_id
stringlengths
6
8
text
stringlengths
76
9.73k
MED-5168
उद्देश्यः - मातृभोजनस्य, विशेषतया शाकाहारस्य, फाइटोएस्ट्रोजेनानां च उपभोगस्य, हाइपोस्पैडियायाः उत्पत्तिः, यस्मिन् प्रबलतायाः वृद्धिः भवति इति प्रतिवेदनं प्राप्तम्। विषयः च पद्धतिः: पूर्वं प्रसूतिशास्त्रस्य इतिहासः, जीवनशैली च आहारप्रथाः च समावेशितवन्तः, गर्भधावनकाले स्व-पूर्णाः प्रश्नावलीयाः उपयोगेन, माताभ्यः पूर्वदृष्ट्या विस्तृतं सूचना प्राप्ता। पूर्वमेव पर्यावरणीय-पितृ-सम्बद्धानां कारकानां सम्बन्धानां अध्ययनं कृतम्, विशेषतया परिकल्पित-हार्मोनल-सम्बन्धानां विषये केन्द्रितः आसीत् । स्वतन्त्रसंबद्धानां सङ्कलनानां परिचयं कर्तुम् बहुविकल्पेन लॉजिस्टिक- प्रतिगमनं प्रयुक्तम् । परिणामः एवोन- नामके गर्भावस्थायाः बाल्यकालस्य दीर्घकालस्य अध्ययनस्य भागिभूतानां माताभ्यः जन्म प्राप्तानां ७९२८ बालकानां मध्ये ५१ जनाः हाइपोस्पैडियास- रोगाः इति निर्दिष्टाः। धूम्रपानं, मद्यपानं वा पूर्वं प्रजननप्रसङ्गः (पूर्व गर्भाधानानां संख्या, गर्भपातानां संख्या, गर्भनिरोधकस्य प्रयोगः, गर्भधारणपर्यन्तम् अवधी, च आयुः) मातायाः आहारस्य केचन पक्षेषु, यथा गर्भावस्थायाः पूर्वार्धे शाकाहारं तथा लोहपूरकं च ग्रहणम् । गर्भस्थानां मांसाम् अङ्गीकृतं सम्भाव्यता- अनुपातम् (OR) ४. ९९ (९५% विश्वास- अन्तराल, CI, २. १०- ११. ८८) आसीत्, यैः शिशुः हाइपोस्पाडियायुक्तः अभवत्, येषां आहारस्य पूरकानि लौह- द्रव्याणि न आसन्, तेषाम् मातासु एतत् प्रमाणम् आसीत् । लोहयुक्त आहारस्य पूरकानां सर्वभक्षकाणां समायोज्य ओआरः २. ०७ आसीत् (९५% आईसी, १.००- ४.३२) । गर्भावस्थायाः प्रथमत्रिमासस्य गर्भावस्थायां (संशोधित OR 3. 19, 95% CI 1. 50- 6. 78) इन्फ्लुएंस् सह एव हाइपोस्पाडियायाः अन्यः सांख्यिकीयदृष्ट्या महत्त्वपूर्णः सम्बन्धः आसीत् । अन्वयः - वनस्पतिभोजिनां शरीरम् सर्वभक्षकाणां तुल्यम् अस्ति, अतः एते परिणामः पुरुषानां प्रजननप्रणालीषु वनस्पतिभोजिनां हानिकारकप्रभावः अस्ति इति प्रमाणं ददाति।
MED-5169
गृहेषु भोजनालयं स्नानगृहं च समं विभक्तं चतुर्दश स्थानेषु साप्ताहिकं निरीक्षणं कृत्वा मल- कोलिफर्म- जीवाणूनां, कुल- कोलिफर्म- जीवाणूनां, विविधेषु प्लेट- काउंट- जीवाणूनां संख्यां निरीक्षितम् । प्रथमं दशसाप्ताहः नियंत्रणकालः आसीत्, द्वितीयं दशसाप्ताहः हाइपोक्लोराइट् स्वच्छताद्रव्येण गृहस्थानां मध्ये प्रवेष्टुं कृतः, अनन्तरं दशसाप्ताहः हाइपोक्लोराइट् स्वच्छताद्रव्येण सख्यं स्वच्छता- व्यवस्थां कृतः। स्नानगृहे तु स्वयंपाकगृहे अधिकं दूषणं आसीत्, शौचालयस्य आसनं तु न्यूनं दूषणं प्राप्तम्। त्रीणि प्रकाराणि जीवाणूनि सर्वाधिकं सङ्केतं आर्द्रस्थानेषु च/अथवा प्रायः स्पर्शनेषु स्थानेषु लब्धवन्तः; एतेषु स्पन्जः/कफपट्टिका, भोजनालयस्य सिंक-निर्गमनक्षेत्रम्, स्नान-सिंक-निर्गमनक्षेत्रम्, भोजनालयस्य नल-हस्तिकाः च समाविष्टानि आसन् । सामान्यं गृहं उपयोगं कुर्वन् उपक्लोरिति-उपक्लेदयुक्तं स्वच्छता-पद्धतं लागूयित्वा एतेषु चत्वारः स्थलेषु तथा अन्यत्र अपि गृहेषु जीवाणूनां त्रयः श्रेण्याः लक्षणीयरीत्या न्यूनानि जातानि।
MED-5170
सुशीः पारम्परिकः जापानीभोजनः अस्ति, यस्मिन् प्रायः भातं कच्चे मासे च भवति । मासेषु स्वस्थः आहारः अस्ति, किन्तु अन्यप्राणिनां उत्पादनात् अपि कच्चे मांसपेशीनां उपभोगः स्वास्थ्यस्य कृते जोखिमम् उत्पद्यते, यथा रोगजनके जीवाणूः अथवा परजीवीः उपभोगः। अस्मिन् अध्ययने २५० सुशीप्रमाणानि सूक्ष्मजीवविज्ञानविषयकस्थितिं रोगजनकं जीवाणूनां प्रचलनं च विश्लेषणं कृतवन्तः । सुपरमार्केटस् य जलेषु सुशीः सुशी-पार्ष् टिषु प्राप्तेषु ताज्यासुशीयाः च तुलना कृता। एरोबिक मेसोफिलि ब्याक्टेरियायाः संख्याः सुशीयाः विषये एतेषु द्वयोः स्रोतस् य विषये भिन्नता आसीत्, जले निर्मिते सुशीयाः 2.7 लॉग CFU/g तथा ताजा सुशीयाः 6.3 लॉग CFU/g एव आसीत् । ताजाः नमुनाः एस्चेरिचिया कोली, स्टैफिलोकोकस औरेस् च अधिकं प्रादुर्भावं प्राप्तवन्तः । सुशीप्रमाणानां चत्वारः (१.६%) च लिसिस्टेरिया मोनोसिटोजेन्सः (१.२%) च त्रयः (१.२%) च नमुनाः सन्ति । एते परिणामः दर्शयन्ति यत् औद्योगिकप्रक्रियायाम् सुशीयाः सूक्ष्मजीवविज्ञानस्य गुणः ताज् तयारस्य सुशीयाः गुणात् अधिकः अस्ति । ताज् तयारं सुशीयाः गुणः कुक्कुनां कौशलं च आचरणं च अवलम्बते, यानि भिन्नानि भवितुं शक्नुवन्ति।
MED-5171
अस्य अध्ययनस्य उद्देशः सिएटल-राज्यस्य वाशिंगटन-राज्यस्य विक्रय-आहारस्य नमुन्यां एन्टरोहेमोग्रैटिक एस्चेरिचिया कोली (EHEC), ई.कोली ओ१५७, साल्मोनेला, लिस्टेरिया मोनोसिटोजेनेस इत्येतयोः प्रादुर्भावस्य निर्धारणम् आसीत् । १२ मासानां अवधिना कुलम् २,०५० नमुनेषु मृग-मांसस्य (१,७५० नमुनेषु), मशरूमस्य (१०० नमुनेषु) च स्प्राउट्स् (२०० नमुनेषु) च च इदम् रोगजनकं प्रादुर्भावं निरीक्षणाय विश्लेषणम् कृतम् । प्रत्येकं जीवस्य उपस्थिती वा अनुपस्थितिः निश्चित्य पीसीआर- परीक्षणं कृत्वा संस्कृति- पुष्टिः कृतम् । १७५० गोमांसस्य नमुनाः विश्लेषणं कृतवन्तः, ६१ (३.५%) भागः ई.एच.ई.सी. प्रति सकारात्मकः आसीत्, तथा २० (१.१%) भागः ई.कोलाई ओ१५७ प्रति सकारात्मकः आसीत् । साल्मोनेलाः ६७ (३.८%) भागेषु १७५० गोमांसप्रमाणानि प्राप्तानि। ५१२ गोमांसप्रमाणानि विश्लेषणानि, १८ (३.५%) L. monocytogenes- प्रति सकारात्मकानि आसन् । २००-षु स्पृहाणां नमुनासु १२ (६.०%) स्थाने ई.एच.ई.सी. (EHEC) इति गुणः प्राप्यते, तयोः ३ (१.५%) स्थाने ई.कोलि ओ१५७ इति गुणः प्राप्यते । २००-षु कुल-प्रौष-नमुनासु १४ (७.०%) नमुनाः साल्मोनेला-संक्रमणस्य कृते सकारात्मकानि आसन्, न च कोऽपि ल. मोनोसिटोजेन-संक्रमणस्य कृते सकारात्मकः आसीत् । १०० कवकानां नमुनाषु ४ (४.०%) नमुनाः EHEC- प्रति सकारात्मकानि आसन्, किन्तु एतेषु ४ नमुनासु E. coli O157 प्रति नमुनाः आसन् । सल्मोनेलाः ५ (५.०%) च्पाणिसंश्लेषणेषु, ल. मोनोसिटोजेन्सः १ (१.०%) च्पाणिसंश्लेषणेषु च्पाणिसंश्लेषणेषु प्राप्यते ।
MED-5172
विभिन्नकारणात् आलर्जिक-रिनिटिस-रोगस्य प्रकोपः विश्वव्यापीरूपेण वर्धते। संसारस्य सर्वत्र अनेकेषां जनानां जीवनगुणानां प्रभावः भवति। वर्तमानस्य चिकित्सायाम् अपि एलर्जिक राइनाइटिसम् अपर्याप्ततया नियन्त्रितम् अस्ति । औषधोपचारस्य निरन्तरस्य आवश्यकतायाः कारणात् जनाः औषधानां दुष्प्रभावं चिन्तयन्ति। अतः एकं विकल्पस्य आवश्यकता अस्ति। स्प्रिल्लिना, टिनोस्पोरा कोर्डिफोलिया, बटरबर् इत्येषां प्रभावानां विषये अलर्जिक राइनाइटिस-प्रकरणेषु अलङ्कारः कृतः। स्प्रिउलिना एकं नील-हरिम् शैवालम् अस्ति, यत् प्रतिरक्षा-कार्यस्य विनियमनार्थं आहारपूरक-द्रव्याणां रूपे निर्मितम्, विक्रय-करणे च प्रयुक्तम् अस्ति, तथा च विविध-रोगानां निवारणार्थं अपि प्रयुक्तम् अस्ति । अस्मिन् डबल- ब्लान्ड्, प्लेसिबो- नियन्त्रित- अध्ययने एलर्जिक् राइनाइटिस- रोगिणां उपचारार्थं स्पायरुलिनायाः प्रभावकारितायाः सहनीयतायाः च मूल्यांकनम् कृतम् । स्प्रिल्लिना उपभोगेन लक्षणाः शारीरिकं च लक्षणाः प्लेसिबो (P < 0. 001***) सह तुलनायां लक्षणाः सुध्रताः, यथा नासादिप्रवाहे, स्निग्धता, नासादिप्रवाहे च ज्वरम्। स्पायरुलिनाः क्लिनिकदृष्ट्या एलर्जिक राइनाइटिसस्य उपचारं प्रति प्रभावशालीः भवति, यदा प्लासिबो- औषधस्य तुल्यम् भवति। अस्य प्रभावस्य यन्त्रं स्पष्टं कर्तुम् अन्वेषणं कर्तव्यम् ।
MED-5173
र्बाडिमियोलिसिसः प्राणघातकः रोगः अस्ति, यः प्राथमिकरोगः अथवा अन्यरोगानां जटिलः रोगः भवति । अस्मिन् विषये प्रथमवारं तीव्रः र्बाडिमोलिस् (rhabdomyolysis) इति रोगः उद्भवति, यस्मिन् स्प्रिउलिना (Arthrospira platensis) इति वनस्पतिवर्गस्य नील-हरिजङ्घः आहारपूरकपात्राणां रूपे उपयुज्यते।
MED-5175
प्रत्येकं कारकस्य परिणामाणि अन्यानि कारकानि च विचार्य समायोज्यानि। SETTING: The European Prospective Investigation into Cancer and Nutrition, Oxford cohort (EPIC-Oxford), UK. अस्मिन् विषये यू.एस.डी.ए. इत्यस्य अधः अधः अध्ययनं कृतम् । सहभागिनः सर्वेषु २०६३० जनाः २२-९७ वर्षयोः वयसि आसन् । त्रयोदशप्रतिशतम् जनाः शाकाहारी वा शाकाहारी च आसन् । परिणामः - स्त्रियां पुरुषां तुल्यम् आंत-प्रवाहः न्यूनः आसीत्, प्रतिदिनं आंत-प्रवाहः अपि न्यूनः आसीत् । मांसभोजनं कुर्वन् प्रतिभागिनां (९. ५ पुरुषैः, ८. २ स्त्रियां) तुलनायां शाकाहारीनां (१०. ५ पुरुषैः, ९. १ स्त्रियां) विशेषतः शाकाहारीनां (११. ६ पुरुषैः, १०. ५ स्त्रियां) मध्ये आंतस्य गतिः अधिकः आसीत् । पुरुषानां च स्त्रियाणां च मध्ये आंत- गतिः आवृत्तिः शरीर- द्रव्य- सूचकाङ्कः (BMI), आहार- तंतु- सेवनम्, मद्य- मुक्त- द्रव- सेवनम् च महत्त्वपूर्णं सकारात्मकं सम्बन्धं आसीत् । तीव्र व्यायामः स्त्रियां मध्ये आंतक- गतिः आवृत्तौ सकारात्मकतया सम्बद्धः आसीत्, यद्यपि पुरुषाणां परिणामः कम स्पष्टः आसीत् । मद्यपानं पुरुषेषु आंतिक- गति- आवृत्तौ सकारात्मकतया सम्बद्धं आसीत् किन्तु स्त्रियां तु न। निष्कर्षः शाकाहारी, विशेषतया शाकाहारी, अतिशयेन आंत-प्रवाहेषु च भवति। अपि च आहारात् तंतुः द्रव्ये च अधिकं उपभोगं उच्चं बीएमआई च अतिशयेन आंतस्य चलनं वर्धते। उद्देश्यः पोषणम्, जीवनशैली च चक्कीनां च चक्कीनां च चक्कीनां च सम्बन्धं अन्वेषणम् । अभिप्राय: सम्भाव्य अध्ययनस्य डाटाः उपयोगेन क्रॉस-सेक्शनल विश्लेषणम् । आंतस्य गमनस्य औसतसंख्यायाः गणना अनेकानां कारकानां सम्बन्धे कृतम् । अनन्तरं, आंतस्य गतिः सप्ताहं (अधिकतरं प्रतिदिनं) अथवा सप्ताहं (अधिकतरं प्रतिदिनं) यावत् सातवारं यावत् भवति इति, एवं च साम्प्रदायिक-प्रतिक्रिया-आदर्शनात् गुणाः गणनाः कृतवन्तः ।
MED-5176
३३% सेकोइसोलारिसीरेसिनोल डिग्लुकोसाइड् (SDG) युक्तं लेक्ससीड लिग्नाण अर्कम् ८७ जनाः सौम्य प्रोस्टेटिक हाइपरप्लाशिया (BPH) - रोगाः अस्मिन् विषये उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उपरि उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप उप ४ मासपर्यन्तं पुनः पुनः मापनैः सह एकं यादृच्छिकं, द्विगुणं अन्धा, प्लेसिबो- नियन्त्रितं क्लिनिकल- परीक्षणं 0 (प्लासिबो), 300, अथवा 600 मिलीग्राम/ दिनं SDG- द्रावणं उपयुज्य कृतम् । ४ मासानां उपचारानन्तरं ८७ मध्ये ७८ जनाः अध्ययनं समापन् । ०, ३००, ६०० मिग्रस्/ दिनम् SDG समूहानां कृते क्रमशः अन्तराष्ट्रिय प्रोस्टेट लक्षण स्कोर (IPSS) - ३. ६७ +/- १. ६६, - ७. ३३ +/- १. १८, तथा - ६. ८८ +/- १. ४३ (औसत +/- SE, P = . १००, < . ०१, तथा < . ०१) घटत, जीवनगुणस्कोर (QOL स्कोर) - ०. ७१ द्वारा सुधृत +/- 0. 23 , - 1. 48 +/- 0. 24 , - 1. 75 +/- 0. 25 (औसत +/- SE, P = . 163 तथा 0. 012 प्रतिशोधक- औषधं प्रति च P = . 103, < . 001, तथा < . 001 प्रतिशोधक- औषधं प्रति च) तथा च विषयाः संख्या यैषां LUTS ग्रेडः " मध्यम/ गंभीर " इत्यतः " सौम्य " इत्यतः परिवर्तितः आसीत्, तेषु त्रिभिः, षड्वै, तथा 10 (P = . १८८, . ०३२, तथा . ०१२ अधिकतम मूत्रप्रवाहः 0. 43 +/- 1. 57, 1. 86 +/- 1. 08, 2. 7 +/- 1. 93 mL/ सेकण्डम् (औसतम् +/- SE, सांख्यिकीय महत्त्वं न प्राप्नोति) अप्राप्यरूपेण वर्धितः, तथा मूत्रस्य मात्राः - 29. 4 +/- 20. 46, - 19. 2 +/- 16. 91, - 55. 62 +/- 36. 45 mL (औसतम् +/- SE, सांख्यिकीय महत्त्वं न प्राप्नोति) अप्राप्यरूपेण घटिता। प्लाज्मा- एकाग्रतायां सेकोइसोलारिसीरेसिनोल (SECO), एण्टेरोडियोल (ED), एण्टेरोलैक्टोन (EL) इत्यनेन पूरकत्वेन लक्षणीयतया वृद्धिः अभवत् । IPSS तथा QOL स्कोर्स् मध्ये अवलोकितानि घटानि प्लाज्मा- स्थाने कुललिग्नांसि, SECO, ED, EL इत्येषां सांद्रतां सह संबन्धिताः आसन् । अतः, आहारयुक्ते शिरःफलेष्व् लिग्नाण- निष्कर्षेण BPH रोगिणां LUTS इत्य् एव लक्षणीयतया सुधृते, तथा च उपचारात्मक- प्रभावकारिता सामान्यतया प्रयुक्ताः अल्फा- १ ए- एड्रेनोसेप्टर्- अवरोधकाः तथा ५- अल्फा- रिडक्टास- अवरोधकाः अन्तर्क्रिया- औषधयः तुल्यः दृश्यते ।
MED-5177
अथ अध्ययनस्य उद्देश्यः द्वितीय- चरणस्य पायलट- अध्ययनस्य अन्तर्गतं, स्त्रीणां येषु एस्ट्रोजेन- उपचारं न कर्त्तव्यं, तेषां विषये 6 सप्ताहानां लेक्ससीड- उपचारस्य सहिष्णुतायाः प्रभावस्य च मूल्यांकनम् आसीत् । पात्रतायाः अन्तर्गतं सप्ताहस्य 14 तापस्फुरणं, एकमासे यावत्। आरम्भसप्ताहे सहभागीभिः अध्ययनस्य औषधं न गृहीतं, तेषां उष्णं प्रस्फुरणस्य लक्षणं च लिखितम् । अनन्तरं प्रतिदिनं 40 ग्रामम् पिष्टं लेपनबीजं ददाति स्म । प्रतिभागिनः साप्ताहिकं विषबाधा- रिपोर्टं स्वास्थ्यसम्बद्धं जीवनगुणस्य सूचनां च प्रदत्तवन्तः । प्राथमिकं परिणामकं बिन्दुः दैनिकं ताप- द्वापदी- दैनिकी- पत्रे प्रतिपादितं ताप- द्वापदी- स्कोरस्य परिवर्तनम् आसीत् । २००५ तमस्य वर्षस्य जून-मासस्य १७ तः नवम्बर-मासस्य ८ पर्यन्तं त्रयोदशः स्त्रियाः अत्र सम्मिलिताः आसन् । लिन्स् सीड्- उपचारेण गरमस् फ्लैश- स्कोरस् मध्ये मध्यमः घटः ५७% आसीत् (मध्यस्थः घटः ६२%) । प्रतिदिनं तापसदृशानां आवृत्तानां औसतं घटः ५०% (मध्यस्थ घटः ५०%) आसीत्, ७. ३ तापसदृशानां घटः ३. ६ अभवत् । 28 प्रतिभागिषु चतुर्दश (५०%) जनाः सौम्यम् अथवा मध्यमम् पेटु- विसर्जनम् अनुभवन् । अष्टमस्य सहभागिनः (२९%) मृदुः दारुणाः, एकस्य सहभागिनः फुल्गुनः, षट् (२१%) च विषभावस्य कारणात् निवृत्तः अभवन् । अस्मिन् अध्ययने इदम् सूचितम् यत् आहारयुक्तं उपचारं स्त्रीषु एस्ट्रोजेनयुक्तं उपचारं न कुर्वन् तासु स्त्रीषु उष्णं फल्श- क्रियाम् कमयति । अयं घटः प्लेसिबो- औषधैः अपेक्षितं घटं अधिकः अस्ति ।
MED-5178
लिग्नाः, लिन्स् सीद्-सेद् उत्पद्यन्ते, एते फाइटो-एस्ट्रोजेनस् सन्ति, तेषां स्वास्थ्यलाभानां कृते अधिकाधिकं अध्ययनं क्रियते। ८- साप्ताहिकं, रैंडम- नियोजितं, द्विधा- अन्धं, प्लेसिबो- नियन्त्रितं अध्ययनं पञ्चपञ्चाशत् उच्चकोलेस्टेरलयुक्ताः विषयाः, प्लाज्मा लिपिडस् तथा उपवासकाले ग्लुकोजस् स्तरस्य प्रभावं निर्धारयितुं, लेक्ससीड- निष्कर्षणात् आहारात् सेकोइसोलारिसेरिनोल डिग्लुकोसाइड् (एसडीजी) ० (प्लास्बो), ३०० अथवा ६०० मिग्रॅम्/ दिनम् उपचाराणां उपयोगेन कृतम् । उपचारस्य प्रभावः लक्षणीयः (पी < ०. ०५- < ०.००१) समग्र कोलेस्टेरल (टीसी), एलडीएल- कोलेस्टेरल (एलडीएल- सी) च ग्लुकोजस्य सांद्रतायाः घटः, तथैव तेषां प्रतिशत घटः च आरम्भिक- मानात् प्राप्तः । सप्ताह ६ तः ८ तमे दिने ६०० मिग्रस् एसडीजी समूहस्य टीसी तथा एलडीएल- सी सांद्रतायाः घटः क्रमशः २२. ० तः २४. ३८% आसीत् (सर्वतः पी < ०.००५, प्लेसिबो समूहस्य तुल्यम्) । ३०० मिलीग्रामस् य SDG समूहस्य कृते, TC तथा LDL- C- कम् घटयितुं मूलभूतसङ्ख्यायां केवलम् महत्त्वपूर्णम् भिन्नता अवलोकितम् । ६०० मिलीग्रामस् य SDG समूहस्य सप्ताह- ६ तथा सप्ताह- ८ तमे अपि उपवासस् य प्लाज्मा ग्लूकोजः घटयितुं महत्त्वपूर्णः प्रभावः अवलोकितः, विशेषतया विषयेषु ज्वरस्य मूलभूतसङ्ख्या > अथवा = ५. ८३ mmol/ l (२५. ५६ तथा २४. ९६% घटः; P = ०. ०१५ तथा P = ०. ०१२, क्रमशः प्लेसबो- उपभोगेन तुलनाः) । प्लाज्मा- एकाग्रतायां सेकोइसोलारिसीरेसिनोल (SECO), एण्टेरोडियोल (ED) तथा एण्टेरोलैक्टोनः सर्वेषु लक्षणीयतया वर्धितः आसन् । कोलेस्ट्रोल- घटनं कर्तुं प्राप्तं गुणं प्लाज्मा- सञ्चय- (SECO) तथा ई. डी. (r 0. 128- 0. 302; P < 0. 05 to < 0. 001) इति गुणैः सह संबन्धितः । अतः आहारयुक्ते श्यामबीज- लिग्नाण- निष्कर्षेण प्लाज्मा कोलेस्ट्रोल- ग्लूकोज- एकाग्रतायाः मात्रा- आश्रिततया घटः अभवत् ।
MED-5181
ननु च, आहारस्य विशिष्टाः घटकानां तुल्यम्, आहारस्य समग्रं स्वरूपं कोलोरेक्टल एडेनोमाः अथवा कर्करोगाः उत्तमं भविष्यद्वाचकम् इति नानुमानम् अस्ति । क्लस्टर विश्लेषणस्य उपयोगेन आहारप्रकरणं कलोरेक्टल एडेनोमा च सम्बद्धं भवितुम् उद्दिश्यम् आसीत्, तथा क्लस्टरस्य निर्माणात् पूर्वं कुल ऊर्जा उपभोगस्य समायोजनं एतत् सम्बन्धं प्रभावितं करोति वा न भवति इति। कोलोनोस्कोपीयाम् उपेक्षितानां ७२५ जनाः विषये अध्ययनं कृतवन्तः । कोलोनोस्कोपियैः (n = 203) > अथवा =1 एडेनोमाः आगतवन्तः, तथा च (n = 522) नियंत्रणपटलानि तेषाम् आसन् येषां एडेनोमाः न आसन् । आहारविषयकान् डाटाः FFQ- यै प्राप्ताः । १८ भिन्न-भिन्नानां खाद्य-समूहानां प्रतिदिनं सेवनं गणना कृतम् । मूल्यानि Z- स्कोरस् मध्ये परिवर्तितानि। प्रतिभागिनः प्रथमं ऊर्जा- समायोजनं विना समूहीकृतवन्तः, ततः पुनः प्रति 1000 किलोकैलोरी (4187 किलोजोल) प्रति तेषां उपभोगस्य आधारात् । आहारयुक्ताः समूहः ऊर्जायाः उपभोगात् उत्पन्नः उपोत्पादकः अस्ति अतः आहारयुक्ताः समूहः निर्मातुं पूर्वं ऊर्जाया समायोजनं विना आहारयुक्ताः स्वरूपे कलोरेक्टल एडेनोमाः च सम्बन्धः न आसीत् । ऊर्जावन्निमित्तं समायोजनं कृत्वा त्रयः भिन्न-भिन्नं समूहः उद्भवन्ति - 1) उच्च-फल-निम्न-मांस-समूहः; 2) उच्च-भाजप-मध्यम-मांस-समूहः; 3) उच्च-मांस-समूहः । सम्भाव्य- भ्रान्तिकारक- कारकानां समायोजनानन्तरं उच्च- फल- मध्यम- मांस- समूहः (असंभाव्य- अनुपातः [OR] 2. 17: [95% CI] 1. 20-3 90) तथा उच्च- मांस- समूहः (OR 1. 70: [95% CI] 1. 04-2. 80) उच्च- फल- न्यून- मांस- समूहस्य तुल्यम् अडेनोमा- रोगस्य संभावनाः लक्षणीयतया वर्धितः आसीत् । फल-अल्प-मांस-आहारः कलोरेक्टल-अडिनोमादिषु संरक्षणीयः दृश्यते, सा आहार-प्रणाली साम्प्रतं शाकाहारी-मांस-आहारस्य वर्धनेन सह तुलना भवति ।
MED-5182
पृष्ठभूमयः आहारात् प्राप्ताः तंतुना च स्तनकर्करोगाः परस्परं संबन्धिनः इति प्रतिवेदनानि असङ्गतानि सन्ति। पूर्वं प्राक् कोहोर्त् अध्ययनं सङ्कीर्णं मात्रा- विवर्गं प्रति प्रतिबन्धितम् आसीत् । पद्धतिः यू.के. महिला- समूह- अध्ययनम् (यू.के.डब्लु.सी.एस.) मध्ये २४०,९५९ व्यक्त्-वर्षानां अनुगमनकाले ३५० महिलाः प्रतिमाहार- पश्चात् तथा २५७ प्रतिमाहार- पूर्वं आक्रान्ताः स्तनाः कर्करोगाः अध्ययनं कृतवन्तः। अथ समूहस्य अन्तर्गतम् ३५,७९२ जनाः सन्ति, येषु आहारस्य रेशेः व्यापकः अस्ति, तथा सर्वाधिकं रेशेः उपभोगः निम्नतमः पञ्चमण्डले <२० ग्रामम् प्रतिदिनं भवति, उच्चतमः पञ्चमण्डले >३० ग्रामम् प्रतिदिनं भवति। तिलानां तथा स्तनकर्करोगाणां सम्बन्धानां अध्ययनं कोक्स- प्रतिगमन- मॉडलिङ्- यन्त्रद्वारा कृतम्, यस्मिन् मापनत्रुटिः समायोजिता आसीत् । तिलस्य प्रभावः, भ्रमितकर्तृणां कृते समायोजनं कृत्वा, पूर्व- एवं च पश्च- रजोनिवृत्ति- अवस्थायां स्त्रियां पृथक् पृथक् परीक्षितम् । परिणामः - पूर्व- रजोनिवृत्ति- अवस्थायां, किन्तु रजोनिवृत्ति- अवस्थायां न, स्त्रियां कुल- तंतु- उपभोगः स्तन- कर्करोगस्य जोखिमः (P for trend = 0. 01) इति सांख्यिकीयदृष्ट्या महत्त्वपूर्णः विपरीतसम्बन्धः प्राप्नोति । तिलस्य उपरिस्थ पञ्चमिकायां 0. 48 [ 95% confidence interval (CI) 0. 24- 0. 96] इत्यनेन खतराः सम्बद्धः आसीत् । पूर्व- रजोनिवृत्ति- कालतः, धान्य- धान्यानां सेतुकानां स्तन- कर्करोगस्य जोखिमः विपरीतरूपेण संबद्धः आसीत् (प्रवृत्तिः = ०.०५) तथा फलं सेतुकानां सेतुकानां सीमा- विपरीतसम्बन्धः आसीत् (प्रवृत्तिः = ०.०९) । आहारयुक्तं फोलेट- अम्लम् अपि समाविष्टं एकं अन्यं प्रतिमानम्, कुल- रेशेः तथा पूर्व- रजोनिवृत्ति- कालस्य स्तन- कर्करोगस्य मध्ये स्थितस्य विपरीतसम्बन्धस्य महत्त्वं दृढं कृतम् । निष्कर्षः - एतेन निष्कर्षैः प्रतीयते यत् महिलानां मध्ये स्तन-कर्करोगात् पूर्वं समग्रं रेशेः विशेषतया धान्य-फल-पाद-द्रव्य-रसेभ्यः प्राप्तं रेशेः रक्षात्मकं भवति ।
MED-5183
आहारयुक्ताः फाइटोकेमिकल्-संयुताः, येषु आइसोफ्लेवोनस् तथा आइसोथिओसियानेट्स् च सम्मिलिताः सन्ति, ते कर्करोगस्य विकासं निवारयितुं शक्नुवन्ति किन्तु ओवेरियन-कर्करोगस्य सम्भाव्य-महामारी-विज्ञानस्य अध्ययनेषु अद्यापि तेषां परीक्षणं न कृतम् । लेखकैः एकं सम्भाव्य-समूह-अध्ययनं कृतम्, येन एतेषां तथा अन्येषां पोषकद्रव्येषु उपभोगः अंडाशय-रोगस्य जोखिमं प्रति संबन्धः अन्वेषितः। १९९५-१९९६ तमे वर्षे कैलिफोर्निया-प्रशिक्षक-अध्ययनस्य ९७,२७५ महिलाणां मध्ये, २८० महिलाणां मध्ये डिसेम्बर् ३१, २००३ पर्यन्तं आक्रमकम् अथवा सीमावर्तीम् अण्डाशय-कान्सरम् अभवत् । सापेक्षिक- जोखिमानां तथा ९५% विश्वास- अन्तरालानां अनुमानार्थं आयुः सह बहु- परिवर्तनीय- कोक्स- आनुपातिक- जोखिम- प्रतिगमनम् प्रयुक्तम् आसीत् । सर्वे सांख्यिकीय- परीक्षणानि द्विपक्षीयानि आसन् । आइसोफ्लेवोनानां सेवनं ओवेरियन कर्करोगस्य न्यूनं जोखिमं प्रति संबद्धम् आसीत् । प्रतिदिनं १ मिलीग्रामात् न्यूनं आइसोफ्लेवोनं उपभोगयन् स्त्रियां जोखिमस्य तुल्यम्, ३ मिलीग्रामात् अधिकं उपभोगेन सह ओवेरियन कर्करोगस्य सापेक्षिक जोखिमः ०. ५६ (९५% विश्वास- अन्तरालः ०. ३३, ०. ९६) आसीत् । आइसोथियोसियानेट्स् अथवा आइसोथियोसियानेट्स् उच्चैः खाद्यपदार्थाः अण्डकोषस्य कर्करोगस्य जोखिमैः सह सम्बद्धं न च मैक्रोन्यूट्रिएन्ट्स्, एन्टी- आक्सीडन्ट् विटामिनः, अथवा अन्यः सूक्ष्म- पोषकद्रव्यस्य सेवनम् आसीत् । यद्यपि आहारयुक्तेन आइसोफ्लेवोनानां सेवनं ओवेरियन कर्करोगस्य जोखिमं घटयति, तथापि अधिकांशं आहारयुक्तं कारकम् ओवेरियन कर्करोगस्य विकासस्य प्रमुखं भूमिकां कर्तुं न शक्यते।
MED-5184
वयम् स्तनकर्करोगादि-नियन्त्रण-अध्ययनम् कृतवन्तः। लिग्नाण- सेवनस्य उच्चतम- चतुर्थांशस्य तुल्ये निम्नतम- चतुर्थांशस्य प्रतिलिपिषु केवलं पूर्व- रजोनिवृत्त्यन्तां स्त्रियां लिग्नाण- स्तनकर्करोगस्य न्यूनं जोखिमम् आसीत्, यस्मात् लिग्नाण- सेवनस्य स्तनकर्करोगस्य प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु प्रतिलिपिषु
MED-5185
आहारविषयकानां कारकानां कारणात् त्वक्- स्क्वामस- सेल कार्सिनोमा (SCC) - र्धस्य जोखिमः परिवर्तयितुं शक्नोति इति केचन प्रमाणानि सन्ति, किन्तु भोजनस्य सेवनस्य SCC- र्धस्य सम्बद्धतायाः सम्भाविततया मूल्यांकनं न कृतम् । अस्मिन् अध्ययने अस्ट्रेलियायाः उपोष्णदेशीयक्षेत्रे निवसन् १०५६ वयस्काः जनाः भोजनं खादन् स् स् स् सी सी रोगं च सह ग्रहीतुं शक्नुवन् ति स्म । १९९२ तमे वर्षे एकं प्रमाणीकृतं भोजन आवृत्ति प्रश्नावलीयाः आधारतः १५ खाद्यसमूहानां उपभोगस्य परिमाणं परिमाण-त्रुटि-संसोधितं अनुमानं निर्दिश्यते । 1992-2002 यावत् वर्षे प्रादुर्भवितानां हिस्टोलॉजिकल- पुष्टिप्राप्तानां ट्यूमरानां आधारात् पीओसन- र्प्रतिसर्जनं, नकारात्मक- द्विपद- प्रतिसर्जनं च प्रभावितानां व्यक्तानां ट्यूमर- गणनायां क्रमशः एससीसी- जोखिमसम्बद्धानां सम्बन्धानां मूल्यांकनं कृतम् । बहुविभागाणां समायोजनानन्तरं, न च खाद्यसमूहानां मध्ये एस. सी. सी. जोखिमः महत्त्वपूर्णः आसीत् । त्वचाकर्करोगाणाम् पूर्व- इतिहासः असिद्धानां प्रतिभागिनां स्तरीकृतविश्लेषणं दर्शितम् यत् हरितपत्रिकायाः उच्च- उपभोगस्य कारणात् एस. सी. सी. ट्युमरस्य जोखिमम् घटते (आर. आर. = ०. ४५, ९५% आई. आई. = ०. २२- ०. ९१; प्रवृत्तिः = ०. ०२) तथा अपरिवर्तित- दुग्धजन्यपदार्थानां उच्च- उपभोगस्य कारणात् जोखिमम् वर्धते (आर. आर. = २. ५३, ९५% आई. आई. आहारः स्केलेटिड कर्करोगस्य जोखिमैः सह सम्बद्धः न आसीत्, येषां पूर्वकालतः त्वक्कर्करोगः न आसीत् । येषां निष्कर्षानां आधारं भवति यत् हरितपर्णीभूषिकाणां उपभोगः पूर्वं त्वक्-कर्करोगाः आगतवन्तः जनाः स्केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्स्-केन्-केन्स्-केन्-केन्स्-केन्-केन्स्-केन्-केन्स्-केन्-केन्-केन्-केन्स्-केन्-केन्-केन्-केन्-केन्-केन्-केन्-केन्-केन्-केन्-केन्-केन्-के प्रतिलिपि अधिकारः २००६ विली-लिस्, इंक.
MED-5186
वय्कःया आधारय् जनसंख्याया आधारय् केस- कन्ट्रोल अध्ययनय् १,२०४ न्ह्यसः निदान याःगु एन्डोमेट्रियल क्यान्सरया केस व १२१२ वय्कया आवृत्ति जुयाच्वंगु नियन्त्रणय् आहारया पोषकतय्सं भूमिका मूल्यांकन याःगु खः । सामान्य आहारविषयक अभ्यासाः एकं प्रमाणीकृतं, मात्रात्मकं भोजन आवृत्ति प्रश्नावलीप्रयोगेण प्रत्यक्षवार्तायां प्राप्ताः। ऊर्जासङ्ख्याविधिना (उदाहरणार्थः पोषकद्रव्याणां सेवनं/१००० किलोकलरीणां सेवनं) अन्तःस्राविका-रोगस्य जोखिमस्य सह पोषकद्रव्येषु सम्बन्धस्य मूल्यांकनार्थं लॉजिस्टिक-प्रतिक्रान्ति-विश्लेषणं कृतम् । ऊर्ध्वं ऊर्जं उपभोगं वृद्धिं जोखिमं च ददाति, यानि प्राणिजन्य ऊर्जानि च ऊर्जानि उच्चैः प्रतिशतं प्रथिनेषु च लब्धेषु च उपभोगं भवति। आहारस्य उच्चतम- न्यूनतम- पञ्चमांशानां तुलनायां पशु- प्रथिनाः (Odds ratio (OR) 5 2. 0, 95% confidential interval: 1.5-2. 7) वसाः (OR 5 1. 5, 1. 2 - 2. 0), किन्तु पौधाः इमानि पोषकद्रव्याणि (OR 5 0. 7, 0. 5- 0. 9 प्रथिनाः व OR 5 0. 6, 0. 5- 0. 8 वसाः) कमानि आसन् । अनन्तरं विश्लेषणं दर्शयति यत् स्यतुरेट् च मोनोअनसैचुरेट् च लब्धाः सेवनं उच्चतरं जोखिमं प्रति संबद्धम् आसीत्, किन्तु बहुअनसैचुरेट् लब्धाः सेवनं जोखिमं प्रति असंबद्धम् आसीत् । आहारात् रेटिनोल, बीटा-कारोटीन, विटामिन- सी, विटामिन- ई, तंतुः, विटामिनपूरकानि च जोखिमं प्रति व्युत्पादयन्ति । आहारात् विटामिन- बी१ अथवा विटामिन- बी२- इत्येषां विषये कस्यापि महत्त्वपूर्णः सम्बन्धः न अवलोकितः । अस्मिन् अध्ययने इदम् सूचितम् अस्ति यत् आहारात् प्राप्तेषु महापोषकद्रव्याणि गर्भाशयस्य कर्करोगस्य जोखिमं जनयन्ति, येषां स्रोतात् अवलंबिताः सन्ति, पशूनां पोषकद्रव्याणां सेवनं उच्चतरं जोखिमं प्रति, वनस्पतिनां पोषकद्रव्याणां सेवनं न्यूनं जोखिमं प्रति च सम्बद्धं वर्तते । आहारस्य रेशेः, रेटिनोलः, बीटा-कारोटीनः, विटामिन-सी, विटामिन-ई, विटामिनपूरकानि च गर्भाशयान्तःकर्करोगस्य जोखिमं निपातयन्ति।
MED-5188
पृष्ठभूमयः - नायट्रोसामिनः यं मूत्राशयस्य कर्करोगजनकं जानाति, अथवा तयोः पूर्ववर्ती पदार्थः केचन मांसपदार्थेषु लभ्यते, तथा च एतादृशानां यौगिकानां सङ्ख्या विशेषरूपेण बेकन-पात्रे उच्चतरम् अस्ति। केवलम् ३ कोहोर्ट-अध्ययनानि, सर्वेषु < १०० प्रकरण-अध्ययन-प्रश्नेषु, मांस-उपभोगस्य मूत्राशय-कान्सरस्य सम्बन्धस्य अध्ययनं कृतम् अस्ति, एवं क्वचित् अध्ययन-अध्ययनानि विभिन्न-मांस-प्रकारानां मूत्राशय-कान्सरस्य सम्बन्धस्य अध्ययनं कृतानि सन्ति । ध्येयः - २ वृहत्प्रश्नान्मौल्यविश्लेषणेन विशिष्टं मांसं मूत्राशयस्य कर्करोगादिषु सम्बन्धं परीक्षणीयम् आसीत् । अस्मिन् विषये अध्ययनं कृतम् । अस्मिन् विषये २ समूहस्य अध्ययनं कृतम् । मांसस्य विषये विस्तृतं विवरणं बहुवारं प्रयुक्तं भोजन- आवृत्ति- प्रश्नावलीभ्यः प्राप्तम् । बहुविकल्पेन सापेक्षिक- जोखिमानि (RRs) तथा ९५% CIs इत्यनेन कक्स- आनुपातिक- जोखिम- मॉडेलैः सम्भावित- भ्रान्तिकारक- कारकानां नियंत्रणं कृत्वा, धूम्रपान- इतिहासस्य विवरणैः सह अनुमानं कृतम् । परिणामः - पुरुषैः स्त्रियाः च येषु बेकनस्य अधिकं सेवनं क्रियते (>/=5 serving/wk) तेषां तुल्यम् मूत्राशयस्य कर्करोगस्य खतराः वर्धितः आसीत्, येषु बेकनं कदापि न खादितं (बहुविकल्पी RR = 1.59; 95% CI = 1.06, 2.37), यद्यपि समग्रं सम्बन्धं सांख्यिकीयदृष्ट्या महत्त्वपूर्णं न आसीत् (P for trend = 0.06) । तथापि, बेकनैः सह सम्बन्धः अधिकः आसीत्, तथा च सांख्यिकीयदृष्ट्या महत्त्वपूर्णः अभवत्, यदा तेभ्यः व्यक्तयः बहिः कृतः, ये निर्दिष्टवन्तः यत् आरम्भपूर्वस्य दशवर्षेषु "अति" रुद्रमांसं (पुरुषः) अथवा बेकनं (महिलाः) सेवनं परिवर्तितम् (बहुविकल्पे RR = 2. 10; 95% CI = 1. 24, 3.55; P for trend = 0. 006) । अस्थिभङ्गं विना कुक्कुटस्य उपभोगः अपि सकारात्मकः आसीत्, किन्तु अस्थिभङ्गं सह कुक्कुटस्य वा अन्यस्य मांसस्य, यथा प्रसंस्कृत- मांसस्य, हॉट- डोग्स् च, हम्बर्गरस्य च उपभोगः न आसीत् । निष्कर्षः - एतेषु द्वयोः समूहयोः संयोजनेन, बेकनस्य वारंवारम् उपभोगः मूत्राशयस्य कर्करोगस्य उच्चतरं जोखिमं प्रतिपादयति स्म । अस्मिन् विषये अस्मिन् अध्ययने अन्यः अध्ययनः आवश्यकः अस्ति, येन अस्मिन् विषये विशिष्टं मांसं प्राप्नुयात् ।
MED-5189
हालसालैषु प्रकरण-नियन्त्रण-अध्ययनैः सूचितम् यत् दुग्धजन्यपदार्थानां उपभोगः वृषण-कान्सरस्य महत्त्वपूर्णः जोखिम-कारकः अस्ति । अस्मिन् अध्ययने २६९ जनाः तथा ७९७ जनाः (प्रत्युत्तरप्रमाणं क्रमशः ७६% तथा ४६%) च सहभागीः अभवन् । आहारस्य इतिहासः आहारस्य आवृत्तिः प्रश्नेषु निर्दिष्टः, तथा च तेषां मातॄणां आहारः साक्षात्कारात् एकवर्षपूर्वं तथा आहारः १७ वर्षे वयसि च समाविष्टः। अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विष वृषणरोगस्य आरआरः 1. 37 (95% CI, 1. 12-1. 68) प्रति मासस्य अतिरिक्तं 20 परिमाणं दुग्धं (प्रत्येक 200 mL) यौवनावस्थायां आसीत् । अयं समग्रं उच्चतरं जोखिमं मुख्यतया प्रति मासम् अतिरिक्तं २० दुग्धं प्रति मासम् सेमिनोमा (RR, 1. 66; 95% CI, 1. 30-2.12) इति वृद्धिः अभवत् । सेमिनोमायाः प्रति मासम् २०० ग्रामम् अतिरिक्तं दुग्धं लब्धा चेत् आरआरः १. ३० (९५% आईसी, १. १५- १. ४८) आसीत्, तथा किशोरवस्थायां प्रति मासम् २०० ग्रामम् अतिरिक्तं गलाक्टोजं चेत् आरआरः २. ०१ (९५% आईसी, १. ४१- २. ८६) आसीत् । अस्मिन् परिणामे सूचितम् अस्ति यत् दुग्धं वसा वा गलाक्टोजः दुग्धं दुग्धजन्यपदार्थानां च उपभोगः सेमिनोमाटुस वृषणकर्करोगस्य च सम्बन्धः स्पष्टं कर्तुं शक्नोति ।
MED-5190
आहारात् उत्परिवर्तितानां खाद्यद्रव्याणां च जोखिमं पान्क्रीटिक-कान्सरस्य च सम्बन्धं अन्वेषणार्थं, वयं जून २००२ तः मे २००६ पर्यन्तं टेक्सास-विश्वविद्यालये एम.डी.एन्डरसन-कान्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन्सर-केन् कुल ६२६ प्रकरणानि च ५३० नानकर्करोगाः च जात्य्, लिङ्गं, वय् च (±५ वर्षम्) आवृत्ति- समरूपतायाः अनुरूपं कृतवन्तः । आहारद्वारा लब्धाः सूचनाः मांसस्य निर्मातृतायाः प्रश्नावलीयाः उपयोगेन व्यक्तिगतवार्तालापं कृत्वा प्राप्ताः । "अधिकतरं रोगिणः "अतिप्रधानं पोर्क-मांसं, बेकन-मांसं, ग्रिलिड् चिकन्-मांसं, पान्-फ्रायड् चिकन्-मांसं च खादन्ति, किन्तु हम्बर्गर-मांसं च न खादन्ति । रोगाणां दैनिकं आहार- उत्परिवर्तकानां च प्रभावः (प्रति ग्राम प्रतिदिनं मांस- उपभोगः प्रति पुनः उत्परिवर्तकानां प्रभावः) नियंत्रण- समूहस्य अपेक्षा अधिकः आसीत् । 2- अमीनो- ३,४,८- ट्राइमेथिलिमिडाजो- ४,५- एफ- क्विनोक्साल् (DiMeIQx) तथा बेंजो- ए- पिरेन (BaP) च प्रतिदिनं उपभोगं, तथा च उत्परिवर्तकक्रिया, पान्क्रीटिक- कर्करोगस्य (P = 0. 008, 0. 031, 0. 029 क्रमशः) महत्वपूर्णं पूर्वसूचकम् आसीत् । क्विन्टिल् विश्लेषणम् (Ptrend=0. 024) मध्ये DiMeIQx- उपभोगस्य वृद्धिः कर्करोगस्य जोखिमस्य वृद्धिः महत्त्वपूर्णं प्रवृत्तिं प्रतिपादितवती । आहारात् उत्परिवर्तकानां (अतिप्रधानयोः द्वयोः पञ्चमस्थलेषु) अधिकं सेवनं पान्क्रीटिक- कर्करोगस्य द्विगुणं जोखिमं प्रतिपादयति, येषां परिवारस्य इतिहासः कर्करोगः न आसीत्, किन्तु येषां परिवारस्य इतिहासः कर्करोगः आसीत्, तेषाम् रोगाणां जोखिमं द्विगुणं जातम् । आहारद्वारा उत्परिवर्तितानां विषयाणां प्रदर्शनेन धूमपानस्य च सम्भाव्यस्य सहकारिणस्य प्रभावः अनुक्रमे PhIP तथा BaP, Pinteraction= 0. 09 तथा 0. 099 प्रतिपादनस्य उच्चतम स्तरस्य (शीर्ष 10%) व्यक्तेषु अवलोकितः । एतेषां प्रमाणानां आधारं अस्ति यत् आहारद्वारा उत्परिवर्तितानां विषानां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषयाणां विषया
MED-5191
अस्मिन् शङ्घाये, चीनदेशे जनसङ्ख्या-आधारितं केस-नियन्त्रण-अध्ययनं कृत्वा, अन्तःमण्डल-कान्सरस्य जोखिमस्य सम्बन्धे पशु-भोजनस्य सेवनं तथा पाक-विधिं मूल्याङ्कं कृतम् । १९९७ तः २००३ यावत् ३०- ६९ वर्षयोः वयस्काः १२०४ प्रकरणानां १२१२ च नियंत्रणाणां सामान्य आहारप्रवृत्तिः एकत्र कर्तुं एकं प्रमाणीकृतं भोजन आवृत्तिप्रश्नेरीयं प्रयोगः कृतः । साङ्ख्यिकी विश्लेषणं विनाशर्तम् तार्किक-प्रतिगमन-आदर्शनात् सम्भावित-संभ्रमाणां कृते समायोजनं कृतम् । मांस- मासेषु उच्च- उपभोगः अन्तः स्त्रि- कर्करोगस्य जोखिमस्य वृद्धिः सह सम्बद्धः आसीत्, उच्चतम- न्यूनतम- चतुर्थांश- समूहानां कृते अनुकूलीकृत- बाधा अनुपातः क्रमशः 1.7 (95% विश्वास- अन्तरालः 1. 3-2. 2) तथा 2.4 (1. 8-3. 1) आसीत् । सर्वप्रकारेण मांस- मासेषु च उपभोगे उच्चतरः जोखिमः अवलोकितः । अण्डं दुग्धं च सेवनं जोखिमं प्रति न संबन्धितः। मांस-मत्स्य-प्रक्रियायाः पक्व-सङ्ख्यान-स्तरं च मांस-मत्स्य-उपभोगस्य सम्बन्धं न परिवर्तयत् । अस्मिन् अध्ययने इदम् सूचितम् अस्ति यत् पशुभोजनं गर्भमण्डलस्य कर्करोगस्य कारणशास्त्रस्य महत्त्वपूर्णं भूमिकां निर्वहति, किन्तु चीनीयानां स्त्रियां मध्ये पाकस्य पद्धतयः जोखिमं प्रति न्यूनं प्रभावं कुर्वन्ति।
MED-5192
उच्चं आहारयुक्तं कैल्शियमं दुग्धजन्यवस्तूनां च सेवनं प्रोस्टेट-कान्सरस्य जोखिमं वर्धयतीति अनुमानं कृतम् अस्ति, किन्तु एतेषां सम्बन्धानां विषये उपलब्धानि सम्भाव्य-तदर्थानि असङ्गतानि सन्ति । अल्फा- टोकोफेरोल- बीटा- कारोटीन- (एटिबीसी) कर्करोग- निवारण- अध्ययनम्, अध्ययन- प्रवेशकाले ५०- ६९ वर्षस्य आयुः प्राप्ते २९,१३३ पुरुषस्य धूम्रपान- कर्ताणां समूहस्य कृते, प्रोस्टेट- कर्करोगस्य जोखिमस्य सम्बन्धे आहार- उपभोगस्य कैल्शियम- दुग्ध- उत्पादानां परीक्षणं कृतम् । आहारयुक्तं सेवनं २७६- पदानां खाद्यप्रयोगप्रश्नेष्व्- प्रमाणीकृतं प्रश्नावलीप्रयोगेण प्रारम्भिककाले एव मूल्याङ्कितम् । प्रोस्टेट कर्करोगस्य ज्ञातानां वा संशयितानां जोखिमानां कारणानां समायोजनार्थं कोक्स- आनुपातिक- जोखिम- प्रतिगमनं प्रयुक्तम् । १७ वर्षेषु अनुगमनकाले, वयं प्रोस्टेट्-कान्सरस्य १२६७ घटनाः पृष्टवन्तः। आहारात् कैल्शियमस्य उच्चः अथवा निम्नः सेवनं प्रोस्टेट- कर्करोगस्य जोखिमस्य उल्लेख्यवृद्धिसंबन्धेन सह संबद्धम् आसीत् । > वा = 2,000 mg/ day > 1,000 mg/ day > कैल्शियम- सेवनस्य तुल्यम् प्रोस्टेट- कर्करोगस्य बहु- भिन्न- परिमाणं (RR) 1. 63 (95% विश्वास- अन्तराल (CI), 1. 27-2. 10; p प्रवृत्तिः < 0. 0001) आसीत् । दुग्धजन्य पदार्थानां कुल- उपभोगः प्रोस्टेट- कर्करोगस्य जोखिमैः सह अपि सकारात्मकतया सम्बद्धः आसीत् । प्रोस्टेट कर्करोगस्य बहुविध- आरआरः अतिव्यापक- क्विन्टिल्- उपभोगस्य तुलनायां 1. 26 आसीत् (95% CI, 1. 04-1.51; p trend = 0. 03). तथापि, कल्शियमस्य कृते समायोजनानन्तरं कुलदुग्ध-उपभोगस्य सह संबंधः न आसीत् (p trend = 0.17) । प्रोस्टेट- कर्करोगस्य चरण- र्गया च परिणामः समानः आसीत् । इत्थं विशालस्य अध्ययनस्य परिणामः सूचितं यत् दुग्धजन्यपदार्थानां मध्ये विद्यमानस्य कैल्शियमस्य अथवा तत्सम्बद्धस्य कस्यचित् घटकस्य सेवनं प्रोस्टेट-कान्सरस्य जोखिमस्य वर्धनेन सह संबद्धम् अस्ति ।
MED-5193
पृष्ठभूमयः दुग्धजन्यपदार्थानां सेवनं तथा हृदयरोगस्य जोखिमं प्रति अद्यापि विवादः अस्ति। ध्येयः - अस्मिन् अध्ययने प्लाज्मा तथा एरिथ्रोसाइट्समध्ये दुग्धज्वरस्य उपभोगस्य बायोमार्करानां अन्वेषणं तथा अमेरिकादेशस्य स्त्रियांषु इडियुडी रोगस्य जोखिमस्य वृद्धिः एतयोः बायोमार्करानां उच्चतमः सांद्रतायाः कारणं इति परिकल्पनं परीक्षयाम्। १९८९-१९९० यावत् रक्तस्य नमुनाः दत्ताः नर्सस् हेल्थ स्टडीयाः ३२,८२६ प्रतिभागिनां मध्ये, १९६ ई. स. १९९६ यावत् आरम्भिक-समये इडियन्स् हेल्थ् स्टडीयाः १६६ प्रकरणानि निर्दिश्यमानाः। वय्कः, धूम्रपान, उपवास स्थिति, रक्तस्य ग्रहणस्य तिथि च ३२७ नियंत्रणानां कृते एतेषां प्रकरणानां मिलनं कृतम् । परिणामः - १९८६-१९९० यावत् कण्ट्रोल-समूहस्य मध्योत्तर दुग्ध-रसाः १५.० तथा ट्रांस १६.१.१.७ सामग्रीः क्रमशः प्लाज्मायां ०.३६ तथा ०.३० तथा एरिथ्रोसाइट्स-समूहस्य ०.३० तथा ०.३२ एव। आयुः, धूमपानम्, अन्यः जोखिमः कारकानां च कारणात् IHD- इत्यस्य नियन्त्रणेन बहुविधविश्लेषणेषु, 15: 0- इत्येतत् उच्चतरं प्लाज्मा- एकाग्रतायाः स्त्रियां IHD- इत्यस्य लक्षणीयतया उच्चतरं जोखिमम् आसीत् । प्लाज्मायां १५. ०- सांद्रतायाः निम्नतमात् उच्चतमं तृतीयांशं यावत् बहु- विपरिणामाणाम् (९५% CI) समायोज्य सापेक्षिक जोखिमः १. ० (सन्निधौ), २. १८ (१. २०, ३. ९८), २. ३६ (१. १६, ४. ७८) (प्रवृत्तिः = ०. ०३) इति आसीत् । अन्येषां जैव- लक्षणानां सम्बन्धः महत्वपूर्णः न आसीत् । निष्कर्षः १५ः० तथा १६ः१n-७ इत्यनेन प्लाज्मा तथा एरिथ्रोसाइट्स-गुणैः दुग्ध-रसाः उपभोगस्य जैव-लक्षणं कर्तुं शक्यते । एतेषां प्रमाणानां अनुसारं दुग्धज्वरस्य उच्चं सेवनं इडियुडी रोगस्य खतराः अधिकः भवति ।
MED-5194
पृष्ठभूमयः दुग्धजन्य पदार्थानां उपभोगः कार्सिनोजेनिसः जैविकमार्गं प्रभावितं करोति। वयस्काणां मध्ये कर्करोगस्य जोखिमः दुग्धजन्य पदार्थानां उपभोगः च सम्बन्धः अस्ति इति प्रमाणं वर्धते, किन्तु बालानां मध्ये दुग्धजन्य पदार्थानां उपभोगः सम्बन्धः पर्याप्ततया अध्ययनं न कृतः अस्ति । लक्ष्यम्: वयस्काणां मध्ये दुग्धजन्य पदार्थानां सेवनं कर्करोगादिप्रसङ्गेन मृत्युनिवृत्त्यै च संबन्धितः अस्ति वा इति अध्ययनम् कृतम् । १९३७ तः १९३९ पर्यन्तं, इङ्ग्ल्याण्ड् स्कोट्स् देशे निवसन्ति केचित् ४,९९९ बालकाः ७-डी-परिवारभोजनसूचीभ्यः निर्धार्य, परिवारभोजनस्य उपभोगस्य अध्ययने भागं गृहीत्वा। १९४८ तः २००५ यावत् ४,३८३ अनुगमनं कृतानां कोहोर्त् सदस्यानां मध्ये कर्करोगादिषु रजिस्ट्रेशनं मृत्युं च निश्चित्य नेश्नल् हेल्थ सर्व्हिसस्य केन्द्रीय- रजिस्टरं प्रयुक्तम् । प्रतिव्यक्ति-परिवारस्य दुग्धजन्यपदार्थानां तथा कैल्शियमस्य सेवनस्य अनुमानं प्रतिव्यक्ति-परिवारस्य सेवनस्य प्रतिस्थापनं कृतम् । परिणामः - अनुगमनकाले ७७० जनाः कर्करोगाः रोगाः अथवा कर्करोगाः मृत्युः च प्राप्तवन्तः । बाल्यकाले दुग्धपात्रं बहु मात्रा उपभोगं क्लोरेक्टल- कर्करोगस्य संभावनायां लगभगं त्रिकोटिः वृद्धिः अभवत् [बहुविध- संभावना अनुपातः २.९० (९५% CI: १.२६, ६.६५); २- पक्षीय P रुझानस्य = ०.००५] मांस- फलं, शाकाहारी- खाद्यपदार्थानां तथा सामाजिक- आर्थिक- सूचकानां उपभोगात् पृथक्, न्यून उपभोगस्य तुल्यम् आसीत् । दुग्धं सेवनं कोलोरेक्टल- कर्करोगस्य जोखिमं प्रति अपि समानं सम्बन्धं दर्शयति । उच्चं दुग्धं सेवनं प्रोस्टेट कर्करोगस्य जोखिमं प्रति दुर्बलतया प्रतिलोमतः (P for trend = 0. 11) । बाल्ये दुग्धजन्य पदार्थानां सेवनं स्तन- वातपित्त- कर्करोगस्य जोखिमैः सह संबद्धं न आसीत्; प्रौढावस्थायां धूम्रपान- व्यवहारः पित्तपित्त- कर्करोगस्य जोखिमैः सह सकारात्मकं सम्बन्धं भ्रमितवान् । बाल्ये दुग्धजन्यवस्तुषु समृद्धः परिवारः प्रौढावस्थायां कोलोरेक्टल-कान्सरस्य खतरां वर्धयति। सम्भाव्यम् अधःस्थितं जैविकं यन्त्रं पुष्टीकरणे आवश्यकम् अस्ति ।
MED-5195
अस्मिन् ब्रिटिस् महिलासमूहस्य अध्ययने स्तनकर्करोगस्य जोखिमस्य विषये मांसस्य उपभोगस्य च प्रभावं परीक्षयाम् एकं जीवितु- विश्लेषणम् कृतम् । १९९५ तः १९९८ यावत् ३५,३७२ महिलां प्रति एकं समूहं नियुक्तम्, येषां आयुः ३५ तः ६९ वर्षेभ्यः आसीत्, तेषां आहारस्य सेवनं बहुविधम् आसीत्, यत् २१७ विषयेषु भोजनस्य आवृत्तिः प्रश्नावलीद्वारा मूल्याङ्कितम् आसीत् । ज्ञातानां भ्रान्तिकारकानां कृते समायोज्य कोक्स- प्रतिगमनं कृत्वा खतरा- अनुपातं (HRs) अनुमानितम् । उच्चतरं मांसं उपभोगं न च स्तनकर्करोगाः पूर्व- रजोनिवृत्ति- कालस्य (प्रिमेनोपौसल) रोगाः (HR) = 1. 20 (95% CI: 0. 86- 1. 68) इति, तथा उच्चतरं अप्रासाधित- मांसं उपभोगं न च स्तनकर्करोगाः (HR) = 1. 20 (95% CI: 0. 86- 1. 68) इति। सर्वेषु मांसप्रकारेषु रजोनिवृत्तिपूर्वकाणां स्त्रियोः प्रभावस्य आकारः अधिकः आसीत्, यानि सम्पूर्णं, प्रक्रियित- मांसं, लाल- मांसं च उपभोगेन सह महत्त्वपूर्णानि सम्बद्धानि आसन् । प्रक्रियितमांसस्य उच्चतराणां उपभोगस्य कृते सर्वाधिकं HR=1. 64 (95% CI: 1. 14-2.37) आसीत्, अन्यानां तु तु न। पूर्व-मनुपलावस्थायां च स्त्रियां येषु अधिकं मांसं खादति, तेषां स्तनकर्करोगस्य जोखिमः अधिकः भवति ।
MED-5196
लेखकैः अमेरिकन कर्करोगसङ्घस्य कर्करोगनिवारणस्य अध्ययन-द्वितीय-पोषण-समूहस्य ५७,६८९ पुरुषाणां ७३,१७५ स्त्रियां च पार्किन्सन-रोगस्य जोखिमस्य च दुग्ध-उपभोगस्य सम्बन्धस्य अन्वेषणं कृतम् । अनुगमनकाले (१९९२-२००१) २५० पुरुषाः १३८ च स्त्रियाः पार्किन्सनरोगाः इति निर्दिष्टाः । दुग्धजन्य पदार्थानां सेवनं पार्किन्सनरोगस्य जोखिमैः सह सकारात्मकतया सम्बद्धम् आसीत्: कनिष्ठतमं सेवनं क्विन्टिले सह तुलनायां क्विन्टिले २- ५ प्रति 1. ४, १. ४, १. ४, १. ६ (९५ प्रतिशत विश्वास- अन्तराल (CI): १. १- २. २; प्रवृत्तिः = ०. ०५) इति परस्परसम्बन्धितम् जोखिमम् (RRs) आसीत् । दुग्धभोगिनां मध्ये अधिकं जोखिमं पुरुषानां च स्त्रियाणां च मध्ये एव प्राप्यते, यद्यपि स्त्रियां मध्ये असम्बन्धः नानावर्णीयः दृश्यते । सर्वेषां सम्भाव्य- अध्ययनानां मेटा- विश्लेषणं पुष्टीकरोत् यत् अति दुग्ध- उपभोगेन व्यक्तानां पार्किन्सन- रोगस्य जोखिमः मध्यम- उच्चः आसीत्: अति- उपभोगाणां श्रेणियां मध्ये RRs पुरुषानां च स्त्रीणां च कृते एकत्रि- णे 1.6 (95 प्रतिशत CI: 1. 3 - 2. 0), पुरुषानां कृते 1.8 (95 प्रतिशत CI: 1. 4 - 2. 4) च स्त्रीणां कृते 1.3 (95 प्रतिशत CI: 0. 8 - 2. 1) आसीत् । एतेषां प्रमाणैः एव सूचितम् यत् दुग्धजन्य पदार्थानां सेवनं पार्किन्सनरोगस्य जोखिमं वर्धयति, विशेषतया पुरुषाणां मध्ये । एतेषां निष्कर्षानां अन्वेषणं तथा तयोः अधः स्थितानां यन्त्रानां अन्वेषणं कर्तुं अधिकाः अध्ययनानि आवश्यकाः सन्ति ।
MED-5197
पृष्ठभूमयः - उच्चतापमानेन पाककृतेषु वा सुपाकेषु मांसानां पृष्ठभागे वा तत्र कर्करोगजनके पदार्थः सन्ति। तन्त्रैः: वयम् १९९६ तः १९९७ पर्यन्तं न्यू यॉर्क-राज्यस्य लङ् आय्ल्याण्ड-नगरं प्रति जनसङ्ख्या-आधारितं, प्रकरण-नियन्त्रण-अध्ययनं (१५०८ प्रकरणानि, १५५६ नियंत्रणानि) कृत्वा, पक्वान्ते मांसस्य उपभोगस्य सम्बन्धे स्तनकर्करोगस्य जोखिमस्य अनुमानं कृतवन्तः । जीवनकालतः ग्रिलिड, बर्बेक्विड, स्मोक्ड मांसस्य सेवनं सर्वेक्षकः प्रदत्तं प्रश्नावलीयाः डाटाः प्राप्तवान् । PAH तथा HCA- णाम् आहार- सेवनम् एकवर्षपूर्वम् स्व- उपभोगेन संशोधितम् आहार- आवृत्ति- प्रश्नावलीम् अवलम्ब्य प्राप्तम् । अनर्धधन्य लॉजिस्टिक रिग्रेशनः समायोज्य शंकु अनुपात (ORs) तथा 95% विश्वास अन्तराल (CI) अनुमानार्थं प्रयुक्तः। परिणामः - प्रमाद- निवृत्तीनंतरं, किन्तु प्रमाद- निवृत्तीनंतरं न, आयुष्याभ्याम् अधिकं ग्रिलिड/ बर्बेक्विड/ स्मोक्ड मांसं उपभोगयन्तीषु स्त्रियोः मध्ये क्षुद्रम् अधिकं जोखिमम् अवलोकितम् (OR = १.४७; CI = १.१२- १.९२ उच्चतम- न्यूनतम- तृतीयांश- उपभोगस्य कृते) । वृषणान्तराणि स्त्रियाः कमपि फलं, पक्वफलं च न खादन्ति, किन्तु जीवनकालपर्यन्तं अधिकं ग्रिलिड्, बर्बेक्विड्, स्मोक्ड मांसं खादन्ति, तेषां OR 1. 74 (CI = 1. 20-2. 50) इति उच्चतरम् आसीत् । आहार- आवृत्ति- प्रश्नावली- प्राप्ते पाक- एस् त्राणां तथा एचसीए- इत्येतयोः उपभोग- मापानां सह कोऽपि सम्बन्धः न अवलोकितः, संभवतः मांसात् प्राप्ते बेन्जो- अल्फा- पिरेन- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- ्- र्- ्- ्- ्- ्- निष्कर्षः - एते परिणामः प्रमाणं समर्थयन्ति यत्, कार्सिनोजेनस् य उत्पत्तिकर्मकर्तृकानां साधनैः पक्वाकृतं मांसं खादन् स्तनकर्करोगस्य जोखिमं वर्धयति।
MED-5198
कोलोरेक्टल कर्करोगाः (सीआरसी) अफ्रिकान् अमेरिकान् (एएस्) मध्ये मूलनिवासी अफ्रिकान् (एनएस्) (६०ः१००,००० विरुद्धम् <१ः१००,०००) च काकेशियन अमेरिकनस् (सीएस्) मध्ये किंचित् अधिकः अस्ति । अस्मिन् विषये अध्ययनार्थं, यदि आहार-बाक्टीरिय-फ्लोरा-सम्बन्धेन भेदः स्पष्टीकर्तुं शक्यते तर्हि अस्मिन् विषये 50- 65 वर्ष-वृद्धानां स्वस्थानां एएस् (n = 17) नास् (n = 18) च कास् (n = 17) च सह यादृच्छिक-निर्दिष्टानां नमुनाणां तुलना कृतम् । आहारं त्रि-आकार-स्मरण-प्रक्रियायाम्, तथा कोलन- चयापचय-प्रक्रियायाम् च आहाराय लक्टुलोस-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिक-प्रतिक-प्रतिक-प्रतिक- मलस्य नमुनायां ७-अल्फा डिहाइड्रोक्सिलेटिन्-बक्टीरियायाः तथा लॅक्टोबैसिलस प्लान्टारम-बक्टीरियायाः च संस्कृतिः कृतः । कोलोनोस्कोपिक- श्लेष्म- नलिका- विच्छेदनं प्रजनन- दरं मन्वेतुं कृतम् । एनएस्-कक्षायाः तुलनायां एएस्-कक्षायाः जनाः अधिकं (पी < ०.०१) प्रोटीनं (९४ +/- ९.३ विरुद्धम् ५८ +/- ४.१ ग्रॅम्/दिनाङ्कः) वसा (११४ +/- ११.२ विरुद्धम् ३८ +/- ३.० ग्रॅम्/दिनाङ्कः), मांसं, संतृप्तवसा, कोलेस्ट्रोलम् च उपभोगयन्ति स्म । तथापि, ते अधिकं (पी < ०.०५) कैल्शियमम्, विटामिनम् ए, विटामिनम् सी च उपभोगयन्, तद्वत् तिलस्य च सेवनं समानम् आसीत् । श्वसनं जलम् अधिकं (P < 0. 0001) तथा मीथेनम् कमं AAs, तथा 7- अल्फा निर्जलीकरणं कुर्वन् जीवाणूनां मलसङ्ख्या अधिकं तथा Lactobacilli कमं च आसीत् । कोलनिकं गुप्तं कोष्ठं प्रवर्धयितुं प्रवृत्तौ एएस् (एएस्) मध्ये 21. 8 +/- 1. 1% विरुद्धम् 3. 2 +/- 0. 8% लेबलिंग, पी < 0. 0001) नाटकीयरूपेण अधिकं आसीत् । अतः एएस् मध्ये एनएस् मध्ये तु अधिकं सीआरसी जोखिमं तथा श्लेष्मप्रसारण- दरं पशु- उत्पादनाः अधिकं आहार- सेवनं तथा संभावितं विषयुक्तं हाइड्रोजन- तथा द्वितीयक- पित्त- लवण- उत्पादक- जीवाणूनां अधिकं कोलन- जनसंख्यां च संबद्धम् आसीत् । अस्मिन् विषये अस्मिन् अनुमाने समर्थनं भवति यत् सीआरसी जोखिमः बाह्य (आहार) आन्तरिक (बैक्टीरियल) पर्यावरणयोः परस्परसम्बन्धेन निर्धार्यते।
MED-5200
अस्मिन् विषये अध्ययनं कृतम् यत् कच्ची अतिशयेन शाकाहारी आहारं ग्रहणम् एवं पुनः पारम्परिक आहारं ग्रहणम् अप्रामाणिक-जलविघटनक्रियायां प्रभावं करोति। अष्टादश जनाः परीक्षण- समूहं तथा नियंत्रण- समूहं च अवस्थितवन्तः। परीक्षणसमूहस्य विषयाः एकमासपर्यन्तं न पक्वस्य अतिशयेन शाकाहारी आहारं गृहीतवन्तः, ततः द्वितीयमासपर्यन्तं परम्परागत आहारं पुनः गृहीतवन्तः। सर्वेषु अध्ययनेषु नियंत्रणं सामान्यभोजनं गृहीतवन्तः। द्रव- रसाम् मे फेनॉल- पी- क्रैसोल- सांद्रताम् , मूत्र- मल- एंजाइम- क्रियाकलापे च प्रतिदिनं निर्गतं द्रव्यं मापितम् । शाकाहारी आहारस्य आरम्भात् एकसप्ताहे एव मलमूत्रयुरेसस्य क्रियाशीलता (६६%) कोलिग्लीसीन- हायड्रोलासे (५५%) बीटा- ग्लुकुरोनिडासे (३३%) बीटा- ग्लुकोसिडासे (४०%) इत्यपि लक्षणीयरीत्या घटत। ननु च आहारस्य उपभोगकालपर्यन्तम् एव नवीनं स्तरं विद्यमानम् आसीत् । द्रव- रसाम् एवं मूत्र- रसाम् अपि फेनोल- प- क्रैसोल- एकाग्रतायाः लक्षणीय- घटः अभवत् । फेकल एन्जाइम क्रियाकलापं सामान्यं मूल्यम् २ सप्ताहात् पूर्वम् आहारस्य पुनः आरम्भात् पुनः प्राप्तवान् । द्रव- रसाम् च पे- क्रैसोल- सान्द्रता च प्रतिदिनं मूत्र- सान्द्रता च सामान्य आहारस्य एक- मासेभ्यः अनन्तरं सामान्यं अभवत् । अध्ययनकाले नियंत्रणसमूहस्य मध्ये किमपि परिवर्तनं न अवलोकितम् । परिणामः इदम् सूचितवान् यत् अस्मिन् अच्-पाककृते अतिशयेन शाकाहारी आहारः जीवाणूनां एंजाइमानां तथा विषादीनां पदार्थानां घटं करोति, ये कोलन-कैंसरस्य जोखिमम् उत्प्रेरयन्ति ।
MED-5201
बहुधा कोलनकर्करोगाणां कारणं आहारः इति अनुमानं क्रियते। अस्मिन् विषये अस्मिन् प्रमेये विचारः कृतः यत् आहारः सूक्ष्मजीवानां सह अन्तर्क्रियाद्वारा कोलनस् य श्लेष्मपटलस्य स्वास्थ्यं प्रभावितं करोति, तथा च इयं अन्तर्भागा एव श्लेष्मपटलस्य प्रसारं तथा कर्करोगस्य जोखिमं नियमनं करोति। अस् य प्रमाणम् अपि दीयते यत् अस् माभिः 50- 65 वषस् य वयस् यानां स्वस्थानां जनानां कोलनिक सामग्रीयाः तुलना कृतम् , ये उच्च- न्यून- जोखिमैः संवर्धितानि आसन् , विशेषरूपेण निम्न- जोखिमैः संवर्धितानां मूल- अफ्रिकीयानां (कर्करोगाः <1:100,000; n = 17), उच्च- जोखिमैः संवर्धितानां अफ्रिकी-अमेरिकीयानां (जोखिमः 65:100,000; n = 17) , श्वेत-अमेरिकीयानां (जोखिमः 50:100,000; n = 18) । अमेरिकादेशिनः प्रायः प्राणिनां प्रोटीनं वसाञ्चयुक्तं भोजनं खादन्ति, यदाकि अफ्रिकादेशिनः प्राणिनां उत्पादनेषु न्यूनं, प्रतिरोधीयार्दूलयुक्तं मकईभोजनं खादन्ति। रात्रौ उपवासं कृत्वा २ लिटर् पोलीइथिलेनग्लाइकोल्- द्रावणाय शीघ्रं कोलन- निर्गमनं कृतम् । कुल- कोलन- निर्गत- द्रवानां एससीएफए, विटामिनः, नाइट्रोजनः, खनिजानि च विश्लेषणं कृतम् । कुल- एससीएफए- र्धातुक- र्धातुक- र्धातुकयोः संख्याः अमेरिका- देशयोः समूहयोः तुलनायां मूल- अफ्रिकीय- जनपदेषु लक्षणीयतया अधिकम् आसीत् । कोलनिक फोलेट-द्रव्यस्य तथा बायोटिन-द्रव्यस्य मात्रा, Lactobacillus rhamnoses तथा Lactobacillus plantarum ATCC 8014 जैव-परीक्षणद्वारा माप्यते, सामान्य-दिनस्य आहार-आदिनाम् उपभोगात् अधिकम् आसीत् । अफ्रिकानाम् तुल्यः, काकेशियन-अमेरिकानाम् च कैल्शियम-आयरन्-सम्बन्धः अधिकः आसीत्, अफ़्रिकान-अमेरिकानाम् च जिन्क्-सम्बन्धः अधिकः आसीत्, किन्तु नाइट्रोजन-सम्बन्धः त्रीणि समूहानां मध्ये भिन्नः न आसीत् । अन्वयः - अस्मिन् परिणामे अस् माकं अनुमानं समर्थितम् यत् सूक्ष्मजीविकाः कोलनकर्करोगस्य जोखिमं प्रति आहारस्य प्रभावं जनयन्ति। तेषां ब्युटीरेट, फोलेट, बायोटिन इत्यादीनां निर्मितीः इपिथेलियल् प्रलिफरेन्स् नियमनं कर्तुम् महत्त्वपूर्णं भूमिकां निभातीति ज्ञायते।
MED-5202
सारम् γ-हाइड्रोक्सिबुटानोइक एसिड (GHB) - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - एस् - ए विषं विधीयमानानां वैज्ञानिकानां कृते द्रव्यमात्रायाः तीव्रतायाः कारणात् जीएचबी-मात्रायाः अन्तःस्थ-मात्रायां द्रव्यमात्रायाः वृद्धिः भवति । अस्मिन् समये GHB-इकस्य नवीनं प्रमुखं चयापचयसंयुतं, GHB-इकस्य 2, अवगतः, यं GHB-इकस्य विषबाधायाः विश्लेषणात्मकं अवलोकनं विस्ताराय शक्नोति । अस्मिन् अधोलिखितेषु विषयेषु, कोनिग्स्-कन्नर्-ग्लुक्कुरोनिडाशन-प्रक्रियायाः आधारेण कृत्रिम-संश्लेषण-प्रक्रियायाः प्रयोगः क्रियते, येन ग्लुक्कुरोनिड्-२ तथा डी-४-२ इत्यनेन उच्च-शुद्धतायाः डेटेरियम-लक्षितः एनाल्गोः प्राप्यते, यः विश्लेषणात्मक-रसायनस्य कृते उपयुक्तः भवति । अस्मिन् विषये, यूरिनस्य प्राकृतस्य पीएच-अन्तरालस्य अनुकरणं कृत्वा, जीएचबी ग्लुकुरोनिड्-२-स्य स्थैर्यं निर्धारयन् अस्मिन् विषये नवीन-विश्लेषण-विधिनाम् विकासः महत्त्वपूर्णः अस्ति । एनएमआर-प्रक्रियायाः प्रयोगाद् द्रव्यस्य ग्लुकुरोनिड्-२ इत्यस्य जीएचबी-प्रमाणं उच्चतरं तापसमानेन अपि सामान्यतया मूत्रस्य पीएच-प्रमाणं प्रति दृढं भवति ।
MED-5203
तन्तुः अन्तःस्थ एन्जाइमैः न पच्यते, किन्तु सूक्ष्मजीवैः मुख्यतया वृहदम् आंतरे पक्वम् भवति। किण्वयितुं शक्यते ऊर्जायाः उपलभ्यते, सूक्ष्मजीविनः अमोनियमस्य उपयोगेन प्रोटीनं संश्लेषयन्ति, यानि तेषां एंजाइमैः यूरियाः अन्यानि नाइट्रोजेनसानि पदार्थानि च आंतिक-अन्तर्निर्वर्तनानि च मुक्तानि भवन्ति । तिलानां किण्वनम् अपि फैटी एसिडस् य उत्पादनं करोति, यैः पीएच-लक्षणं नीचतरं कृत्वा मुक्त-अमोनियकोः एकाग्रता नीची भवति । तिलैः आंतस्य द्रव्य-मात्रां वर्धयति, तिलान्तर-समयस्य घटं करोति, आंतस्य श्लेष्म-मण्डलस्य संपर्कात् विषैलेषु पदार्थानां एकाग्रता घटते च। एतेन प्रक्रियायाः कारणात् आंतस्य श्लेष्मपटलस्य मुक्त-अमोनियस्य, यस्मिन् नाइट्रोजनस्य रूपं अति विषयुक्तं भवति, एवं च कोशिकाः सहसा अवशोषयन्ति, प्रभावस्य अवधिः च घटते। सामान्यं पाश्चात्त्यभोजनं कुर्वन् अधः आंतस्य केन्द्रस्थाने अमोनियाः कोष्ठानि नष्टयति, न्यूक्लिक-अम्लसंश्लेषणं परिवर्जयति, आंतस्य श्लेष्मकोष्ठानां द्रव्यमानं वर्धयति, विषाणूजन्यसंक्रमणं वर्धयति, ऊतकसंवर्धने नान्विकं कोष्ठं प्रति कर्करोगिकं कोष्ठं वर्धयितुं समर्थयति, विषाणूजन्यसंक्रमणं वर्धयति च। अम्मुनियायाम् आंतस्य मात्रा प्रथिनाभ्यासेन वर्धते। अम्मोनियायाः गुणानि, तथा च रोगविज्ञानस्य प्रमाणानि, येषु अम्मोनियायाः सेवनं न्यूनं भवति, तेषु अम्मोनियायाः सेवनं उच्चं भवति।
MED-5204
सामान्यतया स्वीक्रियते यत् कार्बोहाइड्रेट्-उष्णकरणस्य परिणामः अतिथि-सङ्घस्य कृते लाभकारी भवति यतः लघु-श्रृङ्खलाः फैटी-एसिडस् उत्पद्यन्ते, जबकि प्रोटीन-उष्णकरणं अतिथि-सङ्घस्य स्वास्थ्यस्य कृते हानिकारकं मन्यते । प्रोटीन- पक्ववस् तु मुख्यतः डिस्टल- कोलोन्- मध्ये भवति, यदा कार्बोहाइड्रेट्- द्रव्यस्य अपर्याप्तता भवति, अतः अम्मोनिया, अमीनाः, फेनोलस् , सल्फाइडस् च यथा विषादीनाम् चयापचयानां उत्पादनं भवति । तथापि, एतेषां चयापचयानां प्रभावकारिता मुख्यतया in vitro अध्ययनैः स्थापितं वर्तते। एतदतिरिक्तं कियत् महत्वपूर्णं आंतररोगं यथा कलोरेक्टल कर्करोगः (सीआरसी) तथा अल्सरिटिभ कोलाईट् च प्रायः डिस्टल कोलोन्-मण्डले प्रतीयते, यस्मिन् प्रोटीनं प्रकीर्णं भवति । अन्ततः, महामारीविज्ञानस्य अध्ययनं प्रकटयत् यत् मांसयुक्त आहारः पश्चिमसमुदायस्य इव सीआरसी रोगस्य प्रसारस्य कारणम् अस्ति। मांसस्य सेवनं न केवलं प्रोटीनानां किण्वनम् वर्धयति, अपितु तैलम्, हेमम्, तथा हेट्रोसाइक्लिक् अमीन्स् च वर्धते, यानि अपि CRC- रोगस्य विकासस्य कृते भूमिकां भुञ्जन्ति। एतेषां संकेतानां व्यतिरेकेण आंतस्य स्वास्थ्यं तथा प्रोटीनं किण्वनम् इत्यस्य सम्बन्धस्य पूर्णतया अध्ययनं न कृतम् अस्ति । अस्मिन् समीक्षायां, प्रोटीन-उपकरणस्य सम्भावित-विषाक्ततायाः विषये विद्यमान-प्रमाणं, पशु-मानव-अध्ययनात्, संक्षेपतः उपलभ्यते। Copyright © 2012 विली-विच वेरलाग जीएमबीएच & को. केजीए, वेनहेम।
MED-5205
मांसं कोलोरेक्टल कर्करोगस्य कारणशास्त्रस्य मध्ये सम्मिलितम् अस्ति अतः जनसङ्ख्या-आधारितं केस-नियन्त्रण-अध्ययनं कृत्वा मांस-सम्बद्धानां यौगिकानां मध्ये सम्बन्धानां विषये स्पष्टीकरणं कर्तुम् अध्ययनं कृतम् । प्रतिभागिनः (९८९ प्रकरणानि/१,०३३ स्वस्थः नियंत्रणे) मांसविशेषस्य एकाधस्य भागस्य सह भोजनस्य आवृत्तिः प्रश्नावली पूरितवान् । मांसस्य च विविधानां च कर्करोगाणां च सम्बन्धानां अध्ययनार्थं बहुविकल्पेन लॉजिस्टिक रिग्रेशनम् उपयुज्यते; उपस्थाने विशिष्टानां विश्लेषणानां कृते बहुविकल्पेन लॉजिस्टिक रिग्रेशनम् उपयुज्यते। मांस-सम्बद्धानां यौगिकानां कृते अधोलिखितानि महत्त्वपूर्णानि सकारात्मकसंबन्धानि अवलोकितानि - 2-अमीनो-३,४,८-ट्रिमेथिलीमिडाजो-४,५-एफ-क्विनोक्सालिनः (डीएमईआईक्यूएक्स) तथा कोलोरेक्टल-डिस्टल-कोलोन-रक्टल-कान्सरः; २-अमीनो-३,८-डिमेथिलीमिडाजो-४,५-एफ-क्विनोक्सालिनः (एमईआईक्यूएक्स) तथा कोलोरेक्टल-कोलोन-कान्सरः; नाइट्राइट्स/नाइट्रेट्स तथा निकटस्थ कोलोन-कान्सरः; २-अमीनो-१-मिथाइल-६-फेनिलिमिडाजो-४,५-बी-पायरिडीनः (पीआईपी) तथा कोलोरेक्टल-कान्सरः; बेन्जो-एपिरेन-कान्सरः (पी-ट्रेंड्स < ०.०५)) । मांसस्य प्रकारेण, पाकविधिना, तथा च दाहप्रधानतया विश्लेषणं कृत्वा, लालप्रक्रियायुक्त मांसस्य च निकटस्थ कोलनकर्करोगस्य च पॅन-फ्रायड लाल मांसस्य च कोलोरेक्टल कर्करोगस्य च बीचं सकारात्मकं सम्बन्धं प्राप्नोति (पी-प्रवृत्तिः < ०.०५) । अप्राकृतं कुक्कुटं क्लोरेक्टल, कोलोन, प्रोक्सिमल कोलोन, रेक्टल ट्युमर, ग्रिलिड/ बर्बेक्विड कुक्कुटं क्लोरेक्टल कर्करोग, तथा सुपाके/ कार्ब्रिडेड कुक्कुटं क्लोरेक्टल, कोलोन, प्रोक्सिमल कोलोन ट्युमर च (पी- प्रवृत्तिः < ०. ०५) इति प्रतिकूलसम्बन्धः अवलोकितः । एचसीए, पीएएच, नायट्राइट्स, नायट्रेट्स च कोलोरेक्टल कर्करोगस्य कारणं भवितुं शक्नुवन्ति । पोल्ट्री- वात- वात- कर्करोगयोः अप्रत्याशित- विपरीतसम्बन्धानां अन्वेषणं आवश्यकम् अस्ति ।
MED-5206
एतेषु प्रोटिन्षु आश्चर्यजनकानि समानताः सन्ति, तथापि तेषु अतीवविधः रसायनं संयुज्यम् शक्नुवन्ति। ग्लुकोरोनिडासनं शरीरात् विषमजैविकानां च अन्तर्जातानां पदार्थानां चयापचयस्य महत्त्वपूर्णं प्रक्रिया अस्ति, यस्मात् शरीरात् एतेषां यौगिकानां निष्कासनं वर्धते। बहुजनपरिवारः UDP- ग्लुकोरोनिस्लान्तरसंक्रमणेषु अनेकेषु एंजाइम्स् मध्ये संकेतः अस्ति, ये चयापचयस्य इयं मार्गं उत्प्रेरयन्ति । थॉमस टेफली, ब्रायन बर्चेल् च एतस्मिन् विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विष
MED-5207
आंतिक- जीवाणुगत- बीटा- ग्लुकुरोनिदास- क्रियायां मिश्रित- पाश्चात्त्य- मांसयुक्त- आहारस्य अथवा मांसरहित- आहारस्य प्रभावः मानव- स्वयंसेवकेषु अध्ययनं कृतम् । मांसभोजनं बहुलम्, मांसरहितभोजनं तुल्यं च, विषयेषु मलभेदेषु एषा एणजीवा लक्षणीयतया अधिकं आसीत् । अत एव मांसभोजनं कुर्वन् जनाः मांसरहितभोजनं कुर्वन् जनाः ग्लुकुरोनिड्-संयुग्मान् अधिकं जलविघटनं कर्तुं शक्नुवन्ति । इत्थं च कोलनिकं प्रकाशं मध्ये कर्करोगजनकं पदार्थं वर्धयति।
MED-5208
ध्येयः - कालेषु अफ्रिकानाम् जनाः कोलनकर्करोगाः दुर्लभं (प्रसारः < १,००,०००) भवति, अतः आहारस्य कारणात् एतादृशम् रोगस्य जोखिमम् न्यूनं भवति, तथा कोलन-बाक्टीरियल्-फर्मन्टेशन-प्रकरणस्य कारणम् अपि भिन्नम् अस्ति इति अध्ययनम् । पद्धतिः: दक्षिण अफ्रिकेषु ग्रामेषु च नगरेषु च कालो जनसङ्ख्यायाः नमुनाः प्राप्ताः। भोजनस्य उपभोगस्य मूल्यांकनं गृहविहारे, भोजनस्य आवृत्तिः प्रश्नावली, ७२-घण्टायां आहारस्य स्मरणस्य कम्प्युटरयुक्त विश्लेषणम्, रक्तस्य नमुनाग्रहणं च कृतम् । कोलनिकं किण्वनम् (colonic fermentation) एवं श्वसनं (breath) H2 तथा CH4 प्रतिसादम् (response) पारंपरिकभोजनं तथा १० ग्रामस्य लक्टुलोसं च मापयेत् । कर्करोगस्य जोखिमं रेक्टल म्यूकोसल बायोप्सीयां उपशीर्षकप्रसारणसूचिकायाः (Ki-67 तथा BrdU) मापनद्वारा अनुमानितम् । उच्च- जोखिमयुक्ते श्वेत दक्षिण- अफ्रिकीयेषु (प्रसारः १७,००,०००) मापनैः सह परिणामैः तुलनाः कृतः । परिणामः - ग्रामेषु च नगरेषु कालेषु श्वेतानां तुल्यम् एपिथेलियल्-प्रसारः लक्षणीयतया न्यूनः आसीत् । कालेषु उपसङ्घानां आहारस्य लक्षणम् आसीत् यत् पशुवस्तुषु न्यूनं तथा उष्णीकृतमकोदरी-मात्राणि अधिकानि आसन् , जबकि श्वेतैः अधिकं ताजाः पशुवस्तुः, पनीरम्, गहूयस्य उत्पादनाः च उपभोगः जातः । काले जनाः रेफायरम् (RDA- ४३%), विटामिनः ए (७८%), सी (६२%), फोलिकः एसिडः (८०%) च कैल्शियमः (६७%) आरडीए-याः मात्रायाः नीचम् उपभोगं कुर्वन्ति, जबकि गोरे जनाः अधिकं प्राणिजन्यं प्रोटीनं (RDA- १७७%) च वसा (१५३%) उपभोगं कुर्वन्ति । उपवास-आहार-प्रवृत्तौ श्वास-मिथेन-उत्पादनं कालेन द्वौ-त्रिगुणं अधिकम् आसीत् । निष्कर्षः कालोपदेशिनः कालेषु कोलनकर्करोगस्य न्यूनप्रसङ्गः आहारस्य "रक्षात्मक" कारकैः, यथा, रेशेः, कैल्शियमः, विटामिनः ए, सी, फोलिकः एसिडश्च, व्याख्यायितुं न शक्यते, किन्तु "आक्रामक" कारकानां अनुपस्थितिः, यथा अतिशयेन प्राणिनां प्रोटीनं च वसा, तथा कोलनस्य जीवाणुगतं किण्वनम्, प्रभावं प्राप्नोति।
MED-5209
एका पञ्चवर्षीयस्य बालकस्य आत्मकेंद्रितत्वेन चक्षुर्विद्रुमस्य च रोगः अभवत् । सीरम विटामिन ए-मात्रायाः पताका न आसीत् । आहारस्य इतिहासः २ वर्षे केवलं तिलकं भातं च खादितवान् । भृगुः विटामिनं न प्राप्नोति। आत्मकेंद्रितता बहुविधं विकारम् अस्ति, यया अपरचितं भोजनं भवति। लेखकानां ज्ञानेन, अधिकांशः आत्मकेंद्रितबालकाः, येषु आहारात् विटामिन-ए-अवहतिः भवति, ते अतिशयेन भृगु-आलूः खादन्ति । भृगुः विटामिन-ए-अल्पतायाः सम्भावने सावधानः भवितुम् आवश्यकः भवति यदा भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः भृगुः
MED-5212
प्रयोजनम्: तीव्रं शुष्क-नेत्र-रोगं तथा पुनरावर्तीयं शुष्क-नेत्र-प्लग्-अतिक्रमं (पॉइंटल प्लग एक्सट्रूजन) रोगिणां रोगाणां मध्ये उच्च-उष्मा-ऊर्जा-विमोचन-कौटरि यन्त्रेण पङ्क्तिक-अवरोध शल्यक्रियायाः पुनः-संयोजनस्य द्रुततायाः प्रभावस्य च प्रतिवेदनं कर्तुम् । डिझाईनः संभाव्य, हस्तक्षेप प्रकरण शृंखला. पद्धतिः - २८ शुष्क- नेत्र- रोगिणां ४४ नेत्रेभ्यः ७० पङ्क्तिकाः उष्णा- कटाक्षेन सह पङ्क्तिकाः अवरुद्धः अभवन् । सर्वेषु रुग्णां पार्श्वभूमीषु पुनरावर्तीः पोंटाल प्लग्- एक्स्ट्रूशनः आसीत् । उच्च- ऊष्मा- उत्सर्जित- ऊष्मा- कटि- यन्त्रं (ओप्टम्प् II V; अल्कोन् जपान) पङ्क्त- अवरुद्ध- शल्यक्रियायां प्रयुक्तम् । शल्यक्रियायाः पूर्वं च त्रयो मासाः पश्चात् च लक्षणं, उत्तमं दृष्टि- तीव्रता, फ्लोरेस्सीन- रङ्गेण रङ्गेण, गुलाब- बङ्गाल- रङ्गेण रङ्गेण, अश्रु- पट्टिका विघटन- समयं, शिरमेर- परीक्षणं च तुलनाः कृतम् । पङ्क्तिक- पुनर्निर्माणस्य दरः अपि निरीक्षितः। परिणामः शल्यक्रियायाः पश्चात् त्रयमासान् यावत् लक्षणस्य गुणः ३. ९ ± ०. २३- तः ०. ५६ ± ०. ८४- यां घटत (पी < . लघुतमं विभक्ति-कोणस्य लघुगणकं प्रतिपादयित्वा उत्तम-सङ्कीर्णं दृश्य-क्षुद्रतायाः 0.11 ± 0.30-0.013 ± 0.22- (पी = .003) इत्यनेन वर्धितम् । शल्यक्रियायाः पश्चात् फ्लोरेस्सीन- रङ्गेण, गुलाब- बङ्गाल- रङ्गेण, अश्रु- पटलस्य विघटन- समयेण, शिरमेर- परीक्षण- मूल्यम् अपि लक्षणीयतया वर्धितम् । ७० मध्ये केवलं १ पुञ्चाः (१.४%) थर्मल-काउटरिजेशनात् पुनर्निर्माणं कृतवन्तः । निष्कर्षः उच्च-उष्ण-ऊर्जा-विमोचन-कौटरि यन्त्रेण पङ्क्तिक-अवरोधः न केवलं न्यून-पुनर्-प्रसारण-दरैः सह सम्बद्धः आसीत्, अपितु नेत्र-पृष्ठ-निर्मलतायाः सुधारेण च दृश्यात्मक-अक्षमतायाः सुधारेण च सम्बद्धः आसीत् । Copyright © 2011 Elsevier Inc. सर्वाधिकारः सुरक्षितः।
MED-5213
नेत्रशुष्कादिविकारस्य उपचारः अधिकाधिकं जटिलः भवति, अतः अलिकवर्षेषु अनेकेषु नूतनैः उपचारसाधनैः उपचारं कृतम् । एतेषां औषधानां प्रभावकारितायाः मूल्यांकनं परिणामपरिभाषया विषमत्वेन तथा तुलनात्मक- अध्ययनानां न्यूनतायाः कारणात् सीमितम् अस्ति । अस्मिन् डी.ई.डी. उपचारसम्बन्धि क्लिनिकल-परीक्षाणां (सी.टी.) व्यवस्थित-समीक्षा च सार्वजनिक-सी.टी. डाटाबेसानां आलोचनात्मक-समीक्षा च दीयते । तन्निमित्तं अष्टानां डाटाबेसानां, तन्निमित्तं च मुक्त-प्रवेश-प्रवेश-सार्वजनिक-इलेक्ट्रॉनिक डाटाबेसानां च प्राप्ताः तन्निमित्त-रचनाः समीक्षिताः। लक्षणं, शिर्मेरपरीक्षणं, नेत्रपृष्ठवर्णनं, रोगिणां भर्तीं, औषधस्य प्रकारं, प्रभावकारिता, अध्ययनस्य रचना, कार्यक्षेत्रं च इत्यादीनां परिणामाणां आधारं कृत्वा डाटाः मूल्यांकनं कृतम्। ४९ टीटी- परीक्षणानि ५,१८९ रोगिणां कृते कृतानि, येषु डीईडी- उपचारं प्राप्तम् आसीत् । अध्ययनस्य स्वरूपस्य विषमत्वेन मेटा- विश्लेषणस्य अर्थपूर्णं परिणामं प्राप्तुं न शक्नोति, अतः एतेषां अध्ययनानां वर्णनात्मकं विश्लेषणं कृतम् । एतेषु अध्ययनेषु डीईडी- औषधानां सर्वाधिकं प्रयोगः कृत्रिम- अश्रुभिः, ततः सूजन- प्रतिरोधी औषधैः, तथा स्राव- विवर्धक- औषधैः च अभवत् । यद्यपि ११६ अध्ययनेषु पूर्णं, क्लिनिकल ट्रायलस् रजिस्ट्रेशन डाटाबेसानुसारं तयोः १७ (१५.५%) अध्ययनेषु केवलं प्रकाशनं कृतम् । १८५ रजिस्टर्ड टीटी मध्ये ७२% अमेरिका-देशे कृतम् । औषधनिर्माणस्य उद्योगः ७८% एव प्रायोजितवान् । रोगस्य तीव्रतायाः आकलनार्थं निश्चितं मानदण्डं न अस्ति, अतः डीईडी-रोगस्य उपचारस्य प्रभावशाली पद्धतिः निर्दिश्यते। Copyright © 2013 Elsevier Inc. सर्वाधिकारः सुरक्षितः।
MED-5217
अश्रुद्रवस्य प्लाज्मायाम् समन्ताभावः अस्ति इति च सूचितम् अस्ति, तथा प्लाज्मायाः ओस्मोललिटी (P(osm)) एकं स्वीकृतं, यद्यपि आक्रामकम्, जलयोजनं मार्करं वर्तते । अस्मिन् विषये अस्मदर्थे, ननु पोर्टेबलः, नन्-इन्वेसिव्, र्द्रुत-सङ्ग्रहण-मापन-उपकरणः जल-प्रसर्जनं अनुवर्तयति वा न, इति निर्धारयितुं प्रयत्नः कृतः। प्रयोजनम्: अस्मिन् अध्ययने टी ओस्म-अवस्थाने च अन्यः व्यापकरूपेण प्रयुक्तः नन्-इन्वेसिव मार्करः मूत्रस्य विशिष्ट-गर्भ-अवस्थाने (यूएसजी) च परिवर्तनं हाइपरटोनिक- हाइपोवेमिया-अवस्थाने पी ओस्म-अवस्थाने परिवर्तनं प्रति तुलनायत्। पद्धतिः - अनियमितरूपेण १४ स्वस्थः स्वयम्सेवकः एकस्मिन् अवसरे १, २, ३% शरीरमासाह्रता (BML) यावत् द्रववन्निषेधः (FR) तथा रात्रौ द्रववन्निषेधः (Overnight fluid restriction) ततः परस्मिन् दिने ८ः०० तासां यावत्, अन्यस्मिन् अवसरे द्रवन्निग्रहः (FI) च तापसैः व्यायामम् अकुर्वन् । स्वयंसेवकाः 08: 00 तः 11: 00 तासां मध्ये पुनः जलयन्। परिणामः - पी (ओस्मी) तथा यू.एस.जी. T{\\displaystyle T{\\displaystyle T}) FR- पदे 293 ± 9 तः 305 ± 13 mOsm·L{\\displaystyle 305 ± 13 mOsm·L}- 1 इत्यनेन सूचकाङ्किततया वृद्धिं कृतवान्, तथा 3% BML- पदे रात्रौ अपि ऊर्ध्वाम् आसीत् (304 ± 14 mOsm·L{\\displaystyle 304 ± 14 mOsm·L{\\displaystyle 304}- 1}; P < 0.001). पी ओस् म (P) तथा टी ओस् म (T) च एफआई- व्यायामसमये घटयित्वा प्रातःकाले पुनः पूर्व- व्यायाममूल्यं प्राप्तवन्तः । पुनः जलयोजनं कृत्वा पी (ऑस्मो), यू.एस.जी. (यू.एस.जी.), टी (ऑस्मो) इत्य् आगतपूर्वकानां मानानां अन्तर्गतम् आगतम् । T{\osm}-P{\osm}-योः मध्यस्थसंबन्धः आरः = ०.९३ आसीत्, USG-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\osm}-P{\o}-P{\o}-{\o}-{o}-{o}-{o}-{o}-{o}-{o}-o}-{o}-{o}o}o} निष्कर्षः - निर्जलीकरणं कृत्वा त्राणस्य वृद्धिः भवति, तथा पी. ओ. एस. एम. -या परिवर्तनं अनुरेखयन्ति, यानि तुल्ययोग्यतायाः कारणानि सन्ति। टीआरएलएब- ओस्मोलारिटी- प्रणालीयाः उपयोगेन टीआरएलएब- ओस्मोलारिटी- प्रणालीयाः मापनं क्रीडा- चिकित्सायाः चिकित्सकाः, क्लीनिक- चिकित्सकाः, अनुसंधान- अन्वेषकाः च जल- दहनस्य आकलनस्य व्यावहारिकं त्वरितं तन्त्रं प्रदत्तुं शक्नुवन्ति ।
MED-5221
क्षेरोफ्थाल्मिया च केराटोमलेशिया च जनस्वास्थ्यस्य महती समस्याः सन्ति, ये च प्रायः विटामिन-प्रोटीन-अल्पतायाः कारणानि भवन्ति । लेखकाः २७ वर्षीयस्य समुदायस्य सदस्यस्य विषये लिखन्ति, यः अनेकमासान् यावत् विचित्रप्रोटीन-विटामिन-अल्पभोजनम् अकुर्वत् । अथ अन्ततः द्विपक्षीयः कर्नलप्रकोपयुक्तः निक्टालोपिया, क्सेरोफ्ताल्मिया च केराटोमलाशियाः उत्पद्यन्ते । उपचारं कृतवती तथापि, सा कोमास्थितेः आसीत्, तथा शीघ्रमेव अस्वस्थः अभवत् । नेत्रविकारात्मकपरिवर्तनानां मध्ये द्विपक्षीयः कोर्निअलः पिघलनात् अन्तः नेत्र सामग्रीः प्रलापः, संयुग्मस्थि एपिडर्मिडालिसेशन, कप्लेट सेल् एट्रोफी, रेटिनायाः बाह्यपरमाणुस्तरस्य पातलीकरणम् च समाविष्टः। एभिटामिनोसिस ए-प्रकरणस्य प्रयोगाणां परिणामः केराटिनियन्-प्रकरणस्य अनुवर्तिता एपिथेलियल-अट्रोफी इति वर्तते ।
MED-5222
पृष्ठभूमयः - लक्षणयुक्तं नेत्रशुष्कं ब्लेफारोप्लास्टीयाः सामान्यं जटिलं भवति। लेखकाः औषधानां च वनस्पतिमूलानां विषये पुनर्विचारं कृतवन्तः, येषां कृते एतादृशम् जटिलतायाः कारणम् भवितुम् शक्नोति। पद्धतिः १९९१ तः २०११ पर्यन्तं मेडलिन-पब्मेड-संरचनालययोः डाटाबेस् मध्ये शोधः कृतः । अन्वेषणशब्दानां मध्ये "शुष्क-नेत्र-संक्रमणम्", "केराटाइटिस-सिक्का", "केराटो-कन्जुक्टिवाइटिस-सिक्का", "नेत्र-पक्षप्रभावः", "वृक्ष-पूरक-द्रव्यः", "वृक्ष-द्रव्यः तथा शुष्क-नेत्रः", "शुष्क-नेत्र-प्रभावः", "शुष्क-नेत्रस्य कारणम्", "औषध-पक्षप्रभावः", "औषध-नेत्र-शुष्क-नेत्रः", "आहार-पूरक-द्रव्यः", "नेत्र-विषैयता" तथा "अश्रु-चित्रम्" आसन् । अन्यानि लेखानि अपि जडी-वस्तु-समीक्षायां च प्राप्तानि। प्रकाशनसाहित्येषु उद्धृतानां पत्राणां आधारात् हस्तलिखितशोधः अपि कृतः। निष्कर्षेः २३२ लेखानां मध्ये १९६ लेखः न आगतवन् तः, यतः तेषु औषधानां न च वनस्पतिनाम् उत्पादानां विषये चर्चा न कृतम् । ३६ लेखः च्छिन्नः चक्षुः रोगविज्ञानम् जोखिमं च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् च्छिन्नम् नन्-पुस्तकं विवक्षितम् यत् तत्र औषधानां च वनस्पति-उपकरणानां च चक्षु-सूखेन सह सम्बन्धस्य विषये सूचना आसीत् । तदनन्तरं क्रियाविधिः उपयोगः च आधारेण एतेषां औषधानां वर्गीकरणं कृतम् । औषधानां सूचीषु हिस्टामाइनविरोधिनः, रक्तस्रावनिवारकौ, अवसादविरोधिनः, क्रन्दनविरोधिनः, मनोविकारविरोधिनः, पार्किन्सनविरोधिनः, बीटा-ब्लॉकर्स-लक्षणं, तथा हर्मोन-प्रतिस्थापनचिकित्सा च अन्तर्भवन्ति । मुख्यं त्रयः वनस्पतिः उत्पादनेषु ये शुष्कनेत्रं कारयन्ति ते नियासीन्, इचिनासीया, कावा च सन्ति । एतादृशम् रोगस्य कारणम् अस्ति यत् एतादृशम् रोगस्य कारणम् एव न भवति । अन् वेषणं यत्, यदि रोगी ब्लेफारोप्लास् टीयाम् उपेक्षितः भवति, तदा चक्षुष् ट् यं शुष् टं करोति, तदा औषधानां च वनस्पतिनाम् उत्पादानां प्रयोगं कर्तुम् उचितम् ।
MED-5226
मूत्र, मल, प्लाज्मा इस्ट्रोजेन, प्लाज्मा एंड्रोजेन च स्वस्थानां स्त्रीणां च अध्ययनं कृतम्। सर्वेषां विषयाः आहारस्य इतिहासः प्रकटितः यत् सर्वेषां विषयाः पशुस्रोतानां कुलप्रथिनाः च लब्धाः अधिकं प्रतिशतं उपभोगयन्ति स्म । कुल ७२- घटे मल- निष्कासनं शुष्क- भारं माप्यते, सा शाकाहारीनां कृते अधिकम् आसीत् । प्रारम्भिकपरिणामः दर्शयति यत् शाकाहारीनां स्त्रियोः मलमध्ये सर्वभक्षकाणां तुल्यम् २-३ गुणाः एस्ट्रोजेनः उत्सर्जितः भवति, तथा च शाकाहारीनां तुल्यम् अकृत्रिम एस्ट्रोजेन-एस्ट्रैडियोलस्य प्लाज्मास्तरः ५०% अधिकः भवति । इस्ट्रिओल- ३- ग्लुकुरोनिड् इति यौगिकः आंतात् मुक्त इस्ट्रिओलस्य पुनः अवशोषणात् निर्मितः भवति, सः शाकाहारीनां मूत्रे न्यूनं सङ्ग्रहेण दृश्यते । एतेषां प्रमाणानां अनुसारं शाकाहारीनां शरीरात् अधिकं मात्राः पित्तमार्गेण उत्सर्जितं इस्ट्रोजेनम् पुनः अवशोषितं न भवति, अपरम् अपशलाकादिभिः सह निर्गच्छति च। इस्ट्रोजेनस्य चयापचयस्य भिन्नतायाः कारणात् शाकाहारीनां स्त्रियोः स्तनकर्करोगस्य घटः भवति ।
MED-5229
रोगस्य जोखिमस्य कारकानि महामारीविद्यायाः अध्ययनेषु निर्दिष्टानि सन्ति, ये जनस्वास्थ्यस्य महत्त्वपूर्णानि साधनानि सन्ति, ये क्लिनिकानां सहायानि भवन्ति, ये जनाः अधिकं आक्रामकं स्क्रीन्निंगं वा जोखिम-संशोधनप्रक्रियायां लाभं प्राप्नुवन्ति, नीतिनिर्माताः हस्तक्षेपप्रक्रमाणां प्राधान्यं दातुं अनुमतीं ददाति, तथा जोखिम-समूहस्य जनाः व्यवहारं परिवर्त्य स्वस्वास्थ्यं सुधारेण प्रोत्साहितं कुर्वन्ति। एते कारकाः प्राधान्येन क्रॉस-सेक्शनल-अभ्यासानां च प्रमाणानां आधारेण कृतानि सन्ति, यतः बहुषु विषयेषु अनियमितपरीक्षणं न भवति। यद्यपि केचन जोखिमकारकाः न परिवर्तनीयानि, तथापि आहारप्रवृत्तिः वैयक्तिकक्रियायाम् अपि व्यापकनीतिप्रवर्तकानाम् अपि माध्यमात् परिवर्तनीयानि सन्ति । मांसस्य उपभोगः मधुमेहस्य जोखिमस्य सह सम्बद्धः एकः परिवर्तनीयः अस्ति इति प्रायः अध्ययनं कृतम् अस्ति, किन्तु मधुमेहस्य जोखिमस्य कारकम् इति अद्यापि वर्णितम् नास्ति । अस्मिन् लेखे, अस्मिन् अध्ययने, मांसभोजनस्य जोखिमं वर्गीकृत आहारविशेषणरूपेण (अर्थात् मांसभोजनं मांसभोजनं न च) स्केलरपरिवर्तिकायाम् (अर्थात् मांसभोजनस्य स्तरान्तरणम्) अथवा व्यापक आहारप्रकरणस्य भागरूपेण मूल्याङ्कनं कृतम् ।
MED-5230
सम्प्रति: आहारस्य रचनायाः प्रभावः इंसुलिनस्य स्रावम् आनुभवति, अतः उच्चं इंसुलिनमात्रा हृदयरोगस्य जोखिमम् वर्धयति। उद्देश्यः अन्य प्रमुख आहारसम्पन्नानां तुल्यम् आहारस्य रेशेः सेवनं, इन्सुलिन-स्तरम्, वजनवृद्धिः, च अन्यः हृदय-रोग-प्रकोप-कारणम् च च तस्य सम्बन्धं अध्ययनम् । डिझाईन आणि सेटिंग: द कोरोनरी आर्टरी रिस्क डेव्हलपमेंट इन यंग एडल्ट्स (कार्डिया) स्टडी, बर्मिंघम, अला; शिकागो, III; मिनियापोलिस, मिन्; आक्लण्ड, कैलिफोर्निया मध्ये १० वर्षाणि (१९८५-१९८६ ते १९९५-१९९६) सी.वी.डी. जोखिम कारकानां परिवर्तनस्य बहु-केन्द्र-जनसंख्या-आधारित-समूह-अध्ययनम् । भागिनः: सर्वेषु २९०९ निरोगी काले च श्वेतवर्गस्य वयस्काः, १८ तः ३० वर्षपर्यन्तं वयस्काः। मुख्यं परिणामकर्मः शरीरस्य भारः, इन्सुलिन- स्तरः, अन्यः CVD जोखिम कारकानि च दशमवर्षं यावत्, मूलभूतमूल्यैः समायोज्य। परिणामः सम्भावितानां भ्रान्तिरुपाधिकाणां समायोजनानन्तरं आहारस्य रेशेषु निम्नतमात् उच्चतमं क्विन्टिलेभ्यः उपभोगः शरीरस्य भारः (श्वेतानां: १७४.८-१६६.७ लिबर् [७८.३-७५.० कि.ग्राम्], पी<.००१; कालोः १८५.६-१७७.६ लिबर् [८३.५-७९.९ कि.ग्राम्], पी =.००१), कमर-हिप् अनुपातः (श्वेतानां: ०.८१३-०.८०१, पी = .००४; कालेन: ०.८०९-०.७९९, पी = ०५), श्लेष्मनिष्ठेन इन्सुलिनं शरीरमासा सूचकाङ्कं प्रति समायोजितम् (श्वेतैः: ७७.८-७२.२ पीएमओएल/लि [११.२-१०.४ माइक्रोयू/मिली], पी = ०.००७; कालेन: ९२.४-८२.६ पीएमओएल/लि [१३.३-११.९ माइक्रोयू/मिली], पी = ०.०१) तथा २ घन्टेभ्यः पश्चाद् ग्लुकोजस्य इन्सुलिनं शरीरमासा सूचकाङ्कं प्रति समायोजितम् (श्वेतैः: २६१.१-२३४.७ पीएमओएल/लि) [३७.६-३३.८ माइक्रोयू/मिलीलीटर], पी = ०.०३; कालोः ३७०.२-२५९.७ पीमोल/लिटर [३३.३-३७.४ माइक्रोयू/मिलीलीटर], पी <.००१] रक्तचापः, त्रिग्लिसराइडस्, उच्च- घनत्वयुक्त लिपोप्रोटीन- कोलेस्टरोलस्, निम्न- घनत्वयुक्त लिपोप्रोटीन- कोलेस्टरोलस्, तथा फाइब्रिनोजेनस् च स्तरैः अपि फाइबरः संबद्धः आसीत्; उपवास- इन्सुलिन- स्तरस्य समायोजनैः एते संबंधः अतीव क्षीणानि जातानि । तन्तुरसं तुल्यम्, वसा, कार्बोहाइड्रेट्, प्रोटीनः च उपभोगः सर्वान् सी. बी. डी. जोखिमकारकेषु असङ्गतम् अथवा दुर्बलम् आसीत् । अन्वयः - तिलस्य सेवनं शरीरस्य इन्सुलिन-मात्रायाः, वजनस्य, हृदय-रोगस्य च अन्यानां जोखिमानां प्रभावं पूर्ण-मात्रायाः वा स्यतुर-मात्रायाः चरबीनां सेवनं विना अधिकं करोति स्म। उच्च-तन्तु-रसाः आहारः इन्सुलिन-स्तरम् नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः नीचैः
MED-5231
वनस्पतिजन्यपदार्थानां अधिकं उपभोगं दीर्घकालिनरोगस्य न्यूनं व्याप्तिमार्गेण संबद्धम् अस्ति । एतेषु खाद्यपदार्थासु स्वास्थ्यप्रदानि रसायनानि विविधानि सन्ति। अधिकं अध्ययनं कृतं यत् शरीरस्य प्रभावं भवति, तयोः एंटीऑक्सिडन्, एंटी-कार्सिनेरियन्, हाइपोलिपिडेमिक्, हाइपोग्लाइसेमिक् गुणैः । यद्यपि मनुष्येषु कमः अध्ययनं कृतम् अस्ति, तथापि केचन यौगिकः प्राणिषु लिपोट्रॉपिकः इति आरम्भिकतः एव प्रदर्शिताः, यानि लिपोजेनिकः लिपो एसिडस् आक्रान्तिकान् एंजाइम्स् संश्लेषणं, लिपो एसिडस् आक्रान्तिकान् एंजाइम्स् संश्लेषणं च सम्बद्धान् जीनान् प्रति वृद्धिं च ददाति। मुख्यं लिपोट्रूपं कोलिनम्, बेटाइनम्, मायो-इनोसिटोलम्, मेथियोनिनम्, कार्निटाइनम् च । मैग्नीशियमः, नियासिनः, पन्तोथेनैट्, फोलेट्सः च अपि अप्रत्यक्षरूपेण समग्रं लिपोट्रॉपिकप्रभावं समर्थयन्ति । यकृतस्य लिपिडपरिवर्तनं प्रति पौष्टिक-रासायनिकप्रभावं अन्वेषयितुं कृताध्ययनस्य विस्तृत समीक्षायाः परिणामः एव यत् केचन वसाम्ल-अम्लानि, एसिटिक-अम्लानि, मेलाटोनिन्-अम्लानि, फाइटिक-अम्लानि, केचन रेशेन युक्तानि यौगिकानि, ओलिगोफ्रुक्टोज-अम्लानि, प्रतिरोधी-अम्लानि, केचन फेनोलिक-अम्लानि, फ्लेवोनोइड्-अम्लानि, लिग्नान्-अम्लानि, स्टिलबेन्-अम्लानि, कर्कुमिन-अम्लानि, सपोनिन्-अम्लानि, कुमरिन-अम्लानि, केचन वनस्पति-अम्लानि, केचन ठोस-आहारानि च लिपोट्रॉपिकानि भवितुं शक्नुवन्ति । तथापि मनुष्येषु अस्य प्रमाणं न प्राप्नोति, यस्माद् अन्तर्भावेषु अध्ययनं न भवति। अस्य लेखस्य कृते अपि पूरक सामग्रीः उपलब्धः अस्ति । निशुल्कम् पूरक-पत्रिकां द्रष्टुम्, प्रकाशकस्य क्रिटिकल रिव्यु इन फ़ूड साइंस एंड न्यूट्रिशन® इत्यस्य अनलाईन-संस्करणम् अपठितव्यम् ।
MED-5232
इन्सुलिनप्रतिरोधः प्रकार- २ मधुमेहस्य मुख्यविशेषणम् अस्ति, एवं अन्यस्य क्लिनिकल- प्रयोगस्य च विस्तृत- परिदृश्यस्य लक्षणम् अस्ति । इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय इन्द्राय किं इन्द्रादिप्रतिरोधस्य कारणं समानं यन्त्रं भवति? अथवा, यथा सुचिन्तितम्, तेषु भिन्न-भिन्नं सेलुलरूपं भवति? अस्मिन् लेखे इन्दुसिनप्रतिरोधस्य द्वयोः कोष्ठिकाणां प्रति जीनोमिक विश्लेषणम् प्रतिपादितम् अस्ति, एकः कोष्ठिकायाः प्रतिरोधं सिटोकिन ट्युमर-नेक्रोसिस फॅक्टर-अल्फा-इति उपचारेण उत्प्रेरितम् अस्ति, अन्यः कोष्ठिकायाः प्रतिरोधं ग्लुकोकोर्टीकोइड-डेक्सामेथासोन-इति उपचारेण उत्प्रेरितम् अस्ति । जीनप्रकृतिविश्लेषणात् सूचितम् अस्ति यत् प्रतिवर्ती ऑक्सीजनजाति (ROS) स्तरः उभयतः प्रतिमानयोः वर्धते, तथा च वयं सेलुलर रेडॉक्स अवस्थायाः मापनद्वारा अस्य पुष्टिम् अकरोम। पूर्वं आरओएस- रसायनस्य इन्सुलिनप्रतिरोधस्य कारणं प्रस्तूयते इति प्रस्तावः कृतः, तथापि कारणेन सह सम्बद्धस्य प्रमाणं न्यूनम् आसीत् । अस्मिन् प्रयोगे, अस्मिन् प्रयोगे, ROS-लक्षणं परिवर्तयितुं षट् उपचारविधिः प्रयुक्ताः, यानि द्वौ लघु-अणुः चत्वारः ट्रांसजेन-लक्षणानि च आसन्; सर्वेषु इन्सुलिनप्रतिरोधस्य वृद्धिः विभिन्नप्रकारेण अभवत् । एतेषु एकः उपचारः मोटाभ्याम्, इन्सुलिनप्रतिरोधीभ्यः चूर्णेषु परीक्षणं कृतः, तेन इन्सुलिनसंवेदनशीलता च ग्लुकोजस्य होमियोस्टैसिसः सुधरेत् । अस्मिन् अध्ययने इदम् सूचितम् यत् आरओएस- स्तराणि वर्धयन् अस्मिन् विषये इन्सुलिनप्रतिरोधः भवति ।
MED-5233
अत एव, उच्चतरं एफएएफ- स्तरं (अतिवृष्टि- कारणं वा उच्च-मृदु- आहारं) स्केलेटल- मांसपेशीषु तथा यकृतेषु इन्सुलिन- प्रतिरोधस्य कारणं भवति, यस्मात् टी२डीएम- रोगस्य विकासः भवति, तथा च निम्न-स्तरस्य ज्वलनं भवति, यस्मात् एथेरोस्क्लेरोटिक- रक्तवाहिनी- रोगस्य तथा एनएएफएलडी- रोगस्य विकासः भवति । प्लाज्मा मुक्तं फैटी एसिड (FFA) स्तरं मोटापेन उच्चं भवति । मांसपेशी, यकृत, अन्तोष्ठिकाणां च इन्सुलिनप्रतिरोधस्य कारणं भवति, अतः एफ़ए- एस् द्वितीयाप्रकारस्य मधुमेहस्य (T2DM), उच्चरक्तचापस्य, डिस्लिपिडेमियायाः, नन्- अल्कोहलिक् फैटी लिवर डिजीज (NAFLD) च विकासं करोति । FFA- यन्त्रेण इन्सुलिनप्रतिरोधः उत्पद्यते, यस्मिन् त्र्यग्लिसेरिड्- डायासिलग्लिसेरिड्- द्रव्यस्य अन्तः- कोष्ठिकायाः तथा अन्तः- हेपाटोक्लोरिकायाः संचयः, अनेकानां सेरिन- थ्रेओनिन- किनासेस- सक्रियता, इन्सुलिन- रिसेप्टर- सब्सट्रेट् (IRS) - १/ २- यन्त्रस्य टायरोसिन- फॉस्फोरिलेशन- घटः, तथा इन्सुलिन- सिग्नलिंगस्य IRS/ फॉस्फेटिडिलिनोसिटोल- ३- किनासेस- मार्गस्य विकृतिः च सम्मिलिताः । FFA अपि स्केलेटलस् मस् च लिवरस् मे कम- दर्पस् य ज्वलनं कर्तुम् शक् नोति, यस् य परिणामः अनेकस् य ज्वलनसहायकस् य च सायुजस् य च मुक्तिकरणम् भवति।
MED-5235
मांसभोजकानां मध्ये विशेषतः प्रसंस्कृत मांसभोजकानां मध्ये टाइप-२ मधुमेहस्य (T2DM) जोखिमः अधिकः इति अनेकेषु भविष्यत्कालीन-अध्ययनैः सूचितम् अस्ति । मांसभोज्यमध्ये हृदयरोगस्य (CHD) तथा स्ट्रोकस्य उच्चतरं जोखिमं अपि सूचितम् अस्ति । अस्मिन् विहंगावलोकनपद्धतिरे मांसभोजनं मधुमेहस्य जोखिमं, तयोर्धायुग्मे मधुमेहस्य (T1DM) तथा तयोर्धायुग्मे मधुमेहस्य च, तेषां स्थूल-सूक्ष्म-रक्त-संक्रमण-सम्बन्धि-सम्बन्धि-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित-सङ्घटित अस्मिन् विषये अस्मिन् नवम् मेटा-विश्लेषणम् कृतम्, यत् अक्टोबर् २०१२ पर्यन्तम् प्रकाशितानि पब्लिकेशन्स् च समाविष्टानि। T1DM- रोगस्य विषये केवलं केचन अध्ययनैः मांसभोजकानां अथवा स्यतुरन्तां वसाम्लानां, नाइट्रेट्-नाइट्रेट्-सङ्ख्यानां उच्चं सेवनं प्रति अधिकं जोखिमं सूचितम् । T2DM, CHD, stroke इत्यस्य कृते प्रमाणं प्रबलतरम् अस्ति । प्रति १०० ग्रामम् सम्पूर्ण मांसम्, T2DM- प्रति सम्बद्ध सापेक्षिक जोखिमः (RR) १.१५ (९५% CI १.०७- १.२४), (प्रक्रिया न कृतम्) लाल- मांसम् १.१३ (९५% CI १.०३- १.२३), च कुक्कुटम् १.०४ (९५% CI ०.९९- १.३३) भवति; प्रति ५० ग्रामम् प्रक्रियित मांसम्, सम्बद्ध RR १.३२ (९५% CI १.१९- १.४८) भवति । अतः प्रसंस्कृत (लाल) मांसस्य विषये T2DM- रोगस्य सम्बन्धः अति प्रबलः अस्ति । CHD- इत्यस्य विषये अपि एतादृशीं टिप्पणीं कृतम् अस्ति । तथापि, स्ट्रोकस्य विषये, ननु मेटा-विश्लेषणं मांसस्य उपभोगकर्तृणां कृते, प्रसंस्कृतानां तथा ताज्यानां मांसानां कृते मध्यम-उच्चतरं जोखिमं दर्शयति । मधुमेहस्य सूक्ष्म- रक्त- वाष्पीय- जटिलानां विषये कानिचित् सम्भाव्य- ददानि उपलभ्यन्ते, किन्तु उच्च- रक्त- ग्लूकोष- रक्ताभ्युपगमस्य च उच्चरक्त- धातोः विषये प्राप्ताः निष्कर्षैः उच्चतर- जोखिमस्य सूचनाः प्राप्तुं शक्नुवन्ति । मांसस्य विशिष्ट पोषकद्रव्येषु च अन्यैः यौगिकैः युक्तः स्यतुरेत् स्यतुरेत् च चरबी-अम्लः, आहार-कोलेस्ट्रोलः, प्रोटीन-अम्लः, हेम-लोह-सोडियम-नाइट्राइट-नाइट्रोसामिनः, तथा उन्नत-ग्लिकेशन-अन्त-उत्पादकाः इति विषये अस्य परिणामस्य चर्चा भवति । एतेषां निष्कर्षानां प्रकाशनात् जनस्वास्थ्यस्य दृष्ट्या मध्यम-अल्प-अल्प-रक्त-द्रव्ययुक्तं, अप्रचलितं, दुर्गलं, मध्यम-तापमान-प्रक्रियायां निर्मितं आहारम् उत्तमम् विकल्पः अस्ति ।
MED-5236
लक्ष्यम्/कल्पना: मांसयुक्ताः आहारः टाइप-२ मधुमेहस्य जोखिमम् वर्धयति इति प्रतिवेदनम् कृतम् । अधुना ईपीआईसी-इण्टरएक्ट-अध्ययनम्, यस्मिन् वृहत् सम्भाव्य प्रकरण-समूह-अध्ययनम्, यस्मिन् ईपीआईसी-अध्ययनम् (European Prospective Investigation into Cancer and Nutrition) अन्तर्निहितम् अस्ति, मांस-उपभोगस्य च प्रकार-२ मधुमेहस्य सम्बन्धस्य अन्वेषणं कर्तुम् उद्दिश्यम् अस्ति । अन् वेषणविधिः ११.७ वर्षेषु अष्टौ युरोपेयदेशानां ३४०,२३४ वयस्कां मध्ये १२,४०३ जनाः टाइप-२ मधुमेहस्य रोगिणः अभवन् । केन्द्र- स्तरीकृतः १६,८३५ व्यक्तानां यादृच्छिकः उप- नमूनाः केस- कोहर्ट्- डिजाइनं कर्तुम् चयनितः । मांसभोजनानुसारं प्रान्तिस- भारित- काक्स- प्रतिगमन- विश्लेषणं प्रयुक्तं यत् रक्त- धातोः तथा 95% CI- ं मधुमेहस्य घटनायाः अनुमानं कर्तुं । परिणामः समग्रं बहुविकल्पेन विश्लेषणं कृतम्, यस्मिन् सम्पूर्णं मांसम् (५० ग्राम- वृद्धिः HR १.०८; ९५% CI १.०५, १.१२), लाल- मांसम् (HR १.०८; ९५% CI १.०३, १.१३) तथा प्रसंस्कृत- मांसम् (HR १.१२; ९५% CI १.०५, १.१९) च उपभोगं वर्धयित्वा इदम् प्रकार- मधुमेहस्य घटनायां सह महत्त्वपूर्णं सकारात्मकं सम्बन्धं, मांसस्य लोह- उपभोगस्य सह च सीमावर्तीं सकारात्मकं सम्बन्धं च प्रदर्शितम् । लिङ्गं तथा BMI- वर्गं प्रति प्रभावपरिवर्तनं विलोकितम् । पुरुषेषु समग्रविश्लेषणस्य परिणामः पुष्टिः अभवत् । स्त्रियां च कुलमांसं, लालमांसं च सह सम्बद्धता विद्यमानः, यद्यपि कमपि, तथा च पोल्ट्री- मांसस्य सह सम्बद्धता अपि प्रकटिता (HR 1. 20; 95% CI 1. येषां सम्बन्धः मोटाभ्याम् प्रतिभागिनां मध्ये स्पष्टः न आसीत् । निष्कर्षः - अयं सम्भाव्य अध्ययनः पुष्टिं करोति यत् युरोपियानां वयस्काणां विशालसमूहस्य मध्ये उच्चतरं कुलमांसं, लालमांसं च उपभोगं तथा प्रकार-२ मधुमेहः च अस्ति ।
MED-5237
सर्वम् यूकार्योट्-जातिषु रपामाइसिन-संकेतमार्गेण (TOR) लक्ष्यः ऊर्जं पोषकद्रव्याणि च संयुज्य कोष्ठवृद्धिकरणं च कारयति, TOR प्रोटीनकिनासेः ऊर्जा, पोषकद्रव्याणि च त्रासं च समकालिनं अनुभूयितुं क्षमताया कारणम्, तथा च मेटाजोन्-जातिषु वृद्धि-कारकाः। स्तनधारी TOR जटिलः १, २ (mTORC1 तथा mTORC2) अन्य महत्वपूर्ण किनासानां नियमनं कुर्वन्ति, यथा S6K तथा Akt। गतवर्षेषु एमटीओआर-संयन्त्रणस्य च कार्यस्य विषये अस्मिन् ज्ञाने महत्त्वपूर्णः प्रगतिः अभवत् यत् मधुमेह-रोग-रोग-वृद्धेः च उत्पत्तौ च अस्य महत्वपूर्णः सहभागिता अस्ति ।
MED-5238
मधुमेहस्य च व्याधिः गतविंशतिवर्षानां मध्ये विकसतः विकासशीलदेशयोः अपि तीव्रतया वर्धते। यद्यपि जीवनशैलीयाः जोखिमस्य कारकानि यथा- शारीरिकक्रियायाः घटः, अपां आहारस्य ग्रहणम् इत्यादयः बहवः वृद्धिः भवितुम् अर्हन्ति इति अनुमानः सुगमः अस्ति, तथापि एतस्य समर्थनार्थं प्रमाणं दुर्बलम् अस्ति । एतद् अवलोक्य परम्परागतजीवनशैली तथा जैववैद्यकीयप्रकोपकारकेषु विशेषतया पर्यावरणाद् उद्भवन्ति तेषु प्रकोपकारकेषु अधिकं विवक्षितुं अभिप्रेतम् अस्ति । औद्योगिकक्रान्तिमात्रात् अनेके रसायनानि अस्मिन् वातावरणे प्रवेशयन्, इदानीं ते पर्यावरणीयप्रदूषकाः अभवन् । पर्यावरणप्रदूषकाः, येषु पीओपी (Persistent Organic Pollutants) इति प्रमुखं नाम अस्ति, मधुमेहस्य विकासस्य विषये तेषां सम्भाव्य भूमिका च वर्धते। अस्मिन् अधोलिखिते समीक्षायां पीओपी-द्रव्याणां मधुमेहस्य सम्बन्धेन विद्यमानानां महामारीविज्ञानस्य प्रमाणानां सारांशः, मूल्यांकनं च भविष्यति, तथा एव प्रमाणानां मध्ये असिद्धानि दोषानि च प्रकाशयितव्याः। Copyright © 2013 एल्सेवियर मास्सन एसएएस। सर्वाधिकारः सुरक्षितः।
MED-5239
महामारीविज्ञानस्य प्रमाणं दर्शयति यत् पश्चिमी आहारस्य मूलभूतानि, दुग्ध-मांस-उपभोगस्य वृद्धिः, प्रकार-२ मधुमेहस्य (T2D) विकासस्य प्रमुखं जोखिमं कारयति । अस्मिन् लेखे ल्युसीन-मध्यस्थीकृत-कोशिकायाः संकेतस्य नवीन-संकल्पः एवं व्यापकः समीक्षाः प्रदत्तः अस्ति, येन ल्युसीन-प्रेरित-रपामाइसिन-संकुल-१ (mTORC1) -स्य स्तनधारी-लक्षितस्य अति-उत्प्रेरणायाः कारणात् T2D तथा ल्युसीन-मध्यस्थीकृत-कोशिकायाः रोगजननम् स्पष्टं भवति । mTORC1 इत्यनेन पोषकद्रव्याणां प्रति संवेदनशीलं किनास- रसायनं ग्लुकोज- ऊर्ज- वृद्धि- कारकानां तथा अमीनो अम्लानां प्रतिपत्तौ वृद्धिं च कोष- प्रवर्धनं च वर्धयति । दुग्धप्रथिनाः मांसानि च इन्सुलिन- इव वृद्धि- कारक- १ संकेतान् उत्तेजयन्ति, तथा च mTORC1 सक्रियणस्य प्राथमिकं स्वतन्त्रं उत्तेजकम् ल्युसीन्- रसायनं उच्चं मात्रायां प्रददाति । mTORC1 इत्यस्य निम्नवर्ती लक्ष्यः किनासः S6K1 अस्ति, येन इन्सुलिन- रिसेप्टर- १ उपसर्गाणां फास्फोरिलिलेशनद्वारा इन्सुलिनप्रतिरोधं उत्प्रेरितं भवति, येन च बीटा- कोशिकाणां चयापचयभारः वर्धते। ल्युसीन- मध्यस्थीकृतम् mTORC1- S6K1- सिग्नलिङ् एडिपोजेनिस्- मध्ये महत्त्वपूर्णं भुमिकां करोति, अतः ल्युसीन- मध्यस्थीकृतम् इन्सुलिनप्रतिरोधस्य जोखिमम् वर्धते । ल्युसीनयुक्तप्रथिनाः उच्चैः उपभोगः mTORC1- आश्रितस्य इन्सुलिनस्य अतिशयेन स्रावणं, बीटा- कोशिकायाः वृद्धिः, बीटा- कोशिकायाः प्रसारः च स्पष्टयति, यैः बीटा- कोशिकायाः पुनरुत्पादकवृद्धिकरणस्य प्रारम्भः, तत्पश्चात् बीटा- कोशिकायाः अपोप्टोसिसः च भवति । β- कोशिकायाः द्रव्यमाननियमनस्य विकारः, वृद्धिः β- कोशिकायाः प्रसारः, अपोप्टोसिसः, इन्सुलिनप्रतिरोधः च T2D- रोगस्य लक्षणानि सन्ति, ये सर्वे अपि mTORC1 इत्यस्य अतिसक्रियतायाः कारणानि भवन्ति। अथ विपरीतम् अस्ति यत् मधुमेहविरोधी औषधम् मेट्फोरमिनम् ल्युसीन- मध्यस्थीकृतम् mTORC1 सिग्नलिङ् प्रतिरोधयति । वनस्पति- उत्पत्तौ बहुफेनौल् च फ्लेवोनिड्स् च mTORC1 इत्यस्य नैसर्गिकम् अवरोधकं भवति तथा मधुमेह- निरोधकं च प्रभावं करोति । अपि च, लब्धाः जनाः शल्यक्रियायाः कारणात् ल्युसीनस्य तथा अन्यैः शाखाश्रितैः अमीनोअम्लैः प्लाज्मास्तरम् घटयति । ल्युसीन-मध्यस्थितायाम् mTORC1 सिग्नलिङ्-प्रसारणस्य कमजोरीकरणम्, ल्युसीन-समृद्धानां पशु-रोग-प्रथिनाणां दैनिक-उपभोगस्य उचितं ऊर्ध्वं सीमां निर्दिश्य, T2D-रोगस्य, लब्धा-रोगस्य, तथा अपि च अन्य-महामारी-रोगानां, विशेषतया कर्करोगस्य, न्यूरो-डिजेनेरेटिभ-रोगानां च, ये प्रायः T2D-रोगाः संबद्धः सन्ति, निवारणार्थं महती संभावनाः प्रदत्तवती।
MED-5241
अधुना मेटा-विश्लेषणं काफ-उपभोगस्य च कूर्म-अङ्ग-अङ्ग-भङ्गस्य जोखिमस्य च मध्ये स्पष्टं सम्बन्धं न प्रदर्शयति । चाय- उपभोगः हिप्- फ्रॅक्चर- र्- जोखिमयोः मध्ये अ- रेखात्मकः सम्बन्धः आसीत् । प्रतिदिनम् १- ४ कपं चायम् पिबन् हिप् फ्रैक्चरस्य जोखिमम् न्यूनं भवति । परिचयः - सम्भाव्य-समूह-अध्ययनं च, केस-नियन्त्रण-अध्ययनं च सूचितम् अस्ति यत् कफ-चाय-पानं हिप् फ्रैक्चर-प्रभावः सह सम्बद्धः अस्ति, तथापि, परिणामः असङ्गतः अस्ति । कफ-चाय-उपभोगस्य च कूर्म-विच्छेदनस्य जोखिमस्य सम्बन्धस्य मूल्यांकनार्थं वयं एकं मेटा-विश्लेषणं कृतवन्तः। अन् वेषणविधिः अस् माभिः २० फेब्रवरी २०१३ पर्यन्तं मेडलिन, इम् बेस् , ओविड् इत्येषां यन्त्रणायाः उपयोगेन अन् वेषणं कृतम् , भाषायाः वा प्रकाशनवर्षस्य सीमायाः विना। सर्वेषु विश्लेषणेषु 95% विश्वास- अन्तरालेषु (CI) सह सापेक्षिक- जोखिमानि (RRs) प्राक्- प्रभाव- मॉडेलानि उपयुज्य प्राप्तानि। अस्मिन् विषये, मात्रा-प्रतिसाद-विविधता, प्रकाशन-प्रसङ्गः, उपसमूह-विश्लेषणः च कृतः। निष्कर्षेण: अस्मिन् अध्ययने १९५,९९२ जनाः, ९,९५८ जनाः हिप फ्रैक्चरस् य विषये १४ अध्ययनानि कुर्वन् तः, यानि च षट् कोहोर्ट् अध्ययनानि, अष्टौ च केस-कण्ट्रोल-अध्ययनानि च आसन् । कफ- चिया- उपभोगस्य उच्चतम- न्यूनतम- श्रेणियां क्रमशः 0. 94 (95% CI 0. 71-1.17) तथा 0. 84 (95% CI 0. 66- 1. 02) आसन् । द्वापर- प्रतिसाद- विश्लेषणस्य कृते, वयं चिया- उपभोगस्य च कूर्म- भंगस्य जोखिमस्य मध्ये असङ्गीतसम्बन्धस्य प्रमाणं प्राप्नुयामः (p ((nonlinearity) < 0.01) । प्रतिदिनं १- ४ कपः चायम् उपभोगं न करणीयाम्, २८% (०.७२; ९५% CI ०.५६- ०.८८ १- २ कपः प्रतिदिनं), ३७% (०.६३; ९५% CI ०.३२- ०.९४ २- ३ कपः प्रतिदिनं), २१% (०.७९; ९५% CI ०.६२- ०.९६ ३- ४ कपः प्रतिदिनं) च कमयितुं शक्नोति । निष्कर्षः कफस्य उपभोगः कूर्मस्य भङ्गस्य जोखिमस्य च मध्ये महत्त्वपूर्णं सम्बन्धं न प्राप्नोति। चाय-पानं हिप् फ्रैक्चर-प्रतिकार-संबन्धः नान-रैखिकः आसीत्। प्रतिदिनम् १-४ कप-चिया-पानं कुर्वन् जनाः हिप् फ्रैक्चर-प्रतिकार-संघातः न पिबन् जनाः पिबन् अपेक्षां न्यूनः आसीत् । प्रतिदिनं ५ वा अधिकं चियापानं, हिप् फ्रैक्चरस्य जोखिमं च अध्ययनं करणीयम् ।
MED-5243
प्रयोजनम्: कफस्य उपभोगः फ्रैक्चरस्य जोखिमस्य च सम्बन्धे असम्बन्धः अस्ति इति तथ्यः अनिश्चितः अस्ति । अस्मिन् विषये वयं व्यापकतया साहित्यपरिचयः कृतवन्तः, तथा च मेटा-विश्लेषणम् कृतवन्तः, येन अस्मिन् विषये अधिकं प्रमाणं ज्ञातुं शक्नुमः। पद्धतिः: अस्मिन् विषये सम्भाव्यम् लेखान् अस्मिन् मेडलिन-पत्रिकायां, कोक्रैन-ग्रन्थालये, वेब् ऑफ् सायन्से, स्कोपस-पत्रिकायां, सिनाहल-पत्रिकायां च (२०१३-महाकाव्ये) शोधयित्वा अस्मिन् विषये सम्बद्धानि लेखान् अस्मिन् विषये अवगतामहे। "काफी", "काफीन", "पानं", "पानं" इत्यादयः शब्दः प्रदर्शनात् कारकानि, "अस्थिभङ्गः" इति शब्दः परिणामकारकः च आसीत् । कफस्य उपभोगस्य उच्चतमं न्यूनतमं स्तरं प्रति समग्रं सापेक्षं जोखिमं (RR) तथा विश्वास-अवधिं (CI) निर्धारयत् । कफस्य उपभोगस्य स्तरस्य आधारेण फ्रैक्चरस्य जोखिमं मूल्याङ्कनं कर्तुं एकं डोज- रेस्पोन्स् विश्लेषणम् कृतम् । निष्कर्षेः अस्मिन् नवनवीनं अध्ययनं ९ कोहर्ट्- अध्ययनं ६ च अध्ययनं च २५३,५१४ प्रतिभागिनां १२,९३९ फ्रैक्चर- प्रकरणानां विषये सम्मिलितम् । कफस्य उपभोगस्य उच्चतम स्तरस्य कृते स्त्रीणां मध्ये फ्रैक्चरस्य अनुमानित आरआरः 1. 14 (95% आईसी: 1. 05-1. 24; I(2) = 0. 0%) तथा पुरुषाणां मध्ये 0. 76 (95% आईसी: 0. 62- 0. 94; I(2) = 7. 3%) आसीत् । द्वाभ्याम् प्रतिपत्तौ विश्लेषणम्, प्रतिदिनं २ च ८ कपं कफं पीतानां स्त्रियोः एकत्रित आरआरः क्रमशः १. ०२ (९५% आईसीः १. ०१- १. ०४) तथा १. ५४ (९५% आईसीः १. १९- १. ९९) आसीत् । निष्कर्षः अस्माकं मेटा-विश्लेषणं सूचितं यत् प्रतिदिनं काफिनं पिबन् स्त्रियां स्थूलशरीरस्य अपशमनं भवति, पुरुषानां तु अपशमनं भवति। तथापि भवितव्यम्, एतेषां निष्कर्षानां पुष्टिार्थं सुविचारित- अध्ययनं करणीयम् । Copyright © 2014 Elsevier Inc. सर्वाधिकारः सुरक्षितः।
MED-5244
संयुक्तराज्येषु जलपश्चात् कफः सर्वप्रथमं पिबति, वयस्काः कफीनं अधिकं पिबन्ति। कफेनैव जीवविज्ञानस्य प्रभावः महत् भवति, तथा च कफेनस्य प्रभावः एव एव न भवति। कफः एकं जटिलं पेयमस्ति, यत्र सैकडशः जैविकरूपेण क्रियाशीलः पदार्थः अस्ति, तथा दीर्घकालं कफस्य सेवनं स्वास्थ्यं प्रभावितं करोति। हृदयरोगस्य (सी.वी.) दृष्ट्या, कफस्य उपभोगः टाइप-२ मधुमेहस्य उच्चरक्तचापस्य च जोखिमं, तथा च अन्यः सी.वी. जोखिमः यथा लठ्ठता तथा अवसादः, घटयति; किन्तु पेयस्य निर्मातनस्य प्रकारानुसारं लिपिडप्रोफाइलं प्रतिकूलरूपेण प्रभावितं करोति । यद्यपि, अधिकाधिकं प्रमाणं सूचितं यत् नियमितः काफिनस्य उपभोगः हृदयस्य विभिन्नप्रतिकूलानां परिणामानां जोखिमानां विषये न्युट्रलः लाभकारी च भवति, यथा हृदयस्य कोरोनरी रोगः, हृदयस्य संकुचितता, अरिथ्मिआ, स्ट्रोकः च। अपि च, महामारीविज्ञानस्य अध्ययनं सूचितं यत् नियमितः कफ-पानकर्ता मृत्युः कमः भवति, CV-मृत्युः च, सर्व-कारण-मृत्युः च। न्युरोडिजेनेरेटिभ- रोगानां विरुद्धं संरक्षणं, अस्थमा- नियंत्रणं च, विशिष्ट- जठरा- आंत्र- रोगानां जोखिमम् च अपि सम्भाव्यम् अस्ति । प्रतिदिनम् २-३ कपं कफिनं पिबन् सुरक्षितं दृश्यते, एवं अध्ययनं कृतानां स्वास्थ्यप्रसङ्गानां बहुसंख्यानां विषये लाभप्रदानां प्रभावानां मध्ये तटस्थः भवति। तथापि, कफेन स्वास्थ्यप्रभावानां अधिकांशः डाटाः अवलोकनसामग्रीषु आधारितानि सन्ति, अतिलघुः यादृच्छिकः, नियन्त्रितः अध्ययनः च अस्ति, तथा च कारणसम्बन्धः न प्रमाणीकृतः अस्ति । अन्येषां विषये अपि, नियमितः कफ-पानस्य लाभः सम्भावितानां जोखिमानां विरुद्धे भवितुम् अर्हति (यानि प्रायः अस्य उच्च-कैफीन-सम्बन्धेन सम्बद्धानि सन्ति), यथा चिन्ता, निद्रा-अभावः, थम्भा, हृदयाघातः, अस्थि-क्षय-प्रभावः, तथा सम्भवतः अस्थि-भङ्गस्य खतराः । Copyright © 2013 अमेरिकन कोलेज अफ कार्डियोलोजी फाउन्डेशन। एल्सेवियर इंक.द्वारा प्रकाशितम्। सर्वाधिकारः सुरक्षितः।
MED-5247
उद्देश्यः अस्मिन् अध्ययने, कैफीनं, यं क्षणिकं नेत्रत्र- दहनं (IOP) वर्धयति, प्राथमिकं मुक्त- कोणं ग्लौकोमा (POAG) इति रोगस्य जोखिमं प्रति संबन्धितः अस्ति वा इति अध्ययनम् कृतम् । पद्धतयः अस्मिन् १९८० तमे वर्षे ७९,१२० स्त्रियां १९८६ तः २००४ पर्यन्तम् ४२,०५२ पुरुषाः ४० वर्षं यावत् वयसा, पीओएजी न आसीत्, च चक्षुपरीक्षणं प्राप्तवन्तः इति सूचितम्। कैफीनस्य उपभोगः, सम्भाव्यः भ्रान्तिरुत्पादकत्वम्, पीओएजी निदानम् च वैधीकृत- अनुवर्ती प्रश्नावलीषु पुनः पुनः अद्यतनीकृतम्। अस्मिन् चिकित्साप्रकरणे १०११ पीओएजी प्रकरणानि पुष्टिः अभवत् । बहुविविध- दरानुपातानां (RR) गणनाय कोहर्ट- विशिष्टं तथा समुच्चय- विश्लेषणं कृतम् । परिणामः दैनिक- सेवनम् < १५० मिलीग्रामम्, बहु- परिवर्तनीय RRs- यैः सह तुलनाः १. ०५ [९५% विश्वास- अन्तराल (CI), ०. ८९- १. २५] 150- २९९ मिलीग्राम- उपभोगस्य कृते, १. १९ [९५% CI, ०. ९९- १. ४३] ३००- ४४९ मिलीग्राम- प्रतिदिनस्य कृते, १. १३ [९५% CI, ०. ८९- १. ४३] ४५०- ५५९ मिलीग्राम- उपभोगस्य कृते, १. १७ [९५% CI, ०. ९०, १. ५३] ६००+ मिलीग्राम- उपभोगस्य कृते [प्रवृत्तिः = ०. ११] । तथापि प्रतिदिनम् ५ वा अधिकं कफेनयुक्तं कफं उपभोगं कृत्वा RR 1. 61 [९५% CI, 1. 00, 2. 59; p for trend=0. 02] आसीत्; चाय- वा कफेनयुक्तं कोला- पिष्टं उपभोगं जोखिमैः सह संबद्धं न आसीत् । अधिकं कैफीनं सेवनं पीओएजी- णम् अधिकं प्रतिकूलरूपेण संबद्धं कृतम्, विशेषरूपेण पीओएजी- णम् उच्चं आईओपी- णम् (p for trend = 0. 0009; p- interaction = 0. 04) । निष्कर्षः समग्रं कैफीनं सेवनं पीओएजी रोगस्य जोखिमवृद्धिसंबन्धेन न संबद्धम् आसीत् । तथापि द्वितीयकविश्लेषणे, कैफीनं उच्च रक्तचापयुक्तं पीओएजी-रोगं उच्चं करोति, येषां परिवारस्य इतिहासः ग्लौकोमा-रोगः अस्ति; अयं संयोगः संभवति, किन्तु अधिकं अध्ययनं आवश्यकम् ।
MED-5248
एट्रियल फिब्रिलिएशनस्य उपरिभागे पदार्थानां प्रयोगः प्रायः न ज्ञायते । चकलेटः Theobroma cacao इति वनस्पतेः भुज्यते बीजैः प्राप्तः भवति। अस्य घटकानि मेथिलक्सान्थिन-अल्कालोइड्सः, थेओब्रोमिनः, कैफीनश्च सन्ति। कैफीनः एकः मेथिलक्साँथिनः अस्ति, यस् य प्राधान्य जैविकप्रभावः एडेनोसिन्- रिसेप्टर्- प्रतिपक्षः भवति । सामान्यतः कैफीनं सेवनं एट्रियल फिब्रिलिअशनम् अथवा फ्लेटर- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- ्- र्- ्- ्- ्- ्- ्- ्- ्- ्- ्- ्- ्- ्- सहानुभूतिप्रवर्तकप्रभावः, संचलितकटेकोलामिनानां कारणात् कैफीनस्य अतिदानादि विषमतायाः हृदयप्रदर्शनं कर्तुम्, ताकीआरिथमियाः यथा सुप्रोवेन्ट्रिकुलर ताकीकार्डीया, एट्रियल फिब्रिलाशन, वेंट्रिकुलर ताकीकार्डीया, वेंट्रिकुलर फिब्रिलाशन च उत्पद्यते । सामान्यतया प्रयुक्ते श्वासप्रश्वासयुक्ते वा नेबुलाइज्ड सलबुटामोले तीव्रहृदयाभिधायिकाया, अरिथमियायाः वा हृदयगतिपरिवर्तनस्य परिवर्तनस्य कारणं न भवति। द्विसप्ताह- याः साल्बुटामोल- उपचारः हृदय- रक्त- वाष्प- रसायनस्य स्वयंसिद्ध- नियमनं नूतनं स्तरं प्रति परिवर्तयति, येन सहानुभूति- प्रतिक्रियायाः वृद्धिः भवति, तथा बीटा- २- रिसेप्टर्- प्रति लघुकम्पी सहिष्णुता च भवति । अस्मिन् विषये १९ वर्षीयम् इटालियन् महिलायाः श्वासप्रश्वासस्य कारणात् एट्रियल् फिब्रिलियन्स् (अन्तर्वाहिनीयाम्) रोगः अभवत् । अस्मिन् प्रकरणे चकलेटस्य दुरुपयोगः आतिरिक-मणिकुल्लकस्य उपसर्जनम् इति दीर्घकालं साल्बुटामोलस्य दुरुपयोगेन सह संबन्धितः। Copyright © 2008 Elsevier Ireland Ltd. सर्वाधिकारः सुरक्षितः।
MED-5249
जलस्य पश्चात् विश्वस्य अग्रणीं पेयपदार्थम् अस्ति काव्याः, विश्वव्यापी व्यापारः च १० बिलियन अमेरिकी डलरम् अधिकः अस्ति । अस्य लाभस्य च जोखिमस्य विषये विवादः अद्यापि विद्यमानः अस्ति यतः अस्य स्वास्थ्यवर्धकत्वस्य समर्थनं करणीयं प्रमाणं उपलब्धं भवति; तथापि, केचन अनुसन्धाताः हृदय-रक्त-संयमाणां च कर्करोगस्य उत्पत्तिसंबन्धे कफ-उपभोगस्य विषये तर्कयन्ति । कफेनम्, क्लोरोजेनम्, कफीनम्, हाइड्रोक्सिहाइड्रोक्विनोन् (एचएचक्यू) इत्यादीनि च सम्मिलितानि सन्ति । कैः अपि शोध-अनुसन्धानैः, महामारी-विज्ञान-अध्ययनैः, च कफ-उपभोगस्य विषये मेटा-विश्लेषणैः, मधुमेह-रोगः, विभिन्निः प्रकाराः कर्करोगाः, पार्किन्सन-रोगः, अल्झायमर-रोगः च सह अस्य विपरीत-सम्बन्धः प्रकटितः। अपि च, एमआरएनए- र्प्रोटीन- अभिव्यक्तिम् उत्प्रेरितुं तस्य क्षमतायाः कारणात्, सः ऑक्सिडेटिव्ह- तनावम् अपि सुधाति, एवं Nrf2- ARE मार्गस्य उत्तेजनाय मध्यस्थता करोति । अपि च, कैफीनं च अस्य चयापचयप्रवर्तकानां चैव उपयोगः उचितं संज्ञानात्मकं कार्यम् कर्तुम् सहायकम् भवति । काफफस्तूल- काहवेलोल- युक्तं काफ- ल्यपिड- अंशं विष- विघटन- एंजाइम- उपकरणेन कस्यचित् घातक- कोष्ठ- र्- प्रति रक्षणं करोति । अन्येषां तु उच्चतरस्तराणां सेरम कोलेस्टेरिलस्य वृद्धिः भवति, येन हृदयाघातः, मस्तिष्कह्रदयः, निद्राशोकः, हृदय-रक्त-संयोजक-व्याधिः इत्यादयः सम्भाव्यमानाः खतराः विद्यन्ते । कैफीनः अपि एडेनोसिन्-अवरोधकानां प्रभावं करोति, तथा कैफीन-अवरोधः मांसपेशीनां क्षयस्य च सह-समस्याः च सह-अवरोधं करोति । अनेके प्रमाणानि दर्शयन्ति यत् गर्भवतीः स्त्रीः अथवा रजोनिवृत्तिपश्चात् समस्याः असि, काफया अतिशयेन उपभोगं न कुर्यात् यतः सा मौखिक-प्रतिबंधकानां अथवा रजोनिवृत्तिपश्चात् हार्मोनानां सह हस्तक्षेपं करोति। अयं समीक्षालेखः सामान्यसूचनाः, स्वास्थ्यविषयक-उपदेशः, तथा च काफ्यादि-उपभोगस्य जोखिम-कारकाः वैज्ञानिकान्, संबंधितान् हितधारकान्, तथा च पठन-पाठन-सङ्गीतान् प्रति प्रसारयितुं प्रयतते। © टेलर एंड फ्रान्सिस् ग्रुप, एल. एल. सी.
MED-5250
कैवल्यस्य च मृत्युः च सम्बद्धः इति अनेकेषु भविष्यसूचक-अध्ययनानि कृतानि । तथापि, अधिकांशं अध्ययनं सम्बन्धं ज्ञातुं अशक्तं अभवत्, यतः तयोः मध्ये अपेक्षाकृतं अल्पं मृत्युः आसीत् । मात्रात्मकं समग्रं अनुमानं प्राप्तुं, सर्वकारणाद्, सर्वकर्करोगाद्, हृदयरोगाद्, हृदयविकाराद्, हृदयरोगाद्, हृदयघातात् च सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं सम्बद्धं पबमेड-मण्डले च २०१३ तमस्य वर्षस्य जनवरीमासपर्यन्तं अद्यतनं ग्रन्थालङ्कारशोधनं कृतम्, येन सम्भाव्य-अवलोकनात्मक-अध्ययनानि च निर्दिश्य, सर्व-कारण-मृत्युः, कर्करोगः, हृदय-रोगः, हृदयरोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, हृदय-रोगः, म्र्धः च काफ-उपभोगस्य सम्बन्धात् सांख्यिक-अवलोकनात्मकं अनुमानं दातुं। आकस्मिक- प्रभाव- मॉडेलानां उपयोगेन समग्र- सापेक्ष- जोखिमानां (आरआर) तथा 95% विश्वास- अन्तरालानां (सीआई) अनुमानार्थं व्यवस्थित- समीक्षा तथा मेटा- विश्लेषणम् कृतम् । सर्वेषु २३ अध्ययनेषु अध्ययनं कृत्वा अध्ययनविशेषेण उच्चतमः कफिसंहारः, कफिसंहारः न्यूनः (≤ १ कप/ दिनम्) इति अध्ययनसम्बद्धेषु सर्वेषु कारणानां मृत्युः समुच्चयितः आरआरः ०.८८ (९५% आईसी ०.८४- ०.९३) आसीत्, १९ धूम्रपानसम्बद्धेषु अध्ययनेषु ०.८७ (९५% आईसी ०.८२- ०.९३) आसीत् । CVD मृत्युः 0. 89 (95% CI 0. 77-1. 02, 17 धूम्रपान- समायोजन- अध्ययनम्) अति- अधिकं धूम्रपानं न्यून- मद्यपानं च 0. 98 (95% CI 0. 95-1. 00, 16 अध्ययनम्) प्रतिदिनं १ कप- मद्यपानं च । कफस्य न्यूनपानाय तुल्यं कफस्य सर्वाधिकपानाय प्रतिषेधः कफस्य कफस्य न्यूनपानाय प्रतिषेधः कफस्य कफस्य कफस्य न्यूनपानाय प्रतिषेधः कफस्य कफस्य कफस्य कफस्य 0. 95 (95% CI 0. 78- 1. 15 , 12 धूम्रपानसम्बद्धानि अध्ययनानि) कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफस्य कफ अयं मेटा-विश्लेषणः प्रमाणात्मकं प्रमाणं ददाति यत् कफस्य सेवनं सर्वकारणानां मृत्युः, सम्भवतः हृदयविकाराणां मृत्युः च प्रतिलोमतः सम्बन्धितः अस्ति ।
MED-5252
पृष्ठभूतः - एट्रियल फिब्रिलिएशन (ए.एफ.) इति दीर्घकालिन-अरिदमियायाः अधिकतरः प्रकारः अस्ति, तथा जोखिमस्य कारकानि अपि सुविख्याताः सन्ति। कैफीनं प्रति अधिकं जोखिमं भवति, तथापि साहित्यस्य विषमप्रमाणं विद्यते । उद्देश्यः - कैफीनस्य दीर्घकालस्य प्रदर्शनेन तथा AF-ना सह सम्बन्धस्य मूल्यांकनम्। रचनाः अवलोकनात्मकानां अध्ययनानां व्यवस्थित समीक्षा च मेटा-विश्लेषणम्। तथ्यान् न स्रोतः: पब्मेड, सेन्टरल, आईएसआई वेब ऑफ नॉलेज, लिलाक्स दिसम्बर २०१२ पुनर्प्राप्तानां लेखानां समीक्षाः, संदर्भानि च व्यापकतया शोधयितवन्तः। अध्ययनस्य चयनः द्वयोः समीक्षकाः स्वतन्त्ररूपेण अध्ययनं शोधयित्वा तेषां लक्षणानि तथा अनुमानानि प्राप्तवन्तः । DATA SYNTESIS: यादृच्छिक- प्रभाव- मेटा- विश्लेषणं कृतम्, तथा एकत्रित- अनुमानं OR तथा 95% CI इत्यनेन व्यक्तम् । इयम्-२-परीक्षणेन विषमजातित्वं निरूपितम् । उपसमूहविश्लेषणं कैफीनस्य मात्रायाः तथा स्रोतः (काफी) अनुसारं कृतम् । परिणामः ११५९३ जनाः, ६ कोहोर्ट्स्, १ च केस- कण्ट्रोल- अध्ययनम् च सम्मिलितवन्तः। कैफीनं प्रति अधिकं जोखिमं न आसीत् (OR 0. 92, 95% CI 0. 82 to 1.04, I(2) = 72%) । उच्चगुणवत्तायाः अध्ययनानां एकत्रितपरिणामाणां परिणामतः कमतर विषमजातीयतायाः (OR 0. 87; 95% CI 0. 80 to 0. 94; I(2) = 39%) सह AF जोखिमस्य 13% घटः अभवत् । कफेनस्य न्यून- मात्रायाः प्रदर्शनेन ओ आर ०. ८५ (९५% आई सी ०. ७८- ९२, आई) = ०%) अन्यत्र मात्रा- स्तरेषु महत्वपूर्णभेदः न दृश्यते । केवलः कफस्य उपभोगः कफेनस्य जोखिमं न प्रभावितवान् । निष्कर्षः कैफीनं एफ़ जोखिमस्य वृद्धिः न करोति । कम मात्रायाम् कैफीनं रक्षात्मकम् प्रभावम् ददाति।
MED-5254
परिचयम् एवं परिकल्पनायाः अस्य अध्ययनस्य लक्ष्यम् आसीत् अमेरिकादेशस्य स्त्रियां कैफीनस्य उपभोगः मूत्र- असंयमस्य (यूआई) तीव्रतायाः सम्बन्धः वर्णयितुम् आसीत् । अस्मिन् प्रमेये मध्यम-उच्च-अधिकं कैफीन-उपभोगः यू.एस.स् त्रीणां यू.आई.संबन्धिनः अन्येषां कारकानां नियन्त्रणं कृत्वा यू.आई.संबन्धिनः भवितव्यम् इति अनुमानम् कृतम् । पद्धतयः अमेरिकायाः महिलाः २००५-२००६ तः २००७-२००८ यावत् राष्ट्रीय-स्वास्थ्य-आहार-परीक्षा-सर्वेक्षण- (NHANES) -मध्ये भागं गृहीत्वा, देशव्यापी-प्रतिनिधित्वेन सर्वेक्षणं कृतवन्तः । इंकन्टिनेन्स् सिव्हेरिटी इन्डेक्सः प्रयोगेण, यू.आइ.इ. इत्यस्य वर्गीकरणं किमपि, मध्यम/ गंभीर इति कृतम् । यू.आइ. प्रकाराः तनावः, आग्रहः, मिश्रितः, अन्ये च। भोजनस्य दैनिकीं पूरयित्वा, औसतं जलम् (ग्रम्/दिनात्), कुल-आहारिक-द्रवम् (ग्रम्/दिनात्), चकार्थि-आहारं (मग्/दिनात्) च चतुर्थांश-विभागेन गणनाम् कृतम् । सामाजिक-जनसांख्यिकी, दीर्घकालिनरोगाः, शरीरमासा सूचकांकः, स्व-मूल्याङ्कितस्वास्थ्यः, अवसादः, मद्यपानः, आहारयुक्तजल-द्रव-ग्रहणम्, प्रजनन-कारकाः च समायोज्य चरण-वारं लॉजिस्टिक-प्रतिक्रान्ति-आदर्शनाः निर्मिताः । परिणामः ४,३०९ गैर- गर्भवतीषु (वयः २० वर्षम्+) स्त्रियांषु, येषु सम्पूर्णं UI तथा आहारविषयकं डेटाः आसीत्, UI प्रबलतायाः प्रमाणं 41. ०% आसीत्, मध्यम- तीव्र UI- ययोः कृते १६. ५% आसीत्, तयोः मध्ये तनाव UI- यः सर्वसामान्यः UI- प्रकारः (३६. ६%) आसीत् । महिलाः प्रतिदिनम् १२६.७ मिग्रॅम् कैफीनं उपभोगयन्ति स्म । बहुविधानां कारकानां समायोजनानन्तरं, उच्चतम चतुर्थांशं (≥२०४ mg/ day) कैफीनं सेवनं कस्यचित् UI (प्रचलनसंभावना अनुपात (POR) १. ४७, ९५% CI १. ०७, २. ०१), किन्तु मध्यम/ गंभीर UI (POR १. ४२, ९५% CI ०. ९८, २. ०७) इति न आसीत् । कैफीन- सेवनं च (तत्परता, तात्कालिकता, मिश्रित) प्रकारेण न संबद्धम् आसीत् । निष्कर्षः कैफीनः प्रतिदिनम् २०४ मिग्रॅः यावत् उपभोगः अमेरिकायाः स्त्रियांषु कस्यचित् UI- सह संबद्धः आसीत्, किन्तु मध्यम- तीव्र UI- न आसीत् ।
MED-5257
पृष्ठभूमयः चियापानं हृदयरोगाणां च सम्बन्धस्य विषये असङ्गतानां महामारीविज्ञानस्य अध्ययनानां प्रतिपत्त्या अद्यतनविश्लेषणं कृतम्। उद्देश्यः चियायाः वा चियायाः फ्लेवोनोइड्सं च हृदयरोगस्य जोखिमं च सम्बन्धिताः प्रकाशितानि अवलोकनशास्त्रीयविद्यानिबंधानि च मेटा-विश्लेषणानि आधारेण चियायाः हृदयरोगाणां च सम्बन्धस्य दृढतायाः च साहित्यविश्लेषणं कृतम्। अस्मिन् विषये त्रिषु डाटाबेस्स्स् मध्ये मेटा-विश्लेषणानि कृतानि, तानि च तयोः अध्ययनैः सह तुलनाः कृतः। वयं अन्वेषणं कृतवन्तः यत् अनुवर्तीषु अध्ययनेषु अपि निष्कर्षः समन्वितः अस्ति वा इति। परिणामः - अनेकेषु महामारीविज्ञानाय अध्ययनानि कृतानि सन्ति, ये च चाय-उपभोगं वा फ्लेवोनोइड-उपभोगं हृदय-रोगं वा स्ट्रोक-रोगं च विषयेषु पञ्चषु मेटा-विश्लेषणेषु संक्षेपं कृतवन्तः सन्ति । यदा सर्वेषां हृदयरोगाणां परिणामः समाविष्टः आसीत् तदा प्रभावस्य विषमत्वम् अवलोकितम् । स्ट्रोकस्य विषये चैव, चियायाः उपभोगस्य विषये च रोगस्य प्रवृत्तिः मृत्युः च सम्यक्, मात्रा- प्रतिसादसम्बन्धः विवक्षितः, चियायाः फ्लेवोनोइड्स- द्रव्यस्य 0. 80 (95% CI: 0. 65, 0. 98) RRs च चियायाः 0. 79 (95% CI: 0. 73, 0. 85) RRs च, यदा उच्च- न्यून- उपभोगस्य तुलनाः कृतः अथवा 3 कप- प्रतिदिनं योजने अनुमानः कृतः। निष्कर्षः - अतः अस्य प्रमाणस्य बलः इदम् अनुमानं समर्थयति यत् चायपानं स्ट्रोकस्य जोखिमम् नीचकर्तुम् शक्नोति।
MED-5258
पृष्ठभूमौ कफः एकः सर्वतः उपभोगः भवति, किन्तु कफस्य उपभोगः मृत्युः च अस्मिन्नपि स्पष्टं नास्ति। पद्धतयः अस्मिन् अध्ययने, राष्ट्रीयस्वास्थ्यसंस्थायाः आहार- स्वास्थ्य- अध्ययनस्य भागः, ५०- ७१ वर्षस्य वयस्य २२९,११९ पुरुषाः, १७३,१४१ स्त्रियां च चर्मरोगाः, कफ- पिबनेन सह मृत्युकर्मः, विशेषः चर्मरोगः च सम्यक् इति अध्ययनम् कृतम् । कर्करोगः, हृदयरोगः, स्ट्रोकः च रोगाः सर्वेषु सहभागीषु न आसन् । कफस्य उपभोगः आधारभूततया एकवारं एव एव मूल्याङ्कितः। परिणामः १९९५ तः २००८ यावत् ५,१४८,७६० वर्षपर्यन्तं सर्वेषां निरीक्षणाय ३३,७३१ जनाः, १८,७८४ जनाः च मृताः। वयस्य अनुरूपं प्रतिमानम्, कफपित्तेन पीतानां मृत्युः अधिकः अभवत् । तथापि, कफपित्तपीतानां धूमपानं च अधिकं जातम्, तंबाखू-धूमपानस्य स्थितिः, अन्यः सम्भाव्यः भ्रान्तिरूपः च समायोजनानन्तरं, कफपित्तपीतानां च मृत्युः च महत्त्वपूर्णः विपरीतसम्बन्धः आसीत् । कफपित्तं न पिबन्ति ये जनाः, तेषां मृत्युः 0. 99 (95% विश्वास- अन्तराल [CI], 0. 95 to 1.04) प्रतिदिनं कफपित्तं पिबन्ति ये जनाः, 0. 94 (95% CI, 0. 90 to 0. 99) प्रतिदिनं कफपित्तं पिबन्ति ये जनाः, 0. 90 (95% CI, 0. 86 to 0. 93) प्रतिदिनं कफपित्तं पिबन्ति ये जनाः, 0. 88 (P< 0. 001 for trend) स्त्रियां प्रतिसङ्ख्यकप्रसङ्गाः 1. 01 (95% CI, 0. 96 to 1. 07), 0. 95 (95% CI, 0. 90 to 1. 01), 0. 87 (95% CI, 0. 83 to ०. ९२), ०. ८४ (९५% CI, ०. ७९- ०९०), ०. ८५ (९५% CI, ०. ७८- ०९३) (P< ०. ०११ प्रवृत्तिः) हृदयरोगाः, श्वसनरोगाः, स्ट्रोकः, आघातः, मधुमेहः, संसर्गः च मृत्युः एव प्रतिकूलसंबन्धेन संदिग्धः किन्तु कर्करोगाः मृत्युः न। उपसमूहयोः परिणामः समानः आसीत्, येषु जनाः कदापि धूम्रपानं न कृतवन्तः, येषां स्वास्थ्यः आरम्भिक- समयात् अति उत्तमम् आसीत्, तेषाम् अपि परिणामः समानः आसीत् । निष्कर्षः इत्थं वृहत् सम्प्रति अध्ययनम् कृतम् यत् कफस्य उपभोगः पूर्णमृत्युः विशिष्टमृत्युः च प्रतिपक्षरूपेण संबद्धः आसीत् । अस्मिन् विषये अस्मिन् लेखे स्पष्टीकरणं ददाति यत्, "अयं कारणं वा सम्बन्धः इति न निर्धारयितुं शक्नोति। (इन्द्र-संस्थायाः राष्ट्रीय-स्वास्थ्य-संस्थानस्य, राष्ट्रीय-कर्करोग-संस्थानस्य, कर्करोग-महामारी-विज्ञान-आनुवांशिकी-विभागस्य अन्तः-सङ्गोष्ठ-अनुसन्धान-कार्यक्रमेण वित्तपोषितम्)
MED-5259
उद्देश्यः कफस्य उपभोगः सर्वकारणानां मृताभावेन च हृदय-रोगाणां (CVD) च सम्बन्धेन मूल्याङ्कनम् । एरोबिक्स सेन्टर लङ्घीय अध्ययनस्य (एसीएलएस) डाटाः ४३,७२७ सहभागीभ्यः ६९९,६३२ व्यक्तिकर्षेभ्यः अनुगमनकालस्य योगदानं कृतवन्तः। १९७१-१२-१३ दिनाङ्के मध्यं, मानकप्रश्नपत्रेषु, रक्तरसायनविश्लेषणं, मानवमापीकरणं, रक्तदाब, विद्युत्-हृदयाङ्कनं, तथा अधिकतम-वर्गित-आकलनपरीक्षा च समाविष्टेन वैद्यकीयपरीक्षायां, व्यक्ति-साक्षात्कारेण एकत्रितानि मूलभूत-तथ्यानि प्राप्तानि। कॉक्स- प्रतिगमन- विश्लेषणम् उपयोगं कृतम् यत् कफ- उपभोगः सर्व- कारण- विशिष्ट- कारण- मृत्युः च संबन्धः परिमाणं प्राप्नोति । परिणामः १७ वर्षे मध्यमे अनुगमनकाले २५१२ मृताः (३२% मृताः हृदयरोगाः) । बहुविधविश्लेषणेषु, कफस्य सेवनं पुरुषानां सर्वकारणमृत्युसंख्येयसंबन्धेन सह संबद्धम् आसीत् । प्रति सप्ताहम् २८ कप- कफ- पिबन् जनाः सर्वकारण- मृत्युः अधिकः आसीत् (प्रतिकूल- अनुपातः (HR): १.२१; ९५% विश्वास- अन्तरालः (CI): १.०४- १.४०) । तथापि वयस्य आधारतः स्तरीकरणं कृत्वा, युवा (< ५५ वर्ष) पुरुषः तथा महिलाः उच्चः कफः उपभोगः (सप्ताहे २८ कपः) तथा सम्भाव्य भ्रान्तिकारकानां तथा फिटनेस स्तरस्य समायोजनानन्तरं सर्वकारणमृत्युः सांख्यिकीयदृष्ट्या महत्त्वपूर्णं सङ्घं दर्शयन्ति (HR: १.५६; ९५% CI: १.३०- १.८७ पुरुषानां च HR: २.१३; ९५% CI: १.२६- ३.५९ स्त्रियां च क्रमशः) । निष्कर्षः अस्य बृहत् समूहस्य मध्ये, कफस्य उपभोगः सर्वकारणमृत्युः च पुरुषेषु तथा 55 वर्षस्य आयुः < पुरुषेषु च स्त्रीषु च सकारात्मकं सम्बन्धं विलोकितम् । अस्मिन् विषये प्राप्ताः निष्कर्षः एव यत्, युवा जनाः अधिकं कफं (तथा प्रतिदिनम् >४ कपम्) न पिबन्ति इति सूचितम् उचितम् । तथापि, अन्यजनसमूहानां भवितव्यानि अध्ययनानि यावत्, अस्य निष्कर्षस्य मूल्यांकनं करणीयम् ।
MED-5261
ध्येयः - प्रकार-२ मधुमेह-रोगादिषु विषयेषु मोनोअनसैचुरेटिड (MUFAs) तथा स्यतुरेटिड (SAFAs) फैटी एसिडस् (fatty acids) -ानां उपभोगस्य अन्तःस्थल-कार्यस्य तीव्रप्रभावस्य अध्ययनम् । अन्वेषणस्य स्वरूपं च पद्धतयः - २३ जनाः २ भिन्नानि आइसोकैलोरीभोजनानि खादतः, एकः अति-वर्जिन जैतूनतेलः, अन्यः अति-वर्जिन मक्खनः इति रूपेण, एकं बहु-अल्फा-अल्फा-अल्फा-अल्फा-अल्फा-अल्फा-अल्फा-अल्फा-अल्फा-अल्फा-अल्फा-अल्फा-अल्फा-अल्फा युक्तं भोजनं खादतः। अन्तःस्थलस्य कार्यस्य मूल्यांकनं प्रवाह- मध्यस्थितविस्तारस्य (FMD) निर्धारणेन कृतम् । RESULTS-FMD इत्यनेन MUFA- समृद्धभोजनानन्तरं लक्षणीयपरिवर्तनं न कृतम् किन्तु SAFA- समृद्धभोजनानन्तरं घटः अभवत् । प्रयोगे, एम.एफ.डी. इत्यस्य क्षेत्रस्य वृद्धिः वक्रस्य अधः व्यक्तः, एम.यू.एफ.ए. समृद्धभोजनस्य पश्चात् ५.२.५% एव वर्धितः, स.ए.एफ.ए. समृद्धभोजनस्य पश्चात् १६.७% एव घटितः (Δ = - ११.५% ± ६.४%; P = ०.००८) । निष्कर्षः- SAFA- समृद्धभोजनस्य उपभोगः अन्तःस्थाने हानिकारकः भवति, जबकि MUFA- समृद्धभोजनः प्रकार- २ मधुमेहयुक्ताः जनाः अन्तःस्थाने कार्यस्य हानिं न करोति ।
MED-5262
परिमतः हृदयरोगस्य जोखिमं कमयितुं आहारयुक्त चिकित्सायाः लक्ष्यरूपेण चयापचयसंघातसंघातस्य लक्षणं ज्ञातम् अस्ति; तथापि चयापचयसंघातस्य कारणं आहारस्य भूमिकां न ज्ञातम् अस्ति। ध्येयः - मेटाबोलिक सिन्ड्रोम् रोगिणां अन्तःस्थलक्रियायां तथा रक्तवाहिन्याम् ज्वलनं दर्शयति, अतः मेटाबोलिक सिन्ड्रोम् आहारस्य प्रभावं परीक्षणीयम् । डिझाईन, सेटिंग, आणि रुग्ण: इटली देशे एकम् विश्वविद्यालय-अस्पतालम् मध्ये जून २००१ तः जनवरी २००४ पर्यन्तं अकरणीयम्, एक-अंधं परीक्षणम् अकरोत्, यस्मिन् मेटाबोलिक सिन्ड्रोम् (अर्थात् चयापचय-सङ्क्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण-संक्रमण हस्तक्षेपः हस्तक्षेपसमूहस्य (n = 90) रुग्णाः भूमध्यसागरसदृश आहारस्य पालनं शिक्षिताः, तथा पूर्णबीजानां, फलानां, शाकाहारीनां, नट्सानां, जैतूनतेलानां च दैनिक उपभोगं वर्धयितुं विस्तृतं परामर्शं प्राप्तवन्तः; नियंत्रणसमूहस्य (n = 90) रुग्णाः संयमयुक्त आहारं (कार्बोहाइड्रेट्सः ५०-६०%; प्रोटीनः १५-२०%; कुलशर्कराः < ३०%) अनुचरितवन्तः । मुख्यम् परिणामकर्मः पोषकद्रव्येषु उपभोगः, रक्तचापस्य मापनं तथा रक्तशैलिकानां संचयप्रतिक्रियायाः मापनं, लिपिड-ग्लूकोज-परिमाणं, इन्सुलिनसंवेदनशिलता, उच्चसंवेदनशिलतायुक्ते सी-प्रतिक्रियायुक्ते प्रोटीनस्य (एचएस-सीआरपी) च अन्तर्ल्युकिन-६ (आईएल-६), ७ (आईएल-७) तथा १८ (आईएल-१८) च परिचलनं। परिणामः - २ वर्षानन्तरं भूमध्यसागरस्य आहारं कुर्वन् जनाः एकोत्पादितं वसा, बहुउत्पादितं वसा, तंतुः च अधिकं खादन्ति, तैः ओमेगा-६-ओमेगा-३-अक्सिड् द्रावणं न्यूनं भवति। दक्षतासमूहस्य मध्ये फलं, शाक्यं, नटः च (दिनं २७४ ग्रामम्), पूर्णबीजम् (दिनं १०३ ग्रामम्), जैतूनतेलम् (दिनं ८ ग्रामम्) च च उपभोगः अपि लक्षणीयतया अधिकः आसीत् (पी <.००१) । शारीरिकक्रियायाः स्तरः उभयसमूहयोः मध्ये लगभग ६०% वृद्धिः अभवत्, समूहयोः मध्ये भेदः न अभवत् (पी = ०.२२) । शरीरस्य औसत (SD) भारः नियन्त्रणसमूहस्य (P<. 001) तुलनायां हस्तक्षेपसमूहस्य रोगिणां (- 4. 0 [1. 1 kg]) अधिकं घटत इति दर्शयति । नियंत्रण आहारस्य उपभोगेन सह रोगिणां तुल्यम्, हस्तक्षेप आहारस्य उपभोगेन सह रोगिणां रक्तस्राव- केन्द्रकानां hs- CRP (P =. ०१), IL- ६ (P =. ०४), IL- ७ (P = ०. ४), IL- १८ (P = ०. ३) इत्यस्य लक्षणीय- न्यूनता आसीत्, तथा इन्सुलिनप्रतिरोधस्य (P <. ०१) घटः अपि आसीत् । अन्तःस्थलक्रियासम्बन्धिनः गुणाः हस्तक्षेपसमूहस्य मध्ये वर्धन्ते (औसत [SD] परिवर्तनम्, +1. 9 [0. 6]; P<. 001) किन्तु नियंत्रणसमूहस्य मध्ये स्थिराः (+0. 2 [0. 2]; P =. 33) । २ वर्षे अनुगमनकाले ४० रुग्णाः अन्तर्भाषणसमूहस्य मेटाबोलिक सिन्ड्रोम् लक्षणानि अद्यापि विद्यमानाः, ७८ रुग्णाः नियंत्रणसमूहस्य (पी < . निष्कर्षः भूमध्यसागरस्य आहारः चयापचयसंघातस्य च हृदय-रक्त-संघातस्य जोखिमम् अपि घटयितुं समर्थः भवति ।
MED-5268
अलिभतेलस्य हृदयं रक्षणीयं गुणः प्रसिद्धः अस्ति, तथापि एपिडिमियोलॉजिकल-डाटाः एतादृशम् एव, यत् अलिभतेलस्य उपभोगः हृदयविकाराणां घटनां कमयति इति अद्यापि सीमितम् अस्ति । अतः अस्मिन् विषये स्पेन्स्- देशे युरोपियन् प्रोस्पेक्टीव् इन्वेस्टीगेशन इन कॅन्सर एण्ड न्युट्रिशन (EPIC) इति अध्ययनम् कृतम् । अस्मिन् विश्लेषणे ४०,१४२ जनाः (३८% पुरुषः) सम्मिलिताः, येषु आरम्भिक- समयात् CHD इवेंट्सः न आसीत्, येषु १९९२ तः १९९६ पर्यन्तं पञ्च EPIC- स्पेन केन्द्रात् भर्तीं कृतम् आसीत्, तथा २००४ पर्यन्तं अनुगमनं कृतम् । भोजनं जीवनशैली च सम्बन्धि सूचनाः साक्षात्कार- प्रदत्त प्रश्नावलीभिः प्राप्ताः । कोक्स-प्रमाणात्मक-प्रतिक्रिया-आदर्शनाः प्रयोगाः प्रमाणीकृत-सङ्क्रमित-सङ्क्रमित-रोगाणां च जैतून-तेल-उपभोगस्य सम्बन्धस्य (ऊर्जा-सङ्क्रमित-चतुष्टय-विभागेषु च प्रत्येकम् १० ग्राम-दिवसे प्रति ८३६८ किलो-जूलियन् (२००० किलो-कैलरी) वृद्धिः) मूल्यांकनार्थं, सम्भावित-संभ्रान्तकानां कृते समायोजनं कृत्वा, प्रयुक्ताः। १०. ४ वर्षे अनुगमनकाले ५८७ (७९% पुरुष) CHD घटनाः प्रतिपादिताः । आहार- दोष- रिपोर्टिन्स् (खोः अनुपातः (HR) ०. ९३; ९५% CI ०. ८७, १. ०० प्रति १० ग्रामम् प्रतिदिनं प्रति ८३६८ किलोज् (२००० किलोज्) तथा HR ०. ७८; ९५% CI ०. ५९, १. ०३ उपरि- निम्नवर्गस्य कृते) बहिष्कृत्य जैतून- तैल- सेवनं हृदयरोग- जोखिमैः प्रतिकूलरूपेण संबद्धम् आसीत् । ओलिव आयलस्य उपभोगः (१० ग्राम प्रति दिन प्रति ८३६८ किलोज् (२००० किलोरियन्) ) च हृदयरोगाः प्रति विपरीतसम्बन्धः कियत्पिपिपि धूम्रपानं न कुर्वन् (११% घटः CHD जोखिम (P = ०.०४८)) कियत्पि/ न्यूनं मद्यपानं कुर्वन् (२५% घटः CHD जोखिम (P < ०.००१)) कियत्पि कुमारी जैतूनलये उपभोगं कुर्वन् (१४% घटः CHD जोखिम (P = ०.०७२)) मध्ये अधिकः आसीत् । तात्पर्यम् - जैतूनतेलस्य उपभोगः सीएचडी घटनायाः न्यूनं जोखिमं प्रति संबंधितः आसीत् । इत्थं मेडिटेरेनियन आहारस्य अन्तर्गतम् आलिव तैलं परम्परागतं पाकप्रयोगे संरक्षणाय सीएचडी भारं निवारयितुं आवश्यकता अस्ति इति प्रमाणीकृतम्।
MED-5270
अन्तःस्थलक्रियायाम् विकारः मधुमेहरोगिणां हृदयरोगाधिकरणाय सम्बद्धः भवति । अस्मिन् विषये, ओलिक-अम्लयुक्त आहारस्य प्रभावं इन्सुलिनप्रतिरोधस्य तथा अन्तोथिल-आश्रित वासोरेक्टिविटीयाः प्रकार-२ मधुमेहस्य विषये अध्ययनम् कृतम् । ११ प्रकार- २ मधुमेह- रोगिणः सामान्य- लिनालिक- अम्ल- समृद्ध आहारात् परिवर्तितवन्तः, तैल- अम्ल- समृद्ध आहारेण च २ मासान् उपचाराः कृतवन्तः । इन्सुलिन- मध्यस्थेन ग्लूकोज- परिवहनं पृथक्कृत- एडिपोसाइट्स- मध्ये मापितम् । अडिपोसाइट्सस्य झिल्लीनां फैटी एसिड रचनां ग्यास- लिक्विड क्रोमैटोग्राफीयाम् निर्धारितं च, प्रत्येकं आहारकालस्य अन्ते सत्रीयफिमोरल धमनीयां फ्लो- मेडिएटेड एण्डोथेलियम- आश्रित- स्वतन्त्र वासोडिलेटेशनं मापितम् । ओलेइक एसिड- समृद्ध आहारस्य उपभोगात् ओलेइक एसिडस्य महत्त्वपूर्णः वृद्धिः, लिनोलेइक एसिडस्य घटः च अभवत् (p< 0. 0001) । मधुमेहस्य नियन्त्रणं आहारभेदेन भिन्नं न आसीत्, किन्तु ओलेइक- अम्लयुक्त आहारभेदेन उपवासकाले ग्लुकोज- इन्सुलिन- रसायनस्य सूक्ष्मः किन्त्व् अर्थपूर्णः घटः अभवत् । इन्सुलिन- उत्तेजिते (1 एनजी/ एमएल) ग्लूकोज- परिवहनं ओलेयिक- अम्ल- समृद्ध आहारे लक्षणीयतया अधिकम् आसीत् (०. ५६+/ - ०. १७ विरुद्धम् ०. २९+/ - ०. १४ nmol/ १०) कोष्ठिकाः/ मिन, p< 0. 0001). अन्तःस्थ- आश्रितप्रवाह- मध्यस्थिता वासोदिलापनं (FMD) ओलेयिक- अम्ल- समृद्ध आहारे लक्षणीयतया अधिकम् आसीत् (३. ९०+/ ०. ९७% विरुद्ध ६. १२+/ १. ३६% p< 0. 0001) । एडिपोसाइट् झिल्ली ओलेयिक/ लिनोलेयिक एसिड- इत्येवं इन्सुलिन- मध्यस्थतायुक्तं ग्लूकोज- परिवहनं (p< 0. 001) इत्यनेन महत्वपूर्णं सम्बन्धं आसीत् किन्तु इन्सुलिन- उत्तेजिते ग्लूकोज- परिवहनं तथा अन्तोत्थिलीय- आश्रित- एफएमडी- रोगस्य परिवर्तनं च न आसीत् । एडिपोसाइट् झिल्ली ओलेयिक/ लिनोलेयिक एसिडस् तथा अन्तोथिल- आश्रित- एफएमडी (r=0. 61, p<0. 001) इत्ययोः मध्ये महत्त्वपूर्णं सकारात्मकं सम्बन्धम् आसीत् । प्रकार- २ मधुमेहस्य बहुअसृप्त आहारात् एक-असृप्त आहारं प्रति परिवर्तनेन इन्सुलिनप्रतिरोधः घटते, अन्तोथिल- आश्रित वासोदिलाटनं च पुनः भवति, येन भूमध्यदेशीय- प्रकारस्य आहारस्य रक्त- वात- संवर्धक- लाभानां व्याख्यां कर्तुं शक्यते ।
MED-5271
उद्देश्यः - अधोलिखित अध्ययनं अन्तःस्थलक्रियायां भूमध्यसागरीय आहारस्य घटकानां भोजनानन्तरं प्रभावं अध्ययनं कृतम्, यानि एथेरोजेनिक कारकानि भवितुम् अर्हन्ति । पृष्ठभूमयः - मेडिटेरेनियन आहारः, जैतूनतेलम्, पास्ता, फलं, शाकाहारं, मत्स्यम्, मद्यम् च युक्तः अस् ति, अतः हृदय-रक्त-संयन्त्र-सङ्घातानां अप्रत्याशितं न्यूनं दरं भवति। लियोन आहार हृदयाध्ययनम् अवलोक्य यत् भूमध्यसागरस्य आहारः, यत् ओमेगा-३-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्गस्य-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्गः। पद्धतिः - अस्मिन् विषये १० स्वस्थानाम् सामान्यलिपिडेमियायाः विषयाः पञ्चभोजनानि ९०० किलोकैलोरीयाः ५० ग्रामस्य च वसायुक्तानि अभूवन् । त्रयः भोजनानि विभिन् न प्रकारेण वसायाः स्रोतः आसन् - जैतूनतेलम्, कनोलातेलम्, साल्मनः च। अलिभतेलयुक्तेषु द्वेषु भोजनानि अपि विटामिन-एन्टी-अक्सिडेन्ट् (C and E) अथवा खाद्यपदार्थानि (बाल्सामिक-विनेगर, सलाद) आसन् । वयं प्रत्येकभोजनात् पूर्वं च ३ घन्टेभ्यः पश्चाद् सीरमस्य लिपोप्रोटीनं ग्लुकोजं च ब्राचियल- धमन्यस्य प्रवाह- मध्यस्थतायुक्तं वासोडिलेटेशनं (FMD), अन्तःस्थल- कार्यस्य सूचकं मापयाम। परिणामः - पञ्चभोजनैः द्रवत्रिग्लिसराइडस् परिमाणं वर्धितम् किन्तु अन्य लिपोप्रोटीनस् अथवा ग्लुकोजस् मध्ये भोजनानन्तरं ३ घटे परिवर्तनं न अभवत् । जैतूनतेलस्य भक्षणेन मुखरोगस्य ३१% घटः अभवत् (१४.३ +/- ४.२% तः ९.९ +/- ४.५% , पी = ०.००८) । सीरमत्रिग्लिसराइडस् तथा एफएमडीस् मध्ये भोजनानन्तरं परिवर्तितानां परिवर्तनानां मध्ये एकं विपरितसंबन्धः अवलोकितः (r = - 0. 47, p < 0. 05) । अन्ये चात्र भोजनानि मुखरोगं लक्षणीयतया न निवारयन्ति स्म । निष्कर्षः अन्तःस्थलक्रियायां भोजनानन्तरं प्रभावस्य दृष्ट्या भूमध्यसागरस्य तथा लियोनस्य आहारस्य लाभकारी घटकानि अणुनाशक-समृद्धानि खाद्यपदार्थानि, यथा-भाज्यं, फलानि, तेषां व्युत्पादकाः यथा-विनेगरः, ओमेगा-३-समृद्धः मत्स्य-कनोला-तेलः च।
MED-5273
ध्येयः - जैतूनतेलयुक्तः भूमध्यसागरस्य आहारः हृदयरोगात् रक्षति, यस्मिन् ज्वलनप्रक्रियायाः सम्भाषणं भवति। अस्मिन् अध्ययने मानवानां मोनोन्यूक्लेअर-कोशिकाणां सूजन-मध्यस्थानां उत्पादनं प्रति अति-उपमृज्य जैतून-तेले विद्यमानानां फेनोलिक-संयोजकानां प्रभावं अध्ययनम् कृतम् । विधिः- विसृजन् रक्तसंवर्धनं लिपोपोलिसैकेराइडैः उत्तेजितं कृत्वा फेनोलिक्स (वैनिल्, पी-कुमारिक, सिरिन्गिक, होमोवनिलिक, कैफीन एसिड, केम्पफेरोल, ओलेयूरोपेन ग्लिकोजिड, टायरोसोल) १०-७-१०-४ M. परिणामः ओलेयूरोपेन ग्ल्यकोसाइड् च कैफीन एसिड् अन्तर्ल्युकिन- १ बीटा- एकाग्रताम् अवमन्यत। १०- ४- M- एकाग्रतायां ओलेयूरोपेन ग्लिकोसाइडः ८०% अन्तर्ल्युकिन- १ बीटा- उत्पादनं प्रतिरोधयति, कफीनं एसिडः ४०% उत्पादनं प्रतिरोधयति । काम्फेरोल्- औषधैः प्रोस्टाग्लान्डिन्- ई२- रसायनस्य एकाग्रता घटते स्म । १०- ४- M एकाग्रतायां काम्फेरोल्- द्रावणं प्रोस्टाग्लान्डिन्- ई- २ निर्मातुं ९५% अवरोधयति । न तु अन्तर्ल्युकिन- ६ अथवा ट्युमर नेक्रोसिस फॅक्टर- अल्फा- इतराणां साङ्केतिकानां प्रभावः दृश्यते, न च अन्योत्पादानां प्रभावः। निष्कर्षः - कियत् अपि न, किन्तु सर्वम्, अतिवर्जिन् जैतूनतेले प्राप्तम् फेनोलिकम् यौगिकम् मानवस्य पूर्णरक्तसंवर्धनद्वारा ज्वलनमध्यस्थानां उत्पादनं निपातयति । इदम् अतिवर्जिन् जैतूनतेलस्य प्रतिरोधात्मक गुणानां कारणम् भवितुम् अर्हति।
MED-5276
पृष्ठभूतः कोष्ठकपरिवर्तनं कोरोनरी धमनी अन्तःस्थलक्षणा विकारः (ईडी) च भवति तथा पट्टिका निर्माणं भवति । क्लीनिक- घटनाः यथा अस्थिर- अङ्गुष्ठ- ज्वरम्, तीव्र- कोरोनरी सिन्ड्रोम् च ईडी- रोगस्य सामान्यं परिणामम् अस्ति । आरबी-८२ पीई-रोगस्य लक्षणं यत् कोरोनरी धमनी ईडी, विश्रामकाले परफ्यूजनस्य असामान्यता अस्ति, यत् तनावात् पश्चाद् सुधरेत् । जोखिम कारक संशोधन अध्ययन, विशेषतया कोलेस्ट्रोल- कमकरण- परीक्षणों में, कोरोनरी धमनी ईडी को प्रतिवर्ती सिद्ध किया गया है। अन्येषु अध्ययनेषु कमलद्रव्ययुक्त आहारपरिवर्तनं कोरोनरी धमनीरोगस्य सुधारेण सह संबन्धितः अस्ति। उद्देश्यः - अयं अध्ययनः कमलद्रव्ययुक्त भोजनस्य पश्चात् उच्चतरतर टीजी सामग्रीसहितं भोजनं कृत्वा मयोकार्डियलप्रफ्यूजनस्य परिवर्तनं, तथा भोजनानन्तरं सीरम टीजी-प्रफ्यूजनं च मूल्यांकनं करोति। पद्धतिः - अनियमितीकृत, डबल-ब्लाइण्ड, प्लेसबो-नियन्त्रित, क्रॉस-ओवर-डिजाइनयुक्ते १९ रुग्णां (१० ईडी-रोगिणः, ९ सामान्यप्रफ्यूजनयुक्ताः) आरबी-८२ पीईटी-प्रयुक्ते विश्रामस्थ मयोकार्डियल-रक्तप्रवाहस्य तथा एडेनोसिन्-तदस्य च परीक्षणं कृतवन्तः। पी. ई. टी. प्रतिमायां द्रवत्रिग्लिसराइडस् च ओलेस्ट्रा (ओए) भोजनात् पूर्वम्, पश्चात् च प्राप्ताः (२. ७ ग्रॅम टीजी, ४४ ग्रॅम ओलेस्ट्रा) तथा उच्च-मृदुभोजनात् (४६. ७ ग्रॅम टीजी) । भोजनं कार्बोहाइड्रेट्, प्रोटीन, कोलेस्ट्रोल- सामग्री च समन्वितम्। परिणामः ईडीयुक्तेषु रुग्णां मध्ये ओए भोजनस्य पश्चात् उच्च-मात्रायुक्त- भोजनस्य तुल्यम् मायोकार्डियल- परफ्यूजनम् (uCi/ cc) ११- १२% वर्धितम्। सर्वेषु रोगिषु एकत्रि- षु, ओलेस्ट्रा- उपभोगात् अनन्तरं भोजनं कृत्वा ६ घण्टायां ओलेस्ट्रा- उपभोगात् अनन्तरं सीरम- टीजी- स्तरं लक्षणीयतया घटयति, एंडोथेलियल- रोगादिषु रोगिषु मायोकार्डियल- परफ्यूजनं च वर्धयति।
MED-5278
अलिकवर्षेषु एण्डोथेलियल् डिसफंक्शनं एथेरोस्क्लेरोसिसस्य प्रारम्भिक लक्षणं जातम् । अन्तःस्थलस्य कार्यस्य मापनं नान्वैषधात्मकरूपेण ब्राचियल- धमन्यस्य अल्ट्रासाउण्ड- परीक्षणेन कर्तुं शक्यते । अनेकेषु एथेरोस्क्लेरोसिसः कारकानाम् कारणात् अन्तःस्थलस्य कार्यम् अपि हानिः भवति । एतेषु केचन कारकानि लिपोप्रोटीनानि सन्ति यथा किञ्चित् प्रकारः निम्न-घनत्वेन युक्तः लिपोप्रोटीनः, भोजनानन्तरं चिलोमिक्रॉन- अवशेषः, उपवास-त्रिग्लिसराइड-समृद्धः कणः, मुक्तः फैटी एसिडः च । उच्च-मृदु-आहारः अन्तःस्थ-अङ्गस्य कार्यस्य अपि प्रतिकूलम् प्रभावं करोति । अनेकेषु हस्तक्षेपैः अन्तःस्थलस्य कार्यस्य सुधारेण हृदय-रक्त-संवहनीय घटनायाः घटः अपि घटितुं शक्नोति । अन्तःस्थलक्रियायाः मापनं अन्ततः कोरोनरी धमनीरोगस्य जोखिमं निर्धारयितुं उपयोगी सूचकाङ्कः भवति ।
MED-5283
चकलेटः/काकोआः शतकाणि यावत् स्वादिष्टं च तथा स्वास्थ्यप्रभावं च ददाति स्म । पूर्वं चकलेटस्य वसायुक्तत्वेन आलोचना जातः, तस्य उपभोगः चकलेटस्य रोगस्य उपचारं न कृतः, अपितु पापम् आसीत्, यतो हि चकलेटः कुष्ठरोगः, क्षय, लठ्ठता, उच्चरक्तचापः, हृदयरोगः, मधुमेहः च वर्धते स्म । अतः अनेकचिकित्सकाः रोगिणां स्वास्थ्यं प्रति अतिशयेन चकलेटस्य उपभोगस्य सम्भावितानां खतराः अवगच्छन्ति स्म। तथापि, कोकाओमध्ये जैविकदृष्ट्या सक्रियः फेनोलिक-संयोजकः अधुना आविष्कृतः, येन वृद्धेः, ऑक्सिडेटिव्ह-तणावस्य, रक्तदाबस्य विनियमनस्य, तथा धमनी-संक्षारणे च तस्य प्रभावस्य विषये अनुसंधानं उत्प्रेरितम् । अद्य चकलेटस्य अतीव अणुनाशकत्वेन प्रशंसा भवति। तथापि अनेकानि अध्ययनानि, परस्परविरोधीनि फलाणि, पद्धतिविषयकविषयेषु चिन्ताः च स्वास्थ्यसेविकाणां जनसामान्याणां च स्वास्थ्यस्य प्रभावविषये उपलब्धानि प्रमाणानि बोधयितुं कठिनानि कृतवन्तः । अस्मिन् विषये अधोलिखितानि समीक्षायाः उद्देश्यः चकलेटस्य उपभोगस्य लाभं च जोखिमं च विषये गतदशकालं कृतानि अन्वेषणानि व्याख्याय।
MED-5284
उद्देश्यः चकलेटस्य नित्यः सेवनं शरीरस्य भारस्य घटः इति त्रिषु क्रॉस-सेक्शनल-महामारीविज्ञानस्य अध्ययनेषु नानुपपन्नम् । अस्मिन् विषये अस्मिन् लेखे अवलोकितानि परिणामानि अधिकं परिष्कृतं भवितव्यम् इति विश्लेषणं कृत्वा अनुमोदितानि। पद्धतयः अस्मिन् समुदाये आत्रेयस्क्लेरोसिस जोखिम- समूहस्य डाटाः उपयुज्यमानाः । सामान्य आहारयुक्तं सेवनं प्रश्नपत्रेण प्रारम्भिक (१९८७- १९९८) तथा षड्वर्षानन्तरं च मूल्याङ्कितम् । प्रतिभागिनः सामान्यतः १ औंस (∼२८ ग्राम) पोषणं खादन्ति इति प्रतिवेदनं दत्तवन्तः । शरीरस्य भारं तथा च उचां च द्वौ यात्रायां मापयेत् । अनुपलब्धं डाटा बहुविधं गणनायाम् अददात् । चकलेटस्य सेवनं वसायुक्ततायाः च सम्भावितसम्बन्धानां मूल्यांकनार्थं रेखात्मक- मिश्र- प्रभाव- मॉडेलानि प्रयुक्तानि। परिणामः प्रथमं च द्वितीयम् च भ्रमणम् १५,७३२ तथा १२,८३० प्रतिभागिनां डाटाः आसन् । चकलेटस्य अधिकं सेवनं समयानन्तरं द्रव्यमानस्य लक्षणीयतया अधिकं वृद्धिं दद्यात्, औषध-प्रतिक्रियायाः आधारात् । उदाहरणार्थम्, प्रतिभागिनः ये प्रतिमासेभ्यः कमतरम् चॉकलेटं खादन्ति, तेषां तुल्यम्, ये प्रतिमासेभ्यः १- ४ समये च कमतः साप्ताहिकम् चॉकलेटं खादन्ति, तेषां शरीरस्य द्रव्यमानसूचकः (किलो/ मिट्) ०.२६ (९५% CI ०.०८, ०.४४) तथा ०.३९ (०.२३, ०.५५) इत्यनेन वर्धते, षड्वर्षे अध्ययनकाले। क्रॉस सेक्शन विश्लेषणम् चकलेटस्य उपभोगस्य आवृत्तिः शरीरस्य भारः प्रतिलोमतः आसीत् । पूर्वं स्थूलता- सम्बन्धि- रोगाः सहभागीः निष्कासितः जातः, अतः अस्य विपरीतसम्बन्धस्य प्रभावः न्यूनः अभवत् । अस्मिन् विषये अध्ययनं कृतः सर्वेषु देशेषु, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च, सर्वेषु देशेषु च। ते रोगाः प्राप्ताः अभवन्, अतः एते आहारपरिवर्तनं कुर्वन् ति स्म । निष्कर्षः अस्माकं प्रागितिमाविश्लेषणात् चकलेटस्य सेवनं दीर्घकालिनं वजनवृद्धिसंबन्धेन, मात्रा-प्रतिसर्जनप्रकारेण सह संबद्धम् इति निष्पन्नम् । अस्मिन् विषये आगतं प्रतिवेदनं यत् चकलेटस्य सेवनं शरीरस्य भारं घटयति, सः पूर्वं जघन्यरोगं न लभमानानां प्रतिभागिनां कृते न लागूः आसीत् ।
MED-5286
लब्धाः जनस्वास्थ्यस्य महत् समस्याः सन्ति, तेषां संख्या अपि नाटकीयरूपेण वर्धते। आहारं व्यायामञ्च सामान्यतः स्थूलतायाः निवारणार्थं च अनुशंसितं भवति, तथापि परिणामः प्रायः परस्परविरोधी भवति । बहुफेनल्-द्रव्यैः (Polyphenols) -अनेन प्रकारेण मधुमेहस्य (Type II) हृदयरोगस्य च जोखिमस्य घटः सिद्धः अस्ति। डार्क चकलेटः बहुफेनल्-द्रव्यैः विशेषतया फ्लेवनल्-द्रव्यैः युक्तः अस्ति, अतः अस्य चकलेटस्य चकारः लब्धाः भवितुम् अर्हति, यतः अस्य चकलेटस्य चकारः लब्धाः चकारः चकारः चकारः च भवति। एतद् परिणामं मोटापेः, कोष्ठसंवर्धनस्य च पशुमात्राणां च प्रयोगेषु तथा मानवानां च क्वचित् अवलोकनात्मक- क्लिनिकल- अध्ययनेषु अध्ययनम् कृतम् । अद्यपर्यन्तं कृतानि अनुसन्धानाः आशाजनकानि परिणामानि प्रदर्शिताः, यथा कोका-अल्-डार्क चकलेटः लठ्ठतायाः शरीरस्य भारस्य च विनियमनं कर्तुं अनेकेषु यन्त्रैः साहाय्येन शक्नोति, यथा - फैटी एसिड-संश्लेषणस्य भागिभूतानां जीनानां अभिव्यक्तिम् घटयति, वसाः कार्बोहाइड्रेट् च पचनं तथा अवशोषणं घटयति, तृप्तिः वर्धते च। Copyright © 2013 जॉन विली एंड सन्स, लिमिटेड.
MED-5287
आहारस्य स्वास्थ्यस्य च सम्बन्धे प्रौढाः चक्राणां उपभोगस्य विषये अध्ययनं अतीव सीमितम् अस्ति । अस्मिन् अध्ययने १९ वर्षं यावत् वयस्काः (n = १५,०२३) १९९-२००४ राष्ट्रीय-स्वास्थ्य-आहार-परीक्षा सर्वेक्षण-प्रकरणे भागं गृहीत्वा, कुल-चॉकलेट-आहारं, चॉकलेट-आहारं, च्कर-आहारं च एनर्जी-प्रभावं, स्यतुरेत-अमली-अम्ल-अम्ल-अम्ल-अम्ल-अपि च्कर-आहारं, भारं, हृदय-रोग-रोगस्य जोखिम-कारकं, चयापचय-सङ्क्रमण-संघात-संघात-संघातं, आहार-गुणवत्ता च निर्धारयत् । २४- घन्टे आहार- स्मरणं सेवनं निर्धारयितुं प्रयुक्तम् । कोवरिएट्-सङ्कुचितं माध्यम् ± एसई च चन्दन-उपभोग-समूहानां कृते प्रादुर्भाव-दरं निर्धारितम् । हृदय- रक्त- धमन्य् जोखिम- कारकानां तथा मेट्- स् स् स्- स् वकानां संभावनां निर्धारयितुं सम्भाव्यता- अनुपातं प्रयुक्तम् । २१.८%, १२.९% तथा १०.९% वयस्काः क्रमशः कुल, चकलेट, च्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख् प्रतिदिनं प्रतिव्यक्ति औसतं कुल, चकलेट, च्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख्ख ऊर्जा (९९७३ ± ९२ विरुद्ध ९०२७ ± ५० केजे; पी < .०००१), स्यतुरेत् फैटी एसिडस् (२७.९ ± ०.२६ विरुद्ध २६.९ ± ०.१८ ग्राम; पी = .००५८) च च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् शरीरमासा सूचकाङ्कः (२७.७ ± ०.१५ विरुद्ध २८.२ ± ०.१२ किलोग्राम/मिटरः २; पी = ०.००९२), कमरपरिधिः (९२.३ ± ०.३४ विरुद्ध ९६.५ ± ०.२९ सेमी; पी = ०.००५१), च- प्रतिक्रियाशीलप्रथिनाः (०.४० ± ०.०१ विरुद्ध ०.४३ ± ०.०१ मिग्रस्/डिलिटरः; पी = ०.०४८७) स्तरः कन्दुकं उपभोगिषु गैर- उपभोगिषु न्यूनः आसीत् । मिठाई उपभोगिनः १४% घटः रक्तचापस्य वृद्धिः (P = .०४६६) आसीत्; चॉकलेट उपभोगिनः १९% घटः उच्च-घनत्वयुक्त लिपोप्रोटीन कोलेस्टरोलस्य (P = .०३६४) घटः च १५% घटः मेटस् (P = .०४५३) इति जोखिमः आसीत् । न च चैतदपि नानाविधत्वेन, न च तत्तदपि नानाविधत्वेन। Copyright © 2011 Elsevier Inc. सर्वाधिकारः सुरक्षितः।
MED-5290
लक्ष्यम् - आहारात् लवणस्य न्यूनतायाः प्रयोगे प्राप्ते रक्तचापस्य न्यूनतायाः मात्रायाः भिन्नजनसमूहानां रक्तचापस्य तथा सोडियमस्य सेवनस्य अनुमानानां अनुरूपं अस्ति वा नास्ति, इति निर्धारणं कृत्वा यदि एवम् अस्ति तर्हि हृदयविकाराणां मृत्कायां तथा स्ट्रोक-रोगाणां मृत्युदरस्य विषये आहारात् लवणस्य न्यूनतायाः प्रभावस्य अनुमानं कर्तुम्। ६८ क्रॉसओवर-परीक्षाणां परिणामानां विश्लेषणं तथा आहारात् लवण-अवशिष्टस्य १० यादृच्छिक-नियन्त्रित-परीक्षाणां परिणामानां विश्लेषणम् । मुख्यपरिणामः प्रत्येकं परीक्षणं प्रति सिस्टोलिक रक्तचापस्य घटस्य तुलना जनसङ्ख्याविश्लेषणात् गणनायां पूर्वानुमानितमूल्यैः सह। परिणामः ४५ परीक्षणेषु यत्र लवण- घटादि- अभ्यासः चतुर्भिः सप्ताहैः अथवा कमतरं अभवत्, रक्त- दाहस्य घटः पूर्वानुमानात् न्यूनः आसीत्, अल्पतम- कालस्य प्रयोगेषु एव अवलोकित- अनुमानित- घटयोः अन्तरं अधिकम् आसीत् । पञ्चसप्ताहानि यावत् यावत् ३३ अभ्यासानां मध्ये, एकस्मिन् एकस्मिन् प्रयोगे पूर्वानुमानित- घटः व्यापक- घटानां व्यापक- घटानां समीपे आसीत् । अयं सर्वेषां वयस्काणां, उच्चरक्तचापयुक्तानां सामान्यरक्तचापयुक्तानां च कृते प्राप्यम् आसीत् । ५०- ५९ वर्षस्य वयसि प्रतिदिनं ५० मिमोलम् (अथवा ३ ग्रामम् लवणम्) सोडियमस्य सेवनं घटादयितुम्, आहारात् लवणस्य मध्यमं घटादयितुं शक्यते, अतः किञ्चित् सप्ताहानां पश्चात् सिस्टोलिक रक्तचापः औसतनम् ५ मिमी एचजी-या, उच्च रक्तचापयुक्तेषु जनाः ७ मिमी एचजी-या च नीचः भवति; डायस्टोलिक रक्तचापः अधः नीचः भवति। पश्चिमदेशस्य जनसङ्ख्यायाः सर्वेषां कृते नमकस्य सेवनं घटयित्वा स्ट्रोकस्य २२% घटः भवति, हृदयरोगस्य १६% घटः च भवति [संसृष्टिः सुधारित] । निष्कर्षः - परीक्षणानां परिणामाः अधोलिखितेषु द्वावपि लेखेषु उपरिष्टं निरीक्षणं प्रति अनुमानं समर्थयन्ति । विश्वव्यापीयाः मध्यम-अनालस्य आहार-अल्पतायाः प्रभावः स्ट्रोक-रोगादि-हृदयादि-रोगादि-मृत्यु-प्रसङ्गे महत्त्वपूर्णः भवति - वस्तुतः उच्च-रक्त-दाहस्य औषधोपचारस्य अनुशंसित-नीति-नियमस्य पूर्णतया कार्यान्वयनं कर्तुं शक्यतम् अपि अधिकम् । तथापि, प्रसंस्कृतभोजनानां नमकम् अपि न्यूनं कृत्वा रक्तस्य दबावं कमपि द्विगुणं घटयति, ब्रिटिन् देशे प्रतिवर्षम् ७५,००० [संसृष्टिः] मृताः अपि च बहुशः अपाङ्गतायाः निवारणम् भवति।
MED-5293
संक्षेपः पृष्ठभूमि विभिन्न-रोग-प्रकोपानां कारणात् रोगभारस्य परिमाण-निर्धारणं रोग-विशिष्ट-विश्लेषणात् भिन्नं स्वास्थ्य-हानिः विवरणं ददाति । २००० तमे वर्षे सम्बद्ध-संभावन-मूल्याङ्कनात् परतः विश्वव्यापी रोगभारस्य पूर्ण-परिशोधनं न कृतम्, तथा च पूर्व-विश्लेषणात् जोखिम-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावन-संभावनम्। पद्धतयः अस्मिन् वर्षे १९९० तः २०१० यावत् २१ प्रदेशे ६७ जोखिमप्रकाराणां स्वतन्त्रप्रभावानां कारणं मृत्युः अपाङ्गता-सङ्कुचितजीवनवर्षानाम् (DALYs; sum of years lived with disability [YLD] and years of life lost [YLL]) अनुमानं कृतम् । अस्मिन् वर्षे प्रतिवर्षं, क्षेत्रे, लिङ्गे, वयसमूहे च प्रतिवर्षं, प्रतिवर्षं प्रति प्रतिसंयोजकस्य जोखिमस्य अनुमानं कृतम्। अस्मिन् अध्ययने, २०१० तमे वर्षे रोगाणां वैश्विकभारस्य अध्ययनात्, विशिष्ट-कारण-मृत्युनां अनुमानानां तथा DALYs-ानां अनुमानानां सह, अस्मिन् अनुमानानां उपयोगे, प्रत्येकं जोखिम-कारक-प्रदर्शनेन प्रतिपादितं भारं, सैद्धांतिक-न्यूनतम-जोखिम-प्रदर्शनेन तुल्यम्, गणना कृतम् । अस्मिन् विषये अस्मदपि अनिश्चितता आसीत्, अस्मिन् विषये अपि अस्मदपि अनिश्चितता आसीत्, अस्मिन् विषये अपि अस्मदपि अनिश्चितता आसीत्, अस्मिन् विषये अपि अस्मदपि अनिश्चितता आसीत्। 2010 तमे वर्षे विश्वव्यापी रोगभारस्य प्रमुखानि त्रिः कारकानि उच्चरक्तचापः (संसारव्यापी DALYs-याः 7.0% [95% अनिश्चितता अन्तरालः 6.2-7.7]), धूम्रपानः (द्वितीया-हस्तस्य धूम्रपानः सहितः 6.3% [5·5-7·0]), मद्यपानः (5.5% [5·0-5·9]) च आसन् । १९९० तमे वर्षे प्रमुखं जोखिमं बाल्यकालस्य न्यूनं वजनम् (७.९% [६.८.९.४]), घरायणानां स्थूलात्माभिः प्रदुषितं वायुः (एचएपी; ७.०% [५.६.८.३]), तथा धूम्रपानम् (६.१% [५.४.६.८]) च आसीत् । आहारविषयक-प्रतिकारक-कारणानि च २०१० तमे वर्षे विश्वव्यापी-DALYs-मध्ये १०.०% (95% UI 9·2-10·8) सम्बद्धानि आसन् । बालानां रोगाणां च रोगाणां च रोगाणां विषये अनेकानि जोखिमानि, यथा-असुधृता जल-सञ्चालनी च बालानां सूक्ष्म-पोषक-द्रव्यानां अभावः, १९९० तः २०१० यावत् अवस्थितः आसीत् । तथापि, सहारा-उपमहाद्वीपस्य अफ्रिकादेशस्य अधिकाधिकं भागे बालानां अधःभारः, एचएपी, तथा स्तनपानं न करणीयम्, तथा स्तनपानं न करणीयम्, एतेषु सन् २०१० तमे वर्षे प्रमुखम् जोखिमम् आसीत्, दक्षिण-एशियादेशे एचएपी एव प्रमुखम् जोखिमम् आसीत् । पूर्व-युरोप-देशे, लातिन-अमेरिका-देशे, सहारा-देशस्य दक्षिण-भागे च २०१० तमे वर्षे प्रमुखः जोखिम-कारकः मद्य-प्रयोगः आसीत् । एशिया-देशे, उत्तर-अफ्रिका-देशे, मध्य-पूर्व-देशे, मध्य-युरोप-देशे च उच्चरक्त-चापः आसीत् । यद्यपि घटः अभवत्, तथापि उच्च-आधारयुक्ते उत्तर-अमेरिके पश्चिम-यूरोपे च धूम्रपानं, द्वितीया-हस्तस्य धूम्रपानसहितं प्रमुखं जोखिमं वर्तते। उच्चशरीर-मासा सूचकाङ्कः विश्वव्यापीरूपेण वर्धितः अस्ति, आस्ट्रेलिया-महाद्वीपस्य दक्षिणभागे लातिन-अमेरिकादेशस्य च प्रमुखः खतराः अस्ति, अन्य-उच्च-आधार-क्षेत्रेषु, उत्तर-अफ्रिका-मध्य-पूर्व-क्षेत्रेषु, ओशिनियादेशेषु च उच्चः जोखिमः अस्ति । व्याख्याः विश्वव्यापीः रोगभारस्य विविधप्रभावकारिणां योगदानं मूलतः परिवर्तितम्, बालानां संक्रमणीयरोगानां जोखिमात् वयस्काणां गैर-संक्रमणीयरोगानां जोखिमं प्रति गच्छन् । एते परिवर्तनानि वृद्धजनसंख्यायाः, ५ वर्षात् कनिष्ठबालानां मृत्युः, मृत्युकारणसम्बन्धे परिवर्तनानि, तथा जोखिमकारकप्रदर्शने परिवर्तनानि च संबन्धिताः सन्ति । नन्वेवं प्रमाणं प्रमुखानां जोखिमानां परिमाणं परिवर्तयत्, यथा- अप्राप्तजलस्य, स्वच्छतायाः, विटामिन-ए-लक्षणस्य, जंक-लक्षणस्य च अभावः, वातावरणीय-कण-प्रदूषणः च। महामारीयाः परिमार्जनं कतिपरिमाणं अभवत्, वर्तमानकाले प्रमुखं खतरा किं वर्तते इति च प्रदेशे प्रदेशे भिन्न-भिन्नम् अस्ति । अफ्रिकायाः उप-सहारादेशस्य बहुषु भागेषु, दारिद्र्यस्य च बालानां च कारणात् प्रमुखं खतराः अद्यापि वर्तते। बिल् ऐण्ड् मेलिन्डा गेट्स् फाउण्डेशनस्य वित्तपोषणम् ।
MED-5296
उद्देश्यः यानोमामी-जातिषु भारतीयेषु रक्तस्य दबावस्य (बीपी) विषये संवैधानिक-रसायनिक-परिवर्तकानां वितरणं, परस्परसम्बन्धं च अध्ययनम् । एतेषां निष्कर्षानां तुलना अन्यानि जनसङ्ख्यानां परिणामैः सह करणीया। यानोमामीः भारतीयैः सह अन्तर्लक्षणं कृतम् । अस्मिन् अधः २० तः ५९ वर्षपर्यन्तं आयुः, १०,०७९ नर-महिलाः, अफ्रिका, अमेरिका, एशिया, युरोपः च ३२ देशेषु ५२ जनाः सम्मिलिताः आसन् । ५२ केन्द्रानां प्रत्येकं २०० जनाः, प्रत्येकं वयस्केन २५ जनाः सहभागिनः भवितुम् अपेक्षते स्म । वय्कः, लिङ्गः, धमन्य् रक्तपीडः, मूत्रमार्गे सोडियम- पोटेशियम- उत्सर्जनं (२४- घन्टाय मूत्र), शरीरमासा सूचकांकः, मद्यपानम् च विश्लेषणं कृतवन्तः। परिणामः यानोमामी जनसङ्ख्यायाः निमित्तं निम्नमस्ति: मूत्रमार्गेण सोडियमस्य अति न्यूनं उत्सर्जनं (०.९ मिमोल/२४ घन्टा); औसत सिस्टोलिक-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-मध्यस्थ-म तेषां रक्तस्य स्तरः वृद्धावस्थायां न वर्धते। मूत्रमार्गेण सोडियमस्य निष्कासनं सिस्टोलिक रक्तचापस्य प्रति सकारात्मकं, मूत्रमार्गेण पोटेशियमस्य निष्कासनं च नकारात्मकं भवति । वयस्य शरीरमासा सूचकाङ्कस्य च कृते अपि अस्य सम्बन्धः प्रवर्तते स्म । निष्कर्षः यनोमामी भारतीयानां जनानां सहितं अन्तर्लक्षणस्य विभिन्नजनसमूहानां विश्लेषणं कृत्वा लवणस्य सेवनं रक्तपीडस्य च बीचं सकारात्मकं सम्बन्धं ज्ञातम्। तेषां जीवनशैलीयाः गुणात्मकं निरीक्षणं अतिरिक्तं जानकारीम् अददात् ।
MED-5298
उच्चरक्तचापः हृदयविकाराणां प्रमुखः जोखिमः कारकः अस्ति । नमकस्य अधिकं उपभोगः रक्तस्य दबावस्य वृद्धिः प्रमुखं कारणम् अस्ति इति प्रमाणं बहु अस्ति। उच्चं लवणस्य उपभोगः स्ट्रोकः, वामकुण्डलस्य अतिवृद्धिः, मूत्ररोगः, लठ्ठता, मूत्रकषायाः, पेट्रकर्करोगः च जोखिमैः सह अपि सम्बद्धः अस्ति । लवणस्य सेवनं न्यूनं कृत्वा रक्तस्य दबावः घटते तथा हृदयरोगस्य च प्रवृत्तिः घटते। नमकस्य उपभोगं घटादयः न किञ्चिदपि हानिकारकप्रभावं कुर्वन्ति, तथा च महतीं किमतीं च ददाति। अनेके संस्थाः राज्यसर्वकारः च नमकस्य उचितं मात्रायाः उपभोगं प्रति सूचनां प्रदत्ताः। फ्रान्स्-देशे पुरुषैः प्रतिदिनम् ८ ग्रामम्, बालैः च प्रतिदिनम् ६.५ ग्रामम् इत्येतत् लवणस्य उपभोगः लक्ष्यम् अस्ति । अस्मिन् देशे ८०% लवणस्य उपभोगः विकसितदेशानां उत्पादनां कारणात् भवति, अतः लवणस्य उपभोगं न्यूनं कर्तुम् खाद्य-उद्योगस्य सहभागिताः आवश्यकः अस्ति । अन्ये साधनानि उपभोक्ताप्रचारः शिक्षा च सन्ति । फ्रान्स् देशे अलिकवर्षेषु नूनं उपभोगः घटितः अस्ति, तथापि प्रयत्नाः निरन्तरं भवितव्याः। Copyright © 2013 एल्सेवियर मास्सन एसएएस। सर्वाधिकारः सुरक्षितः।
MED-5299
अयं अध्ययनः किम् कृतः? जनस्वास्थ्यस्य नीतिः, कार्यक्रमः, नियमाः च एतैः जोखिमकारिभिः कम्यन्ते, अतः एतेषां मृत्युः कम्यत इति निश्चितं भवेत् । तथापि, राष्ट्रस्य स्वास्थ्यस्य सुधारं कर्तुम् नीतिनिर्देशः कार्यक्रमः च निर्मातुं पूर्वं प्रत्येकं जोखिमप्रसङ्गः कति जनाः मृताः इति ज्ञातुम् महत्त्वपूर्णम् अस्ति। यद्यपि पूर्वम् आध्ययनैः संशोधितानां जोखिमकारकेभ्यः कारणं प्राक्तनमृत्युः सङ्ख्यायाः विषये किञ्चिदपि सूचना प्राप्ता, तथापि एतेषु अध्ययनेषु द्वे समस्याः सन्ति । प्रथमतः, तेषु विभिन्नानां जोखिमकारकेषु मृत्युः कृतः इति अनुमानार्थं सुसंगतानि तुल्यानि च पद्धतयः न प्रयुक्ताः। द्वितीयः, आहारस्य च चयापचयस्य जोखिमस्य कारकानां प्रभावं क्वचित् एव विचारितम् । अस्मिन् नवके अध्ययने, अनुसन्धाताः संयुक्तराज्यस्य जनसङ्ख्यायां १२ भिन्नानि परिवर्तनीयानि आहार-जीवन-शैली-रोग-प्रतिकारकानि कारणानि मृत् युः संख्यां अनुमानयन्ति । तेषु " तुलनात्मक-प्रतिकार-प्रतिकार-आकलनम्" इति पद्धतिः प्रयुक्ता अस्ति। अस्य पद्धतिः मृत्यु-संख्यायाः अनुमानं करोति, यदि वर्तमान-प्रकृतिः जोखिम-कारक-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकारप्रतिकारप्रतिकारप्रतिकारप्रतिकारप्रतिकारप्रतिकारप्रतिकारप्रतिकारप्रतिकारप्रतिकारप्रतिकारप्रतिकारप्रतिकारप्र अन्वेषकाः किं कृतवन्तः? अन्वेषकाः अमेरिकादेशस्य राष्ट्रीयस्वास्थ्यसर्वेक्षणात् १२ विकल्पेन जोखिमकारकेण संबन्धितानां तथ्यानां प्राप्तवन्तः, अमेरिकादेशस्य राष्ट्रीयस्वास्थ्यसांख्यिकीकेन्द्रात् २००५ तमे वर्षे भिन्नरोगाणां कारणात् मृत्युविषये सूचनाः प्राप्तवन्तः । पूर्वम् प्रकाशितानि अध्ययनानि उपयोगं कृत्वा, प्रत्येकं रोगस्य कारणात् मृत्युः कति प्रकारेण वर्धते इति अनुमानं कृतवन्तः । अन्वेषकाः ततः गणितीयसूत्रेण प्रत्येकं जोखिमस्य कारणं मृत् युः सङ्ख्यां अनुमानयन् । २००५ तमे वर्षे अमेरिकादेशे २.५ मिलियनानां मृत्युः अभवत्, तेषां अनुमानानुसारम्, लगभगम् ५० लाखानां मृत्युः तम्बाकू-धूम्रपानेन सह सम्बद्धः आसीत्, लगभगम् ४००,००० जनाः उच्चरक्तचापात् पीडिताः आसन् । अतः एते द्वे जोखिमकारकाः अमेरिकायाः वयस्काणां मध्ये प्रति ५ मृत् युषु १ मृत् युः प्रति कारणम् अभवन् । अतिवृष्टि-मृदुता च शारीरिक-अक्रियता च प्रति १० मृत् युषु प्रायः १ मृत् युः प्रति जिम्मेवारः आसीत् । आहारविषयकानां कारकानां मध्ये उच्चं आहारविषयकम् लवणस्य सेवनं सर्वाधिकं प्रभावम् अकरोत्, यतो वयस्कां मध्ये ४% मृत्युः अभवत् । अन् वेषकाः अनुमानं कुर्वन् ति यत् अल्कोहलस् य सेवनात् 26,000 मृत् युः हृदयरोगात् , स्ट्रोकात् , मधुमेहात् च न अभवत् , तथापि अन्यप्रकारस् य हृदयरोगात् , अन्यरोगाद् , र्दया दुर्घटनाद् , हिंसाद् च 90,000 मृत् युः अभवत् । इमे निष्कर्षः किं वदेत् ? एतेन निष्कर्षः सूचितं यत् धूमपानं उच्चरक्तचापः च अमेरिकादेशे सर्वाधिकं संख्यायां निवार्यणीयमृत्युनां कारणम् अस्ति, किन्तु अनेके अन्ये संशोधित-संभाव्य-कारकाः अपि अनेकेषु मृत्युषु कारणानि भवन्ति । यद्यपि अस्मिन् अध्ययने प्राप्तेषु केषुचित् अनुमानानां परिशुद्धतायाः उपयोगेषु डाटासु गुणात्मकता प्रभावितः भवति, तथापि एतेषु निष्कर्षेषु प्रतीयते यत् अमेरिकादेशे अल्पसंख्याकानां जोखिमकारकेषु लक्ष्यीकृत्य शीघ्रमृत्युः महत् घटितुं शक्नोति । एतानि निष्कर्षानि अन्यदेशानां कृते अपि लागूयितुं शक्नुवन्ति, यद्यपि देशे देशे अनेकेषु जोखिमकारकाः भिन्न-भिन्नः भवितुं शक्नुवन्ति, येषु अधिकाः मृत्युः निरोधयितुं शक्यते। अमेरिकादेशे अधिकतरस्य निवार्य्य्यमरणस्य कारणं द्वौ जोखिमकारकेषु जनानां जोखिमं कमयितुं प्रभावशालीः व्यक्तिक-स्तरः जनसङ्ख्या-व्यापी च हस्तक्षेपः इदानीं उपलब्धः अस्ति । शोधकाः अपि सूचयन्ति यत् नियमनं, मूल्यनिर्धारणम्, शिक्षा च संयुक्ततया अमेरिकावासिनां अन्यानां जोखिमकारकेभ्यः जोखिमं कमयितुं शक्नुवन्ति, ये तेषां जीवनं लघुं कर्तुं शक्नुवन्ति। अधोलिखितानां जालस्थानां कृते कृपया अधोलिखितानां सारं पाठानां अन्वेषणं कुरुत: http://dx.doi.org/10.1371/journal.pmed.1000058. पूर्वार्धः स्वास्थ्यनीतिषु च प्राधान्यनिर्धारणार्थं जोखिमकारकानां कारणात् मृत्युः कति भवति इति ज्ञानाय आवश्यकता अस्ति । अस् माकं लक्ष्यं संयुक्तराज्ये (यू.एस.) निम्नलिखितानां १२ परिवर्तनशीलानां आहार-जीवन-शैली-प्रतिकार-प्रभावानां मृत्यु-प्रभावानां अनुमानं करणीयम् आसीत्, येषु एकप्रकारेण तुल्य-प्रयोजनानि आसन्: उच्च रक्त-ग्लूकोज-अल्प-घनत्व-लिपोप्रोटीन- (एल.डी.एल.) कोलेस्टरोल-रक्त-दबावः; अति-वजन-मतेः; उच्च आहार-प्रतिकार-मली-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम् अम्ल-अम्ल-अम् अम्ल-अम्-अम् अम्-अम्-अम्-अम्- पद्धतयः च निष्कर्षः अस्मिन् अमेरिका-देशस्य जनसङ्ख्यायां राष्ट्रीयरूपेण प्रतिनिधीकृतानां स्वास्थ्यसर्वेक्षणानां तथ्याङ्कानां च उपयोगः कृतः। वयसा विशेषेण रोगाणां मृत्युः प्रति जोखिमस्य कारकानां कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगाणां मृत्युः प्रति रोगस्य कारकानां कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य विशिष्टाणां मृत्युः प्रति रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वयसा विशेषेण रोगस्य कारणशास्त्रीयप्रभावं वय वय्कः व लिङ्गं यायेत वय्कः व लिङ्गं यायेत वय्कः व लिङ्गं यायेत वय्कः व रोगया कारणं मृत्यु यायेत नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं नं २००५ तमे वर्षे तंबाकू-धूमपानं उच्चरक्त-पीडनं च ४६७,००० (९५% विश्वास-अवधिः [CI] ४३६,०००-५००,०००) तथा ३९५,००० (३७२,०००-४१४,०००) मृताणां कारणम् अभवत्, यानि अमेरिका-देशे वयस्काः प्रति पञ्च-षट् मृताः मध्ये एकः एव। अतिवृष्टि-मृदुता (२१६,०००; १८८,०००-२३७,०००) च शारीरिक-अक्रियता (१९१,०००; १६४,०००-२२२,०००) च प्रत्येकम् लगभगम् १० मृत्युषु १-१० मृत्युः प्रति उत्तरदायित्वम् आसीत् । उच्च आहारयुक्त लवणम् (१०२,०००; ९७,०००-१०७,०००), निम्न आहारयुक्त ओमेगा-३ फैटी एसिडस् (८४,०००; ७२,०००-९६,०००) तथा उच्च आहारयुक्त ट्रान्स फैटी एसिडस् (८२,०००; ६३,०००-९७,०००) एते आहारयुक्त जोखिमानि सन्ति येषु मृत्युः अधिकः भवति । यद्यपि वर्तमानकालस्य मद्यपानस्य कारणात् 26,000 (23,000-40,000) मृताः हृदयरोगाः, मद्यपानस्य कारणात् स्ट्रोकः, मधुमेहः च न मृताः, तथापि अन्य हृदयरोगाः, कर्करोगः, यकृतचिकित्सा, पंकरेटिटिट्, मद्यपानस्य कारणात् विकारः, रस्ते यातायातम् अन्यः आघातः, हिंसा च 90,000 (88,000-94,000) मृताः। निष्कर्षः धूमपानं उच्चरक्तचापश्च, ययोः कृते प्रभावशालीः उपचारः अस्ति, अमेरिकादेशे सर्वाधिकं मृत्युः भवति । अन्ये आहार-जीवन-शैली-प्रतिकारक-कारणानि अपि अमेरिकायां अनेकेषु मृतासु कारणानि भवन्ति । कृपया सम्पादकीयस्य सारम् सम्पादकीयस्य सारम् इत्यस्य लेखस्य उत्तरार्धेषु पश्यन्तु। अनेकेषु परिवर्तनीयानां कारकेषु अनेकेषु पूर्वकालिनमृत्युषु अथवा रोध्यमानमृत्युषु दोषः अस्ति। उदाहरणार्थं, अधिकवजनं वा मोटापेन जीवनस्य अपेक्षां लघ्वयति, यदा कि पश्चिमेषु देशेषु दीर्घकालं यावत् धूमपानं कुर्वन् जनाः धूमपानसम्बद्धरोगाद् अकालमृत्युं गच्छन्ति। संशोधितानि जोखिमानि त्रिषु मुख्यसमूहयोः अन्तर्भवन्ति । प्रथमतः जीवनशैलीयाः जोखिमस्य कारकानि सन्ति। धूमपानम्, शारीरिकः निष्क्रियता, मद्यपानम् च एतेषां विषयाः सन्ति (अल्पमात्रायाम् मद्यपानं मधुमेहम्, हृदयरोगं, स्ट्रोकं च रोचयति) । द्वितीयः, आहारस्य जोखिमस्य कारकानि सन्ति यथा उच्चः लवणस्य सेवनम् तथा फलं तथा सागराणि च न्यूनं सेवनम् । अथातः "चयापचयविषयकप्रतिकूलकविशेष्यक" इत्यपि सन्ति, ये हृदयरोगाणां (विशेषतः हृदयरोगाणां, स्ट्रोकानां) तथा मधुमेहस्य विकासस्य संभावनां वर्धयित्वा जीवनस्य प्रत्याशां लघ्वन्ति। चयापचयप्रतिकारकानां कारणं उच्चरक्तचापः, रक्तकोलेस्ट्रोलः, अधिकभारः, मोटाः च।
MED-5300
उच्चरक्तचापस्य निवारणार्थं आहारात् लवणस्य बहिः करणं शक्यम् इति सिद्धान्तस्य समर्थनं चारिषु प्रमुखैः स्रोतसाम् आधारितः अस्ति: (१) अनौपचारिकैः जनैः सह अध्येतायाः महामारीविज्ञानस्य अध्ययनैः सिद्धम् अस्ति यत् उच्चरक्तचापस्य प्रचलनं लवणस्य उपभोगस्य स्तरैः प्रतिलोमतः संबन्धितः अस्ति। (२) रक्तचिकित्सायाः अध्ययनैः सिद्धम् अस्ति यत् दीर्घकालं यावत् प्रयोगात्मक उच्चरक्तचापस्य विकासः कोष्ठान्तर्गतद्रवस्य (ईसीएफ) मात्रायाः सततवृद्धेन होमियोस्टेटिक-प्रतिकारः अस्ति। (३) "लवणभोजिनां" ईसीएफः "न-लवणभोजिनां" ईसीएफः तुल्यतया वर्धितः अस्ति इति प्रमाणम् अस्ति। (४) उच्चरक्तचापयुक्तान् रोगिनां विषये अन्वेषणं कृतम् अस्ति येषु लवणं अतिसंकीर्णं आहारं यावत् दीयरेटिक-उपचारं प्राप्नुवन्ति, ये रक्तचापस्य घटं ईसीएफ-प्रकोशस्य घटनेन संबन्धितः अस्ति। यद्यपि अस्मिन् विषये अद्यापि अस्पष्टता अस्ति, तथापि आहारस्य नूनं 2 ग्रामम् प्रतिदिनं प्रति कमं नूनं जलं उपभोगं, अस्मिन् विषये अपि अतीव प्रमाणं अस्ति, यत् अस्मिन् विषये जलं उपभोगं घटादिना, अस्मिन् विषये जलोपचारं कर्तुं, जनस्वास्थ्यस्य महत् समस्यायाः रूपे तस्य लोपः कर्तुं शक्नोति ।
MED-5301
पृष्ठभूमौ अमेरिकादेशस्य आहारस्य नूनम् अधिकं भवति, बहुसंख्यः प्रसंस्कृतभोजनैः प्राप्तः भवति । आहारस्य लवणस्य न्यूनकरणं जनस्वास्थ्यस्य एकं महत्त्वपूर्णं लक्ष्यम् अस्ति । पद्धतयः वयम् कोरोनरी हृदयरोगाः (सीएचडी) नीतिः प्रतिमानम् उपयुज्य ३ ग्रामम् प्रतिदिनम् (१२०० मिग्रॅम् प्रतिदिनम् सोडियमम्) आहारयुक्तं लवणम् प्रति न्यूनं करणीयं इति जनसङ्ख्यायाः लाभं परिमाणं ज्ञातुं शक्नुमः । वय्कः, लिङ्गः, जातः उपसङ्घः, अन्यैः हृदय-रोग-प्रतिकार-प्रतिकार-प्रतिकार-प्रतिकारैः सह लवण-अवशिष्टस्य प्रयोगस्य तुलनाः, तथा च उच्चरक्त-रोगस्य औषधोपचार-प्रतिकारैः लवण-अवशिष्टस्य प्रयोगस्य लागत-प्रभाविताः। परिणामः प्रतिदिनं ३ ग्रामम् नूनं उपयुज्यमाने वर्षे ६०,०००-१२०,००० नवैः हृदयरोगाः, ३२,०००-६६,००० नवैः स्ट्रोक-संक्रमणाः, ५४,०००-९९,००० नवैः हृदयाघातैः, ४४,०००-९२,००० नवैः मृत् युभिः प्रतिवर्षम् कमः भविष्यति इति अनुमानं क्रियते। जनसङ्ख्यायाः सर्वेषु वर्गेषु लाभः भविष्यति, अश्वेतानां कृते अधिकः लाभः भविष्यति, स्त्रियांभ्यः विशेषतया स्ट्रोक-अवरोधः, वृद्धेभ्यः कर्णरोगाणां घटः, तथा युवाभ्यः मृत्युः कमः भविष्यति। कमः लवणस्य हृदयरोगस्य लाभः तंबाकू, मोटापा, कोलेस्ट्रोल-मात्राणां च घटस्य लाभस्य तुल्यः भवति । ३ ग्रामम् प्रतिदिनं लवणस्य घटादिना लक्ष्यीकृतं नियामकं हस्तक्षेपं १९४,०००-३९२,००० गुण-समायुक्त-जीवन-वर्षं प्रतिवर्षं १०-२४ अब्जं स्वास्थ्य-रक्षा-खर्चेषु च रक्षितुं शक्नोति । एतदर्थम्, यदि वर्ष २०१०-२०१९ पर्यन्तम् दशकाणि यावत् प्रतिदिनं १ ग्राममात्रं औषधं घटादिष्यते तर्हि अपि एव एवम् औषधं सर्वान् उच्चरक्तचापयुक्तान् जनाः औषधं ददाति, तथापि एवम् औषधं प्रति प्रति दिनम् १ ग्राममात्रं औषधं घटादिष्यते। निष्कर्षः आहारस्य लवणस्य न्यूनतायाः कारणात् हृदयविकाराणां घटनाः चिकित्साखर्चः च महत् घटितुं शक्नुवन्ति, अतः जनस्वास्थ्यस्य लक्ष्यम् भवितुम् अर्हति ।
MED-5302
विकासशीलदेशयोः समक्षं दूर्ध्वं चुनौती अस्ति- संक्रमणीय-असंक्रमणीय-रोगयोः द्वयोः समक्षम् अस्ति - हृदयरोगात् 80% मृत्युः निम्न-मध्यम-आय-देशयोः भवति । उच्चरक्तचापः विकसित-विकासशील-देशयोः अपि मृत्युः कारणं भवति । नाइजेरियादेशे उच्चरक्तचापस्य प्रवृत्तिः तीव्रतया वर्धते, द्विदशवर्षपूर्वस्य ११%तः अद्यतनकाले ३०%मात्रां प्रति वृद्धिं प्राप्नोति। अस्मिन् विषये अध्ययनं नाइजेरियायाः उच्चरक्तदाहस्य भारं कमयितुं सर्वसामान्यजनानां आहारस्य नूनं लवणम् उपयुज्यते इति अध्ययनं करोति। अस्य कार्यनीतये सिद्धान्तः, अन्यदेशानां कार्यनीतयः, नायजेरियायाः परिदृश्यः च अधः प्रस्तूयन्ते। यदि लवणस्य मात्रायाः घटः जनसङ्ख्यायाः सर्वत्र प्रभावीः भवेत् तर्हि रोगाणां मृत्युः च १९ तमे शताब्दे जलनिर्गमनं सुरक्षितं जलं च यथा प्रभावम् अकरोत्, तथैव प्रभावः भविष्यति इति कश्चित् विचारः अस्ति । © र्वायल सोसाइटी फॉर पब्लिक हेल्थ २०१३।
MED-5303
महत्त्वम्: संयुक्तराज्यस्य प्रमुखं स्वास्थ्यप्रश्नं, समयानन्तरं तेषां परिवर्तनं च ज्ञात्वा राष्ट्रीयं स्वास्थ्यनीतिं निर्देशयितुं अतिमहत्त्वपूर्णम् अस्ति। उद्देश्यः १९९० तः २०१० पर्यन्तं संयुक्तराज्ये रोगाणां, आघातानां, प्रमुखानां जोखिमकारकेण च भारं मोजयितुं तथा आर्थिकसहकार विकास संगठनस्य (OECD) देशानां ३४ देशानां तथ्यानां तुल्यरूपेण एव मापनं कर्तुम्। अस्मिन् विषये अस्मिन् विषये अध्ययनम् कृतम् । अस्मिन् विषये २९१ रोगाणां च, ११६० रोगाणां च, ६७ जोखिम कारकानां च, १९९० तः २०१० पर्यन्तम् १८७ देशानां विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विषये विष पूर्वकालमृत्युकारणात् वर्षसङ्ख्यायाः गणना प्रत्येकयुगस्य मृत्युसंख्यायाः तत्युगस्य अपेक्षितजीवनसङ्ख्यायाः गुणनद्वारा कृतम्। अपाङ्गतायुक्ते वर्षे (YLDs) प्रत्येकं अनुक्रमस्य (प्रयोजनात्मक समीक्षायाः आधारः) अपाङ्गता भारः (जनसंख्या-आधारित-सर्वेक्षणस्य आधारः) गुणाः प्रवृत्तिः (प्रचलन-आधारः) गणना कृतम्; अस्मिन् अध्ययने अपाङ्गतायाः अर्थः अल्प- वा दीर्घकालिकाः स्वास्थ्यस्य हानिः । अपाङ्गता-सङ्कुचित-जीवन-वर्षं (DALYs) YLDs-YLLs-या योगेन अनुमानितम् । जोखिम कारकानां कारणं मृत्युः तथा DALYs- च जोखिम- परिणाम- जोडीनां जोखिम- डेटायाः तथा सापेक्षिक जोखिमानां व्यवस्थित समीक्षायां तथा मेटा- विश्लेषणानां आधारः आसीत् । जनसङ्ख्यायाः समग्रस्वास्थ्यस्य सारांशार्थं स्वस्थजीवनस्य प्रत्याशा (Healthy Life Expectancy - HALE) इति शब्दस्य प्रयोगः कृतः, यस्मिन् विभिन्नयुगानां आयुः तथा रोगाणां स्तरयोः सम्यक् गणना कृतः। निष्कर्षेण संयुक्ताः अमेरिकादेशस्य उभयलिङ्गानां जीवनकालः १९९० तमे वर्षे ७५.२ वर्षात् २०१० तमे वर्षे ७८.२ वर्षं गतवान्; तथैव कालान्तरे एचएएलई (HALE) आयुः ६५.८ वर्षात् ६८.१ वर्षं गतवान् । २०१० तमे वर्षे ययुल्व्-रोगाणां सर्वाधिकं सङ्ख्यां प्राप्तवन्तः रोगाः तथा घर्षणानि इश्मिक-हृदयरोगः, फुफ्फुसाः कर्करोगः, स्ट्रोकः, क्रॉनिक-अब्स्ट्रक्टीव्ह-फुफ्फुसा-रोगः, च् र् द्राग-घर्षणानि च। आयुः-मानकीकृतं यलोल-प्रमाणं अल्झायमर-रोगाः, मादक-प्रयोगाः विकारः, क्रॉनिक-कण्ठरोगः, किड्नी-कान्सरः, च घटानां कृते वर्धितम् । २०१० तमे वर्षे यवनवार्षिकरोगाणां सर्वाधिकं सङ्ख्यायां रोगाः पीठदुःखः, महत् अवसादः, अन्यः स्नायु-अस्थि-अवरोधः, गर्दभदुःखः, च चिन्ता-अवरोधः च आसन् । अमेरिकायाः जनसङ्ख्या वृद्धावस्थायां वृद्धजनसङ्ख्यायाः तुल्यतया वृद्धजनसङ्ख्यायाः तुल्यतया वृद्धजनसङ्ख्यायाः अधिकं भागं वृद्धजनसङ्ख्यायाः (YLD) भवति । DALYs- इत्येतयोः प्रमुखानि जोखिमानि आहार- जोखिमानि, धूम्रपानं, उच्चशरीर- द्रव्यमान सूचकांकः, उच्चरक्त- दहनः, उच्चः उपवास- प्लाज्मा ग्लूकोजः, शारीरिक- निष्क्रियता, मद्य- उपभोगः च आसन् । १९९० तः २०१० पर्यन्तम् ३४ ओईसीडी देशानां मध्ये वयसा मानकीकृतमृत्युदरस्य कृते अमेरिकायाः स्थानं १८ स्थानात् २७ स्थानं, वयसा मानकीकृतं यलोल (YLL) दरं २३ स्थानात् २८ स्थानं, वयसा मानकीकृतं यलोल (YLD) दरं ५ स्थानात् ६ स्थानं, जन्मकाले आयुः प्रत्याशायाः कृते २० स्थानात् २७ स्थानं, तथा एचएएल (HALE) दरं १४ स्थानात् २६ स्थानं च अभवत् । १९९० तः २०१० पर्यन्तं संयुक्तराज्यम् स्वास्थ्यस्य सुधारणे महत्त्वपूर्णं प्रगतिम् अकरोत् । जन्मकाले जीवनस्य प्रत्याशायाः वृद्धिः, सर्व-कारण-मृत्यु-दरः सर्व-युगानां घटः च अभवत्, अपाङ्गता-सम्बद्ध-वर्षानां आयु-विशिष्ट-दरः स्थिरः आसीत् । तथापि रोगाः च दीर्घकालिकाः अपाङ्गताः इदानीं अमेरिका-देशस्य स्वास्थ्यभारस्य अर्धं भागं ददति, तथा च अमेरिका-देशस्य जनसङ्ख्यायाः स्वास्थ्यस्य सुधारः अन्यधनवानि राष्ट्राणां जनसङ्ख्यायाः स्वास्थ्यस्य उन्नतिं प्रति गतिं न धारयति।
MED-5304
पुनरावलोकनस्य प्रयोजनम्: मनुष्येषु विद्यमानः भूराः वसायुक्त ऊतकः (बीएटी) वसायुक्त एसिडस् तथा ग्लुकोजस् य ऑक्सीकरणम् कर्तुम् महत् भूमिकां करोति। अधोलिखितं समीक्षायाः उद्देश्यः, जीवाश्मानां वृद्धिः च विनियोज्यतया, अतः स्तनपादानां लठ्ठतायाः न्यूनतया, एल-आर्जिनिनस्य महत्त्वपूर्णं भुमिकां प्रकाशयितुं अस्ति। नन्दितायाः अन् वेषः: एल-आर्जिनाइनः आहारपूरकत्वेन आनुवंशिकतया अथवा आहारद्वारा लब्धाः चूराः, लब्धाः गर्भिणीयाः मेषकाः, तथा टाइप-२ मधुमेहयुक्ताः लब्धाः मानवाः श्वेतं वसायुक्तं ऊतकम् कमयति। एल-आर्जिनिन-उपचारः भ्रूणानां च जन्मान्तरान्तरेषु जन्तूनां च वृध्दिं वर्धयति । अणु- च कोष्ठ- स्तरे, एल- अर्जिनाइनम् पेरोक्सिजम प्रोलिफरेटर- सक्रिय रिसेप्टर- ग्- कोएक्टिवेटर- १ (माइटोकॉन्ड्रियल बायोजेनेसिसस्य मुख्य- नियामक), नाइट्रिक- आक्साइड- सिन्थेस्, हेम- ऑक्सिजेन्स्, आडेनोसिन्- मोनोफोस्फेट्- सक्रिय- प्रथिने किनेस् च अभिव्यक्तिं उत्तेजयति । शरीरस्य सर्वत्र, एल- अर्जिनाइनः इन्सुलिन- संवेदनशील ऊतके रक्तप्रवाहं, वसा ऊतकस्य लिपोलिसिसं, च ग्लूकोजस्य वसा एसिडानां च अपचयं वर्धयति, किन्तु वसा एसिडसंश्लेषणं निवारयति, ऑक्सीडेटिव्ह- तनावम् अपि कमयति, अतः चयापचयस्य गुणात्मकता वर्धते। सारः एल-आर्जिनिनः जीनोपपत्तेः, नाइट्रिक-ऑक्साइड-संकेत-प्रदानं, प्रोटीन-संश्लेषणं च सम्मिलित-प्रयन्त्रैः स्तनपादानां वृद्धिं च वर्धयति । इत्थं ऊर्जेन उपसर्गाणां ऑक्सीकरणं वर्धते, अतः शरीरस्य श्वेतमृगाणां संचयं घटते। ल-आर्गिनिन-द्रव्यस्य मानवानां स्थूलतायाः निवारणम् च प्रतिपादयितुं महती संभावना अस्ति ।
MED-5307
अस्मिन् विषये ब्राउन एडिपस टिश्यू (BAT) इति शरीरविज्ञानस्य विषये सूचनायाः समीक्षा च कृता। सः मानवानां शरीरे एव अस्ति, किं कारणम्? अस्य शरीरविभागेन अनुकूलात् थर्मोजेनिसद्वारा अतिशीततायाः कारणात् अतिमहत्त्वपूर्णं अंगं रक्षति, येन जीविते लाभः भवति। अथातो स्थाने च कार्यम् अतिव्याप्तिः प्रकार-२ मधुमेहश्च निरोधः उपचारश्च विचार्य महत्वपूर्णं भवति, अतः सफलप्रयत्नैः थर्मोन्युट्रल-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहाम विभिन्न-स्थानानां च, BAT डिपोः प्रतिस्पन्दकत्वे संभाव्य-भिन्नतायाः कारणात्, BAT-संयन्त्रस्य कार्य-प्रणालीः अधिकं सूक्ष्म-अवगता, अतः पूर्वम् अनवगता इति प्रदर्शिता।
MED-5310
पृष्ठभूमौ आहारस्य कृते कप्साइसिनम् (CAPS) योजयित्वा ऊर्जावर्जनं वर्धते इति प्रदर्शितम्; अतः कप्साइसिनं लठ्ठता-विरोधक-चिकित्सायाः रोचकं लक्ष्यं वर्तते । लक्ष्यम् 25% नकारात्मक ऊर्जासङ्ख्यायां ऊर्जाव्ययस्य, उपसर्गाणां ऑक्सीकरणस्य तथा रक्तस्य दबावस्य च CAPS-प्रभावं २४ घन्टे अध्ययनम् कृतम् । पद्धतयः प्रतिभागिनः ऊर्जाव्ययस्य, अधःस्थलकृष्णतायाः रक्तस्य च मापनार्थं श्वसनकक्षेषु चत्वारि ३६-घण्टाः सत्रेषु उपविष्टाः। तयोः दैनिक ऊर्जायाः १००% अथवा ७५% एव १००% CAPS, १००% Control, ७५% CAPS, ७५% Control इत्यनेन प्राप्तम्। CAPS- यं 2. 56 मिलीग्रामम् (1. 03 ग्रामम् लालमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रितमिश्रित परिणामः 25% इत्यस्य अनुप्रेषितस्य नकारात्मकस्य ऊर्जासम्बन्धिः प्रभावतः 20.5% इत्यस्य नकारात्मकस्य ऊर्जासम्बन्धिः आसीत्, यतोहि अनुकूलात्मक-यन्त्रानां कारणात् । आहार-प्रेरितं ताप-उत्पत्ति-प्रक्रिया (DIT) च विश्राम-ऊर्जा-व्यय (REE) च ७५%CAPS-समये DIT-समये REE-समये च न भिन्नम् आसीत्, तथापि ७५%Control-समये एते 100%Control-समये न्यूनम् आसीत् (p = ०.०५ तथा p = ०.०२) । निद्रायाम् चयापचयस्य गतिः (SMR) ७५% CAPS- उपभोगात् SMR- उपभोगात् १००% CAPS- उपभोगात् भिन्नं न आसीत्, तथा च ७५% CONTROL- उपभोगात् SMR- उपभोगात् १००% CAPS- उपभोगात् न्यूनं आसीत् (p = ०. ०४) । ७५%CAPS- दारे वसाः ऑक्सिडेशनं १००%नियन्त्रण- दारे (p = ०.०३) अधिकं आसीत्, ७५%नियन्त्रण- दारे तु १००%नियन्त्रण- दारे एव। श्वसनयोगः (RQ) % ७५CAPS (p = ०. ०४) इत्यनेन % ७५Control (p = ०. ०५) इत्यनेन % १००Control इत्यनेन तुलनायाम् अधिकं घटत इति सूचितम् । रक्तस्य दबावः चत्वारः रोगाः मध्ये भिन्नः न आसीत् । निष्कर्षः 20.5% नकारात्मक ऊर्जा संतुलन, प्रति भोजन 2.56 मिलीग्राम कैप्सैसीन का सेवन नकारात्मक ऊर्जा संतुलन का समर्थन करता है, ऊर्जा व्यय के घटकों में कमी के प्रतिकूल नकारात्मक ऊर्जा संतुलन प्रभाव का मुकाबला करके। अपि च, प्रति भोजनं २.५६ मिग्रॅस् कप्साइसिनस्य उपभोगः नकारात्मक- ऊर्जेषु वसा- अम्लकरणं प्रवर्धयति, रक्त- दाहः च महत्त्वपूर्णं न वर्धते । परीक्षणस्य रजिस्ट्रेशनम् नेदरल्याण्ड्स ट्रायल रजिस्टरः; रजिस्ट्रेशनं संख्या NTR2944
MED-5311
१९३० तमस्य दशकस्य प्रारम्भिककाले, औद्योगिक रसायनम् (डिनिट्रोफेनॉल) भारहानि औषधम्, मुख्यतः स्टैनफोर्ड विश्वविद्यालयस्य क्लिनिकल औषधविज्ञानी (फार्माकोलॉजिस्ट) मॉरिस टेन्टरस्य कार्यस्य कारणात्, व्यापकरूपेण लोकप्रियम् अभवत् । दुर्दैवतः अस्य संयुगे चिकित्सायाः प्रभावः कमः आसीत्, तथा च सहस्रशः जनाः अपूरणीयहानिः भोगयन्, तस्मात् एव वैद्यैः इदम् अवगतम् अभवत् यत् दीनित्रोफेनोलस्य लाभः न किन्निमित्तम्, अतः अस्य उपयोगं निरस्तम् कृतम्। तथापि १९३८ तमे वर्षे खाद्य-औषध-सौन्दर्य-साधन-विधानस्य पारितेः पूर्वमेव संघीय-नियन्त्रणकर्तृभिः अमेरिकीजनानां कृते डाइनाइट्रोफेनॉल-द्रव्यस्य विक्रयात् प्रतिबन्धः कृतः, यतो हि ते औषधस्य प्रतिज्ञां कुर्वन् आसन् यत् ते अस्मिन् औषधे सुरक्षिततया वसाम् विलयं करिष्यन्ति।
MED-5312
पुनरावलोकनस्य प्रयोजनम्: कैप्सैसीन् च तस् य नानपक् तानि (कैप्सिनोइड्स) च खाद्यपदार्थानां घटकानि सन्ति, ये ऊर्जायाः व्ययम् वर्धयन्ति शरीरस्य चर्मरसाः च घटयन्ति। अस्मिन् लेखे मनुष्येषु इमे यौगिकानाम् तापजनितप्रभावस्य कृते भूरस्य वसायुक्त ऊतकस्य (BAT) भूमिकायाः समीक्षा भवति तथा अन्यः किञ्चित् मोटापा-विरोधी खाद्यद्रव्यस्य सम्भाव्यतां प्रस्तूयते । ननु चानन्तरं प्राप्ताः निष्कर्षः - कैप्सिनोइड्सः एकवारं मौखिक-अभियोगेन चयापचय-सक्रिय-प्रयुक्त-उपयोगेषु मनुष्येषु ऊर्जावर्जितं वर्धयति, किन्तु येषां शरीरं चयापचय-सक्रिय-प्रयुक्त-उपयोगेषु न भवति, तेषु ऊर्जावर्जितं वर्धयति, इदम् सूचितं यत् कैप्सिनोइड्सः सर्वोत्तम-उपयोग-प्रयुक्त-उपयोग-प्रयुक्त-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग-उपयोग इत्थं पूर्वं अध्ययनं कृतम्, किन्तु कैप्सिनोइडस् प्रभावस्य विषमपरिणामः प्राप्यत इति अस्य निष्कर्षस्य तर्कसंगतः स्पष्टीकरणः अभवत् । मानवस्य BAT-संयोजनं बहुधा सामान्यं भूरपि एडिपोसाइटं विहाय अनुप्रेषणयोग्यम् बेज एडिपोसाइटं सम्पादयति, यतः अस्य जीन-अभिव्यक्तिरूपं मृगस्य श्वेत-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृग-मृ वस्तुतः, उप्रक्लेविकल-लव-निधिभ्यः पृथक्कृतानि पूर्व-अडिपोसाइट् - यत्र प्रायः BAT-प्रत्ययः लभ्यते - विट्रो-त्रे भूरे-सदृश-अडिपोसाइट्-मध्ये विभेद्युं शक्नुवन्ति, यैः प्रौढ-मानव-जातिषु प्रेर्यमाने भूरे-अडिपोजेनेसिसस्य प्रमाणं प्राप्नोति । संक्षेपः मानवस्य कृते BAT इत्यनेन अनुप्रेषणं सम्भवति, अतः दीर्घकालं कैप्सिनोइड्सं उपभोगं सक्रिय BAT-इति सूचितं, अतः ऊर्जावर्जितं वर्धयति शरीरस्य चर्मरसाः घटन्ति च। कैप्सिनोइड्स-रसायनस्य अतिरिक्तं असंख्यं खाद्यद्रव्यमस्ति यत्, BAT-प्रक्रियायाः सक्रियणार्थं तथा दैनिकजीवने लब्धायाम् रोगस्य निवारणार्थं उपयोगीः भवति ।
MED-5314
अस्मिन् लेखे, उर्जा-स्थिरता-प्रतिकारणे भूरे रसायुक्त ऊतके भूमिकायाः चर्चा भवति, शरीरस्य भारस्य नियमनार्थं अस्य लक्ष्यरूपेण कीदृशं कार्यम् भवितुम् अर्हति इति च विचारणीयम् । तेषां उच्चैः संख्यायाम् माइटोकण्ड्रियाः तथा विच्छेदकप्रोटीनः १ अस्ति, अतः खैराः वसाग्रं एडेनोसिन्-५ -त्रिफस्फेट् (एटीपी) उत्पादनार्थं ऊर्जायाः अकुशलम्, किन्तु उष्मा उत्पादनार्थं ऊर्जायाः कुशलम् इति कथयितुं शक्यते । अत एव एटीपी-उत्पादनस्य ऊर्जाविशेषणम्, उच्च-ऊर्जिक-उपसर्गादि-ऑक्सीकरणं कृत्वा अपि, शरीर-तापमान-नियन्त्रणार्थं भूरङ्ग-अडिपस-तन्तुः उष्णता उत्पद्यते । शरीरस्य भारस्य नियमनं कर्त्तुं अपि एतादृशम् तापजनित गुणः योगदानं ददाति वा न, इति अद्यापि वादः अस्ति । वयस्काणां शरीरस्य भूरे रसायुक्त ऊतकं (पुनः) प्राप्य भूरे रसायुक्त ऊतकं विकासं कर्तुं च नवीनं विकल्पं शोधयितुं प्रोत्साहनं प्राप्तम्, यतः लब्धाः जनाः स्कीन्-मात्राः जनाः तु भूरे रसायुक्त ऊतकं कमपि द्रव्यमानम्/क्रियाशीलताम् (mass/activity) कुर्वन्ति । अस्मिन् समीक्षायां, वयं भूरस्य वसायुक्त ऊतकेषु तापजननस्य शारीरिकसम्बन्धे च मानवानां शरीरस्य भारस्य नियमनस्य कृते तस्य सम्भावितस्य उपयोगितायाः विषये चर्चामहे।
MED-5315
मनुष्येषु ब्राउन एडिपस टिश्यू (BAT) विद्यमानः इति पूर्वं अनुक्रमिक १८F- FDG PET/ CT इमेजिङ्गद्वारा in vivo मूल्यांकनं कृतम् अस्ति । अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये, अस्मिन् विषये। जलसम्पन्नत्वेन च जलसम्पन्नत्वेन च प्राप्ते सिग्नलभेदे जलसम्पन्नत्वेन तु जलसम्पन्नत्वेन प्राप्ते सिग्नलभेदे जलसम्पन्नत्वेन प्राप्ते सिग्नलभेदे जलसम्पन्नत्वेन प्राप्ते सिग्नलभेदे तु जलसम्पन्नत्वेन प्राप्ते सिग्नलभेदे जलसम्पन्नत्वेन प्राप्ते सिग्नलभेदे जलसम्पन्नत्वेन प्राप्ते सिग्नलभेदे च T2 भारयुक्ते सिग्नलभेदे च। जल-लवण-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय MRI- य उपयुज्यमानः मात्राः, BAT- य स्थाने च, PET/ CT- य परिणामानां तुल्यम् आसीत् । अस्मिन् विषये अपि वयं प्रदर्शिताः यत् शीत-प्रतिकारणाः (१४ डिग्री सेन्टिग्रेट्) द्रव्येषु फ्.एम.आर.आइ. बोल्ड-संकेतस्य परिणामतः BAT-समवायस्य लक्षणीयवृद्धिः अभवत् ।
MED-5317
परिमृश्यते, न च शरीरस्य परिमाणं। मृगशृङ्गाणां च नवजातानां मनुष्येषु भूराः स्थूलतन्तुः ऊष्माजननद्वारा ऊर्जावर्जितं विनियन्त्रयितुं साहाय्यं करोति, यस्मिन् अनकुप्लिंगप्रोटीन- १ (UCP1) - इत्यस्य अभिव्यक्तिः भवति, किन्तु प्रौढमानवानां कृते भूराः स्थूलतन्तुः शारीरिकदृष्ट्या महत्त्वं न ददाति इति मन्यते । अस्मिन् विषये १९७२ तमे वर्षे विभिन्न रोगनिदानकारणात् ३६४० अनुक्रमेषु १८एफ-फ्लुओरोडियॉक्सीग्लुकोज (१८एफ-एफडीजी) पॉजिट्रन- उत्सर्जित टोमोग्राफिक- स्कान्स् तथा कम्प्युटर्ड टोमोग्राफिक- स्कान्स् (पीईटी- सीटी) - स्कान्स् आचरितानि। एतानि भण्डारानि ४ मिमी-अधिकानि व्यासस्य ऊतकसंकलनानि, सीटी-प्रमाणानुसारं वसायुक्त-तन्तु-संख्यानं, तथा च १८एफ-एफडीजी-प्रमाणस्य अधिकतम-मानकीकृत-अवशोषण-मूल्यं प्रति मिलीलीटरम् कमतः २.० ग्रामम्, उच्च-चयापचय-क्रियायाः संकेतम् इति परिभाषितानि। क्लिनिकल इंडेक्सः रिकर्डिन् कृतः, तथैव दिनाङ्के समन्वितानां कंट्रोल्स् च तुलनाः कृतः। शल्यक्रियायां गलायां च उपराक्लेविकल क्षेत्रेभ्यः बायोप्सीप्रमाणं कृत्वा यूसीपी- १ प्रतिरोधात्मकं परीक्षणं कृतम् । परिणामः पी.ई.टी. - सि.टि.द्वारा गर्दभस्य पूर्वभागात् श्रोत्रं यावत् विस्तारितक्षेत्रे भूरे रसाम्लस्य द्रव्यसंचयः निर्दिष्टः। अस्मिन् क्षेत्रे विद्यमानानि ऊतकेषु यूसीपी- १ प्रतिरक्षा- सकारात्मकानि बहुलौकिक- अडिपोसाइट्सः आसन्, ये खल्व् अडिपोसाइट् ऊतकम् दर्शयन्ति । १०१३ स्त्रियां ७६ (७. ५%) तथा ९५९ पुरुषाणां ३० (३. १%) मध्ये सकारात्मकं स्कैनं दृश्यते, यतो हि स्त्री- पुरुषयोः अनुपातः २ः१- इत्येतत् अधिकः (पी < ०.००१) । स्त्रियां तु ब्राउन एडिपस टिश्यूः अधिकः आसीत् तथा १८ एफ- एफडीजी- उपभोगः अपि अधिकः आसीत् । ब्राउन एडिपस टिश्यूः (brown adipose tissue) अवलोकनीयत्वं वयस (P< 0. 001) , स्कैनसमये बाह्यास्थाने तापः (P= 0. 02) , बीटा- ब्लकरस्य प्रयोगः (P< 0. 001) , वृद्धरोगिणां मध्ये शरीराधिकाराणां सूचकाङ्क (Body Mass Index) (P = 0. 007) च प्रतिलोमसंबन्धितः आसीत् । परिष्कृतं क्षेत्रं कार्यशीलतया सक्रियं भूरपि वसायुक्तं ऊतकं प्रौढं मानवं च प्राप्यते, पुरुषाणां तुल्यम् अधिकं स्त्रियां प्राप्यते, तथा च 18F-FDG PET-CT इत्यनेन नानाव्यापकरूपेण परिमाणं ज्ञातुं शक्यते। विशेषतया वृद्धेषु जनाः ब्राउन एडिपस टिश्युस् (Brown adipose tissue) -इन्द्रियेण सह प्रतिलोमतः संबन्धिनः सन्ति, यस्मात् प्रौढानां मानवानां चयापचयक्रियायां ब्राउन एडिपस टिश्युस् (Brown adipose tissue) -इन्द्रियेण सम्भाव्यम् भूमिकाः अस्ति इति सूचितम् ।
MED-5319
डिझाईन: २०-३२ वषर्-वर्षाणां अष्टादश स्वस्थपुरुषैः हल्कावस्त्रं परिधानं कृत्वा २ घन्टां शीत-प्रकाश-प्रदर्शनं (१९ डिग्री सेल्सिअस्) कृत्वा एफडीजी-पीईटी-प्रक्रिया कृतम् । कैप्सिनोइड्स (९ मिलीग्राम) - औषधस्य मौखिक- उपभोगात् पश्चात् २ घन्टाः ताप- दशायां (२७ डिग्री सेन्टिग्रेट्) एक- अन्धे, यादृच्छिक- नियन्तृते, क्रॉसओवर- पद्धतिरेखायां सम्पूर्णशरीराणां ई. ई. तथा त्वक् ताप- दशां मापयेत् । परिणामः शीत-प्रभावः १० जनाः अति- कण्ठ-स्थूल-अवस्थायाः चर्म-अवस्थायाः चर्म- ऊतक-सङ्ख्यायां (BAT- सकारात्मक समूहः) FDG- उपरि लक्षणीयं ग्रहणं प्रदर्शयत् , अन्ये ८ जनाः (BAT- नकारात्मक समूहः) न प्रदर्शयत् । उष्णस्थले (२७°C) विश्रामकाले ईई (±SEM) ६११४ ± २२६ कि.जे.दि. आसीत्, BAT-सकारात्मक-समूहस्य कृते, 6307 ± १५६ कि.जे.दि. आसीत्, BAT-नकारात्मक-समूहस्य कृते च (NS) । ई.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ.इ. न च चात्र लक्षणीयपरिवर्तनं कृतम्। न च कप्सीनोइड्सः न च प्लेसिबोः विभिन्नक्षेत्रेषु त्वचायाः तापः परिवर्तितवान्, BAT-निधिस्थानां समीपे स्थितं क्षेत्रं च समाविष्टम्। निष्कर्षः मानवस्य शरीरस्य उपरि कप्सीनोइड्सः उपभोगः ई.इ. (EE) -ं वर्धयति। अयं परीक्षणः http://www.umin.ac.jp/ctr/ इत्यत्र UMIN 000006073 इति नामेण पंजीकृतः। पृष्ठभूमिः कैप्सिनोइड्स-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपि-अपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअपिअ [१८F]फ्लुरोडिक्स्ग्लुकोज-पोझिट्रन उत्सर्जन टोमोग्राफी (FDG-PET) द्वारा मनुष्येषु BAT-कार्यकारिणीयं मूल्यांकनं कर्तुं शक्यते। उद्देश्यः वर्तमानस्य अध्ययनस्य उद्देश्यः ई.ई. प्रति कप्सिनोइड्सं ग्रहणस्य तीव्रप्रभावस्य अध्ययनम्, तथा मनुष्येषु BAT क्रियाकलापेन सह तस्य सम्बन्धस्य विश्लेषणम् आसीत् ।
MED-5322
पृष्ठभूमौ/अभ्यासः अस्य अध्ययनस्य उद्देश्यः शाकाहारीभोजनस्य कारणात् मल-सूक्ष्मजीवानां मध्ये जीवाणूनां, बाक्टीरॉइड्स-बाइफिडोबैक्टीरियम-क्लोस्ट्रिडिअम-क्लस्टर-४-अस्य गुणात्मक-गुणात्मक-परिवर्तनस्य अन्वेषणम् आसीत् । पद्धतिः- १५ शाकाहारीनां १४ सर्वभक्षकाणां च मलस्य नमुनेषु पीसीआर-प्रक्रियायाः प्रयोगेन जीवाणूनां मात्रा मापनीया। विविधतायाः आकलनं PCR- DGGE फिंगरप्रिंटिंग, मुख्य घटक विश्लेषण (PCA) तथा शान्नोन विविधता सूचकाङ्कद्वारा कृतम्। परिणामः - शाकाहारीनां शरीरस्य जीवाणु- डी एन ए- गुणः सर्वभक्षकाणां तुल्यं १२% अधिकः, क्लस्ट्रिडियम क्लस्टर IV- गुणः ३१.८६ +/- १७.००%; ३६.६४ +/- १४.२२% न्यूनः, तथा जीवाणु- डी एन ए- गुणः २३.९३ +/- १०.३५%; २१.२६ +/- ८.०५% अधिकः, यानि उच्चतर-व्यक्तिगत-भिन्नतायाः कारणात् महत्वपूर्णानि न आसन् । पीसीए-या अनुमोदिते क्लस्ट्रिडियम क्लस्टर-४-समूहस्य सदस्यानां च समूहः अस्ति । द्वौ बान्धवाः शाकाहारीषु तुल्यतया सर्वभक्षकाः (p < 0. 005 तथा p < 0. 022) । एकः Faecalibacterium sp इति नामकः आसीत् । अन्ये च ९७.९% अनुकूले इन्द्रियेण जीवाणूनाम् अनुकूले DQ793301 इत्यनेन सह। निष्कर्षः शाकाहारः आंतस्थ सूक्ष्मजीवानां विषये विशेषरूपेण प्रभावं करोति, विशेषरूपेण क्लॉस्ट्रिडियम क्लस्टर-४-अस्य मात्रायाः घटः, विविधतायाः परिवर्तनं च भवति। इदम् एव निर्धारणं यत् एते परिवर्तनानि आतिथ्यस्य चयापचयस्य रोगस्य च जोखिमं च कथं प्रभावितं करिष्यन्ति। Copyright 2009 S. Karger AG, Basel.
MED-5323
अस्मिन् अध्ययने मनुष्येषु अन्तःस्राव-विघटनकारी क्षमताभिः रसायनानां प्रदर्शनेन च लठ्ठतायाः सम्बन्धे साहित्यस्य समीक्षा कृता। अध्ययनैः सामान्यतया सूचितम् यत् केचन अन्तःस्राव- विघटनकारी रसायनानां प्रदर्शनेन मानवानां शरीरस्य आकारस्य वृद्धिः अभवत् । न च तयोः संयोगः। प्रायः सर्वेषु अध्ययनेषु डाइक्लोरोडिफेनिल्डिक्लोरोएथिलेन (डीडीई) - विषयाणां प्रयोगः शरीरस्य आकारस्य वृद्धिसंबन्धेन सह संबद्धः आसीत्, किन्तु पोलीक्लोराइड् बाइफेनिल् (पीसीबी) विषयाणां प्रयोगस्य परिणामः मात्रा, समयः, लिङ्गः च अवलम्बितः आसीत् । हेक्साक्लोरोबेन्जेन, पॉलीब्रोमिनेटेड बिफेनिल्स्, बीटा- हेक्साक्लोरोसाइक्लोहेक्सेन, ऑक्सीक्लोर्डेन, फ्थलेट्स इत्यादीनि अपि सामान्यतया शरीरस्य आकारवृद्ध्या सह संबद्धानि आसन् । बहुक्लोरीकृतडिबेन्जोडियॉक्सिन्स् तथा बहुक्लोरीकृतडिबेन्जोफुरान्स् विषये अध्ययनं कृत्वा तौलवृद्धी, कमरपरिमण्डलवृद्धी वा न किञ्चिदपि सम्बन्धः न प्राप्नोति। एकं अध्ययनं बिस्फेनॉल ए-संबन्धस्य अन्वेषणं कृतम्, तत्र किमपि सम्बन्धः न लब्धः । गर्भस्थ- संवर्धनस्य विषये अध्ययनं कृतम्, यत् गर्भस्थ- संवर्धनं शरीरस्य स्थावर- जीवस्य परिवर्तनं कर्तुं शक्नोति, येन शरीरस्य भारस्य वृद्धिः भवति । अध्ययनस्य निष्कर्षः सूचितं यत् अधिकतया ज्ञातानां अनुमानितानां कारकानां अतिरिक्तं, केचन अन्तःस्राव-प्रतिकारकानाम् लठ्ठतामहामारीयाः विकासस्य कृते भूमिकाः भवितुम् अर्हति । © २०११ द आटर्स् मोटापायाः समीक्षा © २०११ अन्तर्राष्ट्रीयमण्डलम् मोटापायाः अध्ययनार्थं।
MED-5324
मोटापेन स्वास्थ्यस्य महत् परिणामाः भवन्ति, हृदयरोगं, मधुमेहम्, कर्करोगं च च वर्धयन्ति। वसायुक्त आहारः लब्धाः भवितुम् योगदानं करोति। श्वसनरोगाणां (उदाहरणार्थः अस्थमा) प्रचलनं नाटकीयरूपेण वर्धमानम् अपि च, उच्च-मात्रायुक्त-भोजनस्य फुफ्फुस-कार्यस्य प्रभावः अल्पः ज्ञातः अस्ति । अस्मिन् अध्ययनस्य प्रयोजनम् आसीत् यत्, स्वस्थानां विषयाःषु उच्च-मृदुभोजनं श्वसनमार्गाणां ज्वलनं वर्धयितुं, श्वासप्रश्वासक्रियायाः घटं कर्तुं शक्नोति वा न। श्वसनक्रियापरीक्षणं (PFT) (१ सेकंदेषु विसर्जितं श्वसनं, विसर्जितं जीवनशक्ती, विसर्जितं श्वसनप्रवाहः २५- ७५% जीवनशक्ती) तथा निर्गतं नाइट्रिक ओक्साइडं (eNO; श्वसनमार्गस्य सूजनम्) २० स्वस्थानां (१० पुरुषः, १० स्त्रियां), निष्क्रियानां (वयः २१. ९ +/- ०. ४ वर्ष) विषयाःभ्यः HFM (1 ग्राममात्राः वसाः/ १ किलोग्राम शरीरभाराः; ७४. २ +/- ४. १ ग्राममात्राः वसाः) पूर्वं च २ घन्टेभ्यः पश्चात् कृतम् । कुलकोलेस्टरोल, त्रिकालकेशरहितं च सी- प्रतिक्रियाशीलप्रथिनाम् (सीआरपी; प्रणालीगतज्वलनम्) एचएफएमपूर्वं पश्चात् च रक्तस्य नमुनायाम् उपरि निर्धारयन् । शरीरस्य रचनायाः मापनं द्वि- ऊर्जायाः एक्स- रे शोषणमापकस्य माध्यमात् कृतम् । एचएफएम- उपचारेण समग्र कोलेस्टरोलस्य ४ +/- १% तथा त्र्यग्लिसेराइडस् च ९३ +/- ३% एव वृद्धिः अभवत् । एचएफएम- ं कारणं इनोः अपि १९ +/- १% (पूर्व १७. २ +/- १. ६; पश्चात् २०. ६ +/- १. ७ पीपीबी) वर्धितम् (p < ०. ०५) । इनोः च त्र्यग्नीषोमयोः सम्बन्धः आरम्भकाले तथा एचएफएम- पश्चात् (r = 0. 82, 0. 72) महत्वपूर्णः आसीत् । ई- एन- ओः वृद्धिः अपि कृतः, तथापि एच- एफ- एम- उपकरणे पीएफटी अथवा सीआरपी- र्धः परिवर्तनं न अभवत् (पी > ०. ०५) । एते परिणामः प्रदर्शयन्ति यत् एचएफएमः कुलकोलेस्टेरलस्य, विशेषतया त्र्यग्लिसेरिड्स्-लक्षणस्य च महत्त्वपूर्णं वृद्धिं करोति, अतः श्वास-निर्गमनं नोज्-इन्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक्सिड्-आक् अस् य अर्थः अस् ति यत् वसायुक्त आहारः श्वसनमार्गाणां तथा फुफ्फुसाणां दीर्घकालिनं ज्वलनयुक्तं रोगं कारयितुम् शक् नोति।
MED-5325
उद्देश्यः पूर्वं शाकाहारिणां विषये अध्ययनं कृतम् आसीत्, तयोः रक्तस्य दबावः प्रायः न्यूनः आसीत् । कारणं तेषां निम्नं बीएमआई-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय। अस्मिन् विषये वयं भौगोलिकदृष्ट्या विविधजनसमूहस्य मध्ये वैगन, लक्टो-ओवो शाकाहारी, सर्वभक्षी च समावेशं कर्तुम् प्रयतमानः। डिझाईन डेटाचे विश्लेषण एडव्हेंटिस्ट हेल्थ स्टडी-२ (एएचएस-२) कोहर्ट्-मध्ये क्लिनिकमध्ये उपस्थितानां वैधीकृत एफएफक्यू-प्रदानानां कैलिब्रेशन उप-अध्ययनात् कृतम् अस्ति । शाकाहारी, लक्टो-ओवो शाकाहारी, आंशिक शाकाहारी, सर्वभक्षी च आहारप्रणालीनां कृते मानदण्डानि स्थापितानि। अमेरिका-कनाडा-देशयोः मण्डलानां मध्ये सेटिंग क्लिनिक्स इत्यस्य आयोजनं कृतम् । आहारविषयकान् तथ्यान् मेलनं प्रश्नावलीद्वारा कृतम् । विषयः पञ्चशतैः श्वेतैः पुरुषैः एएचएस-२ समूहस्य प्रतिनिधित्वम् कृतम् । परिणामः कोवैरिएट्- समायोज्य- पुनरावृत्ति- विश्लेषणैः एव प्रदर्शिता यत् शाकाहारी- शाकाहारीनां सिस्टोलिक- डायस्टोलिक- रक्तचापः (मिमीएचजी) सर्वभक्षी- एड्वन्टिस्टानां तु न्यूनः आसीत् (β =−6. 8, P<0. 05 तथा β = −6. 9, P<0. 001) । लक्टो- ओवो शाकाहारीनां (β = - ९. १, पी < ०. ०१, β = - ५. ८, पी < ०. ०१) निष्कर्षणं समानम् आसीत् । शाकाहारिणः (मुख्यतः शाकाहारीः) रक्तचापनिवारकौ औषधौ अपि कमः प्रयोगं कुर्वन्ति स्म । उच्चरक्तचापस्य परिभाषा सिस्टोलिक BP > 139 mmHg अथवा डायस्टोलिक BP > 89 mmHg अथवा रक्तचाप- निरोधक औषधानां प्रयोगः कृतः, सर्वेभक्षकाः, शाकाहारी, लक्टो- ओवो शाकाहारी, आंशिक शाकाहारी च येषां उच्चरक्तचापस्य संभावनाः क्रमशः ०. ३७ (९५% CI 0· १९, ०· ७४), ०. ५७ (९५% CI 0· ३६, ०· ९२) तथा ०. ९२ (९५% CI 0· ५०, १. ७०) आसीत् । BMI- ं समायोज्यत्वेन प्रभावः न्यूनः अभवत् । निष्कर्षः अस्मिन् अपेक्षाकृतं विशालस्य अध्ययनस्य आधारात् अस्मिन् निष्कर्षे आगमः यत् शाकाहारी-भक्षकाः, विशेषतया शाकाहारी-भक्षकाः, येषु अन्यत्र विविध-विशेष्यकानि सन्ति, तथापि स्थिर-आहारं कुर्वन्ति, तयोः सिस्टोलिक-डायस्टोलिक-पी.पी. न्यूनं भवति, सर्वेभक्षकाः च उच्चरक्त-चापम् न्यूनं भवति । अस्य कारणम् आंशिकरूपेण तेषां शरीरस्य निम्नतरभारः अस्ति ।
MED-5326
मांसभोजनस्य कर्करोगस्य जोखिमस्य प्रभावः विवादपूर्णः विषयः अस्ति । तथापि, अधुना कृतानां मेटा-विश्लेषणेन दर्शितम् यत्, प्रयुक्त-मांसानां च उच्च-उपभोगिनः कोलोरेक्टल-कान्सरस्य खतराः वर्धितः अस्ति । अयं वृद्धिः महत्त्वपूर्णः किन्तु न्यूनः (20-30%) अस्ति । वर्तमाने WCRF-AICR अनुशंसायां प्रति सप्ताहम् ५०० ग्रामात् अधिकं लाल मांसं न खादन्तु, तथा प्रसंस्कृत मांसं न खादन्तु इति वर्तते । अस्मिन् अध्ययने अपि प्रतीयते यत् गोमांसं, पिष्टं पोर्कमांसं च चूराणां कोलन-कर्करोगस्य उत्पत्तिकर्मं कुर्वन्ति । मांसस्य प्रमुखः प्रवर्तकः हेम आयरनः अस्ति, एन-नाइट्रोसेशन अथवा वसा पेरोक्सिडेशनद्वारा। आहारस्य योजकत्वेन हेम आयरनस्य विषारी प्रभावः निरस्तः भवति । उदाहरणार्थं, राड्-जातिषु पक्वान्तर-कर्करोगस्य उत्प्रेषणं, कुक्-कृतं, नाइट्राइट-उपचारित-उपचारित-अक्सिडाइज्ड-उच्च-हेम-उपचारित-मांसं आहार-कैल्शियम-अन्-टोकोफेरोल्-द्वारा निरस्तम् अभवत्, तथा च स्वेच्छिकाणां अध्ययनं मानुषानां कृते एतेषां रक्षात्मक-प्रभावानां समर्थनं कृतम् । एते च अन्वयः अभ्यासेषु सन्ति, ये क्लोरेक्टल-कान्सरस्य निवारणार्थं स्वीकर्तव्याः। Copyright © 2011 Elsevier B.V. सर्वाधिकारः सुरक्षितः।