाकलापं अपि घटादि । अतः आहारद्वारा प्रतिरोधकानां सेवनं क्लिनिकल अस्थमापरिणामं परिवर्जयति। आहारात् अणुनाशकानां सेवनं परिवर्तयितुं शक्नोति यत् अस्मितायाः प्रवृत्तिः वर्धते। ल्यकोपेनयुक्त पूरकानां चिकित्सायाः प्रयोगः अन्वेषणं करणीयः। |
MED-5075 | सल्फोराफेनम् इति आइसोथियोसियानेट्-द्रव्यस्य, ब्रासिका-भाजपात्राणां कर्करोग-रक्षात्मक-प्रभावः सम्बद्धः अस्ति । ब्रोकोली-भोजनकाले सल्फोराफेनः प्लांट्-मिरोसिनासेभ्यः आभ्यन्तरेषु च सूक्ष्मजीवानां द्वारा ग्लुकोराफेनस्य जलविघटनात् मुक्तः भवति । भोजनस्य रचनायाः प्रभावः तथा ब्रोकोली-पाकस्य कालः आइसोथियोसियानेट्-अप्प्प्-इण्ट्रान्स्-प्रयोजनस्य प्रयोगेषु अध्ययनं कृतम् । १२) प्रति स्वेच्छिकं भोजनं गोमांसयुक्तं वा विना 150 ग्रामम् अल्प-पाकितं ब्रोकोली (माइक्रोवेव 2.0 मिनट्) अथवा पूर्ण-पाकितं ब्रोकोली (माइक्रोवेव 5.5 मिनट्) अथवा ब्रोकोलीबीज-अवशिष्टं च दत्त्वा । तेषु प्रत्येकं भोजनं पूर्वं निर्मित- एलील् आइसोथियोसिअनेट् (एआईटीसी) युक्तं ३ ग्रामं सरसः प्राप्तम् । मूत्रेण एलिल् (एएमए) तथा सल्फोराफेन (एसएफएमए) मर्काप्चरिक एसिडस्, एआईटीसी तथा सल्फोराफेनस् उत्पादनस्य जैव-सूचकत्वेषु, भोजनस्य उपभोगात् २४ घण्टाभ्यः मापयेत् । सल्फोराफेनस्य अनुमानितफलम् जीवस्थितौ पूर्णतया पाकस्य ब्रोकोलीयाः तुलनेन हल्कस्य पक्वस्य ब्रोकोलीयाः उपभोगात् लगभग त्रिगुणं अधिकम् आसीत् । मांसयुक्तं भोजनं खाद्यानन्तरं मांसरहितं भोजनं खाद्यानन्तरं एआईटीसी-समृद्धी 1. 3गुणाधिकं भवति । भोजनमातृकायाम् ग्लुकोराफानिनस्य जलविघटनं तथा ब्रोकोलीभ्याम् SFMA रूपेण तस्य उत्सर्जनं च महत्त्वपूर्णं प्रभावं न अकरोत् । आइसोथियोसियानेट्स् च भोजनस्य मेट्रिक्सस्य सह अधिकं अन्तर्क्रियां कर्तुं शक्नुवन्ति यदि ते प्राग्- निर्मिताः भवन्तीति, यदि ते ग्लुकोसिनालेट्स् इन् विवो- जलविनाशनेन निर्मिताः न भवन्तीति। जीवस्थाने आयसोथियोसिअनेट्-उत्पादनस्य मुख्यः प्रभावः ब्रासिका-भाजपानाम् पाकस्य मार्गः, न तु भोजन-मात्रायाः प्रभावः। |
MED-5076 | अधोलिखितस्य अध्ययनस्य उद्देश्यः त्रिषु सामान्यप्रकरणानां (उद्धरण, वाष्पीकरण, तलना) प्रभावं पौष्टिक-रासायनिक-द्रव्याणां (पॉलीफेनोल, कारोटीनोइड्स, ग्लुकोसिनालेट्स, आस्कोर्बिक-एसिड) समग्र-अन्टी-एक्सिडेंट-क्षमतायां (टीएसी) त्रयाणां विभिन्नाः विश्लेषणात्मक-परीक्षणेषु (ट्रॉलोक्स-समान-अन्टी-एक्सिडेंट-क्षमता (टीईएसी), कुल-राडिकल्-ट्रैपिंग-अन्टी-एक्सिडेंट-पैरामीटर (टीआरएपी), लौह-प्रतिशमन-अन्टी-एक्सिडेंट-शक्ति (एफआरएपी)) तथा त्रयाणां वनस्पतिनां (गजर, ककुर्ते, ब्रोकोली) भौतिक-रासायनिक-परिमाणानां परिमाणं) परीक्षणेषु (टीएसी) मूल्याङ्कनम् आसीत् । जल-उपचारैः सर्वेषु विश्लेषणं कृतानि शाकाहारीषु, कारोटीनोइड्स्-द्रव्याणि, कारोट्स्-कुर्बेट्स्-द्रव्याणि च अस्कोर्बिक-अम्लानि च उत्तमरूपेण संरक्षितानि। उष्णाः शाकाहारीनि भृशं रसाः सन्ति। तप्तं सागराणां मृदुकरणं न्यूनं जातम्, यद्यपि तादृशानां सागराणां अन्तःकरणं न्यूनं जातम् । TEAC, FRAP, TRAP इत्य् एषां मूल्यं सर्वाणि पाककृतीनां मध्ये वर्धितम् आसीत्, कदाचित् कारणम् अस्ति यत्, एषां पदार्थानां द्रव्यस्य मृदुकरणं, तथा एषां संयुगानां निष्कर्षणं च वर्धितम् आसीत्, यानि अङ्गिकरूपेण अधिकं एंटीऑक्सिडन्टि रसायनं रूपेण परिवर्तयितुं शक्नुवन्ति । अस्मिन् विषये अस्मिन् अध्ययने अयम् निष्कर्षः प्राप्तः यत् प्रसंस्कृतं सागराणां पोषणात्मकगुणवत्ता न्यूनं भवति, तथा अपि च प्रत्येकं सागराणां पोषणात्मकगुणवत्तायाः भौतिक-रासायनिकगुणानां संरक्षणार्थं कुक्कुटीकरणविधिः अधिकः उपयुक्तः। |
MED-5077 | संयुक्तराज्ये बोतलजलस्य वर्धमानः आवश्यकताः च उपभोगः, अस्य उत्पादस्य गुणस्य विषये चिन्तायाः वृद्धिः अभवत् । विक्रयवितरणं स्थानीयैः तथा आयातितैः बोतलजलैः ग्राहकं प्रति विक्रययति। ३५-विधानां बोतलानां जलानां ३ बोतलानि, ह्युस्टन-क्षेत्रेषु स्थानिक-भोजनालयात् प्राप्य, तेषु प्रत्येकं बोतलम्, अदृष्य-रूपेण प्राप्ताः । ३५ विभिन्नं ब्राण्डं मध्ये १६ ब्राण्डं स्प्रिंग वाटर, ११ ब्राण्डं शुद्धं वा वाल्मीकिं नलजलम्, ५ ब्राण्डं कार्बोनेटेड वाटर, ३ ब्राण्डं डिस्टिल्ड वाटर च आसीत् । सर्वेषु नमुनेषु रसायनिक- सूक्ष्म- जीव- भौतिक- गुणानां मूल्यांकनं कृतम्, pH, चालकता, जीवाणु- गणना, आयन- सांद्रता, धातु- सांद्रता, भारी धातु- सांद्रता, वाष्पशील- कार्बनिक- सांद्रता च निर्दिष्टम् आसीत् । इन्दुकटीवेण सह प्लैज्मा/मास स्पेक्ट्रोमेट्री (ICPMS) इत्यस्य प्रयोगः एलिमेन्टल विश्लेषणार्थं कृतः, ग्यास क्रोमैटोग्राफी इत्यस्य प्रयोगः इलेक्ट्रोन कैप्चर डिटेक्टर (GCECD) इत्यनेन तथा ग्यास क्रोमैटोग्राफी मास स्पेक्ट्रोमेट्री (GCMS) इत्यस्य प्रयोगः वाष्पशील-अकार्बनिक-द्रव्ये विश्लेषणार्थं कृतः, आयन क्रोमैटोग्राफी (IC) इत्यस्य प्रयोगः आयन-विश्लेषणार्थं कृतः। जीवाणूनां च विवक्षायां जीवविज्ञानस्य साफ्टवेयरः (Biolog, Inc., Hayward, Ca, USA) प्रयुक्तः। प्राप्ताः फलाः अन्ताराष्ट्रियः बोतलजलसंस्था (IBWA), संयुक्तराज्यस्य खाद्य-औषधिप्रशासनः (FDA), संयुक्तराज्यस्य पर्यावरणरक्षणसंस्था (EPA) च विश्वस्वास्थ्यसंस्था (WHO) पिबनीयजलस्य मानकस्य अनुशंसितानां पिबनीयजलस्य दिशानिर्देशानां तुल्यानि। बहुसंख्यकानि रसायनानि पीयमानजलस्य प्रतिपाद्यमानमानानां कम्प्लीटेशनानां (MAC) नीचानि आसन् । उष्मणीय-आर्गेनिक-रसायनानां परीक्षणं निम्नाङ्कितम्। ३५-ब्राण्डस् य बोतलजलस्य नमुनाः विश्लेषणं कृतवन्तः, तयोः चत्वारः ब्राण्डस् य बोतलजलस्य नमुनाः जीवाणूभिः दूषितः आभूः। |
MED-5078 | अस्मिन् अध्ययने, अश्वगंधाः कालेन वाष्पिते कफेन, ग्रस (Generally Recognised as Safe) इति विभिन्नाः फिलेन्मेटिअस्-फङ्गाः, यथा एस्परगिलुस अवामोरी, एस्परगिलुस ओरिजा बीसीआरसी ३०२२२, एस्परगिलुस सोया बीसीआरसी ३०१०३, रिजोपस एजिगोस्पोरस बीसीआरसी ३११५८, रिजोपस एसपी च, ठोस-उपकरणं कृतम्। न । २ कृतम् । अनभिलाषयुक्ते च वाष्पयुक्ते काले सोयाबीजस्य मेथनॉल-अवशिष्टेषु प्रत्यक्ष-अभिलाषजनकस्य 4-नाइट्रोक्विनोलिन-एन-ऑक्साइडस्य (4-NQO) विरुद्धं तथा अप्रत्यक्ष-अभिलाषजनकस्य बेन्जो[a]पायरेन (B[a]P) विरुद्धं साल्मोनेला टाइफिमुरियम TA100 तथा TA 98 प्रति मेथनॉल-अवशिष्टेषु उत्परिवर्तनशीलतायाः च परीक्षणं कृतम् । अकृमिष्वपि वाष्पिते काले सोयाबीजस्य मेथनॉल-अवकाशेषु परीक्षणं कृतं यत्, परीक्षणं कृतं यत्, तयोः सर्वेषु जातौ न किञ्चिदपि विषमजनकं कार्यम् न दृश्यते । तया च ४-एनक्वायो वा बी-ए-पीद्वारा उत्परिवर्तनं निवारितम् । कवकैः पक्वकरणं कालेन सोयाबीनस्य प्रतिसंवर्तकप्रभावं वर्धयत्, तथा च पक्वीकृत कालेन सोयाबीनस्य निष्कर्षणस्य प्रतिसंवर्तकप्रभावः आरम्भजीवस्य, उत्परिवर्तकस्य, तथा एस. टाइफिमूरिअमस्य परीक्षणजातिः परीक्षयाम् अवलम्ब्य भिन्नः आसीत् । सामान्यतया ए.अवामोरी-आकीर्णितस्य कालेन सोयाबीजस्य अर्कस्य सर्वाधिकं प्रति- उत्परिवर्तनकारी प्रभावः आसीत् । त्राण TA100- उपजातिषु प्रति प्लेट् प्रति 5. 0 mg A. awamori- पक्वकृतं कालोः सोयाबीनं अर्कस्य 4- NQO- B[a]P- इत्यस्य च उत्परिवर्तकप्रभावं प्रति 92% तथा 89% एव प्रतिरोधात्मकप्रभावः आसीत्, अनपक्वकृतस्य अर्कस्य तु 41% तथा 63% एव प्रतिरोधात्मकप्रभावः आसीत् । ९८-जातिभेदेन प्रतिरोधात्मकतायाः दरः ९४-८१% एव आसीत्, यत् किण्वित-बीज-अवकाशे कृते, तथा ५८-४४% एव आसीत् यत् किण्वित-बीज-अवकाशे कृते। अ.अवमोरी-बृन्दैः कालेन सोयाबीनं २५, ३०, ३५ डिग्री सेल्सिअस् च तापक्रमेण १-५ दिनानि यावत् परीक्षयाम् अङ्गीकृतं यत्, सामान्यतया ३ दिनानि ३० डिग्री सेल्सिअस् च तापक्रमेण किण्वितं सोयाबीनं ४-एनक्यूओ-बी[ए]पी-प्रतिकारकानां प्रभावानां विरुद्धं सर्वोत्तमं प्रतिरोधं प्रदर्शयति । |
MED-5079 | ध्येयः - ८ सप्ताहानां अवधिः यावत् मुक्तजीवित- वयस्कां मध्ये दीप्त- इन्सुलिनप्रतिरोधकत्वेन सह जीवनं यापन् तः दीप्त- इन्सुलिनप्रतिरोधकत्वेन सह जीवनं यापन् तः दीप्त- इन्सुलिनप्रतिरोधकत्वेन सह जीवनं यापन् तः दीप्त- इन्सुलिनप्रतिरोधकत्वेन सह जीवनं यापन् तः दीप्त- इन्सुलिनप्रतिरोधकत्वेन सह जीवनं यापन् तः दीप्त- इन्सुलिनप्रतिरोधकत्वेन सह जीवनं यापन् तः दीप्त- इन्सुलिनप्रतिरोधकत्वेन सह जीवनं यापन् तः दीप्त- इन्सुलिनप्रतिरोधकत्वेन सह जीवनं यापन् तः दीप्त- इन्सुलिनप्रतिरोधकत्वेन सह जीवनं यापन् तः दीप्त- इन्सुलिनप्रतिरोधकत्वेन सह जीवनं यापन् तः दीप्त- इन्सुलिनप्रतिरोधकत्वेन सह जीवनं यापन् तः दीप्त- इन्सुलिनप्रतिरोधकत्वेन सह जीवनं यापन् तः दीप्त- इन्सुलिनप्रतिरोधकत्वेन सह जीवनं यापन् तः । पद्धतिः - क्रॉसओवर ३x३ ब्लॉक डिज़ाइन १६ जनाः (७ पुरुषः, ९ महिलाः) ८ सप्ताहानि यावत् प्रत्येकं उपचारं प्राप्तवन्तः, तदुत्तरं द्वौ सप्ताहानि यावत् पुनः उपचारं न कृतवन्तः। मासिकधर्मस्य आरम्भकाले तथा अन्तकाले प्राप्तेषु उपवासकाले रक्तस्य नमुनेषु कुलकोलेस्टरोल (TC), निम्नघनत्वयुक्त लिपोप्रोटीनकोलेस्टरोल (LDL- C), उच्चघनत्वयुक्त लिपोप्रोटीनकोलेस्टरोल, त्र्यसीलग्लिसरोल, उच्चसंवेदनशीलतायुक्त C- प्रतिक्रियाशीलप्रोटीन, इन्सुलिन, ग्लुकोज, तथा हेमोग्लोबिन A1c इत्यस्य विश्लेषणं कृतम् । परिणामः - ८ सप्ताहानन्तरं समयानुसारं लक्षणीयं उपचारप्रभावं सीरम टीसी (p = ०.०२६) तथा एलडीएल (p = ०.०३३) इत्यस्मिन् प्रभावं कृतम् । पङ्क्तिसूत्रेषु (t-test) प्रमाणेन इदम् प्रभावम् (p = 0.003; p = 0.008) पिन्टो बीन्सः कृतवान् । पिन्टो बीन, कालोऽक्षः मटर, प्लासेबो च कृते सीरम टीसी- र्गस्य माध्यमाङ्कः क्रमशः १९ +/- ५, २.५ +/- ६, १ +/- ५ मिग्रॅ/ डेलि लिटरः (p = ०.०११) आसीत् । पिण्टोबीज, कालोऽक्ष- मटरं च प्लेसिबो च कृते द्रव- LDL- C- कूपे औसतपरिवर्तनम् क्रमशः - १४ +/- ४, ४ +/- ५, १ +/- ४ mg/ dL आसीत् (p = ०. ०१३) । पिंटो बीन्सः प्लासेबो (प् = ०.०२१) इत्यनेन लक्षणीयतया भिन्नम् आसीत् । न च अन्यैः रक्तसञ्चालैः सह त्रिषु उपचारकालयोः महत्वपूर्णभेदः दृश्यते । निष्कर्षः पिंटोबीजस्य सेवनं सीरम टीसी तथा एलडीएल-सी-लक्षणं नीचकर्तुम्, येन हृदयरोगस्य जोखिमं नीचकर्तुम् प्रोत्साहितम् करणीयम् । |
MED-5080 | जैव-सक्रिय-सम्बन्धि-सहाय्येन कालेन (Phaseolus vulgaris) बीज-प्रस्तरस्य विभक्तिः जैव-सक्रिय-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि १२ त्रित्- टर्पेनोइड्, ७ फ्लेवोनोइड्, ५ अन्यानि फाइटोकेमिकल्स् च सहितानि २४ यौगिकानि ग्रेडियन्ट् विलायक- विभाजनम्, सिलिका- जेलम्, ओडीएस- स्तम्भम्, अर्ध- तयारी तथा तयारी एचपीएलसी- प्रक्रियायाः उपयोगेन पृथक्कृतानि। एम.एस. एन.एम.आर. तथा एक्स-रे विवर्तन विश्लेषणस्य उपयोगेन तेषां रासायनिक संरचनायाः परिचयः कृतः। मानवस्य कोल- २ कर्करोगाः कोष्ठिकाः, HepG2 मानवस्य यकृतकर्करोगाः कोष्ठिकाः, MCF- ७ मानवस्य स्तनकर्करोगाः च प्रति पृथक्कृतानां यौगिकानां प्रजनन- प्रतिरोधक क्रियायाः मूल्यांकनं कृतम् । पृथक्कृतानां यौगिकानां मध्ये यौगिक 1, 2, 6, 7, 8, 13, 14, 15, 16, 19, 20 इत्यनेन हेपजी2 कोशिकाणां प्रसारस्य विरुद्धं सामर्थ्यपूर्णं निवारककार्यक्रमं प्रदर्शितम्, यानि EC50- मूल्यानि क्रमशः 238. 8 +/- 19. 2, 120. 6 +/- 7. 3, 94. 4 +/- 3. 4, 98. 9 +/- 3. 3, 32. 1 +/- 6. 3, 306. 4 +/- 131. 3, 156. 9 +/- 11. 8, 410. 3 +/- 17. 4, 435. 9 +/- 47. 7, 202. 3 +/- 42. 9, 779. 3 +/- 37. 4M सूक्ष्म- मायनानि आसन् । यौगिकं १,२,३,५,६,७,८,९,१०,११,१४,१५,१९,२० च काको- २ कोशिकायाः वृद्धिविरोधेषु प्रबलप्रवर्धनविरोधीयक्रियाः प्रदर्शिताः, EC50- मूल्यानि क्रमशः १७९.९ +/- १६.९, १२८.८ +/- ११.६, १९७.८ +/- ४.२, १०५.९ +/- ४.७, १३.९ +/- २.८, ३५.१ +/- २.९, ३१.२ +/- ०.५, ७१.१ +/- ११.९, ४०.८ +/- ४.१, ५५.७ +/- ८.१, २९.८ +/- १७.३, ५३३.३ +/- १२६.०, २९.१.२ +/- १.०, ७१७.२ +/- १०४.८ माइक्रोएम इत्येवम् । यौगिकं ५, ७, ८, ९, ११, १९, २०, द्वापर- आश्रितरूपेण MCF- ७ कोशिकावृद्धिरुद्धं प्रबलं प्रतिसङ्ख्यान- प्रतिरोधक- कार्यम् प्रदर्शयति, EC50- मूल्यम् क्रमशः १२९. ४ +/- ९. ०, ७९. ५ +/- १. ०, १४०. १ +/- ३१. ८, ११९. ० +/- ७. २, ८४. ६ +/- १. ७, १८६. ६ +/- २१. १, १३०८ +/- ६९. ९ माइक्रोएम एव। षट् फ्लेवोनोइड्स (संयुग्मम् १४- १९) - यैः प्रबलं एंटीऑक्सिडेंट क्रियाशीलता प्रदर्शिता। एतैः परिणामैः दर्शितम् यत् कालेन फलानां बीजानां कुट्टिकायाः पौष्टिक-रासायनिक-अवकाशाः प्रबलानि एंटी-अक्सिडेन्ट्-अन्तर्-प्रजनन-प्रक्रियाः कुर्वन्ति । |
MED-5081 | पृष्ठभूमौ रसिकाः आहारस्य फाइबरस्य बहुफेनल्-स्रोतानि सन्ति, ये लिपोप्रोटीन-चयापचयस्य च ज्वलनस्य प्रभावं कृत्वा हृदय-रोगस्य (CVD) जोखिमं निपातयन्ति । वॉकः कम- तीव्रतायाः व्यायामस्य हस्तक्षेपः अस्ति, येन हृदयरोगस्य जोखिमम् अपि न्यूनं कर्तुं शक्यते । अस्य अध्ययनस्य प्रयोजनम् रक्तस्य दबावः, प्लाज्मा- ल्यपिड्स्, ग्लुकोजः, इन्सुलिनः, च ज्वलनशीलसाइटोकिन्स् इत्य् अपि च रक्तस्य दबावः, ग्लास्मा- ल्यपिड्स्, इन्सुलिनः च वर्धयितुं कियत् कदमानां वृद्धिः, अथवा एतेषां संयोजनानां प्रभावं निर्धारयितुं आसीत् । परिणामः ३४ जनाः तथा च स्त्रीगणः वजनस्य लिङ्गस्य च अनुरूपं भोजनं कुर्वन्, एकं कूपं रसिकाः प्रतिदिनं (रैसिन्) उपभोगयितुं, दिनं प्रति गमनं (वल्क) वर्धयितुं अथवा उभयत्र संयोजनं (रैसिन् + वल्क) कुर्वन्, अनियमितरूपेण नियुक्तवन्तः। सर्वेषु विषयेषु २ सप्ताहं यावत् प्रयोगः कृतः, ततः ६ सप्ताहं यावत् अन्तर्क्रियाः कृतः। सर्वेषु विषयेषु सिस्टोलिक रक्तचापः न्यूनः आसीत् (पी = ०.००८) । प्लाज्मा- कुलकोलेस्ट्रोलः सर्वेषु विषयेषु ९. ४% घटः अभवत् (पी < ०.००५), यस्मै प्लाज्मा- एलडीएल- कोलेस्ट्रोल (एलडीएल- सी) १३. ७% घटः (पी < ०.००१) इति व्याख्यातः । प्लाज्मा त्रिकालकेशिकाः (TG) वल्क- समूहस्य कृते १९. ५% घटः अभवत् (समूहप्रभावस्य कृते P < ०. ०५) । प्लाज्मा TNF- α 3. 5 ng/ L- तः 2. 1 ng/ L- इत्येतयोः RAISIN- इत्येतयोः घटः अभवत् (P < 0. 025 for time and group × time effect) । सर्वेषु विषयेषु प्लाज्मा sICAM- १ (P < 0. 01) - र्धता घटः अभवत् । निष्कर्षः अयं शोधः दर्शयति यत् सरलजीवने परिवर्तनं, यथा आहारं रसिनं योजयितुं वा चरणं वृद्धिं कर्तुं, हृदयविकाराणां जोखिमं प्रति स्पष्टं लाभकारी प्रभावं ददाति। |
MED-5082 | कोलोरेक्टल-कान्सरः पश्चिमदेशानां देशेषु सर्वसामान्यः कर्करोगः अस्ति । विश्वस्वास्थ्यसंस्थायाः अनुसारं आहारः अस्मिन् रोगे विकासस्य च प्रगतिः, फलं च शाकाहारीजन्यवस्तुनां उच्चतर उपभोगस्य च रक्षात्मकं भूमिका च निर्दिष्टम् अस्ति । अनेकेषु अध्ययनैः दर्शितम् यत् सेबमध्ये अनेकेषु फिनोलिकसंयुगेषु मनुष्येषु शक्तिशालीानि एंटी-ऑक्सिडन्ट् सन्ति । तथापि, कर्करोगस्य विषये सेबस्य अन्यप्रयोजकानां गुणानां विषये अल्पं ज्ञातम् अस्ति । वयम् एचटी२९, एचटी११५, च सीएसीओ-२ कोशिका-प्रकाराणां प्रयोगाः प्रयोगाः कृत्वा कोलोरेक्टल कार्सिनोजेनिसस्य प्रमुख-चरणानां, अर्थात् डीएनए-क्षति (कोमेट्-परीक्षणम्), कोलोन-बार्रियर-कार्य (टीईआर-परीक्षणम्), कोशिका-चक्रस्य प्रगति (डीएनए-सम्पादन-परीक्षणम्) च (मॅट्रिगेल-परीक्षणम्) आक्रमणं (मॅट्रिगेल-परीक्षणम्) परीक्षयामः। अस्मिन् परिणामे सूचितम् अस्ति यत् सेबफेनॉलिकस् य कच् चित् निष्कर्षणम् डी एन ए क्षतिः प्रति रक्षितुं, अवरोधककार्यम् वर्धयितुं, आक्रमणम् प्रतिरोधयितुं च शक्नोति (p<0.05) । विंशतिघण्टाः पूर्वं सेल्- उपचारं कृत्वा (p<0. 05) अतिक्रान्त- प्रकोपप्रभावः वर्धितः । अपशिष्टाः कच्चे सेबस्य निष्कर्षणम्, यस्मिन् बहुव्रीहिः अस्ति, विट्रो-प्रयोगे कोलन-कोशिकाणां कर्करोगजननस्य प्रमुख-चरणानां लाभं ददाति। |
MED-5083 | मुख्यतः वनस्पतिमूलक आहारः अनेकेषु दीर्घरोगाणां विकासस्य जोखिमं न्यूनं करोति । प्रायः एव एव अनुमानं क्रियते यत्, एन्टीआक्सीडन्ट्-द्रव्याणि एतस्य संरक्षणस्य कृते योगदानं ददाति, किन्तु पूरकद्रव्याणां रूपे प्रदत्तानां एक्का-एन्टीआक्सीडन्ट्-द्रव्याणां प्रयोगानां परिणामः न किञ्चिदपि लाभस्य समर्थनं करोति । आहारयुक्तानां वनस्पतानां मध्ये अनेकेषु शतकेषु विभिन्नानि एन्टीऑक्सिडन्ट्-संश्लेषानि सन्ति, अतः ईलेक्ट्रोन-दानि एन्टीऑक्सिडन्ट्-संश्लेषानाम् (अर्थात्, रिडक्टान्ट्-संश्लेषानाम्) एकूणसंख्येयं ज्ञापयितुम् उपयोगीः भवेत् । एतेषां डेटाः आहारार्थं सर्वाधिकं लाभप्रदानि वनस्पतयः परिगणयितुं उपयोगीः भवितुम् अर्हन्ति । अस्मिन् विषये विश्वव्यापीयाः विविधैः आहारवृक्षैः, फलैः, फलबीजाभिः, सागराभिः, नटैः, दालबीजाभिः च विद्यमानानां कुल-अन्टी-ऑक्सिडेन्ट्-प्रभावानां व्यवस्थितं मूल्यांकनं कृतम् । यदा सम्भवत, तदा वयं विश्वस्य त्रयाणां भिन्नानां भौगोलिक-क्षेत्रानां आहार-वृक्षानां त्रयाणां वा अधिकानां नमुनाणां विश्लेषणं कृतवन्तः। सर्वेषु विषम-अणुषु Fe (३+) - Fe (२+) - इत्यनेन घटः भवति, यत् शीघ्रमेव घटयति, Fe (३+) / Fe (२+) - इत्यनेन घटः भवति । अतः इलेक्ट्रोन-दानि-अन्टी-अक्सिडेन्ट्-संकेन्द्रस्य समानाधिकरणं प्रतिपादितम् । अस्मिन् परिणामे दर्शितम् यत् विभिन्नानां आहारवृक्षानां मध्ये एकसहस्रगुणं अधिकं अंतरम् अस्ति। रोजासी (डॉग रोस्, एसर चेरी, ब्लेकबेरी, स्ट्रॉबेरी, रास्पबेरी), एम्पेरासी (क्रौबेरी), एरिकासी (ब्लूबेरी), ग्रॉसूलारियासी (ब्लैक करंट), जुग्लिन्डासी (वॉल् नट), एस्टेरियासी (सूरमृगबीज), पुनीकासी (पोमग्रानट) च जिन्जिबेरासी (जिन्जिबर्) इत्येतेषु परिवारानां सदस्यानां मध्ये अधिकाः एन्टीऑक्सिडेन्ट् सन्ति। नार्वेयाः आहारस्य फलानि, फलानि, फलानि च क्रमशः 43.6%, 27.1% तथा 11.7% वनस्पति-अन्टी-अक्सिडेन्ट्-प्रदानस्य योगदानम् अकरोत् । साम्प्रदायिक-उद्योगेषु केवलम् ८.९% एव योगदानम् आसीत् । अत्र प्रस्तुतम् व्यवस्थितविश्लेषणं आहारवृक्षानां मध्ये antioxidants-ानां संयुक्तप्रभावस्य पोषणात्मकं भुमिकां प्रति शोधं सुगमं करिष्यति । |
MED-5084 | अस्मिन् विषये आहारात् प्राप्तेषु अणुनाशकद्रव्याणि विषयेषु पाक-आहारस्य औषध-वृक्षानां योगदानं अस्मिन् विषये अध्ययनं कृतम् । अस् माकं परिणामः दर्शयति यत् विभिन्नानां जडी-वस्तुनां मध्ये अनेकेषु जडी-वस्तुषु अनेकेषु विषयेषु १००० गुणाधिकं मतभेदः अस्ति । परीक्षणं कृतानां शुष्कानां पाकवर्गानां जडी-वस्तूनां मध्ये ओरेगानो, सेज, पिप्परमिण्ट, गार्डेन थाइम, लिमोनबाल्सम, नख-गुच्छ, आलस्पीस, दालचिनी च चिनीय औषधी-वस्तूनां सिन्नमोमी कोर्टेक्स, स्कुटेलारिए रॅडिक्स इत्येतेषु च अति-उच्चं (अर्थात् >75 mmol/100 g) एन्टी-ऑक्सिडन्ट्सः आसीत् । अतः सामान्यभोजनकाले जडी-वस्तुनाम् उपभोगः कुल-अन्टी-अक्सिडेन्ट्-आप्नोति, तथा च फल-फल-बीज-बीज-भक्ष्या-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक्व-पक् अपि च, वृक्षाणां औषधम्, स्ट्रोन्गर नियो-मिनोफगेन सी, एकं ग्लिसिरिज़िन-उपकरणम्, यं क्रोनिक-हेपेटाइटिस-रोगस्य उपचारार्थं अन्तः शिराभ्यन्तरं प्रयुक्तं भवति, समग्रं एंटीऑक्सिडेंट-आदाय वर्धयति । अस्मिन् विषये विचारः करणीयः अस्ति यत् एतेषां जडी-वस्तुभिः अनेकेषु प्रभावान् तेषां प्रतिरोधक-क्रियायाः कारणात् भवति । |
MED-5085 | अस्मिन् अध्ययने, फ्राय्ड्-अन्-कोटिन्-सम्बन्धे समयः, पृष्ठभागस्य तैल-सम्बन्धः, चिप्-तापमानम्, तैल-सम्बन्धः, NaCl-आकारः, NaCl-आकारः, विद्युत्-अन्-कोटिन्-सम्बन्धः च आसन् । त्रीणि भिन्नानि पृष्ठभाग-तेल-गुणयुक्तानि आलू-चिप्सः उच्च-निम्न-न-अपि च निर्मिताः। तिलं सोयाबीजं, जैतूनं, मकई, मूंगफली, नारिकेलः च आसीत् । तिलं कृत्वा तत्क्षणं, एकदिने च, एकमासे च तिलं परिष्कृतं। NaCl क्रिस्टल्स् पञ्चविंशतिविभिन्नानि कणानि (24.7, 123, 259, 291, 388 माइक्रोन) विद्युत्स्थिरतया च नन्- विद्युत्स्थिरतया च आच्छादितानि। घन, दन्तादि, च्लेक क्रिस्टलानां आसंजनं परीक्षितम् । चिप्स्-प्रत्ययाः विभिन्न-तापमान-परिधिषु आसन् । उच्चतरतरतरं तैलयुक्तं चिप्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट्-फ्लौट् इति । चिप् तापक्रमस्य घटः पृष्ठभागे तैलस्य च घटः कृतः। तिलकरणं च कटिं च यावत्कालः जातः, तस्मात् निम्नप्रदेशस्य तैलस्य चिप्स्-प्रत्ययस्य आसन्निधनं घटते, किन्तु उच्चप्रदेशस्य तैलस्य चिप्स्-प्रत्ययस्य च प्रभावः न भवति । तैलस्य रचनां परिवर्तयित्वा आसंजनं न प्रभावितम्। लवणस्य आकारस्य वृद्धिः आसंजनं घटयति स्म । नूनं तैलयुक्तं चिप्स्-फ्लूत् अधिकं प्रभावं करोति । यदा महत्वपूर्णभेदः आसीत्, तदा घनस्फटिकः सर्वोत्कृष्टं अनुलग्नकं ददाति स्म, ततः फ्लेकस्फटिकः, ततः डन्ड्रिटिकस्फटिकः। उच्च-निम्न-पृष्ठभागस्य तैल-चिप्स्-प्रकरणे विद्युत्-स्थिर-प्रलेपनं लघु-आकारस्य क्रिस्टलानां आसंजनं न परिवर्तयति किन्तु बृहत्-आकारस्य लवणानां आसंजनं न्यूनं करोति । न च तैलयुक्ताः चिप्स्, विद्युत्स्थानाय आवरणं लघु-अङ्केषु लवणानां निष्ठां वर्धयितुम् अकरोत्, किन्तु बृहत्-अङ्केषु क्रिस्टलानां निष्ठां न प्रभावितवान् । |
MED-5086 | २००२ तमे वर्षे, अनेकेषु कार्बोहाइड्रेट् युक्तानि खाद्यपदार्थानि तापयुक्तानि अभवन् । इदानीं कृतानि अल्पाणि महामारीविज्ञानस्य अध्ययनानि कर्करोगाः सम्बन्धः न दर्शितवान् । अस् माकं लक्ष्यं आसीत् एक्राल् माइड् उपभोगः तथा गर्भाशयान्तः, अण्डाशय, स्तन च कर्करोगस्य जोखिमं प्रति अन् वेषणम् । पद्धतिः: नीदरल्यान् देशे आहार-रोग-विषये ६२,५७३ स्त्रियां ५५-६९ वषर्-भ्यः वयसि अध्ययनं कृतम् । १९८६ तमे वर्षे २,५८९ स्त्रियां विषये उपसंहारः चयनः कृतः। उपसमूहस्य सदस्यानां च प्रकरणानां एक्रिलैमाइडस्य सेवनं खाद्यप्रवृत्तिप्रश्नेरीकरणद्वारा मूल्याङ्कितम् आसीत्, तथा च तत् सर्वस्य प्रासंगिकस्य डचभोजनस्य रासायनिकविश्लेषणस्य आधारः आसीत् । धूमपानस्य प्रभावं निरस्तं कर्तुम् उपसमूहविश्लेषणं कृतम्, धूमपानः एक्रिलमाइडस्य महत्त्वपूर्णः स्रोतः अस्ति । परिणामः ११.३ वर्षं यावत् अनुगमनं कृत्वा ३२७, ३००, १८३५ जनाः अनुक्रमे गर्भमण्डलस्य, अण्डकोषस्य, स्तनाभ्याम् च कर्करोगाः अभवन् । एक्रिलमाइडस्य निम्नतम क्विन्टिले (औसत- मात्राः ८. ९ मुग्/ दिनम्) तुलनायां उच्चतम क्विन्टिले (औसत- मात्राः ४०. २ मुग्/ दिनम्) अन्तःसूत्र, अण्डकोश, स्तनादि कर्करोगस्य बहु- परिवर्तनीय- समायोज्य जोखिम- दर अनुपातः क्रमशः १. २९ [९५% विश्वास- अन्तराल (९५% आईसी), ०. ८१- १. ०७; पी[प्रवृत्तिः]=०. १८], १. ७८ [९५% आईसी, १. १०- २. ८८; पी[प्रवृत्तिः]=०. ०२] तथा ०. ९३ [९५% आईसी, ०. ७३- १. १९; पी[प्रवृत्तिः]=०. ७९] आसीत् । न धूमपानं कृतवन्तः जनाः 1. 99 (95% CI, 1. 12-3. 52; P{\ t}trend) = 0. 03), 2. 22 (95% CI, 1. 20-4. 08; P{\ t}trend) = 0. 01) तथा 1. 10 (95% CI, 0. 80-1. 52; P{\ t}trend) = 0. 55) इति निर्दिष्टवन्तः। निष्कर्षः - वयं विवक्षितवन्तः यत् विशेषरूपेण धूम्रपानं न कुर्वन् महिलासु आहारात् अक्रिलमाइडस्य सेवनं वर्धयित्वा गर्भमण्डलस्य तथा अण्डकोषस्य कर्करोगस्य जोखिमः वर्धते। स्तनकर्करोगस्य जोखिमः आक्रिलमाइडस्य सेवनस्य सह संबद्धः न आसीत् । |
MED-5087 | एक्रिलामाइडः मानवानां कृते कर्करोगजनकः संभवः अस्ति, सः उच्चतापमानप्रक्रियायां अनेकेषु खाद्यपदार्थेषु निर्मितः भवति । इदानींपर्यन्तम् आक्रमणाध्ययनैः मानवानां कर्करोगस्य जोखिमं तथा आहारमार्गेण अक्रिलमाइडस्य प्रदर्शनेन सह कोऽपि सम्बन्धः न प्रदर्शिता। स्तनकर्करोगस्य च एक्रिलमाइडस्य प्रदर्शनेन सह सम्बद्धस्य सम्भावितस्य कोहोर्टस्य अध्ययनस्य अन्तर्गतं एकं नेस्टेड केस- कण्ट्रोल- अध्ययनं कर्तुम् उद्दिश्यम् आसीत् । रक्तकोशिकासु आक्रिलैमाइडस्य तथा तस्य जीनोतक्सिल् चयापचयप्रसङ्गस्य ग्लिसिडामाइडस्य एन- टर्मिनल हेमोग्लोबिन आडक्ट- स्तरं ३७४ स्तनकर्करोगादिषु तथा ३७४ नियंत्रणवर्गानां स्त्रीणां समूहस्य च रक्तकोशिकासु रक्तादीनां जोखिमस्य जैव- सूचकत्वेन (एलसी/ एमएस/ एमएसद्वारा) विश्लेषणम् कृतम् । आक्रिलमाइडस्य ग्लिसिडामाइडस्य च अनुनासिकं स्तरं विषमप्रकरणेषु च समानम् आसीत्, धूम्रपानकर्तृषु धूम्रपानं नकर्तृषु तुल्यम् (अधिकतरम् ३ गुणाः) स्तरम् आसीत् । अक्रिलैमाइड- हेमोग्लोबिन- स्तरयोः स्तनकर्करोगस्य जोखिमस्य च सम्भावितानां भ्रान्तिकारकानां कृते न अनियोजितं न समायोजितं, एचआरटी- उपचारस्य अवधिः, समता, बीएमआई, मद्यपानं, शिक्षा च, न च सम्बन्धः दृश्यते । धूमपानस्य व्यवहारस्य समायोजनानन्तरं, एक्रिलैमाइड- हेमोग्लोबिन- स्तरस्य तथा एस्ट्रोजेन- रिसेप्टर्- पॉजिटिव् स्तनाभिकरस्य मध्ये एकं सकारात्मकं सम्बन्धं दृष्टम्, एक्रिलैमाइड- हेमोग्लोबिन- स्तरस्य प्रति १० गुणाधिकवृद्धे २. ७ (१. १- ६. ६) इत्येतत् आकलनम् (९५% CI) अभवत् । ग्लिसिडामाइड- हिमोग्लोबिन- स्तरयोः एव स्त्राव- प्रतिपादकः सकारात्मकः स्तनाः कर्करोगः अपि दुर्बलः सम्बन्धः प्राप्नोति, तथापि, यदा एक्रिलैमाइड- हिमोग्लोबिन- स्तरं ग्लिसिडामाइड- हिमोग्लोबिन- स्तरयोः परस्परं समायोज्यम् अभवत् तदा अयं सम्बन्धः पूर्णतः नश्यति । (ग) २००८ विली-लिस्, इंक. |
MED-5088 | आलू-उत्पादनेषु अक्रीलामाइडः बहुलः अस्ति, यदा-कदा एकाग्रतायाः मात्रा १ मिलीग्राम प्रति लिटर्-इति भवति । तथापि आलूजन्यवस्तुषु आक्रिलामाइडं कमयितुं अनेकानि विधयः संभवन्ति। अस्मिन् कार्ये, एक्रिलैमिड् निर्मिते घटस्य विभिन्नानि दृष्टिकोनानि पुनर्विचारितानि, एक्रिलैमिड् निर्मिते विधानां अनुप्रयोगे, मुख्यं मानदण्डं यत् अवलम्बनीयम् अस्ति, सः अन्तिमप्रौद्रिकस्य समग्रं अर्गोनलेप्टिक-आहारात्मक-गुणानां वर्तते । |
MED-5089 | पृष्ठभूतः - एक्रिलमाइड् , मनुष्येषु कर्करोगजनकं द्रव्यं, ननु तापप्रक्रियायाम् कार्बोहाइड्रेट्-समृद्धानां विविधभोजनानां मध्ये अलौकिकं प्राप्यते। कर्करोगाः सम्बन्धः विषये महामारीविज्ञानस्य अध्ययनं क्वचित् एव भवति, बहुधा नकारात्मकम् अपि भवति। ध्येयः - अस् माभिः एक्रिलामाइडम् आहारात् च नीरकोष-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महिष् य-महि "डिएट एण्ड कर्करोग" इत्यस्य नेदरल्याण्ड्स-स्थाने १२०,८५२ जनाः ५५-६९ वर्षयोः वयसि सन्ति । १९८६ तमे वर्षे प्रारम्भिक-कालम् (baseline) कोक्स-प्रमाणात्मक-प्रकोप-विश्लेषणम् उपयुज्य प्रकरण-समूह-विश्लेषण-प्रयोजनाय ५००० सहभागिनां यादृच्छिक-उपसमूहं चयनितम् । अक्रिलमाइडस्य सेवनं मूलभूतकालतः खाद्य- आवृत्ति प्रश्नावलीद्वारा मूल्याङ्कितम् आसीत्, तथा च तत् सर्वान् प्रासंगिकान् डच- खाद्यपदार्थाणां रासायनिकविश्लेषणम् आधारीकृतम् आसीत् । परिणामः १३.३ वर्षस्य अनुगमनानन्तरं क्रमशः ३३९, १२१०, २२४६ वृक्ककोशिका, मूत्राशय, प्रोस्टेट कर्करोगाः विश्लेषणार्थं उपलब्धानि आसन् । एक्रिलमिड् उपभोगस्य निम्नतम क्विन्टिले (औसत उपभोगः ९. ५ माइक्रोग्रम्/ दिनम्) सह तुलनायां उच्चतम क्विन्टिले (औसत उपभोगः ४०. ८ माइक्रोग्रम्/ दिनम्) मध्ये मूत्रपिण्डकोश- क्षय- मूत्राशय- व प्रोस्टेट- कर्करोगस्य बहु- परिवर्तनीय- समायोज्य जोखिम- दरः क्रमशः १. ५९ (९५% CI: १. ०९, २. ३०; P for trend = ०. ०४), ०. ९१ (९५% CI: ०. ७३, १. १५; P for trend = ०. ६०) तथा १. ०६ (९५% CI: ०. ८७, १. ३०; P for trend = ०. ६९) आसीत् । धूमपानं न कुर्वन् जनाः प्रोस्टेट् कर्करोगस्य विषये अपि अतीव अनिश्चितं प्रवृत्तिं प्राप्नुवन् । निष्कर्षः अस्मिन् लेखे अकृल् अमाइड् आहारस्य तथा वृषणकोशिकाः कर्करोगस्य जोखिमस्य च सकारात्मकसम्बन्धस्य किञ्चित् संकेतानि प्राप्तानि। मूत्राशय- व प्रोस्टेट- कर्करोग- जोखिमः सह न कोऽपि सकारात्मकः सम्बन्धः आसीत् । |
MED-5090 | ध्येयः - एड्वन्टिस्ट् स्वास्थ्यसम्बन्धि अध्ययनस्य भागिषु मृदुशरीरविकारानां च रोगानां च चर्मरोगानां च चर्मरोगानां च चर्मरोगानां च चर्मरोगानां च चर्मरोगानां च चर्मरोगानां च चर्मरोगानां च चर्मरोगानां च चर्मरोगानां च चर्मरोगानां च चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्मरोगानां चर्म विधिः असीमितं तार्किकं प्रतिगमनं विश्लेषणं प्रयोगं कृत्वा आयुः, धूम्रपानं, मद्यपानं, शरीरमासा सूचकांकः, लिङ्गं हार्मोनानां प्रयोगः, समता च च प्रभावं परिशोधयति। परिणामः - २२.६० प्रतिशतं जनाः संधिज्वरयुक्ताः तथा मृदुशरीरस्य व्याधिः च अस्मिन् रोगे ग्रसितवन्तः। पुरुषैः अपेक्षायां स्त्रियां अधिकं व्याप्तिरस्ति, वयसानाम् अपि सह व्याप्तिरपि बृहत् वृद्धिः अभवत् । धूमपानम्, शरीरमासांकुलाधिकता, गर्भनिरोधकस्य पिल्लितायाः कदापि उपयोगः, तथा वर्तमानस्य हार्मोन प्रतिस्थापनचिकित्सा च बहुविधविश्लेषणानुसारम् एतेषां विकारानां उच्चतरप्रसङ्गः अस्ति । बहुविकल्पेन OR- यैः तुलनायां मासाः < १/ सप्ताहम्; > अथवा = १/ सप्ताहम्; मासाः न सन्ति इति निर्धारणेन, स्त्रियां 1. 31.. 95% CI: 1.21,1. 43.. 1. 49.. 1. 31, 1.70) च, पुरुषां मध्ये 1. 19.. 95% CI: 1.05, 1. 34.. 1. 43.. 1. 20, 1.70) च आसन् । दुग्धं वसा च फलं च उपभोगः जोखिमवृद्धिसंबन्धेन दुर्बलः आसीत् । नटस्य च सलादस्य च उपभोगः संरक्षात्मकः आसीत् । निष्कर्षः - अधिकं मांसभोजनं स्त्रीणां मध्ये च यथा हर्मोन प्रतिस्थापन चिकित्सा, तथैव पुरुषानां मध्ये अपि अधिकं जठरशोथस्य तथा मृदु ऊतकानां विकारानां प्रसारः भवति । |
MED-5091 | पृष्ठभूमयः - डॉकोसाहेक्साएनोइक एसिड (डीएचए) न्युरल विकासस्य कृते महत्त्वपूर्णः अस्ति । किंच किञ्चित् गर्भवतीनां स्त्रीणां शरीरस्य डीएचए-आहारः एव एव न्यूनः अस्ति यत् शिशुविकासं बाधितुं शक्नोति, इति अनिश्चितम् अस्ति । ध्येयः - अस्मिन् विषये अध्ययनं कृतम् यत् गर्भस्थानां स्त्रियांषु DHA-अवहतिः भवति वा न, शिशुः अपि दुर्बलः भवति वा न। DHA-अवच्छेदकत्वस्य लक्षणं दर्शयितुं जीवरासायनिकं सीमां, आहारयुक्तं सेवनं, वा विकासात्मकं स्कोरं न निर्दिष्टम् अस्ति । शिशुविकासस्य वितरणं भवति यत्र व्यक्तस्य सम्भाव्य विकासः अज्ञातः भवति । अथ च्च र्दण्डिज्ड अन्तर्भावेण शिशुनां विकासस्य स्कोर्स्स् वितरणं स्थापयितुं, DHA उपभोगः अपेक्षयापेक्षायां अधिकः इति मन्यमानाः स्त्रियां शिशुनां विकासस्य तुलनाय, माताः सामान्य आहारं उपभोगयन्ति स्म। DHA (400 mg/ d; n = 67) अथवा placebo (n = 68) इति औषधं गर्भधारणस्य १६ वत्सरेभ्यः प्रसवपर्यन्तं स्त्रियां उपभोगयन्। अस्मिन् अध्ययने मातृणां लाल रक्तकोशिकाणां इथेनोलामाइन फोस्फोग्लिसेराइडस् य वसाम् , १६ व ३६ सप्ताहे गर्भाधानकाले आहारयुक्तम् आहारम् , ६० दिनाङ्के शिशुना दृष्टिकुशलता च निर्धारिता। परिणामः - अस्मिन् लेखे DHA-अवहारेण संबन्धितः एकं दृष्टिकोनं वर्णितम्, यदा किञ्चित् जीवरासायनिकं वा कार्यात्मकं वा लक्षणं न ज्ञातं भवति। बहुविधविश्लेषणे शिशुषु दृश्यतृप्तिः लिङ्गं (बीटा = 0. 660, एसई = 0. 93, तथा odds ratio = 1.93) तथा मातृ- डीएचए हस्तक्षेपः (बीटा = 1. 215, एसई = 1. 64 तथा odds ratio = 3. 37) इति सम्बन्धः आसीत् । DHA- उपचाराधीन समूहस्य तुल्यम् अधिकं संख्यायां शिशुपालानां दृष्टिः औसतस्य नीचा आसीत् (P = 0. 048) । मातृकस्य लाल रक्तकोशिकायां इथेनोलामाइन फॉस्फोग्लिसेराइड डोकोसाटेट्रेनोइक एसिडः विपर्ययतः पुत्राणां (rho = - 0. 37, P < 0. 05) तथा पुत्रीणां (rho = - 0. 48, P < 0. 01) दृश्याश्रयत्वे सह संबन्धितः आसीत् । निष्कर्षः अस्मिन् अध्ययने अस्मिन् जनसङ्ख्यायां केचन गर्भवतीनां स्त्रीणां शरीरस्य डीएचए-अवशेषः आसीत् इति अध्ययनं सूचयति । |
MED-5092 | पृष्ठभूमयः यद्यपि शिशुभोजनस्य दीर्घ-श्रृङ्खलाधिक-असृक्त-लवण-अम्लपूरणेन शिशुभोजनस्य दृश्य-संज्ञानात्मक-परिपक्वतां प्रति प्रभावस्य विषये बहु-अङ्काः प्रमाणानि विद्यन्ते, तथापि दीर्घकालिकाः दृश्य-संज्ञानात्मक-परिणामस्य विषये यादृच्छिक-परीक्षणेषु दानाः क्वचित् सन्ति। लक्ष्यः ४ वर्षस्य आयुः पर्यन्तम् शिशु-सूत्रे डाकोसाहेक्साएनोइक-अम्लस्य (DHA) तथा अराकिडोनिक-अम्लस्य (ARA) पूरकत्वेन दृश्य-संज्ञानात्मक-परिणामस्य मूल्यांकनम् । पद्धतिः: ४ वर्षस्य आयुः पर्यवसानार्थं ४ वर्षस्य आयुः पर्यवसानार्थं DHA तथा ARA पूरकानां शिशुरचनायाः एक- केन्द्र, द्वि- अन्ध, यादृच्छिक क्लिनिकल- परीक्षणस्य भागिषु ७९ स्वस्थ- जन्मजात शिशुषु ५२ जनाः उपलब्धः आसन् । ३२ स्तनपानं कृतवन्तः शिशुः अपि "सुवर्णमानकः" अभवन् । परिणाममापने दृश्यतटता च वेक्सलर पूर्वस्कूली तथा प्राथमिक बुद्धिमान-परिवर्जितः। परिणामः ४ वर्षे स्तनपानसमूहस्य तुल्यम्, स्तनपानसमूहस्य तुल्यम् दृष्टिदोषः नियंत्रणसमूहस्य आसीत् । तथा च, स्तनपानसमूहस्य तुलनायां कण्ट्रोल-समूहस्य तथा डीएचए-पूरकसमूहस्य वर्बल-आइक्यू स्कोर्स् अधः आसन् । निष्कर्षः शिशु-सूत्रे DHA- ARA- पूरकत्वेन स्तनपान- शिशुषु यथा दृश्य- तीव्रता तथा बुद्धि- परिपक्वता समर्थ्यते । |
MED-5093 | पार्श्वभूमः गर्भावस्थायां तथा शिशुषु संज्ञानात्मककार्यक्रमेण डॉकोसाहेक्साएनोइक-अम्लस्य (डीएचए, २२ः६एन-३) पूरकत्वस्य विषये किञ्चिदपि अध्ययनं नास्ति । गर्भपतनकाले DHA पूरक आहारस्य च शिशुप्रश्नसमाधानस्य च प्रथमवर्षस्य अध्ययनं न कृतम्। ध्येयः - अस्मिन् अध्ययने अस्मिन् प्रमेये परीक्षणं कृतम् यत् गर्भावस्थायां डीएचएयुक्तं खाद्यं उपभोगयितॄणां शिशुनाम् गर्भावस्थायां प्लेसिबो उपभोगयितॄणां शिशुनाम् अपेक्षायां समस्यायाः समाधानं कर्तुं च स्मृतिः उत्तमः भवति। डिझाईनः डबल-ब्लाइण्ड, प्लेसिबो-नियन्त्रित, यादृच्छिक परीक्षणमध्ये, गर्भवती महिलाः गर्भधारणस्य २४-तम सप्ताहात् प्रसवपर्यन्तं DHA युक्तं कार्यात्मकं भोजनं वा प्लेसिबो उपभोगयन्। अध्ययनसमूहयोः उपभोगः DHA- युक्तं धान्यमूलक- पटिकाः (३०० mg DHA/ 92 kcal पटिका; औसत उपभोगः ५ पटिकाः प्रति सप्ताहम्; n = 14) अथवा धान्यमूलक- पटिकाः (n = 15) । शिशुप्रयोजनपरीक्षा च शिशुबुद्धिकर्मणां फागानपरीक्षा च नववर्षावस्थायां शिशुषु कृतानि। समस्या-समाधानस्य प्रयोगे समर्थन-चरणं, शोध-चरणं च समाविष्टम् आसीत् । प्रक्रिये प्रत्येकं चरणं तथा समस् तप्रश्ने (आशयस्य स्कोरः, कुल-आशयस्य समाधानानि च) शिशुः यत् यत् कृतवान् , तस् य आधारात् स्कोरं दत्तम् । ५ परीक्षायां शिशुनाम् एकत्रितप्रदर्शनस्य आधारतः स्कोरानि निर्मिताः। परिणामः समस्या-समाधान-कार्यस्य प्रदर्शनस्य कृते उपचारस्य महत्त्वपूर्णः प्रभावः आसीत्: कुल-आशय-अङ्क (पी = ०.०१७), कुल-आशय-समाधान-अङ्क (पी = ०.०११), तथा कपडा-अङ्के (पी = ०.००८) तथा आवरण-अङ्के (पी = ०.००४) उभय-अङ्केषु आशय-समाधान-अङ्केषु संख्या। शिशुबुद्धिकर्मणां फागन्- परीक्षणस्य कस्यापि मापने समूहयोः मध्ये महत्त्वपूर्णं भिन्नता नास्ति । निष्कर्षः - येषां माताणां गर्भस्थावस्थायां डीएचए युक्तं कार्यशीलभोजनं उपभोगं कृतं, तेषाम् शिशुनां ९ मासेषु समस्यानिवारणस्य कृते लाभः अस्ति किन्तु स्मृतिः न भवति। |
MED-5094 | जापानात् मूलरूपेण वर्णितः टेनवर्मः डिफिल्लोबोथ्रियम निहोनकियन्से (Cestoda: Diphyllobothriidea) प्रथमवारं उत्तर-अमेरिकायाः पुरुषस्य शरीरात् सूचितः। प्रजातिः च्चिकया पर्यटकेभ्यः प्राप्ताः ये ब्रिटिस कोलम्बिया, कानाडायाः कच्चे प्रशान्तसागरस्य साल्मोन् (Oncorhynchus nerka) खादन्ति, तेभ्यः प्रोग्लोटिड्-जातिनां रिबोसोमल (आंशिकतः 18S rRNA) तथा माइटोकॉन्ड्रियल (आंशिकतः Cytochrome c Oxidase subunit I) जीनानां अनुक्रमं प्राप्तम् । |
MED-5095 | दीर्घ- शृङ्खलायुक्तं ओमेगा-३-अमृताम्लम् (Docosahexaenoic acid (DHA) इति नामके द्रव्यस्य चक्षु-मस्तिष्क-विकासस्य च निरन्तरं दृश्य-संज्ञान-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग-रोग मत्स्य-मूल्यानि तैलानां विपरीतम्, शाकाहारी-मूल्यानि (अल्गल) तैलानां डीएचए-मात्राणां जैव-उपलब्धता औपचारिकरूपेण न मूल्याङ्कितम् अस्ति । अस्मिन् विषये, अल्गाल्-डीएचए-समृद्धभोजनस्य जैवउपलब्धतायाः विरुद्धे, द्वयोः अल्गाल्-डीएचए-समृद्धभोजनस्य जैवउपलब्धतायाः विषये, अल्गाल्-डीएचए-समृद्धभोजनस्य जैवउपलब्धतायाः विषये, द्वयोः अल्गाल्-डीएचए-समृद्धभोजनस्य जैवउपलब्धतायाः विरुद्धे, द्वयोः अल्गाल्-डीएचए-समृद्धभोजनस्य जैवउपलब्धतायाः विषये अध्ययनं कृतम् । अस्मिन् २८ दिवसीये रैंडम्स्ड, प्लेसिबो- नियन्त्रित, समानांतर- समूहस्य अध्ययने (a) २ भिन्नः अल्गाल- डीएचए तैलः कैप्सूलरूपेण (" डीएचएस्को- टी" तथा " डीएचएस्को- एस") प्रतिदिनं २००, ६००, तथा १,००० मिलीग्राम- डीएचए- द्रावणे (n = १२ प्रति समूह) च (b) अल्गाल- डीएचए- समृद्धं भोजनं (n = १२) च जैवउपलब्धिः तुलनाः कृतः । प्लाज्मा फोस्फोलिपिड- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- रसायन- अराकिडोनिक- अम्लम् (ARA), डोकोसापेन्टायनोइक- अम्लम्- एन- ६ (DPAn- ६), एवं इकोसापेन्टायनोइक- अम्लम् (EPA) अपि च प्रभावं निर्धारितम् । DHASCO- T तथा DHASCO- S कैप्सूलयोः प्लाज्मा फास्फोलिपिडस् तथा एरिथ्रोसाइटस् मध्ये DHA- स्तरेण समतुल्यः उत्पादनम् अभवत् । DHA प्रतिसादः मात्रा- आश्रितः, तथा च मात्रा- विवर्धकेषु रेखाङ्कितः, प्लाज्मा फास्फोलिपिड DHA प्रति १०० ग्रामम् फैटी एसिड प्रति क्रमशः २००, ६००, १००० मिलीग्रामम् मात्रायां १.१७, २.२८, ३.०३ ग्रामम् वृद्धिः अभवत् । दक्ष-स् तेलैः युक्तः स्नैक्स बारः अपि दक्ष-स् तेल-आयुः मात्रायाः आधारात् समकल्पेन दक्ष-स् तेल-आयुः ददाति । अप्रियप्रसङ्गस्य अनुगमनं उत्कृष्टस्य सुरक्षायाः तथा सहिष्णुतायाः प्रोफाइलस्य प्रकटणं कृतम्। अल्गाल-तेल-अतिरिक्ते द्वौ भिन्नौ कैप्सूल-पूरकौ तथा अल्गाल-तेले समृद्धं भोजनं डीएचए-स्य जैव-समानौ सुरक्षितौ स्त्रोत्रौ वर्तते । |
MED-5096 | 24 घन्टायै पुनः पुनः पुनः प्राप्तेषु द्रव्येषु चर्मरसाः मात्रा च गणना कृतम्, तथा च ग्यासक्रोमैटोग्राफीयाम् उपयोगेन फॉस्फोलिपिडस् मध्ये फट् अम्लानां स्वरूपं परिगणितम् । परिणामः - अनवस्थायाम् n-6/n-3 अनुपातः तथा च इकोसापेन्टायनोय अम्लस्य (EPA) तथा डोकोसाहेक्सायनोय अम्लस्य (DHA) आहारस्रोतस्य सीमिततायाः कारणात् शाकाहारीणां च शरीरस्य उपभोगस्य कारणात् SPL, PC, PS, PE इत्यस्मिन् C20:5n-3, C22:5n-3, C22:6n-3 तथा कुल n-3 फैटी एसिडस् इत्यस्मिन् घटः अभवत् । बहुअसृप्तं वसाम्लम्, एकअसृप्तं वसाम्लम्, तृप्तं वसाम्लम् च कुलसम्बन्धः अपरिवर्तितः। निष्कर्षः शाकाहारः १०/१ इत्यनेन एन-६/एन-३ अनुपातेण जीवरासायनिक एन-३ ऊतकस्य क्षयम् उत्प्रेरयति । शारीरिक-मानसिक-तृतीय-शरीर-स्वास्थ्यस्य सुनिश्चिततायाः कृते शाकाहारीजनानां वयस्य लिङ्ग-विलक्षणतया ईपीए-डीएचए-प्रत्यक्ष-स्रोतानां अतिरिक्त-उपभोगेन एन-६/एन-३ अनुपातं न्यूनं करणीयम् । (c) २००८ एस. कार्गर एजी, बासेल। पार्श्वभूमी/लक्ष्यः अस्य अध्ययनस्य उद्देश्यः सर्वभक्षकाः, शाकाहारीः, शाकाहारीः, अर्धसर्वभक्षकाः च आहारात् लब्धाः द्रव्याणि उपभोगं, तथा दीर्घकालिनं लक्षणं यथा स्फिन्गोलिपिड्स्, फॉस्फेटिडाइलकोलिनः (पीसी), फॉस्फेटिडाइलसेरिनः (पीएस), फॉस्फेटिडाइलथानोलामाइनः (पीई) तथा स्फिन्गोलिपिड्स्, फॉस्फेटिडाइलोलिपिड्स् (एसपीएल) इत्यादिषु दीर्घकालिनं लक्षणं यथा एन-३, एन-६ लब्धाः द्रव्याणि उपभोगं तथैव इरिथ्रोसाइट्सस्य गणनाम् आसीत् । पद्धतिः - अधुना प्रवर्तमानम् अवलोकन-अध्ययनम् आस्ट्रियायाः ९८ प्रौढ-स्वेच्छिकानां लिंगयोः सहभागितायाम् अभवत् । शरीरस्य भारं तथा ऊर्ध्वं च मापयित्वा मानवमितिविषयकं सूचना प्राप्ता। |
MED-5097 | पुनरावलोकनस्य प्रयोजनम् गर्भावस्थायां मासेषु मातुः उपभोगात्, टीकेषु थिमोरेसल-मृगस्य च प्रयोगात्, तथा दांत-अमल्गाम-मृगस्य च प्रयोगात् बालस्य न्युरो-विकासस्य सम्बन्धेषु अद्यतनानि प्रमाणानि संक्षेपतः प्रस्तुतानि। अद्यतनानि निष्कर्षानि अद्यतनानि प्रकाशनानि पूर्वम् एव एव प्रमाणानि प्राप्तानि यत् गर्भावस्थायां मासेन सह सह मातुः उपभोगात् पूर्वं मेथिलमर्कुरीः प्रसवपूर्वं उपभोगात् मृदुः हानिकारकः न्यूरो-संज्ञानात्मकः प्रभावः अभवत् । ननु मत्स्यस्यपित्तस्य तथा मेथिल-चिकित्सकस्य प्रभावस्य अध्ययनं कृत्वा मत्स्यपित्तस्य लाभः अस्ति इति सूचितम्, किन्तु मत्स्यस्य उच्च-चिकित्सकस्य सेवनं न कुर्यात् इति अपि सूचितम्। भविष्यत् अध्ययनं, येषु मासेषु विद्यमानम् मेथिलमर्कुरी-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु-धातु अन्येषु अधुना कृतानि अध्ययनानि बालानां दन्तक्षयस्य निवारणार्थं थिओमरोसलयुक्तानां टीकाणां तथा दन्तचिकित्साय अमल्गामस्य सुरक्षायाः समर्थनं कृतवन्तः । सारांशः पारायणस्य प्रभावः बालानां विकासस्य हानिः कर्तुं शक्नोति। तथापि जीवनस्य आरम्भिककाले न्यूनतरतरतरस्य पारायणस्य प्रदर्शनेन सह सम्भाव्यम् हानिकारकं व्यवहारपरिवर्तनम्, यथा-समुद्रपानादिभिरपि न्यूनतरं उपभोगात् डाकोसाहेक्साएनोइक-अम्लस्य प्रदर्शनेन सह न्यूनतरं, बाल्यकालस्य टीकाकरणस्य न्यूनतरं उपभोगं, तथा न्यूनतम दन्तचिकित्सायाः प्रभावः, इत्यनेन विचारणायां पारायणस्य न्यूनतरं प्रदर्शनेन सह सम्भाव्य हानिकारकं मूल्यांकनं कर्तव्यम् । |
MED-5098 | खाद्यपदार्थाः स्वास्थ्यप्रदानाय च लाभः प्रायः पृथक् पृथक् एव मूल्याङ्कितः भवति । विषविज्ञानाः मेथिलमर्कुरीयाः कारणात् केचन मासेषु किञ्चित् मात्रायाः उपभोगं प्रतिबन्धयितुं वदिष्यन्ति, पोषणविदानाः ओमेगा-३-लवणस्य कारणात् अधिकं तैलीयमासेषु भोजनं करणीयम् इति वदिष्यन्ति। समन्वितानि शिफारसानि कर्तुं एकम् एव मूल्यांकनम् अति आवश्यकम् अस्ति । मत्स्यस्य उपभोगस्य लाभस्य च जोखिमस्य च मूल्याङ्कनार्थं गुण-संशोधित-जीवन-वर्ष-विधिः (QALY) इति सामान्य-मेट्रिक-विधिः प्रयुक्तः । मध्यम- n-3 पुफा- उपभोगात् उच्च- उपभोगं प्रति सैद्धांतिकपरिवर्तनस्य प्रभावः हृदयरोगप्रणाली (CHD मृत्युः, स्ट्रोक मृत्युः, रोगापता) तथा भ्रूणस्य न्युरोनल- विकासः (IQ हानिः वा लाभः) इत्यनेन अध्ययनं कृतम् । अस्मिन् आवेदनपत्रे उपयुज्यमानस्य प्रतिमानस्य संवेदनशीलविश्लेषणं विचार्य हृदयरोगाणां तथा एन-३ पुफादीनां सेवनस्य च औषध-प्रतिसादसम्बन्धस्य परिवर्तनस्य प्रभावं विवक्षितम् अस्ति । परिणामः एव यत् मत्स्यस्य उपभोगस्य वृद्धिः स्वास्थ्यस्य कृते लाभकारी भवति । तथापि समग्रं अनुमानं निम्नाङ्गुल्यम् अस्ति, अतः मत्स्यस्य उपभोगस्य वृद्धिः मेहेन्ग-प्रदूषणस्य कारणात् नकारात्मकप्रभावं ददाति। QALY पद्धतिः केचन सीमां परिचयं ददाति। प्रथमं विषयेषु औषध-प्रतिसाद-सम्बन्धस्य निर्धारणं भवति । द्वितीयम् अर्थशास्त्रस्य च वैयक्तिकस्य च अभिप्रायस्य आर्थिकस्य उत्पत्तिः । अनन्तरं, केवलं एकं लाभकारी पक्षं च एकं जोखिमं च अध्ययनं कृतम्, अतः अन्य लाभकारी च जोखिमं घटकानि किमर्थं प्रतिरूपेण समाहितुं शक्यते इति विचारणीयम्। |
MED-5099 | मत्स्यभोजनस्य लाभं च नानाविधं विषयं वर्तते। मत्स्यस्य उपभोगः पोषकद्रव्येषु, केषुचित् पोषकद्रव्येषु मस्तिष्कस्य वृद्धिः च आवश्यकम् अस्ति । तथापि सर्वेषु मत्स्यान् मेथिलमर्कुरी (MeHg) इति न्युरोटोक्सिन्ट् इति प्रसिद्धं पदार्थं विद्यते । मेहेन्ग-मयोपचारस्य विषारी प्रभावः मस्तिष्कस्य विकासकाले अतिप्रभावी भवति, अतः प्रसवपूर्वकालस्य प्रदर्शनेन अतिप्रसङ्गः भवति । इदानीं शिशुनाम् न्युरोविकासस्य जोखिमैः सह सम्बद्धः प्रसवपूर्वस्य प्रदर्शनात् स्तरः ज्ञातः न भवति । मत्स्यभोजनस्य लाभानां च सम्भावितानां जोखिमानां च संतुलनं ग्राहकाः नियामकसंस्थाः च दुविधाः भवन्ति । अस्मिन् विषये मासे विद्यमानानि पोषकद्रव्येषु, ये मस्तिष्कस्य विकासस्य कृते महत्त्वपूर्णानि सन्ति, तथा मासे उपभोगेन प्राप्तेषु स्तरेषु मेहेन्ग-महाद्रव्येण जोखिमः उत्पन्न इति वर्तमानस्य प्रमाणस्य समीक्षा क्रियते। ततः वयं सेशेल्स् बालविकासस्य अध्ययनम् (Seychelles Child Development Study) इति प्रतिदिनं मासे भोजनं कुर्वन् जनानां विषये एकं विशालम् सम्भवेत् अध्ययनं (prospective cohort study) अधीक्षयामः। सेशेल्स्-देशस्य मत्स्यस्योत्पादकत्वे मेहेन्ग-मात्राः औद्योगिक-देशस्य मत्स्यस्योत्पादकत्वेन समानः अस्ति, अतः एते मत्स्य-उत्पादकत्वेन सम्भावित-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार सेशेल्स्-देशस्य ९ वर्षस्य बालानां मूल्यांकनं पूर्वजन्मावधिगतम् मेहेन्ग-प्रसारणस्य प्रतिकूलसम्बन्धस्य न किञ्चिदपि प्रमाणं दर्शयति । सेशेल्स् द्वीपसमूहस्य नन्दिषु अध्ययनेषु मासेषु विद्यमानानि पोषकद्रव्येषु लक्ष् यं कृतम् , ये बालानां विकासं प्रभावितुं शक्नुवन्ति, यथा दीर्घ-श्रृङ्खलाः बहु-असृप-मृद् अम्लानि, आयोडीनम्, लौहम्, चोलिनम् च। अस्मिन् अध्ययने प्राक् प्राप्ताः निष्कर्षः सूचितं यत् मत्स्यस्य पोषकद्रव्येभ्यः लाभः भवति, येन विकासशीलस्य नर्वसप्रणालीयाः मेहेन्ग-मयोपचारस्य प्रतिकूलप्रभावः प्रतिरोधः कर्तुं शक्यते । |
MED-5100 | ऐतिहासिकदृष्ट्या मासे उपभोगस्य विषये चिन्ताः दूषणद्रव्याणां (उदाहरणार्थः मेथिलमर्कुरी (MeHg) च पीसीबी) जोखिमानां विषये आसीत् । मत्स्यतेले बहुअसृतेः अम्लानां (पीयूएफए) विशेषः लाभः ज्ञातः जातः, अतः जनस्वास्थ्यस्य चिन्ताः अधिकः अभवत् । मत्स्यस्य मध्ये पुफास् तथा मेह्गस् विभिन्नं स्तरं विद्यते । च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छिन्नः च्छि मोजाफेरियन-रिम्म् च एकस्मिन् हालस्य लेखे (JAMA. २००६, २९६ः१८८५-९९) इत्यनेन पुफै-अल्पेन हृदयरोगस्य जोखिमम् घटयति इति दृढं प्रमाणं दत्ता, किन्तु समये, मत्स्यस्योत्पादनेन हृदयरोगस्य जोखिमम् वर्धते इति अपि अवगच्छत्, यत् "... प्रौढाः... मत्स्योत्पादनेन लाभः सम्भावितस्य जोखिमात् अधिकः अस्ति" इति वक्तव्यम्। अयं निष्कर्षः साहित्यस्य अपर्याप्ततया आलोचनात्मकं विश्लेषणं च अधीत्य सिद्धम्। एतेषां निष्कर्षानां प्रकाशनात् एव एव साहित्यस्य पुनर्विचारः कृतः, तथा जनस्वास्थ्यस्य कृते उपलब्धानां उचितानां विकल्पानां विचारः कृतः च। |
MED-5101 | भोजनानि च्छिन्नं कुर्वन् उपभोक्तारः स्वास्थ्यलाभानां च सम्भावितविषादीनां च्छिन्नतां सम्यक् सम्यक् परिचयं कुर्वन्ति। बालबालानां तथा प्रजननयोगेषु स्त्रियोः सम्भाव्य उपभोग-प्रकाशन-परिणामानां अनुमानार्थं विश्लेषणं दर्शयति यत् समुद्री-भोजनं, कुक्कुट-मांसं, गोमांसं च प्रोटीन-सम्बन्धेन लगभगं समानाः सन्ति, तथापि महत्त्वपूर्णानां पोषकद्रव्याणां तथा विशिष्टानां दूषितद्रव्याणां स्तरयोः भिन्नता अस्ति । मांसं, पोल्ट्री, समुद्र-भोजनम् च चान्धकार्थानां विविधतायाः वर्धनाय वर्तमानानां आहारनिर्देशानां च अनुरूपं मात्रायां भोजनं करणीयम्, येन पोषणस्य आवश्यकतायाः पूर्तेः अपि योगदानं कर्तुं शक्नुमः, एकस्यैव प्रकारस्य दूषणस्य जोखिमं च न्यूनं कर्तुं शक्नुमः। |
MED-5102 | LC n-3 PUFAs-नाम् स्वास्थ्यस्य कृते लाभकारी प्रभावः अस्ति, अतः समुद्रीजन्यपदार्थानां मानवभोजनस्य विशेषः महत्त्वः अस्ति। तथापि, लिपोफिलिक-आर्गेनिक-प्रदूषकेण समुद्र-पादपानां दूषणं संभवति । अस्मिन् अध्ययने, बेल्जियमस्य स्वास्थ्यपरिषद् द्वारा LC n-3 PUFAs विषये प्रदत्तस्य अनुशंसायाः अनुषङ्गात्, सम्भाव्यत्वेन मोन्टेकार्लो प्रक्रियेण PCDDs, PCDFs, dioxin-like PCBs च उपभोगस्तरस्य मूल्यांकनम् कृतम् । अनुशंसायाः सम्बन्धे, LC n- ३ PUFAs- उपभोगस्य विषये भिन्न- भिन्नानि द्वावपि परिदृश्यानि निर्मिताः, एकम् परिदृश्यम् 0. ३ E% तथा अन्यम् परिदृश्यम् 0. ४६ E% आसीत् । दीओक्सिन्-द्रव्य-सदृशानां च एकूणम् उत्सर्जनं 0.3 E% LC n-3 PUFAs परिदृश्य-समये 2.31 pg TEQ/kg bw/day-पर्यन्तम् भवति, पञ्चम-प्रतिशत-समये 4.37 pg TEQ/kgbw/day-पर्यन्तम् भवति, पञ्चाशतम-प्रतिशत-समये 8.41 pg TEQ/kgbw/day-पर्यन्तम् भवति, नवम-प्रतिशत-समये 9.5 pg TEQ/kgbw/day-पर्यन्तम् भवति। ०. ४६% E LC n- ३ PUFAs परिदृश्यम्, ५, ५०, ९५% पर्सेंटिल्- स्तः अनुक्रमे २. ७४, ५. ५२, ९. ९८ pg TEQ/ kgbw/ day- इत्येतयोः प्रदर्शिताः । अतः यदि अनुशंसितः LC n-3 PUFAs-आहारः केवलं अतिरिक्त-स्रोतस्य रूपे मासे उपभोगे आधारीतम् भवेत् तर्हि अध्ययनेषु बहुसंख्यकानां स्वास्थ्य-आधारितं निर्देशनं दीओक्सिन्-द्रव्यानां च विषये अधिकं भवेत् । |
MED-5104 | अस्मिन् काले वयं च अन्ये च अमेरिकायाः विविधप्रदेशेषु, यथा स्तनदग्धम् अन्यभोजनम् च, ब्रोमयुक्ताः ज्वाला-प्रतिरोधक-द्रव्याणि अध्ययनं कृतवन्तः। अस्मिन् लेखे आहारस्य अध्ययनं विवक्षितम् अस्ति । अस्मिन् अध्ययने, दश-त्रयोदशम् पॉलीब्रोमिनेटेड डिफेनिल एथर (PBDE) -संबद्धं पदार्थं मोजयितव्यम्, सामान्यतः BDE 209 समाविष्टम् आसीत् । अमेरिकायाः सर्वेषु महिलाणां दुग्धस्य नमुनेषु ६ ते ४१९ एनजी/जी, लिपिड, स्तरात् अधिकं पीबीडीई संदूषितम् आसीत्, यानि युरोपियान् अध्ययनैः प्रतिपादिताः स्तरात् अधिकानि सन्ति, तथा विश्वव्यापीयान् सर्वेषु स्तरान् अधिकानि सन्ति। अस्मिन् विषये अस्मिन् मार्क् ट् कस् ट् स्टडीस् मध्ये मांसम् , मत्स्यम् , दुग्धजन्यपदार्थानि च अमेरिकायाः मांसम् , मत्स्यम् च विषये अन्यान् खाद्यपदार्थाः अध्ययनानि च तुलनाः कृतवन्तः । अमेरिकायाः अध्ययनैः अन्यत्र सूचितानां तुल्यम् पीबीडीई-संख्येय-संख्यं किञ्चित् अधिकं दृश्यते । मत्स्यस्य (मध्यमा ६१६ पीजी/जी), मांसस्य (मध्यमा १९० पीजी/जी) तथा दुग्धजन्यवस्तूनां (मध्यमा ३२.२ पीजी/जी) च सर्वाधिकं दूषितम् आसीत् । तथापि, केचन युरोपीयदेशानां विपरीतम्, येषु मत्स्यस्य प्रधानता अस्ति, अमेरिका-देशे पि.बी.डी.ई. आहार-प्रदानं प्रायः मांस-मत्स्य-मत्स्य-मत्स्य-उत्पादनेन भवति । भस्मकरणं प्रति सेवे पीबीडीई-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय वयम् अपि मानवस्य दुग्धस्य हेक्साब्रोमोसाइक्लोदोडेकेन (HBCD) - इत्यस्य, अन्यस्य ब्रोमयुक्तस्य ज्वाला-प्रतिलम्बीयस्य, स्तरं मापयामः । पब्डे-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्-इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ्इभ |
MED-5105 | भोजनं, विशेषतया दुग्धवस्तु, मांसम्, मत्स्यम् च सामान्यजनानां मध्ये पर्यावरणस्य विषयाणां प्राधान्यप्रधानं स्रोतम् अस्ति । "प्रसिद्धं च व्यापकरूपेण उपभोग्यम् "फास्ट फूडम् " मध्ये दीऑक्सिन् स्तोत्रेषु अल्पं सूचना अस्ति । पूर्वम् प्रकाशितं पाइलट-अध्ययनं प्रति प्राप्तानि सूचनाः अमेरिकायाः त्रयः प्रकाराः फास्ट-फूडस् मध्ये दीओक्सिन्स्, डिबेन्जोफुरान्स् च स्तरं मापयितुं सीमितानि आसन् । अयं अध्ययनः पूर्वं कृतं कार्यम् पूरयति, यत् डाईक्सिन्स् तथा डिबेन्जोफुरान्स् इत्येषां विषये अपि सूचनां ददाति, ये डाईक्सिन्स् इव पोलीक्लोरिनेटेड बिफेनिल्स् (पीसीबी) च, तथा च डीडीटी-इकस्य स्थिराभावात् 1,1-डिक्लोरो-2,2-बिस् (पी-क्लोरोफेनिल्) एथिलीनम् (डीडीई) च चत्वारः प्रकाराः लोकप्रियः अमेरिकी जलद-भोजनानि सन्ति । एतेषु मेकडॉनल्डस् बिग् मैक हम्बर्गर, पिज्जा हट्स् पर्सनल् पेन् पिज्जा सुप्रिम, केन्क्लु फ्राइड् चिकन् (केएफसी) त्रिकोटिका मूल-उपकरणम् मिश्रित-गन्ध-सफेद-मांस-भोजन-पैक, तथा हागेन्-दाज चकलेट-चकलेट चिप्स-आइसक्रीम च अन्तर्भवन्ति । डाइऑक्सिन् + डिबेन्जोफुरान् डाइऑक्सिन् विषयाणां समकक्षता (टीईक्यू) बिग्-मैकस्य 0.03 - 0.28 टीईक्यू पीजी/जी, पिज्जायाः 0.03 - 0.29 पीजी, केएफसीयाः 0.01 - 0.31 पीजी, आइसक्रीमस्य 0.03 - 0.49 टीईक्यू पीजी/जी च आसीत् । प्रतिदिनं TEQ-उपभोगः प्रति किलोग्राम शरीरभारः (किलो/बीडब्लू) प्रति, मध्यमतः ६५ किलोग्रामस्य वयस्कः २० किलोग्रामस्य बालकः, एतेषु फास्ट फूडस्य एकं अंशं प्रति, वयस्कां मध्ये ०.०४६ तः १.५५६ पीजी/किलोः, बालकाः मध्ये ०.१५ तः ५.०५ पीजी/किलोः च। बिग-मैक-भोजनालयस्य, पर्सनल-पैन पिज्जा-भोजनालयस्य, केएफसी-भोजनालयस्य, तथा हेगेन-दाज-भोजनालयस्य आइसक्रीम-भोजनालयस्य च कुल-पीसीडीडी/एफ-मात्राः ०.५८-९.३१ पीजी/जी-पर्यन्तम् अवस्थितानि आसन् । फास्ट फूडस् मध्ये डीडीई- स्तरः १८० ते ३१७० पीजी/जी इत्येतयोः मध्ये आसीत् । कुलम् मोनो-ओर्थो पीसीबी-मात्राः केएफसी-मात्रायाः कृते ५०० पीजी/जी अथवा १.२८ टीईक्यू पीजी/जी तथा पिज्जा-मात्रायाः कृते ७४० पीजी/जी अथवा ०.०१४ टीईक्यू पीजी/जी पर्यन्तम् आसीत् । चत्वारः नमुनाः एकत्र PCB-मूल्यैः 1170 pg/g यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् यावत् |
MED-5106 | लक्ष्यम् अस्मिन् विषये वयम् बालकानां मधुकानां आहारस्य च किशोरवयस् य कुटीरस्य च सम्बन्धः परीक्षयामः। पद्धतयः अयं एकः सम्भाव्य कोहोर्ट- अध्ययनः आसीत् । अस्मिन् अध्ययने ४२७३ बालकः, युवाणां तथा जीवनशैलीयाः कारकानां सम्भाव्य समूहस्य अध्ययनस्य सदस्यः, येषु १९९६ तः १९९८ पर्यन्तम् ३ अन्नप्रवृत्तिप्रश्नेषु आहारस्य उपभोगं प्रतिवेदनं कृतम्, १९९९ तमे वर्षे किशोरवयस् य मुटुरोगं च। अस्मिन् विषये बहुविधप्रभावानुपातानि, ९५%विश्वासावधिः च गणनाम् कृतवन्तः । परिणामः आरम्भिक आयुः, उचाः, तथा ऊर्जा- उपभोगः च समायोज्य, बहु- भिन्नतायुक्ताः प्रवृत्तिः (९५% विश्वास- अन्तरालम्; प्रवृत्तिपरीक्षणस्य पी- मूल्यम्) १९९६ तमे वर्षे उच्चतम (> २ सेर्स्/ दिनम्) तथा निम्नतम (< १ सप्ताहम्) उपभोग- श्रेणिषु कफ- रोगस्य प्रसारः 1. १६ (१. ०१, १. ३४, ०. ७७) आसीत्, कुल- दुग्धस्य कृते, १. १० (०. ९४, १. २८, ०. ८३) पूर्ण- दुग्धस्य कृते, १. १७ (०. ९९, १. ३९, ०. ०८) निम्न- तैल- दुग्धस्य कृते, तथा १. १९ (१. ०१, १. ४०, ०. ०२) स्किम् दुग्धस्य कृते। प्रतिबन्धः सर्वेऽपि समूहस्य सदस्यः प्रश्नावलीं न पूरयन् । कुष्ठरोगस्य आकलनं स्व- रिपोर्टेन कृतम् आसीत्, तथा च तेषु बालकसु लक्षणानि मूलभूत विकारस्य भागः भवितव्याः इति न निर्दिष्टम् आसीत् । वयम् स्टेरयड्- उपभोगं, जीवनशैलीयाः अन्यान् कारकान् च न समायोजयन्, ये मुटुरोगस्य उद्भवं प्रभावितुं शक्नुवन्ति। निष्कर्षः स्कीम दुग्धस्य च सेवनं कुष्ठरोगस्य च बीचं सकारात्मकं सम्बन्धं प्राप्नोति। अस्मिन् निष्कर्षे सूचितम् अस्ति यत् स्किम् मिल्कमध्ये हर्मोनल घटकानि, अथवा अन्तःस्थ हर्मोनान् प्रभावितकर्तृकाः, पर्याप्तमात्रायां विद्यन्ते, येन उपभोगकर्तृषु जैविकप्रभावः भवति । |
MED-5107 | अङ्गस्य च पूर्ववर्तीनां द्रव्याणां अन्तःस्थ- बहिःस्थ- द्रव्य- स्त्रोणस्य प्रभावः कुष्ठ- रोगस्य कारणम् भवति । एतेषु स्रोतसु च परस्परसम्भाषणं विमर्शः भवति । एतयोः हार्मोनानां निषेचनं च उत्पादनं प्रतिबन्धयितुं कार्यविधिः च अनुशंसितः आहारपरिवर्तनं च प्रस्तावितम् अस्ति । |
MED-5108 | Mycobacterium avium subsp. inactivation-प्रसङ्गे उच्चतापमान-लघु-काल-अवधारण-पाश्चुरीकरण-समरूपीकरण-प्रसङ्गेन निष्क्रियता। तयोर्लक्षणं परिमाणात्मकं निरूपितम् । इत्थं निष्क्रियकरणस्य गतिशास्त्रस्य विस्तृतं निर्धारणं सम्भवत् । योहन् रोगादि लक्षणैः युक्तानां गायीनां मलानां उच्चसंख्येयैः कच्ची दुग्धं दूषितं कृतम्, येन सम्भावितानां घटनाणां यथार्थतायाः अनुकरणं कर्तुं शक्यते। अन्तिमः M. avium subsp. प्रति मिली कच्ची दुग्धं १०२- ३.५ × १०५ कोष्ठिकाः प्रति मिली कच्ची दुग्धं प्रति प्रतिग्रहेण प्रयोगं कृतम् । तापसैः उपचारं कृत्वा औद्योगिक-उच्च-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्णता-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण-उष्ण तदुत्तरं मूल इनोकुलम- केन्द्रकानां आधारात् > ४.२- > ७.१गुणाः घटः अभवत् । ६९ मात्रात्मकं डेटा बिन्दुषु निष्क्रियता गतिशीलता-आदर्शनात् ३०५,६३५ ज/मोलस्य ईए-आकारः प्राप्तः, तथा १०७.२ इंक-ओ-आकारः, यानि ७२° सेन्टिग्रेट्-गरे १.२ सेन्टिग्रेट्-गरे डी-आकारः, ७.७° सेन्टिग्रेट्-गरे Z-आकारः च। समसङ्करणं निष्क्रियकरणं न लक्षणीयतया प्रभावितं। अतः निष्कर्षः एव यत् HTST- पाश्चूरीकरणस्य परिस्थाने 15 सेकंटेषु 72°C यावत् तापसङ्केतः M. avium उपजातिः सप्तगुणं घटते। परा- क्षयरोगः |
MED-5109 | अस्मिन् अध्ययने क्रूड दुग्धस्य सोमात्मिक-कोशिका-संख्येय-संख्येय-संख्येय-संख्येय-संख्येययोः प्रभावः प्राटो पनीरस्य रचनायां तथा प्राटो पनीरस्य परिपक्वस्य कालस्य सूक्ष्म-जीवविज्ञान-संवेदनात्मक-परिवर्तनानां प्रभावः एव निर्दिश्यते । दुग्धपशुनां द्वौ समूहौ चयनं कृतवन्तः, येन दुग्धं कमः (<२००,००० कोशिकाः/मिलि) एवं उच्चः (७००,००० कोशिकाः/मिलि) कोषिकाः प्राप्तुं, द्वौ पनीरपात्राणि निर्मातुं च। पाश्चरयुक्तं दुग्धं पीएच, कुलस्थूलद्रव्य, वसा, कुलप्रथिने, लॅक्टोज, मानक प्लेट काउंट, कोलिफर्म ४५ डिग्री सेल्सियस, साल्मोनेला स्प. पनीरस्य रचनायाः मूल्यांकनं निर्मितीयाः द्वौ दिवसेषु कृतम् । दुग्ध- अम्ल- जीवाणुः, मनो- क्षय- यानि जीवाणवः, खमीर- मृग- मल्लिकाः च ३, ९, १६, ३२, ५१ दिनानि यावत् संचयिताः अभवन् । साल्मोनेलास्पाप्, लिस्टेरिया मोनोसिटोजेन्स, कोएग्युलेस्-पोजिटिव् स्टेफिलोकोकस इत्येतेषां गणना ३, ३२, ५१ दिनानां भण्डारणानन्तरं कृतम् । चतुर्भिः प्रतिकृतैः सह २x५ गुणाधिकानां रचनां कृतम् । ८,२२,३५,५०,६३ दिनानां भण्डारणानन्तरं ९-बिन्दु-स्केलेषु हेडोनिक-स्केल-प्रमाणं कृत्वा कम-उच्च-एससीसी-दूधानां पनीरानां संवेदनात्मक-मूल्याङ्कनं समग्र-स्वीकार्यतायाः कृते कृतम् । सोमात्मककोशिकायाः प्रयोगे कुलप्रथिनादि- लवण-द्रव्य-गुणानां प्रभावः न अभवत् । उच्च-एससीसी दुग्धात् प्राप्ते पनीरे pH तथा आर्द्रता-गुणवत्ता अधिकं च आसीत्, तथा रक्तस्राव-कालः अपि अधिकः आसीत् । उभयतः पनीरस्यौषधस्य मध्ये साल्मोनेला स्पार्स-प्रजातिः न आसीत् । तथा च L. monocytogenes, तथा च कोएग्युलेस्- पॉजिटिव् स्टैफिलोकोकस- गणना 1 x 10{\displaystyle 10{\displaystyle 10}{\displaystyle 2}{\displaystyle 2}{\displaystyle 2}{\displaystyle 2}{\displaystyle 2}{\displaystyle 2}{\displaystyle 2}{\displaystyle 2}{\displaystyle 2}{\displaystyle 2}{\displaystyle 2}}} दुग्धं कमपि वा उच्चं SCC दधिं प्राप्तं चेत्, साम्प्रतं साम्प्रतं साम्प्रतं दुग्धं प्राप्तं चेत्, साम्प्रतं दुग्धं उच्चं SCC दधिं प्राप्तं चेत्, साम्प्रतं दुग्धं प्राप्तं चेत्, साम्प्रतं दुग्धं प्राप्तं चेत्, साम्प्रतं दुग्धं प्राप्तं चेत्, साम्प्रतं दुग्धं प्राप्तं चेत्, साम्प्रतं दुग्धं प्राप्तं चेत्, साम्प्रतं दुग्धं प्राप्तं चेत्, साम्प्रतं दुग्धं प्राप्तं चेत्, साम्प्रतं दुग्धं प्राप्तं चेत्, साम्प्रतं दुग्धं प्राप्तं चेत्, साम्प्रतं दुग्धं प्राप्तं चेत्, साम्प्रतं दुग्धं प्राप्तं चेत्, साम्प्रतं दुग्धं प्राप्तं चेत्, साम्प्रतं दुग्धं प्राप्तं चेत् । उच्च-एससीसी दुग्धात् प्राप्तेषु पनीरेषु कम-एससीसी दुग्धात् प्राप्तेषु पनीरेषु तु न्यून-मनोहर-बाक्टीरियाः, उच्च-ईस्ट-मोल्ड-काउन्टिन्ट् च विद्यन्ते । कमः एससीसी-दूधात् निर्मितानि पानिः उपभोक्ताः अधिकं स्वीकुर्वन्ति। उच्च-एससीसी दुग्धात् प्राप्तेषु पनीरेषु सामान्यतः न्यूनः ग्रहणशीलता सम्भवति, यत् पनीरेषु उच्च-प्रोटियोलिसिस-प्रक्रियायाः कारणात्, तयोः स्वादु-वस्तु-दोषः सम्भवति । |
MED-5110 | ग्लियल् फाइब्रिल्य् एसिडिक प्रोटीन इम्यूनोस्टैनिंग् इति न च् अवलोकितम् । तेल-लाल-ओ-वर्णनस्य लिपिड-गुणत्वम् ३ हॉट-डोग्स् मध्ये मध्यमं, ५ हॉट-डोग्स् मध्ये च चिह्नितम् । विद्युत् सूक्ष्मदर्शने स्केलेटिस् मस्क्लः परिणतशीलः इति प्रमाणं दृश्यते । अतः, हॉटडोग्-प्रसाधनपदार्थाणां लेबलानि भ्रमात्मकानि सन्ति; अधिकतरस्य ब्रान्ड्-प्रकरणस्य द्रव्यमात्रायां ५०% जलम् अस्ति । मांसस्य (अस्थि-मांसस्य) मात्राः अधिकतरस्य ब्राण्डस्य क्रॉस-सेक्शन पृष्ठभागस्य १०% -तः न्यूनम् आसीत् । अधिकं महत् वः ब्रान्ड्-नामकस्य मासे अधिकं मांसम् आसीत् । सर्वेषु हॉट्- डोग्- अङ्केषु अन्यः ऊतकप्रकारः (अस्थि- चर्म- धातवः) आसीत्, यैः स्केलेट्- मांसपेशीः सम्बद्धः न आसीत्; मस्तिष्क- ऊतकः न आसीत् । अमेरिकायाः जनाः प्रतिवर्षम् कोट्यधिकं हॉटडोग् खादन्ति, यस् य परिणामस्वरूपं विक्रयमूल्यं कोट्यधिकं भवति। पैकेज लेबलं सामान्यतया किञ्चित् प्रकारस्य मांसस्य प्राथमिकं घटकम् सूचयति । अस्मिन् अध्ययने अनेकेषु हॉटडोग्-ब्राण्डस् मध्ये मांस-जल-सम्बन्धस्य मूल्यांकनं कृत्वा, पैकेज-लेबलानां प्रमाणं निश्चितं कर्तुम् उद्दिश्यम् अस्ति । अष्टानां ब्रान्डाणां हॉटडोगाणां द्रव्यमानानुसारं जल-अवशिष्टतायाः मूल्यांकनं कृतम् । शल्यचिकित्सायाम् रोगविज्ञानस्य विविधप्रथाः, यथा हेमोटोक्सिलीन- इओसीन- रङ्गेण विच्छेदेण रङ्गेण रङ्गेण प्रकाशसूक्ष्मदर्शनात्, विशेषरङ्गेण, प्रतिरक्षा- रसायनशास्त्रम्, इलेक्ट्रॉनसूक्ष्मदर्शनात् च मांसस्य सामग्री तथा अन्यः अनुज्ञातव्यः घटकस्य मूल्यांकनं कृतम् । पैकेज लेबलं सूचितं यत् ८ ब्राण्डस् मध्ये शीर्ष-सूचीबद्धं घटकम् मांसम् आसीत्; द्वितीय-सूचीबद्धं घटकम् जलम् (n = ६) अन्यः मांस-प्रकारः (n = २) आसीत् । जलस्य भारः ४४% तः ६९% (मध्यः ५७%) आसीत् । सूक्ष्मविच्छेदेन मासाधिकरणे निर्धारितं मांसस्य मात्रा २.९% तः २१.२% (मध्यस्थः ५.७%) आसीत् । प्रति हॉटडोग् (०.१२-०.४२ डलर) प्रति व्ययस्य मांसस्य सामग्रीयाः सह सहसंबन्धः आसीत् । अस्थि (n = 8), कोलेजन (n = 8), रक्तवाहिनी (n = 8), वनस्पति (n = 8), परिधीय स्नायु (n = 7), वसा (n = 5), कार्टिलेज (n = 4) चर्म (n = 1) च सहितं अस्थिस्नायुः (skeletal muscle) अपि विविधाः ऊतकाः अवलोकितवन्तः । |
MED-5111 | स्तनकर्करोगस्य सम्बन्धे अस्य प्रकरण-नियन्त्रण-अध्ययनस्य विभिन्न-आहार-समूहानां परीक्षणं कृतम् । २००२ तः २००४ यावत् ४३७ प्रकरणानि ९२२ च नियंत्रणानि वयस्य निवासस्थानस्य च अनुसारं समन्वितानि। आहारस्य मापनं एकं प्रमाणीकृतं भोजन आवृत्ति प्रश्नावलीद्वारा कृतम् । "क्लासिकल" तथा "स्प्लाईन" पद्धत्या द्वौ पद्धतौ निर्धारितेषु विभिन्न आहार-आहार-आदिषु स्तरेषु समायोज्य-संयोगाः (Ors) गणनाः कृतवन्तः । न च द्वयोः पद्धतिषु स्तनकर्करोगस्य च कुलफल-पक्व-आहारस्य सम्बन्धः प्राप्तः । तयोः पद्धतिषु निष्पन्नं यत् पक्वान्नैः, फलपक्वान्नैः, मत्स्यैः च भोजनं कृत्वा अङ्गीकृतं फलम् कमनीयम् आसीत् । स्प्लाईन- पद्धतिः कच्चीनां साग-भाजाः अथवा दुग्ध-उत्पादनेषु कनिष्ठ-उपभोगस्य च स्तन-कर्करोगस्य जोखिमस्य सम्बन्धे महत्त्वपूर्ण-सम्बन्धं दर्शयति स्म । कच्चीनां साग-भाजाः (६७.४ तः १०१.३ ग्राम/दिना) (< ६७.४ ग्राम/दिना) इत्यनेन सह समायोज्य-प्रयोजन-संयोजनं ०.६३ आसीत् [९५% विश्वास-अवधिः (CI) = ०.४३-०.९३] । दुग्धपानादिभिरपि (१३४. ३- २७१. २ ग्राम/ दिनम्) विरुद्धम् (< १३४. ३ ग्राम/ दिनम्) १. ५७ (९५% CI = १. ६- २. ३२) इति समायोज्य OR आसीत् । तथापि समग्रं परिणामो न समन्ततः आसीत् । शास्त्रीयविधिना तुल्यम्, स्प्लाईनविधिना प्रयोगे धान्य-मांस-मृद्-तेलयोः कृते महत्त्वपूर्णः सम्बन्धः प्रतीयते । धान्य- तैलं च स्तन- कर्करोग- जोखिमैः सह विपरीतरूपेण संबद्धम् आसीत् । प्रतिदिनं १०० ग्रामम् मांसं उपभोग्यम् इति प्रति, स्तनकर्करोगस्य जोखिमः ५६% वर्धते । स्तनरोगस्य जोखिमस्य परिवर्तनं कर्तुं आहारस्य सीमां पुष्टिं कर्तुं नूतनविधिना अध्ययनं आवश्यकम् अस्ति । आहारस्य भोजनस्य एव तुल्यतया आहारस्य स्वरूपस्य विश्लेषणम् एव नवीनप्रयोजनाः आवश्यकानि सन्ति । |
MED-5112 | पृष्ठभूमौ एतादृशम् अनुमानं कृतम् यत्, द्विप्रकारस्य मधुमेहस्य (प्रकार २ DM) निवारणार्थं फलद्रव्याणि बहुलानि आहारानि लाभकारी भवितुं शक्नुवन्ति । तथापि, प्रकार-2 DM जोखिमं तथा फलफुलानां सेवनं सम्बन्धयितुं डेटाः सीमितानि सन्ति । उद्देश्यः अध्ययनस्य उद्देश्यः फलफलादिषु च सोयाभोजनस्य च स्व-प्रकथनयुक्तायां प्रकार-२-मृत्यु-माहात्म्ये सम्बन्धस्य अध्ययनम् आसीत् । अध्ययनं मध्यमवर्गस्य चिनीयानां जनसङ्ख्या- आधारीय सम्भावित- समूहेषु कृतम् । अस्मिन् अध्ययने ६४,२२७ स्त्रियां, येषु टाइप- २ डीएम, कर्करोगः, हृदय- रक्तवाहिन्याम् रोगाः च न आसन्, ४.६ वर्षपर्यन्तं अनुगमनं कृतम् । प्रतिभागिनः प्रत्यक्षं साक्षात्कारं समापन् तः, येन मधुमेहस्य जोखिमकारकेषु, आहारयुक्ताभ्यासेन तथा प्रौढावस्थायां शारीरिकक्रियायाम् च सूचनाः सङ्कलनानि कृतानि। मानवविज्ञानमापनं कृतम्। आहारयुक्तं सेवनं अध्ययनस्य आरम्भात् २- ३ वर्षानन्तरं प्रथमं अनुवर्ती सर्वेक्षणं कृत्वा च validated food- frequency questionnaire द्वारा मूल्यांकनम् कृतम् । परिणामः अस्मिन् अध्ययने क्विन्टिल्-प्रकारे कुल-पादपानां सेवनं, तथा ३ परस्पर-अवरोधक-पादपानां समूहानां (मृदालिका, सोयाबीज, अन्य-पादपानां च) च प्रकार-२-मृदालङ्कारस्य प्रवृत्तिः प्रतिलोम-संबन्धेन अवलोकितम् । उपरि पञ्चमस्थानेषु कनिष्ठ पञ्चमस्थानेषु तु बहुविकल्पेन समायोज्य सापेक्षः प्रकार- २ मधुमेहस्य जोखिमः कलिनाम् कुलपर्णिकाणां कृते ०. ६२ (९५% CI: ०. ५१, ०. ७४) तथा सोयाबीनानां कृते ०. ५३ (९५% CI: ०. ४५, ०. ६२) आसीत् । सोया उत्पादने (सोया दुग्धं न) सोया प्रोटीनं (सोया बीन्स-उत्पादने प्राप्तं प्रोटीनं) उपभोगेन प्रकार-२-मृत्यु-संबन्धः महत्वपूर्णः न आसीत् । निष्कर्षः - पर्णपातीनां, विशेषतया सोयाबीनानां उपभोगः द्वितीया-प्रकारस्य जोखिम-प्रधानता-संबन्धेन विपरीत-रूपेण संबद्धः आसीत् । |
MED-5114 | सोया-रोगस्य च विषये प्रकाशितेषु पूर्वकालिकासु अध्ययनानि सोया-रोगस्य प्रभावं परीक्षयितुं न निर्मिताः; सोया-रोगस्य सेवनस्य आकलनं सामान्यतया अस्थिरं आसीत्, विश्लेषणकाले च क्वचित् सम्भावितानि भ्रान्तिकारकानि विचारिताः आसन् । अस्मिन् समीक्षायां, वयं अध्ययनस्य सापेक्षतया पूर्णं मूल्यांकनं लक्ष्यजनसमूहस्य आहारद्वारा सोयाप्रकोपस्य च लक्ष्यजनसमूहस्य सांख्यिकीयविश्लेषणस्य सम्भाव्य भ्रमितकर्तृणां उचितं विचारं कृत्वा कृतवन्तः। ८ (१ कोहोर्ट, ७ केस- कण्ट्रोल) अध्ययनस्य मेटा- विश्लेषणम् अशियादेशस्य उच्च- सोया- उपभोगिषु जनाः सोया- खाद्यस्य उपभोगस्य वृद्धिः सह जोखिमस्य घटस्य महत्त्वपूर्णं प्रवृत्तिं दर्शयति । सोया- खाद्यपदार्थाणां न्यूनतम (5 mg isoflavones per day) उपभोगाभ्यां तुल्येषु मध्यम (OR=0. 88, 95% confidence interval (CI) =0. 78- 0. 98) जोखिमः आसीत्, तथा उच्च उपभोगाभ्यां (20 mg isoflavones per day) उपभोगाभ्यां तु न्यून (OR=0. 71, 95% CI=0. 60- 0. 85) जोखिमः आसीत् । अथ विपरीतम् अस्ति यत् सोया- उपभोगः स्तन- कर्करोगस्य जोखिमम् प्रति असम्बन्धितः आसीत्, ११- यं वेस्टर्न- जनसङ्ख्यायां आयोजितम् अध्ययनम् कृतम्, येषु सोया- आइसोफ्लेवोनस्य उपभोगः प्रतिदिनं क्रमशः ०.८ तथा ०.१५ मिग्रॅम् आसीत् । अतः अद्यपर्यन्तम् प्रामुख्यातः केस्-कण्ट्रोल-अध्ययनैः सिद्धम् अस्ति यत् एशियायाः जनसङ्ख्यायाः कृते सोया-भोजनस्य सेवनं स्तनकर्करोगात् रक्षात्मकम् प्रभावम् ददाति। |
MED-5115 | सोया-उत्पादितानां फाइटोएस्ट्रोजेनानां स्वास्थ्यस्य सम्भावितलाभानां मध्ये तेषां कर्करोगविरोधी, हृदयासंरक्षकः तथा च रजोनिवृत्तिसमये हार्मोनप्रतिस्थापनस्य विकल्पः इति सूचितम् अस्ति । यद्यपि पौरुषेय आहारस्य पूरकत्वे तथा शाकाहारी च शाकाहारी च आहारस्य किशोरानां वयस्कां च मध्ये लोकप्रियता वर्धते, तथापि संभाव्य हानिकारकानां वा अन्यानां जीनोतौषधीयानां प्रभावानां विषये चिन्ता वर्धते। यद्यपि विट्रो-प्रयोगे अनेके प्रकाराः जीनो-विषाणूनि प्रतिपादिताः, तथापि तादृशानां प्रभावानां सांद्रता प्रायः सोया-आहारं वा पूरकानां आहार-आहारं वा औषध-आहारं कृत्वा प्राप्तुं शक्यानां शारीरिक-सम्बद्धानां मात्राभ्यः अधिकं आसीत् । अस्मिन् समीक्षायां जनिस्टीनम्, सोयास्य सर्वाधिकः फाइटोएस्ट्रोजेनम्, इण् विट्रो अध्ययनम्, सेलुलरप्रभावानां निर्णायकत्वेन मात्रायाः समीक्षात्मकं परीक्षणं च केन्द्रितम् अस्ति । आहारात् उत्पद्यमानेन जीनिस्टीनस्य उपभोगस्य जैवउपलब्धतायाः स्तरस्य विचारणेन, वयं जीनिस्टीनस्य ५ माइक्रोएम+अधिकः इण्ट् विट्रो-सङ्केन्द्रणं गैर-भौतिक-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि- अनेन प्रकारेण, एपोप्टोसिसः, सेल् वृद्धिः प्रतिरोधः, टोपोइसोमेरेस् प्रतिरोधः च इतराणि च, जेनिस्टीनस्य बहुधा उल्लिखितानि जीनोटॉक्सिकप्रभावानि कमपि प्रतीयन्ते । ननु च सेलुलर, एपिजेनेटिक, मिक्रोरेय अध्ययनैः आहारविषयक- न्यून-सङ्केतनैः जेनिस्टीनस्य प्रभावः स्पष्टः भवति । विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विष विषविज्ञानस्य विष विषविज्ञानस्य विष विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानस्य विषविज्ञानः |
MED-5116 | पृष्ठभूमयः प्रयोगशालायाः अन्वेषणं, अधिकाः महामारीविज्ञानस्य अध्ययनानि च, स्तनकर्करोगस्य जोखिमं घटयति इति प्रमाणं ददति यत् आहारेण कस्यचित् वर्गस्य फ्लेवोनोइडस् य उपभोगः भवति। तथापि, जीवितेषु फ्लेवोनोइडस् य प्रभावः ज्ञातः न अस्ति। स्तनकर्करोगादिषु जनसङ्ख्या-आधारितेषु समूहेषु, अस्मिन् विषये अध्ययनं कृतम् यत्, निदानपूर्वं आहारात् फ्लेवोनोइडस् य सेवनं पश्चात् जीविते सह संबन्धितः अस्ति वा न। विधिः २५- ९८ वर्षयोः आयुः यावदनुवर्त्तितानां महिलाणां मध्ये येषु १९९६ अगस्त् १ तः १९९७ जुलै ३१ यावत् प्रथमप्रथमप्रधानम् आक्रमकं स्तनकर्करोगम् आढवितम्, तथा जनसङ्ख्या-आधारितं, केस-नियन्त्रण-अध्ययनं (n=१,२१०) कुर्वन् आसीत्, तेषां जीवन-स्थितिः ३१ दिसम्बर् २००२ पर्यन्तं अनुवर्त्तितः आसीत् । निदानानन्तरं शीघ्रमेव प्रवर्त्तितेन केस-नियन्त्रण-वार्तालापं कृत्वा प्रतिवादीनां पूर्ववर्तीषु १२ मासां आहार-आहारस्य आकलनं कर्तुं एकं एफएफक्यू पूरितम् । सर्वेषां कारणानां मृत् युः (n=173 मृत् युः) तथा स्तनकर्करोगादिविशेषेण मृत् युः (n=113 मृत् युः) राष्ट्रीयमृत्युसूचिकायाः आधारेण निर्दिश्यते स्म । परिणामः - आयुः ऊर्जा च (९५% विश्वास-अवधिः) परिमार्जिते जोखिम-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय न च लक्षणीयप्रवृत्तेः जोखिमस्य अवलोकनं कृतम्। स्तनकर्करोगादिविशेषमृत्युदरमात्रं समानम् । निष्कर्षः - अमेरिकायाः स्तनाः कर्करोगाः रोगिणां मध्ये आहारात् फ्लेवोनस् तथा आइसोफ्लेवोनस् उच्चं स्तरं प्राप्नुवन्ति, अतः मृत्युः घटितुं शक्नोति। अस्मिन् निष्कर्षे पुष्टिं कर्तुं अधिकं अध्ययनं आवश्यकम् अस्ति। |
MED-5118 | ध्येयः - वाणिज्यिकरूपेण उपलब्धानां द्वयोः सोया दुग्धानां (एकम् पूर्णं सोयाबीजम्, अन्यम् सोयाप्रोटीनम्) प्लाज्मा लिपिड-इन्सुलिन-ग्लूकोज-प्रतिक्रियायां कमल-मृदुदु-दूधैः सह प्रभावस्य तुलना करणीयम् । डिजाइनः यादृच्छिक क्लिनिकल परीक्षण, क्रॉस-ओवर डिजाइन। विषयः प्रतिभागिनः ३०- ६५ वर्षस्य वयसः, n = २८, अध्ययनपूर्वम् LDL- कोलेस्टेरल् (LDL- C) सांद्रता १६०- २२० mg/ dL, लिपिड- कमकर्तृक- औषधं न च, तथा च समग्रं फ्रेमिङ्घम- जोखिमं < अथवा = १०% आसीत् । प्रतिभागिनः प्रतिदिवसे २५ ग्रामस्य प्रोटीनं प्राप्तुं पर्याप्तं दुग्धं पिबन्ति स्म । त्रीणि चतुर्वार्षिकानि उपचारावस्थाः सन्ति, प्रत्येकं चतुर्वार्षिकं वाश- आउट- अवधीः द्वारे विभक्तम् अस्ति । परिणामः प्रत्येकं चरणं समाप्त्यर्थं (अधिकतरम्/अधिकतरम्/अधिकतरम्) औसतम् एलडीएल-सी एकाग्रता क्रमशः १६१, २०, १६१, २६, १७०, २४ मिग्रॅ/डेलिटिर्-लिटर इत्येतयोः पूर्ण-बीज-सोया-दूधस्य, सोया-प्रोटीन-आलोचन-दूधस्य, दुग्ध-दूधस्य च आसीत् (प = ०.९ सोया-दूधयोः मध्ये, प = ०.०२ दुग्ध-दूधयोः मध्ये) । एचडीएल- कोलेस्टेरल्, त्र्यसील्ग्लिसेरोल्, इन्सुलिन, ग्लुकोज इत्यादयः दुग्धप्रकारेषु महत्त्वपूर्णानि मतभेदानि न अवलोकितानि। निष्कर्षः - प्रतिदिनं २५ ग्रामम् सोया दुग्धात् प्राप्तं सोयाप्रोटीनं वयस्कांमध्ये उच्चं एलडीएल-क्लोरी-अन्तरालम् (LDL-C) ददाति, तदुत्पन्नं लवण-दूधस्य तुल्यम् एलडीएल-क्लोरी-अन्तरालम् (LDL-C) ५% घटयति । सायं दुग्धस्य प्रकारेण प्रभावः भिन्नः न आसीत्, न च सायं दुग्धः अन्य लिपिड- चरणां, इन्सुलिनं वा ग्लुकोज- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- |
MED-5122 | पृष्ठभूतः: मद्यपानं अन्ननली, ओरोफारिन्स्, लारन्स्, फुफ्फुसः, मृगौला, मूत्राशयस्य च कर्करोगाणां कारणं भवति। अस्मिन् अध्ययने, पयः मित्रं बहुचक्रिक-अरोमाटिक-हायड्रोकार्बनानां (पीएएच) विषये, यथा बेन्जोपायरेन, कर्करोगजनकेषु विषये, अधिकं प्रभावं कर्तुं शक्नोति वा न, इति निर्धारयितुं प्रयत्नः कृतः। तन्निमित्तं, यर्बा-मातेः अष्टौ व्यापारीय-ब्राण्डस् य शुष्क-पर्णेषु, तथा च उष्णं (८० डिग्री सेल्सियस) अथवा शीतलं (५ डिग्री सेल्सियस) जलं प्रयुक्तं जलम् उपयुज्य 21 विषयाणां पीएएच-संख्यानं मापितम् । मापनं ग्यासक्रोमैटोग्रफी/मास स्पेक्ट्रोमेट्री-प्रयोगेण कृतम्, तत्र उपस्थापिकाः डीयूटेटेड-पीएएच-इति प्रयोगः कृतः। पर्णेषु जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्य पर्णेभ्यः जलम् उपयुज्यन्ते। इयं प्रक्रिया प्रत्येकं जलपानं तापक्रमं प्रति १२- वारं पुनः कृतम् । परिणामः यर्बा-मतेयाः विभिन्न-ब्राण्डस् य पर्णेषु २१ पीएएच-संश्लेषणस्य कुल-संख्येयः ५३६ ते २,९०६ एनजी/जी सूखेषु पर्णेषु आसीत् । बेंजोपायरेन-संकेन्द्रितः ८.०३ ते ५३.३ एनजी/जी शुष्कपत्रेषु आसीत् । उष्मजलयुक्तं च ब्राण्ड १.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१.१ अन्यः शीत- तापन- यन्त्रः अपि समानं परिणामम् प्राप्तवान् । निष्कर्षः यर्बा-मतेः पर्णेषु, ताडनादिषु च पीत-मतेः द्रव्येषु कर्करोगजनके पीएएच-द्रव्याणां अति-उच्चं सङ्केतं लब्धम् । अस्मिन् परिणामे एव सिद्धम् अभवत् यत् मतेः कार्सिनोजेनिकतायाः कारणं पिएच-सम्बन्धः अस्ति । |
MED-5123 | अस्मिन् लेखे जनानां आहारविषयकानां सूचनायाः उचिततायाः प्रमाणं दीयते। जनस्वास्थ्यस्य पोषणस्य दिशानिर्देशानां विकासः क्लिनिकलप्रैक्टिसस्य दिशानिर्देशानां च मध्ये महत्त्वपूर्णं व्यावहारिकं मतभेदम् अस्ति । यद्यपि क्लिनिकल अभ्यासस्य मार्गदर्शकानां प्रमाणानां सुवर्णमानकः अनेकेषु यादृच्छिकीकृतनियन्त्रितपरीक्षानां मेटा-विश्लेषणम् अस्ति, तथापि जनस्वास्थ्यस्य पोषणसम्बन्धीषु हस्तक्षेपानां मूल्याङ्कनार्थं इदं प्रायः अवास्तविकं कदाचित् अनैतिकम् अपि भवति । अतः, महामारीविज्ञानस्य अध्ययनं पोषणस्य निर्देशानां प्रमाणस्य प्रधानं भागं भवति। चिया-काफी च अस्य विषये रोचकं अध्ययनम् अस्ति । विश्वव्यापीयाः अधिकतरं पिबन्ति, तथापि तेषां उपयोगस्य विषये आहारविषयकानां सूचनायाः अल्पं प्रमाणं विद्यते। कफ-चाया-उपभोगस्य च अनेकानां रोगानां च सम्बन्धस्य प्रमाणं विमर्शः भवति । प्रायेण महामारीविज्ञानाय प्रायेण चैव प्राणिनां च अध्ययनं, यानि प्रायेण चैव प्रायेण चैव अध्ययनानि प्राप्यन्ते, तानि सूचयन्ति यत् कफी च चायः अपि सुरक्षितानि पेयानि सन्ति । तथापि, चायम् अधिकं स्वास्थ्ययुक्तं विकल्पम् अस्ति यतः अस्य अनेकेषु कर्करोगाणां च हृदय-रोग-व्याधिनां निवारणम् सम्भवति । यद्यपि एतादृशसम्बन्धस्य प्रमाणं न प्रबलम् अस्ति, तथापि जनतेः चियाः कावेः च पिबन्ति, तथा च आहारविदानां सूचनां निवेदयन्ति। अतः सर्वोत्कृष्टं उपलब्धं डेटां प्राप्य परामर्शः करणीयः इति तर्कः कृतः, यतः पूर्णं डेटा प्राप्य न भवितुम् प्रतीक्षायाः जनस्वास्थ्यस्य कृते गम्भीरपरिणामाः भवितुं शक्नुवन्ति। |
MED-5124 | पृष्ठभूमौ हृदयरोगाणां (CVD) निवारणार्थं आहारयुक्तो कोलेस्टेरयो घटः अनुशंसितः। अण्डं कोलेस्टरोले तथा अन्य पोषकद्रव्येषु महत्त्वपूर्णं स्रोतकं वर्तते तथापि हृदयरोगाणां मृत्युः च अण्डोभयादिभिरपि प्रभावं प्रति अङ्गुलानां उपभोगस्य प्रभावं प्रति अङ्गुलानां उपलब्धं सङ्केतं च नास्ति। अण्डोभक्षणं हृदयविकाराणां च मृत्युः च सम्बन्धः अध्ययनम्। वैद्यानां स्वास्थ्यस्य अध्ययनं प्रथमम् (Physicians Health Study I) २१,३२७ प्रतिभागिनां सम्प्रति सम्भाव्यम् अध्ययनम्। अण्डोभियोगः सरलः संक्षिप्तः खाद्यप्रश्नावलीयाः उपयोगेन मूल्याङ्कितः। अस्मिन् विषये आनुपातिकप्रयोजनं कर्तुम् कोक्स-प्रतिक्रियायाः उपयोगः कृतः । परिणामः २० वर्षेषु औसतं अनुगमनं कृत्वा, अस्य समूहस्य मध्ये १,५५० नवम् मायोकार्डियल इन्फार्क्स् (MI), १,३४२ अपघातः, ५,१६९ मृताः च आरूढवन्तः । अण्डोभियोगः बहुविकल्पेन कोक्स- प्रतिगमनसमये इम् आई अथवा स्ट्रोक- रोगाणां कारणं न अभवत् । अथातो भिन्नतया, मृत्युः प्रति सप्ताहम् < १,१,२- ४,५- ६, ७+ एव अण्डाभ्यासेन क्रमशः १.०९ (प्रसङ्गे < ०,००,१) (P for trend < ०,००,१) (reference) ०.९४ (०.८७- १.०२) १.०३ (०.९५- १.११) १.०५ (०.९३- १.१९) १.०५ (१.११- १.३६) च आसीत् । मधुमेहयुक्ताः जनाः, येषु मृत् युः खतराः द्विगुणं वर्धते, मधुमेहयुक्ताः जनाः, येषु अण्डाः अधिकं वा न्यूनं मात्रायां उपभोगं भवति, मधुमेहयुक्ताः जनाः, येषु मधुमेहयुक्ताः जनाः न सन्ति, तेषां मृत्युः अधिकं भवति (HR: 1. 22 (1. 09-1.35) (p for interaction 0. 09). निष्कर्षः अस्मिन् अध्ययने ज्ञातम् अस्ति यत् अण्डानां दुर्लभ उपभोगः हृदय-रोग-प्रकोपेन ग्रसितानां रोगानां जोखिमं न प्रभावितं करोति, तथा च पुरुष-चिकित्सकानां कुल-मृत्यु-प्रकोपेन जोखिमं केवलम् अल्पं वर्धते। अण्डोभियोगः मृत्युसंख्येयसम्बन्धेन सह संबन्धितः आसीत्, तथा च एतस्य चयनसमूहस्य मधुमेहयुक्तानां विषयाःषु अस्य सम्बन्धः अधिकः आसीत् । |
MED-5125 | पृष्ठभूमयः अलौकिकः तनावः, संसर्गः, ज्वलनम् च अनेकानां महामारीनां प्रमुखं रोगाणुविज्ञानम् अस् ति। ध्येयः - अस्मिन् लेखे, पूर्णबीजभोजनं हृदय-रक्त-संयन्त्र-रोगात् विना मृत्युः कारणं किं भवति इति अध्ययनम् कृतम् । १९८६ तमे वर्षे ५५- ६९ वर्षस्य वयस्यस्य स्त्रियां (n = ४१,८३६) १७ वर्षपर्यन्तं अनुगमनं कृतम् । हृदय- रक्त- वाष्प- रोगः, कर्करोगः, मधुमेहः, कोलिट्, यकृत- सिरोसिसः च बाह्य- रेखायां निष्कासितः, २७,३१२ प्रतिभागीः शेषः, येषु ५५५२ जनाः १७ वर्षेषु मृताः। वयस्, धूम्रपान, वसा, शिक्षा, शारीरिक क्रियाकलाप, अन्य आहारविषयक कारकानां कृते आनुपातिक-प्रतिकूलता-प्रतिकूलता-आदर्शनीयं रूपाणि समायोजितम् । परिणामः - सूजन-सम्बद्ध-मृत्युः पूर्ण-अन्न-भोजनं प्रति व्युत्क्रमेण सम्बन्धितः आसीत् । ४- ७ परिहारं प्रति सप्ताहम्, ७. ५- १०. ५ परिहारं प्रति सप्ताहम्, ०. ६४ परिहारं प्रति सप्ताहम्, ०. ५३ परिहारं प्रति सप्ताहम्, ०. ६४ परिहारं प्रति सप्ताहम्, ०. ६४ परिहारं प्रति सप्ताहम्, ०. ५४ परिहारं प्रति सप्ताहम्, ०. ६६ परिहारं प्रति सप्ताहम्, ०. ६४ परिहारं प्रति सप्ताहम्, ०. ६४ परिहारं प्रति सप्ताहम्, ०. ५४ परिहारं प्रति सप्ताहम्, ०. ६६ परिहारं प्रति सप्ताहम्, ०. ६४ परिहारं प्रति सप्ताहम्, ०. ६४ परिहारं प्रति सप्ताहम्, ०. ६६ परिहारं प्रति सप्ताहम्, ०. ६९ परिहारं प्रति सप्ताहम्, ०. ६९ परिहारं प्रति सप्ताहम्, ०. ६९ परिहारं प्रति सप्ताहम्, ०. ६९ परिहारं प्रति सप्ताहम्, ०. ६९ परिहारं प्रति सप्ताहम्, ०. ६९ परिहारं प्रति सप्ताहम्, ०. १० परिहारं प्रति सप्ताहम्, ०. १० परिहारं प्रति सप्ताहम्, ०. १० परिहारं प्रति सप्ताहम्) पूर्वं प्रतिपादितं पूर्णबीजस्य सेवनस्य पूर्णबीजस्य च हृदयविकाररोगस्य मृत्युः १७ वर्षे पर्यवेक्षणानन्तरम् अपि अस्थिरम् आसीत् । निष्कर्षः - सामान्यतया पूर्णबीजं खाद्येण सह संबन्धितः ज्वलनप्रसङ्गाः मृत्युः पूर्वं हृदयरोगाणां मधुमेहस्य च रोगाणां विषये सूचितं मृत्युं कमम् अभवत् । अम्लद्रव्याणि च विविधैः प्रकारैः संयुताः सन्ति, ये प्रत्यक्षं वा अप्रत्यक्षं ऑक्सीडेटिभ् तनावम् अवरोधयन्ति, तथा च ऑक्सीडेटिभ् तनावः ज्वलनस्य अपरिहार्यपरिणामः अस्ति, अतः अस्मिन् लेखे सम्भाव्यते यत् अम्लद्रव्याणां घटकैः ऑक्सीडेटिभ् तनावम् अवरोधयितुं शक्यते, येन संरक्षणप्रभावः भवति। |
MED-5126 | पृष्ठभूमौ अतीतायाः समये हरितपौष्पाणि उपभोगे वर्धमानः रुचिः एवम् अभवत् यत् ताज्याः पौष्पाणि केषुचित् प्रकरणेषु खाद्यजनितरोगानां वाहिकाः भवितुं शक्नुवन्ति। अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये। यदा स्पृहाः स्पृहा उद्योगे प्रस्तावितानां, नियामकसंस्थाभिः प्रस्थापितानां, बहुभिः स्पृहाकारैः अनुमोदितानां मानदण्डानां अनुरूपं कृष्यन्ते तदा, हरितस्पृहाः अति न्यूनं जोखिमं सह कृष्यन्ते। यदि एतेषां निर्देशानां पालनं न क्रियते तर्हि दूषणं संभवति। पद्धतयः १३ अमेरिकी-देशस्य ब्रोकोली-फूल-उत्पादकाः सख् तः बीज-शुद्धि-प्रक्रियाभिः सह एकवर्षेण सञ्चालितं सूक्ष्मजीव-संयोजन-मुक्तिकरण-परीक्षण-कार्यक्रमेण मूल्यांकनं कृतवन्तः । सूक्ष्मजीवानां दूषणस्य परीक्षणं ६८३९ डिब्बाः स्पृहाः, यानि किल ५ मिलियन उपभोग्य-पैकानि ताज्या हरित-स्पृहाः सन्ति, आयन्। परिणामः ३१९१ स्पृह्णानां नमुनासु केवलं २४ (०.७५%) नमुनासु एस्चेरिचिया कोलाई ओ१५७ः एच७ वा साल्मोनेला स्पृह्णानां प्रथमपरीक्षायां सकारात्मकं परिणामम् अभवत्, पुनःपरीक्षायां च ३ ड्रम्स् पुनः सकारात्मकं परिणामम् प्राप्तवन्तः। मिश्रितपरीक्षणं (उदाहरणार्थ, रोगजनकेषु परीक्षणेषु ७ ड्रम्स् पर्यन्तम् एकत्रं कृत्वा) एक-ड्रमपरीक्षणं प्रति समानतया संवेदनशीलम् आसीत् । "परीक्षा-पुनःपरीक्षा" इति विधिः कृषकाः कृषीनिष्पादनं न्यूनं कर्तुं समर्थः अभवन् । परीक्षणार्थं ड्रमस् एकत्र योजयित्वा, ते परीक्षणस्य व्ययम् अपि घटयितुं शक्नुवन्, यानि इदानीं स्पृहाणां उत्पादनस्य महत् भागं प्रतिपादयन्ति। अत्र वर्णितस्य परीक्षण-अवरोध-प्रणालीयाः कारणात् दूषितस्य अंकुरस्य येषु केचित् समूहं आसन्, तेषु पैकेजिंग-शिपिंग-पूर्वम् अवस्थितेः आसन् । इदम् घटनाः पृथक् अभवत्, केवलं सुरक्षितं बीजं भक्षयितुं प्रवेष्टव्यम् । |
MED-5127 | अतिनीलकिरणम् (यूवीआर) पूर्णं कार्सिनोजेनम् अस्ति, यस्मिन् अनेकानि रोगाणुविषयकानि घटनाः विद्यन्ते, यथा प्रत्यक्षं डीएनए क्षतिः, प्रतिक्रियाशीलानां ऑक्सीडन्ट्-सम्पत्तिसम्प्रदायानां निर्मिती, लिपिड्स्-अङ्गानां पेरोक्सिडाइजम्, अन्यकोशिकाणां क्षतिः, ज्वलनस्य आरम्भः, प्रतिरक्षाप्रतिक्रियायाः दमनः च। अधुना मेलेनम- नम् त्वक् कर्करोगाणां संख्यायाः नाटकीयवृद्धिः बहुधा वृद्धजनसङ्ख्यायाः यू.वी.आर. प्रति अधिकं प्रदर्शनेन सम्बद्धः अस्ति । अतएव यू.वी.आर.प्रकाशस्य हानिकारकप्रभावानां विरुद्धं त्वक्प्रतिकारार्थं सेलुलर-यन्त्रानां विकासः अति आवश्यकः अस्ति । अस्मिन् लेखे वयं प्रदर्शयिष्यामः यत् यूवीआर-प्रकाशेन उत्पद्यमानः एरिथेमा यूवीआर-प्रकाशेन क्षतिः प्राप्नोति इति आकलनार्थं व्यापकः न च आक्रमकः जैव-लक्षणं भवति, तथा च मानव-चर्ममध्ये तत् सुस्पष्टतया सहसा परिमाणं च लभ्यते। ३ दिनानि पुरातनस्य ब्रोकली- स्प्राउट्स्- यस्य सल्फोराफेन- समृद्धस्य निष्कर्षणस्य स्थूलप्रयोगेण चूर्णस्य च मानवस्य चर्मस्य द्वितीय- चरणस्य एंजाइमस्य वृद्धिः अभवत्, यू.वी.आर. - प्रेरितं ज्वलनं च चर्मरोगं च चर्मरोगं च रक्षितम्, तथा मनुष्येषु संकीर्ण- बण्ड- ३११- नन्मो- यू.वी.आर. - से सम्भाव्यमानम् एरिथेमम् प्रति अतिसंवेदनशीलताम् अपि न्यूनम् अभवत् । ६ मनुष्याणां (३ नरः ३ च स्त्रियां, २८- ५३ वर्षस्य) ६ मात्राणां (१०० mJ/ cm2 वृद्धिषु ३००- ८०० mJ/ cm2) UVR उपभोगे रक्तरक्तस्य औसतं घटः ३७. ७% आसीत् (८. ३७- ७८. १%; P = ०. ०२५) । मनुष्येषु कर्करोगजनकेभ्यः इयं सुरक्षा उत्प्रेरक-प्रक्रिया च दीर्घकालिनम् अस्ति । |
MED-5129 | पृष्ठभूतः- विटामिन- बी- १२-अल्पता एव पशुभोजनं न कुर्वन् आहारयुक्ताः जनाः, तथा च तेभ्यः जनाः, येभ्यः आहारात् विटामिन- बी- १२-अल्पता प्राप्नोति, प्राप्नुवन्ति। सामग्री च पद्धतिः: अस् माकं क्लिनिकः दक्षिणे इज्रायले उच्च-आधारं जनसङ्ख्यां सेवते। अस्मिन् देशे विटामिन-बी-१२-लक्षणस्य घटः प्राणिजन्यपदोपभोगस्य पूर्वनिश्चयात् घटात् एव उत्पद्यते इति अस्माकं परिकल्पना अस्ति । अस्मिन् विषये ५१२ रुग्णाः चिकित्सायाः इतिहासं विवक्षितवन्तः, येषु विभिन् नकारणात् विटामिन-बी-१२-मात्रायाः परीक्षणं कृतम् । परिणामः १९२ रुग्णां (३७.५%) मध्ये विटामिन- बी- १२ स्तरः २५० पीजी/ एमएल- इत्येतत् न्यूनम् आसीत् । निष्कर्षः - मांसम्, कोलेस्टरोलम्, हृदयरोगाः च सम्बन्धः इति प्रसारित-प्रचार-माध्यमेन सूचितेन मांसस्य, विशेषतया गोमांसस्य उपभोगः घटितः। एकपक्षे उच्चसामाजिक-आर्थिकस्तरस्य जनसङ्ख्यायाः वर्गानां जीवनशैली परिवर्तनं, अन्येषां पक्षे गरीबीः, पशुवस्तुनां उपभोगस्य घटस्य मुख्यं कारणम् अस्ति । एतदर्थे सामान्यजनसमूहस्य मध्ये विटामिन-बी-१२-लक्षणस्य घटः भवति, अतः विटामिन-बी-१२-लक्षणस्य अभावस्य कारणात् रोगाणां वृद्धिः भवति । एतेषां सम्भावितानां विकासानां स्थानं गृहीत्वा, स्वास्थ्यस्य गम्भीरानां समस्यानां निवारणार्थं, विटामिन-बी-१२-समृद्धिकरणं गम्भीरतया विचार्य चर्चां कर्त्तव्यम् । (c) २००७ एस. कार्गर एजी, बासेल। |
MED-5131 | भिटामिन-बी-१२-अभ्यासस्य सामान्यं स्रोतकं प्राणिनां भोजनं, मांसं, दुग्धं, अण्डाः, मत्स्यं, शल्वजन्तुः च सन्ति । शरीरशास्त्रीयस्थितौ इन्द्रियाणां कारक- मध्यस्थेन आंतिक- अवशोषण- प्रणालीयाः सञ्चय- दशा लगभगम् १.५- २.० माइक्रोग् प्रति भोजनं भवति, अतः भोजन- दशायां विटामिन- बी- १२- इत्येतस्य जैवउपलब्धतायाः वृद्धिः विटामिन- बी- १२- इत्येतस्य भोजन- दशायां वृद्धिः सह लक्षणीयतया घटते । स्वस्थानां मनुष्याणां मध्ये मासे, मेष- मांसं च कुक्कुट- मांसं च ४२%, ५६% - ८९% तथा ६१% - ६६% एव जैवउपलब्धिः। अण्डं (अन्यप्राणिनां खाद्यपदार्थानां तुल्यम्) ९% एव विटामिनम् B12- लभते । संयुक्तराज्यस्य तथा जापानस्य आहारविषयकान् निर्धारकान् उपभोगान् प्रति, आहारविषयकान् भिटामिनं (बी) (१२) ५०% स्वस्थान् प्रौढाः सामान्यं जठरा-अन्तर्गृह-क्रियायाम् अवशोषयन्ति इति गृहीतम् । केचन वनस्पतिभोजनानि, शुष्काणि हरित-वर्ण-लवणानि (नोरी) च विटामिन-बी-१२-लक्षणानि सन्ति, यद्यपि अन्यैः खाद्य-बीजैः विटामिन-बी-१२-लक्षणं न प्राप्नोति अथवा केवलम् अवशेषं प्राप्नोति । मानवस्य आहारपूरकानां कृते प्रयुक्तेषु खादनीयनिलो-हरिजङ्गलेषु (सियानोबैक्टीरियन्) अधिकतया स्यूडोविटामिन-बी (Pseudovitamin B) १२ अस्ति, यस्मिन् मनुष्ये निष्क्रियः अस्ति । भक्षणीयस्य सायनोबैक्टीरियस्य उपयोगः विटामिन-बी-१२-स्रोतस्य रूपे विशेषतया शाकाहारीनां कृते उपयुक्तः न भवति । भोजनादिषु विटामिन-बी-१२-अधिकरणेन युक्तं फलम् (fortified breakfast cereals) विशेषेण मूल्यवान् अस्ति, यतो हि भोजनादिषु विटामिन-बी-१२-अधिकरणेन युक्तं फलम् (fortified breakfast cereals) विशेषेण मूल्यवान् अस्ति। भिटामिन-बी-१२ युक्तं किञ्चिद् वनस्पतिं निर्मातुं अपि विचारः क्रियते । |
MED-5132 | विटामिन- बी१२- अपर्याप्ततायाः रक्तरोगस्य रक्तविज्ञानस्य लक्षणानां पूर्वं मनोवैज्ञानिकं लक्षणं भवितुम् अर्हति । यद्यपि विविधाः लक्षणानि वर्णितानि सन्ति, तथापि अवसादस्य विषये विटामिन-बी१२-अस्य भूमिकायाः विषये केवलं अल्पं ज्ञानं विद्यते । विटामिन-बी-१२-अल्पतायाः कारणात् पुनः पुनः अवसादः भवति इति वयं सूचितवन्तः । |
MED-5136 | पृष्ठभूमौ: अनेकेषु रोगेषु निरोधार्थं एन्टीऑक्सिडन्ट् पूरकानां उपयोगः भवति। उद्देश्यः प्राधान्य-द्वितीयक-प्रतिकार-प्रयोगेषु मृत्यु-दरस्य विषये एन्टी-एक्सिडन्ट् पूरकानां प्रभावस्य मूल्यांकनम् । डाटास्रोतः परीक्षणः चः अस्मिन् विषये अन्वेषणं कृतम् । वयस्काः सर्वेषु बेटाकारोटीनं, विटामिनं ए, विटामिनं सी (अस्कोरबिक एसिड), विटामिनं ई, सेलेनियम च एकान्ततः वा संयुक्तरूपेण, प्लेसिबो वा विना हस्तक्षेपस्य तुल्यरूपेण उपयुज्य परीक्षणानि अस्मिन् विश्लेषणे समाविष्टानि। अनियमितता, अन्धाकरण, अनुगमन च समाविष्टपरीक्षणानां पक्षपातस्य लक्षणानि इति मन्यन्ते । सर्वकारणमृत्युपरिणामस्य प्रति प्रतिरोधकत्वस्य प्रभावः आकस्मिक- प्रभाव- मेटा- विश्लेषणैः विश्लेषणं कृतः, तथा 95% विश्वास- अन्तराले (सीआई) सापेक्ष- जोखिमः (आरआर) इति प्रतिवेदनं प्राप्तम् । सर्वेषु परीक्षणेषु सह- परिवर्तनीयानां प्रभावं परीक्षार्थं मेटा- प्रतिगमनं कृतम् । DATA EXTRACTION: अस्मिन् ६८ रान्डमियुक्तपरीक्षणे २३२,६०६ प्रतिभागीः (३८५ प्रकाशनानि) सम्मिलिताः । DATA SYNTESIS: यदा सर्वम् न्यून- उच्च- पक्षपातयुक्तम् जोखिमम् युक्तम् अन्वेषणम् अनौक्सिडन्ट् पूरकानां सह एकत्र कृतम् तदा मृत्युः (RR, 1.02; 95% CI, 0. 98-1. 06) इत्यनेन महत्वपूर्णः प्रभावः न आसीत् । बहुविध- प्रतिगमन- विश्लेषणैः एव निरूपितम् यत् न्यून- पक्षपात- जोखिमैः (RR, 1. 16; 95% CI, 1. 04[corrected] - 1.29) तथा सेलेनियमैः (RR, 0. 998; 95% CI, 0. 997- 0. 9995) प्रायेण मृत्युः लक्षणीयतया संबद्धः आसीत् । ४७ कम- पूर्वाग्रहयुक्ताः प्रयोगाः १८०,९३८ प्रतिभागीभिः सह कृतानि, एन्टिऑक्सिडन्ट् पूरकानां सेवनं मृत्युदरं लक्षणीयतया वर्धयत् (RR, १.०५; ९५% CI, १.०२- १.०८) । न्यून- विकृत- जोखिम- परीक्षणेषु सेलेनियम- परीक्षणं बहिष्कृत्य, बीटा- कारोटीनम् (RR, 1. 07; 95% CI, 1. 02-1. 11), विटामिन- ए (RR, 1. 16; 95% CI, 1. 10-1. 24), विटामिन- ई (RR, 1. 04; 95% CI, 1. 01-1. 07) च, एकस्मै वा संयुक्ते, मृत्युः लक्षणीयतया वर्धितः । विटामिन- सी- सञ्चयस्य च सेलेनियमस्य मृत्युरेव च महत्त्वपूर्णः प्रभावः न आसीत् । अन् यं: बीटाकारोटीनं, विटामिनं ए, विटामिनं ई च उपचारेण मृत्युः वर्धते। मृत्युदरस्य विषये विटामिन-सी-मात्राणां तथा सेलेनियम-मात्राणां सम्भावितानां भूमिकाणां विषये अधिकं अध्ययनं करणीयम् अस्ति । |
MED-5137 | कालो मिरः (Piper nigrum) मिरसाः मध्ये सर्वाधिकः उपयोगः भवति । अस्य मूल्यम् अस्य अल्कालोइडः पिपेरीन् इत्यस्य कारणात् उत्पद्यते । कालेन पिप्पलीनां उपयोगः न केवलं आहारस्य कृते भवति, अपितु औषधार्थं, संरक्षणाय, इत्रनिर्माणार्थं च भवति । काले पिप्पले, तद्द्रव्यस्य, अथवा तद्द्रव्यस्य मुख्यः सक्रियः पदार्थः पिपेरीन् , अनेके शारीरिकप्रभावः अलिकडेषु दशकासु प्रतिवेदनं प्राप्तवन्तः । आहारयुक्तं पिपेरीनम् पान्क्रीसस्य पाचनसंयन्त्रस्य उत्तेजनाय पाचनक्षमतां वर्धयति तथा पाचनमार्गेण भोजनस्य गमनं समयं घटादयति । पिपेरीन्- यन्त्रस्य इन्द्रायण- अध्ययनं कृतम् , येन मुक्त- मूलकं तथा प्रतिक्रियाशील- ऑक्सीजनजाति- रसायनं प्रतिरोधं वा निवारणं कृत्वा आक्सिडेटिभ- क्षतिः न भवति इति प्रदर्शितम् । कालेन वा पिपेरीनेन उपचारं लिपिडपरोक्सिडेशनम् घटयति, तथा च सेलुलर- थिओल- स्थितिः, एन्टी- आक्सीडन्ट् अणुः, एन्टी- आक्सीडन्ट् एंजाइम् च लाभकारी रूपेण प्रभावं करोति इति अनेकेषु प्रयोगादिषु प्रमाणं प्राप्तम् । पिपेरीन्-इन्द्राय सर्वाधिकं प्रभावं प्राप्नोति यतो हि पिपेरीन्-इन्द्राय लिप्-तरे औषधस्य जैव-परिवर्तनं प्रतिरोधं करोति । अस्य औषधस्य यकृत- आंत- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- आश्रय- पिपेरीन् इत्यनेन गुणैः अनेकेषु चिकित्साप्रसङ्गेषु औषधानां जैवउपलब्धता वर्धते। पिपीरिनस्य जैवउपलब्धता वर्धयितुमशक्यत्वम् अपि आंशिकरूपेण आंतिक- ब्रश- सीमायाः अतिसंरचनायां प्रभावस्य परिणामात् वृद्धिः भवति । यद्यपि आरम्भे खाद्यसंवर्धके अस्य सुरक्षायाः विषये केचन विवादास्पदानि प्रतिवेदनानि आसन्, तथापि एतादृशानि प्रमाणानि संशयनीयानि आसन्, तथा च उत्तरार्धस्य अध्ययनैः कालेन पिप्पलेन अथवा अस्य सक्रियपदार्थेन, पिप्पेरिनेन, अनेकानां पशुपरीक्षणेषु सुरक्षायाः प्रमाणं प्राप्तम्। पिपीरिनम् नन्-जन-विषाणुकम् अस्ति, तथापि तस्य विषयाणां विषये उत्परिवर्तन-विरोधी, ट्युमर-विरोधी च प्रभावः दृश्यते । |
MED-5138 | उद्देश्यः १९९७ तमे वर्षे मोनोसोडियमग्लूटामेटस्य विषये होहेनहेम-समझस्य अद्यतनः मोनोसोडियमग्लूटामेटस्य शरीरविज्ञानस्य सुरक्षायाः विषये अद्यतनानां ज्ञानाणां सारांशः एवं मूल्यांकनः। विषयस्य विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये स्थानेः होहेनहेम विश्वविद्यालयः, स्टुटगार्ट, जर्मनी। विधिः विशेषज्ञैः मिलित्वा विषये चर्चा कृता, एकां मतं प्राप्ता। निष्कर्षः - युरोपियदेशे भोजनं कृत्वा प्राप्तं ग्लुटामेटस्य कुलग्रहणम् सामान्यतया स्थिरा भवति, एवं 5-12 ग्रामम् प्रतिदिनं (मुक्तः लगभगः) भवति । १ ग्राम, प्रोटीन-बद्धः 10 ग्राम, स्वादुवर्धकत्वेन योज्यतेः ०. ४ ग्रामम्) सर्वप्रकाराः एल-ग्लूटामेटः (एलजीयू) आन्त्रोसायट्स् मध्ये ऊर्जा ईन्धनरूपेण प्रयुक्तः भवति । शरीरस्य किलोग्राम भारं प्रति ६००० [संशोधित] मिलीग्रामम् अधिकतमं सेवनं सुरक्षितं मन्यते। अतः सामान्यतया ग्लुटामेट-अमृतादीनां (मोनोसैडियम-एल-ग्लुटामेट-अमृतादीनां च) उपयोगं सम्पूर्णजनानां कृते हानिरहितं मन्यन्ते। अपाङ्गशास्त्रीयतया उच्चं मात्रायां अपि जीएलयूः भ्रूणस्य रक्तप्रवाहं न प्रविशति। तथापि रक्त-मस्तिष्क-प्रकोप-प्रतिकार-कार्यस्य विकारस्य उपस्थितीयां उच्च-दानाः बोलूस-प्रदानस्य प्रभावस्य विषये अन्वेषणकार्यम् आगच्छति । भोजनस्य क्षुधायाः स्थितिः (उदाहरणार्थ, वृद्धजनानां) न्यून- मात्रायां मोनोसोडियम- एल- ग्लूटामेटस्य उपयोगेन स्वादु- सुलभता वर्धयितुं शक्यते । |
MED-5140 | अक्सिलरी शरीरगन्धः व्यक्तिकल्पः अस्ति, तथा अस्य उत्पादकस्य विषये सूचनायाः सम्भाव्य स्रोतः अस्ति । गन्धस्य व्यक्तित्वं आंशिकतया आनुवंशिक व्यक्तित्वेन निष्पन्नं भवति, किन्तु पर्यावरणीयानां कारकानां प्रभावः यथा भोजनस्य आदतः गन्धस्य भिन्नतायाः अन्यः प्रमुखः स्रोतः अस्ति । तथापि आहारस्य विशिष्टाः अवयवाः अस्माकं शरीरस्य गन्धं कथं निर्धारयन्ति इति वयं क्वचित् एव जानीमः । अस्मिन् विषये अस्मिन् विषये परीक्षा कृता यत् लाल-मांस-भोजनं शरीर-गन्धस्य आकर्षणं प्रति कीदृशं प्रभावं ददाति। अस्मिन् प्रयोगे विषये समतोलयुक्तं प्रयोगं कृतम् । १७ पुरुषः "मांसम्" वा "मांसं विना" आहारं २ सप्ताहं यावत् कुर्वन् अस्थि-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद्म-पद् ताजाः गन्धः, आकर्षकता, पुरुषत्वम्, तीव्रता च ३० स्त्रियाः अयुक्ताः। एकमासे पुनः एकं प्रक्रियां कृतवन्तः, एकमेव गन्धं ददातिषु, प्रत्येकं पूर्वं प्रति विपरीत आहारं गृहीतवन्तः। पुनः पुनः मापानां विश्लेषणात् एव निष्पन्नम् यत् मांसरहित आहारस्य उपभोगे दाताणां गन्धः अधिकं आकर्षकः, अधिकं सुखकरः, न्यूनं च आसीत् । इत्थं सूचितं यत् लाल मांसस्य उपभोगः शरीरस्य गन्धस्य अनुभूतिप्रसङ्गात् नकारात्मकप्रभावं करोति । |
MED-5141 | बाल्ये च शाकाहारः प्रौढावस्थायां च सम्बन्धः अध्ययनम्। १० वर्षस्य आयुः पर्यन्तम् बुद्धिमत्तायाः मूल्यांकनं मानसिकशक्त्य् परीक्षाभिः, ३० वर्षस्य आयुः पर्यन्तम् स्वयं-रिपोर्टेन शाकाहारिण्येन च कृतम् । ग्रेट ब्रिटनम् स्थापितम्। १९७० तमे वर्षे ब्रिटिस् कोहोर्त् अध्ययनम्, राष्ट्रव्यापी जन्म कोहोर्त् इत्यस्मिन् ३० वर्षस्य आयुः प्राप्ताः ८१७० जनाः भागं गृहीताः। मुख्य परिणाम उपायः स्वयं- प्रतिवेदनं शाकाहारः च आहारस्य प्रकारः अनुवर्तितः। परिणामः ३६६ (४.५%) सहभागीः स्वं शाकाहारीं इति अवदत्, यद्यपि १२३ (३३.६%) जनाः मत्स्यं वा चिकन् खादन्ति इति स्वीकृतवन्तः । शाकाहारिणः अधिकतया स्त्रीलिङ्गिनः, उच्चतरसामाजिकवर्गस्य (बालवस्थायां तथा वर्तमानकाले) च आसन्, उच्चतरशैक्षणिक-व्यावसायिक-योग्यतायाः प्राप्तिः च आसन्, यद्यपि एते सामाजिक-आर्थिक-लाभानि तेषां आय-प्रदाने प्रतिबिम्बितानि न आसन् । १० वर्षस्य आयुः पर्यन्तम् उच्चतरं बुद्धि- दक्षता- सूचकम् ३० वर्षस्य आयुः पर्यन्तम् शाकाहारिण्यः भवितुम् अधिकं सम्भावयत् (बालवस्थायां बुद्धि- दक्षता- सूचकस्य गुणानां एकं मानक- विचलनं वृद्धिः १.३८, ९५% विश्वसनीया अन्तरालः १.२४- १.५३) । बाल्यकाले तथा वर्तमानकाले सामाजिकवर्गः, शैक्षणिकः वा व्यावसायिकः योग्यता, लिङ्गः च (1.20, 1.06 to 1.36) इति परिगणनायां बुद्धिमत्ताः प्रौढावस्थायां शाकाहारीत्वस्य सांख्यिकीयदृष्ट्या महत्त्वपूर्णः भविष्यवाणीकर्ता आसीत् । ये जनाः वनस्पतिभोजिनः इति वदन्ति, किन्तु मत्स्यं वा चिकन् खादन्ति, तेभ्यः बहिः स् थापयितुः अस्मिन् सम्बद्धे दृढतायाः विषये कियत् अपि प्रभावः न अभवत् । बाल्ये उच्चतरं बुद्धिमत्तां प्राप्ताः जनाः प्रौढावस्थायां शाकाहारी भवितुम् अधिकं शक्नुवन्ति। |
MED-5144 | आहारद्वारा लक्षितस्य प्रभावस्य अनुमानानां कृते तथ्यानां उपलब्धतायाः समर्थनार्थं च ग्राहकां प्रति परामर्शं कर्तुम्, अस्य अध्ययनस्य माध्यमात् समुद्रे उपभोगार्थं विक्रयार्थं उपलब्धस्य जलचरस्य कुल-अकार्बनिक-आर्सेनस्य सामग्रीयाः मापनं कृतम्। लण्डनस्य विविधं विक्रयस्थानं तथा इन्टरनेट-मार्गेण च पञ्चविधं समुद्रीजं प्रति ३१ नमुनेः सङ्कलनं कृतम् । सर्वे नमुनाः शुष्कद्रव्याणि क्रयन्। पञ्चानां जातानां मध्ये चत्वारः जातयः उपभोगात् पूर्वं विसर्पणं कुर्वन्ति स्म । प्रत्येकं नमुनायाः कृते अनुशंसितस्य तयारीविधिः अनुवर्तितः, तथा च सम्पूर्णं तथा अकार्बनिकम् आर्सेनिकम् पूर्वं तथा पश्चात् अपि विश्लेषणम् कृतम् । तिलस्य पित्तस्य चैव द्रव्यस्य चैव द्रव्यस्य चैव द्रव्यस्य चैव द्रव्यस्य चैव द्रव्यस्य चैव द्रव्यस्य चैव द्रव्यस्य चैव द्रव्यस्य चैव द्रव्यस्य च। सर्वेषु नमुनेषु आर्सेनः १८-१२४ मिग्रॅ/किलोग्रॅम् इत्येतयोः सङ्ग्रहेषु अवलोकितः। लिप्-रोगस्य कारणं कर्तुं शक्नोति असौ अर्गानिकः आर्सेनिकः, हिजिकी-समुद्र-बीजस्य नौ-नमुनासु विश्लेषणम् कृतवान्, 67-96 मिलीग्राम/किलोग्रम्भेषु। अन्यप्रकारेषु समुद्रजलेषु अकार्बनिक आर्सेनिकः 0.3mg/kg-अधिकाः आसीत्, यानि प्रयोगेषु अवलोकनीयानि आसन् । हिजिकी-समुद्रबीजस्य उपभोगः आहारमार्गे अकार्बनिक-आर्सेनस्य प्रभावं महत् वर्धयितुं शक्नोति अतः यू.के. खाद्य-मानक-संस्था (FSA) उपभोगकर्तृभ्यः अस्य उपभोगं न कर्तुं परामर्शः कृतवती । |
MED-5145 | उद्देश्यः - ई.पी.आई.सी. -अक्सफोर्ड-संस्थस्य आक्सफोर्ड-समूहस्य चार आहारसमूहानां (मांसभोजिनः, मासेभोजिनः, शाकाहारीः, शाकाहारीः) मध्ये फ्रैक्चर-प्रमाणं तुलनाय । रचनाः स्व-अभिव्यक्तेः फ्रैक्चर-प्रतिकारस्य अनुवर्तीय-अवस्थानाय सम्भावित-समूह-अध्ययनम् । स्थानम्: संयुक्तराज्यम् विषयः - २०-८९ वर्षस्य आयुः, १९,२४९ मांसभोजिनः, ४९०१ मत्स्यभोजिनः, ९४२० शाकाहारीः, ११२६ च शाकाहारीः, कुलम् ७९४७ पुरुषः २६,७४९ च स्त्रियाः डाकमार्गेण च सामान्यव्यापारे शल्यक्रियायाः माध्यमात् भर्तीं कृतवन्तः। विधिः कोक्स-प्रतिगमनम् परिणामः - ५.२ वर्षं यावत् सर्वेषु ३४३ पुरुषासु १५५५ स्त्रियोः एकं वा अधिकं श्लेष्मभङ्गः अभवत् । मांसभोजिनां तुल्यः, लिंग, वयस् तथा आहारविहीनानां कारकानां परिमार्जनं कृत्वा पुरुषानां तथा स्त्रियाणां मध्ये फ्रैक्चरप्रसङ्गाः 1. 01 (95% CI 0. 88- 1. 17) मासेभोजिनां मध्ये, 1. 00 (0. 89- 1. 13) शाकाहारीनां मध्ये, 1. 30 (1. 02-1.66) शाकाहारीनां मध्ये च अभवन् । आहारात् प्राप्तं ऊर्जं तथा कैल्शियमं च परिगणयित्वा मांसभोजिनः सह तुलनायां शाकाहारीनां रोगस्य रोगाधिकरणे अनुपातः 1. 15 (0. 89-1. 49) आसीत् । ५२५ मिग्रस्/दिने कल्शियमं उपभोगयन् जनाः मत्स्यभक्षकाः १.०५ (०.९०-१.२१) एवम् शाकाहारीः १.०२ (०.९०-१.१५) च शाकाहारीः १.०० (०.६९-१.४४) एवम् उपभोगयन् जनाः। निष्कर्षः अस्मिन् जनसङ्ख्यायां मांसभक्षकाः, मत्स्यभक्षकाः, शाकाहारीयाः च च भङ्गस्य जोखिमः समानः आसीत् । शाकाहारीनां मध्ये अधिकं फ्रैक्चरस्य जोखिमं तेषां लक्षणीयतया निम्नतमस्य औसतस्य कैल्शियमस्य सेवनस्य परिणामः प्रतीतम् । आहारस्य अभिरुचिः अव्यक्तः अस्ति, अतः अस्थिस्वास्थ्यं रक्षितुं पर्याप्तं कैल्शियमस्य सेवनं आवश्यकम् अस्ति। प्रायोजकः - इपिसी-अक्सफोर्ड-अध्ययनं चिकित्सा-अनुसन्धानपरिषद् (The Medical Research Council) तथा कर्करोग-अनुसन्धान-संयुक्तराज्यस्य (Cancer Research UK) सहयोगेन कृतम् अस्ति । |
MED-5146 | कोको-पाउडरः कैटेचिन-प्रोक्यनिडिन्-इति बहुफेनल्-द्रव्याणि समृद्धः अस्ति, तथा च अनेकेषु विषयेषु इदम् निरूपितम् यत् ओक्सिडाइज्ड एलडीएल-प्रतिकारणं तथा एथेरोजेनेसिस-प्रतिकारणं करोति । अस्मिन् अध्ययने, नर्मोक्लेस्टरोलीमियायाः तथा हल्- हाइपरक्लेस्टरोलीमियायाः रोगिणां शरीरस्य प्लाज्मा एलडीएल कोलेस्टरोलस्य तथा ऑक्सिडाइज्ड एलडीएल-कन्सेन्ट्रेशनस्य विभिन्न स्तरानां (१३, १९.५, तथा २६ ग्राम/दिना) कोकाओ-पाउडरस्य सेवनानन्तरं मूल्यांकनम् कृतम् । अस्मिन् तुलनात्मक- द्वि-अन्ध-अध्ययनम् १६० जनाः उपविष्टाः, येषु चात्र सप्ताहे अल्प-बहुल-संयुताः (प्लासिबो-काको समूहः) अथवा उच्च-बहुल-संयुताः (उत्तरतः निम्न-, मध्यम- , उच्च-काको समूहानां कृते १३, १९.५, २६ ग्रॅम/दिना) कोको पाउडरः ३ स्तरैः उपविष्टाः । परीक्षणं कुर्वन् पावडरानि प्रतिदिनं द्विवारं उष्णजलयुक्तं पेयरूपेण उपभोग्यन्ते । रक्तस्य नमुनाः मूलतः च ४ सप्ताहानन्तरं प्लाज्मा लिपिडस्य मापनार्थं रक्तस्य नमुनाः गृहीताः। प्लाज्मा- ऑक्सिडाइज्ड एलडीएल- सांद्रतायाः कमी, मध्यम- उच्च- काकोआ समूहयोः तुल्यम् आरम्भिक- स्तरस्य तुल्यम् अभवत् । १३१ जनाः, येषां LDL कोलेस्ट्रोल- सांद्रता > अथवा = ३.२३ mmol/ L आसीत्, तेषां विषये स्तरीकृतविश्लेषणं कृतम् । एषु विषयेषु प्लाज्मा LDL कोलेस्ट्रोल, ऑक्सिडाइज्ड LDL, अपो बी- एकाग्रतायाः घटः अभवत्, तथा प्लाज्मा HDL कोलेस्ट्रोल एकाग्रतायाः वृद्धिः कम, मध्यम, उच्च- कोकाओ समूहानां मध्ये मूलभूत- मानकेभ्यः अपेक्षया अभवत् । नन्वेषणेन सिद्धम् यत् कोका-पाउडरात् प्राप्ताः बहुप्लुतादीनि एलडीएल-कोलेस्ट्रोल-लक्षणं निम्नीकुर्वन्ति, एचडीएल-कोलेस्ट्रोल-लक्षणं वर्धयन्ति, तथा ऑक्सिडाइज्ड एलडीएल-कोलेस्ट्रोल-लक्षणं निवारयन्ति च। |
MED-5147 | पोषणं प्रतिरक्षाप्रतिक्रियायाः सम्बन्धे विशेषतया अनुकूलात्मकप्रतिक्रियायां केन्द्रितानि अध्ययनानि प्रचुरं कार्यम् अभवन् । आगतसंरक्षणे च साइटोकिनसंजालस्य आरम्भणे च जन्मजातरोगप्रतिरोधकशक्तीनां महत्त्वं वर्धते। अस्मिन् अध्ययने, वयं विट्रो-प्रयोगे जन्मजातप्रतिक्रियायां चकवा-फलेवानोल्स् तथा प्रोसीयानिडिन्स्-प्रभावं परीक्षयामः । परिमण्डलगतस्य एक- नाभिक- कोष्ठिकाः (PBMCs), तथा शुद्धीकृत- मोनोसाइट्स् च CD4 तथा CD8 T कोष्ठिकाः स्वस्थानां स्वयंसेविकाणां मध् तः पृथक् कृतानि च, तथा च कोकाओ- फ्लेवानोल- अंशानां उपस्थितीयां संवर्धितानि, ये च फ्लेवानोल- बहुलकीकरण- दशायाः आधारात् परस्परं विभिन् नः सन्ति: लघु- शृङ्खलायाः फ्लेवानोल- अंशः (SCFF), मोनोमर्स् तः पेन्टामर्स्; दीर्घ- शृङ्खलायाः फ्लेवानोल- अंशः (LCFF), हेक्सामर्स् तः डेक्सामर्स् । समानाधिकरणं उच्चशुद्धिकृतफ्लवनोल- मोनोमरेषु तथा प्रोसीयनिडिन- द्विगुणितैः अपि कृतम् । ततः पृथक्कृतकेशिकाः लिपोपोलिसाकारिड् (LPS) - रसायनैः प्रतिरोधं कृतवन्तः, CD69 तथा CD83 अभिव्यक्तिद्वारा सक्रियतायाः परिमाणं ज्ञातवन्तः, तथा विसर्जिते ट्यूमर नेक्रोसिस् फॅक्टर (TNF) - अल्फा, इंटरल्यूकिन (IL) - 1 बीटा, IL- 6, IL- 10, ग्रान्युलोसाइट मैक्रोफाग कोलोनी- स्फूर्तीकरण कारकस्य (GM- CSF) विश्लेषणं कृतवन्तः । फ्लेवानोल्- अंशानां श्रृंखलायाः दीर्घतायाः अनस् तुमुलित- तथा ल्प्- स् तुमुलित- पीबीएमसी- यानाम् च सेट्- किन् मुक्तये महत्त्वपूर्णः प्रभावः आसीत् । उदाहरणार्थम्, LCFF- उपस्थितीयां LPS- प्रेरितं IL- १ बीटा, IL- ६, IL- १०, TNF- अल्फा च संश्लेषणं उल्लेखनीयं वर्धितम् । LCFF-SCFF-इदं LPS-इदं न प्राप्य GM-CSF-इदं उत्पादनं प्रवर्धयत्। अपि च, LCFF, SCFF च B- कोशिकायाः मार्करानां CD69 च CD83 च अभिव्यक्तिं वर्धयन्ति। अध्ययनं कृतानां मोनोन्यूक्लेअर- कोशिका- समुदायेषु अपि अनन्य- भिन्नप्रतिक्रियाः आसन् । अस्मिन् निष्कर्षे एव उच्यते यत् ओलिगोमेरस् य शरीरस्य प्रतिरक्षा प्रणाली च, आरम्भिकः अनुकूला प्रतिरक्षा च, उत्तेजितं भवति। |
MED-5148 | परिचयः - अवलोकनशास्त्रेषु कोकायोयुक्ताः खाद्यपदार्थानां नियमित उपभोगः हृदय-रक्त-संवहनी-रोगाणां मृत्युः न्यूनं भवति । अल्पकालिक-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अवधि-अध- ध्येयः - रक्त-प्रवाहस्य विषये नीच-दानाः बहु-फेनल्-समृद्धानि डार्क-चोकलेटानि परिगणयितुं । रचना, परिदृश्य, च सहभागीः: अनियमितः, नियन्त्रितः, अन्धाः, समानांतर- समूहः परीक्षणम्, यत्र ४४ वयस्काः ५६ तः ७३ वर्षयोः (२४ स्त्रियाः, २० पुरुषः) वयस्काः, उपचाराय अपर- रेंज- प्री- हाइपरटेन्शनः अथवा स्टेज- १ हाइपरटेन्शनः सह- जोखिम कारकानाम् विना आसन् । २००५ तमस्य वर्षस्य जनवरी- डिसेम्बर् यावत् जर्मनी देशस्य प्राथमिक- चिकित्सालये अस्य परीक्षणम् कृतम् । हस्तक्षेपः प्रतिभागिनः १८ सप्ताहानां यावत् ६.३ ग्रामम् (३० किलोकैलरी) प्रतिदिनं ३० मिलीग्रामम् बहुफेनॉलयुक्तं डार्क चकलेटं वा तत्समं बहुफेनॉलमुक्तं श्वेतचकलेटं यावत् उपभोगयितुं यादृच्छिकरूपेण विभक्ताः। मुख्यं परिणामाख्यम् १८ सप्ताहानन्तरं रक्तचापस्य परिवर्तनम् आसीत् । द्वितीयकपरिणाममापकं रक्तस्रावप्रवर्तक नाइट्रिक आक्साइड (एस- नाइट्रोसोग्लुटाथियोन) तथा ऑक्सीडेटिव्ह स्ट्रेस (८- आइसोप्रोस्टेन) च च जैवउपलब्धता च आसीत् । परिणामः - मूलभूततया १८ सप्ताहपर्यन्तं डार्क चकलेटस्य सेवनं शरीरस्य भारं, लिपिडस् , ग्लुकोजस् , ८- आइसोप्रोस्टान् च प्लाज्मा स्तरं परिवर्तयितुं विना सिस्टोलिक रक्तचापम् - २. ९ (१. ६) मिमी एचजी (पी < .००१) तथा डायस्टोलिक रक्तचापम् - १. ९ (१. ०) मिमी एचजी (पी < .००१) घटादि। उच्चरक्तचापस्य व्याप्तिः ८६% तः ६८% पर्यन्तं घटत। रक्तचापस्य घटः S- nitrosoglutathione- इत्येतस्य 0. 23 (0. 12) nmol/ L (P < . 001) इत्यनेन सह वर्धते, तथा चकार्कोलस्य डार्क चकलेट- दाने प्लाज्मायां कोका- फेनोलस्य प्रकटः भवति । श्वेतचोकलेटस्य सेवनं रक्तदाहस्य वा प्लाज्मा बायोमार्करस्य च परिवर्तनं न कृतम् । निष्कर्षः - अस्मिन् अपेक्षाकृतं अल्पसंख्यके स्वस्थानां व्यक्तानां चलनम्, येषु रक्तस्य दशा उत्तमतरम् आसीत्, तयोः प्रमाणं सूचयति यत् सामान्य आहारस्य भागं रूपेण अल्पसंख्यकेषु पोलीफेनल्-समृद्धेषु डार्क चकलेटस्य समावेशः रक्तस्य दशां दक्षतया नीचयति, तथा रक्तसञ्चारस्य विस्तारं कर्तुं नाइट्रिक-ऑक्सिडस्य निर्मितीं च वर्धयति। परीक्षणस्य पंजीकरणम्: clinicaltrials.gov ID: NCT00421499 |
MED-5149 | पृष्ठभूमयः कोको-पाउडरः कैटेचिन-प्रोक्यनिडिन-सदृशानां बहुफेनल्-द्रव्याणां समृद्धः अस्ति, तथा च विभिन्नैः प्रकारैः सिद्धम् अभवत् यत् कोको-पाउडरः एलडीएल-अक्सिडेशन-अथेरोजेनिस-प्रक्रियायाः निवारणं करोति । उद्देश्यः - वयम् अध्ययनम् अकुर्मः यत् काको पाउडरस्य दीर्घकालिन उपभोगः सामान्य कोलेस्टेरिलमया सह अथवा मृदुतया अतिकोलेस्टेरिलमया सह मानवानां प्लाज्मा लिपिड प्रोफाइलं परिवर्तयति वा न। रचनाः पच्चीस जनाः 12 सप्ताहं यावत् 12 ग्रामस्य शर्करायाः प्रतिदिनं (नियन्त्रण- समूहः) अथवा 26 ग्रामस्य कोका- पावडरस्य 12 ग्रामस्य शर्करायाः प्रतिदिनं (कोका- समूहः) उपभोगं कर्तुं यादृच्छिकरूपेण विभक्ताः आसन् । अध्ययनपूर्वं तथा परीक्षण पेयानां सेवनानन्तरं द्वादश सप्ताहं रक्तस्य नमुनाः गृहीताः। प्लाज्मा लिपिडस्, एलडीएल- अम्लकरणसंवेदनशीलता, मूत्र- अम्लकरणस्य तनावस्य लक्षणं च मापितम् । परिणामः - १२ सप्ताहात् पूर्वं कोका- समूहस्य मध्ये LDL ऑक्सीकरणस्य विलंबकालस्य ९% विस्तारः अभवत् । कोका- समूहस्य इयं वृद्धिः नियंत्रण- समूहस्य (-13%) घटः अपेक्षाकृतं महत् आसीत् । कोकाओ समूहस्य मध्ये एचडीएल कोलेस्टेरलस्य प्लाज्मा स्तरस्य (२४%) लक्षणीयतया अधिकः वृद्धिः निरीक्षितः, यत् नियंत्रणसमूहस्य (५%) तुलनायां आसीत् । प्लाज्मा- स्थाने एचडीएल कोलेस्ट्रोलस्य तथा ऑक्सिडाइज्ड एलडीएल- स्तोत्रस्य केन्द्रकानां मध्ये नकारात्मकः सम्बन्धः अवलोकितः । १२ सप्ताहात् पूर्वं कोका- समूहस्य मध्ये डिटिरोसीनस्य मूल- केन्द्रं २४% घटम् अभवत् । कोकाओ समूहस्य इदम् घटः नियंत्रणसमूहस्य घटात् (-1%) अधिकः आसीत् । निष्कर्षः एचडीएल-कोलेस्टेरलस्य सांद्रतायाः वृद्धिः एलडीएल-ऑक्सिडेशनस्य दमनं कर्तुं शक्नोति, तथा च कोकाओ-पाउडरात् प्राप्ताः पॉलीफेनोलिक-द्रव्ये एचडीएल-कोलेस्टेरलस्य वृद्धिः कर्तुं शक्नुवन्ति इति सम्भाव्यते । |
MED-5150 | फ्लेवनोल्-समृद्धं कोका-आहारं एक-दत्तं कृत्वा अन्तःस्थ-असङ्ग्रामे विकारः तीव्रतया निरस्तः भवति । उच्च-फ्लैवानोल-कोको-आदिना उपभोगेन अन्तःस्थल-कार्यस्य काल-प्रवाहस्य अन्वेषणार्थं, तीव्र-प्रवाह-मध्यस्थता-विस्तारः (FMD) (एकल-दानाः उपभोगात् ६ तासां पर्यन्तं) एवं दीर्घ-काल-प्रवाहः (७ दिनानां उपभोगात्) निर्धारितः । अध्ययनसङ्ख्यायां धूमपानसम्बद्धः अन्तःस्थलक्रियाविघातः आसीत्, अण्डा- मुखेन- दग्ध्वापि प्लाज्मा नायट्राट्, नायट्रेट् च मापने जाताः । फ्लेवानोल्- समृद्धः कोका- पेयम् (३x३०६ mg flavanols/ d) ७ दिनानि (n=६) प्रतिदिनं उपभोगं कृत्वा (रात्रान्तरे उपवासं कृत्वा च फ्लेवानोल्- उपभोगात् पूर्वम्) आरम्भिककाले सततम् एफ्. एम. डी. - रोगस्य वृद्धिः अभवत्, तथा उपभोगात् २ घन्टेभ्यः अनन्तरं सततम् एफ्. एम. डी. - रोगस्य वृद्धिः अभवत् । उपवासकाले श्लेष्मज्वरस्य प्रतिसादः क्रमशः ३. ७ +/- ०. ४% दिनम् १, ५. २ +/- ०. ६%, ६. १ +/- ०. ६%, ६. ६ +/- ०. ५% (प्रत्येकः पी < ०. ०५) दिनम् ३, ५, ८ इत्यादिना वर्धितः। कोका-मुक्त आहारस्य सप्ताहात् (दिनम् १५) अनन्तरं एफएमडी पुनः ३.३ +/- ०.३% अभवत् । परिचलनशील नाइट्राट्- र्धातुकस्य वृद्धिः, किन्तु परिचलनशील नाइट्राट्- र्धातुकस्य वृद्धिः न, परिचलनशील एफएमडी- र्धातुकस्य वृद्धिः समानाधिकरणम् आसीत् । कोका- पेयानां तीव्र- एकादशी- मात्रायाः उपभोगः २८- ९१८ मिग्रॅ- फ्लेवानोल्स् युक्तः, मात्रा- आश्रित- एस् एफ्.डी. एवं नाइट्राइट्- द्रावणादिषु वृद्धिः अभवत्, उपभोगात् २ घन्टेषु अधिकतम एफ्.डी.डी. अर्ध- अधिकतम एफएमडी प्रतिसाद प्राप्ति हेतुं ६१६ मिग्रॅम् (n=६) इति मात्रा दीयते । सामान्यतया ओक्सिडेटिभ् तनावस्य (प्लाज्मा, एमडीए, टीईएसी) एवं एन्टीऑक्सिडन्टि स्थितिः (प्लाज्मा एस्कोर्बेट, यूरेट) कोकाओ फ्लेवानोल् उपभोगात् अप्रभावितः आसीत् । फ्लेवानोल्-अधिकं कोका-आहारं प्रतिदिनं कृत्वा अन्तःस्थलक्षणायाः विकारं दीर्घकालं यावत् तथा मात्रा-आश्रितरूपेण निरोधयितुं शक्नोति । |
MED-5151 | कोकोआ चोकलेटः हालम् एव हृदय-रक्त-संयन्त्रस्य कृते लाभकारी इति ज्ञातम् अस्ति यत् ते अस्मिन् वनस्पति-उत्पन्नस्य एंटी-ऑक्सिडन्ट् फ्लेवोनॉइडस् (flavonoids) -स्य समृद्धः स्रोतस् अस् ति । येषां अनुकूल शारीरिकप्रभावानां मध्येः एंटीऑक्सिडेंट क्रिया, रक्तनलविस्तार, रक्तचाप- घट, प्लेटलेट क्रियाकलापस्य निषेध, सूजन- घट इत्यादयः सन्ति । कोका-उत्पादने चोकलेटस्य प्रयोगादि-क्लिनिकल-अध्ययनानां प्रमाणं वर्धते यत् हृदयं रक्तवाहिन्यपि संरक्षणाय एते उच्च-फ्लावणोल-अन्तर्हित-आहारस्य महत्त्वपूर्णं भुमिका अस्ति । |
MED-5152 | ध्येयः - वृद्धावस्थायाः कारणं हृदय-रक्त-संयन्त्रस्य च विकारः भवति, तथापि विशिष्टं उपचारं न विद्यते। वयस्य वृद्धेः सह फ्लेवानोल्-समृद्धे कोकावेयस् य प्रतिपत्तौ रक्तवाहिनीयाः प्रतिपत्तौ वृद्धिः भवति इति परिकल्पनं परीक्षयामः। अस्मिन् पूर्वम् अस्मिन् विषये प्रदर्शिताः आसन् यत् फ्लेवानोल्-समृद्धः कोकाओः परिधिकाम् रक्तवाहिनीनां विस्तारं कर्तुम्, नाइट्रिक-ऑक्सिड-आश्रित-प्रयन्त्रेण अन्तःस्थल-कार्यस्य वर्धनाय च प्रेरयति । विधिः अस्मिन् १५ युवकाः (५० वर्षम्) १९ वृद्धाः (५० वर्षम्) स्वस्थः जनाः च चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना चकवादिना न्त्रिक ओक्साइड सिन्थास् (NOS) इन्हिबिटर एन- ओमेगा- नाइट्रो- एल- अर्गीनिन- मेथिल- एस्टर (L- NAME) - याने कोको- उपभोगात् केवलम् वृद्धैः विषयाःभिः महत्वपूर्णं प्रेसर- प्रतिसादम् उत्प्रेरितम्: सिस्टोलिक रक्तचापः (SBP) १३ +/- ४ mmHg, डायस्टोलिक रक्तचापः (DBP) ६ +/- २ mmHg (P = ०.००८ तथा ०.०४७ क्रमशः) उत्पद्यते; वृद्धैः विषयाःभिः SBP इत्यनेन उच्चतरम् आसीत् (P < ०.०५) । फ्लेवानोल्- समृद्धः कोकाओः प्रयोगः द्वयोः समूहयोः अपि वर्धितः आसीत्, किन्तु वृद्धानां समूहयोः (पी = ०.०१) अधिकः वर्धितः आसीत् । अन्ततः, मूलभूत- धड़- तरंग- व्याप्तिः (PWA) अपि एतादृशम् आदर्शः अनुवर्तत। चत्वारः षट् दिनानि फ्लेवानोल्-अधिकं कोकायोः सेवनं द्वयोः समूहयोः पीडब्लुए-संख्येय-वृद्धीम् अकरोत् । अन्तिमदिने तीव्रकाको- उपभोगात् अनन्तरं रक्तवाहिनीविस्तारस्य शिखरं प्राप्ते, उभयत्र पीडब्लुए- इत्यस्य महत्वपूर्णः वृद्धिः अभवत् । वृद्धानां विषयाः प्रतिसादः अधिकः आसीत्; P < 0. 05 L- NAME इत्यनेन उभयत्र लक्षणीयतया विवर्जितं विस्तारं कृतम् । निष्कर्षः - फ्लेवनोलयुक्तः कोकाओः वृद्धानां स्वस्थानां विषयाःषु अधिकं वृद्धानां विषयाःषु अधिकं वृद्धिं कृतम् । अस्मिन् अध्ययने ज्ञातम् यत् फ्लेवानोल्-समृद्धः कोकाओः नोज्-आश्रितः संवहनी प्रभावः वृद्धजनानां मध्ये अधिकः भवति, यैः अन्तःस्थलक्रियायाः विकारः अधिकः भवति। |
MED-5153 | ध्येयः - अस्मिन् अध्ययने इदम् अन्वेषणम् कृतम् यत् वसायुक्त भोजनस्य कृते अखरोटस्य वा जैतूनतेलस्य योजनेन भोजनानन्तरं रक्तवाहिन्याम् क्रियाशीलतायाः, लिपोप्रोटीनानां, ऑक्सीकरणस्य च अन्तःस्थलीकरणस्य च मार्करानां, तथा प्लाज्मा असममित्रीक-डिमेथिलार्जिनाइन (एडीएमए) -इति च प्रभावः अस्ति वा न। पृष्ठभूमयः भूमध्यसागरस्य आहारस्य तुल्यम् अक्रोडस्य आहारः अतिचोकलसयुक्ताः रोगिणः अन्तःस्थलक्षणायाः कार्यस्य सुधारं करोति। अस् माकं अनुमानं यत् अक्रोडः आहारानन्तरं भक्षणीय-अन्तर्-अङ्गस्य विकारं प्रतिपादयति, यं वसायुक्तं भोजनं खादति। विधिः - अस्मिन् क्रॉसओवर डिझाइन-प्रकरणे १२ स्वस्थ-व्यक्तयः, १२ अति-कोलेस्टेरिलियम-रोगिणः च २ उच्च-मात्राभोजन-क्रमं, २५ ग्रामम् जैतून-तेलम् अथवा ४० ग्रामम् अखरोट-पात्रं योजयित्वा, अनियमितम् अकरोत् । परीक्षणभोजनयोः ८० ग्रामस्य वसाः ३५% तृप्तं वसाम् एसिडस् च आसन्, प्रत्येकभोजनस्य उपभोगः च १ सप्ताहे पृथक् अभवत् । वेणिकुट्य्- परीक्षणं कृत्वा च ४ घन्टेभ्यः पश्चाद् ब्राचियल्- धमन्य्- अन्तःस्थल- कार्यस्य अल्ट्रासाउण्ड- मापनं कृतम् । परिणामः - उभयत्र अध्ययनसमूहयोः, जैतून- तैल- भोजनानन्तरं वाल्नोट्- भोजनानन्तरं द्रव- मध्यस्थतायुक्तं विस्तारं (FMD) अधिकं दुर्मतेः (p = 0. 006, काल- काल- अन्तरक्रिया) । उपवासकाले, परन्तु भोजनानन्तरं न, ट्राइग्लिसराइडसङ्केन्द्रितः एफएमडी (FMD) सह प्रतिलोमतः संबन्धितः (r = -0. 324; p = 0. 024) । द्रव- स्वतन्त्रविस्तारः च प्लाज्मा ADMA- एकाग्रता च अपरिवर्तितानि, तथा च ऑक्सिडाइज्ड- न्यून- घनत्वस्य लिपोप्रोटीनानां एकाग्रता च घटते (p = 0. 051) । प्लाज्मा- सांद्रतायां विद्रव्यप्रभृतिप्रभृतिषु साइटोकिन्स् तथा आसन्निबन्धन- अणुषु भोजनप्रकारात् पृथक् घटः अभवत् (p < 0. 01) अपवादः ई- सिलेक्टिनस्य, यस्मिन् अखरोट- भोजनानन्तरं अधिक घटः अभवत् (p = 0. 033) । अन्वयः - वल्गूडं अतिमृदुभोजनं कृत्वा श्लेष्म-रोगं निरुध्यते, यद्यपि तयाम् ऑक्सिडेशन-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोप-प्रकोपकोपकोप-प्रकोपकोपकोपकोपकोपकोपकोपकोपकोपकोपकोपकोपकोपकोपकोपकोपकोपकोप-प्रकोपकोपकोपकोपको नखानां च तैलस्य च अन्तःस्थशरीरकोशिकाणां रक्षणं भवति। |
MED-5155 | उद्देश्यः सोयाप्रथिनादिपरिपूरकैः शरीरस्य संरचना, शरीरस्य वसा-प्रस्रवणं, च्लेष्मा-इन्सुलिन-चयापचयं च नान-मधुमेहयुक्ताः स्त्रीणां शरीरस्य च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्रवणं च्लेष्मा-प्रस्र रचनाः क्रमाङ्कित, द्विगुणी- अन्धः, प्लेसिबो- नियन्त्रितः ३ मासाः परीक्षणः परिदृश्यः क्लिनिकल रिसर्च सेन्टरः रुग्णः १५ पीएम महिलाः हस्तक्षेपः L4/ L5 स्थिते CT स्कैनः, द्वि- ऊर्जाः एक्स- रे शोषणमितिः (DXA), अति- ग्लिसिमिक क्लेम्प्स् मुख्य परिणामाणां मापः कुलः वसा, कुलः पेटस्य वसा, विसेरलः वसा, उप- त्वक्वीनः पेटस्य वसा, इन्सुलिनस्य स्रावः । परिणामः समूहानां मध्ये DXA द्वारा भारः न परिवर्तितः (+1. 38 ± 2. 02 kg placebo प्रति +0. 756 ± 1. 32 kg सोया, p=0. 48, अर्थः ± S. D.) । कुल- वात- भित्ति- स्थूल- द्रव्य- द्रव्य- द्रव्ययोः वृद्धिः सोया- समूहस्य तुल्यम् आसीत् (कुल- वात- स्थूल- द्रव्य- द्रव्ययोः समूहयोः भिन्नतायाः कारणम् आसीत् +३८. ६२ ± २२. ८४ सेमीः सोया- समूहस्य कृते +३८. ६२ ± २२. ८४ सेमीः, सोया- समूहस्य कृते - ११. ८६ ± ३१. ४८ सेमीः, p=०.००५; कुल- वात- स्थूल- द्रव्य- द्रव्ययोः भिन्नतायाः कारणम् आसीत् +२२२. ९१ ± २८. ५८ सेमीः, सोया- समूहस्य कृते - १४. ७३ ± २२. २६ सेमीः, p=०. ०१३) इन्सुलिन- स्राव, आन्तरिक- वसा, शरीरस्य कुल- वसा, तथा दुर्गन्ध- द्रव्य- द्रव्ययोः समूहयोः मध्ये भिन्नता न आसीत् । सोया समूहस्य मध्ये आइसोफ्लेवोन- स्तरः अधिकः अभवत् । निष्कर्षः दैनिकं सोया प्रोटीनम् उपभोगं स्त्रीणां च्चिकित्सक- ऋतवस्थायां उपभोगेन उपशरीर- वसायाः वृद्धिं निरोधयति, यथा आइसोक्लोरिक- कासेइन- प्लासिबो- औषधैः उपलभ्यते । |
MED-5156 | चियापानाः जैविकसंयुताः उत्पादयन्ति, ये कीट-विषाणवः, जीवाणवः, कवक-विषाणवः च सम्मिलितैः रोगजनकैः आक्रमणात् वनस्पतानां रक्षायां सहभागिताः सन्ति। एतेषु चयापचयप्रवर्तकानां मध्ये बहुपीनोलिकसंयुताः, षट् तथाकथित- काटेचिनस् , तथा मेथिल-क्साँथिन- अल्कालोइड्सः कैफीनः, थिओब्रोमाइनः, तथा थिओफिलिनः च सन्ति । हरीण-चहापत्रेषु फेनॉल-ऑक्सिडास-असक्रियकरणं केटेचिनस्य आक्सिडेशनं रोचयति, जबकि हरीण-चहापत्रेषु केटेचिनस्य आक्सिडेशनं (आकीर्णनम्) केटेचिनस्य आक्सिडेशनं (आकीर्णनम्) चारि-थेआफ्लेविनस्य तथा बहुलघु-थेआरुबिगिनस्य च निर्मातुं भवति । ये पदार्थः कालेन चायानां कालो रङ्गं ददाति। कालो वा अर्ध-उदधिः ऊलोन्ग-चयः उभयतः प्रकारेण फिनोलिक-संयुतानि धारयति । आहार-चिकित्सा-सूक्ष्मजीवविज्ञानस्य च बहुल-फेनॉलिक-चिकित्सा-संयोजकानां भूमिकाः अधिकं सम्यक् ज्ञापितुं आवश्यकम् अस्ति । अस्मिन् अधोलिखिते विषये अधोलिखितं विवरणं अस्मिन् विषये विद्यमानं ज्ञानं चकारत यत् चियायाः फ्लेवोनिड्स् च भोजनद्वारा प्रवर्तितानां रोगजनकं जीवाणूनां, किञ्चित् जीवाणूनां उत्पादितानां विषयुक्तप्रोटीन-विषाणूनां, विषयुक्त-बाक्टीरियोफागानां, रोगजनकं विषाणूनां च कवकानां विरुद्धं कार्यम् करोति । अपि च, सूक्ष्मजीवानां विरुद्धं प्रभावं समन्वित-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन-प्रयोजन एतेषु सर्वेषु वर्गेषु अन्वेषणं करणीयम्। अत्र वर्णितानि निष्कर्षानि न केवलं मूलभूतानि सन्ति, अपितु आहारस्य, खाद्यसुरक्षायाः, पशु-मानव-स्वास्थ्यस्य च व्यावहारिकानि प्रभावानि सन्ति । |
MED-5157 | पृष्ठभूमौ/लक्ष्ये: वनस्पतिजन्य पदार्थः लोकप्रियः अस्ति, तथापि सुरक्षितः अपि मत्वा जाता यतः ते प्राकृतिकः इति ख्याताः सन्ति। अस्मिन् विषयुक्ते हेपाटाइटिसस्य दश प्रकरणानि सन्ति, येषु हर्बलाइफ-उत्पादनेषु सम्बद्धः अस्ति। हेराबालाइफस्य उत्पादनां कारणात् हेपाटोक्सिसीटीः प्रादुर्भावः परिणामः च निर्धारयितुं । स्वीट्झर्ल्याण्डस्य सर्वेषु सार्वजनिक-अस्पतालेषु प्रश्नावली प्रेषितः। CIOMS- मानदण्डानुसारं रिपोर्टिड प्रकरणानां कारणतायाः मूल्यांकनं कृतम् । परिणामः - हर्बलाइफस्य औषधैः (१९९८-२००४) द्वादश विषयुक्त हेपाटाइटिसस्य प्रकरणेषु (१०) पर्याप्ततया दस्तापत्रितानि कारणसम्बन्धविश्लेषणं कर्तुं समर्थानि। रोगिणां मध्यम आयुः ५१ वर्षम् (३०- ६९) आसीत् तथा रोगस्य प्रारम्भपर्यन्तम् ५ मासानि (०. ५- १४४) आसन् । यकृतस्य बायोप्सी (७/ १०) - यकृतस्य नेक्रोसिस्, लक्षणीयम् लिम्फोसाइटिकम्/ इओसिनोफिलिकम् अन्तर्धानम्, कोलेस्टेसिसः च पञ्चभिः रोगिभिः प्रदर्शिताः। एकं रोगिणं यकृतस्य अपयशात् अपयशात् च सफलतापूर्वकं प्रत्यारोपितम्; तस्य शरीरस्य विस्तारः विशालकोशिकायाम् हेपाटाइटिसम् प्रदर्शयत् । एकस्मिन् प्रकरणे सिनुसॉइडल अवरोध सिंड्रोम् अवलोकितम् । त्रिभिः रोगिभिः यकृतस्य बायोप्सी न कृतम्, यकृतस्य हेपेटोसेलुलरः (2) अथवा मिश्रितः (1) क्षतिः आसीत् । औषधोपचारस्य प्रतिकूलप्रतिकूलक्रियायाः कारणतायाः मूल्यांकनं क्रमशः द्वौ दशासु निश्चितं, सप्त दशासु संभाव्यम्, एक दशासु सम्भव्यम् इति वर्गीकृतम् । निष्कर्षः - अस्मिन् विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते हेपाटाइटिसस्य विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते विषयुक्ते यकृतस्य विषमताः गम्भीरानि भवितुं शक्नुवन्ति । नियामकसंस्थाणां घटकानां च अधिकं विस्तृतं विवरणं तथा सक्रियं भूमिका च अपेक्षितम्। |
MED-5158 | पृष्ठभूमौ/उद्दिश्यताः आहारपूरकानि प्रायः निरुपद्रवीनि मानीतानि किन्तु अचिह्नितानां सामग्रीनां अविवेकीकरणं महत्त्वपूर्णं प्रतिकूलप्रतिकारम् आनीतुं शक्नोति । तद्धितैः सह संबन्धः अस्ति । २००४ तमे वर्षे चारिः तीव्रहेपेटाइटिसः प्रकरणानि ज्ञातवन्तः । Herbalife उत्पादानां उपभोगेन सह तीव्र इडियोपॅटिक लिवर इजाः प्राप्ताः द्वादश जनाः अध्ययनं कृतवन्तः । परिणामः - ११ रुग्णानि ४९.५+/ १३.४ वर्षस्य आयुः यावन्तीः स्त्रियां आसन् । एकः रुग्णः प्रथम- चरणस्य प्राथमिक- पित्त- ज्वर- रोगाः आसीत्, अन्यस्य च हेपाटाइटिस- बीः आसीत् । हेर्बलिफे उपभोगस्य आरम्भात् ११. ९+/ ११. १ मासानां पश्चात् तीव्रकलेपहानिः निदानं कृतम् । यकृतस्य बायोप्सीयां सक्रियहेपेटाइटिसः, इओसिनोफिलैः समृद्धः पोर्टलस् फलनम्, डक्टुलर प्रतिक्रिया, परि- केन्द्रिक- प्रमाणाः सह पार्न्चिमास् फलनम् च प्रदर्शिताः। एकस्य रुग्णस्य उप- फुल्मिनेन्स् तथा द्वयोः फुल्मिनेन्स्- अपयशाः अभवत् । ११ रुग्णानां हेपाटाइटिसः निरस्तः, एकः रुग्णः लिवर- प्रत्यारोपणात् अनन्तरं जटिलतायाः कारणात् मृत्युः अभवत् । त्रिभिः रुग्णाः लिवर- एंजाइमस् य सामान्यकरणात् हेर्बलाइफ- उत्पादनाः पुनः उपभोगं कृतवन्तः, यस्मात् हेपाटाइटिसस् य द्वितीयः प्रकोपः अभवत् । निष्कर्षः - इजरायले हर्बलाइफस्य उत्पादनाणां सेवनं तीव्रहेपेटाइटिसं च संबन्धः इति निर्दिष्टः। हेराबालाइफस्य उत्पादनेषु हेपाटोक्सिसीटीः संभवतीति भवितव्यम् इति वयं आह्वयामः । तन्पर्यन्तं विशेषतया लिवररोगाः पीडिताः जनाः सतर्कतायाः आवश्यकताः। |
MED-5159 | ध्येयः - गांजा-धूमपानस्य कारणात् ल्युम्ना-कर्करोगस्य जोखिमं निर्धारयितुं । पद्धतिः न्यूजील्याण्डस्य अष्टौ स्वास्थ्यप्रदेशानां मध्ये वयस्काः ५५ वर्षं यावत् आयुः प्राप्ताः सन्ति, तेषां मध्ये फेफडस्य कर्करोगस्य एकं प्रकरण-नियन्त्रण-अध्ययनं कृतम् । न्यूजील्याण्ड कर्करोगाधिकारे तथा अस्पतालेषु डाटाबेस्स्स् मध्ये च संबन्धिनः संज्ञाः प्राप्ताः। ५ वर्षस्य आयुवर्गस्य च जिलास्वास्थ्यपरिषदस्य च प्रकरणेषु समं आवृत्त्या मतदातासूचीभ्यः निरीक्षणेषु च् यादृच्छिकरूपेण चयनं कृतम् । कानिबिसंप्रयोगाः सम्भाव्य जोखिमकारकाः इति आकलनार्थं साक्षात्कारकर्ताद्वारा प्रदत्तं प्रश्नावलीं प्रयुक्तम्। कानिब्- धूम्रपानस्य कारणात् ल्युम्- कर्करोगस्य सापेक्षिकः जोखिमः तार्किक- प्रतिगमनद्वारा अनुमानितः । नतिजाः ७९ जनाः फुफ्फुसाः कर्करोगाः, ३२४ जनाः च निरोधिनः। धूम्रपानसहितं भ्रान्तिकरणं प्रति वर्षं ८% (95% CI २% to 15%) च धूम्रपानसहितं भ्रान्तिकरणं प्रति वर्षं ७% (95% CI ५% to 9%) च धूम्रपानसहितं प्रति वर्षं धूम्रपानसहितं प्रति वर्षं धूम्रपानसहितं प्रति वर्षं भ्रान्तिकरणं प्रति वर्षं ९% (95% CI 5% to 9%) च धूम्रपानसहितं प्रति वर्षं धूम्रपानसहितं प्रति वर्षं भ्रान्तिकरणं प्रति वर्षं ९% (95% CI 2% to 15%) च धूम्रपानसहितं प्रति वर्षं धूम्रपानसहितं प्रति वर्षं धूम्रपानसहितं प्रति वर्षं धूम्रपानसहितं प्रति वर्षं धूम्रपानसहितं प्रति वर्षं ९% (95% CI 5% to 9%) च धूम्रपानसहितं प्रति वर्षं धूम्रपानसहितं प्रति वर्षं ९% (95% CI 5% to 9%) च धूम्रपानसहितं प्रति वर्षं धूम्रपानसहितं प्रति वर्षं ९% (9%) च धूम्रपानसहितं प्रति वर्षं प्रति वर्षं ९% (9%) च। धूम्रपानसहितं अन्यं कारकमेव परिगणयित्वा, कानिब् उपभोगस्य उच्चतम तृतीयांशः 5. 7 (95% CI 1. 5 to 21. 6) इत्यनेन ल्युम्बोन् कर्करोगस्य जोखिमस्य वृद्धिः अभवत् । निष्कर्षः दीर्घकालं गांजाः प्रयोगः युवा वयस्कां मध्ये फुफ्फुसाः कर्करोगस्य जोखिमम् वर्धयति । |
MED-5160 | कोरियादेशस्य जनानां स्वास्थ्यवर्धकानां औषधानां कृते दीर्घकालपर्यन्तं पाइन सुँ (पाइन डेंसिफ्लोरा सिबल्ड एट सुकारिन्) इति नामकं अन्नं प्रयुक्तम् अस्ति । तेषां सम्भावितानां कर्करोगविरोधीनां प्रभावानां अन्वेषणार्थं, एंटीऑक्सिडेंट, एंटीमुटजेनिक, एंडिट्यूमर क्रियाकलापाणां मूल्यांकनं in vitro तथा/ वा in vivo कृतम्। पाइनएडल इथनॉल अर्क (पीएनई) इत्यनेन Fe2+- प्रेरितं लिपिडपरऑक्सिडेशनं लक्षणीयतया निवारितम् तथा 1, 1- डिफेनिल- 2- पिक्रिलहाइड्राजिल र्डाडिकलम् विट्रो- उपदेशे निष्कासितम् । एमेस्- परीक्षणेषु साल्मोनेला टाइफिमुरिअम् टीए९८ अथवा टीए१००- प्रतिपत्तौ पीएनई- यैः २- आन्थ्रामिनः, २- नायट्रोफ्लुओरेनः अथवा सोडियम एजिड्- इत्यस्य उत्परिवर्तनशीलता स्पष्टतया निवारिता। PNE- उपेक्षायाः प्रभावः 3- ((4, 5- dimethylthiazol-2-yl) -2, 5- diphenyltetrazolium bromide assay) - परीक्षणस्य परिणामतः सामान्यकोशिकायाः (HDF) तुलनायां कर्करोगिककोशिकाणां (MCF- 7, SNU- 638, HL- 60) वृद्धिं प्रतिरोधयति । In vivo-अपि ट्युमरविरोधीषु अध्ययनेषु, सार्कोमा-१८० कोष्ठैः या चराणां रोगनिवारकत्वेन स्तन-रोगाणु-प्रस्रवणाय ७.१२-डिमेथिलबेन्ज[a]अन्त्रासेनैः (DMBA, 50 mg/kg body weight) उपचारितानां चराणां आहारस्य पूरकत्वेन (५% भार-भार-भारतः) फ्रीज-ड्राय्ड पाइन सुईड्रा पावडरम् आहारम् दत्तम् । तयोः मॉडेल- प्रणालीषु पाइन- सुईल्- पूरकानाम् उपयोगेन ट्युमर- उत्पत्तिः निरुध्यत। अपि च रक्तस्य यूरिया नाइट्रोजनस्य तथा एस्पर्टट एमिनोट्रान्सफेरैस् (aspartate aminotransferase) स्तरः डीएमबीए- प्रेरितं स्तनस्य ट्यूमरस्य प्रतिरूपेण पाइन सुईल्- पूरकयुक्तेषु चूडासु लक्षणीयतया न्यूनः आसीत् । एते परिणामः दर्शयन्ति यत् पाइन सुगन्धः कर्करोगस्य कोष्ठेषु दृढः एंटीऑक्सिडेंट, एंटीमुटजेनिक, तथा एंटीप्रोलिफेरेटिभ प्रभावः प्रदर्शयति, तथा च इन विवो (in vivo) ट्युमरविरोधी प्रभावः अपि दर्शयति, तथा कर्करोगस्य निवारणे तेषां सम्भावित उपयोगितां दर्शयति। |
MED-5161 | आहारयुक्ताः फ्लेवोनोल्स् तथा फ्लेवोन्स् च फ्लेवोनोइडस् य उपसङ्ख्यानम् अस्ति यैः हृदयरोगस्य (CHD) जोखिमम् घटयति इति सूचितम् अस्ति । नन्वेष- स्वास्थ्य- अध्ययनम् अन्तर्गतं नन्वेष- हृदय- धमन्य्- आघातस्य च घातक- हृदयरोगस्य जोखिमस्य सम्बन्धे नन्वेष- फलेनोलस् तथा फलेनोनस् उपभोगस्य सम्भावितत्वेन लेखकाः मूल्यांकनम् अकुर्वन् । तयोः अध्ययनस्य १९९०, १९९४, १९९८ च वर्षेषु आहारप्रश्नेष्व्-अभ्यासेन सहसा भोजनं करणीयम् इति सूचनायाः मूल्यांकनं कृतम्, तथा च फ्लेवानोल्-फ्लेवोन-द्रव्यानां सङ्कलनं कृतम् । समय-विवर्जितं परिमाणं युक्तं कोक्स-प्रमाणात्मकं जोखिम-प्रतिगमनं विश्लेषणार्थं प्रयुक्तम् । १२ वर्षे (१९९०- २००२) यावत् अनुगमनकाले ६६,३६० स्त्रियां मध्ये ९३८ न घातकानि मायोकार्डियल इन्फार्क्स् तथा ३२४ सीएचडी मृत् युः प्रलेखितवन्तः । तेषु फ्लेवोनोल- वा फ्लेवोन- सेवनं न घातकम् मायोकार्डियल- इन्फार्क्स् अथवा घातक- सीएचडी- र् जोखिमं च न अवलोकितम् । तथापि, केम्फेरोल्- यम् अधिकं सेवनं कृतवन्तः स्त्रियोः मध्ये हृदयरोगात् मृत्युः कमः अभवत् । कम्पेफेरोलस्य उपभोगस्य उच्चतमः क्विन्टिल्- स्थाने विद्यमानाः स्त्रियां न्यूनतम- स्थाने विद्यमानाः स्त्रियां बहु- विभक्तिः सापेक्षः जोखिमः ०. ६६ (९५% विश्वास- अन्तरालः ०. ४८, ०. ९३; प्रवृत्तिः = ०. ०४) आसीत् । काम्फेरोल् उपभोगेन सम्बद्धः न्यूनः जोखिमः ब्रोकली उपभोगेन सम्बद्धः आसीत् । ये भवितव्यसामग्रीः न समर्थयन्ति यत् फ्लेवोनल- वा फ्लेवोन- उपभोगस्य च CHD जोखिमस्य प्रतिलोम- सम्बन्धः अस्ति । |
MED-5162 | एमेस् साल्मोनेला- विपरित- उत्परिवर्तन- परीक्षणद्वारा ब्रोकोली- पुष्प- शिरस्य प्रति- उत्परिवर्तनकारी प्रभावस्य अन्वेषणार्थं अध्ययनं कृतम् । ब्रोकलीपुष्पस्य पुष्पशिरसः वनस्पतेः अतिभक्षणीयभागः अस्ति अतः अस्य विषमसंक्रमणप्रतिकारकप्रभावस्य विश्लेषणं कृतम् । पौधा- अणु- पृथक् न कृत्वा, ब्रोकली- पुष्प- शिरस्य कच्चे इथनॉल- निष्कर्षणस्य विशिष्ट- रसायनिक- उत्परिवर्तक- द्रव्याणां कारणात् उत्परिवर्तित- प्रभावस्य दमनं परीक्षितम् । अध्ययनं त्रयाणां जातानां - टीए ९८, टीए १०२, टीए १५३५ इति प्रयोगैः कृतम् । परीक्षणं कृत्वा तेषां विषयाणां विषयाणां परीक्षणं कृतम्। एतानि विषयाणि ब्रोकली पुष्पमुखस्य इथनॉल-अवकाशेन प्रति प्लेट्-मध्ये २३ तथा ४६ मिग्रॅम् एव प्रतिसङ्ख्यायां प्रतिरोधं कृतवन्तः । तन्त्रं ७२ घन्टेषु प्रजननम् कृतम्, पुनः पुनः प्रजननानि कृतानि। कच्चीनिष्कर्षणं प्रोम्युटेजनिकं न सिद्धम्। ब्रोकलीपुष्पस्य ४६ मिलीग्रामस्य इथनॉलस्य निष्कर्षणं प्रति प्लेट्-प्रमाणं, अस्य अध्ययनस्य प्रयोगे प्रयुक्तेषु त्रयः परीक्षणजातिषु सम्यक्-सकारात्मक-म्युटेजनद्वारा उत्प्रेषितं उत्परिवर्तक-प्रभावं निरस्तं कृतम् । ब्रोकलीपुष्पकेशस्य कच्चीनिष्कर्षणं केवलं परीक्षणस्य अधिकतमसङ्ग्रहे (४६ मिग्रॅ/प्लेट) अपि साइटोटोक्सिकं न आसीत् । अतः ब्रोकली-प्लाने ४६ मिलीग्राम-संख्येय-इथेनॉल-अवशिष्टेषु विषयेषु विषयाणां विषयेषु विषयाणां विषयेषु विषयाणां विषयेषु विषयाणां विषयेषु विषयाणां विषयेषु विषयाणां विषयेषु विषयाणां विषयेषु विषयाणां विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषये (ग) २००७ जॉन विली एण्ड सन्स, लिमिटेड |
MED-5163 | २४ वर्षीयः महिलाः सीरम- ट्रान्स- अमीनासेस् तथा बिलिरुबिन- स्तरस्य मृदुः वृद्धिः अभवत् । मल्टीपल स्क्लेरोसिस- रोगस्य कारणात् सा ६ सप्ताहान् यावत् इन्टर्फेरोन बीटा- १ ए- उपचारेण उपचरी। हेपाटाइटिस ए- ई- कारणं विषाणूजन्य हेपाटाइटिसं निष्कासित्वा, औषध- प्रेरित हेपाटाइटिसं आशङ्क्य अन्तर्फेरोन बीटा- १ ए- औषधं निवारितम् । सप्ताहं यावत् सः पुनः तीव्रं जठररोगं सह अस्पातालम् आगच् छत् । ट्रांसैमिनैस् तथा बिलिरुबिनस् स्तरः अतिवृद्धः आसीत्, यकृतस्य संश्लेषणस्य आरम्भिकं विकारः प्रोथ्रोम्बिन- समयस्य घटः इति प्रकटितः आसीत् । अस्मिन् विभागे आश्रयणेन सः अति ज्वररोगेण ग्रसितः आसीत्, तथा सः तीव्रतया लिवरस् य अपयशाः ग्रसितः आसीत् इति संशयः आसीत् । हेपाटाइटिसः हेपाटाइटिस- रोगस्य सम्भावित- विषयुक्त- विषाणवः, अल्कोहल- हेपाटाइटिसः, बुड्- कियारी- सिन्ड्रोमः, हेमोक्रोमाटोसिसः, विल्सन- रोगः च न आसन् । तस्याः सीरममध्ये लिवर- किडनी माइक्रोसोमल टाइप १ ऑटोएन्टीबॉडीः उच्चः टाइटरः आसीत्; सीरम गम्माग्लोबुलिन- स्तरः सामान्य- सीमायां आसीत् । यकृतस्य सूक्ष्म-नाड्ल-आसर्पशन-बायोप्सीयाम् आटोइम्यून-हेपेटाइटिसम् अपितु औषध-प्रेरित-विषादीनां लक्षणानि प्रदर्शिताः । साक्षात्कारस्य समये सा स्वीकृतवती यत् सामान्य प्रतिरक्षा प्रणाली उत्तेजनाय सा विगत ४ सप्ताहेषु नोनियुषं पिबति स्म, यस्मिन् पोलीनेशियायाः वनस्पतिना उपयुज्यम् उष्णकटिबंधीयफलानि (मोरिन्डा सिट्रिफोलिया) निर्मिताः सन्ति । नन्दि रसस्य सेवनं समाप्य तस्य ट्रान्सैमिनैस्-लक्षणं शीघ्रं सामान्यं अभवत्, एका मासात् पूर्वं च सामान्यं स्तरं प्राप्तवान् । प्रतिलिपि अधिकारः २००६ S. Karger AG, Basel. |
MED-5164 | आहारात् प्राप्तः पुट्रेस्सीन् (१,४-डाइमिनोबुटेन) पोषणस्य अभावात् नवजातानां पशूनां, यथा बछडिकाः, पिल्लाः, पिग्लेट्सः च वृद्धिः वर्धते । टर्किन् पोल्ट्-संयोजनस्य उच्चं मृत्युदरं भवति, यत् कदाचित् प्रारम्भिक-भोजन-व्यवहारस्य दुर्बलतायाः, आंत-प्रवाहस्य अपर्याप्त-विकासस्य च कारणम् भवेत् । अस्मिन् प्रयोगे आहारात् पुट्रेस्सीनम् पूरयित्वा वृद्धिः भवति, कोक्सिडियल् रोगात् बचावार्थं च पुनः प्राप्तिः भवति। एकदिनाम् १६० वृषभान् एकदिवसीय- पोषणम् कृत्स्न- मकस्य- सोयाबीन- धातूनां आधारात् स्टार्टर- आहारम् पूरयित्वा ०.० (नियन्त्रण- समूहः), ०.१, ०.२, ०.३ ग्रॅम/१०० ग्रॅम शुद्धीकृत्य पुट्रेस्सीनम् (८ पक्षी/पेन, ५ पेन/ आहार) च दत्तम् । १४ दिनानि यावत् आयुः प्राप्तेषु पक्षीषु अधः भागं लगभगम् ४३,००० स्पोरुलेटेड ओओसिस्ट्सः संक्रम्य आसन् । प्रयोगः २४ दिनानि यावत् अभवत् । दश च रोगाः पक्षिणः प्रति आहारं दत्तवन्तः, तेषां च चलनं दशदिनाङ्के ६ तथा १० दिनाङ्के च कृतम्। आक्रमक- रोगाणां कारणं वृध्दि- वसन- च आहार- उपभोग- स्थाने च महत्त्वपूर्णं घटः अभवत्, मृग- मृत्यु- नतायाः अभावात् च पोल्ट्- पक्षीनां सूक्ष्म- आंत्र- भागस्य हानिकारक- रूप- परिवर्तनम् अभवत् । वजनवृद्धिः, ज्युनमस्य प्रोटीन सामग्री, द्वादशभुजस्य, ज्युनमस्य, इलियम् च रूपमिति सूचकाङ्कः 0. 3g/100g putrescine आहारितानां चक्कीनां मध्ये नियंत्रणानां तुल्यतया अधिकानि आसन् । अस्मिन् निष्कर्षे कथ्यते यत् पोषणम् पुट्रेस्सीनम् पूरकं भोजनं कुक्कुटस्य वृद्धिः, सूक्ष्म आंतस्य श्लेष्मविकासः, उपक्लिनिक कोक्सिडिओसिसस् य पुनः प्राप्तिः च लाभप्रदम् भवति । |
MED-5165 | उद्दिश्य: जलधूमम् अस् य अमीनो अम्लम् - सिट्रुल् लीनम् - बहुसंख्येयम् अस्ति । अर्जिनाइनः नाइट्रिक- आक्साइडस्य संश्लेषणस्य उपयोजने नाइट्रोजेनयुक्तः उपपदः अस्ति, तथा हृदयरोगस्य च रोगप्रतिरोधकशक्त्य्- कार्यस्य च महत्त्वपूर्णं भुमिकाम् करोति । मानवानां प्लाज्मा आर्गिनिन् प्रतिसादस्य मूल्यांकनार्थं दीर्घकालं नैसर्गिक वनस्पतिस्रोतः सिट्रुलिनस्य आहारात् अनन्तरं विस्तृतानि अध्ययनानि न कृतानि। अस्मिन् अध्ययने, स्वस्थानां प्रौढाणां मनुष्येषु जलधनुषस्य रसस्य उपभोगः प्लाज्मा- अर्गिनिन्, अर्निथिन, च सिट्रुल्लिनस्य एकाग्रतायाः वृद्धिं करोति वा न करोति इति अध्ययनम् कृतम् । विधिः - (n = 12-23/treatment) अभ्यर्थिनः नियमनं आहारं च 0 (नियमनम्), 780 वा 1560 ग्रामम् जलधनुषस्य रसम् प्रतिदिनं 3 सप्ताहं यावत् उपभोगयन् । उपचारैः प्रतिदिनम् १, २ ग्रामम् सिट्रुल्लिनम् उपलभ्यत। उपचारकालस्य पूर्वं २- ४ सप्ताहानि यावत् स्नानकालः भवति । परिणामः - मूलभूतलक्षणं तुल्यम्, जलपित्तादिना न्यूनं मात्रां उपभोग्य जलपित्तादिना त्रिसप्ताहं उपभोग्य जलपित्तादिना त्रिसप्ताहं उपभोग्य जलपित्तादिना द्रव्यपित्तादिना अर्जिनादिना द्रव्यपित्तादिना १२% वृद्धिः अभवत्; जलपित्तादिना उच्चतरं मात्रां उपभोग्य जलपित्तादिना त्रिसप्ताहं उपभोग्य जलपित्तादिना अर्जिनादिना च क्रमशः २२% तथा १८% वृद्धिः अभवत् । उपवासकाले सिट्रुलिनस्य सांद्रतायाः वृद्धिः न अभवत् किन्तु अध्ययनकाले स्थिरम् आसीत् । निष्कर्षः अर्गिनिन्-अर्निथिन्-रसायनस्य वृद्धिः तथा अर्गिनिन्-रसायनस्य स्थिरः स्तरः जलधूमकर्मस्य रसस्य उपभोगात् एव सूचितः यत् वनस्पति-रसायनस्य अर्गिनिन्-रसायनस्य रूपांतरं अर्गिनिन्-रसायनं भवति । एते परिणामः दर्शयन्ति यत् अर्जिनाइनस्य प्लाज्मा एकाग्रता जलधनुषात् सिट्रुलिनस्य उपभोगेन वर्धयितुं शक्यते । |
MED-5166 | तन्तुसंवर्धनम्, पशुसंवर्धनम्, क्लिनिकल-मॉडल-संवर्धनम् च एव प्रमाणं वर्धते यत् उत्तर-अमेरिकायाः क्रैनबेरी, ब्लूबेरी (Vaccinium spp.) एथेरोस्क्लेरोसिस, इस्केमिक स्ट्रोक, वृद्धावस्थायाम् न्यूरोडिजेनेरेटिभ् रोगाः च समावेशः । फलानां मध्ये विविधप्रकारेण फाइटोकेमिकल्स् (phytochemicals) सन्ति, ये एतेषां रक्षात्मकप्रभावानां कृते योगदानं ददाति, यथा फ्लेवोनोइड्स (flavonoids) यथा आन्तोसियानिनस् (anthocyanins), फ्लेवोनोल्स् (flavonols), प्रोअन्तोसियानिडिन्स् (proanthocyanidins); प्रतिस्थापितं दालचिनीम् एसिडस् (cinnamic acids) तथा स्टिलबेन्स् (stilbenes) तथा त्र्य् टेरपेनोइड्स (triterpenoids) यथा उर्सोलिक एसिड (ursolic acid) तथा तस्य एस्टरस् (esters) । क्रैनबेरी-ब्लुबेरी-संयोजकानां कार्यकारणभावः इदम् अस्ति यत् ते ऑक्सिडेटिव्ह-तणावस्य विरुद्धं कर्तुम्, ज्वलनं घटयितुं, रोगप्रक्रियेण सह सम्बद्धानां जीनां च प्रभावं च निवारयितुं शक्नुवन्ति । प्रमाणं सूचितं यत् आहारात् क्रैनबेरी च ब्लूबेरी च कर्करोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि-रोगादि- |
MED-5167 | लक्ष्यं: सोया उत्पादनेषु विद्यमानः फाइटो एस्ट्रोजेन (वनस्पति एस्ट्रोजेन) जेनिस्टीनः रोचकः अस्ति यतः गर्भस्थः जेनिस्टीनः अस्मिन् मासे हाइपोस्पाडियायाः कारणं भवति, तथा च मानवसङ्ख्यायां सोयायाः मातृभक्षणं प्रचलितम् अस्ति। अन्यः अभिरुचिः यौगिकः विन्क्लोझोलिनः अस्ति, यस्मिन् च चूराणां च रोगे अपि हाइपोस्पाडियाः उत्पद्यन्ते, तथा च जीनिस्टीनः आहारात् अवशिष्टं भवति। यूनाइटेड किंग्डम-देशे एकं अध्ययनं कृतम्, यत् मातृणां जैविक-शाकाहार-आहारः तथा हाइपोस्पाडिया-आवृत्तिः च न संबन्धः अस्ति, किन्तु ये स्त्रियाः गैर-जैविक-शाकाहार-आहारं कुर्वन्ति, तेषां पुत्रानां संख्यायां हाइपोस्पाडिया-आवृत्तिः अधिकः अस्ति । अस्मिन् विषये, विन्क्लोझोलिनम् च, नानाव्यवस्थित आहारस्य अन्तर्गतं कीटनाशकानां अवशेषः अपि भवितुं शक्नोति, अतः अस्मिन् विषये, जीनिस्टेयेन विन्क्लोझोलिनस्य दैनिक-प्रकाशेन सह, तथा हिम्नाम् उपसर्गाणां प्रवृत्तिं प्रति तेषां प्रभावं मूल्याङ्कनं कृतम् । तन्त्रैः गर्भवती मासाः सोया-मुक्त आहारं खादन्ति, गर्भधारणदिनात् १३-१७ दिनाङ्केषु श्लेष्म-उपचारं कुर्वन्ति, तत्र 0.17 मिग्रॅः जिन्सिस्टीनः, 10 मिग्रॅः जिन्सिस्टीनः, वा जिन्सिस्टीनः, विन्सिस्टीनः च समवेत-उपचारं कुर्वन्ति, सर्वे च १०० मिग्रॅः मकई-तेले उपयुज्यन्ते । अभिधीयमानः वाहनः मकस्य तैलस्य वाहनं प्राप्तवान् । पुरुषानां भ्रूणानां गर्भधारणदिने १९ तमे दिनाङ्के स्थूलदृष्ट्या तथा हिस्टोलॉजिकलदृष्ट्या च हाइपोस्पैडियायाः परीक्षणं कृतम्। परिणामः - मकई तेल समूहं मध्ये किमपि हाइपोस्पाडिया न आगतम् । हाइपोस्पाडियायाः घटनाः केवलजेनिस्टीन- औषधैः २५% , केवलविंकलोझोलिन- औषधैः ४२% , संयुक्तजेनिस्टीन- औषधैः ४१% आसीत् । निष्कर्षः - एतेन निष्कर्षैः सिद्धम् भवति यत् गर्भाधानकाले एतेषां यौगिकानां सेवनं गर्भाधिकेषु जठराघातस्य विकासं कर्तुं शक्नोति। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.