_id
stringlengths 6
8
| text
stringlengths 76
9.73k
|
---|---|
MED-4757 | अधोलिखितस्य अध्ययनस्य प्रयोजनम् एव आसीत् - शाकाहारीनां लिङ्ग-हार्मोनल-अपि चयापचय-प्रोफाइलानां अध्ययनं तथा सर्वभक्षकाणां प्रोफाइलानां तुलना। अधोलिखितस्य अध्ययनस्य रचना क्रॉस सेक्शनल आसीत् । अध्ययनस्य पूर्व- एवं च पश्चात्त्वक्लृप्त- स्त्रियां ४१ सर्वभक्षकाः २१ च शाकाहारीयाः सन्ति । ततः (1) प्लाज्मा सेक्स हार्मोन, (2) उपवास इन्सुलिन, NEFA तथा apo-A तथा apo-B, (3) BMI, (4) आहार प्रोफाइल (3 d आहार अभिलेख), (5) शारीरिक गतिविधि तथा (6) कुल मल निष्कासन प्रति 72 h तथा कुल मूत्र निष्कासन प्रति 72 h। शाकाहारिणां शरीरस्य सेक्स हार्मोन-बाइंडिंग ग्लोबुलिन (SHBG), apo-A, कुल मल निष्कासन प्रति 72 h तथा कुल फाइबर सेवनम् अपि च apo-B, मुक्त ओस्ट्रैडियोल, मुक्त टेस्टोस्टेरोन, dehydroepiandrosterone sulfate (DHEA-s) तथा BMI-याम् निम्नतमं स्तरं दर्शयत् । रोचते यत् बीएमआई- कम् अपि नियन्त्रितवन्तः समूहानां मध्ये अपवादः अपो- बी- कम् अपि आसीत् । अपि च, चरणबद्ध-प्रतिक्रिया-विश्लेषणात् ज्ञातम् यत् अस्माकं समूहस्य SHBG-समूहस्य १५.२% भिन्नतायाः कारणं समग्रं रेशेन युक्तम् आहारम् आसीत्, यस्मिन् विशिष्ट-विभेदस्य सर्वाधिकः स्रोतः आसीत् । अधुना अध्ययनस्य परिणामः इदम् सूचितं यत् पूर्व- एवं च पश्चात- रजोनिवृत्ति- अवस्थानाम् शाकाहारिणां शरीरस्य SHBG- र्- उच्चतरः सङ्केतः अस्ति, यम् अंशतः उच्चतरं रेशेन आहारेण व्याख्यायितुं शक्यते । अथ प्रकार- २ मधुमेहस्य विकासस्य न्यूनं जोखिमं किमपि अंशतः व्याख्यायितुं शक्यते । |
MED-4758 | ध्येयः - मांसस्य सेवनं च प्रौढाणां मधुरमृदुरोगस्य च सम्भावनं च अध्ययनम् । पद्धतिः - एकं सम्भाव्य-समूह-अध्ययनम् अस्मिन् कृतम् यत् अस्मिन् 8,401 सदस्याः (वयसः 45-88 वर्ष) एडवेन्टिस्ट् मृत्यु-अध्ययनस्य एवम् एडवेन्टिस्ट् स्वास्थ्य-अध्ययनस्य (कलिफोर्निया, संयुक्त राज्य अमेरिका) आरम्भिक-कालतः मधुमेह-रहितः अभूत् । १७ वर्षेषु अनुगमनकाले ५४३ मधुमेहप्रकरणेषु अस्मिन् विषये सूचना प्राप्ता। परिणामः (1) सर्वेषां मांसानां साप्ताहिक उपभोगाः जनाः मधुमेहस्य विकासस्य 29% (OR = 1.29; 95% CI 1.08, 1.55) अधिकं संभावनाः (मांसस्य शून्य उपभोगाः) आसन् । (2) सर्वेषु विषयेषु ये प्रसंस्कृतमांसं (अमृतमांसं च) उपभोगयन्ति तेषु मधुमेहस्य विकासस्य सम्भावना 38% (OR = 1.38; 95% CI 1.05-1.82) अधिकं भवति । (3) दीर्घकालिनम् आहारम् (१७ वर्षाणि) यः किञ्चित् साप्ताहिकं मांसम् उपभोगयति, सः शाकाहारी आहारस्य दीर्घकालिनम् अनुपालनं (शून्य मांस उपभोगः) तुल्यम् मधुमेहस्य ७४% वृद्धिः (OR = १.७४; ९५% CI 1. ३६- २.२२) सह संबद्धः आसीत् । अनन्तरं विश्लेषणं दर्शयति यत् एतादृशम् जोखिमं केचित् स्थूलतायाः वा वजनवृद्धये कारणम् अस्ति, यानि च एतादृशसमूहस्य प्रबलानि जोखिमानि आसन् । द्रव्यमानस्य च परिवर्तनस्य नियन्त्रणं कृत्वा अपि साप्ताहिकं मांसभोजनं मधुमेहस्य महत्त्वपूर्णं जोखिमं कारयति (OR = 1.38; 95% CI 1.06-1.68) [संसिद्धम्] । निष्कर्षः अस् माकं अन् वेषणं इदम् आशङ्कयति यत् मांसम् , विशेषरूपेण प्रसंस्कृतं मांसम् , मधुमेहस्य जोखिमं कारयति । २००८ एस. कार्गर एजी, बासेल। |
MED-4760 | मानवस्य आंतः एकं अतिशयेन समृद्धं सूक्ष्मजीवपरिसंस्थं वर्तते यत्र १०० खरबं सूक्ष्मजीवः सन्ति, ययोः सामूहिक जीनोमम्, सूक्ष्मजीवसमूहः, मानवस्य सम्पूर्ण जीनोमस्य १०० गुणाः अधिकं जीनम् अन्तर्भवति । अस्मिन् विस्तारितजनमस्य सहजीवनं गृहस्थस्य होमियोस्तसिस् तथा आहारात् ऊर्जं निष्कर्षणम् कर्तुम् अपि महत् योगदानं ददाति। अस्मिन् लेखे, अस् माभिः केचन अध्ययनानि सारं कृतानि, येषु सूक्ष्मजीवानां विषये, चयापचयप्रक्रियायां, मोटापे, स्वास्थ्यं च अस् य प्रभावानां विषये अन् वेषणं कृतम् । मेटाजेनोमिक् अध्ययनैः सिद्धम् अभवत् यत् आंतस्य सूक्ष्मजीवानां विशिष्टाः मिश्रणानि अतिथिं मोटापेन रक्षितुं वा प्रवृत्तुं शक्नुवन्ति । अपि च, जीवाणुविहीन-मूर्खानां मयूर-मॉडेलानां मध्ये सूक्ष्मजीव-अङ्गानां प्रत्यारोपण-अध्ययनं दर्शयति यत् ओबेसी-प्रकारस्य आंत-फ्लोरायाः ऊर्जा-अवशोषण-प्रतिकारकानि लक्षणानि संक्रमणीयानि सन्ति । प्रस्तावितविधिभिः सूक्ष्मजीवानां शरीरस्य स्थूलतायाः कारणं भवति, आहारात् ऊर्जेन उत्पत्तिरपि वृद्धिः, वसायाः संचयस्य प्रोत्साहनं, एवं च शरीरस्य सूजनम् उत्प्रेरणं च। भविष्यतः मोटापेन उपचारार्थं प्रोबायोटिकस् वा प्रीबायोटिकस् च उपयोज्यमाने आंतस्य सूक्ष्मजीवानां विनियमनं सम्मिलितम् भवेत् । |
MED-4762 | उद्दिश्यः शीतकाले स्वस्थबालकेषु शीत-रोग-समान-लक्षणानां प्रवृत्तिः, कालः च प्रति प्रोबायोटिक-उपभोगस्य प्रभावं परीक्षितम् । पद्धतिः - अस्मिन् द्विगुणे अन्धायां, प्लेसिबो- नियन्त्रित- अध्ययने ३२६ पात्रबालकाः (३- ५ वर्षस्य आयुः) क्रमेण क्रमेण प्लेसिबो (N = १०४), लैक्टोबैसिलस एसिडोफिलस एनसीएफएम (N = ११०), अथवा L एसिडोफिलस एनसीएफएम (L acidophilus NCFM) सह संयोज्य बिफिडोबैक्टेरियम एनिमलिस सब्सप्लय्टिस Bi-07 (N = ११२) इति औषधं प्राप्नुवन् । बालकाः ६ मासपर्यन्तं प्रतिदिनं द्विवारं उपचारं कुर्वन् आसन् । परिणामः - प्लेसिबो समूहस्य तुल्यः, एकवचनं वा समवेतम् प्रोबायोटिकम् ज्वरस्य घटनायाः क्रमशः ५३. ०% (P = . ००८५) तथा ७२. ७% (P = . ००००९) घटः कृतम्, कफस्य घटनायाः क्रमशः ४१. ४% (P = . ०२७) तथा ६२. १% (P = . ००५) घटः कृतः, तथा स्निग्धपित्तस्य घटनायाः क्रमशः २८. २% (P = . ६८) तथा ५८. ८% (P = . ०३) घटः कृतः । ज्वरः, कफः, रिनोरेया च दीर्घकालः लक्षणीयतया घटितः, प्लेसबो- औषधं प्रति, ३२% (एकलजातिः; पी = ०.००२३) तथा ४८% (संयुक्तजातिः; पी < ०.००१) । प्रतिजैविकाणां प्रयोगः प्रतिसन्धि- औषधस्य प्रयोगापेक्षया ६८. ४% (एकलजातिः; पी = . प्रोबायोटिक- औषधैः ग्रसितानां विषयाः समूहस्य बाल- देखभाल- स्थाने अनुपस्थितानां दिवसानां संख्यायां 31. 8% (एकल- जातः; P = . 002) तथा 27. 7% (जात- संयोगः; P < . 001) एव लक्षणीयम् घटः अभवत्, येषु विषयाः प्लेसिबो- उपचारं प्राप्ताः आसन् । निष्कर्षः ६ मासपर्यन्तं प्रतिदिनं आहारयुक्तं प्रोबायोटिक पूरकं आहारं ३-५ वर्षयोः बालकाः ज्वरः, राइनोरेया, कफः च रोगस्य प्रवृत्तिः, रोगस्य प्रवृत्तिः, रोगस्य कारणात् विद्यालयं गमनं च घटयितुं सुरक्षितं प्रभावशालीं साधनम् आसीत् । |
MED-4763 | विश्वव्यापी लठ्ठतायाः महामारीयाः कारणात् ऊर्जासंतुलनं प्रभावितं करणम्, पर्यावरणस्य च कारकानि च अभिज्ञातुं प्रयत्नाः क्रियन्ते। आनुवंशिकतया मोटाभ्याम् च चक्कुनां चैव तयोः लट्-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-सङ्ख्या-स अत्र वयं मेटाजेनोमिक्-आणि जैवरासायनिक-विश्लेषणैः प्रदर्शयति यत् एते परिवर्तनानि चूराणां आंत-सूक्ष्मजीवानां चयापचय-संभाव्यतां प्रभावितवन्ति । अस्मिन् परिणामे एव सूचितम् यत् वसायुक्तानां सूक्ष्मजीवानां आहारात् ऊर्जं प्राप्तुं क्षमता वर्धते। अपि च, अयं लक्षणः संक्रमणीयः अस्ति: जर्म-मुक्तानां चूर्णानां अतिवृष्टियुक्ताः सूक्ष्मजीविकाः उपनिवेशणात् शरीरस्य कुल-मात्रायां वसायाः वृद्धिः अल्प-मात्रायाः सूक्ष्मजीविकाः उपनिवेशणात् अधिकः भवति । एते परिणामः आंतस्य सूक्ष्मजीवानां समूहं मोटापेः रोगाभिसम्बन्धि-विज्ञानस्य अतिरिक्तं योगदानकारकं कारकम् इति निर्दिश्यन्ते । |
MED-4764 | एण्ट्रोबैक्टेरियासी तथा इ. कोली- विषाणुनाम् वृद्धिः फेरीटिन- र् वृद्धिः ट्रान्सफेरिन्- र् घटः च सम्बद्धः आसीत्, जबकि बिफिडोबैक्टेरिया- विषाणुनाम् स्तरः विपरीत प्रवृत्तिः आसीत् । अतः गर्भावस्थायां शरीरस्य भारः, भारवृद्धिः च चयापचयस्य जैव-लक्षणं आंतस्य सूक्ष्मजीवानां रचनायाः सम्बन्धः अस्ति, यानि च स्त्रीणां शिशुनां च स्वास्थ्यस्य व्यवस्थापनं कर्तुं महत्त्वं प्राप्नुवन्ति। गर्भावस्थायां जडत्वेन सह जटिलता भवति तथा नवजातस्य स्वास्थ्यस्य खतराः अपि वर्धते। अधोलिखितस्य अध्ययनस्य उद्देश्यः गर्भस्थानां स्त्रीणां आंतस्य सूक्ष्मजीवानां, शरीरस्य भारस्य, भारवृद्धिकरणस्य च जैवरासायनिकपरिमाणानां सम्भाव्यसम्बन्धस्य निरूपणम् आसीत् । पञ्चाशत् गर्भवतीः स्त्रियोः शरीरस्य भारस्य (BMI) आधारतः सामान्यवजनयुक्ताः (n 34) तथा अतिवजनयुक्ताः (n 16) इति समूहेषु वर्गीकृतानि। गर्भावस्थायाः २४ सप्ताहे मलमध्ये रीयल- टाईम् पीसीआर- यन्त्रद्वारा आंतस्य सूक्ष्मजीवानां संरचनायाः विश्लेषणं कृत्वा प्लाज्मायां जैवरासायनिक- मापदण्डानां विश्लेषणं कृतम् । सामान्यवजनयुक्तां गर्भवतीनां तुल्यवजनयुक्तां गर्भवतीनां मध्ये Bifidobacterium तथा Bacteroides रोगाणां संख्या न्यूनं तथा Staphylococcus, Enterobacteriaceae तथा Escherichia coli रोगाणां संख्या वर्धतम् आसीत् । गर्भावस्थायां भारस्य सामान्यवृद्धौ भारवृद्धौ स्त्रियां ई. कोलि- सङ्ख्या अधिकः आसीत्, जबकि बिफिडोबैक्टेरियम् (Bifidobacterium) तथा अक्करमन्सिया मुचिनिफिला (Akkermansia muciniphila) इत्ययोः विपरीतप्रवृत्तिः आसीत् । सम्पूर्णजनसमूहस्य मध्ये, वृद्धिः कुलबाक्टीरियाणां तथा स्टेफिलोकोकसानां संख्यायाः प्लाज्मा कोलेस्ट्रोल- स्तरस्य वृद्धिः सह सम्बद्धः आसीत् । बाक्टीरोइड्स- सङ्ख्यायाः वृद्धिः एचडीएल- कोलेस्टेरल- तथा फोलिक- अम्ल- स्तरस्य वृद्धिः, टीएजी- स्तरस्य घटः च संबन्धितः आसीत् । द्विधातुकानां संख्यायाः वृद्धिः फोलिक- अम्लस्य स्तरस्य वृद्धिः सह सम्बद्धः आसीत् । |
MED-4765 | पूर्वम् आचार्यैः अङ्गीकृतम् यत्, "अङ्गीकृतं भोजनं शरीरस्य स्वास्थ्यं प्रति खतराम् उत्पद्यते, तथापि अङ्गीकृतं भोजनं शरीरस्य स्वास्थ्यं प्रति खतराम् उत्पद्यते" इति अध्ययनम् अङ्गीकृतम्। उद्देश्यः अस्मिन् अध्ययने २१ खाद्यपदार्थानां च समूहानां सेवनं, तदनन्तरम् ५ वर्षे कटिपरिधिभेदे च सम्बन्धः अध्ययनं कृतः। पद्धतिः अध्ययनसमूहः २२,५७० स्त्रियां च २०,१२६ पुरुषाः, ५०- ६४ वर्षयोः वयस्यस्य, पूर्णतया मूलभूत- व अनुवर्ती- कमरपरिधि- मूलभूत- आहार- (१९२- पदानां भोजन आवृत्ति प्रश्नावली), शरीर- द्रव्यमान सूचकांक, च्छिन्नः सम्भावित- भ्रमित्वादयः (उदाहरणार्थ धूम्रपान स्थितिः, क्रीडा- क्रियाकलापाः, मद्यपानस्य सेवनम्) । बहुव्रीहिः रेखात्मक- प्रतिगमन- विश्लेषणम् कृतम् । परिणामः - महिलाणां कृते कटिपरिधिः पञ्चवर्षीयभेदाः लाल-मांसं, शाकाहारीं, फलं, मक्खनं, च्च उच्च-मृदु-मांस-उत्पादनेषु उपभोगः प्रतिलोमतः सम्बन्धितः आसीत्, जबकि आलू, प्रसंस्कृत-मांसं, पोल्ट्री, च्च स्नैक्स-आहारः सकारात्मकतया सम्बन्धितः आसीत् । पुरुषानां कृते, लाल मांसं फलं च उपभोगः कटिपरिधिः ५ वर्षे भिन्नतायां व्युत्क्रमेण सह संबद्धः आसीत्, जबकि स्नैक्स- खाद्यपदार्थानां उपभोगः सकारात्मकतया सह संबद्धः आसीत् । लिङ्गभेदः साम्प्रदायिक-प्रसङ्गेन सह, उच्च-मात्रादि दुग्ध-उत्पादनेन, तथा प्रसंस्कृत-मांसेन च प्राप्यते । निष्कर्षः - परिणामेण सूचितम् यत् फलं, लाल-मांसं च न्यूनं, तथा च स् नेक-आहारं अधिकं खादन् , उभयलिङ्गानां मध्ये कटि-परिधिः अधिकं भवति । अनन्तरं, स्त्रियांषु कमलपक्वानां, मक्खनानां, वसायुक्तां दुग्धपक्वानां च आहारः, तथा पोल्ट्री, आलू, प्रसंस्कृतमांसानां आहारः, कटिस्थस्य वृद्धिः कर्तुं शक्नोति। |
MED-4766 | लब्धाः बहवः कारकाः सन्ति । विभिन्नानां कारणानां योगदानं बुध्यमानाः स्थूलतायाः उचितं व्यवस्थापनं कर्तुम् आवश्यकम् अस्ति । यद्यपि मुख्यतया जीवनशैलीयाः विकल्पैः कारणं भवितुम् अर्हति, तथापि अद्यतनैः प्रमाणैः दर्शितम् यत् स्थूलतायाः विषमज्वरसंक्रमणेन सह सम्बन्धः अस्ति। असंख्यप्राणिनाम् आदर्शाः शरीरस्य भारस्य वृद्धिः, अनेके च शारीरिकपरिवर्तनानि, यथा इन्सुलिनसंवेदनस्य वृद्धिः, ग्लूकोजस्य वृद्धिः, लेप्टिनस्य स्रावस्य घटः, एडेनोविरास्- ३६ संसर्गस्य कारणात् शरीरस्य वसायाः वृद्धिः च ददर्श। अन्यैः विषाणुभिः प्राणिनां मध्ये स्थूलतायाः वृद्धिः अभवत्, यानि च कुत्र्णानां डिस्टेम्पर- विषाणवः, रुस- एसोसिएटिड- विषाणवः ७, स्क्रैपि, बोर्ना रोग- विषाणवः, एसएमएएम- १, अन्ये च एडेनोविषाणवः। अस्मिन् समीक्षायां विषाणूजन्यसंक्रमणः स्थूलतायाः सम्भाव्य कारणं अस्ति वा इति निर्धारयितुं प्रयतितम् । अपि च, अस्मिन् लेखे विषाणवः मोटाभासस्य कारणं कर्तुं शक्नुवन्ति इति चर्चा कृता। अस्मिन् लेखे प्रस्तुतानि प्रमाणानि आधारेण, एवम् निष्कर्षः कृतः यत् मोटापायाः विषारीकरणस्य च सम्बन्धः निरस्तः न भवितुम् अर्हति। एतयोः मध्ये कारणसम्बन्धः स्थापितुं, तथा भविष्यतः मोटापेन व्यवहारेण तथा तस्य निवारणेन एतेषां परिणामानां उपयोगः कर्तुं शक्यते इति निर्धारयितुं, अधिकतरं महामारीविज्ञानस्य अध्ययनं आवश्यकम् अस्ति । |
MED-4767 | पूर्वम् अस्मिन् लेखे सूचितम् आसीत् यत् एव्डीयन एडेनोविरास् एसएमएम्-१ संक्रमितेषु कुक्कुरेषु एकम् अनूदितम् सिन्द्मोः विकासः अभवत् यत् अतिशयेन पेटस् य अन्तः स्थूलतायाः अवसर्जनं, विडम्बनात्मकरूपेण कमः सीरम कोलेस्टरोल-त्रिग्लिसराइड-स्तरः च आसीत् । पक्षिणां एडेनोविरासः मानवानां रोगं संक्रमयति इति पूर्वं कस्यापि सूचना न आसीत् । अस् माभिः भारतस्य बम्बै-नगरे स्थूलरोगिणां ५२ जनाः एस.एम.एम्.१. विषाणूनां विरुद्धं प्रतिरक्तसंयुतं द्रवम् आगर-जेल-निपातन-परीक्षायाः (ए.जी.पी.टी.) पद्धतिः उपयुज्य परीक्षणम् कृतम् । शरीर- भारं, सीरम- कोलेस्ट्रोल- त्र्यग्लिसेराइड- स्तरं च SMAM- १- सकारात्मक (P- AGPT) तथा SMAM- १- नकारात्मक (N- AGPT) समूहयोः तुलना कृतम् । दशजनाः एसएमएएम- १ प्रति प्रतिरक्षायाम् सकारात्मकं प्रदर्शनं कृतवन्तः, ४२ जनाः प्रतिरक्षायाम् अनुपलब्धवन्तः। पी- एजीपीटी समूहस्य शरीरस्य भारः (पी < ०. ०२) शरीरस्य द्रव्यमानसूचकः (पी < ०.००१) (अनुक्रमे ९५. १ +/- २. १ कि. ग्रैम्स् तथा ३५. ३ +/- १. ५ कि. ग्रैम्स्/ मि. २) एन- एजीपीटी समूहस्य (अनुक्रमे ८०. १ +/- ०. ६ कि. ग्रैम्स् तथा ३०. ७ +/- ०. ६ कि. ग्रैम्स्/ मि. २) तुलनायां लक्षणीयतया अधिकः आसीत् । अपि च, P- AGPT समूहस्य सीरम कोलेस्टेरिल (p < 0. 02) तथा ट्राइग्लिसराइड्स (p < 0. 001) मूल्यानि (अनुक्रमे 4. 65 mmol/ L तथा 1. 45 mmol/ L) N- AGPT समूहस्य (5. 51 mmol/ L तथा 2. 44 mmol/ L अनुक्रमे) तुलनायां लक्षणीयतया न्यूनानि आसन् । द्वयोः विषयाः मध्ये SMAM- १ प्रतिरोधकानां प्रति सकारात्मकं प्रतिरोधकत्वम् आसीत्, येन एकस्मिन् अथवा उभयत्र प्रतिरोधकत्वम् सूचितम्। यदा ये द्वे द्रवस्य नमुने कुक्कुटस्य भ्रूणस्य मध्ये इनोक्लेटेडः, तदा SMAM- १ संसर्गस्य अनुकूलं स्थूलसूत्रेण व्याधिः उत्पद्यते । एन- एजीपीटी- उपभोगिनः द्रवस्य टीकाकरणं एतादृशानि विकारानि न निर्मातव्यानि। SMAM- १ प्रति प्रतिलोमिकाः, रक्तस्य लिपिडस् य घटः, च कुक्कुटस्य भ्रूणानां सामान्यं संसर्गं जनयितुम् विषाणुरोगः च वर्धमानः, SMAM- १ वा मानवस्य सीरोलॉजिकल-प्रकारेण समानं विषाणूः, केषुचित् मनुष्याणां मध्ये लठ्ठतायाः कारणं कर्तुं शक्नोति इति सूचितं करोति । |
MED-4768 | लठ्ठतायाः तीव्रवृद्धौ तथा अस्मिन् संबन्धे स्वास्थ्यसेवायाः व्ययस्य च कारणात् अस्य निवारणस्य च उत्तमप्रयोजनाः शोधयितुं प्रवृत्तौ। एतस्य प्रयत्नेन मोटापेन ग्रसितस्य रोगस्य कारणं ज्ञातुं शक्यते। अनेकेषु कारणविषयकानां कारकानां मध्ये, संसर्गः, एकं असामान्यम् कारणकारकम्, अद्यतनं अधिकं ध्यानं प्राप्तुं आरब्धम् अस्ति । गतद्वयदशकाणि यावत् १० एडिपोजेनिकरोगजनकेषु विषयाः, मनुष्याणां च विषयाः, स्क्रैपि रोगजनके, जीवाणवः, आंतस्य सूक्ष्मजीविकाः च सम्मिलिताः आसन् । एतेषु केचन रोगजनकाः मानवानां लठ्ठतायाः कारणं कुर्वन्ति, किन्तु मानवानां लठ्ठतायाः कारणं कर्तुम् तेषां भूमिका न निर्दिष्टः अस्ति। अस्मिन् अध्याये अडिपोजेन सूक्ष्मजीवानां प्राकृत आतिथ्यसम्बद्धाः लक्षणानि च रोगजननम् च सूचितानि। यदि मनुष्येषु प्रासंगिकः स्यात्, तर्हि "संक्रमणाग्रता" अपेक्षाकृतं नवीनं, तथापि अत्यन्तं महत्त्वपूर्णं अवधारणा भवेत् । लठ्ठतायाः संसर्गजन्य कारणं जानन्, मानवानां लठ्ठतायाः कारणं ज्ञातुं न शक्यं, अतः लठ्ठतायाः संक्रमणाय रोकथामम् अथवा उपचारम् कर्तुम् अपि अन्वेषणं कर्तुं शक्नुमः। |
MED-4769 | अडेनोविरासेन संक्रमितानां कुक्कुडानां स्थूलत्वसङ्कलनं क्षेत्रे अवलोकितम् । अस्मिन् अध्ययने प्रयोगादौ एव प्रमाणं दत्तम्। सामान्यं परीक्षणं कुर्वन् कुक्कुटानां तुल्यम्, एडेनोविरासेन टीकाकृतानां कुक्कुटानां भारस्य वृद्धिः न्यूनः किन्तु अतिशयेन वसायुक्तः आसीत् । एते परिवर्तनानि खाद्यभोगस्य परिवर्तनैः न व्याख्यायितुं शक्याः। अडेनोविरासः स्वाभाविकरूपेण टीकाकृतसमूहात् प्राप्तेषु कुक्कुटेषु अपि एडिपोसिटिः दृश्यते । सीरम कोलेस्टरोल- त्र्यग्नीसरिड- स्तरं च, इनोक्लुलेटेड च कुक्कुटीनां स्वाभाविकरूपेण संसर्गितानां कुक्कुटीनां तुल्यम्, नियंत्रण- समूहस्य तुल्यम् आसीत् । एडेनोविरास् संसर्गः च एडिपोसिटीः इत्यस्य सम्बन्धः सम्भवतः प्रथमवारं प्रदर्शितः, येन लठ्ठतायाः जटिलस्य समस्यायाः अन्वेषणं कर्तुं शक्नुमः। |
MED-4772 | (1) गर्भावस्थायां लोह- अपर्याप्तता- रक्ताल्पतायाः कारणात् न्यून जन्म- भारस्य तथा पूर्वकाल- जन्मस्य जोखिमः वर्धते; (2) द्वैधाम्ना- अन्धाम्ना- प्लेसिबो- नियन्त्रित- परीक्षणम्, गर्भावस्थायां स्त्रीषु लोह- पूरक- आहारः द्वितीयत्रिमासिकस्य आरम्भकाले कमतः १३. २ ग्राम/ १०० मिलीलीटरम् रक्तस्राव- स्तरम् आसीत्, अतः न्यून जन्म- भारः तथा मातृ- उच्चरक्त- धातोः जोखिमः वर्धितः । २८ सप्ताहस्य गर्भवासकाले १४.५ ग्रामात् अधिकं रक्तं रक्तस्य रक्तसञ्चारं कृत्वा ११.५ ग्रामात् अधिकं रक्तसञ्चारं प्राप्तवन्तः स्त्रियोः रक्तसञ्चारस्य रक्तसञ्चारः ८ गुणाः पूर्वं जन्मस्य जोखिमः ६ गुणाः जन्मनि न्यूनभारस्य जोखिमः च आसीत् । गर्भावस्थायां यदि हिमोग्लोबिनस्य स्तरः ११ ग्राम/ १०० मिलीलीटरं प्रथमत्रिमासिकस्य तथा तृतीयत्रिमासिकस्य तथा १०.५ ग्राम/ १०० मिलीलीटरं द्वितीयांशस्य अधिकः भवति, तदा गर्भावस्थायां लोहपूरकपदार्थं न ग्रहणं कर्त्तव्यम्। |
MED-4774 | कैफीनं सम्भवतः संसारस्य सर्वतः अधिकं औषधोपचारयुक्तं पदार्थम् अस्ति । सामान्यं पेयपदार्थानां (काफी, चाय, शीतलपानानि), कोका-या चकलेट-युक्तानां उत्पादानां, औषधानां च अन्तर्गतम् अस्ति । जनसङ्ख्यायाः बहुषु वर्गैः विभिन्न स्तरैः व्यापकतया कैफीनस्य उपभोगः भवति, अतः जनसामान्यं वैज्ञानिकसमुदायः च मानवस्वास्थ्यं प्रति प्रतिकूलप्रभावं जनयितुं कैफीनस्य सम्भाव्यतां प्रति रुचिम् प्रदर्शितम् । जननसमये गर्भवतीः च स्त्रियाः जनसङ्ख्यायाः संकटसमूहः सन्ति, यैः प्रतिदिनं कैफीनं सेवनं संयोजयितुं विशेषपरामर्शस्य आवश्यकता भवितुमर्हति। अस्मिन् लेखे गर्भावस्थायां कैफीनस्य सेवनस्य प्रभावः प्रकाशितः, अद्यतनः प्रमाण-आधारितः सूचनाः अत्र उपलभ्यन्ते, तथा प्रसूति-स्त्रीरोगविज्ञानाय (ओब्स्टेट्रिक-गिनीकोलॉजिस्ट्स) कृते अनुशंसाः (प्रैक्टिकल एडवाइसेज) प्रदत्ताः सन्ति, ये ये येषाम् सम्भाविततया जटिल-गर्भावस्थायां प्रसव-पूर्व-चिकित्सां कुर्वन्ति । |
MED-4775 | प्रयोजनम्: वृद्धाणां मध्ये हरितचियायाः उपभोगः सर्वकारणानां, कर्करोगाणां, हृदयरोगानां च मृत्युः सह संबन्धः शोधयितुं। पद्धतिः जनसङ्ख्या-आधारितं, सम्भाव्य-समूह-अध्ययनं, जापानस्य शिजुओका-नगरस्य 74 नगरपालिकासु, यादृच्छिक-निर्धारितं, कुलम् 14,001 वृद्ध-निवासिनः (65-84 वर्षस्य आयुः) हरित-चिया-उपभोगस्य आवृत्तौ विषयाणि समावेशितानि प्रश्नावलीं पूरयन् । तेषां अनुगमनं ६ वर्षे, १९९९ तमस्य वर्षस्य डिसेम्बर् मासात् २००६ तमस्य वर्षस्य मार्च मासपर्यन्तं अभवत् । अतः सर्वकारणमृत्युः, कर्करोगः, हृदयविकाराः च हेतुः 12,251 जनाः विश्लेषणं कृतवन्तः। परिणामः ६४,००२ व्यक्तिक-वर्षानां मध्ये १२२४ मृताः (अनुगमन-दरः ७१.६%) इति निर्दिष्टः। CVD मृत्युः बहुविधतया संशोधितः, 95% विश्वास- अन्तरालः (CIS) च, ये जनाः प्रतिदिनं सप्त वा अधिकं कपं पीतवन्तः, तेषाम् तुलनायां ये जनाः प्रतिदिनं एकं कपं पीतवन्तः, क्रमशः 0. 24 (0. 14- 0. 40), 0. 30 (0. 15- 0. 61), 0. 18 (0. 08- 0. 40) इति आसीत् । यद्यपि ह्रीं चायस्य उपभोगः कर्करोगात् मृत्युसंख्येयसम्बन्धेन अप्रत्यक्षतया सम्बद्धः न आसीत्, तथापि ह्रीं चायस्य उपभोगः तथा कोलोरेक्टल कर्करोगात् मृत्युसंख्येयसम्बन्धः मध्यमं मात्रा- प्रतिसादसम्बन्धेन अप्रत्यक्षतया सम्बद्धः आसीत् । निष्कर्षः हरितचियायाः उपभोगः सर्वकारणानां मृत् युः घटः च हृदय-रोग-व्याधिः घटः च भवति । अयं अध्ययनः अपि सूचितवान् यत् हरितचयायाः कोलोरेक्टल-कान्सरविरोधे रक्षात्मकः प्रभावः अस्ति । |
MED-4778 | कैमेलिया सिनेसिस (Theaceae) (CS) -समूहस्य ताज्या चायपत्रानां मेथानोलिक-अवशिष्टं नाजा नाजा काउथिया लेसन (Elapidae) तथा कालोसेलास्मा रोडोस्टोमा कुहल (Viperidae) विषानां जलयन्त्राणां जलविघटनक्रियायाः निषेधार्थं तस्य क्षमतायाः परीक्षणं कृतम् । ये सर्पविषाणस्य एंजाइमाः विषबाधायाः प्रारम्भिकप्रभावानां, यथा स्थानीय ऊतके क्षतिः च ज्वलनम् च कारणानि भवन्ति । सी. ए. - निष्कर्षणं विट्रो- निष्प्रभावकरणद्वारा उभय विषानां मध्ये फॉस्फोलिपाज़ ए. २, प्रोटेज़्, हाइल्युरोनिडाज़्, एल- अमीनो एसिड ऑक्सिडाज़् च निषेधितं कृत्वा विट्रो- स्थावरजन्तुषु विषानां रक्तस्रावकारी च त्वक्- जन्तुकारी क्रियाकलापं निषेधितम् अकरोत् । सापि विषैः प्रवर्तितानां स्थानीय ऊतकोपघातानां विरुद्धं सी.एस. निष्कर्षणस्य निवारक क्षमता विषप्रथिनां तथा निष्कर्षणस्य फेनोलिय सामग्रीनां मध्ये जटिलता च केलेटिन्स् इत्य् आश्रितम् अस्ति । |
MED-4779 | सारम् पृष्ठभूमौ चियापानस्य विभिन्नरोगाणां सम्बन्धे व्यापकतया अध्ययनं कृतम् अस्ति, चियापानस्य प्रकार-२ मधुमेहस्य सह सम्बन्धस्य अन्वेषणार्थं अनेकानि महामारीविज्ञानशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशा उद्देश्यः- चाय-पानस्य च प्रकार-२ मधुमेहस्य जोखिमस्य सम्बन्धस्य मूल्यांकनं कृतवन्तः अध्ययनानां मेटा-विश्लेषणं करणीयम् । अस्मिन् वर्षे नवम्बर २००८ पर्यन्तं पब्मेड, मेडलिन, एम्बैस्, कोक्रैन डाटाबेस् ऑफ सिस्टेमेटिक रिव्युस् च साहित्यानि वयं अन्वेषणम् अकुर्मः। अन्वेषणं केवलम् आङ्ग्लभाषायाः अध्ययनानां विषये एव कृतम् । यदि ते प्रथमप्रकारस्य मधुमेहस्य विषये प्राणिषु अध्ययनं कुर्वन्ति तर्हि अध्ययनं निष्प्रयोज्यम् आसीत् । द्वयोः लेखकाः नौ- अध्ययनानि विवक्षितवन्तः, अनन्तरं संक्षिप्तसापेक्षप्रभावानां (RRs) गणनां यादृच्छिकप्रभावानां प्रतिरूपेण कृतवन्तः । परिणामः अस्मिन् अध्ययने ९ कोहोर्त् अध्ययनानि आगतानि, यस्मिन् ३२४,१४१ जनाः सम्मिलिताः, ११,४०० जनाः च टाइप- २ मधुमेहस्य रोगिणः अभवन् । संक्षेपेण समायोज्य RR- दशायां चाय- उपभोगः प्रकार- २ मधुमेहस्य जोखिमम् घटादेः सह संबन्धितः इति न प्रदर्शिताः (RR, 0. 96; 95% confidence interval (CI), 0. 92- 1. 01) । अस्मिन् विषये अध्ययनं कृतम्, यत् प्रतिदिनम् चियायाः ४ वा अधिकं पिबन् (RR, 0.8; 95% CI, 0.7-0.93) टाइप-२ मधुमेहस्य निवारणार्थं योगदानं कर्तुं शक्नोति। तथापि, लिङ्गं तथा च अनुवर्तीय- कालस्य स्तरीकरणं च चाय- उपभोगं तथा प्रकार- २ मधुमेहस्य च मध्ये सांख्यिकीय- महत्त्वपूर्णं सम्बन्धं न अवलोकितम् । अथ मेटा- विश्लेषणम् सूचितम् यत् प्रतिदिनम् ४ कपात् अधिकं चायम् उपभोगं प्रकार- २ मधुमेहस्य जोखिमम् नीचकर्तुं शक्नोति । |
MED-4780 | ध्येयः - हरीणचियायाः उपभोगः दन्तानां हानिः च सम्बन्धः अध्ययनम् । पद्धतिः - अस्मिन् वर्षस्य ओसाकी कोहर्ट-अध्ययनस्य क्रॉस-सेक्शनल-डेटाः विश्लेषणं कृतवन्तः । जापानदेशे ४०-६४ वर्षयोः वयसि २५,०७८ जनाः (१२,०१९ पुरुषः, १३,०५९ महिलाः) स्व-प्रशासितं प्रश्नावलीं पुनः प्राप्तवन्तः । दन्तहानिः प्रतिवर्गस्य हरीणचिया उपभोगस्य प्रति 10, 20, 25 दन्तानां च 3 कटाक्ष-बिन्दुभिः गणनायां बहु-विभागाय लॉजिस्टिक-प्रतिक्रिया-विश्लेषणं कृतम् । परिणामः - > अथवा = १ कपः प्रतिदिनं हरितचयायाः उपभोगः दन्तक्षयस्य संभावनायाः घटः इति स्पष्टतया सूचितम् आसीत्, तथा च अयं सम्बन्धः एकं सीमा-रूपं प्रति अनुकूलः अभूत् । पुरुषेषु दन्तहानिः बहुविध- परिवर्तनशील- समायोज्य ओआरः दन्तहानिः कटाङ्कः < २० दन्ताः, विभिन्न- आवृत्त्याम् हरितचया- उपभोगः, 1. 00 (सन्धिः) < १ कपः प्रतिदिनम्, 0. 82 (95% CI, 0. 74- 0. 91) 1-2 कपः प्रतिदिनम्, 0. 82 (95% CI, 0. 73- 0. 92) 3-4 कपः प्रतिदिनम्, 0. 77 (95% CI, 0. 66- 0. 89) > अथवा = 5 कपः प्रतिदिनम् च। महिलाणां तथ्यानां परिणामः १० दन्तानां च २५ दन्तानां च समानः आसीत् । निष्कर्षः वर्तमानं निष्कर्षं दर्शयति यत् हरी चायस्य उपभोगः दन्तानां हानिः कमयितुम् अपि शक्नोति। Copyright 2010 Elsevier Inc. सर्वाधिकारः सुरक्षितः। |
MED-4782 | संयुक्तराज्ये विपणनम् कृतानां चकलेट-काको-युक्तानां उत्पादानां विस्तृत-विभागेन सर्वेक्षणं कृतम्, येन फ्लेवन-३-ओल-मोनोमरस् , ओलिगोमरस् , बहुलम् बद्धानां च अधिक-विस्तृत-विश्लेषणं कर्तुं शक्यते, यानि प्रोसीयनिडिनस् इति संयुगानां वर्गात् विभक्तानि सन्ति । नमुनाः निम्नानां षट् श्रेण्याः मध्ये सर्वाधिक विक्रयस्य त्रयः चत्वारः उत्पादनेः सन्ति - प्राकृतिकः कोका-पाउडरः, अमीलितः बेकिंग चॉकलेटः, डार्क चॉकलेटः, अर्ध-मीठा बेकिंग चिप्सः, दुग्ध चॉकलेटः चॉकलेट सिरूपः च। मिश्रितप्रमाणं प्रतिशतं चरितं (% चरितं), प्रतिशतं निर्चरितं कोको ठोसम् (% एनएफसीएस), ओआरएसीद्वारा प्रतिरोधक-द्रव्य-स्तरम्, कुलम् बहुफेनल्, एपिकाटेचिन, कैटेचिन, कुलम् एकलोकार्धम्, तथा फ्लेवन-३-ओल ओलिगोमरस् तथा बहुलम् (प्रोसीयानिडिन्स्) इति लक्षणं कृतम् । ग्राम-भारानुसारं एपिकाटेचिन-काटेचिन-द्रव्य-संख्येय-क्रमः निम्नः अस्ति - कोका-पावडरम् > बेकिंग-चोकलेटम् > डार्क-चोकलेटम् = बेकिंग-चिप्सः > मिल्क-चोकलेटः > चोकलेट-सिराप् । उत्पादश्रेणीयां मोनोमर-अल्लिगोमर-प्रोफाइलानां विश्लेषणात् इदं सिद्धं भवति यत् द्विप्रकारं प्रोफाइलः अस्ति - (1) उच्च-मोनोमरयुक्ताः उत्पादनेषु ओलिगोमर-प्रोफाइल-संख्येय-घटित-संख्येयः, (2) उत्पादनेषु द्विगुण-प्रोफाइल-संख्येय-संख्येयः मोनोमर-प्रोफाइल-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्ये परिणामः ईपीकेटेचिनस्य % एनएफसीएस- प्रति प्रबलः सहसंबन्धः (R(2) = 0. 834) एवम् एन = 2-5 ओलिगोमेरस् य % एनएफसीएस- प्रति अति उत्तमः सहसंबन्धः च दर्शयति । % NFCS (R(2) = 0. 680 इत्यनेन केटेचिनस्य कमजोरीः अवलोकितः । अन्येषु विश्लेषणैः एपिकेटेचिनस्य च एन = २-५ ओलिगोमेरसहितस्य च समष्टिबहुलफेनॉलयोः सह उच्चस्तरीयः सहसंबन्धः प्रतीयते, किन्तु कुलबहुलफेनॉलयोः सह कमः सहसंबन्धः अस्ति। तथा च च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् मुख्यसम्बन्धिविश्लेषणात् (पीसीए) निष्पन्नम् यत् उत्पादनेषु पञ्चवर्गः सन्ति: (1) कोका-पाउडरः, (2) बेकिंग चोकलेटः, (3) डार्क चोकलेटः, (4) मिल्क चोकलेटः, (5) सिरपः। पीसीए-अनुसन्धानात् अपि प्रतीयते यत् अधिकाधिकं कारकानां समूहः एकस्मिन् समीपे अस्ति, यथा-अन्टी-अक्सिडेन्ट् क्रिया, कुलपॉलीफेनॉल, फ्लेवन-३-ओल माप, उत्पादस्य कैटेचिन-मात्राः, वसा-प्रतिशतम् च पृथक् पृथक् समूहं कुर्वन्ति । च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छिन्नं च्छि कोका-सहितेषु उत्पादनेषु कोका-पाउडरः प्रति सेवे २२७.३४ +/- १७.२३ मिग्रॅः प्रोसीयनिडिन्स्-संज्ञकः, चॉकलेट-सिराप् प्रति सेवे २५.७५ +/- ९.९१ मिग्रॅः प्रोसीयनिडिन्स्-संज्ञकः च्छिन्नः। एतानि परिणामानि वाणिज्यिक उत्पादानां, फ्लेवनोल्स् च जैवउपलब्धतायाः, तथा उत्पादानां कैटेचिनस्य मात्रायां प्रसंस्करणस्य सम्भावितस्य भूमिकायाः सम्बन्धे चर्चा भवति । |
MED-4783 | परिचयः ऐतिहासिकदृष्ट्या, स्तनरोगस्य प्रवृत्तिः एशियायाः अपेक्षा संयुक्तराज्ये अधिकम् आसीत् । यदा आशियायाः स्त्रियाः अमेरिका-देशे स्थलांतरं कुर्वन्ति, तदा तेषां स्तनाः कर्करोगस्य खतराः अनेक-पीढयानां कालान्तरे वर्धते, तथा अमेरिका-देशस्य स्त्रियाणां तुल्यः भवति। श्वेतैः । अतः आहारः च यथा परिवर्तनीयः, सः कारकः अपि दोषः भवेत् । पद्धतिः: अस्मिन् जनसङ्ख्या-आधारिते स्तनकर्करोगस्य अध्ययन-नियन्त्रण-सङ्ख्यायां चिनी-जापानि-फिलिप्पी-जातीयानां २०-५५ वर्षानां, सैन-फ्रान्सिस्को-ओक्लान्द् (कैलिफोर्निया), लस एन्जेलिस (कैलिफोर्निया) ओआहु (हवायी) च निवसन्ति स्त्रियोः मध्ये वयस्काणां आहार-संस्कृति-प्रथायाः विषये ५९७ प्रकरणानि (७०% पात्रानि) ९६६ नियंत्रणानि (७५%) च साक्षात्कारम् कृतवन्तः । संयुक्तराज्येषु (३९% सहभागीषु) निवासिनः मातृभिः सह अभ्यर्थिनां कृते, वयं ९९ प्रकरणेषु (४३% पात्रताप्राप्तानां) माताः, १५६ नियंत्रणानि (४०%) च बाल्यकालस्य बाल्यकालस्य प्रदर्शनात् सम्बद्धं वार्तालापं कृतवन्तः । ७३% अध्ययनसम्पन्नानां मध्ये निदानसमये पूर्व- रजोनिवृत्तिः आसीत् । परिणामः - बाल्यकाले, किशोरकाले, प्रौढकाले च सोयायाः सेवनस्य बहुविभागेन सापेक्षिकः जोखिमः (९५% विश्वास- अन्तरालः) क्रमशः ०.४० (०.१८- ०.८३; पी- प्रवृत्तिः) = ०.०३, ०.८० (०.५९- ०.०८; पी- प्रवृत्तिः) = ०.१२, ०.७६ (०.५६- १.०२; पी- प्रवृत्तिः) = ०.०४ आसीत् । बाल्यकाले सेवनं प्रति प्रतिकूलसम्बन्धः त्रिषु जातिषु, त्रिषु अध्ययनस्थलेषु, आशियायां तथा संयुक्तराज्येषु जन्मनि स्त्रीषु च अवलोकितः। पश्चिमाकरणस्य उपायानां समायोजनं किशोरानां प्रौढानां च सोया सेवनस्य सम्बन्धं कमकुर्वत् किन्तु बालानां सोया सेवनस्य विपरीतसम्बन्धं न प्रभावितम्। चर्चाः बाल्यकाले, किशोरवस्थायां, प्रौढवस्थायां च सोयापानं स्तनकर्करोगस्य जोखिमं घटयति, बाल्यकाले सोयापानं अधिकं प्रभावं ददाति। सोया हार्मोनल-सम्बद्धः, आयुः प्रारम्भिक-प्रकाशनः भवति, यः स्तन-कान्सरस्य प्रवृत्तिं प्रभावितं करोति । |
MED-4785 | प्रयोजनम् सोया आइसोफ्लेवोनस् , संरचनातः अन्तर्जात एस्ट्रोजेनस् इव, हर्मोन-मध्यस्थतायाम् तथा हर्मोन-असम्बद्ध-प्रयन्त्रयोः द्वारेण स्तन-कान्सरं प्रभावितुं शक्नोति । यद्यपि सोयायाः प्रभावः पूर्णतया न ज्ञायते, तथापि केचित् स्तनकर्करोगाः बचेः जनाः रोगनिदानात् पश्चाद् सोयायाः सेवनं वर्धयन्ति, येन तेषां रोगस्य भविष्यवाणी सुधरेत् । अतः, वयं सोया-आइसोफ्लेवोन-आदानादि-प्रयोजनस्य च स्तन-कर्करोगस्य पुनरावृत्ति-संभावने हार्मोन-प्रतिपादक-स्थितिः, रजोनिवृत्ति-स्थितिः, तथा तामौक्सिफेन-चिकित्सायाः प्रभावं परीक्षितवन्तः। पदार्थानि च पद्धतयः १९९७- २००० यावत् १९५४ महिलाणां स्तनकर्करोगाः उपचाराः कृतवन्तः, तेषां समूहस्य 6. ३१ वर्षेषु भवितव्यतायाः अनुगमनं कृतम्, तथा स्तनकर्करोगस्य पुनः पुनरावृत्तिः २८२ अभवत् । रोगनिदानात् २३ मासानन्तरं प्रतिभागिनः संशोधितं ब्लक्- पत्राणि पूरक सोया- भोजन आवृत्ति प्रश्नावलीं प्रेषयित्वा आइसोफ्लेवोन- सेवनं मूल्याङ्कं कृतम् । स्तनकर्करोगस्य पुनरावृत्तिः, जोखीम अनुपात (HR) तथा 95% विश्वास- अन्तराल (CI) द्वारा मापितः, बहु- परिवर्तनीय- विलंबित- प्रवेश- कोक्स- आनुपातिक जोखीम- मॉडेलानां उपयोगेन अनुमानितः । परिणामः डाईजेन- उपभोगः वृद्धिं ग्लिसेटिन- उपभोगं न तु उपभोगं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति प्रति द्वात्रिंशत्गुणाधिकं प्रति प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंशत्गुणाधिकं प्रति द्वात्रिंश तमोक्सिफेनयुक्तेषु स्त्रिषु स्त्राव- निवृत्तौ (postmenopausal women) स्तन- कर्करोगस्य पुनरावृत्तिः लगभगम् ६०% घटः अभवत्, यथा उच्चतम- न्यूनतम- दाइजेयिन- सेवनम् (१४५३ माइक्रोग्रामम् (μg) / दिनम् < ७. ७ μg/ दिनम्) (HR, ०. ४८; ९५% CI, ०. २१- ०. ७९, P = ०.००८) । निष्कर्षः सोया आइसोफ्लेवोनस् एशियायाः जनसङ्ख्यायाः तुल्यः स्तरः तामौक्सीफेन- उपचारं प्राप्तवन्तः स्त्रियां कर्करोगस्य पुनरावृत्तिः न्यूनं भवति, तथा तामौक्सीफेन- उपचारस्य प्रभावकारितायां अपि बाधकत्वम् न दृश्यते । स्तनकर्करोगाद् बचेभ्यः जनाः सोयायाम् उपभोगयितुं अनुशंसां कर्तुं पूर्वम् अन्यान् वृहत् सम्भवेषु अध्ययनेषु अधिकं पुष्टिकरणम् अपेक्षितम् । |
MED-4786 | पृष्ठभूमयः सोयाभोजनम् आयसोफ्लेवोनस् य समृद्धः स्रोतस् य वर्तते - अयं फाइटोइस्ट्रोजेनस् य वर्गः, यस् य एस्ट्रोस्टोजेनस् य विरुद्धं कर्करोगनिवारकं गुणं च वर्तते। उद्देश्यः शङ्घाई महिला स्वास्थ्य अध्ययनस्य भागिभूतानां ७३,२२३ चिनियायां स्त्रियां मध्ये स्तनकर्करोगस्य जोखिमस्य सह किशोरानां तथा प्रौढाणां सोयाभोजनस्य सम्बन्धस्य मूल्यांकनम् आसीत् । रचनाः प्रौढावस्थायां तथा किशोरवस्थायां सामान्य आहारस्य अनुमानार्थं भोजन- आवृत्तिः प्रश्नावली प्रयुक्ता। 7. 4 वर्षस्य औसत- अनुवर्तीय- कालात् कोक्स- प्रतिगमनस्य उपयोगेन 592 स्तन- कर्करोगाः प्रकीर्त्तिताः। परिणामः प्रौढानां सोया- आहारः सोया- प्रोटीनं वा आइसोफ्लेवोनं च उपभोगेन माप्यते, एवं पूर्व- रजोनिवृत्तिपूर्व स्तनकर्करोगस्य जोखिमः प्रतिलोमतः संबद्धः आसीत्, एवं संबन्धः सांख्यिकीयदृष्ट्या अत्यन्तं महत्त्वपूर्णः आसीत् (P for trend < 0. 001) । उच्चतरप्रवेशेभ्यः क्विन्टिलेभ्यः बहु- परिवर्तक- समायोज्य सापेक्ष- जोखिमानि (RRs) निम्नतरप्रवेशेभ्यः क्विन्टिलेभ्यः तुलनाः 0. 41 (95% CI: 0. 25, 0. 70) सोयाप्रथिनेभ्यः च 0. 44 (95% CI: 0. 26, 0. 73) आइसोफ्लेवोन- उपवेशेभ्यः च आसन् । किशोरवस्थायां सोयाभोजनं बहु मात्रायां सेवनं स्तनकर्करोगस्य पूर्व- रजोनिवृत्तिपूर्वकस्य जोखिमस्य घटः (RR: 0.57; 95% CI: 0.34, 0.97) । यौवनकाले तथा प्रौढावस्थायां च नियमितरूपेण सोयायुक्तं भोजनं बहु मात्रायां उपभोगयन् स्त्रियां स्तनकर्करोगस्य खतराः महत् घटितः आसीत् । सोयाभोजनं स्तनकर्करोगस्य च कारणं न दृश्यते। निष्कर्षः जनसङ्ख्या-आधारितः, सम्भाव्य-समूह-अध्ययनः, प्रमेनोपाउसल-स्तन-कान्सरात् पूर्वं सोया-भोजनस्य रक्षात्मक-प्रभावस्य प्रबल-प्रमाणं ददाति । |
MED-4787 | पृष्ठभूमौ यद्यपि शारिरीकक्रियायाः च स्तनकर्करोगस्य जोखिमस्य प्रतिपक्षात्मकसम्बन्धस्य प्रबलप्रमाणं विद्यते तथापि स्तनकर्करोगस्य जोखिमं घटयितुं शारिरीकक्रियायाः निश्चितं तीव्रता अथवा जीवनकालः सर्वाधिकप्रभावी भवति वा न इति ज्ञातुं न शक्यते। पद्धतयः NIH-AARP Diet and Health Study इत्यस्य सम्भावितप्रश्ने 118,899 महिलां मध्ये, वयं जीवनस्य चत्वारः कालः ("इतिहासः": आयुः 15-18, 19-29, 35-39 वर्षः; "अद्यतनः": 10 वर्षः) मध्ये स्तनस्य कर्करोगस्य जोखिमं प्रति हल्का, मध्यम-अति-सशक्त शारीरिकक्रियायाः सम्बन्धं परीक्षितवन्तः । शारीरिकक्रियायाः मूल्यांकनं स्व- प्रतिवेदनद्वारा प्रारम्भिक- स्थाने कृतम् आसीत्, तथा च 6. 6 वर्षे अनुगमनकाले 4, 287 स्तनकर्करोगाः प्रतिपादिताः। परिणामः आयुः- समायोज्य बहु- परिवर्तनीय कोक्स- प्रतिगमन- मॉडलेषु गत १० वर्षाणि > ७ घण्टाः साप्ताहिकः मध्यम- तीव्र- व्यायामः निष्क्रियतायाः तुल्यम् १६% न्यूनं स्तन- कर्करोगस्य जोखिमम् (RR: 0. 84; 95% CI: 0. 76, 0. 93) । BMI (RR: 0. 87; 95%CI: 0. 78, 0. 96) इत्यनेन समायोजनानन्तरं साङ्ख्यशास्त्रीयदृष्ट्या महत्वपूर्णं सम्बन्धं आसीत् । न च जीवनकालस्य अन्यकालानां मध्यम- तीव्रतायाः क्रियाकलापं न च जीवनकालस्य अन्यकालानां प्रकाश- तीव्रतायाः क्रियाकलापं स्तनकर्करोगस्य जोखिमैः सह सम्बद्धं कृतम्, एवं च ट्यूमरविशेषणानां आधारात् सम्बन्धः भिन्नः न आसीत् । निष्कर्षः मध्यम- तीव्रतायाः उच्चस्तरीयः शारिरीकक्रियाः, न हि पूर्वम्, रजोनिवृत्त्यन्तरं स्तनकर्करोगस्य जोखिमं घटयति । अस्मिन् अध्ययने, दूरम् अतीतकाले यत् यत् कृतम् आसीत् तत् स्मरणाय अपेक्षाकृतं नन्दिना स्मरणाय शक्नुमः। |
MED-4789 | लक्ष्ये अल्झायमररोगादिविकारसम्बद्धानां वृद्धानां वयस्काणां संज्ञानात्मकप्रभावानां च अध्ययनं, तथा च संज्ञानात्मकप्रतिकारस्य पूर्वानुमानकर्तृकत्वेन लिङ्गस्य भूमिकायाः मूल्यांकनम्। षड्वर्षेषु, यादृच्छिकः, नियन्त्रितः, क्लिनिकलः परीक्षणः। पूर्वसैनिकानां विषये पुगेट् साउन्ड् स्वास्थ्यसेवाप्रणालीयाः क्लिनिकल अनुसंधानसंस्थायाः स्थापना। सहभागी ३३ वयस्काः (१७ स्त्रियाः) ५५- ८५ वर्षयोः (औसत आयुः ७० वर्ष) आयुः मध्ये क्षीणबुद्धिकर्मणा अपाङ्गः। सहभागिनां उच्च- तीव्रतायाः एरोबिक व्यायामस्य अथवा स्ट्रेचिंग- नियंत्रण- समूहस्य मध्ये यादृच्छिकः विभाजनं कृतम् । एरोबिक समूहः ६ मासपर्यन्तं ४ दिनानि प्रतिदिनं ४५-६० मिनिटानि हृदयाघातसहायतायाः ७५-८५% धारेण व्यायामम् अकरोत् । नियंत्रणगर्भे समानाधिकरणेन पर्यवेक्षिते व्यायामे ताडनं कृतं किन्तु हृदयाघातः हृदयाघात- आरक्षणाय ५०% यावत् यावत् नीचः आसीत् । अध्ययनपूर्वं पश्चात् च ग्लुकोमेटाबोलिक् परीक्षां च ट्रेडमिल- परीक्षणं च कृतम्, दुहेरी- ऊर्जायाः एक्स- रे शोषणमापनविधिना च वसा- वितरणं मूल्याङ्कितम् । ३- मासे च ६- मासे च रक्तं परिगणयितुं संज्ञानात्मकपरीक्षणं कृतम् । मुख्यपरिणामः- लक्षण-अङ्केय-प्रकारानां प्रदर्शन-मापकं, मौखिक-प्रवाहेण, स्ट्रोप-प्रवाहेण, कार्य-परिवर्तनं, कथा-स्मरणं, सूची-शिक्षणम् च। इन्सुलिनम्, कोर्टीसोलम्, मस्तिष्क- व्युत्पन्नम् न्यूरोट्रॉफिकम् कारकम्, इन्सुलिन- इव वृद्धि कारकम्- I, तथा β- एमाइलोइड्स ४० तथा ४२- र्गुणां उपवास- प्लाज्मा स्तरम् । परिणामः उच्च- तीव्रतायाः एरोबिक- व्यायामस्य षट् मासानां समये संज्ञानात्मक- क्रिया, ग्लूकोज- चयापचय, तथा हाइपोथालामिक- पिट्यूटरी- एड्रेनल- अक्षः तथा ट्रॉफिक- क्रियाकलापेषु लिङ्ग- विशिष्टः प्रभावः आसीत्, यद्यपि हृदय- श्वसन- तन्त्रस्य तन्निमित्तं च शरीरस्य वसा- घटस्य तुल्य- लाभः आसीत् । महिलाणां कृते एरोबिक व्यायामः कार्यकारी कार्यस्य बहुविधपरीक्षायां प्रदर्शनं सुधाय, चयापचयसंबन्धिप्रक्रियायां ग्लूकोजस्य विसर्जनं वर्धयत्, तथा च उपवासकाले प्लाज्मास्तरस्य इन्सुलिनस्य, कोर्टीसोलस्य, तथा मस्तिष्क- व्युत्पन्नस्य न्यूरोट्रॉफिक- कारकस्य च घटः अभवत् । पुरुषानां कृते एरोबिक व्यायामः इन्सुलिनसदृशवृद्धिकरण- कारक- I- रसायनस्य प्लाज्मा- स्तरं वर्धयत्, तथा च केवलं ट्रेल्स- बी- प्रदर्शनस्य कृते अनुकूलः प्रभावः आसीत् । निष्कर्षः अयं अध्ययनः कूटस्थः नियन्त्रितः पद्धतिप्रयोगः कृत्वा, वृद्धमहिलाणां संज्ञानात्मक- क्षयस्य उच्च- जोखिमः, कार्यकारी- नियंत्रणप्रक्रियासु सुधारेण, एकं शक्तिशालीं गैर- औषध- रोगविज्ञानयुक्तं हस्तक्षेपं समर्थयति । अस्मिन् परिणामे इदम् अपि सूचितम् अस्ति यत् संज्ञानात्मकप्रतिक्रियायां लिङ्गप्रतिकारः एरोबिक-आभ्यासस्य प्रति ग्लूकोमेटाबोलिक्-अपिस्थि-अपिवृन्द-अक्ष-प्रतिकारयोः लिङ्ग-आधारितभेदयोः सम्बन्धः अस्ति । |
MED-4790 | अस्मिन् विषये लेखः प्रकाशितः अस् ति। अस्मिन् विषये लेखः प्रकाशितः अस् ति। अस्मिन् संक्षिप्तविश्लेषणे अहं एव प्रमेयम् प्रस्तूयते यत् ताम्रस्य विषमतायाः कारणं अस्मिन् वृद्धजनसमूहस्य मधुरसंज्ञानात्मकक्षयस्य च महामारीयाः प्रमुखं कारणम् अस्ति । अयं महामारी अद्यतनः अस्ति, ५०-६० वर्षाणि यावत् सः अतिविस्तारितः अस्ति। अस्मिन् रोगे शतवर्षं पूर्वं कश्चित् अपि न आगतवान् आसीत् । तथा च ताम्रयुक्तं नलनिर्माणं केवलम् विकसितदेशानां कृते एव भवति । अस्मिन् वातावरणे विकाससम्बद्धः किञ्चित् अस्मिन् वयस् काः मनसः विषं करोति। महामारीयाः कारणं ताम्रयुक्तं नलनिर्माणं, बहु-खनिजानां पूरकानां च ताम्रस्य सेवनम् च अस्ति । आहारस्य ताम्रं (अङ्गिकं ताम्रम्) यकृतः प्रक्रमिष्यति, सुरक्षितरूपेण च परिवहनं कृत्वा पृथक् करोति। अकार्बनिकं ताम्रं, यथा पीतजलस्य ताम्रपूरकानां मध्ये, बृहत्प्रमाणं यकृतं विहाय गच्छति, तथा रक्तस्य मुक्तता ताम्रपात्रं प्रति प्रत्यक्षं प्रवेशयति। अयं ताम्रः विषयुक्तः भवति यतः सः रक्त-मस्तिष्क-प्रकोपेन प्रविशति। अहं पशु-मानव-सामग्रीनां जालम् अवलोकयामि यत् ताम्र-विषादीनां विषयुक्तता अस्मिन् वृद्धे जनसङ्ख्यायां अल्झायमर-रोगस्य महामारीयाः कारणम् अस्ति, ज्ञान-क्षयस्य कारणम् अस्ति इति परिकल्पनेन सह दृढं भवति। |
MED-4791 | ओमेगा-३-अधिक-असृक्त-लवण-अम्लानां हृदय-रोग-अल्झायमर-रोगस्य जोखिम-प्रभावानां कारणात् मासेषु आहार-उपभोगः व्यापकतया अनुशंसितः अस्ति । अमेरिकन हार्ट एसोसिएशनः प्रति सप्ताहम् कमतः द्वौ मासेषु भोजनं करणीयम् इति अनुशंसा करोति। अस्मिन् विषये अस्मिन् देशे कृषीमात्राणां उपभोगः मानवानां कृते गोमात्राणां स्पांजिफोरम् एन्सेफलापत्याः संक्रमणप्रसाराय साधनं भवेत्, येन क्रुट्ज़्फेल्ट् जैकब रोगस्य विषये विषयाणि उत्पद्यन्ते। |
MED-4794 | समुदायसंबद्धं मेथिसिलिनप्रतिरोधीं स्टैफिलोकोकस आरेस् (सीए-एमआरएसए) विश्वव्यापीं विशेषतया संयुक्तराज्येषु चिन्ताजनकम् अभवत् । उद्भवस्य च प्रसारस्य विश्लेषणार्थं, सीए-एमआरएसए, स्वास्थ्यसेवा-सम्बन्धित-समुदाय-एमआरएसए, तथा स्वास्थ्यसेवा-सम्बन्धित-एमआरएसए (एचए-एमआरएसए) इति भेदस्य कृते महामारीविज्ञानस्य उत्पत्तिः स्पष्टं परिभाषायाः आवश्यकता अस्ति । यद्यपि रोगजननस्य कार्यस्य विषये अद्यत्वे चर्चा भवति, तथापि उत्तर-अमेरिका-यूरोप-देशानां बहुसंख्यकानां CA-MRSA-जातिनां विषये पन्तोन-वैलेन्टाइन-ल्यूकोसिडिन्-निर्माणस्य क्षमता सम्बद्धः अस्ति । अधिकांशं CA-MRSA पृथक्करणं HA-MRSA-स् तु भिन्नं क्लोनल् वंशं प्रतिपादयति; तथापि क्लोनल् वंशः सन्ति, येभ्यः HA-MRSA-मृगस्य च CA-MRSA-मृगस्य च रिपोर्टः कृतः अस्ति (उदाहरणार्थः ST1, ST5, ST8, ST22); CA-MRSA ST8 (USA300), यं अमेरिकादेशे अतिसारं भवति, सः यूरोपात् प्रतिवेदनं प्राप्तवान्। CA-MRSA ST80 यूरोपदेशे व्यापकः अस्ति; तस्य ओक्सासिलिन-विविध-प्रतिरोधकत्वस्य लक्षणरूपेण, सेफॉक्सिटिन्-आधारित-परीक्षणं विश्वसनीयं निदानं कर्तुम् उचितम् अस्ति । इदानीं युरोपदेशे CA-MRSA संसर्गः अमेरिकादेशस्य तु न्यूनः दृश्यते, यत्र विशेषेण रोगप्रवणः न्यूनसामाजिकस्थितिः च रोगिणः विशेषेण जोखिमं ग्रसितवन्तः सन्ति । |
MED-4796 | क्लॉस्ट्रिडियम डिफिसिलि मानवानां रोगानां, विशेषतया रुग्णालयस्थानां रोगानां अतिमहत्त्वपूर्णः कारणः अस्ति । त्रयः प्रमुखकारकाः इदम् रोगजनकं भोजनद्वारा रोगाणां कारणम् इति आशङ्काम् उत्प्रेरितवन्तः - समुदायसंबद्धः C. difficile संसर्गः अधिकाधिकं प्रसिद्धः, भोजनार्थं प्राणिषु च C. difficile इति विषये नूतनानि अध्ययनानि, तथा पशुषु, भोजनं च मानवानां च C. difficile इति विषये समानानि अध्ययनानि। स्पष्टम् अस्ति यत् C. difficile-मात्राः प्रायः खाद्यप्राणिषु च बहुषु क्षेत्रेषु प्राप्यन्ते, तथा मानव-संक्रमणेषु महत्त्वपूर्णः स्ट्रेनः यथा रिबोटाइप ०२७/NAP१/टोक्सिनोटाइप-३, रिबोटाइप-०७८/टोक्सिनोटाइप-५, प्रायः विद्यमानः भवति । तथापि, अस्मिन् समये अस्पष्टम् अस्ति यत् दूषितभोजनस्य सेवनं उपनिवेशस्य वा संसर्गस्य कारणं भवितुं शक्नोति वा न। समुदायसम्बद्धं दारुणम् (community-associated diarrhoea) मध्ये C. difficile-स्य भूमिकायाः विषये अनेके प्रश्नः अनुत्तराः सन्ति: यदा सः खाद्यपदार्थानां दूषितः भवति तदा तस्य स्रोतः, संसर्गजन्यं मात्रा, दूषितभोजनस्य ग्रहणं रोगस्य च सम्बन्धः च। मानवरोगेषु अस्य रोगजनकं महत्त्वपूर्णं भूमिका च, समुदायसम्बद्धं रोगजनकं रूपेण अस्य सम्भाव्य उदयः च, आहारासहितं विभिन्नं संसर्गस्रोतस्य सावधानीपूर्वकमुल्याङ्कनम् अपेक्षते, किन्तु C. difficile संसर्गस्य सम्भाव्य भूमिकायाः निर्धारणम् कठिना भवेत् । |
MED-4797 | २००६ तमे वर्षे टेक्सास-राज्यस्य एकं वर्टिकल-इन्टिग्रेटेड सुग्ग्लिसिटी-संस्थायां भिन्न-भिन्न-वृद्ध-वर्गानां सुग्गलकानां मध्ये क्लॉस्ट्रिडियम-डिफिसिलि (सीडी) रोगस्य प्रादुर्भावस्य तुलनाः, अस्मिन् अध्ययनस्य अन्य-प्राणिनां तथा मानवाणां पृथक्-स्थानां तुल्य-प्रदर्शनं च आसीत् । परिणामः १००८ सुराणां मलप्रमाणं च सुराणां मांसप्रमाणं च (सामान्यतया १३% प्रचलनम्) १३१ सीडी पृथक्करणं आधारितम् अस्ति । समूहयोः (P<or=0.001) भिन्नता आसीत्, तथा च स्तनयित्रीषु पिग्ग्लसमध्ये 50.0% (61/122) एव सीडी-प्रभृतिः आसीत्, ततः स्तनयित्रीषु सूखासु तथा प्रजनन-स्थानेभ्यः प्रवाहेभ्यः 23.8% (34/143), नर्सरीषु 8.4% (10/119), पोर्क-प्रोडक्ट्समध्ये 6.5% (4/62), फार्मर-फिनिशर्समध्ये 3.9% (15/382) तथा प्रजनन-गर्भासु तथा सूखासु 23.8% (34/143) च आसीत् । १३१ पृथक्पदानां मध्ये १२२ विषवाणि ए (tcdA) तथा बी (tcdB) जीनानां कृते पीसीआरद्वारा सकारात्मकानि, १२९ पृथक्पदानां मध्ये tcdC जीनस्य ३९ आधार- जोडीः विलोपनम् आसीत्, १२० पृथक्पदानां विषवाणि वि, १३१ पृथक्पदानां मध्ये च द्वित्व विषवाणि जीनस्य cdtB कृते सकारात्मकानि आसन् । सर्वेषु पृथक्कृतकेषु सेफॉक्सितिनम्, सिप्रोफ्लोक्सासीन्, इम्पीनेम् च प्रतिरोधात्मकं आसीत्, किन्तु सर्वेषु मेट्रोनिडाजोल्, पिपेरासिल्लिन्/ ताजाबक्टाम्, अमोक्सिल्लिन्/ क्लवूलैनिक- अम्लम्, वन्कोमाइसिनम् च प्रति संवेदनशीलता आसीत् । बहुसंख्यकेषु पृथक्कृतकेषु क्लिन्डामाइसिनप्रतिरोधः, एम्पिसिलिनप्रतिरोधः अथवा मध्यवर्ती प्रतिरोधः, टेट्रासाइक्लिनं क्लोराम्फेनिकोलप्रति संवेदनशीलता च आसीत् । मार्च- अगस्त- मासयोः तुलनायां सितम्- फ़रवरी- मासयोः समये पृथक्कृतानां संख्यायाः वृद्धिः (P</=0.001) अभवत् । |
MED-4799 | क्लॉस्ट्रिडियम डिफिसिल्-संक्रमणस्य प्रमाणं ज्ञातुं वयं तुक्सन-नगरस्य एरिजोना-प्रदेशस्य विक्रयस्य कुक्कुडित-अपि कुक्कुडित-अपि मांसस्य उत्पादानां नमुनाः गृहीताः। ४२ प्रतिशतं विषजनित-सी डिफिकल-जातिः (यापि रिबोटाइप ०७८/टोक्सिनोटाइप-वी [७३%] अथवा ०२७/टोक्सिनोटाइप-३ [NAP१ अथवा NAP१ सम्बन्धि; २७%]) । एतेन निष्कर्षः सूचितं यत् खाद्यपदार्थैः सी डिफिसिलि-प्रजाति-अन्तरं संक्रमणे भूमिकाः कर्ता भवितुं शक्नुवन्ति । |
MED-4803 | अस् माभिः बैटन रुज, लस एन् जिय्स् -स् य ३० ग्रस् पि स्टोर्स् मात् १२० मांसप्रमाणानि अन् वेषयितानि। एस. ऑरेयस-जातिः ४५.६% सुन्तलाः, २०% गोमांस-जातिः च प्राप्ताः, तत्रापि एमआरएसए-जातिः षट् मांस-जातिः (पांच सुन्तलाः, एक गोमांस-जातिः) निष्कासितः। एमआरएसए- पृथक्कृतं द्वौ प्रकाराः (क्लोन) आसन्, एकः पन्तोन- वलेन्टाइन- ल्यूकोसिडिन् युक्तः, तथा पल्स्ड- फील्ड- जेल इलेक्ट्रोफोरेसिस- प्रकारस्य USA300 तथा अन्यः USA100 । |
MED-4804 | पृष्ठभूमयः - अल्कोहलयुक्तं हस्तमस्सारणं (एबीएचआर) रोगजनकं जीवाणूनां प्रसारणं घटयितुं प्रभावशाली साधनम् अस्ति। अल्कोहलः क्लॉस्ट्रिडियम डिफिसिल्ल् स्पोर्स् विरुद्धं प्रभावकारि न भवति । अस्मिन् विषये, एबीएचआर-प्रयोगात् अनन्तरं स्वेच्छिकानां हस्तेषु सी डिफिक्स्लि स्पोर्स् (C. difficile spores) -इति प्रतिधारणं, शारीरिकसंपर्कात् च स्पोर्स् -इति प्रत्यारोपणं च अध्ययनम् कृतम् । विधिः नान्टोक्सिजेनिक् स. डिफिक्लि स्पोर्स् १० स्वेच्छिकानां नग्नां हस्तेषु प्रसारितवन्तः। ३ एबीएचआर- यन्त्रानां प्रयोगः तथा क्लोरेक्सिडीन- साबुन- जल- प्रक्षालनं च सी डिफिक्स्लि स्पोर्स् निष्कासनार्थं केवलं साध्याजल- प्रक्षालनं च तुलना कृतम् । हस्तपटलसंस्कारं पूर्वं तथा पश्चात् हस्तस्य दूषणमुक्तिप्रकरणं कृत्वा पटलप्रमाणं कृत्वा कृता। एबीएचआर- औषधस्य उपयोजनानन्तरं सी डिफिक्स्लियु- रोगस्य संक्रमणं परीक्षणं कृतम्, प्रत्येकं स्वयंसेवकः अनौपचारितेन स्वयंसेवकस्य सह हस्तेन सह संवाद्यम्। परिणामः - साध्या जले रसावचनं कृत्रिमपशूनां संख्यां प्रति वर्गसेन्टिमिटरम् १.५७ +/- ०.११ log10 कोलोनी-निर्माण-एकिका (CFU) इत्यनेन घटादिवत् (+/- मानक-अवच्छेदः [SD]) अन्योन्य उत्पादानां कृते अस्य मूल्यस्य शून्य-बिन्दुः निर्धारितः। जलधूलिषु स्नानं कृत्वा क्लोरेक्सिडिन्-साबुनधूलिषु स्नानं कृत्वा क्लोरेक्सिडिन्-साबुनधूलिषु स्नानं कृत्वा क्लोरेक्सिडिन्-साबुनधूलिषु स्पोर्-गणनं प्रति सेमी-मीटरम् औसतनम् (+/- एसडी) ०.८९ (+/- ०.३४) लॉग-१० सीएफयू प्रति सेमी-मीटरम् घटाः। एबीएचआर-समूहानां मध्ये इसागेल-मात्रायां प्रति सेमी-मीटरम् (पी = ०.००५) ०.११ (+/- ०.२०) लॉग-१० सीएफयू प्रति सेमी-मीटरम् घटाः, इन्दुरे-मात्रायां प्रति सेमी-मीटरम् (पी = ०.००५) प्रति सेमी-मीटरम् (०.३७ (+/- ०.४२) लॉग-१० सीएफयू प्रति सेमी-मीटरम्) घटाः, पुरेल्-मात्रायां प्रति सेमी-मीटरम् (पी = ०.००५) प्रति सेमी-मीटरम् घटाः। एबीएचआर- यन्त्रैः प्राप्तेषु घटानां मध्ये सांख्यिकीयदृष्ट्या महत्त्वपूर्णं भेदः न आसीत्; केवलम् एन्डुर- यन्त्रस्य घटः जल- नियंत्रणस्य रगणेन प्राप्तेभ्यः सांख्यिकीयदृष्ट्या भिन्नः आसीत् (पी = ०.०४०) । एबीएचआर-प्रयोगात् अनन्तरं हस्तस्पर्शनेन प्राप्ति-स्थानानां हस्तानां मध्ये ३०% शेषः सी डिफिक्स्ल-बीजाः प्रवाहितः। निष्कर्षः - स्वेच्छया हस्तानां उपरि सेफ डिफिसिल् स्पोर्स् निष्कासनं कुर्वन् साबुनैः जलैः हस्त-प्रक्षालनं एबीएचआर-संयन्त्रं निष्कासनं निष्कासनं निष्कासनं च अपेक्षते। एबीएचआर-प्रयोजनानन्तरं हस्तस्पर्शद्वारा अवशिष्टं स्पोरं सहजतया विसर्जितं भवति । |
MED-4807 | शिगा विषं उत्पादयितुः एस्चेरिचिया कोली (एस्.टी.ई.सी.) च अन्यः सम्भाव्यतः दस्तजनकः इ.कोली प्रजननप्रभेदः विक्रय-मांसस्य मध्ये अस्ति इति निर्धारयितुं, २००२ तः २००७ पर्यन्तं अमेरिकायाः राष्ट्रीय-अन्टी-माइक्रोबियल-प्रतिरोध-निरीक्षण-प्रणाली (एन.ए.आर.एम.एस.) विक्रय-मांस-कार्यक्रमेण सङ्ग्रहितः ७,२५८ इ.कोली-विच्छेदकः शिगा विष-जनानां परीक्षणं कृतः। २००६ तमे वर्षे पुनः प्राप्ते इ. कोलि-सङ्केतात् १२७५ विष्वक्सेषु अन्योः दारुजन्य इ. कोलि-जातिभ्यः विशिष्टाः विष्वक्सेभ्यः जीनानि परीक्षितानि। १७ पृथक्पदः (१६ मृद् गोमांसात् १ च पोर्क कूपात्) stx जीनानां कृते सकारात्मकः, stx1 तथा stx2 द्वयोः कृते ५ सकारात्मकः, stx1 कृते २ सकारात्मकः, stx2 कृते १० सकारात्मकः च। STEC-जातिषु १७ प्रजातयः १० प्रकाराः सन्ति: O83:H8, O8:H16, O15:H16, O15:H17, O88:H38, ONT:H51, ONT:H2, ONT:H10, ONT:H7 तथा ONT:H46 । STEC-प्रजातिषु कस्यापि ई.ए. न आसीत्, सप्तपदेषु एण्टेरोहेमोग्रैटिक-कोलि (EHEC) ह्ल्य.ए. आसीत् । एकं एसटीईसी पृथक्कृतं विना सर्वेषु वेरो कोशिकाषु विषारी प्रभावः आसीत् । DNA अनुक्रम विश्लेषणात् सिद्धम् अभवत् यत् पञ्च STEC पृथक्कृतानां stx2 जीनानां मध्ये श्लेष्म- सक्रिय Stx2d इत्यस्य कोडिंगम् अस्ति । STEC-जातिषु १७ उपप्रकारानि विहितानि, यानि पल्स्ड-फील्ड जेल इलेक्ट्रोफोरेसिस (PFGE) द्वारा विहितानि, १४ भिन्नानि प्रतिबन्धनानि प्राप्तानि। २००६ तमे वर्षे १२७५ पृथक्कृतानां मध्ये ३ STEC पृथक्कृतानां अतिरिक्तम् ११ एटिपिकल एण्टेरोपातोजेनिक E. coli (EPEC) पृथक्कृतानि अपि निर्दिश्यन्ते । अस्मिन् अध्ययने प्रतीयते यत् विक्रयकरणाय मांसम्, मुख्यतया मृदा गोमांसम्, विभिन्नाः STEC-जातिभिः दूषितम् आसीत् । अपरंपरागत इपेक-जातिः विक्रय-मांसस्य मध्ये विद्यमानः अस्ति, यतो हि मानव-संक्रमणस्य कारणम् अस्ति, अतः अस्य विषये अपि चिन्ता वर्तते । |
MED-4808 | पृष्ठभूमयः - इश्चेरिचिया कोली-रोगाः अतिआंतिक-रोगाः विशेष-आंतिक-रोगजनक-इ.कोली-रोगाः (ExPEC) तथा रोगाणां प्रतिरोध-रोगाः अपि वर्धन्ते । अन्नप्रदानकाले ExPEC तथा रोगाणुनाशक-प्रतिरोधी E. coli फैलिताः भवितुं शक्नुवन्ति । पद्धतिः २००१-२००३ यावत् मिनियापोलिस-सेन्ट-पौल-क्षेत्रे दश विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-विक्रय-व-व-व-व-व-व-व-व-व-व-व-व-व-व-व-व-व-व-व-व-व-व-व- परिणामः - ई. कोलाई संदूषणस्य प्रादुर्भावः विविधखाद्यपदार्थैः (९%) गोमांसं वा पोर्कमांसं (६९%) पोल्ट्री (९२%; पी<.००१) इत्यनेन एव अभवत् । इ. कोलि- सकारात्मकं नमुनायां प्रति- रोगाणुरोधी प्रतिरोधस्य (अनुक्रमे 27%, 85%, 94% नमुनाः; P<. 001) तथा ExPEC दूषणस्य (अनुक्रमे 4%, 19% तथा 46%; P<. 001) समानं व्याप्तिकरणं विलोकितम् । बहुविध-विभागेन विश्लेषणात् प्राकृत-भोजन-भण्डारात् प्राप्ते गो-मांस-पशु-मांस-पक्षि-मांसयोः इ.कोलि-दूषणस्य प्रतिरोधस्य च न्यून-संभावनं दृश्यते । अप्रत्यक्षः प्रमाणः कृषिस्थाने प्रतिरोधस्य चयनं सूचितवान् । चातुर् अन्न- स्त्रोतः ExPEC पृथक् (मटर- कषायः, टर्की भागः, मृद्- पोर्कः, च वनस्पति- डिप्) O प्रतिजनं तथा जीनोमिक प्रोफाल् द्वारा चयनित मानवस्य क्लिनिकल पृथक्- कषायं निकटतः समानम् आसीत् । निष्कर्षः - रोगाणां प्रतिरोधात्मकम् इ.कोली तथा एक्स.पी.ई.सी. समुदायव्यापी प्रसारस्य हेतुः खाद्यविक्रयस्य महत्त्वपूर्णं साधनं भवितुं शक्नोति, यानि वैद्यकीयदृष्ट्या महत्त्वपूर्णानि खाद्यजनित रोगजनकाणि नवं विज्ञातानि सन्ति। |
MED-4811 | अनेके गहनसागरस्य मत्स्यस्य शरीरे बहवः मोम एस् टर्स् (wax esters) संचयिताः सन्ति, येन तेषु जलप्रवाहः नियन्त्रितः भवति । तयोः केचन पक्षेषु प्रायः ट्युनाः अन्ये च मत्स्यः अपहृतानि भवन्ति । एतादृशानां जलजातानां मध्ये स्कुलेर-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य-मत्स्य- इदम् मासे उपभोगेन अपघ्ननीयस्य मोमस्य एस्टरस्य रेक्टमस्य मध्ये संचयः रेक्टमतः नारङ्गेन वा भूरेन हरितेन तैलेन विसर्जनं वा लीकं करोति, किन्तु द्रव्यस्य उल्लेखनीयं हानिः न भवति । इयं शारीरिकप्रतिक्रिया किरीओरिया इति कथ्यते, यया विविधप्रकारेण "तेलयुक्तं दारुणम्", "तेलयुक्तं नारंगी दारुणम्", "तेलयुक्तं नारंगी लीकम्" इति मासमीडियायां तथा इन्टरनेटस्य ब्लॉगरैः वर्ण्यते । केरीओरिया रोगस्य प्रकोपस्य सूचनां बहुधा महाद्वीपेषु प्राप्ताः। पीडिताः अपि अन्यः लक्षणानि, यथा- वातरोगः, वातोत्पादनाः, पेटु- कफ- वातरोगः, दहीरोगः च। केरीओरिया रोगे पीडिते चिन्ता वा घोरभयाद् एताः लक्षणानि सम्भवन्ति । इटालियन्, जपान, दक्षिणकोरीया च देशेषु एस्कुलरः तैलमत्स्यस्योः आयातं विक्रयणं च प्रतिषेधितम् अस्ति । केरीओरियायाः प्रकोपात् पूर्वं तथा पश्चात् जनानां उचितं लेबलिङ्करणं तथा सुरक्षां सुनिश्चितं कर्तुम् द्वयोः मत्स्यानां शीघ्रं पताकाकरणं अति आवश्यकम् अस्ति । |
MED-4812 | हेपाटाइटिस ई, यं हेपाटाइटिस ई विषाणवः (एचईवी) उत्पद्यते, इदानीं जन्तुरोगं मानवरोगं च मन्यन्ते । सुराः, वन्यचरः, मृगः च एषाम् जलकर्मिकाः, तेषां मांसं आंतिकाः च - मांसं भक्षयितुम् - एच.ई.वी. संक्रमणाय वाहनानि इति च निर्दिष्टानि। मच्छिल्पिः अपि वाहनरूपेण कार्यम् करोति। आहार-प्रधान-रसा-प्रधान-रसा-प्रधान-रसाः एव एव प्रभावं कुर्वन्ति यत् एतेन वाहकैः प्रेषितः HEV-रोगः आतिथ्य-सम्पन्न-सङ्घस्य उपभोगात् पूर्वं कतिपरिमाणं निष्क्रियः भवति । अन्यः संसर्गमार्गः मानवैः जीवानां च द्वारा आंतिकमार्गेण पर्यावरणम् उपलभ्यते। यद्यपि मानव-जनित-संक्रमणः मुख्यतया पर्यावरणीय-प्रसाराः, तथापि पशुजनित-संक्रमणः खाद्य-जनित-संक्रमणः पर्यावरणीय-संक्रमणः च द्वयोः मार्गेषु अपि गच्छति । |
MED-4813 | हेपाटाइटिस ई विषाणवः (एचईवी) जन्तुजातीय रोगजनकः अस्ति, यस्य पोषणं सुराः कुर्वन्ति । संयुक्तराज्यस्य स्थानिकविक्रयशालायां विक्रयस्य गोजात्रेषु वाणिज्यिकगोजात्रेषु एचईवी आरएनए-संज्ञायाः उपस्थितीं निर्धारयितुं, वाणिज्यिकगोजात्रेषु १२७ पैकेट्-पक्वानां यकृतं क्रयित्वा सर्वकारेण आरटी-पीसीआर-परीक्षणद्वारा परीक्षणं कृतम्, येन चारिः ज्ञातानि एचईवी-जीनोप्रकारानि सर्वे अपि निर्दिश्यन्ते । १२७ यकृतानां मध्ये १४ यकृतानि HEV RNA- प्रति सकारात्मकानि आसन् । अनुक्रम- तथा वंशानुगतविश्लेषणेन 14 पृथक्कृतानि सर्वाणि जीनोटाइप 3 इत्यस्य भागिनः अभवन् । ततः पशूनां विषये एकं अध्ययनं कृतम्, येन पश् चात् पीसीआर- सकारात्मकं पशूनां यकृतं अद्यापि संसर्गजनकम् विषाणूः आसीत् वा इति निर्धारयितुं। परिणामतः पक्व- रासायनिक- परीक्षण- यन्त्रेण (PCR- positive pig- liver homogenates) त्रयाणां मध्ये द्वौ सुगौणौ संसर्गिताः अभवन्, यस्मात् विष- विषाणूनां मल- विसर्जनम्, विषाणू- रक्ताम्, सीरो- रूपांतरम् च निरूपिताः। तथ्यान् प्रति प्रदर्शितम् यत् भोजनालयानां विक्रयार्थं प्रयुक्तेषु वाणिज्यिकसुंस्यकलेवरौ हेवी-संक्रमणं भवति, तथा च संक्रमणाय विषाणूः संसर्गजन्यः वर्तते, अतः खाद्य-संक्रमणाय हेवी-संक्रमणं जनस्वास्थ्यस्य चिन्तायाः कारणम् अस्ति। |
MED-4814 | १९८५ तमे वर्षे विकसितदेशानां मध्ये पोर्क-मांसस्य राष्ट्रीय उपभोगः एवं क्रॉनिक लिवर डिसीज (सीएलडी) रोगात् मृत्युः च परस्परं सम्बन्धः इति प्रतिवेदनम् प्राप्तम् । एकं सम्भाव्य यन्त्रं यत् इदम् व्याख्यायते सः श्वसनरोगस्य ई-रोगाः पोर्क-मांसात् प्रसारिताः सन्ति । अस्मिन् विषये अद्यतनानि अन्तराष्ट्रियानि तथ्यानि प्राप्य अस्मिन् विषये पुनः अध्ययनं कर्तुम् इच् छामः । देशेषु पोर्क- मांसस्य उपभोगः तथा क्लेड- रोगस्य मृत्युः संबन्धः अनुमानयितुं प्रतिगमन- नमुनायाः उपयोगः कृतः । १८ विकसितदेशानां (१९९०-२०००) क्लेड-रोग-मृत्युः, मद्य-उपभोगः, हेपाटाइटिस-बी-विषाणूः (HBV) च हेपाटाइटिस-सी-विषाणूः (HCV) च विषमप्रवृत्तिः विश्व-स्वास्थ्य-संस्थायाः डाटाबेस-संस्थानाद् प्राप्ताः । राष्ट्रस्य पोर्क-मांस-मांस-उपभोगस्य आंकडाः संयुक्तराष्ट्रसंघस्य डाटाबेस-मण्डले प्राप्ताः । एकप्रकारेण पुनः अध्ययनं दर्शयति यत् अल्कोहल- वः चर्म- मांस- उपभोगः क्लेड्- रोगात् मृत्युसंख्येयसम्बन्धेन सह संबद्धः आसीत्, किन्तु गोमांस- उपभोगः, एचबीवी- चर्म- रोगस्य सर्पप्रभावः च न आसीत् । प्रतिव्यक्ति १ लिटर्-अधिकं मद्यपानं प्रतिव्यक्ति १ लिटर्-अधिकं मद्यपानं प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रतिव्यक्ति प्रति प्रतिव्यक्ति-मात्रायां १० कि.ग्राम् अधिकं पोर्क-मांसस्य वार्षिक-मध्यम-उपभोगं प्रतिवर्षं प्रतिव्यक्ति-मांसस्य प्रतिव्यक्ति-मात्रायां ४-५ मृत्-लक्षणानि प्रति १०,००,००० जनसङ्ख्यायां CLD-रोगात् मृत्यु-लक्षणस्य वृद्धिः अभवत् । बहुविध- विपरिवर्तनं दर्शयति यत् अल्कोहल- मदिरा- सेवनम्, पोर्क- मांस- उपभोगम्, एचबीवी सेरोप्रिवेन्सेस् च स्वतन्त्ररूपेण क्लेड- रोगात् मृत्युः अभवत्, किन्तु एचसीवी सेरोप्रिवेन्सेस् न आसीत् । १९९०-२००० यावत् विकसितदेशानां मध्ये सुराः मांसस्य उपभोगः सीएलडी-रोगेण मृत्युसंख्येय-संबन्धेन निर्विघ्नः आसीत् । तया यन्त्रस्य स्थापनार्थं अपि अधिककार्यस्य आवश्यकता अस्ति । |
MED-4815 | यद्यपि उत्तर-अमेरिकादेशे ई-हेपेटाइटिस-विषाणूः (HEV) दुर्लभः अस्ति तथापि, ई-हेपेटाइटिस-विषाणूः अतिप्रसङ्गालङ्कृत-देशानां यात्रायाः इतिहासं न कुर्वन् रोगिणां मध्ये केषुचित् औद्योगिक-देशेषु अस्य सङ्क्रमणस्य सङ्क्रमणस्य सङ्क्रमणः अभवत् । अस्य रोगस्य विषयाः सर्वेषु जगतिषु सन्ति। प्रायेण प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेण चैवं प्रायेणम् कानाड-देशे इदानीं यावत् HEV रोगस्य प्रकोपस्य प्रमाणं न प्राप्नोति किन्तु सुराणां उत्पत्तिसूत्रेषु च HEV genotype 3 strains इति सङ्ख्यां प्राप्तम् अस्ति । अधुना अध्ययनस्य उद्देशः वधावसरे ४३ सुराणां यकृतं, श्लेष्मकोष्ठं, मूत्राशयं, यकृतस्य लिम्फग्रन्थिं, पित्तं, टन्जिलं, प्लाज्मा च अपशिष्टं च प्रतिमानानि निर्धारणं आसीत् । आरएनए निष्कर्षण प्रक्रियायाः प्रमाणनार्थं, नमुना- निवारकानां अनुपस्थितिः पुष्ट्यर्थं, तथा प्रवर्धन- नियंत्रणार्थं च चान्द्रायण- कालिसीविरासः (एफसीवी) प्रयोगः कृतः । FCV/ HEV बहुलम् TaqMan RT-qPCR प्रणालीप्रयोगेण HEV RNA परीक्षणं कृतानां ४३ प्राणां मध्ये १४ प्राणां मध्ये अवलोकितम् । एचईवीः लिम्फग्रन्थिषु (११/४३), मूत्राशयम् (१०/४३), यकृतम् (९/४३), पित्तम् (८/४३), मलम् (६/४३), टन्जलम् (३/४३), प्लाज्मा (१/४३) च रोगग्रस्तानां जन्तूनां नमुन्यां प्राप्यते । न हि HEV- सकारात्मकः लम्बः नमुनाः अवलोकितवन्तः। यकृत- पित्त- नमुनायां विषाणूभारः १०- ३- १०- ७ प्रतिलिपिः प्रति ग्रामम् एव आसीत् । Crown Copyright 2010. प्रतिलिपि अधिकारः एल्सेवियर बी.वी.द्वारा प्रकाशितम्। सर्वाधिकारः सुरक्षितः। |
MED-4816 | हेपाटाइटिस ई विषाणूनां (HEV) तथा हेपाटाइटिस ए विषाणूनां (HAV) तापस्थिरतायाः तुलना कृता। विषाणूनां मल- निलंबनानि ४५ डिग्री सेल्सिअस् तः ७० डिग्री सेल्सिअस् यां तापमानां तापयेत्, तथा च शेषः संसर्गशीलता उभय- विषाणूनां कृते अनुमोदिते कोष्ठ- संस्कृति- प्रणालीयां निर्धारिता। यद्यपि एचएवी-संक्रमणस्य स्थिरीकरणं कमः आसीत्, तथापि किञ्चित् एचएवी-संक्रमणं दुर्लभ-पक्वस्य मांसस्य अन्तर्-तापमानम् अपि जीवितुं शक्नोति स्म । |
MED-4817 | दशजनाः जनाः २००१ तः २००२ यावत् जापानस्य होक्काइडो- प्रदेशे स्थावरजङ्गम- ज्वररोगेण ग्रसितवन्तः, तेषां मध्ये नौजनाः (९०%) जनाः रोगस्य आरम्भात् २- ८ सप्ताहात् पूर्वं भक्षयित्वा पोर्कलिवरं खादन्ति स्म । अस् माभिः आरटी-पीसीआर-प्रकरणद्वारा हेपाटाइटिस-ई-विषाणू (एचईवी) आरएनए-संक्रमणस्य प्रमाणं ज्ञातुं होक्काइडो-प्रदेशस्य भोजनालयानां भोजनालयानां विक्रयानां कच् छ्वर-कफ-पक् छ्वर-पक् छ्वर-पक् छ्वर-पक् छ्वर-पक् छ्वर-पक् छ्वर-पक् छ्वर-पक् छ्वर-पक् छ्वर-पक् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ् छ ३६३- पैकेट् मध्ये सप्त- पैकेट् मध्ये (१.९%) सुराणां यकृतस्य नमुनायां HEV RNA अवलोकनीयम् आसीत् । आंशिक- अनुक्रम- विश्लेषणात् एव प्रकटितम् यत् सप्त सुराणां HEV पृथक्कृतानि जीनोटाइप- III अथवा IV- प्रकाराः आसन् । एकं सुगन्धि HEV पृथक्कृतं (swJL145) सुगन्धि यकृतं पैकेज्डं कृत्वा प्राप्तम्, तस्य HE- JA18 पृथक्कृतं शतप्रतिशतम् एकत्वम् आसीत्, यत् होक्काइडो- प्रदेशे ८६ वर्षीयस्य रुग्णस्य शरीरात् प्राप्तम् आसीत् । २ सुराणां HEV पृथक्कृतानि (swJL234 तथा swJL325) ९८. ५- १००% समत्वम् आसीत् HE- JA4 पृथक्कृतं सह, यः होक्काइडो- प्रदेशे ४४- वर्षस्य रोगिणः प्राप्तः आसीत् । एते परिणामः दर्शयन्ति यत् अपर्याप्ततया पक्वम् अश्विनस्य यकृतम् मानवान् प्रति HEV प्रसारयितुं शक्नोति । |
MED-4818 | मानव- पेपिलोमा- विषाणू- (एचपीवी) -सम्बन्धित-कणानां च आहार-कारणानां च मध्ये सम्बन्धः अस्ति इति समर्थनं कुर्वन् क्लिनिकल- पर्यावरणीय- प्रमाणं प्रस्तुतम् अस्ति । उच्चतरतरतरं भृशम् (६००- १,००० ग्रामम् प्रतिदिनम्) भृशम् भृशम् उपभोगात् परित्यागः एकस्य १९ वर्षीयस्य स्वस्थपुरुषस्य मूत्रमार्गस्य कण्डिलोमायाः पुनरावृत्तिः सह संबद्धः आसीत्, यस्मिन् अन्तर्फेरोन्- गामा- औषधया उपचारः कृतः आसीत् । अन्तराष्ट्रियसम्बन्धेन सूचितम् अस्ति यत् पोर्क- मांसस्य सेवनं गर्भाशय- ग्रीवा- कर्करोगस्य घटनायाः सह सकारात्मकतया सम्बद्धम् अस्ति, यस्मिन् एचपीवी रोगः अपि सम्बद्धः अस्ति । पोर्क- मांसस्य वा पोर्क- मांसस्य उपभोगेन सह आहारविषयकानां कारकानां कारणं एचपीवी- संबन्धितानां रोगानां विकासः संभवति । |
MED-4819 | अस्मिन् पूर्वम् १९८९ पर्यन्तम् २,६३९ जनाः मृताः, ये च एकस्य स्थानीयसङ्घस्य सदस्यः आसन्, ये कदापि पोल्ट्रीस्क्लेचर-प्रोसेसिंग्-कार्गोपकारेषु कार्यम् अकुर्वन्, यतोहि ते पोल्ट्रीषु विद्यमानानां आन्कोजेनिक-विषाणूनां विषये अभ्यस्तः आसन् । अस्मिन् प्रतिवेदने, २,६३९ जनाः, ये केवलं पोल्ट्री कारखान्यां कार्यम् अकुर्वन्, तेषां २,५८० जनाः २००३ तमे वर्षे कर्करोगात् मृताः अभवन् । पक्षीपालनकर्मिणां मृत्युः अमेरिका-देशस्य सामान्यजनसङ्ख्यायाः मृत्युः सह तुलनाः जात्यै लिङ्ग-समूहयोः पृथक् पृथक् च समं समुच्चयं प्रति आनुपातिक मृत्युः, मानक मृत्युः च अनुमानं कृतम् । संयुक्तराज्यस्य सामान्यजनसङ्ख्यायाः तुल्यम्, मुख- नाक- गुहायां तथा गलाशय- (भाषा-अधः, गलाशय- अन्यो निर्दिष्टो न मुख-गुहा, टन्जिल- ओरोफार्न्क्स- नाक- गुहा/ मध्य- कर्ण- सहायक- नाक- गुहा), अन्ननलिका, रेक्टो- सिग्मोइड/ रेक्टम/ गुहा, यकृत- इण्ट्राबिल्लरी- प्रणाली, माइलोफिब्रोसिस- लिम्फोइड ल्युकेमिया, बहुल- माइलोमा च कर्करोगाः विशेषेण उप- समूहेषु अथवा सम्पूर्णं कुक्कुट- समूहेषु अधिकः आढ्यमानाः। अस्मिन् विषये अस्मिन् लेखे, कुक्कुटपालनं, धूमप्रदूषणं च विषं प्रति प्रतिरोधं कर्माणि कर्तुं शक्नुवन्ति इति अनुमानं कृतम् । एतेषां निष्कर्षानां महत्त्वं निर्धारयितुं, भ्रमितव्यः कारकानां निरीक्षणं कर्तुं वृहत् अध्ययनं आवश्यकम् अस्ति। |
MED-4820 | पृष्ठभूमयः - केचित् भविष्यत्कालीनानि अध्ययनानि शाकाहारिणां मध्ये कर्करोगस्य प्रवृत्तिः परीक्षितवन्तः । पद्धतिः अस्मिन् अध्ययने ६१,५६६ ब्रिटिस् पुरुष-महिलाः, ३२,४०३ मांसभोजिनः, ८५६२ मासेभोजिनः, २०,६०१ च शाकाहारीः आश्रितवन्तः। १२.२ वर्षेषु औसतं अनुगमनं कृत्वा ३३५० जनाः कर्करोगाः अभवन्, तयोः मध्ये २२०४ जनाः मांसभोजकाः, ३१७ जनाः मत्स्यभोजकाः, ८२९ जनाः शाकाहारीः अभवन् । सापेक्षिक- जोखिमानि (RRs) कोक्स- प्रतिगमनद्वारा अनुमानितानि, लिङ्ग- तथा भर्ती- प्रोटोकल्- एवम् आयुः, धूम्रपान- र्धुम्रपान- शरीर- द्रव्यमान- सूचकांक- शारीरिक- क्रिया- स्तरः, स्त्रीणां कृते मात्र, समता, मौखिक- गर्भनिरोधक- उपयोगः च समायोज्यानि। परिणामः - अधोलिखितानां चत्वारः कर्करोगाणां स्थानेषु समूहानां मध्ये कर्करोगस्य जोखिमः लक्षणीयः भिन्नता आसीत्: (0. 45- 1. 07) शाकाहारीषु, P heterogeneity=0. 007; मूत्राशयस्य कर्करोगः, RRs 0. 81 (0. 36- 1. 81) मासेभोज्यषु च 0. 47 (0. 25- 0. 89) शाकाहारीषु, P heterogeneity=0. 05; तथा लिम्फसंस्थायाः तथा रक्तसंस्थायाः ऊतकेषु कर्करोगः, RRs 0. 85 (0. 56- 1. 29) मासेभोज्यषु च 0. 55 (0. 39- 0. 78) शाकाहारीषु, P विरूपतायाः कृते = 0.002 सर्वेषु दुर्भावनायुक्तेषु नियोप्लास्मेषु आरआरः 0. 82. (०. ७३- ०. ९३) मासेभोजकानां च, 0. 88 (०. ८१- ०. ९६) शाकाहारीनां च (P for heterogeneity=0. 001) आसीत् । निष्कर्षः केचन कर्करोगाणां घटनाः मांसभोजिनां तुल्यम् मासेभोजिनां च शाकाहारिणां तुल्यम् अस्ति। |
MED-4821 | आहार- जीवनशैली, तीव्र- माइलोइड ल्युकेमिया च मध्ये सम्बन्धः NIH- AARP Diet and Health Study (1995-2003) इत्यस्य 491,163 जनाः अमेरिका-देशे अध्ययनम् कृतवन्तः । एकूणतः 338 अपघातकालं तीव्र मायोलियड ल्युकेमिया इति निश्चितं। अनेन बहुविध- कक्स- मॉडलेन खतरा- अनुपातस्य तथा 95% विश्वास- अन्तरालस्य अनुमानं कृतम् । न धूम्रपानं कृतवन्तः जनाः तु तुल्यरूपेण 1. 29 (95% विश्वास- अन्तरालः 0. 95, 1. 75), 1. 79 (95% विश्वास- अन्तरालः 1.32, 2. 42), 2. 42 (95% विश्वास- अन्तरालः 1.63, 3. 57), 2. 29 (85% विश्वास- अन्तरालः 1.38, 3. 79) पूर्वधूम्रपानं कृतवन्तः जनाः तुल्यरूपेण ≤1 वा >1 पैक्/ दिनं धूम्रपानं कृतवन्तः, वर्तमानधूम्रपानं कृतवन्तः च तुल्यरूपेण ≤1 वा >1 पैक्/ दिनं धूम्रपानं कृतवन्तः। मांसस्य अधिकं सेवनं तीव्र- माइलोइड ल्युकेमियायाः जोखिमस्य वृद्धिः (प्रतिकार- अनुपातः = १.४५, ९५% विश्वास- अन्तरालः: १.०२, २.०७ पञ्चम- प्रथम- पंचमिकायाः कृते; प्रवृत्तिः = ०.०६) इति सूचितम्; तथापि मांसस्य पाक- पद्धतिः अथवा पाक- स्तरः स्पष्टतया प्रभावं न ददाति स्म । कफेन न पिबन्ति जनाः कफेन विविधं पिबन्ति जनाः तु कफेन पिबन्ति जनाः तु कफेन न पिबन्ति जनाः कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन कफेन न च फलं न च शाकाहारं तीव्रमायोदिकालल्युकेमियायाम् सह सम्बद्धम् आसीत् । इत्थं वृहत् सम्प्रति अध्ययनम् कृतम् यत् धूमपानं मांसभोजनं च तीव्र मायोदिका ल्युकेमियायाः जोखिमकारिकाः इति। |
MED-4822 | उद्देश्यः अस्मिन् विषये स्वीट्-पान-पानानि, स्वीट्-पानानि, स्वीट्-पानानि, च्च शर्कराः, पान्क्रीस् कर्करोगस्य जोखिमः च अध्ययनं कृतवन्तः । पद्धतयः वयम् जनसङ्ख्या- आधारीय प्रकरण- नियंत्रण- अध्ययनं (532 प्रकरणानि, 1, 701 नियंत्रणानि) कृतवन्तः, बहु- परिवर्तनीय लॉजिस्टिक- प्रतिगमन- मॉडेलानि च उपयोगं कृतवन्तः, येन शङ्कानुपातानां (OR) तथा 95% विश्वास- अन्तरालानां (CI) गणना कृता। यतो हि लिङ्गभेदेन सहसा भिन्नः सम्बन्धः आसीत्, अतः वयं पुरुषानां च स्त्रीणां च परिणामं एकत्रिभिः पृथक् पृथक् च प्रस्तुतवन्तः। परिणामः पुरुषाणां मध्ये कुल- मिष्टानिवचनानां विशिष्ट- मिष्टानिवचनानां अधिकं सेवनं पान्क्रीटिक- कर्करोगस्य जोखिमैः सह सम्बद्धम् आसीत् (कुल- मिष्टानिवचनानां OR = 1. 9, 95% CI: 1. 0, 3. 6; मधुर- मिष्टानिवचनानां OR = 1. 9, 95% CI: 1. 2, 3. 1; चॉकलेट- मिष्टानिवचनानां OR = 2. 4, 95% CI: 1. 1, 5. 0; अन्य मिश्रित- मिष्टानिवचनानां OR = 3. 3, 95% CI: 1. 5, 7. 3 1+ प्रतिदिनं प्रतिभागः प्रति क्वचित्/ न । मिष्टान्नं स्त्रीणां जोखिमं प्रति न प्रवर्तते। शर्करायुक्तं पेयम् पान्क्रीटिक- कर्करोगस्य जोखिमवृद्धिसंबन्धेन न संबद्धम् आसीत् । अथ विपरीतम्, कम-कैलोरीयुक्तं शीतल-पानं केवलं पुरुषाणां मध्ये जोखिम-वृद्धेन सह सम्बद्धम् आसीत्; अन्य कम-कैलोरीयुक्तं/अ-कैलोरीयुक्तं पेयम् (उदाहरणार्थः, कावेः, चायः, जलम्) जोखिम-वृद्धेन सह सम्बद्धं न आसीत् । त्रयाणां शर्कराणां (लैक्टोज, फ्रुक्टोज, सुक्रोज) मध्ये केवलम् दुग्ध- शर्करा लॅक्टोजः पान्क्रीटिक- कर्करोगस्य जोखिमैः सह सम्बद्धः आसीत् (OR = 2. 0, 95% CI: 1. 5, 2.7 extreme quartiles तुलनाः) । निष्कर्षः एते परिणामः सुगन्धद्रव्याणि वा शर्कराणि पान्क्रीटिक- कर्करोगस्य जोखिमं वर्धयन्ति इति परिकल्पनेन सीमितं समर्थनं ददाति । |
MED-4823 | पृष्ठभूमौ आहारस्य चर्मरसाः, एकं संशोधितं जोखिमं कारकम्, पान्क्रीसस्य कर्करोगाय सम्बन्धिनः पूर्वं कृतानि अनुसन्धानाः अनिश्चितानि आसन् । अस्मिन् अध्ययने 308,736 पुरुषाः, 216,737 च स्त्रियां अमेरिकादेशस्य नॅशनल इन्स्टिट्युट् ऑफ हेल्थ-एएआरपी आहार-स्वास्थ्य-अध्ययनस्य अन्तर्गतं, 124-पदार्थानां आहार-आवृत्तिः प्रश्नावली 1995-1996 तमे वर्षे पूर्णं कृतम् आसीत् । कोक्स- आनुपातिक- खतरा- प्रतिगमन- नमुनायाः उपयोगेन, ऊर्जा- उपभोगः, धूम्रपान- इतिहासः, शरीर- द्रव्यमानसूचकः, मधुमेह- रोगः च समायोजनं कृत्वा, खतरा- अनुपात- नमुनायाः (HRs) तथा 95% विश्वास- अन्तरालानि (CI) गणनाम् कृतवन्तः । सांख्यिकीयपरीक्षायां द्वयोः पक्षयोः सम्बन्धः आसीत् । परिणामः औसतं ६.३ वर्षपर्यन्तं अनुगमनकाले ८६५ पुरुषाः ४७२ च स्त्रियाः पान्क्रीस् कर्करोगाः (१००,००० जनवर्षेषु क्रमशः ४५.० च ३४.५) इति निदानं प्राप्तवन्तः । पुरुषानां च महिलाणां च तथ्यानां बहु- परिवर्तनीय- समायोजनं कृत्वा, पान्क्रीस् कर्करोगस्य जोखिमः प्रत्यक्षं सम्पूर्णं वसा (सर्वोच्चं विरुद्धं निम्नतमं पञ्चमण्डलम्, 46. 8 विरुद्धं 33. 2 प्रकरणं प्रति 100,000 व्यक्त्यवर्षे, HR = 1. 23, 95% CI = 1. 03 - 1. 46; Ptrend = . 03), संतृप्तं वसा (प्रति 100,000 व्यक्त्यवर्षेषु 51. 5 विरुद्धं 33. 1 प्रकरणं, HR = 1. 36, 95% CI = 1. 14 - 1. 62; Ptrend < . 001) तथा एक- अपूर्ण- वसा (प्रति 100,000 व्यक्त्यवर्षेषु 46. 2 विरुद्धं 32. 9 प्रकरणं, HR = 1. 22, 95% CI = 1. 02 - 1. 46; Ptrend = . 05) उपभोगं प्रतिबन्धितः किन्तु बहु- अपूर्ण- वसा न। प्राणिजातीयभोजनस्रोतानां स्यच्र्थुर्लवणानां (५२. ० विरुद्ध ३२. २ प्रकरणं प्रति १००,००० व्यक्ति-वर्षं, HR = १. ४३, ९५% CI = १. २०- १. ७०; Ptrend < .००१) मध्ये सम्बद्धता प्रबलतरं आसीत्; विशेषतया, लाल- मांसस्य च दुग्धजन्यपदार्थानां सेवनं पान्क्रीटिक- कर्करोगस्य जोखिमवृद्धिसंबन्धेन सांख्यिकीयदृष्ट्या महत्त्वपूर्णं आसीत् (HR = १. २७ तथा १. १९ अनुक्रमे) । निष्कर्षः इत्थं बहुप्रतीक्षितं समूहं विविधेन आहारप्रधानैः आहारयुक्तैः पशूनाम् आहारयुक्तैः वसाभिः पान्क्रीटिककर्करोगस्य जोखिमः वर्धितः। |
MED-4824 | जापानदेशे दीर्घकालं पान्क्रीएटाइटिसः (सीपी) पान्क्रीयाट् कर्करोगः (पीसी) च रोगिणः सङ्ख्या वर्धते। २००२ तमे वर्षे जापानदेशे CP- रोगस्य कृते ४५,२०० (९५% विश्वास- अन्तरालम्, ३५,६००- ५४,७००) रुग्णानां उपचारं कृतम् इति देशव्यापी सर्वेक्षणं प्रतिपादितम् । २००२ तमे वर्षे PC- रोगेण २०,१३७ रुग्णाः मृताः । अल्कोहलयुक्तं पङ्क्रीटाइटिसः (६७. ५%) अतिसामान्यः पङ्क्रीटाइटिसः आसीत् । सिगारेट् धूमपानं सीपी- रोगस्य एकं स्वतन्त्रं महत्त्वपूर्णं जोखिमं कारकम् आसीत् । पान्क्रीटिक- कर्करोगस्य च अन्य- कर्करोगस्य च जोखिमः पीसी- उपचारकाले वर्धते । यद्यपि मद्यपानं पीसी- रोगस्य जोखिमं वर्धयितुं शक्नोति, तथापि धूम्रपानं पीसी- रोगस्य च जोखिमकारकः आसीत् । पीसी- रोगस्य वर्धमानः सङ्ख्या पशु- वसायाः वर्धमानः उपभोगः सह निकटं सम्बद्धः आसीत् । CP रोगिणां जीवनशैली PC रोगिणां जीवनशैली इव आसीत् । जीवनशैली च आनुवंशिककानां कारकानां संयोजनेन पर्यावरणविषयकानां कारकानां कारणात् सीपी, पीसी च द्वयोः जोखिमः वर्धते। अतः जीवनशैलीयाः परिवर्तनं च यथा- मद्यपानम्, धूम्रपानम्, पोषणम् इत्यादयः जीवनशैलीयाः सुधारः CP, PC इत्ययोः जोखिमं कमकर्तुं शक्नोति । |
MED-4825 | पान्क्रीयाट्-कान्सरः प्रतिवर्षं विश्वे २५०,००० जनाः मृते, तथापि तस्य रोगस्य भविष्यत्कथा दुर्बलम् अस्ति । अस्मिन् लेखे विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेन विषमप्रसङ्गेनम्। अप्रिल २००७ पर्यन्तं प्रकाशितानां महामारीविज्ञानस्य अध्ययनानां च समीक्षायाः कृते मेडलिन- शोधः कृतः । परिवारस्य इतिहासः च धूमपानस्य च कृते सकारात्मकसंबन्धस्य सुसंगतः प्रमाणः लब्धः। बहवः अध्ययनानि मधुमेहस्य च दीर्घकालिनं पान्क्रीएटिट् रोगस्य च सह सकारात्मकं सम्बन्धं दर्शयन्ति, यद्यपि अस्य कारणस्य कारणं अस्पष्टम् अस्ति । अन्येषां सम्बन्धानां अवलोकनं कृतम्, किन्तु परिणामः असङ्गतः अथवा अल्पं अध्ययनं कृतम् । एतेषु लाल- मांसम्, शर्करा, वसा, शरीर- द्रव्यमानसूचकः, पित्त- पाषाणम्, हेलिकोबेक्टेर पाइलोरी च च् सकारात्मकः सम्बद्धता आसीत्, तथा च पोषण- फोलेट्, एस्पिरिनम्, स्टैटिनम् च् वृद्धिः रक्षात्मकः प्रभावः आसीत् । अल्कोहल- कफ- उपभोगः पान्क्रीटिक- कर्करोगस्य जोखिमवृद्धिसंबन्धेन संबन्धितः इति न प्रमाणम् आसीत् । अनेकेषु विषयेषु विषयाणां सम्बन्धः अधिकं महामारीविज्ञानस्य कार्यस्य आधारतः स्पष्टीकृतः भवितुम् अर्हति, यत्र जोखिमस्य कारकानां सटीकं मापनं, सम्भावितानां भ्रान्तिकारकानां समायोजनं, तथा च आहारस्य अध्ययनस्य कृते, खाद्यस्य तयारीयाः पद्धतिः, उपभोगस्य च पद्धतिः, इत्यादयः सूचनाः अभिलेखितानि सन्ति । अस्मिन् विषये कार्यम् महत्त्वपूर्णम् अस्ति, येन अस्मिन् घातकरोगस्य प्रवृत्तिः न्यूनं भवेत् । |
MED-4826 | पान्क्रीटिक कर्करोगजनने आहारस्य पोषणस्य च भूमिकाः प्रस्तूयते, किन्तु विशिष्टानां मैक्रोन्यूट्रिन्ट्सः, फैटी एसिडस्, कोलेस्टरोलः पान्क्रीटिक कर्करोगस्य च सम्बन्धः विवादः अस्ति। अस्मिन् इटलीदेशे १९९१ तः २००८ यावत् आचरिते रुग्णालय-नियन्त्रण-अध्ययनस्य डाटाः विश्लेषणम् कृतः, यस्मिन् ३२६ प्रकरणानि (१७४ पुरुषः १५२ महिलाः) पान्क्रीटिक-कान्सरस्य च् घटनाः, ६५२ नियंत्रणानि (३४८ पुरुषः ३०४ महिलाः) च् आवृत्तिः लिंग-वृद्ध्य् अध्ययन-केन्द्रयोः अनुसारं समरूपेण आसीत् । आयुः, लिङ्गः, अध्ययनकेन्द्रः च अवस्थितं बहुविधं तार्किक- प्रतिगमनं प्रति प्रयोगं कृत्वा सम्भाषण- वर्षं, शिक्षा, धूम्रपानं, मधुमेह- रोगस्य इतिहासं, ऊर्जा- उपभोगं च समायोज्यम्। पशुरसेभ्यः (OR=1. 85) उच्चतमः तथा निम्नतमः पञ्चमांशः; 95% CI: 1. 15-2. 96; p for trend=0. 039) सकारात्मकं सम्बन्धं प्राप्नोति, किन्तु शर्कराभ्यः (OR=0. 52; 95% CI: 0. 31- 0. 86; p for trend=0. 003) नकारात्मकं सम्बन्धं प्राप्नोति। नानाप्रसङ्गाः नानार्थकानि नानार्थकानि च वनस्पतिप्रथिनां (OR=0. 69) तथा बहुअसृतेषु वसाम्लानां (OR=0. 67) कृते प्रकटयन्। अतः पञ्चरोगस्य जोखिमम् कमयितुं प्राणिनां प्रोटीनं कमं, शर्कराः (प्रायः फलं) च बहुलम् आहारम् अपेक्षितम् । Copyright (c) 2009 Elsevier Ltd. सर्वाधिकारः सुरक्षितः। |
MED-4829 | पार्श्वभूमः स्टैटिनोपचारः मायोपियायाः कारणं भवितुं शक्नोति, तथापि वयसा सह सम्बद्धं मांसपेशीयकार्यस्य घटं वर्धयति वा न इति अस्पष्टम् अस्ति। उद्देश्यः समुदायनिवासिनः वृद्धजनानां समूहस्य मध्ये स्तैटिनप्रयोगकर्तृकेषु च न स्तैटिनप्रयोगकर्तृकेषु च मांसपेशी द्रव्यमानस्य, मांसपेशीयकार्यस्य च पतनस्य जोखिमस्य भेदः वर्णयितुं। आदर्शः - २.६ वर्षेषु औसतं अनुगमनं कृत्वा जनसङ्ख्या-आधारितं सम्भवात्मकं अध्ययनम् । पद्धतिः - सर्वेषु ७७४ वयस्काः [४८% स्त्रियां; औसत (मानक विचलन) आयुः = ६२ (७) वर्षानि] आरम्भिक- तथा अनुवर्ती- परीक्षायां च परीक्षिताः । स्टैटिनप्रयोगेषु तथा न प्रयोगेषु श्लेष्मद्रव्यद्रव्यस्य प्रतिशतं (% ALM), पादशक्ती, पादशरीरगुणगुण (LMQ; विशिष्ट बल) तथा गिरिप्रसङ्गाः भेदः तुल्यीकृतः। परिणामः - आरम्भिककाले १४७ (१९%) तथा अनुवर्तीकाले १७९ (२३%) जनाः स्टाटिनं उपभोगयन्ति स्म । दीर्घकालविश्लेषणात् प्रतीयते यत् स्टैटिनस्य प्रयोगः आरम्भिककाले २.६ वर्षाणि (०.१४, ९५% आईसी ०.०१- ०.२७) यावत् पतनस्य जोखिमस्य वृद्धिः च, तथा % एएलएम- ं (०.४५% ९५% आईसी - ०.०१- ०.९२) वृद्धिः च प्रतीयते । तथैव, स्टैटिनं उपभोग्य जनाः कण्ट्रोल्- समूहस्य तुल्यम्, पदान्तेषु घटं (५. ०२ किलोग्रामः, ९५% CI - ९. ६५- ०. ४०) तथा LMQ (- ०. ३० किलोग्रामः/ किलोग्रामः, ९५% CI - ०. ५९- ०१) च प्राप्तवन्तः, तथा च पतनस्य जोखिमम् (०. १३, ९५% CI - ०. ०१- ०. २६) अपि वर्धितम् । अथातः, स्टैटिनप्रयोगाः प्रवर्तक- दशायां च, स्टैटिनप्रयोगाः प्रवर्तक- दशायां च, स्टैटिनप्रयोगाः समाप्ताः, तेषां तुल्यम्, पाद- शक्तिः (-16. 17 कि. ग्रा. , 95% CI - 30. 19 to - 2. 15) तथा LMQ (-1. 13 कि. ग्रा. / कि. ग्रा. , 95% CI - 2. 02 to - 0. 24) घटः अभवत् । निष्कर्षः स्टैटिनस्य उपभोगः मांसपेशिसम्पादनस्य घटं, वृद्धावस्थायाम् अपतानां च जोखिमं वृध्दकर्तुं शक्नोति, मांसपेशिसम्मानस्य घटः न भवति, तथा च अयं प्रभावः समाप्तेः प्रतिवर्त्तनीयः भवति । |
MED-4831 | हृदय- रक्त- नलिका- रोगः, परिधीय- रक्त- नलिका- रोगः, स्ट्रोकः च प्रमुखः जोखिम कारकः अस् ति। वर्तमानानि निर्देशानि आहारं प्रथम- रेखाव्यवस्थायां उच्च- प्लाज्मा कोलेस्ट्रोल- सांद्रतायाः रोगिणां कृते अनुशंसयति । तथापि उत्तम आहारस्य विषये विवादः अस्ति। वृहत् सम्भाव्य परीक्षणैः सिद्धम् अभवत् यत् वनस्पति-आधारितं भोजनं, विशेषतया शाकाहारी-शाकाहारी-आहारं, पालनं कुर्वन् जनाः हृदयरोगादि-मृत्यु-प्रसङ्गे न्यूनं जोखिमं धारयन्ति । अतः शोधकर्तृभिः प्लाज्मा- ल्यपिड- सघनतायाः परिवर्तनम् कर्तुम् वनस्पति- आधारीय आहारस्य प्रभावकारितां निर्धारयितुं प्रकाशितं वैज्ञानिकं शोधं समीक्षितम् । २७ अनियमितीकृतनियन्त्रितानि च निरीक्षणपरीक्षाणि समाविष्टानि। चारिप्रकारेषु वनस्पतिभोजनानां मध्ये संयोजकभोजनानि (नटैः, सोया, वा रेशेभिः युक्तः शाकाहारी वा शाकाहारी आहारः) सर्वेषु अधिकं प्रभावं दर्शयन्ति (प्लाज्मा-अल्प-घनत्व-लिपोप्रोटीन-कोलेस्ट्रोल-अल्प-घनत्वे ३५% घटः), अनन्तरं शाकाहारी च अण्डा-अण्डा-शाकाहारी आहारः अपि भवति । अल्पं दुग्धं मांसं उपभोगाय अनुमतीं कृतवन्तः अभ्यर्थिनः कुलकोलेस्ट्रोल-मात्रायां तथा निम्न-घनत्वयुक्त-लिपोप्रोटीन-मात्रायां कमतरं नाट्यपूर्णं घटं दर्शयन्ति स्म । अतः वनस्पतिमूलक आहारः प्लाज्मा कोलेस्टेरलस्य सघनतायाः घटनेषु प्रभावशालीः भवति । |
MED-4832 | एतदतिरिक्तं विटामिन- ई, विटामिन- सी, मालन्डील्- एल्डिहाइड् + ४- हायड्रोक्सि- २- इ) - नोननेल- एकाग्रता, तथा एलडीएल- आक्सिडेशनस्य विलंब- समयः च निर्धारिताः । त्रिशिलग्लिसेरोल, कुलकोलेस्टरोल, एलडीएल कोलेस्टरोल इत्यादीनां विषयेषु ८ सप्ताहपर्यन्तं लक्षणीयभेदः न दृश्यते। किञ्च किवीफलं ८ सप्ताहानां उपभोगात् HDL- C- एकाग्रतायाः लक्षणीयवृद्धिः, LDL कोलेस्ट्रोल/ HDL- C अनुपातः, कुलकोलेस्ट्रोल/ HDL- C अनुपातः च लक्षणीयतया घटितवन्तः। विटामिन- सी- विटामिन- ई- च अपि लक्षणीयतया वर्धन्ते । अपि च, एलडीएल- आक्सिडेशनस्य तथा मालन्डील्डिहाइड् + ४- हायड्रॉक्सी- २- इ) - नोननेल्- इत्यस्य विलम्बकालः किवी- फलं उपभोग्य ४- ८ सप्ताहयोः समययोः महत्वपूर्णतया परिवर्तितः आसीत् । किवीफलस्य नियमित उपभोगः अतिलसयुक्ताः जनाः प्रतिरोधी स्थितिः तथा हृदयविकाराणां जोखिम कारकानि च लाभप्रदानि भवन्ति। हृदय-रोगः (CVD) विश्वस्य प्रौढानां स्वास्थ्यस्य समस्याषु सर्वोपरि वर्तते । रोगरोगशास्त्रीयविद्यायाः प्रयोगाः च दर्शयन्ति यत् फलं, पक्वफलं च उपभोगः हृदयविकाराणां विरुद्धं रक्षात्मकं प्रभावं ददाति। अध्ययनस्य प्रयोजनम् ताइवानस्य अतिलसयुक्ताः प्रौढपुरुषैः महिलाभिः च लिपिड प्रोफाइलः, एंटीऑक्सिडन्ट् च लिपिड पेरोक्सिडेशनस्य मार्करः प्रति दिनम् द्वौ किवीफलानि उपभोगेन भवितव्यानि प्रभावानि अन्वेषणं आसीत् । अस्मिन् अध्ययने १३ पुरुषः ३० च स्त्रियाः चत्वारिंशत् जनाः अतिलसिकाः आसन् । तान् ८ सप्ताहे प्रतिदिनं २ किवीफलानि खादन्तु इति निवेदितम् । मानवविज्ञानस्य मापनं कृतम्। हस्तक्षेपपूर्वं च ४, ८ सप्ताहानन्तरं च उपवासकाले रक्तस्य नमुनाः कुलकोलेस्टरोल, त्र्यसीलग्लिसरोल, निम्न- घनत्वयुक्त लिपोप्रोटीन (LDL) कोलेस्टरोल, उच्च- घनत्वयुक्त लिपोप्रोटीन कोलेस्टरोल (HDL- C) च विश्लेषणं कृतवन्तः । |
MED-4833 | प्रभावशाली आहारः रक्तस्य लिपिडस् तथा ऑक्सिडेटिव् क्षतिम् अपि घटयति, ये द्वे अपि मधुमेहस्य च हृदयरोगस्य जटिलतायां सम्बद्धानि सन्ति । अस्मिन् विषये अस्मिन् अध्ययने, कोलेस्टरोल-निम्नं आहारस्य (आहार-संकुलम्) एन्टी-एक्सिडन्ट् प्रभावं वर्धयितुं स्ट्राबेरी-स्रोतस् य योजने प्रभावं परीक्षितुं अभिप्रेतम् आसीत् । 28 अतिलसयुक्ताः जनाः, येषु सोया, विस्कुस् फाइबर, प्लांट स्टेरॉल, नट्स इत्येतेषां आहारस्य पालनं 2.5 वर्षपर्यन्तं कृतम् आसीत्, तान् अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तर्गतं, अस्थिरसंज्ञक- अध्ययनस्य अन्तः, अस्थिरसंज्ञक- अध्ययनस्य अन्तः, अस्थिरसंज्ञ स्ट्रॉबेरी- पूरकानाम् परिणामः LDL- अंशस्य (P = .014) थिओबार्बिटुरिक- एसिड- प्रतिक्रियाशील- पदार्थानां रूपेण मापितः निम्न- घनत्वस्य लिपोप्रोटीनस्य (LDL) ऑक्सीडेटिभ- क्षतिः अधिकं घटत इति । स्ट्रॉबेरी- अवधिः समाप्ते, एलडीएल कोलेस्टेरलस्य घटः तथा उच्च- घनत्वयुक्त लिपोप्रोटीन- कोलेस्टेरलस्य घटः एकवर्षेण समीपे, क्रमशः - १३. ४% +/- २. १% तथा - १५. २% +/- १. ७% (पी < . तिलैः भोजनस्य स्वादुपि वर्धितम् । अस्मिन् निष्कर्षे कथ्यते यत् स्ट्रॉबेरी-पूरकं आहारं रक्तस्य लिपिड-लक्षणं घटयति तथा आहारस्य स्वादुवर्धनं करोति। फलं योजयित्वा हृदयरोगस्य जोखिमं न्यूनं कर्तुं योजिताः आहारस्य समग्रं उपयोगितां वर्धयितुं शक्यते । |
MED-4834 | शीतलपानं सुक्रोजस्य प्रमुखं स्रोतसं भवति, यया सीरमस्य लिपिडसङ्ख्यां प्रभावितुं शक्यते। अस्मिन् ओस्लो-स्वास्थ्य-अध्ययनस्य अन्तर्भागे विभिन्नप्रकारकानां शीतल-पानानां सेवन-वार्तावलं तथा सीरम-त्रिग्लिसराइडस् (टीजी) उच्च-घनत्व-लिपोप्रोटीनस् (एचडीएल) तथा निम्न-घनत्व-लिपोप्रोटीनस् (एलडीएल) कोलेस्टरोलस् (एलडीएल) कोलेस्टरोलस् (एलडीएल) कोलेस्टरोलस्) च एकाग्रतायाः सम्बन्धः अस्मिन् विषये अध्ययनं कृतः । सर्वेषु १८,७७० प्रतिभागिषु १४,१८८ जनाः कोलाः च विना च च्च मधुरं पिबन्ति स्म । जनसङ्ख्यायाः सर्वेषु लिङ्गयोः च त्रयः आयुर्वर्गः - समूहः १ (३० वर्ष), समूहः २ (४० वर्ष, ४५ वर्ष) तथा समूहः ३ (५९-६० वर्ष) । उभयलिङ्गयोः एचडीएल- रक्कम घटत एवं टीजी- रक्कम च लक्षणीयतया वर्धते (p < 0. 001) कोला- पिष्टानां सेवनस्य आवृत्तिः वर्धते। अथान्न, कोला- न युक्तं शीतलपानं सेवनं तथा सीरम- ल्युपिड- रसायनं प्रति कस्यापि सुसंगतसंबन्धः न प्राप्नोति । अस्मिन् विषये, साम्प्रतं, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये। बहुविध- रेखात्मक- पुनरावृत्ति- विश्लेषणेषु कोला- द्रव्य- द्रव्य- द्रव्ययोः सम्बद्धतायाः प्रभावः १३ सम्भाव्य- भ्रान्तिकारक- विषयाः समाविष्टः, लिङ्गम्; आयुः समूहः; अन्तिमभोजनात् अनन्तरं कालं; शारीरिक- क्रियाकलापः; मद्य- पेय- सेवनम्, काव्ये, पनीरे, फले, फल- फलानि, वसायुक्त- मत्स्य- सेवनम्; धूम्रपानम्; शिक्षायाः अवधिः; कोलेस्टरोल- न्यूनकर्तृणाम् औषधानां प्रयोगः; तथा कोला- द्रव्य- न युक्तानां पदार्थानां सेवनम् च। अत एव कोलाः, अन्यः शीतलपानं न, स्व- प्रतिवेदनं स्व- आवृत्तिः सीरम- एचडीएल- कूपेषु नकार्धात्मकं, टीजी- कूपेषु च सकारात्मकं च आसीत् । |
MED-4835 | लक्ष्यम्: वसायाः हानिः च विस्कुस् फाइबरस् य उपभोगः कम-घनतायुक्त लिपोप्रोटीन (एल.डी.एल.) कोलेस्टरोलस् य स्तरं नीचतरं करोति। वयम् आकलनम् कृतवन्तः यत् किमनेन आहारस्य भागं कृत्वा पूर्ण-अन्नयुक्तं, भोजनाय तत्परम् (आरटीई) ओट्स् दानाः विस्कुस् फाइबरम् युक्तं, एलडीएल कोलेस्टरोलस्य स्तरं नीचयति, अन्य हृदयरोगस्य जोखिमं च वर्धयति, केवलं आहारस्य भागं खादितुं न। डिजाइनः यादृच्छिक, समानांतर-हस्त, नियंत्रित परीक्षण। विषयः/ परिदृश्यः स्वतन्त्र- जीवनं यापन् तः अतिवृष्टाः च लब्धाः प्रौढाः (N=204, शरीर- द्रव्यमान सूचकांकः २५- ४५) आरम्भिक LDL कोलेस्टरोल- स्तरः १३०- २०० mg/ dL (३.४- ५.२ mmol/ L) इति च सह यादृच्छिकीकृतः; १४४ जनाः मुख्यविश्लेषणम् अन्तर्गतम् आनीताः, येषु सर्वेषु सहभागीषु प्रोटोकॉल- उल्लंघनं न अभवत् । अन्तर्भाषणम्: प्रतिदिनं द्विगुणं पूर्ण-अन्नयुक्तं आरटीई ओटस् (ओटस् बी-ग्लुकेनः ३ ग्रामम्) अथवा ऊर्जा-समानाधिकरणं न्यून-तन्तुयुक्तं भोजनं (नियन्त्रणम्) न्यून-ऊर्जा (अभ्यासाः ५०० किलो कैलोरी/दिनं) आहारस्य भागं कृत्वा, ऊर्ज-द्रव्य-द्रव्य-द्रव्ययुक्तं भोजनं, भाग-नियन्त्रणं, नियमितं शारीरिक-क्रिया च प्रतिबन्धितम्। मुख्यं परिमाणं: उपवासकाले लिपोप्रोटीनं, कमरपरिधिः, त्रिशिरः त्वक्-गुच्छस्य मोटाई, शरीरस्य भारः च प्रारम्भिकं, ४, ८, १०, १२ च सप्ताहेषु परिमाणं कृतम् । परिणामः - एलडीएल कोलेस्टेरलः पूर्ण- दानादि आरटीई ओटस् दानादिभिः तुल्यतया अधिकं घटते (- ८. ७+/ - १. ० विरुद्धम् - ४. ३+/ - १. १% , पी=०.००५) । कुलकोलेस्टरोल- (५. ४+- ०. ८ विरुद्ध - २. ९+- ०. ९%, पी=०. ०३८) तथा गैर- उच्च- घनत्वयुक्त लिपोप्रोटीन- कोलेस्टरोल- (६. ३+/ - १. ० विरुद्ध - ३. ३+/ - १. १, पी=०. ०४६) अपि पूर्ण- दानादि आरटीई ओटस् दानादिभिः अधिकं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचतरं नीचम्भरं नीचतरं नीचतरं नीचम्भरं नीचम् नीचम् नीचम् नीचम् नीचम् नीचम् नीचम् नीचम् नीचम् नीचम् नीच समूहयोः मध्ये भारहानिः भिन्नः न आसीत् (- २. २+- ०. ३ विरुद्धम् - १. ७+- ०. ३ कि. ग्रॅम, पी=०. ३२५), किन्तु कटिपरिधिः अधिकं घटत- (३. ३+- ०. ४ विरुद्धम् - १. ९+- ०. ४ से. मि. , पी=०. ०१२) पूर्ण- दानाय आरटीई ओटस् दानाय। LDL, कुल, एवं गैर- उच्च- घनत्वयुक्त लिपोप्रोटीन कोलेस्ट्रोल स्तरानां तथा कमरपरिधिः सप्ताह ४ तमे एव एव पूर्ण- दानादि RTE ओटस् दानादि समूहे अधिकं घटः अभवत् । निष्कर्षः - पूर्ण-अन्नयुक्तं आरटीई ओटस् दानादिभोजनं शरीरवित्तस्य हानिः हेतुम् आहारस्य भागम् आसीत् । Copyright 2010 अमेरिकन डायटेटिक एसोसिएशन। एल्सेवियर इंक.द्वारा प्रकाशितम्। सर्वाधिकारः सुरक्षितः। |
MED-4837 | पृष्ठभूतः - कोलेलिथियासिस इति ख्यातं पित्तकणरोगं पाचनक्रियायाः रोगाणां मध्ये सर्वसामान्यम् अस्वस्थता अस्ति, अस्मिन् कारणात् स्वास्थ्यसेवायाः महत् भागः व्यय्यते। पित्तकणस्य रचनायाः आधारात् प्रकारेण विश्लेषणं कर्तुम् प्रयत्नः कृतः। लक्ष् यं च: अस्य अध्ययनस्य मुख्यं उद्देश्यम् नेपाले विभिन्नप्रकारस् य पित्तकण्ठस् य व्याप्तेः प्रमाणं ज्ञातुं, एवं क्लिनिकल-परिष् टातैः सह सह संबंधनं कर्तुम् आसीत् । सामग्री च पद्धतिः - २० जनवरी २००५ तः १६ मे २००६ पर्यन्तं काठमांडू चिकित्साविद्यालये शिक्षण-अस्पतालस्य रोगविज्ञानविभागस्य उपरि कोलेसिस्टेक्टोमी-अवस्थायां ८० जनाः आगतवन्तः। सविस्तरं इतिहासं गृहीतः। क्लीनिकल स्पेक्ट्रोफोटोमीटरः प्रयोगेण रसायनिक- एन्जाइमेटिक- पद्धतिभिः पाषाणानां विश्लेषणं कृतम् । परिणामः एवं निष्कर्षः कोलेलिथियासिस रोगेषु सर्वाधिकं सामान्यतया ३०-३९ वर्षयोः वयस्य समूहः (३२.५%) अस्ति, तत्र स्त्रीणां प्रबलता अस्ति (M: F=१.३.२) । कोलेलिथियासिसः अधिकतया शाकाहारीनां मध्ये लब्धः, शाकाहारीः शाकाहारी-अनाशकारी अनुपातः 1: 9 आसीत् । मिश्रितप्रकारस्य पाषाणस्य ७८.७५% भागः, कोलेस्टरोलस्य १२.५% भागः, ब्राउन पिग्मेन्टस्य ७.५% भागः, कालापिग्मेन्टस्य १.२५% भागः च अतिप्रचलितं पाषाणम् आसीत् । |
MED-4838 | यूरोप-अमेरिका-देशयोः वयस्कां मध्ये १०-१५% एव पित्तकणानां प्रसङ्गः अस्ति, पश्चिमदेशे पाचनरोगाणां मध्ये अतिप्रचलितं पाचनरोगं भवति, यस्मात् रुग्णालयं प्रति निवेश्यते। अन्तर्जातं च आहारयुक्तं लिपिडं प्रति अन्तर्जातं च भोजनानन्तरं च शारीरिकप्रतिक्रियाणां परस्परसम्बन्धः हेपेटोबिलीअरी च गस्ट्रोइंटेस्टाइनल कार्याणां समन्वयस्य महत्त्वं प्रतिपादयति, येन अतिशयेन पित्तलकोलेस्ट्रोलस्य क्रिस्टलीकरणं च निपातनं च न भवेत् । वस्तुतः, पित्तलस्रावस्य विनियमनं कर्तुं चयापचय-प्रतिक्रिया-मार्गस्य परिचयः क्षेत्रे महत् उपलब्धिः अभवत् । कोलेस्टेरलस्य अवशोषणं, संश्लेषणं, चकारान्तरक्रिया च, कोलेस्टेरलस्य पित्तकणरोगस्य रोगजननस्य सम्बन्धे पित्तकणरोगस्य पित्तकणरोगस्य च पित्तकणरोगस्य च विसर्जनं च प्रोटीनं च जीनं च नियमनं विज्ञानस्य प्रगतिः अस्मिन् विषये प्रकाशयति। अस्मिन् विषये पित्ताशयस्य पथिकनिर्माणस्य भौतिक-रासायनिक-प्रयन्त्रं पित्ताशयस्य च सक्रियं भूमिकां च चर्चायाम्। अस्मिन् विषये अपि चर्चा भवति यत् पित्तकणानां उत्पत्तिरिति अस्मिन् ज्ञाने किमपि अभावः अस्ति, तथा च चिकित्सायां जीन-लक्षितस्य उपयोगस्य संभावनाः अपि अस्ति। |
MED-4840 | उद्देश्यः - होमियोपथेयस्य प्रभावकारितायाः पक्षे विपक्षे च प्रमाणानि परिगणयितुं। डाटास्रोतः कोक्रैन डाटाबेस ऑफ सिस्टेमेटिक रिव्यूज (सामान्यतः प्रमाणस्य सर्वाधिकं विश्वसनीयं स्रोतम् इति मन्यते) जनवरी २०१० तमे वर्षे शोधः कृतः । अध्ययनस्य चयनः कोक्रैन-परीक्षायां "होमियोपथी" शब्दस्य शीर्षकम्, सारं वा कीवर्ड्-शब्दं च विचारितम् । पुनरावलोकनस्य प्रतिवेदनं न कृतम्। षट् लेखः समावेशेन आवश्यकतां पूरयन्। डाटा निष्कर्षणः षट् समीक्षायाः प्रत्येकं विशिष्टविषयत्वेन, क्लीनिकल-परीक्षाणां संख्यायाः समीक्षायाः, सहभागी रोगिणां सङ्ख्यायाः, लेखकाणां निष्कर्षानां च विषये अध्ययनं कृतम् । पुनरावलोकनेषु निम्नानि स्थितयः आच्छादितानि आसन् - कर्करोगः, ध्यान-अल्पता-अतिसक्रियता विकारः, अस्थमा, मनोभ्रंशः, इन्फ्लुएंजा, प्रसव-प्रवृत्तयः च। डाटा संश्लेषणम्: समीक्षायाः निष्कर्षानां विषये कथनं कृतम् (नैदानिक-सांख्यिकीय विषमत्वेन समीक्षायाः मेटा-विश्लेषणं न कृतम्) । निष्कर्षः वर्तमाने उपलब्धे कोचरेन-परीक्षणेषु होमियोपत्याय अध्ययनं न दृश्यते यत् होमियोपत्याय औषधानां प्रभावः प्लेसिबो-रोगं विहाय अस्ति । |
MED-4843 | अस्मिन् पूर्वम् अस्मिन् लेखे सूचितम् आसीत् यत् एकवर्षे भुङ्क्तेषु, अनन्तरं शाकाहारीभोजनं कृत्वा रुमाइटिसरोगिणां स्थितिः उल्लेखनीयरूपेण सुधरे। वर्तमानस्य अध्ययनस्य उद्देश्यः एव आसीत् यत् उपवासस्य च शाकाहारी आहारस्य क्लिनिकल- परीक्षणस्य दौरानं जैव- रसायनिक- रोग- प्रतिरोधात्मक- चलनानि कतिपरिमाणं परिवर्तयन्ति इति अध्ययनम् । एकमासे उपचारात् अनियमितरूपेण शाकाहारी आहारं प्राप्ताः रुग्णाः रक्तपीटीकाणां संख्या, ल्युकोसाइट्स- संख्या, कल्प्रोटेक्टिन, कुल- आईजीजी, आईजीएम रुमेटोइड कारक (आरएफ), सी- ३ सक्रियण उत्पादकाः, पूरकानां घटकानां सी- ३, सी- ४ च लक्षणीय- घटनं प्राप्तवन्तः । इत्थं च सर्वेषां पशूनां समूहेषु मापनेषु कस्यापि परिमाणस्य महत्वपूर्णः परिवर्तनं न अभवत् । १५ मध्ये १४ परिमाणं परिमाणं च सर्वभक्षकाः तुलनायां शाकाहारीनां पक्षे आसीत्, किन्तु केवलम् ल्युकोसाइट्सः, इग्म आरएफ, तथा पूरकस्य भागः C3 तथा C4 इत्यनेन भेदः महत्वपूर्णः आसीत् । प्रयोगशालायाः बहुसंख्यकानि परिवर्तनानि शाकाहारीनां मध्ये लक्षणीयतया घटितानि, येषां क्लिनिकलपरिवर्तनानां अनुसारं सुधारः अभवत्, इत्थं सूक्ष्मं सूजनक्रियायाः घटः सूचितः। तथापि क्लिनिकलपरिणामस्य विपर्यासाद् शाकाहारीनां रक्तस्राविकाणां संख्या घटत इति ज्ञातव्यम् । अतः ल्युकोसाइट्स- गणनायाः घटः शाकाहारस्य आहारस्य कारणम् अस्ति न तु रोगस्य क्रियाशीलतायाः घटस्य। अस्मिन् अध्ययनस्य परिणामः क्लिनिकल- परीक्षणस्य निष्कर्षैः सह सहानुभूतः अस्ति, अर्थात् आहारयुक्त उपचारः कस्यचित् रुमेटोइड- आर्थ्राइटिस- रोगिणां रोगस्य क्रियाशीलताम् अवरोधयितुं शक्नोति । |
MED-4845 | उपवासः र्धमशोथस्य प्रभावकारी उपचारः अस्ति, किन्तु अधिकतरान् रोगिणः पुनः भोजनं प्राप्ते पुनः रोगः भवति। अनन्तरं वर्षं शाकाहारी आहारं कृत्वा उपवासस्य प्रभावं एकं यादृच्छिकं, एकं अन्धा, नियन्त्रित-परीक्षणं कृतम् । २७ जनाः स्वास्थ्य- फर्म- स्थाने चतुर्वार्षिक- प्रवासं कुर्वन् आसन् । ७-१० दिनानि उपवासं कृत्वा, तेषु ३.५ मासानि ग्लुटेन-मुक्तं शाकाहारी आहारं कृतम् । अनन्तरं अध्ययनस्य शेषकाले आहारं क्रमेण लक्टोभोजी आहारं प्रति परिवर्तितम् । २६ रुग्णाः एकं नियंत्रणं समूहं चतुर्वार्षिकं उपचारगृहम् आगतवन्तः, किन्तु सर्वेषु अध्ययनकालिकालेषु सामान्यभोजनं खादितवन्तः। स्वास्थ्य-कृषि-स्थाने चत्वारः सप्ताहः समाप्ताः, आहार-समूहस्य जनाः रोगाः, रित्ची-संयुग्म-सूचकः, सूजनं संयुक्तं संख्या, पीडा-अङ्क, प्रातःकालिकां कठोरतायाः कालः, पकड-शक्ति, एरिथ्रोसाइट-अवसादन-दर, सी-प्रतिक्रियाशील-प्रोटीनः, श्वेता रक्तकोशानां संख्या, स्वास्थ्य-परीक्षायाः प्रश्नावली-अङ्क इत्यादयः च लक्षणीय-सुधारः प्रदर्शिताः। नियंत्रणसमूहस्य मध्ये केवलम् पीडायाः स्कोरः वर्धितः। नियंत्रणसमूहस्य मध्ये केवलम् पीडायाः स्कोरः लक्षणीयतया वर्धितः। आहारसमूहस्य लाभः एकवर्षानन्तरमपि विद्यमानः आसीत्, तथा च सम्पूर्णं पाठ्यक्रमस्य मूल्यांकनं आहारसमूहस्य सर्वैः मापितसूचिकाभिः महत्त्वपूर्णं लाभं दर्शयत् । अस्मिन् आहारपद्धतिरे वैरिकाणां सामान्यचिकित्सायाः पूरकत्वेन उपयोगीः प्रतीतम् । |
MED-4847 | क्लीनिकल अनुभवः सूचितं यत् व्रतं कृत्वा शाकाहारी आहारः रुमेटोइड आर्थ्राइटिस (आरए) रोगिणां कृते लाभकारी भवति । अस्मिन् विषये वैज्ञानिकप्रमाणानि प्राप्यन्ते, यतः रोगिणः आहारसम्बन्धिं परामर्शं वारंवारं निवेदयन्ति, तथा च RA-रोगस्य औषधोपचारः प्रायः न सन्तोषजनकः भवति। RA- उपवासस्य अध्ययनं MEDLINE- मे प्राप्य प्रासंगिक- रिपोर्टानां संदर्भानां च निरीक्षणं कृतम् । अनन्तरं त्रिंशत् मासान् यावत् उपवासस्य अनुवर्तीकरणं कृतम् इति नियन्तृताध्ययनस्य परिणामः परिमाणात्मकतया एकत्रितः। RA रोगिणां उपवासस्य अध्ययनस्य ३१ प्रतिवेदनानि प्राप्तानि। केवलम् चत्वारः नियन्त्रित- अध्ययनानि कमतः त्रयमासपर्यन्तं उपवासस्य च आहारस्य प्रभावस्य अध्ययनं कृतवन्तः । एतेषां अध्ययनानां समासात् साङ्ख्यिकीय- क्लिनिक- दृष्ट्या महत्वपूर्णः दीर्घकालिकाः लाभः प्रकटितः । अतः उपलब्धः प्रमाणं सूचितं यत् रायुधस् त्रासाय उपवासः शाकाहारः च उपयोगी भवेत् । अथ दृष्टान्तं विधिशास्त्रीयदृष्ट्या विश्वासयोग्यं प्रमाणं ददातु, अतः अधिकं दीर्घकालिकं अध्ययनं आवश्यकम्। |
MED-4851 | आहारविषयकानां कारकानां प्रभावः रुमेटोइड आर्थ्राइटिस (आरए) रोगस्य लोकपथेषु वर्तते, किन्तु वैज्ञानिकैः अस्य समर्थनं क्वचित् एव प्राप्नोति। एकं नियन्त्रितं, एकं अन्धा परीक्षणम् कृतम् यत् ७-१० दिनानि उपवासः, ततः ३.५ मासान् यावत् व्यक्तिगतरूपेण समायोजितं, ग्लूटेन-मुक्तं, शाकाहारी आहारं, ततः ९ मासान् यावत् व्यक्तिगतरूपेण समायोजितं, दुग्ध-भक्ष्यात्मकं आहारं आर.ए.रोगिणां कृते परीक्षणम् कृतम् । सर्वेषां क्लिनिकल- परिवर्तनानां तथा बहुसंख्यकप्रयोगशालायाः परिवर्तनानां कृते उपवास- आहार- समूहस्य २७ रुग्णाः अध्ययनकालपर्यन्तम् सामान्यं सर्वभक्षं आहारं पालनं कृतवन्तः २६ रुग्णाः प्रतिसङ्गतं लक्षणीयं सुधारं प्राप्तवन्तः । एकवर्षं यावत् यावत् रुग्णानां परीक्षणं समापत्, तेषां पुनः परीक्षा कृतम् । पूर्वं आहारात् लाभः प्राप्ताः शाकाहारीयाः (आहारप्रतिसादिनः) आहारप्रतिसादहीनानां सर्वभक्षकाः च तुलनायां मूलभूतलक्षणं प्रति तुल्यतया अधिकं सुधारं प्राप्तम् । लाभकारी प्रभावः रोगिणां मनोवैज्ञानिक लक्षणैः, खाद्यप्रतिकारकानां विरुद्धं प्रतिरक्तशरीरक्रियायाम्, अथवा प्रोस्टाग्लान्डिन् तथा ल्युकोट्रिन् पूर्ववर्तीनां एकाग्रतायां परिवर्तनैः स्पष्टं न अभवत् । तथापि, कालान्तरे यस्मिन् क्लिनिकल- सुधारः अभूतपूर्वः आसीत्, तथा कालान्तरे यस्मिन् सुधारः न आसीत् अथवा केवलम् अल्पम् आसीत्, तस्मिन् समयान्तरे एकत्रिताः नमुनाः मल- वनस्पतिषु महत्त्वपूर्णं भिन्नता आसीत् । संक्षेपतः, परिणामैः दर्शितम् यत् RA रोगिणः केचित् जनाः उपवासकालस्य, ततः शाकाहारी आहारस्य लाभं प्राप्नुवन्ति। अतः आहारयुक्तं उपचारं सामान्यं उपचारसञ्ज्ञायां बहुमूल्यं पूरकम् भवितुं शक्नोति। |
MED-4853 | उद्देश्यः - र्धमशोथयुक्ताः रोगिणः अति-लव-लव-रक्तयुक्ताः शाकाहारीभोजनस्य प्रभावं प्रदर्शयितुम्। डिजाइनः एकल-अंध आहार हस्तक्षेप अध्ययन। अभ्यर्थी च अध्ययनः: अस्मिन् अध्ययने ४ सप्ताहानां अति- कमलयुक्ता (अधिकांशतः १०%) शाकाहारी आहारस्य प्रभावः आर. ए. रोगेण ग्रसितेषु २४ मुक्त- जीवनेषु अभ्यर्थीषु, औसत- वयसः ५६ +/- ११ वर्षं, एवम् आकलनं कृतम् । बाह्यपरिमाणानि: अध्ययनपूर्वं तथा अध्ययनानन्तरं RA लक्षणस्य मूल्यांकनं अध्ययनस्य स्वरूपं न विलोक्य एकः रुमाटोलॉजिस्टः कृतवान् । जीवरासायनिकं मापनं च चतुर्दिने आहारस्य तथ्यान् अपि संकलितवन्तः । आहारस्य निर्देशं, अनुपालनं, प्रगतिः च अनुशंसाय साप्ताहिकं मिलनं कुर्वन्ति। परिणामः - वसा (६९%), प्रोटीन (२४%), ऊर्जा (२२%) च मध्ये महत्त्वपूर्णं (p < 0. 001) घटः कार्बोहाइड्रेट् (५५%) सेवनस्य च महत्त्वपूर्णं वृद्धिः अभवत् । सर्वेषु आर. ए. लक्षणानि लक्षणीयतया घटितानि (p < 0. 05) अपवादः प्रातःकालिकां कठोरतायाः (p > 0. 05) अवधिः आसीत् । भारः अपि महत्त्वपूर्णः घटः अभवत् (p < 0. 001) । चतुर्थे सप्ताहे C- रिएक्टिभप्रोटीनस्य मात्रा १६% घटत (ns, p > ०. ०५), RA कारकस्य मात्रा १०% घटत (ns, p > ०. ०५), तथा रक्तकोशानां सद्गतिः (p > ०. ०५) अपरिवर्तते आसीत् । निष्कर्षः अस्मिन् अध्ययने प्रतीयते यत् मध्यम-अति-गंभीर-रोगाः रोगिणः ये अति-लव-लव-भोजनम् कुर्वन्ति, तयोः रोगाणां लक्षणं लक्षणीयतया न्यूनं भवति । |
MED-4855 | लक्ष्यः - पीडा- निवारक- औषधरूपेण अनुभवात्मक- प्रभावस्य अनुमानार्थं रौसे- कानिना (रोसे- शिप्) - औषधस्य लक्षणात्मक- उपचारार्थं रौसे- कानिना (रोसे- शिप्) - औषधस्य कूर्म- पावडरस्य यादृच्छिक- नियन्त्रित- परीक्षणानां (आरसीटी) मेटा- विश्लेषणम् । पद्धतिः - यदि ओए रोगिणः रन्डोमिस्ड रूपेण रोसेस्पिप् वा प्लेस्बो उपभोगाय विहितः, तदा व्यवस्थितानि खोजानि आरसीटीः समाविष्टानि। प्राथमिकं परिणामकम् प्रभावस्य आकारः (ईएस) इति गणनायां, मानक माध्यमाभेदः (एसएमडी) इति परिभाषितं, वेदनायाः घटः आसीत् । द्वितीयकविश्लेषणरूपेण उपचारप्रति उत्तरदायिनां संख्यां प्रतिसंयोगाणां अनुपातं (Odds Ratios - OR) रूपेण विश्लेषणं कृतम्, तथा च उपचारार्थं आवश्यकानां सङ्ख्यां (Number Needed to Treat - NNT) रूपेण व्यक्तम्। मेटा- विश्लेषणानां कृते मिश्र- प्रभावानां नमुनाः प्रयुक्ताः। परिणामः - त्रयः अध्ययनानि (२८७ रुग्णानि, त्रयमासस्य मध्यकालः) - सर्वेषु निर्माता (हाइबेन्- विटल् अन्ताराष्ट्रिय) द्वारा समर्थितानि - प्लासेबो (१४२ रुग्णैः) तुलनायां रोसेस्पिप् पाउडरः (१४५ रुग्णैः) पीडावर्तनं घटादेः (पी=०.००२) समरूपतायाः परीक्षणं सिद्धम् यत् सर्वेषु परीक्षणेषु प्रभावकारिता एकसमानः आसीत् (१) (२) = ०% । अतः एव एव एव सर्वेषु त्रयेषु अध्ययनेषु समानं समग्रं प्रभावं मापनीयम् इति अनुमानं उचितम् । रोसेप्पोः (OR=2. १९; P=0,000 ९) रोगिणां तुल्यम्, रोसेप्पोः (Rosehip powder) रोगिणां उपचारप्रतिप्रतिक्रिया द्विगुणं प्रतीतम् आसीत्, यानि च षट् (९५% CI: ४- १३) रोगिणां NNT इत्यनेन समरूपानि। निष्कर्षः यद्यपि अल्पसंख्यकानां तथ्यानां आधारेण, वर्तमाना मेटा-विश्लेषणस्य परिणामः दर्शयति यत् रोसेस्पिप् पावडरः पीडाम् कमयति; अतः अस्य उपयोगः नूट्रस्यूटिकल् रूपे रोचकः भवेत्, यद्यपि अस्य प्रभावकारितायाः सुरक्षायाः मूल्यांकनं भवितव्याः दीर्घकालिकायाः/व्यापक-अभ्यासस्य स्वतन्त्र-प्रतिरूपणस्य आवश्यकता अस्ति । |
MED-4856 | उद्देश्यः - रोजा-ह्याप् (रोजा कनिना) -मध्यतः निर्मितं मानकं पावडरम् रुमाटोइड-आर्थ्राइटिस-रोगिणां लक्षणं कमकर्तुं शक्नोति वा न इति अध्ययनम् । पद्धतिः द्वित्व- अन्ध- प्लेसिबो- नियन्त्रित- परीक्षणम् अन्तर्गतं एआरए/ एसीआर- मानदण्डानुसारं रुमेटोइड आर्थराइटिस (आरए) रोगिणः बेतरतीहे बर्लिन- कोपेनहेगेनयोः द्वयोः बहिर्- रोगनिदान- केन्द्रयोः 6 मासपर्यन्तं प्रतिदिनं 5 ग्राम- रूपेण कैप्सूलयुक्ते गुलाब- कूष्माण्डेन- पावडरे वा समान- औषधं प्राप्तुं प्राप्य उपचारं प्राप्तवन्तः । प्राथमिकपरिणामपरिवर्तकः ६ मासानां स्वास्थ्यमूल्याङ्कनप्रश्नपत्रः (Health Assessment Questionnaire (HAQ)) आसीत्, द्वितीयकपरिणामपरिवर्तकः DAS- २८, रोगक्रियायाः चिकित्सकीयव्यापकमूल्याङ्कनम्, RAQoL, SF- १२, सहसा पीडा- औषधोपचारः च आसीत् । परिणामः ८९ रुग्णाः (९०% स्त्रियां, औसत आयुः ५६. ६+११. ३ वर्ष, औसत रोगकालः १२. ८+९. ६ वर्ष) रोजा- हिप समूहस्य HAQ- DI- एस् ०. १०५+/- ०. ३४६ गुणाः वर्धितः, तथा च प्लेसिबो समूहस्य ०. ०३९+/- ०. २५३ गुणाः (p adjusted=०. ०३२) वर्धितः। HAQ Patient Pain Scale इत्यनेन द्वयोः समूहयोः मध्ये किमपि महत्वपूर्णं भेदं न अवलोकितम् । HAQ Patient Global Scale- य उपयुज्यमानम् औषधम् (p=0. 078) DAS- २८ स्कोरः rose- hip समूहस्य 0. ८९+/ - १. ३२ तथा placebo समूहस्य 0. ३४+/ - १. २७ (p=0. 056) इत्यनेन मध्यमं क्लिनिकल- प्रासंगिकता दर्शितम् । वैद्यकानां वैश्विक- स्केल- यानुसारं प्लासेबो समूहस्य तुल्यम् अधिकं सुधारं गुलाब- कूर्म- समूहस्य (p=0. 012) प्रदर्शनम् कृतम् । RAQoL तथा SF- १२ शारीरिकं स्कोरं प्लासेबो- समूहस्य तुल्यम्, जबकि SF- १२ मानसिकं स्कोरं अपरिवर्तितम् । वेदनाशमनस्य औषधस्य सेवनं समूहयोः मध्ये भिन्नं न आसीत् । प्रति-प्रोटोकल् विश्लेषणम् एतेषां परिणामानां पुष्टिम् अकरोत् । निष्कर्षः - अस्मिन् परिणामे आर.ए. रोगिणः आर.ए. पावडरयुक्त उपचारस्य अतिरिक्तं लाभः भवितुम् अर्हति । प्रतिलिपि अधिकारः २००९ एल्सेवियर जीएमबीएच। सर्वाधिकारः सुरक्षितः। |
MED-4857 | पूर्वं शिशुनाम् कार्त्त्तिक-रसानां मध्ये ताप-प्रवृत्तं दूषणं बेंजेन-द्रव्यम् अवलोकितम् आसीत् । अस्मिन् अध्ययने दर्शितम् यत् गाजरस्य रसस्य अन्तर्गतम् बीटा-कारोटीनम्, फेनिलएलेनिनम् अथवा टेरपेनस् इत्येतानि पदार्थानि सन्ति, ये खाद्यप्रक्रियायां बेन्जेनस्य निर्मातनस्य अग्रगामी रूपे कार्यम् कर्तुं शक्नुवन्ति । बेंजेन- उत्सर्जनं बाल्यकालस्य ल्युकेमियायां च अन्यः कर्करोगः च सह सम्बद्धः अस्ति अतः अस्य अध्ययनस्य उद्देश्यः परिमाणात्मकः जोखिम- आकलनं प्रदानम् आसीत् । अस्मिन् कार्ये, वयं डोर्ट्मुन्ड् पोषण-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान-विज्ञान- ३- १२ मासाभ्यन्तरे शिशुभ्यः गणनाकृतम् उत्सर्जनं न्यूनम् आसीत्, औसतं १- १० एनजी/ किग्रा/ दिनम् आसीत्, अतः उत्सर्जनं १००,०००- अतिशयेन आसीत् । शिशुनां स्वास्थ्यस्य कृते जोखिमं उत्पन्नं न भवतीति निर्णयः कृतः। तथापि कार्सिनोजेनिक-प्रदूषकाः यथासम्भव न्यूनं स्तरं प्राप्तुं शक्नुवन्ति । नपुंसकत्वस्य स्थितिः सुधृता भवेत् । Copyright 2009 Elsevier Ltd. सर्वाधिकारः सुरक्षितः। |
MED-4860 | वृद्धजनसङ्ख्यायाः विस्तारेन सह डिमेन्शियायाः प्रसिद्धिः वर्धते। प्रभावशाली चिकित्सायाः अभावे जनस्वास्थ्यस्य समस्यायाः निवारणार्थं निवारकप्रयोजनाः आवश्यकानि सन्ति। ब्लूबेरी-फलेषु बहु-फेनॉलिक-संयुगेषु, विशेषतया एन्थोसायनिन्स्, विद्यन्ते, येषु एन्टी-अक्सिडेन्ट्, तथा सूजन-रोधी प्रभावः अस्ति । अपि च, एण्टोसियन्निः मस्तिष्ककेन्द्रेषु न्युरोनल सिग्नलिंगस्य वर्धनेन सह संबद्धः अस्ति, यैः स्मृतिकार्यस्य मध्यस्थता भवति, तथा च ग्लूकोजस्य निरसनस्य वर्धनेन सह, ये लाभः न्युरोडिजेनेरेसनं कमयितुं अपेक्षितः। वयम् नौ वयस्काः वयस्काः स्मृतौ प्रारम्भिकपरिवर्तनैः सह प्रतिदिनं वन्यब्लूबेरी रसस्य उपभोगस्य प्रभावं अन्वेषितवन्तः। १२ सप्ताहात् पश्चाद् अस्मिन् अध्ययने, अस्मिन् अध्ययने, द्विधा संबद्धं शिक्षणं (p = ०.००९) च शब्दसूची स्मृत्या च (p = ०.०४) वर्धितम् । अपि च, अवसादस्य लक्षणं घटत इति च (p = 0. 08) तथा ग्लुकोजस्य स्तरम् घटत इति च (p = 0. 10) प्रवृत्तिः आसीत् । अस्मिन् समये, स्मरणाय प्रयत्नाः कृतवन्तः जनाः स्मरणाय प्रयत्नाः कृतवन्तः। अस्मिन् समये, स्मरणाय प्रयत्नाः कृतवन्तः। अधोलिखितस्य प्रारम्भिक-अध्ययनस्य निष्कर्षः सूचितं यत् मध्यम-कालम् ब्लूबेरी-पूरकानाम् उपभोगः न्यूरो-संज्ञानात्मक-लाभं ददाति, तथा च न्यूरो-प्रयन्त्रानां च निवारक-सक्षमानां अध्ययनार्थं अधिक-व्यापक-मानव-परीक्षणानां आधारः स्थापयति । |
MED-4861 | पृष्ठभूमयः - अनेके जनाः मानयन्ति यत् फलं, शाकाहारीं च अधिकं खादित्वा स् काण्सरं निरोधयितुं शक्यते। तथापि अनेकानि अध्ययनानि निष्पन्नानि, अतः फलं, पक्वफलं च कर्करोगस्य जोखिमस्य विरुद्धं सम्बन्धं निर्णायकरूपेण स्थापितुं न शक्नुवन्ति। पद्धतिः - अस्मिन् वर्षे 1992-2000 यावत् वर्षे कुलफल-फलद्रव्याणां, कुलफलद्रव्याणां च कुलद्रव्याणां च सेवनं तथा कर्करोगस्य जोखिमस्य सम्बन्धं परीक्षयाम् ई.पी.आई.सी. (European Prospective Investigation into Cancer and Nutrition) इति समूहस्य भविष्यत्काल-विश्लेषणं कृतम् । आहार-आदि-जीवन-प्रकार-परिवर्तकानां विषये विस्तृत-सूचनाः प्राप्ता। कर्करोगादिप्रसङ्गः मृत्युः च निरूपिताः, बहुविविधकौक्स- प्रतिगमनरूपेण जोखिम अनुपातः (HRs) तथा ९५% विश्वास- अन्तरालः (CI) च अनुमानं कृतवन्तः । तंबाकू-पान-सम्बन्धेन कर्करोगाणां विश्लेषणं तंबाकू-पान-पान-सम्बन्धेन च कर्करोगाणां विश्लेषणं कृतम् । परिणामः - प्रारम्भिक अध्ययने १४२,६०५ पुरुषाः ३३५,८७३ च स्त्रियां सम्मिलिताः, ९,६०४ पुरुषाः २१,००० च स्त्रियां ८.७ वर्षे मध्यवर्ती अनुगमनकाले कर्करोगाः इति निश्चीयन्ते । पुरुषानां मध्ये कच्ची कर्करोगाः प्रकीर्त्तितायाः दरः प्रति १००० जन-वर्षं ७.९, तथा स्त्रियां मध्ये प्रति १००० जन-वर्षं ७.१ आसीत् । कर्करोगस्य जोखिमम् घटयित्वा सम्पूर्णं समूहं प्रति समग्रं फलं, पक्वं, पक्वं च अधिकं उपभोगं कर्करोगस्य जोखिमम् घटयित्वा सह समानम् आसीत् (दिन प्रति २०० ग्रामम् अधिकं समग्रं फलं, पक्वं च उपभोगम्, HR = ०.९७, ९५% CI = ०.९६- ०.९९; १०० ग्रामम् प्रतिदिनम् अधिकं समग्रं फलं, पक्वं, पक्वं, पक्वं = ०.९७- ०.९९) फलानां उपभोगः कमः आसीत् (दिन प्रति १०० ग्रामम् अधिकं समग्रं फलं, HR = ०.९९, ९५% CI = ०.९८- ०.००) । उच्चतरतरतरस्य वनस्पतिभोजनस्य कारणात् कर्करोगस्य न्यूनतरं जोखिमं केवलम् महिलाणां (HR = 0. 98, 95% CI = 0. 97- 0. 99) एव आसीत् । मद्यपानं प्रति स्तरीकरणं प्रतिपादितं यत् धूम्रपानं मद्यपानं च कर्करोगाणां कारणं भवति इति प्रतिपादितं यत् धूम्रपानं मद्यपानं च कर्करोगाणां कारणं भवति इति प्रतिपादितम्। निष्कर्षः - अस्मिन् अध्ययने कुलफलद्रव्याणां च सेवनं तथा कर्करोगस्य जोखिमं च मध्ये अति अल्पं विपरीतसंबन्धः अवलोकितः । अवलोकितानां सम्बन्धानां लघुतायाः कारणात् तेषां व्याख्यायां सावधानीयाः आवश्यकता अस्ति । |
MED-4864 | वी ७९-४ कोष्ठेषु एच२ ओ२२-द्वारा प्रेरितं साइटोटोक्सिसीटी-प्रभावं प्रति जडी-पात्रेषु च्लेवनोइड्सं च्लेवनोइड्सं च लॅक्टेट डिहायड्रोजनेस् रिलीसेर् उपयुज्य परीक्षणं कृत्वा इन्ट्रासेलुलर रिएक्टिव्ह ऑक्सिजन स्पेसिज जनरेशनं तथा सुपरऑक्सिड रेडिकल स्केविंग एसेसेन एन्टीऑक्सिडेंट क्रियाशीलता च्लेवनोइड्सं च्लेवनोइड्सं च्लेवने । H(2) O(2) (1 mM) इत्यनेन उपचारितानां V79-4 कोशिकाभिः कोशिकायाः जीवनसत्त्वे महत्त्वपूर्णः घटः अवलोकितः, यदा च हर्बल- निष्कर्षणानि च तस्य फ्लेवोनोइड्सः, कैटेचिन- एपिगलोकेचिन- गलाट- सहितः, H(2) O(2) साइटोटोक्सिसिटीयाः कारणात् LDH- मुक्तिकरणं प्रतिषिध्यते स्म। ह्रस्वचियायाः कुल-काटेचिन-द्रव्यः (शुष्क-द्रव्यस्य ६५.६ मिग्रॅम्/ग्रॅम्) अन्य-वृक्ष-चियायाः (३५.८-१.२ मिग्रॅम्/ग्रॅम्) अपेक्षायाः लक्षणीयतया अधिकः आसीत् । चियायाः चत्वारः प्रमुखानि कैटेचिनानि (Catechins) च् आनुपार्जितं ईजीसीजी > ईजीसी > ईसी > सी (EGCG > EGC > EC > C) इति क्रमेण अस्थि-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-रसायन-र |
MED-4866 | अनेकेभ्यः वर्षाणि यावत्, एतादृशी धारणा प्रचलितः आसीत् यत् एल.डी.एल. ऑक्सीकरणं एथेरोजेनेसिस-प्रकरणे केन्द्रभूमिकाम् अकरोत् । अतः अणुनाशकानां विशेषतया विटामिन-ई-रसायनस्य पूरकानां प्रयोगः अतिप्रचलितः अभवत् । दुर्दैवतः प्राग्-आलोचनेन प्राग्लिनिक-परीक्षणैः निराशाजनकानि फलाः प्राप्ताः, तथा च ननु मेटा-विश्लेषणैः निष्पन्नम् यत् अलोचनेन, उच्च-दाने विटामिन-ई-पूरकानाम् उपभोगः मृत्यु-दरं वर्धयति । एतदर्थे (अति तर्कसंगतम्) आलोचनाः उत्पद्यन्ते, यानि बहुधा मेटा-विश्लेषणस्य लक्षणानि प्रतिपादयन्ति। अस्मिन् अद्यतनविश्लेषणे, वयं मार्कोव्-आदर्शप्रकरणम् उपयुज्यमानाः, यस् मिन् मेटा-विश्लेषणस्य अधिकाः सीमाः न सन्ति। अस्मिन् विषये अस्मिन् प्रमुखं निष्कर्षम् आसीत् यत् ई-विटामिनम् पूरयितॄणां औसत-गुणवत्ता-समायोजित-जीवनवर्षाः (QALY) 0.30 QALY (95%CI 0.21 to 0.39) अस्मिन् विषये अनुपचारितानां जनाः तु कमः आसीत् । अस्मिन् अधोलिखितसंवादे वयं विटामिन-ई-रसायनस्य दुष्प्रभावं दर्शयन्ति, विटामिन-ई-रसायनस्य दुष्प्रभावानां कारणं कर्तुं शक्याः यन्त्रानि च प्रस्तूयन्ते। अस्मिन् अधोलिखितेषु विषयेषु, विटामिन-ई-पूरकानां विशिष्टेषु रोगिणां समूहेषु हालसालै कृतानि अध्ययनानि अपि विमर्शः कृतानि सन्ति, येषु एव सूचितम् अस्ति यत् यद्यपि उच्चदानेषु विटामिन-ई-पूरकानां अबाधकानाम् उपभोगः औसतनं लाभः न भवति, तथापि विटामिन-ई-पूरकानां विशिष्टेषु जनसङ्ख्यासु लाभः संभवति। एतेन मानदण्डेन अस्मिन् प्रकरणे अपि आधारः प्राप्नोति यत् अक्सिडेटिभ्-अवस्थानाम् उपरि जनाः प्रति प्रतिरोधी पदार्थानां लाभः प्राप्नुवन्ति, अथवा विशिष्ट-रोगाः रोगिणः प्रति प्रतिरोधी पदार्थानां लाभः इति ज्ञानम् प्राप्नोति । संक्षेपतः, वयं विटामिन-ई इत्यस्य "द्वैध-अङ्गुली-शस्त्रस्य" अवतारं स्वीकुर्मः यत्, विटामिन-ई-अङ्गुली-शस्त्रस्य उच्च-दानादि-पूरक-उपयोगात् कः लाभः लप्स्यते इति पूर्व-निर्धारितं कर्तुं, मानदण्डं निर्दिष्टं न भवेत् । (c) २००९ International Union of Biochemistry and Molecular Biology, Inc. |
MED-4869 | अस्मिन् प्रतिवेदने विभिन्नानां खाद्यपात्रानां, स्वादुवर्धकानां च सुरक्षायाः मूल्यांकनार्थं संयुक्ताः एफएओ/डब्ल्यूएचओ-विशेषज्ञानां समित्याः निष्कर्षः प्रतिपादिताः, येन स्वीक्रियमानाः दैनिक-उपभोगाः (एडीआई) अनुशंसाः करणीयाः, तथा च अस्मितायाः शुद्धतायाः विशिष्टानि निर्दिष्टानि। प्रतिवेदनस्य प्रथमभागे विष्वक्सापेक्षं मूल्यांकनं तथा खाद्यपात्रानां (विशेषतः स्वादुवर्धकानां) सेवनस्य मूल्यांकनं नियमनं कुर्वन्ति तानि सिद्धान्तानि सामान्यविमर्शः अस्ति । अत्र केचन खाद्यप्लवानां (ए.निगर्-मध्ये व्यक्तं एस्परगिलुस-निगर्-अस्पार्गिनैस्, कैल्शियम-लिग्नोसल्फोनेट् (४०-६५), एथिल्-लौरोइल-आर्जिनाट्, पिप्लीका-अवशिष्टा, फास्फोलिपास् सी-मध्ये व्यक्तं पिच्किआ पास्टोरिस, फाइटोस्टेरोल्स्, फाइटोस्टानोल्स् तथा तयोः एस्टरस्, पोलीडिमेथिलसिलोक्सेनस्, स्टेविओलस्) कृते प्राविधिक-विषैषी-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि- ग्लिकासाइड्सः सल्फाइड्सः च [आहारद्वारा लक्षितस्य आकलनम्] तथा १० समूहः संबंधितः स्वादुवर्धकः (अलिफाटिक-विशाख-श्रृङ्खलाः तृप्त-असृप्त-अल्कोहलः, अल्देहाइड्सः, एसिडस् तथा संबंधितः एस्टरः; अलफाटिक-रेखाकारः अल्फा-बीटा-असृप्त-अल्कोहलः, एसिडस् तथा संबंधितः अल्कोहलः, एसिटाल्स् तथा एस्टरः; अलफाटिक-द्वितीयक-अल्कोहलः, केटोनस् तथा संबंधितः एस्टरः; अल्कोक्सी-प्रतिस्थापितः अललील्बेन्जेन्स् खाद्यपदार्थाः, आवश्यकते तैलानि च स्वादुवर्धकत्वेन उपयुज्यन्ते; अल्फाटिक एसिक्लिक प्राथमिक अल्कोहलानां एस्थरः अल्फाटिक रेखात्मक संतृप्त कार्बोक्सिलिक एसिडैः; फुरान-प्रतिस्थापित अल्फाटिक कार्बोन्स, अल्कोहलः, अल्डिहाइडः, केटोन्, कार्बोक्सिलिक एसिडः, संबंधित एस्थरः, सल्फिडः, डिस्ल्फिडः, एथरः; विविध नाइट्रोजनयुक्ताः पदार्थः; मोनोसाइक्लिकः, द्विसाइक्लिकः द्वितीयकः अल्कोहलः, केटोन्स् तथा तत्सम्बद्धः एस्टरः; हाइड्रोक्सी-अल्कोक्सी-प्रतिस्थापितः बेन्जिल-उत्पादकः; तथा मेन्थोले संरचनात्मकतया सम्बद्धः पदार्थः) अधोलिखितानां खाद्यपात्रानां विनिर्देशानां पुनरीक्षणं कृतम् - कान्ताक्सान्थिनः, कारोबबीन ग्म्म्, कारोबीन ग्म् (क्लारिफाइड), क्लोरोफिलिन कपर कॉम्प्लेक्सः, सोडियम-पोटैशियम-लवणः, फास्ट ग्रीन एफसीएफः, गुआर ग्म्, गुआर ग्म् (क्लारिफाइड), आयरन ऑक्साइड्सः, इसोमाल्टः, मोनोमैग्नीशियम फॉस्फेटः, पेटेंट ब्लू वीः, सनसेट यलो एफसीएफः, ट्रिसोडियम डाइफोस्फेटः। 2- आइसोप्रोपाइल- एन,२,३- ट्राइमेथिलबुटीरामाइड (न. १५९५) तथा एल-मोनोमेन्थिलग्लुटरेट (न. १४१४) इति । प्रतिवेदनस्य अनुलग्नके समित्-समितिः विचारितानां खाद्यपात्रानां सेवनं तथा विषविज्ञानविषयक मूल्याङ्कनं प्रति प्रतिपादितवान् । |
MED-4870 | अनटोक्सिन्-ए इत्यस्य न्युरोटोक्सिन्-अपि किञ्चिद् जातयः निर्मिताः सन्ति । अयं अल्कालोइडः विषं प्राप्य प्राणघातकं विषं कारयति, अतः सायनोबैक्टीरियायुक्ताः पूरकभोजनानि अधिकाधिकं लोकप्रियानि भवन्तीति चिन्ता जनयति। एतेषां पशु-मानव-भोजनार्थं स्वास्थ्यप्रदानि गुणानि कथितानि सन्ति इति विपणनम् क्रियते। एतेषु पूरकपात्राणि सामान्यतया स्प्रिउलिना (आर्थ्रोस्पिरा) आफानिज़ोमेनन् च समाविष्टानि सन्ति, तथा च एतेषां उपभोगः अनटॉक्सिन-ए-प्रकाशे सम्भाव्य मार्गः भवति, यदा पर्याप्तं गुणनियन्त्रणं न क्रियते। अस्मिन् कार्ये विभिन्नव्यापारिकप्रदत्तकानां सायनोबैक्टीरियान् युक्तानां आहारपूरकानां अन्नाटोक्सिन्-ए- इत्यस्य उपस्थितीं उच्चप्रदर्शनद्रव-क्रोमैटोग्राफीद्वारा फ्लोरेसन्स्-अवलोकनेन मूल्याङ्कनं कृतम् । अपि च पूर्वम् उत्पद्यमानम् अनटॉक्सिन- ए- रसायनस्य उपस्थितीः ग्यास- क्रोमैटोग्रफी- मास- स्पेक्ट्रोमेट्री- यन्त्रस्य उपयोगेन पुष्टिः अभवत् । अध्ययनम् अन्तर्गतम् कुलम् ३९ नमुनाः विश्लेषणम् कृतवन्तः । परिणामतः ३ नमुनेषु (७.७%) २.५०-३३ माइक्रोग्रॅम-१ अन्तर्गतम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् अन्तर्धानम् मानवानां च प्राणिनां स्वास्थ्यस्य सम्भाव्यप्रभावानां निवारणार्थं सायनोबैक्टीरियल् आहारपूरकानां गुणनियन्त्रणं आवश्यकम् अस्ति । |
MED-4871 | मोनोसोडियमग्लूटामेटः (MSG) एकं नूनं आवश्यकं अमीनो अम्लम् अस्ति, यं अनोखेषु स्वादुवर्धक गुणैः सह खाद्यपदार्थानां योजकत्वेन सामान्यतया प्रयुक्तं भवति । १९६८ तमे वर्षे चीनी रेस्तरां सिंड्रोम् इति नामेण वर्णितस्य मोनोसोडियम ग्लूटामेट सिम्प्लोम् इति प्रथमवर्णनं कृतं, तदनन्तरं विविधप्रकरणेषु च लघुशास्त्रीयविद्यालयेषु विभिन्नगुणवत्तायाः लघुशास्त्रीयविद्यालयेषु च अनेकेषु विषयेषु MSG आहारमार्गे उपभोगेन अनेकानि लक्षणानि प्रादुर्भवन्ति। MSG- प्रेरितं अस्थमा, urticaria, angio- edema, rhinitis इत्यस्य वर्णनं केचित् जनाः MSG- इत्यस्य विषये विचारं कर्तुं प्रवृत्तवन्तः । अस्मिन् विषये अध्ययनं कृतम्, अतः अस्मिन् विषये उपलब्धे साहित्यस्य समीक्षात्मकं अध्ययनं न कर्तुं शक्यते, यत् एमएसजी-मात्राः तथाकथित-चीनी-भोजनालय-संक्रमणे तथा अस्थमा-संसर्ग-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि-व्याधि- प्रारम्भिकप्रकरणेषु चिन्तायाः कारणं नभूत् तथापि दशकाणि यावत् कृतानि अन्वेषणानि एमएसजी-मात्राणां सेवनं तथा एतेषां रोगानां विकासस्य च स्पष्टं च सुसंगतं सम्बन्धं प्रदर्शयितुं नाशकानि। |
MED-4872 | उद्देश्यः वर्तमानस्य उपयोगस्य प्रचलनस्य प्रकाशने विटामिनानां प्रतिकूलप्रभावानां, प्रतिकूलप्रसङ्गानां, सम्भावितसंवादाणां च अध्ययनं, तथा विटामिनानां औषधानां वा नैसर्गिकस्वास्थ्यप्रदानाणां/आहारपूरकानां प्रयोगं विचारयितुं वा न विचारयितुं विषये चर्चा। DATA SOURCES: अस् माभिः MEDLINE/PubMed इत्यनेन अन्वेषणं कृतम् , चत्वारः अनलाईन-संरचनाः (Medline Plus, Drug Digest, Natural Medicine Comprehensive Database, and the database of the University of Maryland) अन्वेषितवन्तः , 1966 तः 2009 अक्टोबर् यावत् प्रकाशितानि अध्ययनानि च अधोलिखितानि सूचिकाः च निरीक्ष्याम । अध्ययनस्य चयनं च डाटा निष्कर्षणं च: अध्ययनानां समीक्षा कृता, अनियमितीकृतनियन्त्रित क्लिनिकल परीक्षणानां विषये विशेषः ध्यानं दत्ता। अस्मिन् लेखे प्रतिकूलप्रसङ्गानां परस्परक्रियाणां विषये क्लिनिकदृष्ट्या महत्त्वपूर्णं सूचनां समाविष्टम्। DATA SYNTESIS: उत्तर-अमेरिकायाः एक-तृतीयांशः जनाः विटामिनानि उपयुजन्ति। विटामिनैः विषमताः दुष्प्रभावः च प्रकीर्तितः अस्ति, तथा बहुषु औषधैः सह परस्परक्रियाः प्रकीर्तितानि सन्ति। केचन भिटामिनैः (बायोटिनम्, पन्टोथेनिक- एसिडम्, रिबोफ्लेविनम्, थायमिनम्, भिटामिनम् B12), विटामिनम् K) अल्प- क्षिप्तं च प्रतिवर्त्तनीयम् दुष्प्रभावं भवति, अन्यैः, यथा तैल- विलेपनशील- विटामिनैः (ए, ई, डी), गम्भीरम् दुष्प्रभावं भवति । जल-विद्रव्य-विटामिनयोः फोलिक-अम्लस्य तथा नियासिनस्य अपि महत्त्वपूर्णं विषमतां प्रतिकूल-प्रभावं च भवितुं शक्नोति । निष्कर्षः अस् माकं सिफारिशम् अयमस् ति यत् विटामिनः ए, ई, डी, फोलिकः एसिडः, नियासीनश् च औषधैः सह विवर्जितं भवितव् यम् । विटामिनानां, विशेषतया बालानां च अन्योन्मुखानां समूहानां कृते विहितानां विटामिनानां लेबलिंगं सम्भाव्यविषमतां, मात्रां, अनुशंसित उपरि सीमां, अन्योन्य उत्पादनाभिः सह समकालिकां च सूचनां समाविष्टव्या। विटामिन-ए-रसायनं बहुविटामिन-रसायन-पूरकानां च आहार-संवर्धनानां च अन्तर्गतं न गृह्णीयात् । |
MED-4873 | अस्मिन् समये स्वास्थ्यसम्बन्धिषु समाजे औषधोपचारस्य उपयोगः सर्वसामान्यः वर्तते। अस्मिन् विषये अङ्गस्य विषये विटामिन-ए-मद्यपानात् कारणात् इन्द्र-यकृत-कोलेस्टेसिसः असामान्यः अस्ति । १२ वर्षं यावत् एकं हर्बलाइफ- शीकं, तद्वत् समान- ब्राण्डस्य द्वौ बहुविटामिन- पादपाः च उपभोगयत् । यदा गणना कृतम् तदा ए-विटामिनस्य उपभोगस्य अनुशंसित-दिनस्य अनुदानापेक्षायाः अधिकं भवति । लिप्-प्रक्रियायाः विकारः कोलेस्टिक प्रक्रियायाः अनुरूपः आसीत् । लिवर-बायोप्सीः प्राप्तः आसीत्, तस्मिन् विटामिन-ए-विषमतायाः रोगनिदानात्मकं लक्षणं प्रकटितम्, सामान्य-लिङ्गं विना। यदा पूरकानां सेवनं समाप्ता तदा तस्य पीतज्वरस्य तथा क्षारीयफसफतासस्य च स्थितिः पूर्णतया सामान्यं अभवत् । अस्मिन् प्रकरणे स्वास्थ्यसेवा प्रदत्ताः नानाविधान् आहारपूरकान् प्रतिपादयन्ति, तथा च कोलेस्टैटिक-यकृतरोगस्य कारणशास्त्रस्य विषये तेषां विचारं कुर्वन्ति इति महत्त्वं प्रकाशयति । Copyright 2009 Elsevier Inc. सर्वाधिकारः सुरक्षितः। |
MED-4874 | अस्मिन् अध्ययने एकं खाद्यविषाणुकर्म, यस्मै ल्युटान्ड् मासेषु यकृतं निगदितम् आसीत्, सः विषं प्राप्य आसीत् । त्रयाणां रोगिणां लक्षणैः मुख्यतया शिरःपीडा, व्यसनं, उल्टी, ज्वरः, चञ्चलता, चक्षुषा विकृतिः च सम्मिलिता आसीत्, ततः परं त्वक् छिलया अपि सम्मिलिता आसीत् । अस्मिन् घटनायां सम्बद्धः मत्स्यः जातः इट्लीस् कार्बन्कुलस (लुट्जानिडे-परिवारः) आसीत्, यस् य निर्धारणं प्रत्यक्ष-अनुक्रम-विश्लेषणात् च कृतम् आसीत्, साइटोक्रोम बी-जनस्य अवलोकनार्थं पीसीआर-प्रक्रियायाः सह प्रतिबन्ध-विच्छेदक-लम्बाधिक-रूपताविश्लेषणात् कृतम् आसीत् । अनन्तरं विभिन्नशरीरभारैः इ. कार्बन्कुलसस्य अनेकानि नमुनेः सङ्कलनं कृतम्, तथा मांसपेशीषु यकृते च विटामिन-ए-स् तुल्यं उच्च-प्रदर्शनस्य द्रव-क्रोमैटोग्राफीयाम् निर्धारितम् । इ. कार्बन्कुलसस् मांसपेशे विटामिन- ए- रसायनस्य औसतं स्तरम् १२ +/- २ IU/ g आसीत्, यकृतस्य स्तरम् ९,८४४ +/- ७,८१२ IU/ g आसीत् । पुनरावृत्ति-रूपेण सूचितम् अस्ति यत् शरीर-भारं तथा यकृत-भारं अधिकं ई. कार्बन्कुलस-मात्रायां यकृत-त्रये विटामिन-ए-लक्षणं अधिकं भवति । |
MED-4876 | उद्देश्यः अस्मिन् अध्ययने न्यूरोटोक् सिस् अमीनो एसिड् बीटा-एन-मेथिलामिनो-एल-अलानिनम् (बीएमएए) न्यूरोटोक् सिस् अमीनो एसिड् बीटा-एन-मेथिलामिनो-एल-अलानिनम् (बीएमएए) न्यूरोटोक् सिस् अमीओट्रॉफिक् पार्श्व स् क्लेरोसिस् (एएलएस) हन् टिन्टनस् रोग् (एचडी) च न न्यूरोलॉजिकल् नियंत्रणेभ्यः शवपरीक्षायाः नमुनाः स्क्रीन् कर्तुम् च परिमाणं निर्धारयितुं आसीत् । BMAA-मात्राणि विभिन्न-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल-जल गुआमदेशस्य ए एल एस/ पार्किन्सनवाद- डिमेन्शिया- जटिलस्य चमोरो- रोगिणां मस्तिष्क- ऊतकेषु तथा उत्तर- अमेरिकादेशस्य ए ए डी- रोगिणां मस्तिष्क- ऊतकेषु बी एम ए ए- इत्येतस्य भौगोलिकदृष्ट्या व्यापकमानव- प्रदर्शनेन सम्भाव्यताः सूचितः आसीत् । गुआम-देशस्य पारिस्थितिक-प्रणालीयाः बहिः BMAA-प्रसारणस्य सम्भावितस्य स्वतन्त्रस्य अध्ययनस्य आवश्यकता आसीत् । पद्धतिः मृत्- स्थाने मस्तिष्कस्य नमुनाः १३ ए एल एस, १२ ए डी, ८ एचडी रोगिणः न्युरो- रोगविज्ञानसम्बद्धः पुष्टिः, १२ आयुः- समकक्षः न्युरो- रोगविज्ञानसम्बद्धः च। गुआम-देशस्य रोगिणां मध्ये BMAA-लक्षणं ज्ञातुं पूर्वम् प्रयुक्तं प्रमाणीकृतं फ्लोरेसेंट HPLC पद्धतिकाम् उपयोगेन BMAA-लक्षणं परिमाणं कृतम् । नवरोगाणां नमुनायां BMAA- इत्येतस्य प्रमाणस्य पुष्टिः कर्तुम् सामूहिक- स्पेक्ट्रोमेट्रिक- विश्लेषणम् (MS) कृतम् । निष्कर्षेण: अस्मिन् अध्ययने अमेरिकादेशात् आगताः जनाः मृताः, येषु अल्जाइमर-रोगः, ए.एल.एस. च च् आसन्, किन्तु एच.डी. रोगः न आसीत् । २४ क्षेत्रेषु द्वेषु प्राक् अपरम् अवलोकितानां आकस्मिकानां संज्ञायाः विश्लेषणं निरीक्षणात् कृतम् । BMAA- एकाग्रता चमारो ALS/ पार्किन्सनिज्म डिमेन्शिया कॉम्प्लेक्स- रोगिणां पूर्वम् सूचितं तु न्यूनम् आसीत्, किन्तु रोगाणां च क्षेत्रीय- मस्तिष्कक्षेत्रानां तुलनायां द्विगुणं व्याप्तिः प्रकीर्तितः । एतेषु रुग्णां मध्ये BMAA- र् उपस्थिती त्रिगुणा चतुर्ध्रुव द्रव- क्रोमैटोग्राफी/ द्रव्य- स्पेक्ट्रोमेट्री/ द्रव्य- स्पेक्ट्रोमेट्रीद्वारा पुष्टिः अभवत् । निष्कर्षः उत्तर-अमेरिकायाः एएलएस-अण्ड एडी-रोगिनां मध्ये बीएमएए-रोगस्य उद्भवः जीन-पर्यावरण-सम्बन्धस्य सम्भाव्यतां सूचयति, बीएमएए-रोगेण अतिसंवेदनशीलानां व्यक्तानां न्युरोडिजेनेरेसनं प्रवर्तते। (c) 2009 द आथर्स जर्नल संकलन (c) 2009 ब्लेक्वेल् मुन्क्स्गार्द् |
MED-4877 | अस्मिन् अध्ययनस्य प्रायोगिकप्रकृतिः च अवलोक्य, वयं तेलोमेरेस् क्रियाकलापे इयं वृद्धिः कारणसम्बन्धं निरूपयितुम् अपेक्षाकृतम् एकं महत्वपूर्णसम्बन्धं इति सूचितवन्तः। अस्य अध्ययनस्य निष्कर्षस्य पुष्टिः कर्तुं बृहत्- रन्डोमिस्ड- नियन्त्रित- परीक्षणः आवश्यकः । पृष्ठभूमयः - टेलोमेरेस् च क्रोमोसोमस् य अन्ते विद्यमानानि संरक्षणीयानि डी एन ए-प्रोटीनसंकुलाः सन्ति, ये क्रोमोसोमस् य स्थिरीकरणं कर्तुम् शक्नुवन्ति। मानवानां मध्ये टेलोमेरेसस्य लघुता स्तन, प्रोस्टेट, कोलोरेक्टल, मूत्राशय, शिरः, गर्दभ, फुफ्फुज, वृक्ककोशिकाः इत्येतेषु अनेकानां प्रकारानां कर्करोगाणां रोगस्य जोखिमः, प्रगतिः, तथा शीघ्रमृत्युः च पूर्वसूचकत्वेन उदयमानः अस्ति । टेलोमेरेस् संक्षिप्तीकरणं सेलुलर इन्जाइम् टेलोमेरेस् द्वारा प्रतिरोध्यते । जीवनशैलीयाः कारकानि, ये कर्करोगं हृदयरोगं च उत्प्रेरयन्ति, तेलोमेरेस् कार्यस्य अपि प्रतिकूलरूपेण प्रभावं कुर्वन्ति। तथापि पूर्वं अध्ययनं न कृतम् यत् पोषणस्य जीवनशैली च सुधरेत् तर्हि टेलोमेरेस् क्रियायाः वृद्धिः भवति वा न भवति । अस्मिन् अध्ययने, त्रिंशत् मासानां जीवनशैली परिवर्तनं परिमण्डलगत- रक्त- मोनोन्यूक्लेअर- कोशिकाषु (पीबीएमसी) टेलोमेरेस् क्रियाकलापं वर्धयतीति निर्धारयितुं प्रयतितम् । पद्धतिः - ३० जनाः प्रोस्टेट् कर्करोगाः न सन्ति इति विदितम् । प्राथमिकं परिणामकं क्षेत्रं तलोमेरासेण संक्रान्तिकर्म प्रति जीवनीयकोशिकायाः, मूलसूत्रे तथा ३ मासानन्तरं मापनीयम् आसीत् । 24 रोगिणां सम्यक् पीबीएमसीः दीर्घकालिकविश्लेषणार्थं आवश्यकः आसीत् । अयं अध्ययनः क्लिनिकल ट्रायल्स्. गोव- वेबसाइट्, एनसीटी००७३९७९१ इत्यनेन पंजीकृतः अस्ति । निष्कर्षः PBMC टेलोमेरेस् क्रियाकलापः प्राकृतिकं लॉगरिदमम् 2. 00 (SD 0. 44) 2. 22 (SD 0. 49; p=0. 031) इत्यनेन वर्धितः । तलोमेरासे कच्चे मूल्यानि ८. ०५ (एसडी ३. ५०) मानक- मनमानी एकादशात् १०. ३८ (एसडी ६. ०१) मानक- मनमानी एकादशात् वर्धयन् । तलोमेरासाभ्याम् क्रियाशीलतायाः वृद्धिः निम्न- घनत्वयुक्त लिपोप्रोटीन (LDL) कोलेस्ट्रोलस्य (r=- 0. 36, p=0. 041) घटः मनोवैज्ञानिक- दुःखस्य (r=- 0. 35, p=0. 047) घटः च सह लक्षणीयतया संबद्धः आसीत् । व्याख्या: जीवनशैलीयाः व्यापकपरिवर्तनैः मानवस्य प्रतिरक्षा-प्रणाली-कोशिकासु टेलोमेरेस् क्रियाकलापं, अतः टेलोमेरेस् रक्षणाय क्षमतां च लक्षणीयरूपेण वर्धयति । |
MED-4878 | पृष्ठभूमौ तिलोमिरस्य लम्बाई जैविकवृद्धिकरणं प्रतिपादयति, तथा च वातावरणीयानां कारकानां प्रभावः अपि भवति, ये प्रज्वलनप्रक्रियायां प्रभावं कुर्वन्ति। ध्येयः एथेरोस्क्लेरोसिसस्य बहुजातीयस्य अध्ययनस्य ८४० श्वेत-अश्वेत-हिस्पानिक-वयस्काः सर्वेषां डाटाः सह वयं टेलोमेरेस-लम्बाय आहार-प्रकारानां च च खाद्यपदार्थानां च च ज्वलन-लक्षणानां च मध्ये क्रॉस-सेक्शनल-सम्बन्धानां अध्ययनं कृतवन्तः । ल्युकोसाइट्स्- तेलोमेरेस्- दीर्घत्वं परिमाणात्मक- पोलीमरेस्- श्रृंखला- प्रतिक्रियायाम् मापयेत् । दीर्घत्वं तलोमेरिक-डीएनए-मात्रा (टी) द्वारे एक-प्रतिलिपि-नियन्त्रण-डीएनए-मात्रा (एस) (टी/एस अनुपात) द्वारा विभाजितम् अभवत् । पूर्णबीजानां, फलं, शाक्यं, कमलबीजयुक्तं दुग्धं, नटः अथवा बीजं, न खर्जूरयुक्तं मत्स्यं, कफं, परिष्कृतबीजानि, खर्जूरयुक्तं भोजनं, लालमांसं, प्रसंस्कृतमांसं, चकारयुक्तं सोडा च उपभोगं प्रतिसादाः पूर्वसूत्रेण पूरितानि १२०-पदानां भोजन- आवृत्तिः प्रश्नावलीयाः उत्तरैः गणना कृतानि। पूर्वमेव निर्दिष्टेषु द्विषु अनुभवात्मक आहारप्रकरणयोः स्कोरः अपि प्रतिभागिनः गणना कृतः। परिणामः आयुः, जनसांख्यिकीय- अवयव- अवयव- जीवनशैली, अन्य- खाद्य- पेय- पदार्थानां सेवनम् च समायोज्य, केवलम् प्रक्रियित- मांस- सेवनम् एव टेलोमेरेस- लम्बाई सह सम्बद्धम् आसीत् । प्रतिदिनं प्रक्रियितमांसस्य १ सेवेः अधिकं उपभोगं कृत्वा, टी/एस अनुपातः ०.०७ न्यूनः आसीत् (β ± SE: - ०.०७ ± ०.०३, P = ०.००६) । अथर्वविश्लेषणात् प्रति सप्ताहम् एकं वा अधिकं प्रसंस्कृतमांसं उपभोगयन्ति प्रतिभागिनां T/S अनुपातः 0.017-ना न्यूनः आसीत्, येषां मांसं न उपभोगयन्ति तेषाम् अपेक्षायाः। अन्ये च खाद्यपदार्थः, पेयपदार्थः च द्वयोः आहारप्रणालीषु टेलोमेरेसम्बद्धं न आसीत् । निष्कर्षः प्रक्रियितमांसस्य सेवनं टेलोमेरेसम्बन्धि अपेक्षितं विपरीतसंबन्धं दर्शयति, किन्तु अन्य आहारविशेषणैः अपेक्षितसंबन्धं न दर्शयति। |
MED-4880 | पृष्ठभूमौ/लक्ष्ये: कमकार्बोहाइड्रेट् (कमकार्बोहाइड्रेट्), उच्चप्रथिनात्मकः, उच्चलोहयुक्तः आहारः (अट्किन्स् आहारः) लाभकारी वा हानिकारकः प्रभावः स्पष्टरूपेण न प्रदर्शितः। अस्मिन् विषये च्लेष्म, त्रिकालग्लिसेरोल, ग्लुकोज, केटोन्-शरीरं, इन्सुलिनम् च्लेष्म-मात्राणां विषये कम कार्बोदकेन युक्त आहारस्य च्लेष्म-मात्राणां च्लेष्म-मात्राणां (७०% एवम्) प्रतिबन्धेन च्लेष्म-मात्राणां प्रभावः निर्धारितः। प्रयोगः १-१० प्रौढचूडानां चत्वारः समूहः उच्च-कार्बोहाइड्रेट आहार (एआईएन-९३जी) + तदनुकूलम् आहारः अथवा प्रतिबन्धित आहारः अथवा निम्न-कार्बोहाइड्रेट आहारः (५३% अश्वमांसः) + तदनुकूलम् आहारः अथवा प्रतिबन्धित आहारः (२ x २ कारकम्) । प्रयोगे २, १० प्रौढचूडानां ३ समूहानां प्रत्येकं समूहं एकं नियंत्रणम् (एआईएन-९३जी) अथवा निम्न-कार्ब आहारम् (५३% गोमांसं अथवा अश्वमांसम्) प्राप्नोत् । परिणामः - प्रतिबन्धितभोजनं च कम कार्ब आहारः क्रमशः सीरम त्र्यसील्ग्लिसेरोलस्य (p<0.01) घटादिषु, तदनुकूल उपभोगस्य च AIN-93G आहारस्य तुल्यम् (प्रयोगः १) । द्रव- रसाम् कुल- कोलेस्टरोल- उच्च- घनत्वम् वा निम्न- घनत्वम् लिपिड- कोलेस्टरोल- परः आहार- प्रभावः असङ्गतः आसीत्, किन्तु सीमित- आहार- आहारः निम्न- घनत्व- लिपिप्रोटीन- कोलेस्टरोल- स्तरम् वर्धयति स्म । एआईएन- ९३जी- उपभोगस्य तुल्यम् कम कार्बोदकेन आहारेण सीरम केटोन्- शरीरस्य स्तरः वर्धितः (प्रयोगः २) । निष्कर्षः - हृदयरोगस्य जोखिमस्य कारकानां निवारणार्थं प्रतिबन्धितभोजनं च कम कार्बोदकेन युक्तं आहारं लाभकारी भवति, तेषां प्रभावः अपि अतिरिक्ता भवति, प्रतिबन्धितभोजनं अधिकं प्रकीर्तितम् भवति। Copyright 2009 S. Karger AG, Basel. |
MED-4881 | विभिन्निः स्तरे (०-०.८ युनिट्/ग्रॅम् नमुना) सूक्ष्मजीवानां ट्रांसग्लुटामाइनेस् (MTGase) प्रभावः २ घन्टेभ्यः २५ डिग्री सेल्सियस अथवा ४० डिग्री सेल्सियस तापसात् ३० मिन्टेभ्यः पूर्वं ९० डिग्री सेल्सियस तापसात् २० मिन्टेभ्यः पूर्वं २५ डिग्री सेल्सियस तापसात् ४० डिग्री सेल्सियस तापसात् निर्धारितः स्योरिडा अन्डोस्क्वामिस (Saurida undosquamis) मत्स्यस्य जलेभ्यः प्राप्तानां गुणानां विषये अध्ययनं कृतम् । जीलानां विच्छेदनशक्त्यैव विकृतिः, एमटीगैस- मात्रायाः वृद्धिः (पी<०.०५) सह वर्धते । MTGase- स्तरे उपयुज्यमानां द्रव्याणां तु तुल्यतया, 40 डिग्री सेल्सियस- तापसस्य 30 मिनिटानां पूर्वं समायोज्य जलेषु, 25 डिग्री सेल्सियस- तापसस्य 2 घन्टेभ्यः पूर्वं समायोज्य जलेषु (P<0.05) अधिकं विच्छेदनशक्त्यम् आसीत् । सोडियम- डौडेसिल- सल्फेट- पोलियाक्रिलामाइड- जेल विद्युत्- संवर्धनात्मक- अध्ययनं दर्शयति यत् एमटीजी- एस् उपस्थितीयां मायोसीन- भारी- शृङ्खला (एमएचसी) अधिकतया बहुलरूपेण विसर्जनीया जातः । अनवस्थायां, एमटीजीसे युक्तं जले सूक्ष्मसंरचनां सूक्ष्मतरं, लघुतरं च, एमटीजीसे विना जले तुल्यं। अतः तापसङ्केतनं एमटीग्यासयुक्ते जलेषु प्रभावं कृतम् । इतः परम्, एट्-ग्यास-युक्ते च वा विना, ०.६ युनिट्/ग्रम्-या स्तरे, भिन्न-भिन्नसमये (०-१० दिनानि) जले संचिते मृगशृङ्गादि-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-म MTGas- उपयुज्यमानस्य विषयाद् अन्यत्, सर्वस्य जीलस्य विच्छेदनशक्त्यैव विकृतिः मृगशृङ्गाणां भण्डारणकालस्य वृद्धिसंख्येयैः घटते (P<0.05) । MTGase- इत्यनेन जलेषु जलेषु रक्षितेषु मृगशृङ्गाणां जलेषु विरूपणं च वृद्धिं कृतम् । अतः ताज्यं तथा एमटीजी-ग्यास-अतिरिक्तेः च मृगशृङ्गाणां मांसस्य जेल-गुणानां प्रत्यक्षप्रभावः आसीत् । |
MED-4882 | उद्देश्यः - गायनदूधात् एलर्जीः असिद्धानां शिशुनां कृते पोल्ट्री-आधारितं सूक्ष्म-आयुष्म्यं सोया-आयुष्म्यं प्रतिस्थापयितुं शक्यते वा न इति निर्धारणं। विषयः च पद्धतिः २-२४ मासाः ३८ शिशुः गायत्रीदूधात् एलर्जिः अभवन् । तेषु १४ दिनानि यावत् चिकन् -आधारितं भोजनं या सोया आधारितं भोजनं प्राप्नोति । परिणामः सोया-आधारित-सूत्रे समूहस्य १८ मध्ये १२ शिशुषु तयोः प्रतिरोधः आसीत्, अतः तेषु सोया-आधारित-सूत्रे उपभोगं न कर्तुं शक्याः। तथापि, चिकन- आधारित- फार्मूला समूहस्य २० मध्ये केवलं ४ शिशुषु नैदानिक- असहिष्णुतायाः प्रमाणं आसीत् । अन्यत् १६ शिशुषु च कुक्कुट-आधारितं फार्मूलं सफलतापूर्वकं दत्तम् । तद्वत्, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य, तद्धित-प्रमाणं न प्राप्य। निष्कर्षः चिकन-आधारितं फार्मूलं सोया-आधारितं फार्मूलं तु अधिकं प्रभावकारिणतया शिशुषु गायीनां दुग्ध-अल्ल्ल् ज् यताय उपयुज्यते । |
MED-4883 | संगीतस्य अनुनासिकस्य कलायाः पुनरावलोकनं तस्य प्रमुखैः कलाकारैः तथा अस्य विशिष्टस्य संगीतस्य प्रदर्शनस्य अनुनासिक-शरीरविज्ञानविषयक-विषयैः सह कृतम् । |
MED-4884 | अस्मिन् अध्ययने, टमाटरफलस्य संरचनात्मकं पक्षं अध्ययनार्थं चुम्बकीय अनुनादचित्रणम् (MRI) प्रयुक्तम् । मुख्यं अध्ययनं टमाटर (cv. ट्रेडिरो) इत्यनेन 0.2-T विद्युत् चुम्बकस्य स्कैनरस्य उपयोगः भवति । टमाटरस्य वृहद् संरचनां दर्शयितुं स्पिन-इको-चित्रानि प्राप्तानि। ऊतकेषु वायु- बुलबुलाः सामग्रीः बहु- क्षेप्यात्मक- प्रतिबिम्बानां उपयोगेन अतिसंवेदनशीलताप्रभावानां शोषणं कृत्वा मूल्याङ्कितम् । सूक्ष्मसंरचनायाः अन्वेषणं स्पिन-स्पिन् (T(2) स्पिन्-लट् (T(1) स्फीतिसमये वितरणेन कृतम् । परमाणु-चुम्बकीय-अनुनासिक-रिलैक्सोमेट्रिया, मैक्रो-विजन-इमेजिङ्ग, रसायन-विश्लेषणम् च एमआरआई-परिणामाणां प्रमाणीकरणार्थं पूरक-स्वतन्त्र-प्रयोग-विधिना उपयुज्यमानाः। एमआरआई-चित्रणैः द्रव्यस्य वायु-बिम्बस्य मात्रा भिन्न-भिन्नं जातम् । तत्र गन्धः विद्यमानः इति मैक्रो विजन-चित्रैः प्रमाणं प्राप्तम् । मात्राविवक्षायां इदम् एव प्रदर्शिता यत् एमआरआई-द्वारा प्राप्ते T(2) तथा T(1) मानचित्रेषु टमाटरस्य ऊतकेषु संरचनात्मकभेदः प्रतिपादितः, अतः तेषां भेदः सम्भवः अभवत् । परिणामः इदम् सूचितवान् यत् कोशिकायाः आकारः रसायनिकः संरचना च विश्रामप्रयन्त्रं कर्तुम् योगदानं ददाति । |
MED-4885 | पृष्ठभूमौ प्रोस्टेट् कर्करोगः जीवनकालौ प्रति षट् पुरुषात् एकं पुरुषं प्रभावितं करोति। आहारविषयकानां कारकानां प्रभावः प्रोस्टेट-कान्सरस्य विकासं च करोति इति अनुमानं क्रियते । कमलयुक्त आहारं तथा श्यामबीजस्य पूरक आहारं च संभावितं रक्षात्मकं रणनीतं प्रदत्तुं शक्नुवन्ति । पद्धतयः अस्मिन् बहु-स्थाने, कमल-लवण-पात्र-अन्न-आहारस्य च अन्यस्य जैव-लक्षणस्य च प्रभावं परीक्षयितुं एकं यादृच्छिक-नियन्त्रित-परीक्षणं कृतम् । प्रोस्टेट कर्करोगाः (n=161) ये प्रोस्टेटक्मयायाः २१ दिनपूर्वं नियोजितवन्तः, तेषु एकः समूहः (१) नियंत्रणम् (सामान्य आहारः) (२) लेन्स्सीड- पूरक आहारः (३० ग्राम/ दिनम्) (२) कमल- वसायुक्त आहारः (कुल- ऊर्जेन < २०%); अथवा (४) लेन्स्सीड- पूरक, कमल- वसायुक्त आहारः इति नियोजितवन्तः। रक्तं शल्यक्रियापूर्वं च गृहीत्वा प्रोस्टेट विशिष्ट प्रतिजनं (PSA), सेक्स हार्मोन- बद्धीभूतग्लोबुलिनं, टेस्टोस्टेरोनम्, इन्सुलिन- इव वृद्धि कारकम्- १, बद्धीभूतप्रथिने- ३, सी- रिएक्टीवप्रथिने च, कुल- लो- डेंसिटी लिपोप्रोटीन- कोलेस्टरोलम् च विश्लेषणम् कृतम् । प्रवर्धनात् (Ki-67, प्राथमिकं समाप्तिबिन्दु) तथा अपोप्टोसिस- णाम् ट्यूमरस्य मूल्यांकनं कृतम् । परिणामः पुरुषः ३० दिनानि यावत् प्रोटोकॉलस्य अनुपालनं कृतवान् । लिन्स्सीड- समूहस्य पुरुषानां मध्ये प्रजनन- दरः लक्षणीयतया न्यूनः (पी < ०.००२) आसीत् । मध्यम Ki-67 सकारात्मक कोशिका/ कुल नाभिक अनुपात (x100) 1. 66 (फ्लक्ससीड पूरक आहार) तथा 1. 50 (फ्लक्ससीड पूरक, कम वसायुक्त आहार) बनाम 3. 23 (नियन्त्रण) तथा 2. 56 (कम वसायुक्त आहार) । साइड इफेक्ट्स, अपोप्टोसिस, तथा बहुषु सेरोलॉजिकल एन्डपॉइंट्स- इत्येतयोः मध्ये कोऽपि भेदः न अवलोकितः; तथापि, कम- वसायुक्त आहारं कुर्वन् पुरुषाणां सीरम कोलेस्टेरलस्य (P=0. 048) महत्वपूर्णः घटः अभवत् । निष्कर्षः - परिणतानि दर्शयन्ति यत् अलङ्कारबीजः सुरक्षितः अस्ति, तथा जीवविज्ञानस्य परिवर्तनैः सह सम्बद्धः अस्ति, येन प्रोस्टेट-कान्सरस्य विरुद्धं रक्षात्मकं कार्यं कर्तुं शक्यते । द्रव-लक्षण-मात्रायाः नियंत्रणं कर्तुम् अपि कम-मात्रायाः आहारस्य समर्थनं भवति । |
MED-4886 | उद्दिश्यः पूर्वं प्राक् अनुसंधानं प्रदर्शितम् यत् प्रोस्टेट कर्करोगाः रोगिणः प्रोस्टेट कर्करोगाः जीवनशैली परीक्षणे भागं गृहीतवन्तः, प्रोस्टेट- विशिष्ट प्रतिजन (PSA) स्तरस्य घटः, LNCaP कोषिकायाः वृद्धिः प्रतिरोधः, एवं प्रोस्टेट कर्करोगाः संबंधितं क्लिनिकल घटनाः 1 वर्षस्य अन्ते नियंत्रणसङ्ख्यायाः तुलनायां न्यूनं अभवत् । अस्मिन् अध्ययने २ वर्षे यावत् क्लिनिकल इवेन्ट्सः अध्ययनं कृतम्। पद्धतिः प्रोस्टेट कर्करोगाः जीवनशैली परीक्षणम् एकवर्षेषु क्रमाङ्कितनियन्त्रित क्लिनिकल परीक्षणम् आसीत्, यत्र प्रोस्टेट कर्करोगाः प्रारम्भिक- चरणस्य (ग्लीसन स्कोरः < ७, पीएसए ४- १० एनजी/ एमएल) ९३ रुग्णाः सक्रिय- निरीक्षणं कुर्वन् आसन् । प्रयोगादिषु रुग्णाः कमलयुक्ताः, वनस्पतिमूलकानि आहारानि, व्यायामम्, तणावप्रबन्धं च कुर्वन्तु, समूहसमर्थनसत्रेषु च भागं गृहीत्वा च। नियंत्रणरोगिणः सामान्यं उपचारं प्राप्तवन्तः । परिणामः २ वर्षपर्यन्तं अनुगमनकाले ४९ (२७%) नियंत्रणरोगिणां १३, ४३ (५%) प्रयोगारोगिणां २ जनाः पारंपरिकं प्रोस्टेटकर्करोगस्य उपचारं (मूलभूत प्रोस्टेटेक्टोमी, विकिरणचिकित्सा, वा एंड्रोजेन- वंचितता, P < . अन्येषु क्लिनिकलप्रकरणेषु (उदाहरणार्थः हृदयविकाराः) समूहयोः मध्ये किमपि भेदः न प्राप्नोति, तथा च किमपि मृत्युः न अभवत् । त्रयः उपचारित- नियंत्रण- रोगिणः, किन्तु कोऽपि उपचारित- प्रयोगिक- रोगिणः, PSA- स्तरम् > अथवा = १० ng/ mL आसीत्, तथा च 1 उपचारित- नियंत्रण- रोगिणः, किन्तु कोऽपि उपचारित- प्रयोगिक- रोगिणः उपचारात् पूर्वम् PSA- वेगः > 2 ng/ mL/ y आसीत् । २ वर्षाणां अन्ते पी एस ए परिवर्तनं वा वेगं यावत् अनवरतानां प्रयोगालङ्कारेषु अनवरतानां नियंत्रणपात्राणां मध्ये किमपि महत्त्वपूर्णं भेदं न प्राप्नोति । निष्कर्षः - प्रारम्भिक- चरणस्य प्रोस्टेट- कर्करोगाः ये जनाः सक्रिय- निरीक्षणं कर्तुम् इच् छन् ति, ते आहार- जीवनशैली- परिवर्तनैः पारंपरिक- उपचारं कमतः २ वर्षे यावत् स्थगयितुं वा न कर्तुं शक्नुवन्ति । |
MED-4888 | महामारीविज्ञानस्य च अध्ययनं दर्शयति यत् जीवनशैलीयाः व्यापकपरिवर्तनं प्रोस्टेटकर्करोगस्य प्रगतिम् परिवर्तयितुं शक्नोति । तथापि, अणुप्रणालीः, येन आहारस्य जीवनशैली च सुधृता भवति, प्रोस्टेट् सूक्ष्म-पर्यावरणं प्रभावितं करोति, इति कमपि बोध्यम् । वयं एकं पायलट-अध्ययनं कृतवन्तः, प्रोस्टेट-जीन-अभिव्यक्तेः परिवर्तनं निरीक्षणाय, प्रोस्टेट-कान्सरस्य न्यून-संभावित-जनसमूहस्य पुरुषाणां मध्ये, ये तुरतम् शल्यक्रिया, हार्मोनल-चिकित्सा, अथवा विकिरण-चिकित्सां अस्वीकारयन्, तथा च गहन-आहार-जीवन-शैली-अभ्यास-प्रक्रियायां भागं गृहीत्वा, ट्युमर-प्रगति-प्रसङ्गात् सावधानीपूर्वक-निरीक्षणं कृतवन्तः। पूर्वं कृतानि अध्ययनानि यथा, शरीरवजनं, पेटवजनं, रक्तचापं, लिपिडप्रोफाइलं च लक्षणीयरीत्या वर्धितम् (सर्वतः पी < ०. ०५) तथा न्यून- जोखिमयुक्तानां रोगिणां निरीक्षणं सुरक्षितम् आसीत् । ३० प्रतिभागिनः जननशब्दस्य प्रोफाइलः प्राप्ताः, तत्र ३ महिने पश्चात् समानरोगिनां ३ महिने पश्चात् प्रोस्टेट- सुई- बायोप्सी- यात् आरएनए- नमुनाः संयुग्धाः। चयनितानां प्रतिलिपिनां द्रव्यमण्डलस्य निरीक्षणं प्रमाणिकरणार्थं मात्रात्मकः वास्तविक-समय-पीसीआरः प्रयुक्तः। सूक्ष्म- रेखानां महत्त्वविश्लेषणं कृत्वा द्वयोः वर्गयोः समं समग्रजनुवाक्यानुसन्धानं कृत्वा ४८ उपरि- विनियोजितानि च ४५३ अवरोद्धृत- विनियोजितानि प्रतिलिपिं अन्तर्भाषणानन्तरं अवलोकितवन्तः । पथविश्लेषणात् ट्युमरजननप्रक्रियया महत्वपूर्णं भूमिकां निर्वहति जैविकप्रक्रियाणां महत्त्वपूर्णं विनियमनं, प्रोटीनस्य चयापचयः परिवर्तनं, अन्तःकोशिकीयप्रोटीनसञ्चारः, तथा प्रोटीनस्य फॉस्फोरिलेशनः (सर्वतः P < 0. 05) इति निर्दिष्टम्। तीव्रभोजनं जीवनशैली च प्रोस्टेट्-मण्डले जीन-अभिव्यक्तित्वं परिवर्तयितुं शक्नोति । जीवनशैलीयाः व्यापकपरिवर्तनानां प्रति प्रोस्टेटस्य अणुप्रतिक्रियायाः बोधः प्रभावीप्रतिकारस्य च उपचारस्य विकासस्य प्रयत्नां सुदृढं कर्तुं शक्नोति । अस्य पाइलट्- अध्ययनस्य परिणामस्य पुष्टिः कर्तुं बृहत्- क्लीनिक- परीक्षणं आवश्यकम् । |
MED-4890 | रोगविज्ञानाभ्यासस्य अध्ययनं सूचितं यत् पोषकद्रव्येषु अतिरक्तस्य च जोखिमस्य च सकारात्मकं सम्बन्धः अस्ति। अस्मिन् अध्ययने, कमलद्रव्ययुक्तं, बहुलम् अम्लयुक्तं आहारं प्रतिदिनं व्यायामम् च सेरम् इन्सुलिनम् नीचं करोति, तथा सेरम्- उत्तेजिते प्राथमिकं प्रोस्टेट एपिथेलियल कोष्ठिकाणां वृद्धिः अपि नीचम् भवति इति परिकल्पनायाः परीक्षणं कृतम् । Pritikin- उपचाराय पूर्वं पश्चात् च अतिवृष्टिः आभरणं, २- साप्ताहिक आहारं, व्यायाम च चकार ८ जनाः तथा च ७ जनाः दीर्घकालपर्यन्तं निम्न- वसायुक्तं, उच्च- तंतुयुक्तं आहारं, नियमित व्यायामयुक्तं जीवनशैली च पालनं कृतवन्तः । द्रवस्य उपयोगः प्रोस्टेटस्य प्राथमिक उपकलाकोशिकाणां संस्कृतिः उत्तेजितं कर्तुम् अभवत् । ४८ घटे पूर्व, २ सप्ताहयोः वा दीर्घकालयोः समूहयोः मध्ये वृद्धिः महत्वपूर्णं न आसीत् । ९६ घटे २ सप्ताहे १३% तथा दीर्घकालिन- उपचारसमूहयोः वृद्धिः पूर्वसूचनायाः तुलनायां लक्षणीयतया न्यूनं अभवत् । ९६ घटे, एपोप्टोसिसः त्रयाणां समूहानां मध्ये महत्वपूर्णरूपेण भिन्नं न आसीत् । पूर्वसूचनायाः तुलनायां २ सप्ताहस्य समूहस्य ३०% तथा दीर्घकालिनस्य समूहस्य ५२% घटः अभवत् । २- सप्ताहस्य समूहस्य मध्ये टेस्टोस्टेरोनस्य स्तरः अपरिवर्तितः आसीत् । अस्मिन् अध्ययने प्राप्ताः फलाः दर्शयन्ति यत् कमल-लवण-अधिक-तन्तु-युक्त आहारः प्रतिदिनं व्यायामम् च इन्सुलिन-प्रतिकारं करोति, प्रोस्टेट-प्रथम-अक्षराणां वृद्धिं च कमयति, तथा च जीवनशैली BPH-स्य विकासस्य वा प्रगतिः कर्तुं महत्त्वपूर्णं कारकम् भवितुम् अर्हति । भवितव्यम् सम्भाव्य परीक्षणं BPH लक्षणविज्ञानं च वर्धनाय जीवनशैली परिवर्तनस्य प्रभावं विचारयितुम् अपेक्ष्यते । |
MED-4891 | अमेरिकादेशे वर्तमाने वर्षे १८०-२५०,००० जनाः हृदयविकाराः कारणात् आकस्मिकमृत्युं गच्छन्ति। कोरोनरी धमनीरोगात् मृत्युः घटत इति प्रमाणं द्योतयति यत् विंशतिशतकस्य उत्तरार्धे अमेरिकादेशे हृदयविकाराणां कारणात् मृत्युः घटत इति प्रमाणं वर्तते। तथापि नवसाहस्रस्य प्रथमदशके अमेरिकादेशे तथा विश्वव्यापीयस्थाने स्थूलता च मधुमेहस्य व्याप्त्य् आशङ्काजनकम् वृद्धिः सूचितं यत् इदं अनुकूलं प्रवृत्तिः अनन्तरम् अपि विद्यमानम् न भवितुम् अर्हति। अस्मिन् वर्षे हृदयरोगाः पुनरुत्थानम्, हृदयाघातः च संभवति, अतः हृदयरोगाः सहसा मृत् युः भवति, अस् य कारणात् अस् माभिः सहसा, अनिश्चितकालम् एव विश्वव्यापी जनस्वास्थ्यप्रश्नेः रूपे सम्मुखं गन्तुम् आवश् यकम् । अर्थपूर्णं च प्रासंगिकं जोखिमवर्गकरणं तथा रोकथामविधिं आविष्कृत्य समुदायव्यापीं सावधानीपूर्णं विश्लेषणं, डी एन ए, सीरम, ऊतकानां विशाल-संग्रहानां उपयोगं च आवश्यकं भवति, यानि सु-प्रतीक-सूत्रेण युक्तानि डाटाबेस-संस्थाः सन्ति, इति तथ्यस्य अपि अधिकं प्रमाणं प्राप्नोति । अस्मिन् अधोलिखिते अध्ययनपद्धतिषु हृदयविकारस्य कारणात् अचानकमरणस्य विषये वर्तमानज्ञानस्य सारांशः कृतः। अस्मिन् विषये अस्मिन् समुदाये सर्वेषां स्थानेषु हृदयविकाराणां मृत्युः च् आकलनं करणीयम्, तादृशानां अध्ययनानां नन्दिषु अवलोकनां सारं लिखत, अन्ततः विशिष्टानां सम्भावितानां भविष्यवाणीकारिणां विषये प्रकाशयितुं, ये सामान्यजनसमूहस्य हृदयविकाराणां मृत्युः च् निर्धारितकर्तारः इति अन्वेषणं कर्तुम् आवश् यकानि सन्ति। |
MED-4892 | लक्ष्यम् - आहारात् प्राप्तं कोलेस्टरोलम् अथवा अण्डाः उपभोगं च उपवासकाले ग्लुकोजस्य सम्बन्धस्य विषये सीमितानि अनिश्चितानि निष्कर्षानि प्रतिपादिताः सन्ति, तथापि अण्डाः उपभोगं च प्रकार- २ मधुमेहस्य सम्बन्धं कस्यापि पूर्वस्य अध्ययनस्य अधः न विवक्षितम् । एतस्मिन् कार्यक्रमे अण्डोपानस्य च द्वितीयाया-प्रकारस्य मधुमेहस्य जोखिमस्य सम्बन्धस्य अध्ययनं द्वयोः वृहत्संयोगादिषु कृतम् । अनुसंधानस्य रचना च पद्धतिः- अस्मिन् सम्भवेषु अध्ययने, वयं द्वयोः पूर्णेषु यादृच्छिकपरीक्षणयोः डाटाः उपयुज्यमानाः अस्मदर्थे, चिकित्सकाः स्वास्थ्यपरीक्षण- I (1982-2007) सेत् 20,703 पुरुषः, तथा महिला स्वास्थ्यपरीक्षण- I (1992-2007) सेत् 36,295 महिलाः। अण्डोभियोगः प्रश्नावलीभिः निश्चितः आसीत्, तथा च कोक्स-प्रमाणात्मक-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल परिणामः - पुरुषेषु 20. 0 वर्षं तथा स्त्रीषु 11. 7 वर्षं यावत् औसतं अनुगमनकाले 1,921 पुरुषेषु 2,112 स्त्रीषु च टाइप- 2 मधुमेहः अभवत् । अण्डाभ्यासेन तुल्यम्, पुरुषेषु बहुविशिष्टाः समायोज्य- जोखिमानुपातः प्रकार- २ मधुमेहस्य कृते क्रमशः १. ०९ (९५% CI ०. ८७- १. ३७), १. ०९ (०. ८८- १. ३४), १. १८ (०. ९५- १. ४५), १. ४६ (१. १४- १. ८६), १. ५८ (१. २५- २. ०१) एव आसीत्, यदा पुरुषैः प्रति सप्ताहम् < १, १, २- ४, ५- ६, तथा ≥ ७ अण्डाः उपभोगः कृतः आसीत् (P for trend < 0. 0001) । महिलाणां कृते बहुविशिष्टेषु जोखिमानुपातेषु क्रमशः 1. 06 (0. 92-1. 22), 0. 97 (0. 83-1. 12), 1. 19 (1. 03-1. 38), 1. 18 (0. 88- 1. 58) , 1. 77 (1. 28-2. 43), (P for trend < 0. 0001) इति निर्दिष्टम् । निष्कर्षः - एतेषां प्रमाणैः प्रतीयते यत् प्रतिदिनं अण्डं खादनेन पुरुषानां च स्त्रीणां च प्रकार- २ मधुमेहस्य खतराः वर्धते। अन्येषु जनसङ्ख्याषु एतेषां निष्कर्षानां पुष्टिः आवश्यकतया भवति। |
MED-4893 | पृष्ठभूमौ विविधजनसमूहानां मध्ये भोजनस्य सेवनं हृदयविकारस्य जोखिमस्य च सम्बन्धं परीक्षणाय सम्भवेषु अध्ययनानि अपेक्षन्ते । लक्ष्ये HF (मृत्युः अथवा अस्पताल-अवस्था) च सप्त खाद्यवर्गानां (पूर्णबीजं, फलं/सब्ज्यं, मत्स्यं, नटः, उच्च-मृदु-दूध-द्रव्य-अङ्गुष्ठं, लाल-मांसं) सेवनं च मध्ये सम्बन्धः अमेरिका-देशस्य चत्वारः समुदायानां मध्ये प्रवर्तक-समूहात् ४५-६४ वर्षस्य आयुः प्राप्ताः १४,१५३ अफ्रीकन-अमेरिकन्-अमेरिकन्-गोरे वयस्काः च निरीक्षण-समूहात् अन्वेषितः । पद्धतयः आरम्भिक (१९८७- १९८९) परीक्षायां च (१९९३- १९९५) आहारयुक्तं सेवनं ६६- पदानां आहार- आवृत्ति प्रश्नावलीयाः उत्तरानां आधारम् आसीत्, ततः परं आहार- सेवनं औसत आरम्भिक- परीक्षायाः उत्तरानां आधारम् अभवत् । एचएफ- प्रति प्रतिदिनं भोजनसमूहस्य उपभोगस्य एक-दिवसस्य परिमाणभेदेन हानिकारकत्वानुपातः (HR [95% CI]) गणना कृतः । परिणामः १३ वर्षाणां मध्यमे, एचएफ- रोगस्य कृते ११४० रुग्णालयानि आगतानि। बहुविविधानां (ऊर्जा- उपभोगः, जनसांख्यिकी, जीवनशैली कारकानि, प्रचलितं हृदय- रक्तवाहिनियुगं, मधुमेहः, उच्चरक्त- धातोः) समायोजनानन्तरं, पूर्ण- धान्य- उपभोगः अधिकं भवति चेत् एचएफ- जोखिमः न्यूनः आसीत् (०.९३ [०.८७, ०.९९]), किन्तु एचएफ- जोखिमः अधिकं अण्डाः (१.२३ [१.०८, १.४१]) च उच्च- तैलयुक्तं दुग्धं (१.०८ [१.०१, १.१६]) उपभोगं भवति चेत् अधिकः आसीत् । एते सम्बद्धतायाः प्रभावः अन्यपञ्च खाद्यवर्गानां सेवनात्, ये HF- इत्यनेन सम्बद्धं न आसन्, महत्वपूर्णः आसीत् । निष्कर्षः अश्वेत-अमेरिकानाम् एवं श्वेत-अमेरिकानाम् वयस्काणां जनसङ्ख्या-आधारितस्य अस्य बृहत्-नमुनायाः मध्ये पूर्ण-अन्न-आहारः कमतरं एचएफ जोखिमैः सह संबद्धः आसीत्, यदाकि अण्ड-आहारः च उच्च-मात्रायाः दुग्ध-उत्पादनेन अनेकेषु भ्रमित-पदार्थानाम् समायोजनानन्तरं एचएफ जोखिमः अधिकः आसीत् । |
MED-4894 | न च चान्येषां चान्येषां च मध्ये LSBMD (0. 74 +/- 0. 14 vs. 0. 77 +/- 0. 14 g/ cm) 2; mean +/- SD; P = 0. 18), FNBMD (0. 62 +/- 0. 11 vs. 0. 63 +/- 0. 11 g/ cm) 2; P = 0. 35), WBBMD (0. 88 +/- 0. 11 vs. 0. 90 +/- 0. 12 g/ cm) 2; P = 0. 31), lean mass (32 +/- 5 vs. 33 +/- 4 kg; P = 0. 47) च fat mass (19 +/- 5 vs. 19 +/- 5 kg; P = 0. 77) यावत् वयस्य समायोजनात् पूर्वम् अथवा पश्चात्। अस्थिभ्रूरोगस्य (T स्कोर < अथवा = - २. ५) प्रादुर्भावः शिरःस्थिगर्भस्थानेषु (femoral neck) शाकाहारीषु (vegans) तथा सर्वभक्षीषु (omnivores) क्रमशः १७. १% तथा १४. ३% (P = ०. ५७) आसीत् । आहारात् प्राप्तं कैल्शियमस्य मध्यमाङ्कः सर्वभक्षकाः (३३० +/- २०५ विरुद्धम् ६८२ +/- ४१७ मिग्रॅ/दिना, पी < ०.००१) इति तुलनायां शाकाहारीषु न्यूनः आसीत्; तथापि आहारात् प्राप्तं कैल्शियमं तथा BMD- ययोः मध्ये महत्त्वपूर्णः सम्बन्धः न आसीत् । अनन्तरं विश्लेषणं सूचितम् यत् सम्पूर्णशरीरस्य BMD, परन्तु कटिस्थस्थस्थं स्पाइनं वा शिरःस्थं गर्दभस्य BMD न, पशुप्रथिनादिप्रथिनादिप्रथिनादिप्रथिनादिप्रथिनादिप्रथिनादिप्रमाणयोः सकारात्मकरूपेण संबन्धः आसीत् । निष्कर्षः एते परिणामः सूचितं यत् यद्यपि शाकाहारीनां आहारात् कैल्शियम-प्रोटीन-द्रव्याणां मात्रा सर्वभक्षकाः खादन्ति, तथापि शाकाहारीकरणस्य अस्थि-धातुक-घनतायां प्रतिकूलप्रभावः न भवति, शरीरस्य संरचना अपि न परिवर्तते। सारः अयं क्रॉस-सेक्शनल अध्ययनः दर्शितः यत् यद्यपि शाकाहारीनां आहारात् कैल्शियम-प्रोटीन-आदिनाम् मात्रा सर्वभक्षकाणां तुलनायां न्यूनम् आसीत्, तथापि शाकाहारीकरणस्य अस्थि-मणि-घनत्वे प्रतिकूलप्रभावः न आसीत्, शरीरस्य संरचना अपि न परिवर्तितवती। परिचयः जीवनपर्यन्तम् शाकाहारं अस्थिस्वास्थौ प्रतिकूलप्रभावं करोति वा न करोति इति विवादः वर्तते। अस्मिन् अध्ययने आजीवनं शाकाहारं, अस्थि-अल्पद्रव्य-घनत्वम्, शरीर-संयोजनम् च प्रतिबन्धं प्रति विचारयितुं महिलानां समूहः प्रतिबन्धं प्रतिबन्धितवान् । पद्धतिः: १५० महयाना बौद्ध नन-महिलाः १०५ च सर्वभक्षिकाः (औसत आयुः ६२, श्रेणीः ५०-८५) हो ची मिन्ह् नगरस्य मठानां मध्ये प्राक् प्राक् चलनं कृतवन्तः अध्ययनम् आहूय भागं गृहीत्वा। धर्मशास्त्राणि न मांसाः, समुद्र-भोजनानि च खादन्ति । DXA (Hologic QDR 4500) यन्त्रेण कटिस्थस्थस्थस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थिस्थि DXA- पूर्णशरीरस्केन- यन्त्रेण स्किन- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- द्रव्य- आहारात् कैल्शियम- तथा प्रोटीन- सेवनं प्रमाणीकृतं भोजन- आवृत्ति- प्रश्नावली- पटलात् अनुमानितम् । |
MED-4897 | गायीनां दुग्धं तथा गायीनां दुग्धप्रथिनाः च उपभोगः मनुष्येषु इन्सुलिनस्य, वृद्धिहर्मोनस्य तथा इन्सुलिनसदृशस्य वृद्धिकारकस्य-1 (IGF-1) हर्मोनल-अक्षस्य परिवर्तनं करोति । दुग्धस्य उपभोगः इजीएफ-१ द्रव्यमानस्य वृद्धिं करोति। यौवनकाले वृद्धिहर्मोनस्य वृद्धिः शरीरविज्ञानदृष्ट्या आरभ्यते, अतः इजीएफ- १ सीरम- स्तरः वर्धते, दुग्ध- उपभोगेन च वृद्धिः भवति । इजीएफ- १ एकं शक्तिशालीम् मिटोजेनम् अस्ति; विभिन्नानि ऊतकेषु इजीएफ- १ अनुगृह्णाति, इतः परात् सेल् प्रवर्धनं उत्प्रेरयति, अपोप्टोसिस् च रोधयति । केराटिनोसाइट्सः, सेबोसाइट्सः, एंड्रोजेन- संश्लेषक एडिरेनाल्स् तथा गोनड्स् च इजीएफ-१-द्वारा उत्तेजितानि भवन्ति । पश्चिमेषु दुग्धं उपभोगयन् समाजेषु किशोरानां मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु मुखेषु इग्न्-१-प्रतिक्रियायाः रोगाणां लक्षणं द्रव्य-प्रतिक्रियायाः वृद्धिः भवति । अनेके अवयवाः यथा - थिमस्, अस्थि, ग्रन्थिः, स्मूत्रं, न्युरोन् च अस्मिन् असामान्यतया वर्धमानः हार्मोनलः उत्तेजनायाः अधीनं भवन्ति। दुग्ध- प्रेरितं IGF- १ अक्षस्य परिवर्तनं भ्रूणस्य मैक्रोसोमिया, एटोपी, तीव्र रेखात्मकवृद्धि, एथेरोस्क्लेरोसिस, कार्सिनोजेनिस तथा न्यूरोडिजेनेरेटिभ रोगाणां विकासं प्रति सम्भाव्यते । अणुजीवविज्ञानस्य अवलोकनानि महामारीविज्ञानस्य तथ्यानां समर्थनं कुर्वन्ति, तथा च पश्चिमाणां समाजानां दीर्घकालीनाम् रोगानां प्रवर्तकत्वेन दुग्धस्य उपभोगस्य विषये असिद्धं भवति । |
MED-4898 | अस्मिन् विषये, १४२,२५१ पुरुषाणां मध्ये प्राणिनां आहारः, प्रथिने च कैल्शियमः, प्रोस्टेट् कर्करोगस्य जोखिमं प्रति अध्ययनं कृतम्। कोक्स-प्रतिगमनस्य उपयोगेन संघानां अध्ययनं कृतम्, तयोः स्तरीकरणं भर्तीकेन्द्रानुसारं कृतम्, तथा ऊर्ध्वं, भारं, शिक्षा, वैवाहिक स्थितिः, ऊर्जा-उपभोगः च समायोजितम् । 8. 7 वर्षेषु औसतं अनुगमनं कृत्वा 2727 प्रैस्टेट कर्करोगाः प्रकीर्त्तिताः, तयोः मध्ये 1131 स्थानीकृतः 541 च उन्नत- चरणः आसीत् । दुग्धप्रथिनाः उच्चतरं सेवनं वृद्धिं प्रति जोखिमं प्रतिपादयति, 1. 22 (95% विश्वास- अन्तराल (CI): 1.07-1.41, Ptrend=0. 02) इति उपरि- निम्न- पञ्चमिकायाः जोखिम- अनुपातः। मापनत्रुटिं प्रति विचार्य मापनं कृत्वा, वयं अनुमानमकरोम यत् ३५ ग्राम- प्रतिदिनम् एक- दिनं दुग्धप्रथिनाः उपभोगः ३२% (९५% CI: १- ७२%, Ptrend=०.०४) वृध्दप्रस्थकर्करोगस्य जोखिमस्य सह संबद्धः आसीत् । दुग्धजन्यवस्तूनां सेल्सिअम् अपि जोखिमं प्रति सकारात्मकं प्रभावं दर्शयति स्म, किन्तु अन्यभोजनानां सेल्सिअम् न। इदम् परिणामाः इदम् परिकल्पनं समर्थयन्ति यत् दुग्धजन्यपदार्थानां उच्चं प्रोटीनं वा कैल्शियमं उपभोगं प्रोस्टेट-कान्सरस्य जोखिमं वर्धयितुं शक्नोति । |
MED-4899 | एस्ट्रोजेनस्य चयापचयप्रसङ्गानां (ईएम) वृद्धिः प्रजननप्रणालीनां कर्करोगाणां कारणं भवति । एकं सम्भाव्य आहारं ई.एम. दुग्धम् अस्ति । अस्मिन् अध्ययने, अनकन्जुगेटेड (मुक्तम्) अनकन्जुगेटेड+ अनकन्जुगेटेड (सकलम्) ईएम-मात्राणि विभिन्नाः वाणिज्यिक-दूधानां (पूर्ण-दूध, २% दुग्ध, स्किम्, वटर-दूध) मध्ये मापयेत् । परिणामतः द्रव्यस्य द्रव्यस्य द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यस्य च द्रव्यः। पूर्णदुग्धं सर्वात् न्यूनं समग्रं ई.एम. स्तरं लभते, तथा च बटरमिल्कः सर्वात् अधिकं स्तरं लभते। यथा पूर्वानुमानम्, सोया दुग्धम् इदम् पद्धतिम् उपयुज्य स्तनधारीय इम् ई मापितम् । दुग्धजन्यपदार्थानां मध्ये कैटेकोल एस्ट्रोजेनस्य अपेक्षाकृतं उच्चं स्तरं प्राप्य दुग्धजन्यपदार्थानां उपभोगः ई.एम. इत्यस्य स्रोत इति सिद्धान्तं समर्थयति, तथा च तेषां उपभोगः आहारस्य मार्गेण कर्करोगस्य जोखिमं प्रभावितुं शक्नोति। |
MED-4900 | पुनरावलोकनस्य प्रयोजनम् - वृद्धावस्थायां वृषभस्य उपभोगस्य लाभकारी प्रभावं ज्ञात्वा अद्यतनानि निष्कर्षानि वर्तमानानि च सारणीकृत्य। अद्यतनानि निष्कर्षानि: पशुषु अध्ययनं कृत्वा वयस्केन सह संबन्धितस्य संज्ञानात्मकस्य क्षयस्य प्रतिरोधं कर्तुं बेरीफ्रुट् पूरक आहारः अपि प्रभावशालीः सिद्धः। केन्द्रिक-संयन्त्र-प्रणालीषु फलानां प्रभावस्य यन्त्रणायाः विषये, नूतनानि अध्ययनानि अनेकपशु-नियमानां मध्ये फलानां बहु-फेनल्-द्रव्यानां जैव-उपलब्धतायाः प्रमाणं ददति । एते अध्ययनैः प्रतीयते यत् दीर्घकालं यावत् फलानां सेवनं कृत्वा तयोः फ्लेवोनोइडस् , बहुफेनल्स् च मस्तिष्कम् आकुर्वन्ति । अन्ततः, अनेकेषु प्रबलानि अध्ययनानि प्रकटयन्ति यत्, जाम्बून्याः फलानि जीवस्य शरीरस्य च कोशिकासंवर्धनप्रणालीषु च कोशिकासंवर्धनप्रणालीषु प्रभावं कर्तुं शक्नुवन्ति। एते अध्ययनानि एतादृशं सिद्धान्तं अधोरेखयन्ति यत्, वृषभफलानि च अनौक्सीडन्ट्-संपन्नानि खाद्यपदार्थानि वृद्धावस्थायां केन्द्रिय-संयन्त्रस्य मध्ये अक्सिजन-रेडिकल्-निष्क्रियकानाम् अपि परे कार्यम् कुर्वन्ति। सारः - आहारेण अनौक्सिडन् तानि बहुलानि फलानि उपभोगयितव्यानि वृद्धप्राणिनां शिक्षणं स्मृत्वा च सकारात्मकं प्रभावं ददाति। संज्ञानात्मकप्रभावः वृद्धावस्थायां न्यूरोन्स् सह बेरी पॉलीफेनल्स् इत्येतस्य प्रत्यक्षसंयोगस्य कारणम् अस्ति, तादृशम् प्रभावः तनावसम्बद्धस्य सेलुलरस्य संकेतस्य प्रभावं निवारयति, वृद्धावस्थायां च न्यूरोन्स् सुव्यवस्थितं कार्यम् कर्तुं समर्थः भवति च। |
MED-4901 | अधोलिखित अध्ययनस्य उद्देश्यः जलयुक्ते (BJW) तथा द्रव्यमुक्ते दुग्धे (BJM) निर्मिते ब्लैकबेरी रसस्य प्लाज्मा-अन्टी-अक्सिडेन्ट् क्षमतायां तथा एंजाइमात्मक-अन्टी-अक्सिडेन्ट्-प्रभावस्य मूल्यांकनम् आसीत् । रक्तस्रावस्य आस्करबिक- अम्ल- सामग्रीः उभयतः बीजे- औषधस्य उपभोगात् महत्वपूर्णः (p < 0. 05) वृद्धिः अभवत् । तथापि प्लाज्मा यूरेट- तथा अल्फा- टोकोफेरोल- स्तरयोः किमपि परिवर्तनं न अवलोकितम् । ओआरएसी- परीक्षणद्वारा प्लाज्मा- अणु- प्रतिरोधक क्षमतायाः वृद्धिः केवलम् बीजेडब्लु- य उपभोगात् एव अवलोकितः किन्तु सांख्यिकीयदृष्ट्या महत्वपूर्णं न आसीत् । प्लाज्मा- अणु- प्रतिरोधक क्षमतायाः अस्करबिक- अम्लस्य (r = 0. 93) सकारः, यूरेट- स्तरस्य (r = - 0. 79) नकारः च आसीत् । न च कुलस्य स्यनिडिन्- रसायनस्य वा कुलस्य एलगिक- अम्लस्य सामग्रीः। अपि च, बीजेस्- य उपभोगात् प्लाज्मा कैटालास्- र्- वृद्धिः अभवत् । प्लाज्मा तथा एरिथ्रोसाइट्स- सीएटी तथा ग्लुटाथियोन पेरोक्सिडास- क्रियाकलापेषु किमपि परिवर्तनं न अवलोकितम् । मूत्रे प्रतिरोधी क्षमतायाः १- ४ घन्टेषु उभयतः बीजेस् उपभोगात् अनन्तरं लक्षणीयम् घटः (p < ०. ०५) अवलोकितः । कुल- एंटीऑक्सिडेंट क्षमता, यूरेट तथा कुल- साइनिडाइन स्तरों के बीच एक अच्छा संबंध पाया गया। एतादृशपरिणामैः मानवस्य प्लाज्मायां बीजे- रसायनस्य सेवनानन्तरं एन्टोसीयानिन- स्तरं च सीएटी च च् उत्तमसंबन्धः एव प्रतीयते। पोलीफेनल्स् स्वास्थ्यलाभं दर्शयितुं तादृशस्य पोलीफेनल्स्-प्रतिकारकत्वस्य च स्वास्थ्यलाभस्य च अन्वेषणं करणीयम् । |
MED-4903 | आहारयुक्ताः फलानि प्रथिनां प्रति संबन्धिताः सन्ति, अतः तेषां antioxidant गुणानां घटः जीवस्थाने एव भवति इति मन्यते। अस्मिन् अध्ययने वयं दूधया सह वा विना नीलमौषधस्य (Vaccinium corymbosum L.) उपभोगात् पश्चात् फिनोलिक्सस्य जैवउपलब्धतायाः तथा इन विवो प्लाज्मा एंटीऑक्सिडेंट क्षमतायाः मूल्यांकनं कृतवन्तः । क्रॉसओवर-डिजाइन-प्रयोगे ११ स्वस्थ-स्वेच्छिनः (a) २०० ग्रामम् ब्लूबेरी + २०० मिलीलीटरं जलं वा (b) २०० ग्रामम् ब्लूबेरी + २०० मिलीलीटरं पूर्ण-दूधं च उपभोगयन् । ननु च १,२,५ घटे च रक्तस्य नमुनाः प्राप्ताः। ब्लूबेरी- उपभोगः प्लाज्मा- स्तरस्य घटः च वृद्धिं करोति (+6. 1%, p< 0. 001; +11. 1%, p< 0. 05) तथा प्लाज्मा- केन्द्रिततायां कैफीन- तथा फेरुलिक- अम्लस्य वृद्धिं करोति । यदा ब्लूबेरी च दुग्धं च उपभोगं कृतम् तदा प्लाज्मा- अणु- प्रतिरोधक क्षमतायाः वृद्धिः न अभवत् । प्लाज्मा- स्थाने कैफीनं तथा फेरुलिकं (-- ४९. ७%, p< ०.००१, तथा - १९. ८%, p< ०. ०५) तथा कैफीनं (p< ०.००१) समग्रतया अवशोषितं (AUC) । अतो दुग्धसहितं ब्लूबेरीं खादन्, ब्लूबेरीयाः इन् विवोः प्रतिरोधी गुणं क्षीणं भवति, कैफीनं एसिडस्य शोषणं च न्यूनं भवति । |
MED-4905 | कालेन धान्येन तस्मिन् पिग्मेन्टस् तु अनेकेषु पशुषु एथेरोजेन- विरुद्धं कार्यम् कृतम् , किन्तु मानवानां कृते पुनः लाभः भविष्यति वा न भविष्यति इति अद्यापि ज्ञातं न भवति । अधुना अध्ययनस्य उद्देश्यः हृदयरोगाः (CHD) रोगिणां हृदयरोगाः च्चिकित्सकानां हृदयरोगस्य जोखिमस्य कारकानां विषये काले धान्यानि वर्णकभागाः (BRF) पूरकत्वेन उपभोगस्य प्रभावस्य अन्वेषणम् अस्ति । ४५- ७५ वर्षयोः आयुः यावत् CHD रोगिणः ६० जनाः चीनस्य गुआंगझौ- नगरस्य सन यट- सेन विश्वविद्यालयस्य द्वितीय संबद्ध- चिकित्सालयात् आगतवन्तः, ते च द्वयोः समूहेषु भागिताः। परीक्षणसमूहस्य आहारं ६ मासपर्यन्तं कालेन धान्यात् प्राप्तं १० ग्रामम् बीआरएफ-आहारं पूरयत्। आरम्भकाले प्लाज्मायां आन्तरिक- प्रतिरोधक- स्थितिः, ज्वलनशील- जैव- सूचकानां स्तरः च अन्यः मापनं कृतः परिवर्तनीयः च द्वयोः समूहयोः मध्ये समानः आसीत् । ६ मासानां अन्तर्भावेन WRF पूरकत्वेन तुलनायां BRF पूरकत्वेन द्रव्यस्य कुल- अणु- प्रतिरोधकत्व- क्षमता (TAC) (p=0. 003) महत्- वर्धितम्, द्रव्यस्य द्रव्य- संलग्नाः रक्तवाहिन्य्- कोशिका- आसक्ति- अणु- १ (sVCAM- १) (p=0. ०३), द्रव्य- संलग्नाः CD40 लिगाण्डः (sCD40L) (p=0. 002) च उच्च- संवेदनशीलः C- प्रतिक्रियाशील- प्रोटीनः (hs- CRP) (p=0. 002) लक्षणीय- न्यूनम् अभवत् । प्लाज्मा- समूल सुपरऑक्सिड डिसमुटेस् (T- SOD) क्रिया, लिपिडस् स्तरः, कारोटिड- धमन्यस्य इण्टिमा- मिडिया (IMT) मोटाई च द्वयोः समूहयोः मध्ये महत्त्वपूर्णः परिवर्तनं न अवलोकितम् । एते परिणामः सूचितं कुर्वन्ति यत् BRF- यैः हृदयरोगाः रोगिणः हृदयं रक्षति, यतः ते प्लाज्मा- अणु- प्रतिरोधक- स्थितिः वर्धयन्ति, तथा ज्वलनशील- कारकान् प्रतिरोधयन्ति च। |
MED-4907 | कर्करोगादिमृत्युनां प्रमुखं कारणं ट्युमरमेटास्टैसिसः अस्ति, तथा च विविधैः उपचारनीतियैः मेटास्टैसिसस्य उद्भवं रोक्न लक्ष्यीकृतम् अस्ति । अन्तोसीयन् अस्मिन् फ्लेवोनोइडस् परिवारस्य प्राकृतं रङ्गं भवति, तथा अस्य अणुनाशकत्वेन प्रचुरं उपयोगः भवति । अत्र, वयं पिओनिडिन-३-ग्लूकोसाइड् च सायनिडिन-३-ग्लूकोसाइड् च, कालाभरणात् निष्कर्षितानि प्रमुखानि आन्तोसियानिन्स्, स्केह्-१ कोशिकाणां आक्रमणं च प्रतिरोधं दर्शयित्वा, तेषां प्रति- मेटास्टैटिकप्रभावानां संगमस्य आणविकप्रमाणं प्रदत्तवन्तः। अयं प्रभावः मैट्रिक्स् धातुप्रोटीनैस् (एमएमपी) - ९ तथा यूरोकिनास्- प्रकारस्य प्लास्मिनोजेन एक्टिवेटर (यू- पीए) - इत्यस्य घटादिभिः सह सम्बद्धः आसीत् । पेयोनिडिन- ३- ग्लुकोसाइडः च सियानिडिन- ३- ग्लुकोसाइडः अपि डी एन ए- बद्धक्रियायां तथा ए पी- १- यस्य नाभिकान्तरेण प्रतिरोधात्मकः प्रभावः कृतः । अपि च, एतेषु यौगिकानाम् विभिन्नानां कर्करोगाणां (SCC-4, Huh-7, HeLa) कोषानां आक्रमणस्य प्रतिरोधात्मकः प्रभावः आसीत् । अन्ततः, ओ. सतीवा एल. इंडिकायाः (O. sativa L. indica) आन्तोक्सायनिन्स् (OAs) in vivo- यस्मिन् SKHep- १ कोशिकाणां वृद्धिः प्रतिषेधः कृतः। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.