query
string
document
string
label
int64
Name
string
What is the process of meditation described in Srimad Bhagavatam?
श्रीशुक उवाच एवं पुरा धारणयात्मयोनि- र्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् । तथा ससर्जेदममोघद‍ृष्टि- र्यथाप्ययात् प्राग् व्यवसायबुद्धि: ॥ १ ॥ शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थै: । परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयान: ॥ २ ॥ अत: कविर्नामसु यावदर्थ: स्यादप्रमत्तो व्यवसायबुद्धि: । सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाण: ॥ ३ ॥ सत्यां क्षितौ किं कशिपो: प्रयासै- र्बाहौ स्वसिद्धे ह्युपबर्हणै: किम् । सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलै: ॥ ४ ॥ चीराणि किं पथि न सन्ति दिशन्ति भिक्षां नैवाङ्‌घ्रिपा: परभृत: सरितोऽप्यशुष्यन् । रुद्धा गुहा: किमजितोऽवति नोपसन्नान् कस्माद् भजन्ति कवयो धनदुर्मदान्धान् ॥ ५ ॥ एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियोऽर्थो भगवाननन्त: । तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥ ६ ॥ कस्तां त्वनाद‍ृत्य परानुचिन्ता- मृते पशूनसतीं नाम कुर्यात् । पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान् परितापाञ्जुषाणम् ॥ ७ ॥ केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् । चतुर्भुजं कञ्जरथाङ्गशङ्ख- गदाधरं धारणया स्मरन्ति ॥ ८ ॥ प्रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम् । लसन्महारत्नहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम् ॥ ९ ॥ उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् । श्रीलक्षणं कौस्तुभरत्नकन्धर- मम्‍लानलक्ष्म्या वनमालयाचितम् ॥ १० ॥ विभूषितं मेखलयाङ्गुलीयकै- र्महाधनैर्नूपुरकङ्कणादिभि: । स्निग्धामलाकुञ्चितनीलकुन्तलै- र्विरोचमानाननहासपेशलम् ॥ ११ ॥ अदीनलीलाहसितेक्षणोल्लसद्- भ्रूभङ्गसंसूचितभूर्यनुग्रहम् । ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयावतिष्ठते ॥ १२ ॥ एकैकशोऽङ्गानि धियानुभावयेत् पादादि यावद्धसितं गदाभृत: । जितं जितं स्थानमपोह्य धारयेत् परं परं शुद्ध्यति धीर्यथा यथा ॥ १३ ॥ यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोग: । तावत् स्थवीय: पुरुषस्य रूपं क्रियावसाने प्रयत: स्मरेत ॥ १४ ॥ स्थिरं सुखं चासनमास्थितो यति- र्यदा जिहासुरिममङ्ग लोकम् । काले च देशे च मनो न सज्जयेत् प्राणान् नियच्छेन्मनसा जितासु: ॥ १५ ॥ मन: स्वबुद्ध्यामलया नियम्य क्षेत्रज्ञ एतां निनयेत् तमात्मनि । आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १६ ॥ न यत्र कालोऽनिमिषां पर: प्रभु: कुतो नु देवा जगतां य ईशिरे । न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् ॥ १७ ॥ परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिसृक्षव: । विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे ॥ १८ ॥ इत्थं मुनिस्तूपरमेद् व्यवस्थितो विज्ञानद‍ृग्वीर्यसुरन्धिताशय: । स्वपार्ष्णिनापीड्य गुदं ततोऽनिलं स्थानेषु षट्‍सून्नमयेज्जितक्लम: ॥ १९ ॥ नाभ्यां स्थितं हृद्यधिरोप्य तस्मा- दुदानगत्योरसि तं नयेन्मुनि: । ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत् ॥ २० ॥ तस्माद् भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्ष: । स्थित्वा मुहूर्तार्धमकुण्ठद‍ृष्टि- र्निर्भिद्य मूर्धन् विसृजेत्परं गत: ॥ २१ ॥ यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानामुत यद् विहारम् । अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च ॥ २२ ॥ योगेश्वराणां गतिमाहुरन्त- र्बहिस्त्रिलोक्या: पवनान्तरात्मनाम् । न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥ २३ ॥ वैश्वानरं याति विहायसा गत: सुषुम्णया ब्रह्मपथेन शोचिषा । विधूतकल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैशुमारम् ॥ २४ ॥ तद् विश्वनाभिं त्वतिवर्त्य विष्णो- रणीयसा विरजेनात्मनैक: । नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद् विबुधा रमन्ते ॥ २५ ॥ अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् । निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद् द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥ २६ ॥ न यत्र शोको न जरा न मृत्यु- र्नार्तिर्न चोद्वेग ऋते कुतश्चित् । यच्चित्ततोऽद: कृपयानिदंविदां दुरन्तदु:खप्रभवानुदर्शनात् ॥ २७ ॥ ततो विशेषं प्रतिपद्य निर्भय- स्तेनात्मनापोऽनलमूर्तिरत्वरन् । ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ २८ ॥ घ्राणेन गन्धं रसनेन वै रसं रूपं च द‍ृष्टय‍ा श्वसनं त्वचैव । श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिमुपैति योगी ॥ २९ ॥ स भूतसूक्ष्मेन्द्रियसंनिकर्षं मनोमयं देवमयं विकार्यम् । संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसंनिरोधम् ॥ ३० ॥ तेनात्मनात्मानमुपैति शान्त- मानन्दमानन्दमयोऽवसाने । एतां गतिं भागवतीं गतो य: स वै पुनर्नेह विषज्जतेऽङ्ग ॥ ३१ ॥ एते सृती ते नृप वेदगीते त्वयाभिपृष्टे च सनातने च । ये वै पुरा ब्रह्मण आह तुष्ट आराधितो भगवान् वासुदेव: ॥ ३२ ॥ न ह्यतोऽन्य: शिव: पन्था विशत: संसृताविह । वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३३ ॥ भगवान् ब्रह्म कार्त्स्‍न्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ॥ ३४ ॥ भगवान् सर्वभूतेषु लक्षित: स्वात्मना हरि: । द‍ृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकै: ॥ ३५ ॥ तस्मात् सर्वात्मना राजन् हरि: सर्वत्र सर्वदा । श्रोतव्य: कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ ३६ ॥ पिबन्ति ये भगवत आत्मन: सतां कथामृतं श्रवणपुटेषु सम्भृतम् । पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ ३७ ॥
1
srimad_2_2
How did Krishna deal with Ariṣṭa when he charged at Him again?
श्रीभगवानुवाच वनं विविक्षु: पुत्रेषु भार्यां न्यस्य सहैव वा । वन एव वसेच्छान्तस्तृतीयं भागमायुष: ॥ १ ॥ कन्दमूलफलैर्वन्यैर्मेध्यैर्वृत्तिं प्रकल्पयेत् । वसीत वल्कलं वासस्तृणपर्णाजिनानि वा ॥ २ ॥ केशरोमनखश्मश्रुमलानि बिभृयाद् दत: । न धावेदप्सु मज्जेत त्रिकालं स्थण्डिलेशय: ॥ ३ ॥ ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड्‍जले । आकण्ठमग्न: शिशिर एवंवृत्तस्तपश्चरेत् ॥ ४ ॥ अग्निपक्वं समश्न‍ीयात् कालपक्व‍मथापि वा । उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा ॥ ५ ॥ स्वयं सञ्चिनुयात् सर्वमात्मनो वृत्तिकारणम् । देशकालबलाभिज्ञो नाददीतान्यदाहृतम् ॥ ६ ॥ वन्यैश्चरुपुरोडाशैर्निर्वपेत् कालचोदितान् । न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ ७ ॥ अग्निहोत्रं च दर्शश्च पौर्णमासश्च पूर्ववत् । चातुर्मास्यानि च मुनेराम्नातानि च नैगमै: ॥ ८ ॥ एवं चीर्णेन तपसा मुनिर्धमनिसन्तत: । मां तपोमयमाराध्य ऋषिलोकादुपैति माम् ॥ ९ ॥ यस्त्वेतत् कृच्छ्रतश्चीर्णं तपो नि:श्रेयसं महत् । कामायाल्पीयसे युञ्ज्याद् बालिश: कोऽपरस्तत: ॥ १० ॥ यदासौ नियमेऽकल्पो जरया जातवेपथु: । आत्मन्यग्नीन् समारोप्य मच्चित्तोऽग्निं समाविशेत् ॥ ११ ॥ यदा कर्मविपाकेषु लोकेषु निरयात्मसु । विरागो जायते सम्यङ् न्यस्ताग्नि: प्रव्रजेत्तत: ॥ १२ ॥ इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वमृत्विजे । अग्नीन् स्वप्राण आवेश्य निरपेक्ष: परिव्रजेत् ॥ १३ ॥ विप्रस्य वै सन्न्यसतो देवा दारादिरूपिण: । विघ्नान् कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात् परम् ॥ १४ ॥ बिभृयाच्चेन्मुनिर्वास: कौपीनाच्छादनं परम् । त्यक्तं न दण्डपात्राभ्यामन्यत् किञ्चिदनापदि ॥ १५ ॥ द‍ृष्टिपूतं न्यसेत् पादं वस्‍त्रपूतं पिबेज्जलम् । सत्यपूतां वदेद् वाचं मन:पूतं समाचरेत् ॥ १६ ॥ मौनानीहानिलायामा दण्डा वाग्देहचेतसाम् । न ह्येते यस्य सन्त्यङ्ग वेणुभिर्न भवेद् यति: ॥ १७ ॥ भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश्चरेत् । सप्तागारानसङ्‍क्लृप्तांस्तुष्येल्ल‍ब्धेन तावता ॥ १८ ॥ बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यत: । विभज्य पावितं शेषं भुञ्जीताशेषमाहृतम् ॥ १९ ॥ एकश्चरेन्महीमेतां नि:सङ्ग: संयतेन्द्रिय: । आत्मक्रीड आत्मरत आत्मवान् समदर्शन: ॥ २० ॥ विविक्तक्षेमशरणो मद्भ‍ावविमलाशय: । आत्मानं चिन्तयेदेकमभेदेन मया मुनि: ॥ २१ ॥ अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया । बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयम: ॥ २२ ॥ तस्मान्नियम्य षड्‍वर्गं मद्भ‍ावेन चरेन्मुनि: । विरक्त: क्षुद्रकामेभ्यो लब्ध्वात्मनि सुखं महत् ॥ २३ ॥ पुरग्रामव्रजान्सार्थान् भिक्षार्थं प्रविशंश्चरेत् । पुण्यदेशसरिच्छैलवनाश्रमवतीं महीम् ॥ २४ ॥ वानप्रस्थाश्रमपदेष्वभीक्ष्णं भैक्ष्यमाचरेत् । संसिध्यत्याश्वसम्मोह: शुद्धसत्त्व: शिलान्धसा ॥ २५ ॥ नैतद् वस्तुतया पश्येद् द‍ृश्यमानं विनश्यति । असक्तचित्तो विरमेदिहामुत्र चिकीर्षितात् ॥ २६ ॥ यदेतदात्मनि जगन्मनोवाक्प्राणसंहतम् । सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत् स्मरेत् ॥ २७ ॥ ज्ञाननिष्ठो विरक्तो वा मद्भ‍क्तो वानपेक्षक: । सलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचर: ॥ २८ ॥ बुधो बालकवत् क्रीडेत् कुशलो जडवच्चरेत् । वदेदुन्मत्तवद् विद्वान् गोचर्यां नैगमश्चरेत् ॥ २९ ॥ वेदवादरतो न स्यान्न पाषण्डी न हैतुक: । शुष्कवादविवादे न कञ्चित् पक्षं समाश्रयेत् ॥ ३० ॥ नोद्विजेत जनाद् धीरो जनं चोद्वेजयेन्न तु । अतिवादांस्तितिक्षेत नावमन्येत कञ्चन । देहमुद्दिश्य पशुवद् वैरं कुर्यान्न केनचित् ॥ ३१ ॥ एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थित: । यथेन्दुरुदपात्रेषु भूतान्येकात्मकानि च ॥ ३२ ॥ अलब्ध्वा न विषीदेत काले कालेऽशनं क्व‍‍चित् । लब्ध्वा न हृष्येद् धृतिमानुभयं दैवतन्त्रितम् ॥ ३३ ॥ आहारार्थं समीहेत युक्तं तत् प्राणधारणम् । तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते ॥ ३४ ॥ यद‍ृच्छयोपपन्नान्नमद्याच्छ्रेष्ठमुतापरम् । तथा वासस्तथा शय्यां प्राप्तं प्राप्तं भजेन्मुनि: ॥ ३५ ॥ शौचमाचमनं स्‍नानं न तु चोदनया चरेत् । अन्यांश्च नियमाञ्ज्ञानी यथाहं लीलयेश्वर: ॥ ३६ ॥ न हि तस्य विकल्पाख्या या च मद्वीक्षया हता । आदेहान्तात् क्व‍‍चित् ख्यातिस्तत: सम्पद्यते मया ॥ ३७ ॥ दु:खोदर्केषु कामेषु जातनिर्वेद आत्मवान् । अजिज्ञासितमद्धर्मो मुनिं गुरुमुपव्रजेत् ॥ ३८ ॥ तावत् परिचरेद् भक्त: श्रद्धावाननसूयक: । यावद् ब्रह्म विजानीयान्मामेव गुरुमाद‍ृत: ॥ ३९ ॥ यस्त्वसंयतषड्‍वर्ग: प्रचण्डेन्द्रियसारथि: । ज्ञानवैराग्यरहितस्‍त्रिदण्डमुपजीवति ॥ ४० ॥ सुरानात्मानमात्मस्थं निह्नुते मां च धर्महा । अविपक्व‍कषायोऽस्मादमुष्माच्च विहीयते ॥ ४१ ॥ भिक्षोर्धर्म: शमोऽहिंसा तप ईक्षा वनौकस: । गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ॥ ४२ ॥ ब्रह्मचर्यं तप: शौचं सन्तोषो भूतसौहृदम् । गृहस्थस्याप्यृतौ गन्तु: सर्वेषां मदुपासनम् ॥ ४३ ॥ इति मां य: स्वधर्मेण भजेन् नित्यमनन्यभाक् । सर्वभूतेषु मद्भ‍ावो मद्भ‍‍क्तिं विन्दते द‍ृढाम् ॥ ४४ ॥ भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् । सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति स: ॥ ४५ ॥ इति स्वधर्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्गति: । ज्ञानविज्ञानसम्पन्नो नचिरात् समुपैति माम् ॥ ४६ ॥ वर्णाश्रमवतां धर्म एष आचारलक्षण: । स एव मद्भ‍‍क्तियुतो नि:श्रेयसकर: पर: ॥ ४७ ॥ एतत्तेऽभिहितं साधो भवान् पृच्छति यच्च माम् । यथा स्वधर्मसंयुक्तो भक्तो मां समियात् परम् ॥ ४८ ॥
0
srimad_10_36
Why was Hiraṇyakaśipu dissatisfied despite his material power and luxury?
श्रीनारद उवाच एवं वृत: शतधृतिर्हिरण्यकशिपोरथ । प्रादात्तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान् ॥ १ ॥ श्रीब्रह्मोवाच तातेमे दुर्लभा: पुंसां यान् वृणीषे वरान् मम । तथापि वितराम्यङ्ग वरान् यद्यपि दुर्लभान् ॥ २ ॥ ततो जगाम भगवानमोघानुग्रहो विभु: । पूजितोऽसुरवर्येण स्तूयमान: प्रजेश्वरै: ॥ ३ ॥ एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपु: । भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥ स विजित्य दिश: सर्वा लोकांश्च त्रीन् महासुर: । देवासुरमनुष्येन्द्रगन्धर्वगरुडोरगान् ॥ ५ ॥ सिद्धचारणविद्याध्रानृषीन् पितृपतीन्मनून् । यक्षरक्ष:पिशाचेशान् प्रेतभूतपतीनपि ॥ ६ ॥ सर्वसत्त्वपतीञ्जित्वा वशमानीय विश्वजित् । जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥ देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिपिष्टपम् । महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा । त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत् ॥ ८ ॥ यत्र विद्रुमसोपाना महामारकता भुव: । यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तय: ॥ ९ ॥ यत्र चित्रवितानानि पद्मरागासनानि च । पय:फेननिभा: शय्या मुक्तादामपरिच्छदा: ॥ १० ॥ कूजद्भ‍िर्नूपुरैर्देव्य: शब्दयन्त्य इतस्तत: । रत्नस्थलीषु पश्यन्ति सुदती: सुन्दरं मुखम् ॥ ११ ॥ तस्मिन्महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट् । रेमेऽभिवन्द्याङ्‌घ्रियुग: सुरादिभि: प्रतापितैरूर्जितचण्डशासन: ॥ १२ ॥ तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपा: । उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥ जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादय: । गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहु- र्विद्याधराश्चाप्सरसश्च पाण्डव ॥ १४ ॥ स एव वर्णाश्रमिभि: क्रतुभिर्भूरिदक्षिणै: । इज्यमानो हविर्भागानग्रहीत् स्वेन तेजसा ॥ १५ ॥ अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही । तथा कामदुघा गावो नानाश्चर्यपदं नभ: ॥ १६ ॥ रत्नाकराश्च रत्नौघांस्तत्पत्‍न्यश्चोहुरूर्मिभि: । क्षारसीधुघृतक्षौद्रदधिक्षीरामृतोदका: ॥ १७ ॥ शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमा: । दधार लोकपालानामेक एव पृथग्गुणान् ॥ १८ ॥ स इत्थं निर्जितककुबेकराड् विषयान् प्रियान् । यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रिय: ॥ १९ ॥ एवमैश्वर्यमत्तस्य द‍ृप्तस्योच्छास्त्रवर्तिन: । कालो महान् व्यतीयाय ब्रह्मशापमुपेयुष: ॥ २० ॥ तस्योग्रदण्डसंविग्ना: सर्वे लोका: सपालका: । अन्यत्रालब्धशरणा: शरणं ययुरच्युतम् ॥ २१ ॥ तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वर: । यद्गत्वा न निवर्तन्ते शान्ता: संन्यासिनोऽमला: ॥ २२ ॥ इति ते संयतात्मान: समाहितधियोऽमला: । उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजना: ॥ २३ ॥ तेषामाविरभूद्वाणी अरूपा मेघनि:स्वना । सन्नादयन्ती ककुभ: साधूनामभयङ्करी ॥ २४ ॥ मा भैष्ट विबुधश्रेष्ठा: सर्वेषां भद्रमस्तु व: । मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ २५ ॥ ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् । तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥ २६ ॥ यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । धर्मे मयि च विद्वेष: स वा आशु विनश्यति ॥ २७ ॥ निर्वैराय प्रशान्ताय स्वसुताय महात्मने । प्रह्रादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥ २८ ॥ श्रीनारद उवाच इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकस: । न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ २९ ॥ तस्य दैत्यपते: पुत्राश्चत्वार: परमाद्भ‍ुता: । प्रह्रादोऽभून्महांस्तेषां गुणैर्महदुपासक: ॥ ३० ॥ ब्रह्मण्य: शीलसम्पन्न: सत्यसन्धो जितेन्द्रिय: । आत्मवत्सर्वभूतानामेकप्रियसुहृत्तम: । दासवत्सन्नतार्याङ्‌घ्रि: पितृवद्दीनवत्सल: ॥ ३१ ॥ भ्रातृवत्सद‍ृशे स्निग्धो गुरुष्वीश्वरभावन: । विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जित: ॥ ३२ ॥ नोद्विग्नचित्तो व्यसनेषु नि:स्पृह: श्रुतेषु द‍ृष्टेषु गुणेष्ववस्तुद‍ृक् । दान्तेन्द्रियप्राणशरीरधी: सदा प्रशान्तकामो रहितासुरोऽसुर: ॥ ३३ ॥ यस्मिन्महद्गुणा राजन्गृह्यन्ते कविभिर्मुहु: । न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ ३४ ॥ यं साधुगाथासदसि रिपवोऽपि सुरा नृप । प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवाद‍ृशा: ॥ ३५ ॥ गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते । वासुदेवे भगवति यस्य नैसर्गिकी रति: ॥ ३६ ॥ न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीद‍ृशम् ॥ ३७ ॥ आसीन: पर्यटन्नश्नन् शयान: प्रपिबन् ब्रुवन् । नानुसन्धत्त एतानि गोविन्दपरिरम्भित: ॥ ३८ ॥ क्‍वचिद्रुदति वैकुण्ठचिन्ताशबलचेतन: । क्‍वचिद्धसति तच्चिन्ताह्लाद उद्गायति क्‍वचित् ॥ ३९ ॥ नदति क्‍वचिदुत्कण्ठो विलज्जो नृत्यति क्‍वचित् । क्‍वचित्तद्भ‍ावनायुक्तस्तन्मयोऽनुचकार ह ॥ ४० ॥ क्‍वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृत: । अस्पन्दप्रणयानन्दसलिलामीलितेक्षण: ॥ ४१ ॥ स उत्तमश्लोकपदारविन्दयो- र्निषेवयाकिञ्चनसङ्गलब्धया । तन्वन् परां निर्वृतिमात्मनो मुहु- र्दु:सङ्गदीनस्य मन: शमं व्यधात् ॥ ४२ ॥ तस्मिन्महाभागवते महाभागे महात्मनि । हिरण्यकशिपू राजन्नकरोदघमात्मजे ॥ ४३ ॥ श्रीयुधिष्ठिर उवाच देवर्ष एतदिच्छामो वेदितुं तव सुव्रत । यदात्मजाय शुद्धाय पितादात् साधवे ह्यघम् ॥ ४४ ॥ पुत्रान् विप्रतिकूलान् स्वान् पितर: पुत्रवत्सला: । उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ ४५ ॥ किमुतानुवशान् साधूंस्ताद‍ृशान् गुरुदेवतान् । एतत्कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो । पितु: पुत्राय यद्‌द्वेषो मरणाय प्रयोजित: ॥ ४६ ॥
1
srimad_7_4
What significant role did Dhanvantari play in the lineage?
श्रीशुक उवाच आसीद् गिरिवरो राजंस्त्रिकूट इति विश्रुत: । क्षीरोदेनावृत: श्रीमान्योजनायुतमुच्छ्रित: ॥ १ ॥ तावता विस्तृत: पर्यक्त्रिभि: श‍ृङ्गै: पयोनिधिम् । दिश: खं रोचयन्नास्ते रौप्यायसहिरण्मयै: ॥ २ ॥ अन्यैश्च ककुभ: सर्वा रत्नधातुविचित्रितै: । नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ॥ ३ ॥ स चावनिज्यमानाङ्‍‍घ्रि: समन्तात् पयऊर्मिभि: । करोति श्यामलां भूमिं हरिन्मरकताश्मभि: ॥ ४ ॥ सिद्धचारणगन्धर्वैर्विद्याधरमहोरगै: । किन्नरैरप्सरोभिश्च क्रीडद्भ‍िर्जुष्टकन्दर: ॥ ५ ॥ यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया । अभिगर्जन्ति हरय: श्लाघिन: परशङ्कया ॥ ६ ॥ नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्‌कृत: । चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गम: ॥ ७ ॥ सरित्सरोभिरच्छोदै: पुलिनैर्मणिवालुकै: । देवस्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युत: ॥ ८ ॥ तस्य द्रोण्यां भगवतो वरुणस्य महात्मन: । उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम् ॥ ९ ॥ सर्वतोऽलङ्‌कृतं दिव्यैर्नित्यपुष्पफलद्रुमै: । मन्दारै: पारिजातैश्च पाटलाशोकचम्पकै: ॥ १० ॥ चूतै: पियालै: पनसैराम्रैराम्रातकैरपि । क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकै: ॥ ११ ॥ मधुकै: शालतालैश्च तमालैरसनार्जुनै: । अरिष्टोडुम्बरप्लक्षैर्वटै: किंशुकचन्दनै: ॥ १२ ॥ पिचुमर्दै: कोविदारै: सरलै: सुरदारुभि: । द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलै: ॥ १३ ॥ ८.२.१४-१९ बिल्वै: कपित्थैर्जम्बीरैर्वृतो भल्ल‍ातकादिभि: । तस्मिन्सर: सुविपुलं लसत्काञ्चनपङ्कजम् ॥ १४ ॥ कुमुदोत्पलकह्लारशतपत्रश्रियोर्जितम् । मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनै: ॥ १५ ॥ हंसकारण्डवाकीर्णं चक्राह्वै: सारसैरपि । जलकुक्कुटकोयष्टिदात्यूहकुलकूजितम् ॥ १६ ॥ मत्स्यकच्छपसञ्चारचलत्पद्मरज:पय: । कदम्बवेतसनलनीपवञ्जुलकैर्वृतम् ॥ १७ ॥ कुन्दै: कुरुबकाशोकै: शिरीषै: कूटजेङ्गुदै: । कुब्जकै: स्वर्णयूथीभिर्नागपुन्नागजातिभि: ॥ १८ ॥ मल्ल‍िकाशतपत्रैश्च माधवीजालकादिभि: । शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमै: ॥ १९ ॥ तत्रैकदा तद्‌गिरिकाननाश्रय: करेणुभिर्वारणयूथपश्चरन् । सकण्टकं कीचकवेणुवेत्रवद् विशालगुल्मं प्ररुजन्वनस्पतीन् ॥ २० ॥ यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगा: सखड्‌गा: । महोरगाश्चापि भयाद्‌द्रवन्ति सगौरकृष्णा: सरभाश्चमर्य: ॥ २१ ॥ गोपुच्छशालावृकमर्कटाश्च । अन्यत्र क्षुद्रा हरिणा: शशादय- श्चरन्त्यभीता यदनुग्रहेण ॥ २२ ॥ स घर्मतप्त: करिभि: करेणुभि- र्वृतो मदच्युत्करभैरनुद्रुत: । गिरिं गरिम्णा परित: प्रकम्पयन् निषेव्यमाणोऽलिकुलैर्मदाशनै: ॥ २३ ॥ सरोऽनिलं पङ्कजरेणुरूषितं जिघ्रन्विदूरान्मदविह्वलेक्षण: । वृत: स्वयूथेन तृषार्दितेन तत् सरोवराभ्यासमथागमद्‌द्रुतम् ॥ २४ ॥ विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुरूषितम् । पपौ निकामं निजपुष्करोद्‌धृत- मात्मानमद्भ‍ि: स्‍नपयन्गतक्लम: ॥ २५ ॥ स पुष्करेणोद्‌धृतशीकराम्बुभि- र्निपाययन्संस्‍नपयन्यथा गृही । घृणी करेणु: करभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६ ॥ तं तत्र कश्चिन्नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत् । यद‍ृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे ॥ २७ ॥ तथातुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा । विचुक्रुशुर्दीनधियोऽपरे गजा: पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ २८ ॥ नियुध्यतोरेवमिभेन्द्रनक्रयो- र्विकर्षतोरन्तरतो बहिर्मिथ: । समा: सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामरा: ॥ २९ ॥ ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महानभूद् व्यय: । विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभूत् सकलं जलौकस: ॥ ३० ॥ इत्थं गजेन्द्र: स यदाप सङ्कटं प्राणस्य देही विवशो यद‍ृच्छया । अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१ ॥ न मामिमे ज्ञातय आतुरं गजा: कुत: करिण्य: प्रभवन्ति मोचितुम् । ग्राहेण पाशेन विधातुरावृतो- ऽप्यहं च तं यामि परं परायणम् ॥ ३२ ॥ य: कश्चनेशो बलिनोऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् । भीतं प्रपन्नं परिपाति यद्भ‍या- न्मृत्यु: प्रधावत्यरणं तमीमहि ॥ ३३ ॥
0
srimad_9_17
What are the activities that the Srimad Bhagavatam describes as "for naught" that lazy human beings engage in?
श्रीशुक उवाच तथानुगृह्य भगवान् गोपीनां स गुरुर्गति: । युधिष्ठिरमथापृच्छत् सर्वांश्च सुहृदोऽव्ययम् ॥ १ ॥ त एवं लोकनाथेन परिपृष्टा: सुसत्कृता: । प्रत्यूचुर्हृष्टमनसस्तत्पादेक्षाहतांहस: ॥ २ ॥ कुतोऽशिवं त्वच्चरणाम्बुजासवं महन्मनस्तो मुखनि:सृतं क्व‍‍चित् । पिबन्ति ये कर्णपुटैरलं प्रभो देहंभृतां देहकृदस्मृतिच्छिदम् ॥ ३ ॥ हि त्वात्मधामविधुतात्मकृतत्र्यवस्था- मानन्दसम्प्लवमखण्डमकुण्ठबोधम् । कालोपसृष्टनिगमावन आत्तयोग- मायाकृतिं परमहंसगतिं नता: स्म ॥ ४ ॥ श्रीऋषिरुवाच इत्युत्तम:श्लोकशिखामणिं जने- ष्वभिष्टुवत्स्वन्धककौरवस्‍त्रिय: । समेत्य गोविन्दकथा मिथोऽगृणं- स्‍त्रिलोकगीता: श‍ृणु वर्णयामि ते ॥ ५ ॥ श्रीद्रौपद्युवाच हे वैदर्भ्यच्युतो भद्रे हे जाम्बवति कौशले । हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे ॥ ६ ॥ हे कृष्णपत्न्‍य एतन्नो ब्रूते वो भगवान् स्वयम् । उपयेमे यथा लोकमनुकुर्वन् स्वमायया ॥ ७ ॥ श्रीरुक्‍मिण्युवाच चैद्याय मार्पयितुमुद्यतकार्मुकेषु राजस्वजेयभटशेखरिताङ्‍‍घ्रिरेणु: । निन्ये मृगेन्द्र इव भागमजावियूथात् तच्छ्रीनिकेतचरणोऽस्तु ममार्चनाय ॥ ८ ॥ श्रीसत्यभामोवाच यो मे सनाभिवधतप्तहृदा ततेन लिप्ताभिशापमपमार्ष्टुमुपाजहार । जित्वर्क्षराजमथ रत्नमदात् स तेन भीत: पितादिशत मां प्रभवेऽपि दत्ताम् ॥ ९ ॥ श्रीजाम्बवत्युवाच प्राज्ञाय देहकृदमुं निजनाथदैवं सीतापतिं त्रिनवहान्यमुनाभ्ययुध्यत् । ज्ञात्वा परीक्षित उपाहरदर्हणं मां पादौ प्रगृह्य मणिनाहममुष्य दासी ॥ १० ॥ श्रीकालिन्द्युवाच तपश्चरन्तीमाज्ञाय स्वपादस्पर्शनाशया । सख्योपेत्याग्रहीत् पाणिं योऽहं तद्गृहमार्जनी ॥ ११ ॥ श्रीमित्रविन्दोवाच यो मां स्वयंवर उपेत्य विजित्य भूपान् निन्ये श्वयूथगमिवात्मबलिं द्विपारि: । भ्रातृंश्च मेऽपकुरुत: स्वपुरं श्रियौक- स्तस्यास्तु मेऽनुभवमङ्घ्रय‍वनेजनत्वम् ॥ १२ ॥ श्रीसत्योवाच सप्तोक्षणोऽतिबलवीर्यसुतीक्ष्णश‍ृङ्गान् पित्रा कृतान् क्षितिपवीर्यपरीक्षणाय । तान् वीरदुर्मदहनस्तरसा निगृह्य क्रीडन् बबन्ध ह यथा शिशवोऽजतोकान् ॥ १३ ॥ य इत्थं वीर्यशुल्कां मां दासीभिश्चतुरङ्गिणीम् । पथि निर्जित्य राजन्यान् निन्ये तद्दास्यमस्तु मे ॥ १४ ॥ श्रीभद्रोवाच पिता मे मातुलेयाय स्वयमाहूय दत्तवान् । कृष्णे कृष्णाय तच्चित्तामक्षौहिण्या सखीजनै: ॥ १५ ॥ अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि । कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मन: ॥ १६ ॥ श्रीलक्ष्मणोवाच ममापि राज्ञ्यच्युतजन्मकर्म श्रुत्वा मुहुर्नारदगीतमास ह । चित्तं मुकुन्दे किल पद्महस्तया वृत: सुसम्मृश्य विहाय लोकपान् ॥ १७ ॥ ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सल: । बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत् ॥ १८ ॥ यथा स्वयंवरे राज्ञि मत्स्य: पार्थेप्सया कृत: । अयं तु बहिराच्छन्नो द‍ृश्यते स जले परम् ॥ १९ ॥ श्रुत्वैतत् सर्वतो भूपा आययुर्मत्पितु: पुरम् । सर्वास्‍त्रशस्‍त्रतत्त्वज्ञा: सोपाध्याया: सहस्रश: ॥ २० ॥ पित्रा सम्पूजिता: सर्वे यथावीर्यं यथावय: । आददु: सशरं चापं वेद्धुं पर्षदि मद्धिय: ॥ २१ ॥ आदाय व्यसृजन् केचित् सज्यं कर्तुमनीश्वरा: । आकोष्ठं ज्यां समुत्कृष्य पेतुरेकेऽमुना हता: ॥ २२ ॥ सज्यं कृत्वापरे वीरा मागधाम्बष्ठचेदिपा: । भीमो दुर्योधन: कर्णो नाविदंस्तदवस्थितिम् ॥ २३ ॥ मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदवस्थितिम् । पार्थो यत्तोऽसृजद् बाणं नाच्छिनत् पस्पृशे परम् ॥ २४ ॥ राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु । भगवान् धनुरादाय सज्यं कृत्वाथ लीलया ॥ २५ ॥ तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज्जले । छित्त्वेषुणापातयत्तं सूर्ये चाभिजिति स्थिते ॥ २६ ॥ दिवि दुन्दुभयो नेदुर्जयशब्दयुता भुवि । देवाश्च कुसुमासारान् मुमुचुर्हर्षविह्वला: ॥ २७ ॥ तद् रङ्गमाविशमहं कलनूपुराभ्यां पद्‍भ्यां प्रगृह्य कनकोज्ज्वलरत्नमालाम् । नूत्ने निवीय परिधाय च कौशिकाग्र्‍ये सव्रीडहासवदना कवरीधृतस्रक् ॥ २८ ॥ उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्विड् गण्डस्थलं शिशिरहासकटाक्षमोक्षै: । राज्ञो निरीक्ष्य परित: शनकैर्मुरारे- रंसेऽनुरक्तहृदया निदधे स्वमालाम् ॥ २९ ॥ तावन्मृदङ्गपटहा: शङ्खभेर्यानकादय: । निनेदुर्नटनर्तक्यो ननृतुर्गायका जगु: ॥ ३० ॥ एवं वृते भगवति मयेशे नृपयूथपा: । न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्छयातुरा: ॥ ३१ ॥ मां तावद् रथमारोप्य हयरत्नचतुष्टयम् । शार्ङ्गमुद्यम्य सन्नद्धस्तस्थावाजौ चतुर्भुज: ॥ ३२ ॥ दारुकश्चोदयामास काञ्चनोपस्करं रथम् । मिषतां भूभुजां राज्ञि मृगाणां मृगराडिव ॥ ३३ ॥ तेऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन । संयत्ता उद्‍धृतेष्वासा ग्रामसिंहा यथा हरिम् ॥ ३४ ॥ ते शार्ङ्गच्युतबाणौघै: कृत्तबाह्वङ्‍‍घ्रिकन्धरा: । निपेतु: प्रधने केचिदेके सन्त्यज्य दुद्रुवु: ॥ ३५ ॥ तत: पुरीं यदुपतिरत्यलङ्कृतां रविच्छदध्वजपटचित्रतोरणाम् । कुशस्थलीं दिवि भुवि चाभिसंस्तुतां समाविशत्तरणिरिव स्वकेतनम् ॥ ३६ ॥ पिता मे पूजयामास सुहृत्सम्बन्धिबान्धवान् । महार्हवासोऽलङ्कारै: शय्यासनपरिच्छदै: ॥ ३७ ॥ दासीभि: सर्वसम्पद्भ‍िर्भटेभरथवाजिभि: । आयुधानि महार्हाणि ददौ पूर्णस्य भक्तित: ॥ ३८ ॥ आत्मारामस्य तस्येमा वयं वै गृहदासिका: । सर्वसङ्गनिवृत्त्याद्धा तपसा च बभूविम ॥ ३९ ॥ महिष्य ऊचु: भौमं निहत्य सगणं युधि तेन रुद्धा ज्ञात्वाथ न: क्षितिजये जितराजकन्या: । निर्मुच्य संसृतिविमोक्षमनुस्मरन्ती: पादाम्बुजं परिणिनाय य आप्तकाम: ॥ ४० ॥ न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत । वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरे: पदम् ॥ ४१ ॥ कामयामह एतस्य श्रीमत्पादरज: श्रिय: । कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृत: ॥ ४२ ॥ व्रजस्‍त्रियो यद् वाञ्छन्ति पुलिन्द्यस्तृणवीरुध: । गावश्चारयतो गोपा: पदस्पर्शं महात्मन: ॥ ४३ ॥
0
srimad_1_16
What did the gopīs conclude when they couldn't see Rādhārāṇī's footprints?
श्रीशुक उवाच अथ कस्यचिद् द्विजवरस्याङ्गिर:प्रवरस्य शमदमतप:स्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मसद‍ृशश्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम् ॥ १ ॥ यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहु: ॥ २ ॥ तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवत: कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधदात्मन: प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिरस्वरूपेण दर्शयामास लोकस्य ॥ ३ ॥ तस्यापि ह वा आत्मजस्य विप्र: पुत्रस्‍नेहानुबद्धमना आसमावर्तनात्संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुन: शौचाचमनादीन् कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितु: पुत्रेणेति ॥ ४ ॥ स चापि तदु ह पितृसन्निधावेवासध्रीचीनमिव स्म करोति छन्दांस्यध्यापयिष्यन्सह व्याहृतिभि: सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान्मासानधीयानमप्यसमवेतरूपं ग्राहयामास ॥ ५ ॥ एवं स्वतनुज आत्मन्यनुरागावेशितचित्त: शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन भाव्यमित्यसदाग्रह: पुत्रमनुशास्य स्वयं तावद् अनधिगतमनोरथ: कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृत: ॥ ६ ॥ अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्‍न्या उपन्यस्य स्वयमनुसंस्थया पतिलोकमगात् ॥ ७ ॥ पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन्त ॥ ८ ॥ स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूकेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च कार्यमाण: परेच्छया करोति विष्टितो वेतनतो वा याच्ञया यद‍ृच्छया वोपसादितमल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम् । नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगम: सुखदु:खयोर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमान: ॥ ९ ॥ शीतोष्णवातवर्षेषु वृष इवानावृताङ्ग: पीन: संहननाङ्ग: स्थण्डिलसंवेशनानुन्मर्दनामज्जनरजसा महामणिरिवानभिव्यक्तब्रह्मवर्चस: कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजातिरिति ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार ॥ १० ॥ यदा तु परत आहारं कर्मवेतनत ईहमान: स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति किन्तु न समं विषमं न्यूनमधिकमिति वेद कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादीन्यप्यमृतवदभ्यवहरति ॥ ११ ॥ अथ कदाचित्कश्चिद् वृषलपतिर्भद्रकाल्यै पुरुषपशुमालभतापत्यकाम: ॥ १२ ॥ तस्य ह दैवमुक्तस्य पशो: पदवीं तदनुचरा: परिधावन्तो निशि निशीथसमये तमसाऽऽवृतायामनधिगतपशव आकस्मिकेन विधिना केदारान् वीरासनेन मृगवराहादिभ्य: संरक्षमाणमङ्गिर:प्रवरसुतमपश्यन् ॥ १३ ॥ अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्मनिष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिकागृहमुपनिन्युर्मुदा विकसितवदना: ॥ १४ ॥ अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाऽऽच्छाद्य भूषणालेपस्रक्तिलकादिभिरुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारोपेतया वैशससंस्थयामहता गीतस्तुतिमृदङ्गपणवघोषेण च पुरुषपशुं भद्रकाल्या: पुरत उपवेशयामासु: ॥ १५ ॥ अथ वृषलराजपणि: पुरुषपशोरसृगासवेन देवीं भद्रकालीं यक्ष्यमाणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे ॥ १६ ॥ इति तेषां वृषलानां रजस्तम:प्रकृतीनां धनमदरजउत्सिक्तमनसां भगवत्कलावीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृद: सूनायामप्यननुमतमालम्भनं तदुपलभ्य ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्रकाली ॥ १७ ॥ भृशममर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदै: सह जगौ ननर्त च विजहार च शिर:कन्दुकलीलया ॥ १८ ॥ एवमेव खलु महदभिचारातिक्रम: कार्त्स्‍न्येनात्मने फलति ॥ १९ ॥ न वा एतद्विष्णुदत्त महदद्भ‍ुतं यदसम्भ्रम: स्वशिरश्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभावसुद‍ृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां साक्षाद्भ‍गवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावै: परिरक्ष्यमाणानां तत्पादमूलमकुतश्चिद्भ‍यमुपसृतानां भागवतपरमहंसानाम् ॥ २० ॥
0
srimad_10_30
Why was Jaḍa Bharata chosen as the carrier of King Rahūgaṇa's palanquin?
श्रीशुक उवाच अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषान्वेषणसमये दैवेनोपसादित: स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतै: सह गृहीत: प्रसभमतदर्ह उवाह शिबिकां स महानुभाव: ॥ १ ॥ यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां रहूगण उपधार्य पुरुषानधिवहत आह हे वोढार: साध्वतिक्रमत किमिति विषममुह्यते यानमिति ॥ २ ॥ अथ त ईश्वरवच: सोपालम्भमुपाकर्ण्योपायतुरीयाच्छङ्कितमनसस्तं विज्ञापयांबभूवु: ॥ ३ ॥ न वयं नरदेव प्रमत्ता भवन्नियमानुपथा: साध्वेव वहाम: । अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति नानेन सह वोढुमु ह वयं पारयाम इति ॥ ४ ॥ सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसाऽऽवृतमतिराह ॥ ५ ॥ अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति बहुविप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्वचरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहं ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ॥ ६ ॥ अथ पुन: स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगण: किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां भजिष्यस इति ॥ ७ ॥ एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतसर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ॥ ८ ॥ ब्राह्मण उवाच त्वयोदितं व्यक्तमविप्रलब्धं भर्तु: स मे स्याद्यदि वीर भार: । गन्तुर्यदि स्यादधिगम्यमध्वा पीवेति राशौ न विदां प्रवाद: ॥ ९ ॥ स्थौल्यं कार्श्यं व्याधय आधयश्च क्षुत्तृड् भयं कलिरिच्छा जरा च । निद्रा रतिर्मन्युरहंमद: शुचो देहेन जातस्य हि मे न सन्ति ॥ १० ॥ जीवन्मृतत्वं नियमेन राजन् आद्यन्तवद्यद्विकृतस्य द‍ृष्टम् । स्वस्वाम्यभावो ध्रुव ईड्य यत्र तर्ह्युच्यतेऽसौ विधिकृत्ययोग: ॥ ११ ॥ विशेषबुद्धेर्विवरं मनाक् च पश्याम यन्न व्यवहारतोऽन्यत् । क ईश्वरस्तत्र किमीशितव्यं तथापि राजन् करवाम किं ते ॥ १२ ॥ उन्मत्तमत्तजडवत्स्वसंस्थां गतस्य मे वीर चिकित्सितेन । अर्थ: कियान् भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेष: ॥ १३ ॥ श्रीशुक उवाच एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह ॥ १४ ॥ स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्‌श्रद्धयाधिकृताधिकारस्तद्‌धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य शिरसा पादमूलमुपसृत: क्षमापयन् विगतनृपदेवस्मय उवाच ॥ १५ ॥ कस्त्वं निगूढश्चरसि द्विजानां बिभर्षि सूत्रं कतमोऽवधूत: । कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश्चेदसि नोत शुक्ल: ॥ १६ ॥ नाहं विशङ्के सुरराजवज्रा- न्न त्र्यक्षशूलान्न यमस्य दण्डात् । नाग्‍न्‍यर्कसोमानिलवित्तपास्त्रा- च्छङ्के भृशं ब्रह्मकुलावमानात् ॥ १७ ॥ तद्ब्रूह्यसङ्गो जडवन्निगूढ- विज्ञानवीर्यो विचरस्यपार: । वचांसि योगग्रथितानि साधो न न: क्षमन्ते मनसापि भेत्तुम् ॥ १८ ॥ अहं च योगेश्वरमात्मतत्त्व- विदां मुनीनां परमं गुरुं वै । प्रष्टुं प्रवृत्त: किमिहारणं तत् साक्षाद्धरिं ज्ञानकलावतीर्णम् ॥ १९ ॥ स वै भवाँल्लोकनिरीक्षणार्थ- मव्यक्तलिङ्गो विचरत्यपिस्वित् । योगेश्वराणां गतिमन्धबुद्धि: कथं विचक्षीत गृहानुबन्ध: ॥ २० ॥ द‍ृष्ट: श्रम: कर्मत आत्मनो वै भर्तुर्गन्तुर्भवतश्चानुमन्ये । यथासतोदानयनाद्यभावात् समूल इष्टो व्यवहारमार्ग: ॥ २१ ॥ स्थाल्यग्नितापात्पयसोऽभिताप- स्तत्तापतस्तण्डुलगर्भरन्धि: । देहेन्द्रियास्वाशयसन्निकर्षात् तत्संसृति: पुरुषस्यानुरोधात् ॥ २२ ॥ शास्ताभिगोप्ता नृपति: प्रजानांय: किङ्करो वै न पिनष्टि पिष्टम् । स्वधर्ममाराधनमच्युतस्ययदीहमानो विजहात्यघौघम् ॥ २३ ॥ तन्मे भवान्नरदेवाभिमान-मदेन तुच्छीकृतसत्तमस्य । कृषीष्ट मैत्रीद‍ृशमार्तबन्धोयथा तरे सदवध्यानमंह: ॥ २४ ॥ न विक्रिया विश्वसुहृत्सखस्यसाम्येन वीताभिमतेस्तवापि । महद्विमानात् स्वकृताद्धि माद‍ृङ्नङ्‌क्ष्यत्यदूरादपि शूलपाणि: ॥ २५ ॥
1
srimad_5_10
Who raised the daughter of Kaṇḍu by feeding her with nectar?
विदुर उवाच ये त्वयाभिहिता ब्रह्मन् सुता: प्राचीनबर्हिष: । ते रुद्रगीतेन हरिं सिद्धिमापु: प्रतोष्य काम् ॥ १ ॥ किं बार्हस्पत्येह परत्र वाथ कैवल्यनाथप्रियपार्श्ववर्तिन: । आसाद्य देवं गिरिशं यद‍ृच्छया प्रापु: परं नूनमथ प्रचेतस: ॥ २ ॥ मैत्रेय उवाच प्रचेतसोऽन्तरुदधौ पितुरादेशकारिण: । जपयज्ञेन तपसा पुरञ्जनमतोषयन् ॥ ३ ॥ दशवर्षसहस्रान्ते पुरुषस्तु सनातन: । तेषामाविरभूत्कृच्छ्रं शान्तेन शमयन् रुचा ॥ ४ ॥ सुपर्णस्कन्धमारूढो मेरुश‍ृङ्गमिवाम्बुद: । पीतवासा मणिग्रीव: कुर्वन्वितिमिरा दिश: ॥ ५ ॥ काशिष्णुना कनकवर्णविभूषणेन भ्राजत्कपोलवदनो विलसत्किरीट: । अष्टायुधैरनुचरैर्मुनिभि: सुरेन्द्रै- रासेवितो गरुडकिन्नरगीतकीर्ति: ॥ ६ ॥ पीनायताष्टभुजमण्डलमध्यलक्ष्म्या स्पर्धच्छ्रिया परिवृतो वनमालयाद्य: । बर्हिष्मत: पुरुष आह सुतान् प्रपन्नान् पर्जन्यनादरुतया सघृणावलोक: ॥ ७ ॥ श्रीभगवानुवाच वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दना: । सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन व: ॥ ८ ॥ योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नर: । तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् ॥ ९ ॥ ये तु मां रुद्रगीतेन सायं प्रात: समाहिता: । स्तुवन्त्यहं कामवरान्दास्ये प्रज्ञां च शोभनाम् ॥ १० ॥ यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विता: । अथो व उशती कीर्तिर्लोकाननु भविष्यति ॥ ११ ॥ भविता विश्रुत: पुत्रोऽनवमो ब्रह्मणो गुणै: । य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ १२ ॥ कण्डो: प्रम्‍लोचया लब्धा कन्या कमललोचना । तां चापविद्धां जगृहुर्भूरुहा नृपनन्दना: ॥ १३ ॥ क्षुत्क्षामाया मुखे राजा सोम: पीयूषवर्षिणीम् । देशिनीं रोदमानाया निदधे स दयान्वित: ॥ १४ ॥ प्रजाविसर्ग आदिष्टा: पित्रा मामनुवर्तता । तत्र कन्यां वरारोहां तामुद्वहत मा चिरम् ॥ १५ ॥ अपृथग्धर्मशीलानां सर्वेषां व: सुमध्यमा । अपृथग्धर्मशीलेयं भूयात्पत्‍न्यर्पिताशया ॥ १६ ॥ दिव्यवर्षसहस्राणां सहस्रमहतौजस: । भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥ १७ ॥ अथ मय्यनपायिन्या भक्त्या पक्‍वगुणाशया: । उपयास्यथ मद्धाम निर्विद्य निरयादत: ॥ १८ ॥ गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् । मद्वार्तायातयामानां न बन्धाय गृहा मता: ॥ १९ ॥ नव्यवद्धृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभि: । न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गता: ॥ २० ॥ मैत्रेय उवाच एवं ब्रुवाणं पुरुषार्थभाजनं जनार्दनं प्राञ्जलय: प्रचेतस: । तद्दर्शनध्वस्ततमोरजोमला गिरागृणन् गद्गदया सुहृत्तमम् ॥ २१ ॥ शुद्धाय शान्ताय नम: स्वनिष्ठया मनस्यपार्थं विलसद्‌द्वयाय । नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय ॥ २३ ॥ नमो विशुद्धसत्त्वाय हरये हरिमेधसे । वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥ नम: कमलनाभाय नम: कमलमालिने । नम: कमलपादाय नमस्ते कमलेक्षण ॥ २५ ॥ नम: कमलकिञ्जल्कपिशङ्गामलवाससे । सर्वभूतनिवासाय नमोऽयुङ्‌क्ष्महि साक्षिणे ॥ २६ ॥ रूपं भगवता त्वेतदशेषक्लेशसङ्‌क्षयम् । आविष्कृतं न: क्लिष्टानां किमन्यदनुकम्पितम् ॥ २७ ॥ एतावत्त्वं हि विभुभिर्भाव्यं दीनेषु वत्सलै: । यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥ २८ ॥ येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् । अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिष: ॥ २९ ॥ असावेव वरोऽस्माकमीप्सितो जगत: पते । प्रसन्नो भगवान् येषामपवर्गगुरुर्गति: ॥ ३० ॥ वरं वृणीमहेऽथापि नाथ त्वत्परत: परात् । न ह्यन्तस्त्वद्विभूतीनां सोऽनन्त इति गीयसे ॥ ३१ ॥ पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन्न सेवते । त्वदङ्‌घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि ॥ ३२ ॥ यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभि: । तावद्भवत्प्रसङ्गानां सङ्ग: स्यान्नो भवे भवे ॥ ३३ ॥ तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ ३४ ॥ यत्रेड्यन्ते कथा मृष्टास्तृष्णाया: प्रशमो यत: । निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ ३५ ॥ यत्र नारायण: साक्षाद्भगवान्न्यासिनां गति: । संस्तूयते सत्कथासु मुक्तसङ्गै: पुन: पुन: ॥ ३६ ॥ तेषां विचरतां पद्‌भ्यां तीर्थानां पावनेच्छया । भीतस्य किं न रोचेत तावकानां समागम: ॥ ३७ ॥ वयं तु साक्षाद्भगवन् भवस्य प्रियस्य सख्यु: क्षणसङ्गमेन । सुदुश्चिकित्स्यस्य भवस्य मृत्यो- र्भिषक्तमं त्वाद्य गतिं गता: स्म ॥ ३८ ॥ यन्न: स्वधीतं गुरव: प्रसादिता विप्राश्च वृद्धाश्च सदानुवृत्त्या । आर्या नता: सुहृदो भ्रातरश्च सर्वाणि भूतान्यनसूययैव ॥ ३९ ॥ यन्न: सुतप्तं तप एतदीश निरन्धसां कालमदभ्रमप्सु । सर्वं तदेतत्पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय ॥ ४० ॥ मनु: स्वयम्भूर्भगवान् भवश्च येऽन्ये तपोज्ञानविशुद्धसत्त्वा: । अद‍ृष्टपारा अपि यन्महिम्न: स्तुवन्त्यथो त्वात्मसमं गृणीम: ॥ ४१ ॥ नम: समाय शुद्धाय पुरुषाय पराय च । वासुदेवाय सत्त्वाय तुभ्यं भगवते नम: ॥ ४२ ॥ मैत्रेय उवाच इति प्रचेतोभिरभिष्टुतो हरि: प्रीतस्तथेत्याह शरण्यवत्सल: । अनिच्छतां यानमतृप्तचक्षुषां ययौ स्वधामानपवर्गवीर्य: ॥ ४३ ॥ अथ निर्याय सलिलात्प्रचेतस उदन्वत: । वीक्ष्याकुप्यन्द्रुमैश्छन्नां गां गां रोद्धुमिवोच्छ्रितै: ॥ ४४ ॥ ततोऽग्निमारुतौ राजन्नमुञ्चन्मुखतो रुषा । महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ ४५ ॥ भस्मसात्क्रियमाणांस्तान् द्रुमान्वीक्ष्य पितामह: । आगत: शमयामास पुत्रान् बर्हिष्मतो नयै: ॥ ४६ ॥ तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा । उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टा: स्वयम्भुवा ॥ ४७ ॥ ते च ब्रह्मण आदेशान्मारिषामुपयेमिरे । यस्यां महदवज्ञानादजन्यजनयोनिज: ॥ ४८ ॥ चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते । य: ससर्ज प्रजा इष्टा: स दक्षो दैवचोदित: ॥ ४९ ॥ यो जायमान: सर्वेषां तेजस्तेजस्विनां रुचा । स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥ ५० ॥ तं प्रजासर्गरक्षायामनादिरभिषिच्य च । युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥ ५१ ॥
1
srimad_4_30
What is the name of the village where Maru is said to live?
श्रीशुक उवाच कुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभ: । पुण्डरीकोऽथ तत्पुत्र: क्षेमधन्वाभवत्तत: ॥ १ ॥ देवानीकस्ततोऽनीह: पारियात्रोऽथ तत्सुत: । ततो बलस्थलस्तस्माद् वज्रनाभोऽर्कसम्भव: ॥ २ ॥ सगणस्तत्सुतस्तस्माद् विधृतिश्चाभवत् सुत: । ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिने: ॥ ३ ॥ शिष्य: कौशल्य आध्यात्मं याज्ञवल्‍क्योऽध्यगाद् यत: । योगं महोदयम् ऋषिर्हृदयग्रन्थिभेदकम् ॥ ४ ॥ पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत् । सुदर्शनोऽथाग्निवर्ण: शीघ्रस्तस्य मरु: सुत: ॥ ५ ॥ सोऽसावास्ते योगसिद्ध: कलापग्राममास्थित: । कलेरन्ते सूर्यवंशं नष्टं भावयिता पुन: ॥ ६ ॥ तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षण: । महस्वांस्तत्सुतस्तस्माद् विश्वबाहुरजायत ॥ ७ ॥ तत: प्रसेनजित् तस्मात् तक्षको भविता पुन: । ततो बृहद्ब‍लो यस्तु पित्रा ते समरे हत: ॥ ८ ॥ एते हीक्ष्वाकुभूपाला अतीता: श‍ृण्वनागतान् । बृहद्ब‍लस्य भविता पुत्रो नाम्ना बृहद्रण: ॥ ९ ॥ ऊरुक्रिय: सुतस्तस्य वत्सवृद्धो भविष्यति । प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपति: ॥ १० ॥ सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान् । प्रतीकाश्वो भानुमत: सुप्रतीकोऽथ तत्सुत: ॥ ११ ॥ भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्कर: । तस्यान्तरिक्षस्तत्पुत्र: सुतपास्तदमित्रजित् ॥ १२ ॥ बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जय: । रणञ्जयस्तस्य सुत: सञ्जयो भविता तत: ॥ १३ ॥ तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुत: स्मृत: । तत: प्रसेनजित् तस्मात् क्षुद्रको भविता तत: ॥ १४ ॥ रणको भविता तस्मात् सुरथस्तनयस्तत: । सुमित्रो नाम निष्ठान्त एते बार्हद्ब‍लान्वया: ॥ १५ ॥ इक्ष्वाकूणामयं वंश: सुमित्रान्तो भविष्यति । यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ १६ ॥
1
srimad_9_12
What strange natural phenomena and illusions did Dhruva Mahārāja witness after the battle?
श्रीशुक उवाच आसीद् गिरिवरो राजंस्त्रिकूट इति विश्रुत: । क्षीरोदेनावृत: श्रीमान्योजनायुतमुच्छ्रित: ॥ १ ॥ तावता विस्तृत: पर्यक्त्रिभि: श‍ृङ्गै: पयोनिधिम् । दिश: खं रोचयन्नास्ते रौप्यायसहिरण्मयै: ॥ २ ॥ अन्यैश्च ककुभ: सर्वा रत्नधातुविचित्रितै: । नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ॥ ३ ॥ स चावनिज्यमानाङ्‍‍घ्रि: समन्तात् पयऊर्मिभि: । करोति श्यामलां भूमिं हरिन्मरकताश्मभि: ॥ ४ ॥ सिद्धचारणगन्धर्वैर्विद्याधरमहोरगै: । किन्नरैरप्सरोभिश्च क्रीडद्भ‍िर्जुष्टकन्दर: ॥ ५ ॥ यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया । अभिगर्जन्ति हरय: श्लाघिन: परशङ्कया ॥ ६ ॥ नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्‌कृत: । चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गम: ॥ ७ ॥ सरित्सरोभिरच्छोदै: पुलिनैर्मणिवालुकै: । देवस्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युत: ॥ ८ ॥ तस्य द्रोण्यां भगवतो वरुणस्य महात्मन: । उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम् ॥ ९ ॥ सर्वतोऽलङ्‌कृतं दिव्यैर्नित्यपुष्पफलद्रुमै: । मन्दारै: पारिजातैश्च पाटलाशोकचम्पकै: ॥ १० ॥ चूतै: पियालै: पनसैराम्रैराम्रातकैरपि । क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकै: ॥ ११ ॥ मधुकै: शालतालैश्च तमालैरसनार्जुनै: । अरिष्टोडुम्बरप्लक्षैर्वटै: किंशुकचन्दनै: ॥ १२ ॥ पिचुमर्दै: कोविदारै: सरलै: सुरदारुभि: । द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलै: ॥ १३ ॥ ८.२.१४-१९ बिल्वै: कपित्थैर्जम्बीरैर्वृतो भल्ल‍ातकादिभि: । तस्मिन्सर: सुविपुलं लसत्काञ्चनपङ्कजम् ॥ १४ ॥ कुमुदोत्पलकह्लारशतपत्रश्रियोर्जितम् । मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनै: ॥ १५ ॥ हंसकारण्डवाकीर्णं चक्राह्वै: सारसैरपि । जलकुक्कुटकोयष्टिदात्यूहकुलकूजितम् ॥ १६ ॥ मत्स्यकच्छपसञ्चारचलत्पद्मरज:पय: । कदम्बवेतसनलनीपवञ्जुलकैर्वृतम् ॥ १७ ॥ कुन्दै: कुरुबकाशोकै: शिरीषै: कूटजेङ्गुदै: । कुब्जकै: स्वर्णयूथीभिर्नागपुन्नागजातिभि: ॥ १८ ॥ मल्ल‍िकाशतपत्रैश्च माधवीजालकादिभि: । शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमै: ॥ १९ ॥ तत्रैकदा तद्‌गिरिकाननाश्रय: करेणुभिर्वारणयूथपश्चरन् । सकण्टकं कीचकवेणुवेत्रवद् विशालगुल्मं प्ररुजन्वनस्पतीन् ॥ २० ॥ यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगा: सखड्‌गा: । महोरगाश्चापि भयाद्‌द्रवन्ति सगौरकृष्णा: सरभाश्चमर्य: ॥ २१ ॥ गोपुच्छशालावृकमर्कटाश्च । अन्यत्र क्षुद्रा हरिणा: शशादय- श्चरन्त्यभीता यदनुग्रहेण ॥ २२ ॥ स घर्मतप्त: करिभि: करेणुभि- र्वृतो मदच्युत्करभैरनुद्रुत: । गिरिं गरिम्णा परित: प्रकम्पयन् निषेव्यमाणोऽलिकुलैर्मदाशनै: ॥ २३ ॥ सरोऽनिलं पङ्कजरेणुरूषितं जिघ्रन्विदूरान्मदविह्वलेक्षण: । वृत: स्वयूथेन तृषार्दितेन तत् सरोवराभ्यासमथागमद्‌द्रुतम् ॥ २४ ॥ विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुरूषितम् । पपौ निकामं निजपुष्करोद्‌धृत- मात्मानमद्भ‍ि: स्‍नपयन्गतक्लम: ॥ २५ ॥ स पुष्करेणोद्‌धृतशीकराम्बुभि- र्निपाययन्संस्‍नपयन्यथा गृही । घृणी करेणु: करभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६ ॥ तं तत्र कश्चिन्नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत् । यद‍ृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे ॥ २७ ॥ तथातुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा । विचुक्रुशुर्दीनधियोऽपरे गजा: पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ २८ ॥ नियुध्यतोरेवमिभेन्द्रनक्रयो- र्विकर्षतोरन्तरतो बहिर्मिथ: । समा: सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामरा: ॥ २९ ॥ ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महानभूद् व्यय: । विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभूत् सकलं जलौकस: ॥ ३० ॥ इत्थं गजेन्द्र: स यदाप सङ्कटं प्राणस्य देही विवशो यद‍ृच्छया । अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१ ॥ न मामिमे ज्ञातय आतुरं गजा: कुत: करिण्य: प्रभवन्ति मोचितुम् । ग्राहेण पाशेन विधातुरावृतो- ऽप्यहं च तं यामि परं परायणम् ॥ ३२ ॥ य: कश्चनेशो बलिनोऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् । भीतं प्रपन्नं परिपाति यद्भ‍या- न्मृत्यु: प्रधावत्यरणं तमीमहि ॥ ३३ ॥
0
srimad_4_10
What was the reason for Lord Balarāma's anger that led to Romaharṣaṇa's death?
मैत्रेय उवाच विजिताश्वोऽधिराजासीत्पृथुपुत्र: पृथुश्रवा: । यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सल: ॥ १ ॥ हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् । प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभु: ॥ २ ॥ अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञित: । अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ३ ॥ पावक: पवमानश्च शुचिरित्यग्नय: पुरा । वसिष्ठशापादुत्पन्ना: पुनर्योगगतिं गता: ॥ ४ ॥ अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत । य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ५ ॥ राज्ञां वृत्तिं करादानदण्डशुल्कादिदारुणाम् । मन्यमानो दीर्घसत्‍त्रव्याजेन विससर्ज ह ॥ ६ ॥ तत्रापि हंसं पुरुषं परमात्मानमात्मद‍ृक् । यजंस्तल्लोकतामाप कुशलेन समाधिना ॥ ७ ॥ हविर्धानाद्धविर्धानी विदुरासूत षट्‌सुतान् । बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८ ॥ बर्हिषत् सुमहाभागो हाविर्धानि: प्रजापति: । क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ९ ॥ यस्येदं देवयजनमनुयज्ञं वितन्वत: । प्राचीनाग्रै: कुशैरासीदास्तृतं वसुधातलम् ॥ १० ॥ सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् । यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम् । परिक्रमन्तीमुद्वाहे चकमेऽग्नि: शुकीमिव ॥ ११ ॥ विबुधासुरगन्धर्वमुनिसिद्धनरोरगा: । विजिता: सूर्यया दिक्षु क्‍वणयन्त्यैव नूपुरै: ॥ १२ ॥ प्राचीनबर्हिष: पुत्रा: शतद्रुत्यां दशाभवन् । तुल्यनामव्रता: सर्वे धर्मस्‍नाता: प्रचेतस: ॥ १३ ॥ पित्रादिष्टा: प्रजासर्गे तपसेऽर्णवमाविशन् । दशवर्षसहस्राणि तपसार्चंस्तपस्पतिम् ॥ १४ ॥ यदुक्तं पथि द‍ृष्टेन गिरिशेन प्रसीदता । तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयता: ॥ १५ ॥ विदुर उवाच प्रचेतसां गिरित्रेण यथासीत्पथि सङ्गम: । यदुताह हर: प्रीतस्तन्नो ब्रह्मन् वदार्थवत् ॥ १६ ॥ सङ्गम: खलु विप्रर्षे शिवेनेह शरीरिणाम् । दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम् ॥ १७ ॥ आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे । शक्त्या युक्तो विचरति घोरया भगवान् भव: ॥ १८ ॥ मैत्रेय उवाच प्रचेतस: पितुर्वाक्यं शिरसादाय साधव: । दिशं प्रतीचीं प्रययुस्तपस्याद‍ृतचेतस: ॥ १९ ॥ ससमुद्रमुप विस्तीर्णमपश्यन् सुमहत्सर: । महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ २० ॥ नीलरक्तोत्पलाम्भोजकह्लारेन्दीवराकरम् । हंससारसचक्राह्वकारण्डवनिकूजितम् ॥ २१ ॥ मत्तभ्रमरसौस्वर्यहृष्टरोमलताङ्‌घ्रिपम् । पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ २२ ॥ तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् । विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु ॥ २३ ॥ तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् । उपगीयमानममरप्रवरं विबुधानुगै: ॥ २४ ॥ तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् । प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुका: ॥ २५ ॥ स तान् प्रपन्नार्तिहरो भगवान्धर्मवत्सल: । धर्मज्ञान् शीलसम्पन्नान् प्रीत: प्रीतानुवाच ह ॥ २६ ॥ श्रीरुद्र उवाच यूयं वेदिषद: पुत्रा विदितं वश्चिकीर्षितम् । अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ २७ ॥ य: परं रंहस: साक्षात्‍त्रिरगुणाज्जीवसंज्ञितात् । भगवन्तं वासुदेवं प्रपन्न: स प्रियो हि मे ॥ २८ ॥ स्वधर्मनिष्ठ: शतजन्मभि: पुमान् विरिञ्चतामेति तत: परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधा: कलात्यये ॥ २९ ॥ अथ भागवता यूयं प्रिया: स्थ भगवान् यथा । न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥ इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् । नि:श्रेयसकरं चापि श्रूयतां तद्वदामि व: ॥ ३१ ॥ मैत्रेय उवाच इत्यनुक्रोशहृदयो भगवानाह ताञ्छिव: । बद्धाञ्जलीन् राजपुत्रान्नारायणपरो वच: ॥ ३२ ॥ श्रीरुद्र उवाच जितं त आत्मविद्वर्यस्वस्तये स्वस्तिरस्तु मे । भवताराधसा राद्धं सर्वस्मा आत्मने नम: ॥ ३३ ॥ नम: पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने । वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ३४ ॥ सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च । नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३५ ॥ नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने । नम: परमहंसाय पूर्णाय निभृतात्मने ॥ ३६ ॥ स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नम: । नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ३७ ॥ नम ऊर्ज इषे त्रय्या: पतये यज्ञरेतसे । तृप्तिदाय च जीवानां नम: सर्वरसात्मने ॥ ३८ ॥ सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे । नमस्त्रैलोक्यपालाय सह ओजोबलाय च ॥ ३९ ॥ अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने । नम: पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४० ॥ प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे । नमोऽधर्मविपाकाय मृत्यवे दु:खदाय च ॥ ४१ ॥ नमस्त आशिषामीश मनवे कारणात्मने । नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे । पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ ४२ ॥ शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने । चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४३ ॥ दर्शनं नो दिद‍ृक्षूणां देहि भागवतार्चितम् । रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४४ ॥ स्‍निग्धप्रावृड्‌घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् । चार्वायतचतुर्बाहु सुजातरुचिराननम् ॥ ४५ ॥ पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् । सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४६ ॥ प्रीतिप्रहसितापाङ्गमलकै रूपशोभितम् । लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलम् ॥ ४७ ॥ स्फुरत्किरीटवलयहारनूपुरमेखलम् । शङ्खचक्रगदापद्ममालामण्युत्तमर्द्धिमत् ॥ ४८ ॥ सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम् । श्रियानपायिन्या क्षिप्तनिकषाश्मोरसोल्लसत् ॥ ४९ ॥ पूररेचकसंविग्नवलिवल्गुदलोदरम् । प्रतिसङ्‌क्रामयद्विश्वं नाभ्यावर्तगभीरया ॥ ५० ॥ श्यामश्रोण्यधिरोचिष्णुदुकूलस्वर्णमेखलम् । समचार्वङ्‌घ्रिजङ्घोरुनिम्नजानुसुदर्शनम् ॥ ५१ ॥ पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता । प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ५२ ॥ एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् । यद्भक्तियोगोऽभयद: स्वधर्ममनुतिष्ठताम् ॥ ५३ ॥ भवान् भक्तिमता लभ्यो दुर्लभ: सर्वदेहिनाम् । स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गति: ॥ ५४ ॥ तं दुराराध्यमाराध्य सतामपि दुरापया । एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहि: ॥ ५५ ॥ यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते । विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा ॥ ५६ ॥ क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ ५७ ॥ अथानघाङ्‌घ्रेस्तव कीर्तितीर्थयो- रन्तर्बहि:स्‍नानविधूतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ ५८ ॥ न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् । यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ५९ ॥ यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् । तत् त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ ६० ॥ यो माययेदं पुरुरूपयासृजद् बिभर्ति भूय: क्षपयत्यविक्रिय: । यद्भेदबुद्धि: सदिवात्मदु:स्थया त्वमात्मतन्त्रं भगवन् प्रतीमहि ॥ ६१ ॥ क्रियाकलापैरिदमेव योगिन: श्रद्धान्विता: साधु यजन्ति सिद्धये । भूतेन्द्रियान्त:करणोपलक्षितं वेदे च तन्त्रे च त एव कोविदा: ॥ ६२ ॥ त्वमेक आद्य: पुरुष: सुप्तशक्ति- स्तया रज:सत्त्वतमो विभिद्यते । महानहं खं मरुदग्निवार्धरा: सुरर्षयो भूतगणा इदं यत: ॥ ६३ ॥ सृष्टं स्वशक्त्येदमनुप्रविष्ट- श्चचतुर्विधं पुरमात्मांशकेन । अथो विदुस्तं पुरुषं सन्तमन्त- र्भुङ्क्ते हृषीकैर्मधु सारघं य: ॥ ६४ ॥ स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयान: । भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्य: ॥ ६५ ॥ प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् । त्वमप्रमत्त: सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तक: ॥ ६६ ॥ कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतन: । विशङ्कयास्मद्गुरुरर्चति स्म यद् विनोपपत्तिं मनवश्चतुर्दश ॥ ६७ ॥ अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् । विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गति: ॥ ६८ ॥ इदं जपत भद्रं वो विशुद्धा नृपनन्दना: । स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशया: ॥ ६९ ॥ तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् । पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ७० ॥ योगादेशमुपासाद्य धारयन्तो मुनिव्रता: । समाहितधिय: सर्व एतदभ्यसताद‍ृता: ॥ ७१ ॥ इदमाह पुरास्माकं भगवान् विश्वसृक्पति: । भृग्वादीनामात्मजानां सिसृक्षु: संसिसृक्षताम् ॥ ७२ ॥ ते वयं नोदिता: सर्वे प्रजासर्गे प्रजेश्वरा: । अनेन ध्वस्ततमस: सिसृक्ष्मो विविधा: प्रजा: ॥ ७३ ॥ अथेदं नित्यदा युक्तो जपन्नवहित: पुमान् । अचिराच्छ्रेय आप्नोति वासुदेवपरायण: ॥ ७४ ॥ श्रेयसामिह सर्वेषां ज्ञानं नि:श्रेयसं परम् । सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ७५ ॥ य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् । अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ ७६ ॥ विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् । मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥ ७७ ॥ इदं य: कल्य उत्थाय प्राञ्जलि: श्रद्धयान्वित: । श‍ृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनै: ॥ ७८ ॥ गीतं मयेदं नरदेवनन्दना: परस्य पुंस: परमात्मन: स्तवम् । जपन्त एकाग्रधियस्तपो महत् चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ७९ ॥
0
srimad_10_78
Who was the sage that emerged from meditation and inquired about the well-being of the āśrama?
श्रीशुक उवाच एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा । हृते त्रिविष्टपे दैत्यै: पर्यतप्यदनाथवत् ॥ १ ॥ एकदा कश्यपस्तस्या आश्रमं भगवानगात् । निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥ स पत्नीं दीनवदनां कृतासनपरिग्रह: । सभाजितो यथान्यायमिदमाह कुरूद्वह ॥ ३ ॥ अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनागतम् । न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिन: ॥ ४ ॥ अपि वाकुशलं किञ्चिद् गृहेषु गृहमेधिनि । धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५ ॥ अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया । गृहादपूजिता याता: प्रत्युत्थानेन वा क्‍वचित् ॥ ६ ॥ गृहेषु येष्वतिथयो नार्चिता: सलिलैरपि । यदि निर्यान्ति ते नूनं फेरुराजगृहोपमा: ॥ ७ ॥ अप्यग्नयस्तु वेलायां न हुता हविषा सति । त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥ यत्पूजया कामदुघान्याति लोकान्गृहान्वित: । ब्राह्मणोऽग्निश्च वै विष्णो: सर्वदेवात्मनो मुखम् ॥ ९ ॥ अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि । लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १० ॥ श्रीअदितिरुवाच भद्रं द्विजगवां ब्रह्मन्धर्मस्यास्य जनस्य च । त्रिवर्गस्य परं क्षेत्रं गृहमेधिन्गृहा इमे ॥ ११ ॥ अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सव: । सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति ॥ १२ ॥ को नु मे भगवन्कामो न सम्पद्येत मानस: । यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते ॥ १३ ॥ तवैव मारीच मन:शरीरजा: प्रजा इमा: सत्त्वरजस्तमोजुष: । समो भवांस्तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वर: ॥ १४ ॥ तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत । हृतश्रियो हृतस्थानान्सपत्नै: पाहि न: प्रभो ॥ १५ ॥ परैर्विवासिता साहं मग्ना व्यसनसागरे । ऐश्वर्यं श्रीर्यश: स्थानं हृतानि प्रबलैर्मम ॥ १६ ॥ यथा तानि पुन: साधो प्रपद्येरन् ममात्मजा: । तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७ ॥ श्रीशुक उवाच एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव । अहो मायाबलं विष्णो: स्‍नेहबद्धमिदं जगत् ॥ १८ ॥ क्‍व देहो भौतिकोऽनात्मा क्‍व चात्मा प्रकृते: पर: । कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९ ॥ उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् । सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ २० ॥ स विधास्यति ते कामान्हरिर्दीनानुकम्पन: । अमोघा भगवद्भ‍क्तिर्नेतरेति मतिर्मम ॥ २१ ॥ श्रीअदितिरुवाच केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् । यथा मे सत्यसङ्कल्पो विदध्यात् स मनोरथम् ॥ २२ ॥ आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् । आशु तुष्यति मे देव: सीदन्त्या: सह पुत्रकै: ॥ २३ ॥ श्रीकश्यप उवाच एतन्मे भगवान्पृष्ट: प्रजाकामस्य पद्मज: । यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४ ॥ फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् । अर्चयेदरविन्दाक्षं भक्त्या परमयान्वित: ॥ २५ ॥ सिनीवाल्यां मृदालिप्य स्‍नायात् क्रोडविदीर्णया । यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत् ॥ २६ ॥ त्वं देव्यादिवराहेण रसाया: स्थानमिच्छता । उद्‌धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७ ॥ निर्वर्तितात्मनियमो देवमर्चेत् समाहित: । अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥ २८ ॥ नमस्तुभ्यं भगवते पुरुषाय महीयसे । सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥ नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च । चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे ॥ ३० ॥ नमो द्विशीर्ष्णे त्रिपदे चतु:श‍ृङ्गाय तन्तवे । सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नम: ॥ ३१ ॥ नम: शिवाय रुद्राय नम: शक्तिधराय च । सर्वविद्याधिपतये भूतानां पतये नम: ॥ ३२ ॥ नमो हिरण्यगर्भाय प्राणाय जगदात्मने । योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥ नमस्त आदिदेवाय साक्षिभूताय ते नम: । नारायणाय ऋषये नराय हरये नम: ॥ ३४ ॥ नमो मरकतश्यामवपुषेऽधिगतश्रिये । केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५ ॥ त्वं सर्ववरद: पुंसां वरेण्य वरदर्षभ । अतस्ते श्रेयसे धीरा: पादरेणुमुपासते ॥ ३६ ॥ अन्ववर्तन्त यं देवा: श्रीश्च तत्पादपद्मयो: । स्पृहयन्त इवामोदं भगवान्मे प्रसीदताम् ॥ ३७ ॥ एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् । अर्चयेच्छ्रद्धया युक्त: पाद्योपस्पर्शनादिभि: ॥ ३८ ॥ अर्चित्वा गन्धमाल्याद्यै: पयसा स्‍नपयेद् विभुम् । वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्तत: । गन्धधूपादिभिश्चार्चेद्‌द्वादशाक्षरविद्यया ॥ ३९ ॥ श‍ृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति । ससर्पि: सगुडं दत्त्वा जुहुयान्मूलविद्यया ॥ ४० ॥ निवेदितं तद्भ‍क्ताय दद्याद्भ‍ुञ्जीत वा स्वयम् । दत्त्वाचमनमर्चित्वा ताम्बूलं च निवेदयेत् ॥ ४१ ॥ जपेदष्टोत्तरशतं स्तुवीत स्तुतिभि: प्रभुम् । कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ॥ ४२ ॥ कृत्वा शिरसि तच्छेषां देवमुद्वासयेत् तत: । द्वय‍वरान्भोजयेद् विप्रान्पायसेन यथोचितम् ॥ ४३ ॥ भुञ्जीत तैरनुज्ञात: सेष्ट: शेषं सभाजितै: । ब्रह्मचार्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि ॥ ४४ ॥ स्‍नात: शुचिर्यथोक्तेन विधिना सुसमाहित: । पयसा स्‍नापयित्वार्चेद् यावद्‌व्रतसमापनम् ॥ ४५ ॥ पयोभक्षो व्रतमिदं चरेद् विष्णवर्चनाद‍ृत: । पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६ ॥ एवं त्वहरह: कुर्याद्‌द्वादशाहं पयोव्रतम् । हरेराराधनं होममर्हणं द्विजतर्पणम् ॥ ४७ ॥ प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशीम् । ब्रह्मचर्यमध:स्वप्नं स्‍नानं त्रिषवणं चरेत् ॥ ४८ ॥ वर्जयेदसदालापं भोगानुच्चावचांस्तथा । अहिंस्र: सर्वभूतानां वासुदेवपरायण: ॥ ४९ ॥ त्रयोदश्यामथो विष्णो: स्‍नपनं पञ्चकैर्विभो: । कारयेच्छास्त्रद‍ृष्टेन विधिना विधिकोविदै: ॥ ५० ॥ पूजां च महतीं कुर्याद् वित्तशाठ्यविवर्जित: । चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१ ॥ सूक्तेन तेन पुरुषं यजेत सुसमाहित: । नैवेद्यं चातिगुणवद् दद्यात्पुरुषतुष्टिदम् ॥ ५२ ॥ आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभि: । तोषयेद‍ृत्विजश्चैव तद्विद्ध्याराधनं हरे: ॥ ५३ ॥ भोजयेत् तान्गुणवता सदन्नेन शुचिस्मिते । अन्यांश्च ब्राह्मणाञ्छक्त्या ये च तत्र समागता: ॥ ५४ ॥ दक्षिणां गुरवे दद्याद‍ृत्विग्भ्यश्च यथार्हत: । अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान् ॥ ५५ ॥ भुक्तवत्सु च सर्वेषु दीनान्धकृपणादिषु । विष्णोस्तत्प्रीणनं विद्वान्भुञ्जीत सह बन्धुभि: ॥ ५६ ॥ नृत्यवादित्रगीतैश्च स्तुतिभि: स्वस्तिवाचकै: । कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७ ॥ एतत्पयोव्रतं नाम पुरुषाराधनं परम् । पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८ ॥ त्वं चानेन महाभागे सम्यक्‌चीर्णेन केशवम् । आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९ ॥ अयं वै सर्वयज्ञाख्य: सर्वव्रतमिति स्मृतम् । तप:सारमिदं भद्रे दानं चेश्वरतर्पणम् ॥ ६० ॥ त एव नियमा: साक्षात्त एव च यमोत्तमा: । तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षज: ॥ ६१ ॥ तस्मादेतद्‌व्रतं भद्रे प्रयता श्रद्धयाचर । भगवान्परितुष्टस्ते वरानाशु विधास्यति ॥ ६२ ॥
1
srimad_8_16
Whom did Lord Krishna offer his respects to upon entering the royal palace?
सूत उवाच जगृहे पौरुषं रूपं भगवान्महदादिभि: । सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ १ ॥ यस्याम्भसि शयानस्य योगनिद्रां वितन्वत: । नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पति: ॥ २ ॥ यस्यावयवसंस्थानै: कल्पितो लोकविस्तर: । तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ ३ ॥ पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् । सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ ४ ॥ एतन्नानावताराणां निधानं बीजमव्ययम् । यस्यांशांशेन सृज्यन्ते देवतिर्यङ्‍नरादय: ॥ ५ ॥ स एव प्रथमं देव: कौमारं सर्गमाश्रित: । चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६ ॥ द्वितीयं तु भवायास्य रसातलगतां महीम् । उद्धरिष्यन्नुपादत्त यज्ञेश: सौकरं वपु: ॥ ७ ॥ तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य स: । तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यत: ॥ ८ ॥ तुर्ये धर्मकलासर्गे नरनारायणावृषी । भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तप: ॥ ९ ॥ पञ्चम: कपिलो नाम सिद्धेश: कालविप्लुतम् । प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ १० ॥ षष्ठमत्रेरपत्यत्वं वृत: प्राप्तोऽनसूयया । आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११ ॥ तत: सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत । स यामाद्यै: सुरगणैरपात्स्वायम्भुवान्तरम् ॥ १२ ॥ अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रम: । दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ १३ ॥ ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपु: । दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तम: ॥ १४ ॥ रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे । नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १५ ॥ सुरासुराणामुदधिं मथ्नतां मन्दराचलम् । दध्रे कमठरूपेण पृष्ठ एकादशे विभु: ॥ १६ ॥ धान्वन्तरं द्वादशमं त्रयोदशममेव च । अपाययत्सुरानन्यान्मोहिन्या मोहयन् स्त्रिया ॥ १७ ॥ चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम् । ददार करजैरूरावेरकां कटकृद्यथा ॥ १८ ॥ पञ्चदशं वामनकं कृत्वागादध्वरं बले: । पदत्रयं याचमान: प्रत्यादित्सुस्त्रिपिष्टपम् ॥ १९ ॥ अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रि:सप्तकृत्व: कुपितो नि:क्षत्रामकरोन्महीम् ॥ २० ॥ तत: सप्तदशे जात: सत्यवत्यां पराशरात् । चक्रे वेदतरो: शाखा द‍ृष्ट्वा पुंसोऽल्पमेधस: ॥ २१ ॥ नरदेवत्वमापन्न: सुरकार्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्याण्यत: परम् ॥ २२ ॥ एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवानहरद्भ‍रम् ॥ २३ ॥ तत: कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बुद्धो नाम्नाञ्जनसुत: कीकटेषु भविष्यति ॥ २४ ॥ अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु । जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पति: ॥ २५ ॥ अवतारा ह्यसङ्ख्येया हरे: सत्त्वनिधेर्द्विजा: । यथाविदासिन: कुल्या: सरस: स्यु: सहस्रश: ॥ २६ ॥ ऋषयो मनवो देवा मनुपुत्रा महौजस: । कला: सर्वे हरेरेव सप्रजापतय: स्मृता: ॥ २७ ॥ एते चांशकला: पुंस: कृष्णस्तु भगवान् स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८ ॥ जन्म गुह्यं भगवतो य एतत्प्रयतो नर: । सायं प्रातर्गृणन् भक्त्या दु:खग्रामाद्विमुच्यते ॥ २९ ॥ एतद्रूपं भगवतो ह्यरूपस्य चिदात्मन: । मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३० ॥ यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले । एवं द्रष्टरि द‍ृश्यत्वमारोपितमबुद्धिभि: ॥ ३१ ॥ अत: परं यदव्यक्तमव्यूढगुणबृंहितम् । अद‍ृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भव: ॥ ३२ ॥ यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा । अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३ ॥ यद्येषोपरता देवी माया वैशारदी मति: । सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते ॥ ३४ ॥ एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च । वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पते: ॥ ३५ ॥ स वा इदं विश्वममोघलील: सृजत्यवत्यत्ति न सज्जतेऽस्मिन् । भूतेषु चान्तर्हित आत्मतन्त्र: षाड्‍वर्गिकं जिघ्रति षड्‍गुणेश: ॥ ३६ ॥ न चास्य कश्चिन्निपुणेन धातु- रवैति जन्तु: कुमनीष ऊती: । नामानि रूपाणि मनोवचोभि: सन्तन्वतो नटचर्यामिवाज्ञ: ॥ ३७ ॥ स वेद धातु: पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणे: । योऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम् ॥ ३८ ॥ अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे । कुर्वन्ति सर्वात्मकमात्मभावं न यत्र भूय: परिवर्त उग्र: ॥ ३९ ॥ इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । उत्तमश्लोकचरितं चकार भगवानृषि: । नि:श्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् ॥ ४० ॥ तदिदं ग्राहयामास सुतमात्मवतां वरम् । सर्ववेदेतिहासानां सारं सारं समुद्‍धृतम् ॥ ४१ ॥ स तु संश्रावयामास महाराजं परीक्षितम् । प्रायोपविष्टं गङ्गायां परीतं परमर्षिभि: ॥ ४२ ॥ कृष्णे स्वधामोपगते धर्मज्ञानादिभि: सह । कलौ नष्टद‍ृशामेष पुराणार्कोऽधुनोदित: ॥ ४३ ॥ तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजस: । अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् । सोऽहं व: श्रावयिष्यामि यथाधीतं यथामति ॥ ४४ ॥
0
srimad_10_71
What did Lord Śiva do after being satisfied with Nābhāga's behavior?
श्रीगोपा ऊचु: राम राम महाबाहो कृष्ण दुष्टनिबर्हण । एषा वै बाधते क्षुन्नस्तच्छान्तिं कर्तुमर्हथ: ॥ १ ॥ श्रीशुक उवाच इति विज्ञापितो गोपैर्भगवान् देवकीसुत: । भक्ताया विप्रभार्याया: प्रसीदन्निदमब्रवीत् ॥ २ ॥ प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिन: । सत्रमाङ्गिरसं नाम ह्यासते स्वर्गकाम्यया ॥ ३ ॥ तत्र गत्वौदनं गोपा याचतास्मद्विसर्जिता: । कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥ ४ ॥ इत्यादिष्टा भगवता गत्वायाचन्त ते तथा । कृताञ्जलिपुटा विप्रान्दण्डवत्पतिता भुवि ॥ ५ ॥ हे भूमिदेवा: श‍ृणुत कृष्णस्यादेशकारिण: । प्राप्ताञ्जानीत भद्रं वो गोपान्नो रामचोदितान् ॥ ६ ॥ गाश्चारयन्तावविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ । तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमा: ॥ ७ ॥ दीक्षाया: पशुसंस्थाया: सौत्रामण्याश्च सत्तमा: । अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति ॥ ८ ॥ इति ते भगवद्याच्ञां श‍ृण्वन्तोऽपि न शुश्रुवु: । क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिन: ॥ ९ ॥ देश: काल: पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नय: । देवता यजमानश्च क्रतुर्धर्मश्च यन्मय: ॥ १० ॥ तं ब्रह्म परमं साक्षाद् भगवन्तमधोक्षजम् । मनुष्यद‍ृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥ ११ ॥ न ते यदोमिति प्रोचुर्न नेति च परन्तप । गोपा निराशा: प्रत्येत्य तथोचु: कृष्णरामयो: ॥ १२ ॥ तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वर: । व्याजहार पुनर्गोपान् दर्शयन्लौकिकीं गतिम् ॥ १३ ॥ मां ज्ञापयत पत्नीभ्य: ससङ्कर्षणमागतम् । दास्यन्ति काममन्नं व: स्निग्धा मय्युषिता धिया ॥ १४ ॥ गत्वाथ पत्नीशालायां द‍ृष्ट्वासीना: स्वलङ्कृता: । नत्वा द्विजसतीर्गोपा: प्रश्रिता इदमब्रुवन् ॥ १५ ॥ नमो वो विप्रपत्नीभ्यो निबोधत वचांसि न: । इतोऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥ १६ ॥ गाश्चारयन् स गोपालै: सरामो दूरमागत: । बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ १७ ॥ श्रुत्वाच्युतमुपायातं नित्यं तद्दर्शनोत्सुका: । तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमा: ॥ १८ ॥ चतुर्विधं बहुगुणमन्नमादाय भाजनै: । अभिसस्रु: प्रियं सर्वा: समुद्रमिव निम्नगा: ॥ १९ ॥ निषिध्यमाना: पतिभिर्भ्रातृभिर्बन्धुभि: सुतै: । भगवत्युत्तमश्लोके दीर्घश्रुतधृताशया: ॥ २० ॥ यमुनोपवनेऽशोकनवपल्लवमण्डिते । विचरन्तं वृतं गोपै: साग्रजं दद‍ृशु: स्त्रिय: ॥ २१ ॥ श्यामं हिरण्यपरिधिं वनमाल्यबर्ह- धातुप्रवालनटवेषमनुव्रतांसे । विन्यस्तहस्तमितरेण धुनानमब्जं कर्णोत्पलालककपोलमुखाब्जहासम् ॥ २२ ॥ प्राय:श्रुतप्रियतमोदयकर्णपूरै- र्यस्मिन् निमग्नमनसस्तमथाक्षिरन्ध्रै: । अन्त: प्रवेश्य सुचिरं परिरभ्य तापं प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र ॥ २३ ॥ तास्तथा त्यक्तसर्वाशा: प्राप्ता आत्मदिद‍ृक्षया । विज्ञायाखिलद‍ृग्द्रष्टा प्राह प्रहसितानन: ॥ २४ ॥ स्वागतं वो महाभागा आस्यतां करवाम किम् । यन्नो दिद‍ृक्षया प्राप्ता उपपन्नमिदं हि व: ॥ २५ ॥ नन्वद्धा मयि कुर्वन्ति कुशला: स्वार्थदर्शिन: । अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा ॥ २६ ॥ प्राणबुद्धिमन:स्वात्मदारापत्यधनादय: । यत्सम्पर्कात्प्रिया आसंस्तत: को न्वपर: प्रिय: ॥ २७ ॥ तद् यात देवयजनं पतयो वो द्विजातय: । स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिन: ॥ २८ ॥ श्रीपत्‍न्य ऊचु: मैवं विभोऽर्हति भवान् गदितुं नृशंसं सत्यं कुरुष्व निगमं तव पादमूलम् । प्राप्ता वयं तुलसिदाम पदावसृष्टं केशैर्निवोढुमतिलङ्‌घ्य समस्तबन्धून् ॥ २९ ॥ गृह्णन्ति नो न पतय: पितरौ सुता वा न भ्रातृबन्धुसुहृद: कुत एव चान्ये । तस्माद् भवत्प्रपदयो: पतितात्मनां नो नान्या भवेद् गतिररिन्दम तद् विधेहि ॥ ३० ॥ श्रीभगवानुवाच पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादय: । लोकाश्च वो मयोपेता देवा अप्यनुमन्वते ॥ ३१ ॥ न प्रीतयेऽनुरागाय ह्यङ्गसङ्गो नृणामिह । तन्मनो मयि युञ्जाना अचिरान्मामवाप्स्यथ ॥ ३२ ॥ श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् । न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ ३३ ॥ श्रीशुक उवाच इत्युक्ता द्विजपत्‍न्यस्ता यज्ञवाटं पुनर्गता: । ते चानसूयवस्ताभि: स्त्रीभि: सत्रमपारयन् ॥ ३४ ॥ तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् । हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥ ३५ ॥ भगवानपि गोविन्दस्तेनैवान्नेन गोपकान् । चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभु: ॥ ३६ ॥ एवं लीलानरवपुर्नृलोकमनुशीलयन् । रेमे गोगोपगोपीनां रमयन् रूपवाक्कृतै: ॥ ३७ ॥ अथानुस्मृत्य विप्रास्ते अन्वतप्यन्कृतागस: । यद् विश्वेश्वरयोर्याच्ञामहन्म नृविडम्बयो: ॥ ३८ ॥ द‍ृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् । आत्मानं च तया हीनमनुतप्ता व्यगर्हयन् ॥ ३९ ॥ धिग् जन्म नस्त्रिवृद् यत् तद् धिग्‌व्रतं धिग्‌‌बहुज्ञताम् । धिक्कुलं धिक् क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे ॥ ४० ॥ नूनं भगवतो माया योगिनामपि मोहिनी । यद् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजा: ॥ ४१ ॥ अहो पश्यत नारीणामपि कृष्णे जगद्गुरौ । दुरन्तभावं योऽविध्यन्मृत्युपाशान् गृहाभिधान् ॥ ४२ ॥ नासां द्विजातिसंस्कारो न निवासो गुरावपि । न तपो नात्ममीमांसा न शौचं न क्रिया: शुभा: ॥ ४३ ॥ तथापि ह्युत्तम:श्लोके कृष्णे योगेश्वरेश्वरे । भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ॥ ४४ ॥ ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया । अहो न: स्मारयामास गोपवाक्यै: सतां गति: ॥ ४५ ॥ अन्यथा पूर्णकामस्य कैवल्याद्यशिषां पते: । ईशितव्यै: किमस्माभिरीशस्यैतद् विडम्बनम् ॥ ४६ ॥ हित्वान्यान् भजते यं श्री: पादस्पर्शाशयासकृत् । स्वात्मदोषापवर्गेण तद्याच्ञा जनमोहिनी ॥ ४७ ॥ देश: काल: पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नय: । देवता यजमानश्च क्रतुर्धर्मश्च यन्मय: ॥ ४८ ॥ स एव भगवान् साक्षाद् विष्णुर्योगेश्वरेश्वर: । जातो यदुष्वित्याश‍ृण्म ह्यपि मूढा न विद्महे ॥ ४९ ॥ तस्मै नमो भगवते कृष्णायाकुण्ठमेधसे । यन्मायामोहितधियो भ्रमाम: कर्मवर्त्मसु ॥ ५० ॥ स वै न आद्य: पुरुष: स्वमायामोहितात्मनाम् । अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम् ॥ ५१ ॥ इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलना: । दिदृक्षवो व्रजमथ कंसाद् भीता न चाचलन् ॥ ५२ ॥
0
srimad_9_4
What was Balarāma's reaction upon seeing Pralambāsura's true form?
विदुर उवाच स्वायम्भुवस्य च मनोर्वंश: परमसम्मत: । कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजा: ॥ १ ॥ प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै । यथाधर्मं जुगुपतु: सप्तद्वीपवतीं महीम् ॥ २ ॥ तस्य वै दुहिता ब्रह्मन्देवहूतीति विश्रुता । पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥ ३ ॥ तस्यां स वै महायोगी युक्तायां योगलक्षणै: । ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद ॥ ४ ॥ रुचिर्यो भगवान् ब्रह्मन्दक्षो वा ब्रह्मण: सुत: । यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ ५ ॥ मैत्रेय उवाच प्रजा: सृजेति भगवान् कर्दमो ब्रह्मणोदित: । सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥ ६ ॥ तत: समाधियुक्तेन क्रियायोगेन कर्दम: । सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ ७ ॥ तावत्प्रसन्नो भगवान् पुष्कराक्ष: कृते युगे । दर्शयामास तं क्षत्त: शाब्दं ब्रह्म दधद्वपु: ॥ ८ ॥ स तं विरजमर्काभं सितपद्मोत्पलस्रजम् । स्‍निग्धनीलालकव्रातवक्त्राब्जं विरजोऽम्बरम् ॥ ९ ॥ किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् । श्वेतोत्पलक्रीडनकं मन:स्पर्शस्मितेक्षणम् ॥ १० ॥ विन्यस्तचरणाम्भोजमंसदेशे गरुत्मत: । दृष्ट्वा खेऽवस्थितं वक्ष:श्रियं कौस्तुभकन्धरम् ॥ ११ ॥ जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथ: । गीर्भिस्त्वभ्यगृणात्प्रीतिस्वभावात्मा कृताञ्जलि: ॥ १२ ॥ ऋषिरुवाच जुष्टं बताद्याखिलसत्त्वराशे: सांसिद्ध्यमक्ष्णोस्तव दर्शनान्न: । यद्दर्शनं जन्मभिरीड्य सद्‌भि- राशासते योगिनो रूढयोगा: ॥ १३ ॥ ये मायया ते हतमेधसस्त्वत्- पादारविन्दं भवसिन्धुपोतम् । उपासते कामलवाय तेषां रासीश कामान्निरयेऽपि ये स्यु: ॥ १४ ॥ तथा स चाहं परिवोढुकाम: समानशीलां गृहमेधधेनुम् । उपेयिवान्मूलमशेषमूलं दुराशय: कामदुघाङ्‌घ्रिपस्य ॥ १५ ॥ प्रजापतेस्ते वचसाधीश तन्त्या लोक: किलायं कामहतोऽनुबद्ध: । अहं च लोकानुगतो वहामि बलिं च शुक्लानिमिषाय तुभ्यम् ॥ १६ ॥ लोकांश्च लोकानुगतान् पशूंश्च हित्वा श्रितास्ते चरणातपत्रम् । परस्परं त्वद्गुणवादसीधु- पीयूषनिर्यापितदेहधर्मा: ॥ १७ ॥ न तेऽजराक्षभ्रमिरायुरेषां त्रयोदशारं त्रिशतं षष्टिपर्व । षण्नेम्यनन्तच्छदि यत्‍त्रिणाभि करालस्रोतो जगदाच्छिद्य धावत् ॥ १८ ॥ एक: स्वयं सञ्जगत: सिसृक्षया- द्वितीययात्मन्नधियोगमायया । सृजस्यद: पासि पुनर्ग्रसिष्यसे यथोर्णनाभिर्भगवन् स्वशक्तिभि: ॥ १९ ॥ नैतद्बताधीश पदं तवेप्सितं यन्मायया नस्तनुषे भूतसूक्ष्मम् । अनुग्रहायास्त्वपि यर्ही मायया लसत्तुलस्या भगवान् विलक्षित: ॥ २० ॥ तं त्वानुभूत्योपरतक्रियार्थं स्वमायया वर्तितलोकतन्त्रम् । नमाम्यभीक्ष्णं नमनीयपाद- सरोजमल्पीयसि कामवर्षम् ॥ २१ ॥ ऋषिरुवाच इत्यव्यलीकं प्रणुतोऽब्जनाभ- स्तमाबभाषे वचसामृतेन । सुपर्णपक्षोपरि रोचमान: प्रेमस्मितोद्वीक्षणविभ्रमद्भ्रू: ॥ २२ ॥ श्रीभगवानुवाच विदित्वा तव चैत्यं मे पुरैव समयोजि तत् । यदर्थमात्मनियमैस्त्वयैवाहं समर्चित: ॥ २३ ॥ न वै जातु मृषैव स्यात्प्रजाध्यक्ष मदर्हणम् । भवद्विधेष्वतितरां मयि संगृभितात्मनाम् ॥ २४ ॥ प्रजापतिसुत: सम्राण्मनुर्विख्यातमङ्गल: । ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम् ॥ २५ ॥ स चेह विप्र राजर्षिर्महिष्या शतरूपया । आयास्यति दिद‍ृक्षुस्त्वां परश्वो धर्मकोविद: ॥ २६ ॥ आत्मजामसितापाङ्गीं वय:शीलगुणान्विताम् । मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभो ॥ २७ ॥ समाहितं ते हृदयं यत्रेमान् परिवत्सरान् । सा त्वां ब्रह्मन्नृपवधू: काममाशु भजिष्यति ॥ २८ ॥ या त आत्मभृतं वीर्यं नवधा प्रसविष्यति । वीर्ये त्वदीये ऋषय आधास्यन्त्यञ्जसात्मन: ॥ २९ ॥ त्वं च सम्यगनुष्ठाय निदेशं म उशत्तम: । मयि तीर्थीकृताशेषक्रियार्थो मां प्रपत्स्यसे ॥ ३० ॥ कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान् । मय्यात्मानं सह जगद् द्रक्ष्यस्यात्मनि चापि माम् ॥ ३१ ॥ सहाहं स्वांशकलया त्वद्वीर्येण महामुने । तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम् ॥ ३२ ॥ मैत्रेय उवाच एवं तमनुभाष्याथ भगवान् प्रत्यगक्षज: । जगाम बिन्दुसरस: सरस्वत्या परिश्रितात् ॥ ३३ ॥ निरीक्षतस्तस्य ययावशेष- सिद्धेश्वराभिष्टुतसिद्धमार्ग: । आकर्णयन् पत्ररथेन्द्रपक्षै- रुच्चारितं स्तोममुदीर्णसाम ॥ ३४ ॥ अथ सम्प्रस्थिते शुक्ले कर्दमो भगवानृषि: । आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥ ३५ ॥ मनु: स्यन्दनमास्थाय शातकौम्भपरिच्छदम् । आरोप्य स्वां दुहितरं सभार्य: पर्यटन्महीम् ॥ ३६ ॥ तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत् । उपायादाश्रमपदं मुने: शान्तव्रतस्य तत् ॥ ३७ ॥ यस्मिन् भगवतो नेत्रान्न्यपतन्नश्रुबिन्दव: । कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥ ३८ ॥ तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् । पुण्यं शिवामृतजलं महर्षिगणसेवितम् ॥ ३९ ॥ पुण्यद्रुमलताजालै: कूजत्पुण्यमृगद्विजै: । सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम् ॥ ४० ॥ मत्तद्विजगणैर्घुष्टं मत्तभ्रमरविभ्रमम् । मत्तबर्हिनटाटोपमाह्वयन्मत्तकोकिलम् ॥ ४१ ॥ कदम्बचम्पकाशोककरञ्जबकुलासनै: । कुन्दमन्दारकुटजैश्चूतपोतैरलङ्कृतम् ॥ ४२ ॥ कारण्डवै: प्लवैर्हंसै: कुररैर्जलकुक्‍कुटै: । सारसैश्चक्रवाकैश्च चकोरैर्वल्गु कूजितम् ॥ ४३ ॥ तथैव हरिणै: क्रोडै: श्‍वाविद्गवयकुञ्जरै: । गोपुच्छैर्हरिभिर्मर्कैर्नकुलैर्नाभिभिर्वृतम् ॥ ४४ ॥ प्रविश्य तत्तीर्थवरमादिराज: सहात्मज: । ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम् ॥ ४५ ॥ विद्योतमानं वपुषा तपस्युग्रयुजा चिरम् । नातिक्षामं भगवत: स्‍निग्धापाङ्गावलोकनात् । त द्वय‍हृतामृतकलापीयूषश्रवणेन च ॥ ४६ ॥ प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम् । उपसंश्रित्य मलिनं यथार्हणमसंस्कृतम् ॥ ४७ ॥ अथोटजमुपायातं नृदेवं प्रणतं पुर: । सपर्यया पर्यगृह्णात्प्रतिनन्द्यानुरूपया ॥ ४८ ॥ गृहीतार्हणमासीनं संयतं प्रीणयन्मुनि: । स्मरन् भगवदादेशमित्याह श्लक्ष्णया गिरा ॥ ४९ ॥ नूनं चङ्‌क्रमणं देव सतां संरक्षणाय ते । वधाय चासतां यस्त्वं हरे: शक्तिर्हि पालिनी ॥ ५० ॥ योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् । रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नम: ॥ ५१ ॥ न यदा रथमास्थाय जैत्रं मणिगणार्पितम् । विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान् ॥ ५२ ॥ स्वसैन्यचरणक्षुण्णं वेपयन्मण्डलं भुव: । विकर्षन् बृहतीं सेनां पर्यटस्यंशुमानिव ॥ ५३ ॥ तदैव सेतव: सर्वे वर्णाश्रमनिबन्धना: । भगवद्रचिता राजन् भिद्येरन् बत दस्युभि: ॥ ५४ ॥ अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभि: । शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्‍क्ष्यति ॥ ५५ ॥ अथापि पृच्छे त्वां वीर यदर्थं त्वमिहागत: । तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ ५६ ॥
0
srimad_10_18
Who is Śiśupāla, and why was he inimical toward Kṛṣṇa?
श्रीराजोवाच सम: प्रिय: सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम् । इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा ॥ १ ॥ न ह्यस्यार्थ: सुरगणै: साक्षान्नि:श्रेयसात्मन: । नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि ॥ २ ॥ इति न: सुमहाभाग नारायणगुणान् प्रति । संशय: सुमहाञ्जातस्तद्भ‍वांश्छेत्तुमर्हति ॥ ३ ॥ श्रीऋषिरुवाच साधु पृष्टं महाराज हरेश्चरितमद्भ‍ुतम् । यद् भागवतमाहात्म्यं भगवद्भ‍क्तिवर्धनम् ॥ ४ ॥ गीयते परमं पुण्यमृषिभिर्नारदादिभि: । नत्वा कृष्णाय मुनये कथयिष्ये हरे: कथाम् ॥ ५ ॥ निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान्प्रकृते: पर: । स्वमायागुणमाविश्य बाध्यबाधकतां गत: ॥ ६ ॥ सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणा: । न तेषां युगपद्राजन् ह्रास उल्लास एव वा ॥ ७ ॥ जयकाले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् । तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत् ॥ ८ ॥ ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते । विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्तत: ॥ ९ ॥ यदा सिसृक्षु: पुर आत्मन: परो रज: सृजत्येष पृथक् स्वमायया । सत्त्वं विचित्रासु रिरंसुरीश्वर: शयिष्यमाणस्तम ईरयत्यसौ ॥ १० ॥ कालं चरन्तं सृजतीश आश्रयं । प्रधानपुम्भ्यां नरदेव सत्यकृत् ॥ ११ ॥ य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्यत: । तत्प्रत्यनीकानसुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवा: ॥ १२ ॥ अत्रैवोदाहृत: पूर्वमितिहास: सुरर्षिणा । प्रीत्या महाक्रतौ राजन् पृच्छतेऽजातशत्रवे ॥ १३ ॥ द‍ृष्ट्वा महाद्भ‍ुतं राजा राजसूये महाक्रतौ । वासुदेवे भगवति सायुज्यं चेदिभूभुज: ॥ १४ ॥ तत्रासीनं सुरऋषिं राजा पाण्डुसुत: क्रतौ । पप्रच्छ विस्मितमना मुनीनां श‍ृण्वतामिदम् ॥ १५ ॥ श्रीयुधिष्ठिर उवाच अहो अत्यद्भ‍ुतं ह्येतद्दुर्लभैकान्तिनामपि । वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विष: ॥ १६ ॥ एतद्वेदितुमिच्छाम: सर्व एव वयं मुने । भगवन्निन्दया वेनो द्विजैस्तमसि पातित: ॥ १७ ॥ दमघोषसुत: पाप आरभ्य कलभाषणात् । सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्मति: ॥ १८ ॥ शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् । श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तम: ॥ १९ ॥ कथं तस्मिन् भगवति दुरवग्राह्यधामनि । पश्यतां सर्वलोकानां लयमीयतुरञ्जसा ॥ २० ॥ एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना । ब्रूह्येतदद्भ‍ुततमं भगवान्ह्यत्र कारणम् ॥ २१ ॥ श्रीबादरायणिरुवाच राज्ञस्तद्वच आकर्ण्य नारदो भगवानृषि: । तुष्ट: प्राह तमाभाष्य श‍ृण्वत्यास्तत्सद: कथा: ॥ २२ ॥ श्रीनारद उवाच निन्दनस्तवसत्कारन्यक्कारार्थं कलेवरम् । प्रधानपरयो राजन्नविवेकेन कल्पितम् ॥ २३ ॥ हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा । वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥ २४ ॥ यन्निबद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वध: । तथा न यस्य कैवल्यादभिमानोऽखिलात्मन: । परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ २५ ॥ तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा । स्‍नेहात्कामेन वा युञ्‍ज्यात् कथञ्चिन्नेक्षते पृथक् ॥ २६ ॥ यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् । न तथा भक्तियोगेन इति मे निश्चिता मति: ॥ २७ ॥ कीट: पेशस्कृता रुद्ध: कुड्यायां तमनुस्मरन् । संरम्भभययोगेन विन्दते तत्स्वरूपताम् ॥ २८ ॥ एवं कृष्णे भगवति मायामनुज ईश्वरे । वैरेण पूतपाप्मानस्तमापुरनुचिन्तया ॥ २९ ॥ कामाद् द्वेषाद्भ‍यात्स्‍नेहाद्यथा भक्त्येश्वरे मन: । आवेश्य तदघं हित्वा बहवस्तद्गतिं गता: ॥ ३० ॥ गोप्य: कामाद्भ‍यात्कंसो द्वेषाच्चैद्यादयो नृपा: । सम्बन्धाद् वृष्णय: स्‍नेहाद्यूयं भक्त्या वयं विभो ॥ ३१ ॥ कतमोऽपि न वेन: स्यात्पञ्चानां पुरुषं प्रति । तस्मात् केनाप्युपायेन मन: कृष्णे निवेशयेत् ॥ ३२ ॥ मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पाण्डव । पार्षदप्रवरौ विष्णोर्विप्रशापात्पदच्युतौ ॥ ३३ ॥ श्रीयुधिष्ठिर उवाच कीद‍ृश: कस्य वा शापो हरिदासाभिमर्शन: । अश्रद्धेय इवाभाति हरेरेकान्तिनां भव: ॥ ३४ ॥ देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् । देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि ॥ ३५ ॥ श्रीनारद उवाच एकदा ब्रह्मण: पुत्रा विष्णुलोकं यद‍ृच्छया । सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ॥ ३६ ॥ पञ्चषड्ढायनार्भाभा: पूर्वेषामपि पूर्वजा: । दिग्वासस: शिशून् मत्वा द्वा:स्थौ तान् प्रत्यषेधताम् ॥ ३७ ॥ अशपन् कुपिता एवं युवां वासं न चार्हथ: । रजस्तमोभ्यां रहिते पादमूले मधुद्विष: । पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वत: ॥ ३८ ॥ एवं शप्तौ स्वभवनात् पतन्तौ तौ कृपालुभि: । प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम् ॥ ३९ ॥ जज्ञाते तौ दिते: पुत्रौ दैत्यदानववन्दितौ । हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्तत: ॥ ४० ॥ हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा । हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपु: ॥ ४१ ॥ हिरण्यकशिपु: पुत्रं प्रह्लादं केशवप्रियम् । जिघांसुरकरोन्नाना यातना मृत्युहेतवे ॥ ४२ ॥ तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् । भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमै: ॥ ४३ ॥ ततस्तौ राक्षसौ जातौ केशिन्यां विश्रव:सुतौ । रावण: कुम्भकर्णश्च सर्वलोकोपतापनौ ॥ ४४ ॥ तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये । रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात्प्रभो ॥ ४५ ॥ तावत्र क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव । अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥ ४६ ॥ वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम् । नीतौ पुनर्हरे: पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ ४७ ॥ श्रीयुधिष्ठिर उवाच विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि । ब्रूहि मे भगवन्येन प्रह्लादस्याच्युतात्मता ॥ ४८ ॥
1
srimad_7_1
Who is Lord Rāmacandra, and what is His mission ?
श्रीपरीक्षिदुवाच रजस्तम:स्वभावस्य ब्रह्मन् वृत्रस्य पाप्मन: । नारायणे भगवति कथमासीद् दृढा मति: ॥ १ ॥ देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् । भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ २ ॥ रजोभि: समसङ्ख्याता: पार्थिवैरिह जन्तव: । तेषां ये केचनेहन्ते श्रेयो वै मनुजादय: ॥ ३ ॥ प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम । मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति ॥ ४ ॥ मुक्तानामपि सिद्धानां नारायणपरायण: । सुदुर्लभ: प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५ ॥ वृत्रस्तु स कथं पाप: सर्वलोकोपतापन: । इत्थं द‍ृढमति: कृष्ण आसीत्सङ्ग्राम उल्बणे ॥ ६ ॥ अत्र न: संशयो भूयाञ्छ्रोतुं कौतूहलं प्रभो । य: पौरुषेण समरे सहस्राक्षमतोषयत् ॥ ७ ॥ श्रीसूत उवाच परीक्षितोऽथ सम्प्रश्नं भगवान् बादरायणि: । निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥ ८ ॥ श्रीशुक उवाच श‍ृणुष्वावहितो राजन्नितिहासमिमं यथा । श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि ॥ ९ ॥ आसीद्राजा सार्वभौम: शूरसेनेषु वै नृप । चित्रकेतुरिति ख्यातो यस्यासीत्कामधुङ्‍मही ॥ १० ॥ तस्य भार्यासहस्राणां सहस्राणि दशाभवन् । सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥ ११ ॥ रूपौदार्यवयोजन्मविद्यैश्वर्यश्रियादिभि: । सम्पन्नस्य गुणै: सर्वैश्चिन्ता बन्ध्यापतेरभूत् ॥ १२ ॥ न तस्य सम्पद: सर्वा महिष्यो वामलोचना: । सार्वभौमस्य भूश्चेयमभवन्प्रीतिहेतव: ॥ १३ ॥ तस्यैकदा तु भवनमङ्गिरा भगवानृषि: । लोकाननुचरन्नेतानुपागच्छद्यद‍ृच्छया ॥ १४ ॥ तं पूजयित्वा विधिवत्प्रत्युत्थानार्हणादिभि: । कृतातिथ्यमुपासीदत्सुखासीनं समाहित: ॥ १५ ॥ महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ । प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥ १६ ॥ अङ्गिरा उवाच अपि तेऽनामयं स्वस्ति प्रकृतीनां तथात्मन: । यथा प्रकृतिभिर्गुप्त: पुमान् राजा च सप्तभि: ॥ १७ ॥ आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् । राज्ञा तथा प्रकृतयो नरदेवाहिताधय: ॥ १८ ॥ अपि दारा: प्रजामात्या भृत्या: श्रेण्योऽथ मन्त्रिण: । पौरा जानपदा भूपा आत्मजा वशवर्तिन: ॥ १९ ॥ यस्यात्मानुवशश्चेत्स्यात्सर्वे तद्वशगा इमे । लोका: सपाला यच्छन्ति सर्वे बलिमतन्द्रिता: ॥ २० ॥ आत्मन: प्रीयते नात्मा परत: स्वत एव वा । लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ २१ ॥ एवं विकल्पितो राजन् विदुषा मुनिनापि स: । प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम् ॥ २२ ॥ चित्रकेतुरुवाच भगवन् किं न विदितं तपोज्ञानसमाधिभि: । योगिनां ध्वस्तपापानां बहिरन्त: शरीरिषु ॥ २३ ॥ तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम् । भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥ २४ ॥ लोकपालैरपि प्रार्थ्या: साम्राज्यैश्वर्यसम्पद: । न नन्दयन्त्यप्रजं मां क्षुत्तृट्काममिवापरे ॥ २५ ॥ तत: पाहि महाभाग पूर्वै: सह गतं तम: । यथा तरेम दुष्पारं प्रजया तद्विधेहि न: ॥ २६ ॥ श्रीशुक उवाच इत्यर्थित: स भगवान् कृपालुर्ब्रह्मण: सुत: । श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद्विभु: ॥ २७ ॥ ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत । नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् द्विज: ॥ २८ ॥ अथाह नृपतिं राजन् भवितैकस्तवात्मज: । हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ ॥ २९ ॥ सापि तत्प्राशनादेव चित्रकेतोरधारयत् । गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् ॥ ३० ॥ तस्या अनुदिनं गर्भ: शुक्लपक्ष इवोडुप: । ववृधे शूरसेनेशतेजसा शनकैर्नृप ॥ ३१ ॥ अथ काल उपावृत्ते कुमार: समजायत । जनयन् शूरसेनानां श‍ृण्वतां परमां मुदम् ॥ ३२ ॥ हृष्टो राजा कुमारस्य स्‍नात: शुचिरलङ्‌कृत: । वाचयित्वाशिषो विप्रै: कारयामास जातकम् ॥ ३३ ॥ तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च । ग्रामान् हयान् गजान् प्रादाद् धेनूनामर्बुदानि षट् ॥ ३४ ॥ ववर्ष कामानन्येषां पर्जन्य इव देहिनाम् । धन्यं यशस्यमायुष्यं कुमारस्य महामना: ॥ ३५ ॥ कृच्छ्रलब्धेऽथ राजर्षेस्तनयेऽनुदिनं पितु: । यथा नि:स्वस्य कृच्छ्राप्ते धने स्‍नेहोऽन्ववर्धत ॥ ३६ ॥ मातुस्त्वतितरां पुत्रे स्‍नेहो मोहसमुद्भ‍व: । कृतद्युते: सपत्नीनां प्रजाकामज्वरोऽभवत् ॥ ३७ ॥ चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति । न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् ॥ ३८ ॥ ता: पर्यतप्यन्नात्मानं गर्हयन्त्योऽभ्यसूयया । आनपत्येन दु:खेन राज्ञश्चानादरेण च ॥ ३९ ॥ धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् । सुप्रजाभि: सपत्नीभिर्दासीमिव तिरस्कृताम् ॥ ४० ॥ दासीनां को नु सन्ताप: स्वामिन: परिचर्यया । अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगा: ॥ ४१ ॥ एवं सन्दह्यमानानां सपत्‍न्या: पुत्रसम्पदा । राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत् ॥ ४२ ॥ विद्वेषनष्टमतय: स्त्रियो दारुणचेतस: । गरं ददु: कुमाराय दुर्मर्षा नृपतिं प्रति ॥ ४३ ॥ कृतद्युतिरजानन्ती सपत्नीनामघं महत् । सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे ॥ ४४ ॥ शयानं सुचिरं बालमुपधार्य मनीषिणी । पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥ ४५ ॥ सा शयानमुपव्रज्य द‍ृष्ट्वा चोत्तारलोचनम् । प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्भ‍ुवि ॥ ४६ ॥ तस्यास्तदाकर्ण्य भृशातुरं स्वरं घ्नन्त्या: कराभ्यामुर उच्चकैरपि । प्रविश्य राज्ञी त्वरयात्मजान्तिकं ददर्श बालं सहसा मृतं सुतम् ॥ ४७ ॥ पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्टशिरोरुहाम्बरा ॥ ४८ ॥ ततो नृपान्त: पुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम् । आगत्य तुल्यव्यसना: सुदु:खिता- स्ताश्च व्यलीकं रुरुदु: कृतागस: ॥ ४९ ॥ श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टद‍ृष्टि: प्रपतन् स्खलन् पथि । स्‍नेहानुबन्धैधितया शुचा भृशं विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृत: ॥ ५० ॥ पपात बालस्य स पादमूले मृतस्य विस्रस्तशिरोरुहाम्बर: । दीर्घं श्वसन् बाष्पकलोपरोधतो निरुद्धकण्ठो न शशाक भाषितुम् ॥ ५१ ॥ पतिं निरीक्ष्योरुशुचार्पितं तदा मृतं च बालं सुतमेकसन्ततिम् । जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा ॥ ५२ ॥ स्तनद्वयं कुङ्कुमपङ्कमण्डितं निषिञ्चती साञ्जनबाष्पबिन्दुभि: । विकीर्य केशान् विगलत्स्रज: सुतं शुशोच चित्रं कुररीव सुस्वरम् ॥ ५३ ॥ अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे । परे नु जीवत्यपरस्य या मृति- र्विपर्ययश्चेत्त्वमसि ध्रुव: पर: ॥ ५४ ॥ न हि क्रमश्चेदिह मृत्युजन्मनो: शरीरिणामस्तु तदात्मकर्मभि: । य: स्‍नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ५५ ॥ त्वं तात नार्हसि च मां कृपणामनाथां त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् । अञ्जस्तरेम भवताप्रजदुस्तरं यद् ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥ ५६ ॥ उत्तिष्ठ तात त इमे शिशवो वयस्या- स्त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् । सुप्तश्चिरं ह्यशनया च भवान् परीतो भुङ्‌क्ष्व स्तनं पिब शुचो हर न: स्वकानाम् ॥ ५७ ॥ नाहं तनूज दद‍ृशे हतमङ्गला ते मुग्धस्मितं मुदितवीक्षणमाननाब्जम् । किं वा गतोऽस्यपुनरन्वयमन्यलोकं नीतोऽघृणेन न श‍ृणोमि कला गिरस्ते ॥ ५८ ॥ श्रीशुक उवाच विलपन्त्या मृतं पुत्रमिति चित्रविलापनै: । चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥ ५९ ॥ तयोर्विलपतो: सर्वे दम्पत्योस्तदनुव्रता: । रुरुदु: स्म नरा नार्य: सर्वमासीदचेतनम् ॥ ६० ॥ एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् । ज्ञात्वाङ्गिरा नाम ऋषिराजगाम सनारद: ॥ ६१ ॥
0
srimad_5_19
What was the consequence of Dakṣa's head being burned to ashes?
श्रीशुक उवाच एवं पुरा धारणयात्मयोनि- र्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् । तथा ससर्जेदममोघद‍ृष्टि- र्यथाप्ययात् प्राग् व्यवसायबुद्धि: ॥ १ ॥ शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थै: । परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयान: ॥ २ ॥ अत: कविर्नामसु यावदर्थ: स्यादप्रमत्तो व्यवसायबुद्धि: । सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाण: ॥ ३ ॥ सत्यां क्षितौ किं कशिपो: प्रयासै- र्बाहौ स्वसिद्धे ह्युपबर्हणै: किम् । सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलै: ॥ ४ ॥ चीराणि किं पथि न सन्ति दिशन्ति भिक्षां नैवाङ्‌घ्रिपा: परभृत: सरितोऽप्यशुष्यन् । रुद्धा गुहा: किमजितोऽवति नोपसन्नान् कस्माद् भजन्ति कवयो धनदुर्मदान्धान् ॥ ५ ॥ एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियोऽर्थो भगवाननन्त: । तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥ ६ ॥ कस्तां त्वनाद‍ृत्य परानुचिन्ता- मृते पशूनसतीं नाम कुर्यात् । पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान् परितापाञ्जुषाणम् ॥ ७ ॥ केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् । चतुर्भुजं कञ्जरथाङ्गशङ्ख- गदाधरं धारणया स्मरन्ति ॥ ८ ॥ प्रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम् । लसन्महारत्नहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम् ॥ ९ ॥ उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् । श्रीलक्षणं कौस्तुभरत्नकन्धर- मम्‍लानलक्ष्म्या वनमालयाचितम् ॥ १० ॥ विभूषितं मेखलयाङ्गुलीयकै- र्महाधनैर्नूपुरकङ्कणादिभि: । स्निग्धामलाकुञ्चितनीलकुन्तलै- र्विरोचमानाननहासपेशलम् ॥ ११ ॥ अदीनलीलाहसितेक्षणोल्लसद्- भ्रूभङ्गसंसूचितभूर्यनुग्रहम् । ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयावतिष्ठते ॥ १२ ॥ एकैकशोऽङ्गानि धियानुभावयेत् पादादि यावद्धसितं गदाभृत: । जितं जितं स्थानमपोह्य धारयेत् परं परं शुद्ध्यति धीर्यथा यथा ॥ १३ ॥ यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोग: । तावत् स्थवीय: पुरुषस्य रूपं क्रियावसाने प्रयत: स्मरेत ॥ १४ ॥ स्थिरं सुखं चासनमास्थितो यति- र्यदा जिहासुरिममङ्ग लोकम् । काले च देशे च मनो न सज्जयेत् प्राणान् नियच्छेन्मनसा जितासु: ॥ १५ ॥ मन: स्वबुद्ध्यामलया नियम्य क्षेत्रज्ञ एतां निनयेत् तमात्मनि । आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १६ ॥ न यत्र कालोऽनिमिषां पर: प्रभु: कुतो नु देवा जगतां य ईशिरे । न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् ॥ १७ ॥ परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिसृक्षव: । विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे ॥ १८ ॥ इत्थं मुनिस्तूपरमेद् व्यवस्थितो विज्ञानद‍ृग्वीर्यसुरन्धिताशय: । स्वपार्ष्णिनापीड्य गुदं ततोऽनिलं स्थानेषु षट्‍सून्नमयेज्जितक्लम: ॥ १९ ॥ नाभ्यां स्थितं हृद्यधिरोप्य तस्मा- दुदानगत्योरसि तं नयेन्मुनि: । ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत् ॥ २० ॥ तस्माद् भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्ष: । स्थित्वा मुहूर्तार्धमकुण्ठद‍ृष्टि- र्निर्भिद्य मूर्धन् विसृजेत्परं गत: ॥ २१ ॥ यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानामुत यद् विहारम् । अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च ॥ २२ ॥ योगेश्वराणां गतिमाहुरन्त- र्बहिस्त्रिलोक्या: पवनान्तरात्मनाम् । न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥ २३ ॥ वैश्वानरं याति विहायसा गत: सुषुम्णया ब्रह्मपथेन शोचिषा । विधूतकल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैशुमारम् ॥ २४ ॥ तद् विश्वनाभिं त्वतिवर्त्य विष्णो- रणीयसा विरजेनात्मनैक: । नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद् विबुधा रमन्ते ॥ २५ ॥ अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् । निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद् द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥ २६ ॥ न यत्र शोको न जरा न मृत्यु- र्नार्तिर्न चोद्वेग ऋते कुतश्चित् । यच्चित्ततोऽद: कृपयानिदंविदां दुरन्तदु:खप्रभवानुदर्शनात् ॥ २७ ॥ ततो विशेषं प्रतिपद्य निर्भय- स्तेनात्मनापोऽनलमूर्तिरत्वरन् । ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ २८ ॥ घ्राणेन गन्धं रसनेन वै रसं रूपं च द‍ृष्टय‍ा श्वसनं त्वचैव । श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिमुपैति योगी ॥ २९ ॥ स भूतसूक्ष्मेन्द्रियसंनिकर्षं मनोमयं देवमयं विकार्यम् । संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसंनिरोधम् ॥ ३० ॥ तेनात्मनात्मानमुपैति शान्त- मानन्दमानन्दमयोऽवसाने । एतां गतिं भागवतीं गतो य: स वै पुनर्नेह विषज्जतेऽङ्ग ॥ ३१ ॥ एते सृती ते नृप वेदगीते त्वयाभिपृष्टे च सनातने च । ये वै पुरा ब्रह्मण आह तुष्ट आराधितो भगवान् वासुदेव: ॥ ३२ ॥ न ह्यतोऽन्य: शिव: पन्था विशत: संसृताविह । वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३३ ॥ भगवान् ब्रह्म कार्त्स्‍न्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ॥ ३४ ॥ भगवान् सर्वभूतेषु लक्षित: स्वात्मना हरि: । द‍ृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकै: ॥ ३५ ॥ तस्मात् सर्वात्मना राजन् हरि: सर्वत्र सर्वदा । श्रोतव्य: कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ ३६ ॥ पिबन्ति ये भगवत आत्मन: सतां कथामृतं श्रवणपुटेषु सम्भृतम् । पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ ३७ ॥
0
srimad_4_7
Why were the queens of Dvārakā able to induce the Lord to conquer the demigods?
श्रीशुक उवाच एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्‍त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥ यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वर: । पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥ राजोवाच कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गम: । कदा वा सह संवाद एतद्वर्णय न: प्रभो ॥ ३ ॥ न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मन: । तस्मिन् वरीयसि प्रश्न: साधुवादोपबृंहित: ॥ ४ ॥ सूत उवाच स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता । प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति ॥ ५ ॥ श्रीशुक उवाच यदा तु राजा स्वसुतानसाधून् पुष्णन्नधर्मेण विनष्टद‍ृष्टि: । भ्रातुर्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥ यदा सभायां कुरुदेवदेव्या: केशाभिमर्शं सुतकर्म गर्ह्यम् । न वारयामास नृप: स्‍नुषाया: स्वास्रैर्हरन्त्या: कुचकुङ्कुमानि ॥ ७ ॥ द्यूते त्वधर्मेण जितस्य साधो: सत्यावलम्बस्य वनं गतस्य । न याचतोऽदात्समयेन दायं तमोजुषाणो यदजातशत्रो: ॥ ८ ॥ यदा च पार्थप्रहित: सभायां जगद्गुरुर्यानि जगाद कृष्ण: । न तानि पुंसाममृतायनानि राजोरु मेने क्षतपुण्यलेश: ॥ ९ ॥ यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्ट: किल पूर्वजेन । अथाह तन्मन्त्रद‍ृशां वरीयान् यन्मन्त्रिणो वैदुरिकं वदन्ति ॥ १० ॥ अजातशत्रो: प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवाग: । सहानुजो यत्र वृकोदराहि: श्वसन् रुषा यत्त्वमलं बिभेषि ॥ ११ ॥ पार्थांस्तु देवो भगवान्मुकुन्दो गृहीतवान् सक्षितिदेवदेव: । आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेषनृदेवदेव: ॥ १२ ॥ स एष दोष: पुरुषद्विडास्ते गृहान् प्रविष्टो यमपत्यमत्या । पुष्णासि कृष्णाद्विमुखो गतश्री- स्त्यजाश्वशैवं कुलकौशलाय ॥ १३ ॥ इत्यूचिवांस्तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण । असत्कृत: सत्स्पृहणीयशील: क्षत्ता सकर्णानुजसौबलेन ॥ १४ ॥ क एनमत्रोपजुहाव जिह्मं दास्या: सुतं यद्बलिनैव पुष्ट: । तस्मिन् प्रतीप: परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्‌वसान: ॥ १५ ॥ स्वयं धनुर्द्वारि निधाय मायां र्भ्रातु: पुरो मर्मसु ताडितोऽपि । स इत्थमत्युल्बणकर्णबाणै- र्गतव्यथोऽयादुरु मानयान: ॥ १६ ॥ स निर्गत: कौरवपुण्यलब्धो गजाह्वयात्तीर्थपद: पदानि । अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां अधिष्ठितो यानि सहस्रमूर्ति: ॥ १७ ॥ पुरेषु पुण्योपवनाद्रिकुञ्जे- ष्वपङ्कतोयेषु सरित्सर:सु । अनन्तलिङ्गै: समलङ्कृतेषु चचार तीर्थायतनेष्वनन्य: ॥ १८ ॥ गां पर्यटन्मेध्यविविक्तवृत्ति: सदाप्लुतोऽध:शयनोऽवधूत: । अलक्षित: स्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि ॥ १९ ॥ इत्थं व्रजन् भारतमेव वर्षं कालेन यावद्‍गतवान् प्रभासम् । तावच्छशास क्षितिमेकचक्रा- मेकातपत्रामजितेन पार्थ: ॥ २० ॥ तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्निसंश्रयम् । संस्पर्धया दग्धमथानुशोचन् सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥ तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायो: । तीर्थं सुदासस्य गवां गुहस्य यच्छ्राद्धदेवस्य स आसिषेवे ॥ २२ ॥ अन्यानि चेह द्विजदेवदेवै: कृतानि नानायतनानि विष्णो: । प्रत्यङ्गमुख्याङ्कितमन्दिराणि यद्दर्शनात्कृष्णमनुस्मरन्ति ॥ २३ ॥ ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान् कुरुजाङ्गलांश्च । कालेन तावद्यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्श ॥ २४ ॥ स वासुदेवानुचरं प्रशान्तं बृहस्पते: प्राक् तनयं प्रतीतम् । आलिङ्ग्‍य गाढं प्रणयेन भद्रं स्वानामपृच्छद्भगवत्प्रजानाम् ॥ २५ ॥ कच्चित्पुराणौ पुरुषौ स्वनाभ्य- पाद्मानुवृत्त्येह किलावतीर्णौ । आसात उर्व्या: कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥ कच्चित्कुरूणां परम: सुहृन्नो भाम: स आस्ते सुखमङ्ग शौरि: । यो वै स्वसृणां पितृवद्ददाति वरान् वदान्यो वरतर्पणेन ॥ २७ ॥ कच्चिद्वरूथाधिपतिर्यदूनां प्रद्युम्न आस्ते सुखमङ्ग वीर: । यं रुक्‍मिणी भगवतोऽभिलेभे आराध्य विप्रान् स्मरमादिसर्गे ॥ २८ ॥ कच्चित्सुखं सात्वतवृष्णिभोज- दाशार्हकाणामधिप: स आस्ते । यमभ्यषिञ्चच्छतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात् ॥ २९ ॥ कच्चिद्धरे: सौम्य सुत: सद‍ृक्ष आस्तेऽग्रणी रथिनां साधु साम्ब: । असूत यं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे ॥ ३० ॥ क्षेमं स कच्चिद्युयुधान आस्ते य: फाल्गुनाल्लब्धधनूरहस्य: । लेभेऽञ्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१ ॥ कच्चिद् बुध: स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्न: । य: कृष्णपादाङ्कितमार्गपांसु- ष्वचेष्टत प्रेमविभिन्नधैर्य: ॥ ३२ ॥ कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातु: । या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानमर्थम् ॥ ३३ ॥ अपिस्विदास्ते भगवान् सुखं वो य: सात्वतां कामदुघोऽनिरुद्ध: । यमामनन्ति स्म हि शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम् ॥ ३४ ॥ अपिस्विदन्ये च निजात्मदैव- मनन्यवृत्त्या समनुव्रता ये । हृदीकसत्यात्मजचारुदेष्ण- गदादय: स्वस्ति चरन्ति सौम्य ॥ ३५ ॥ अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्म: परिपाति सेतुम् । दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ ३६ ॥ किं वा कृताघेष्वघमत्यमर्षी भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् । यस्याङ्‌घ्रि पातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥ कच्चिद्यशोधा रथयूथपानां गाण्डीवधन्वोपरतारिरास्ते । अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस्तुतोष ॥ ३८ ॥ यमावुतस्वित्तनयौ पृथाया: पार्थैर्वृतौ पक्ष्मभिरक्षिणीव । रेमात उद्दाय मृधे स्वरिक्थं परात्सुपर्णाविव वज्रिवक्त्रात् ॥ ३९ ॥ अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापि तेन । यस्त्वेकवीरोऽधिरथो विजिग्ये धनुर्द्वितीय: ककुभश्चतस्र: ॥ ४० ॥ सौम्यानुशोचे तमध:पतन्तं भ्रात्रे परेताय विदुद्रुहे य: । निर्यापितो येन सुहृत्स्वपुर्या अहं स्वपुत्रान् समनुव्रतेन ॥ ४१ ॥ सोऽहं हरेर्मर्त्यविडम्बनेन द‍ृशो नृणां चालयतो विधातु: । नान्योपलक्ष्य: पदवीं प्रसादा- च्चरामि पश्यन् गतविस्मयोऽत्र ॥ ४२ ॥ नूनं नृपाणां त्रिमदोत्पथानां महीं मुहुश्चालयतां चमूभि: । वधात्प्रपन्नार्तिजिहीर्षयेशो- ऽप्युपैक्षताघं भगवान् कुरूणाम् ॥ ४३ ॥ अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् । नन्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतन्त्रम् ॥ ४४ ॥ तस्य प्रपन्नाखिललोकपाना- मवस्थितानामनुशासने स्वे । अर्थाय जातस्य यदुष्वजस्य वार्तां सखे कीर्तय तीर्थकीर्ते: ॥ ४५ ॥
0
srimad_1_14
Where was Dhruva Mahārāja advised to go for meditation?
मैत्रेय उवाच सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यति: । नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्ध्वरेतस: ॥ १ ॥ मृषाधर्मस्य भार्यासीद्दम्भं मायां च शत्रुहन् । असूत मिथुनं तत्तु निऋर्तिर्जगृहेऽप्रज: ॥ २ ॥ तयो: समभवल्लोभो निकृतिश्च महामते । ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्ति: स्वसा कलि: ॥ ३ ॥ दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम । तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥ ४ ॥ सङ्ग्रहेण मयाख्यात: प्रतिसर्गस्तवानघ । त्रि: श्रुत्वैतत्पुमान् पुण्यं विधुनोत्यात्मनो मलम् ॥ ५ ॥ अथात: कीर्तये वंशं पुण्यकीर्ते: कुरूद्वह । स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मन: ॥ ६ ॥ प्रियव्रतोत्तानपादौ शतरूपापते: सुतौ । वासुदेवस्य कलया रक्षायां जगत: स्थितौ ॥ ७ ॥ जाये उत्तानपादस्य सुनीति: सुरुचिस्तयो: । सुरुचि: प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुव: ॥ ८ ॥ एकदा सुरुचे: पुत्रमङ्कमारोप्य लालयन् । उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥ ९ ॥ तथा चिकीर्षमाणं तं सपत्‍न्यास्तनयं ध्रुवम् । सुरुचि: श‍ृण्वतो राज्ञ: सेर्ष्यमाहातिगर्विता ॥ १० ॥ न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति । न गृहीतो मया यत्त्वं कुक्षावपि नृपात्मज: ॥ ११ ॥ बालोऽसि बत नात्मानमन्यस्त्रीगर्भसम्भृतम् । नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथ: ॥ १२ ॥ तपसाराध्य पुरुषं तस्यैवानुग्रहेण मे । गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥ १३ ॥ मैत्रेय उवाच मातु: सपत्‍न्या: स दुरुक्तिविद्ध: श्वसन् रुषा दण्डहतो यथाहि: । हित्वा मिषन्तं पितरं सन्नवाचं जगाम मातु: प्ररुदन् सकाशम् ॥ १४ ॥ तं नि:श्वसन्तं स्फुरिताधरोष्ठं सुनीतिरुत्सङ्ग उदूह्य बालम् । निशम्य तत्पौरमुखान्नितान्तं सा विव्यथे यद्गदितं सपत्‍न्या ॥ १५ ॥ सोत्सृज्य धैर्यं विललाप शोक दावाग्निना दावलतेव बाला । वाक्यं सपत्‍न्या: स्मरती सरोज श्रिया द‍ृशा बाष्पकलामुवाह ॥ १६ ॥ दीर्घं श्वसन्ती वृजिनस्य पार- मपश्यती बालकमाह बाला । मामङ्गलं तात परेषु मंस्था भुङ्क्ते जनो यत्परदु:खदस्तत् ॥ १७ ॥ सत्यं सुरुच्याभिहितं भवान्मे यद्दुर्भगाया उदरे गृहीत: । स्तन्येन वृद्धश्च विलज्जते यां भार्येति वा वोढुमिडस्पतिर्माम् ॥ १८ ॥ आतिष्ठ तत्तात विमत्सरस्त्वम् उक्तं समात्रापि यदव्यलीकम् । आराधयाधोक्षजपादपद्मं यदीच्छसेऽध्यासनमुत्तमो यथा ॥ १९ ॥ यस्याङ्‌घ्रि पद्मं परिचर्य विश्व विभावनायात्तगुणाभिपत्ते: । अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं पदं जितात्मश्वसनाभिवन्द्यम् ॥ २० ॥ तथा मनुर्वो भगवान् पितामहो यमेकमत्या पुरुदक्षिणैर्मखै: । इष्ट्वाभिपेदे दुरवापमन्यतो भौमं सुखं दिव्यमथापवर्ग्यम् ॥ २१ ॥ तमेव वत्साश्रय भृत्यवत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् । अनन्यभावे निजधर्मभाविते मनस्यवस्थाप्य भजस्व पूरुषम् ॥ २२ ॥ नान्यं तत: पद्मपलाशलोचनाद् दु:खच्छिदं ते मृगयामि कञ्चन । यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्ग विमृग्यमाणया ॥ २३ ॥ मैत्रेय उवाच एवं सञ्जल्पितं मातुराकर्ण्यार्थागमं वच: । सन्नियम्यात्मनात्मानं निश्चक्राम पितु: पुरात् ॥ २४ ॥ नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् । स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मित: ॥ २५ ॥ अहो तेज: क्षत्रियाणां मानभङ्गममृष्यताम् । बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वच: ॥ २६ ॥ नारद उवाच नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक । लक्षयाम: कुमारस्य सक्तस्य क्रीडनादिषु ॥ २७ ॥ विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतव: । पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभि: ॥ २८ ॥ परितुष्येत्ततस्तात तावन्मात्रेण पूरुष: । दैवोपसादितं यावद्वीक्ष्येश्वरगतिं बुध: ॥ २९ ॥ अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि । यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥ ३० ॥ मुनय: पदवीं यस्य नि:सङ्गेनोरुजन्मभि: । न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ॥ ३१ ॥ अतो निवर्ततामेष निर्बन्धस्तव निष्फल: । यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥ ३२ ॥ यस्य यद्दैवविहितं स तेन सुखदु:खयो: । आत्मानं तोषयन्देही तमस: पारमृच्छति ॥ ३३ ॥ गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात् । मैत्रीं समानादन्विच्छेन्न तापैरभिभूयते ॥ ३४ ॥ ध्रुव उवाच सोऽयं शमो भगवता सुखदु:खहतात्मनाम् । दर्शित: कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु य: ॥ ३५ ॥ अथापि मेऽविनीतस्य क्षात्‍त्रं घोरमुपेयुष: । सुरुच्या दुर्वचोबाणैर्न भिन्ने श्रयते हृदि ॥ ३६ ॥ पदं त्रिभुवनोत्कृष्टं जिगीषो: साधु वर्त्म मे । ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् ॥ ३७ ॥ नूनं भवान्भगवतो योऽङ्गज: परमेष्ठिन: । वितुदन्नटते वीणां हिताय जगतोऽर्कवत् ॥ ३८ ॥ मैत्रेय उवाच इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा । प्रीत: प्रत्याह तं बालं सद्वाक्यमनुकम्पया ॥ ३९ ॥ नारद उवाच जनन्याभिहित: पन्था: स वै नि:श्रेयसस्य ते । भगवान् वासुदेवस्तं भज तं प्रवणात्मना ॥ ४० ॥ धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मन: । एकं ह्येव हरेस्तत्र कारणं पादसेवनम् ॥ ४१ ॥ तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि । पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरे: ॥ ४२ ॥ स्‍नात्वानुसवनं तस्मिन् कालिन्द्या: सलिले शिवे । कृत्वोचितानि निवसन्नात्मन: कल्पितासन: ॥ ४३ ॥ प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् । शनैर्व्युदस्याभिध्यायेन्मनसा गुरुणा गुरुम् ॥ ४४ ॥ प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम् । सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम् ॥ ४५ ॥ तरुणं रमणीयाङ्गमरुणोष्ठेक्षणाधरम् । प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥ ४६ ॥ श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम् । शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजम् ॥ ४७ ॥ किरीटिनं कुण्डलिनं केयूरवलयान्वितम् । कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥ ४८ ॥ काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम् । दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ ४९ ॥ पद्‌भ्यां नखमणिश्रेण्या विलसद्‌भ्यां समर्चताम् । हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम् ॥ ५० ॥ स्मयमानमभिध्यायेत्सानुरागावलोकनम् । नियतेनैकभूतेन मनसा वरदर्षभम् ॥ ५१ ॥ एवं भगवतो रूपं सुभद्रं ध्यायतो मन: । निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥ ५२ ॥ जपश्च परमो गुह्य: श्रूयतां मे नृपात्मज । यं सप्तरात्रं प्रपठन्पुमान् पश्यति खेचरान् ॥ ५३ ॥ ॐ नमो भगवते वासुदेवाय । मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुध: । सपर्यां विविधैर्द्रव्यैर्देशकालविभागवित् ॥ ५४ ॥ सलिलै: शुचिभिर्माल्यैर्वन्यैर्मूलफलादिभि: । शस्ताङ्कुरांशुकैश्चार्चेत्तुलस्या प्रियया प्रभुम् ॥ ५५ ॥ लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत् । आभृतात्मा मुनि: शान्तो यतवाङ्‌मितवन्यभुक् ॥ ५६ ॥ स्वेच्छावतारचरितैरचिन्त्यनिजमायया । करिष्यत्युत्तमश्लोकस्तद् ध्यायेद्‌धृदयङ्गमम् ॥ ५७ ॥ परिचर्या भगवतो यावत्य: पूर्वसेविता: । ता मन्त्रहृदयेनैव प्रयुञ्‍ज्यान्मन्त्रमूर्तये ॥ ५८ ॥ एवं कायेन मनसा वचसा च मनोगतम् । परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया ॥ ५९ ॥ पुंसाममायिनां सम्यग्भजतां भाववर्धन: । श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम् ॥ ६० ॥ विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा । तं निरन्तरभावेन भजेताद्धा विमुक्तये ॥ ६१ ॥ इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भक: । ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् ॥ ६२ ॥ तपोवनं गते तस्मिन्प्रविष्टोऽन्त:पुरं मुनि: । अर्हितार्हणको राज्ञा सुखासीन उवाच तम् ॥ ६३ ॥ नारद उवाच राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता । किं वा न रिष्यते कामो धर्मो वार्थेन संयुत: ॥ ६४ ॥ राजोवाच सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना । निर्वासित: पञ्चवर्ष: सह मात्रा महान्कवि: ॥ ६५ ॥ अप्यनाथं वने ब्रह्मन्मा स्मादन्त्यर्भकं वृका: । श्रान्तं शयानं क्षुधितं परिम्‍लानमुखाम्बुजम् ॥ ६६ ॥ अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय । योऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दमसत्तम: ॥ ६७ ॥ नारद उवाच मा मा शुच: स्वतनयं देवगुप्तं विशाम्पते । तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो जगत् ॥ ६८ ॥ सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभु: । ऐष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥ ६९ ॥ मैत्रेय उवाच इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपति: । राजलक्ष्मीमनाद‍ृत्य पुत्रमेवान्वचिन्तयत् ॥ ७० ॥ तत्राभिषिक्त: प्रयतस्तामुपोष्य विभावरीम् । समाहित: पर्यचरद‍ृष्यादेशेन पूरुषम् ॥ ७१ ॥ त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशन: । आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन्हरिम् ॥ ७२ ॥ द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने । तृणपर्णादिभि: शीर्णै: कृतान्नोऽभ्यर्चयन्विभुम् ॥ ७३ ॥ तृतीयं चानयन्मासं नवमे नवमेऽहनि । अब्भक्ष उत्तमश्लोकमुपाधावत्समाधिना ॥ ७४ ॥ चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि । वायुभक्षो जितश्वासो ध्यायन्देवमधारयत् ॥ ७५ ॥ पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मज: । ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचल: ॥ ७६ ॥ सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् । ध्यायन्भगवतो रूपं नाद्राक्षीत्किञ्चनापरम् ॥ ७७ ॥ आधारं महदादीनां प्रधानपुरुषेश्वरम् । ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे ॥ ७८ ॥ यदैकपादेन स पार्थिवार्भक स्तस्थौ तदङ्गुष्ठनिपीडिता मही । ननाम तत्रार्धमिभेन्द्रधिष्ठिता तरीव सव्येतरत: पदे पदे ॥ ७९ ॥ तस्मिन्नभिध्यायति विश्वमात्मनो द्वारं निरुध्यासुमनन्यया धिया । लोका निरुच्छ्‌वासनिपीडिता भृशं सलोकपाला: शरणं ययुर्हरिम् ॥ ८० ॥ देवा ऊचु: नैवं विदामो भगवन् प्राणरोधं चराचरस्याखिलसत्त्वधाम्न: । विधेहि तन्नो वृजिनाद्विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८१ ॥ श्रीभगवानुवाच मा भैष्ट बालं तपसो दुरत्यया- न्निवर्तयिष्ये प्रतियात स्वधाम । यतो हि व: प्राणनिरोध आसी- दौत्तानपादिर्मयि सङ्गतात्मा ॥ ८२ ॥
1
srimad_4_8
What is the role of the mind, and how should it be controlled?
श्रीशुक उवाच इत्थं भगवतो गोप्य: श्रुत्वा वाच: सुपेशला: । जहुर्विरहजं तापं तदङ्गोपचिताशिष: ॥ १ ॥ तत्रारभत गोविन्दो रासक्रीडामनुव्रतै: । स्त्रीरत्नैरन्वित: प्रीतैरन्योन्याबद्धबाहुभि: ॥ २ ॥ रासोत्सव: सम्प्रवृत्तो गोपीमण्डलमण्डित: । योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयो: । प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रिय: । यं मन्येरन् नभस्तावद् विमानशतसङ्कुलम् । दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् ॥ ३ ॥ ततो दुन्दुभयो नेदुर्निपेतु: पुष्पवृष्टय: । जगुर्गन्धर्वपतय: सस्त्रीकास्तद्यशोऽमलम् ॥ ४ ॥ वलयानां नूपुराणां किङ्किणीनां च योषिताम् । सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले ॥ ५ ॥ तत्रातिशुशुभे ताभिर्भगवान् देवकीसुत: । मध्ये मणीनां हैमानां महामरकतो यथा ॥ ६ ॥ पादन्यासैर्भुजविधुतिभि: सस्मितैर्भ्रूविलासै- र्भज्यन्मध्यैश्चलकुचपटै: कुण्डलैर्गण्डलोलै: । स्विद्यन्मुख्य: कवररसनाग्रन्थय: कृष्णवध्वो गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजु: ॥ ७ ॥ उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रिया: । कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ ८ ॥ काचित् समं मुकुन्देन स्वरजातीरमिश्रिता: । उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति । तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ ९ ॥ काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृत: । जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ १० ॥ तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् । चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ ११ ॥ कस्याश्‍चिन्नाट्यविक्षिप्त कुण्डलत्विषमण्डितम् । गण्डं गण्डे सन्दधत्या: प्रादात्ताम्बूलचर्वितम् ॥ १२ ॥ नृत्यती गायती काचित् कूजन्नूपुरमेखला । पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात्स्तनयो: शिवम् ॥ १३ ॥ गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् । गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ १४ ॥ कर्णोत्पलालकविटङ्ककपोलघर्म- वक्त्रश्रियो वलयनूपुरघोषवाद्यै: । गोप्य: समं भगवता ननृतु: स्वकेश- स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ १५ ॥ एवं परिष्वङ्गकराभिमर्श- स्निग्धेक्षणोद्दामविलासहासै: । रेमे रमेशो व्रजसुन्दरीभि- र्यथार्भक: स्वप्रतिबिम्बविभ्रम: ॥ १६ ॥ तदङ्गसङ्गप्रमुदाकुलेन्द्रिया: केशान् दुकूलं कुचपट्टिकां वा । नाञ्ज: प्रतिव्योढुमलं व्रजस्त्रियो विस्रस्तमालाभरणा: कुरूद्वह ॥ १७ ॥ कृष्णविक्रीडितं वीक्ष्य मुमुहु: खेचरस्त्रिय: । कामार्दिता: शशाङ्कश्च सगणो विस्मितोऽभवत् ॥ १८ ॥ कृत्वा तावन्तमात्मानं यावतीर्गोपयोषित: । रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥ १९ ॥ तासां रतिविहारेण श्रान्तानां वदनानि स: । प्रामृजत् करुण: प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ २० ॥ गोप्य: स्फुरत्पुरटकुण्डलकुन्तलत्विड्- गण्डश्रिया सुधितहासनिरीक्षणेन । मानं दधत्य ऋषभस्य जगु: कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदा: ॥ २१ ॥ ताभिर्युत: श्रममपोहितुमङ्गसङ्ग- घृष्टस्रज: स कुचकुङ्कुमरञ्जिताया: । गन्धर्वपालिभिरनुद्रुत आविशद् वा: श्रान्तो गजीभिरिभराडिव भिन्नसेतु: ॥ २२ ॥ सोऽम्भस्यलं युवतिभि: परिषिच्यमान: प्रेम्णेक्षित: प्रहसतीभिरितस्ततोऽङ्ग । वैमानिकै: कुसुमवर्षिभिरीड्यमानो रेमे स्वयं स्वरतिरत्र गजेन्द्रलील: ॥ २३ ॥ ततश्च कृष्णोपवने जलस्थल- प्रसूनगन्धानिलजुष्टदिक्तटे । चचार भृङ्गप्रमदागणावृतो यथा मदच्युद् द्विरद: करेणुभि: ॥ २४ ॥ एवं शशाङ्कांशुविराजिता निशा: स सत्यकामोऽनुरताबलागण: । सिषेव आत्मन्यवरुद्धसौरत: सर्वा: शरत्काव्यकथारसाश्रया: ॥ २५ ॥ श्रीपरीक्षिदुवाच संस्थापनाय धर्मस्य प्रशमायेतरस्य च । अवतीर्णो हि भगवानंशेन जगदीश्वर: ॥ २६ ॥ स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता । प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम् ॥ २७ ॥ आप्तकामो यदुपति: कृतवान्वै जुगुप्सितम् । किमभिप्राय एतन्न: शंशयं छिन्धि सुव्रत ॥ २८ ॥ श्रीशुक उवाच धर्मव्यतिक्रमो द‍ृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्ने: सर्वभुजो यथा ॥ २९ ॥ नैतत् समाचरेज्जातु मनसापि ह्यनीश्वर: । विनश्यत्याचरन् मौढ्याद्यथारुद्रोऽब्धिजं विषम् ॥ ३० ॥ ईश्वराणां वच: सत्यं तथैवाचरितं क्‍वचित् । तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत् ॥ ३१ ॥ कुशलाचरितेनैषामिह स्वार्थो न विद्यते । विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ ३२ ॥ किमुताखिलसत्त्वानां तिर्यङ्‌मर्त्यदिवौकसाम् । ईशितुश्चेशितव्यानां कुशलाकुशलान्वय: ॥ ३३ ॥ यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धा: । स्वैरं चरन्ति मुनयोऽपि न नह्यमाना- स्तस्येच्छयात्तवपुष: कुत एव बन्ध: ॥ ३४ ॥ गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् । योऽन्तश्चरति सोऽध्यक्ष: क्रीडनेनेह देहभाक् ॥ ३५ ॥ अनुग्रहाय भक्तानां मानुषं देहमास्थित: । भजते ताद‍ृशी: क्रीडा या: श्रुत्वा तत्परो भवेत् ॥ ३६ ॥ नासूयन् खलु कृष्णाय मोहितास्तस्य मायया । मन्यमाना: स्वपार्श्वस्थान्स्वान्स्वान्दारान् व्रजौकस: ॥ ३७ ॥ ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिता: । अनिच्छन्त्यो ययुर्गोप्य: स्वगृहान्भगवत्प्रिया: ॥ ३८ ॥ विक्रीडितं व्रजवधूभिरिदं च विष्णो: श्रद्धान्वितोऽनुश‍ृणुयादथ वर्णयेद् य: । भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीर: ॥ ३९ ॥
0
srimad_11_20
Why were some people mistaken about Sumati's identity?
श्रीशुक उवाच भरतस्यात्मज: सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥ १ ॥ तस्माद्‍वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् ॥ २ ॥ अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुत: परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजात: ॥ ३ ॥ य आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषमनुसस्मार ॥ ४ ॥ प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदा: सूनव: प्रतिहर्तु: स्तुत्यामजभूमानावजनिषाताम् ॥ ५ ॥ भूम्न ऋषिकुल्यायामुद्गीथस्तत: प्रस्तावो देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद्‍द्रुतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा अजायत साक्षाद्भ‍गवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य कलाऽऽत्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्त: ॥ ६ ॥ स वै स्वधर्मेण प्रजापालन पोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयाऽऽपादितभगवद्‍भक्तियोगेन चाभीक्ष्णश: परिभावितातिशुद्ध मतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुपत् ॥ ७ ॥ तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ ८ ॥ गयं नृप: क: प्रतियाति कर्मभि-र्यज्वाभिमानी बहुविद्धर्मगोप्ता । समागतश्री: सदसस्पति: सतांसत्सेवकोऽन्यो भगवत्कलामृते ॥ ९ ॥ यमभ्यषिञ्चन् परया मुदा सती:सत्याशिषो दक्षकन्या: सरिद्भ‍ि: । यस्य प्रजानां दुदुहे धराऽऽशिषोनिराशिषो गुणवत्सस्‍नुतोधा: ॥ १० ॥ छन्दांस्यकामस्य च यस्य कामान्दुदूहुराजह्रुरथो बलिं नृपा: । प्रत्यञ्चिता युधि धर्मेण विप्रायदाशिषां षष्ठमंशं परेत्य ॥ ११ ॥ यस्याध्वरे भगवानध्वरात्मामघोनि माद्यत्युरुसोमपीथे । श्रद्धाविशुद्धाचलभक्तियोग-समर्पितेज्याफलमाजहार ॥ १२ ॥ यत्प्रीणनाद्ब‍‌र्हिषि देवतिर्यङ्-मनुष्यवीरुत्तृणमाविरिञ्चात् । प्रीयेत सद्य: स ह विश्वजीव:प्रीत: स्वयं प्रीतिमगाद्गयस्य ॥ १३ ॥ गयाद्गयन्त्यां चित्ररथ: सुगतिरवरोधन इति त्रय: पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट तत उत्कलायां मरीचिर्मरीचे ॥ १४ ॥ र्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधो: सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थो: सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम् ॥ १५ ॥ तत्रायं श्लोक:— प्रैयव्रतं वंशमिमं विरजश्चरमोद्भ‍व: । अकरोदत्यलं कीर्त्या विष्णु: सुरगणं यथा ॥ १६ ॥
1
srimad_5_15
Why do living entities contaminated by Kali not worship the Supreme Lord?
श्री शुक उवाच: द‍ृष्ट्वात्मनि जये व्यग्रान् नृपान् हसति भूरियम् । अहो मा विजिगीषन्ति मृत्यो: क्रीडनका नृपा: ॥ १ ॥ काम एष नरेन्द्राणां मोघ: स्याद् विदुषामपि । येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपा: ॥ २ ॥ पूर्वं निर्जित्य षड्‌वर्गं जेष्यामो राजमन्त्रिण: । तत: सचिवपौराप्तकरीन्द्रानस्य कण्टकान् ॥ ३ ॥ एवं क्रमेण जेष्याम: पृथ्वीं सागरमेखलाम् । इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ ४ ॥ समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा । कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ ५ ॥ यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह । गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धय: ॥ ६ ॥ मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रह: । जायते ह्यसतां राज्ये ममताबद्धचेतसाम् ॥ ७ ॥ ममैवेयं मही कृत्स्‍ना न ते मूढेति वादिन: । स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपा: ॥ ८ ॥ श्रीशुक उवाच पृथु: पुरूरवा गाधिर्नहुषो भरतोऽर्जुन: । मान्धाता सगरो राम: खट्‌वाङ्गो धुन्धुहा रघु: ॥ ९ ॥ तृणबिन्दुर्ययातिश्च शर्याति: शन्तनुर्गय: । भगीरथ: कुवलयाश्व: ककुत्स्थो नैषधो नृग: ॥ १० ॥ हिरण्यकशिपुर्वृत्रो रावणो लोकरावण: । नमुचि: शम्बरो भौमो हिरण्याक्षोऽथ तारक: ॥ ११ ॥ अन्ये च बहवो दैत्या राजानो ये महेश्वरा: । सर्वे सर्वविद: शूरा: सर्वे सर्वजितोऽजिता: ॥ १२ ॥ ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिण: । कथावशेषा: कालेन ह्यकृतार्था: कृता विभो ॥ १३ ॥ कथा इमास्ते कथिता महीयसां विताय लोकेषु यश: परेयुषाम् । विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् ॥ १४ ॥ यस्तूत्तम:श्लोकगुणानुवाद: सङ्गीयतेऽभीक्ष्णममङ्गलघ्न: । तमेव नित्यं श‍ृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समान: ॥ १५ ॥ श्रीराजोवाच केनोपायेन भगवन् कलेर्दोषान् कलौ जना: । विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने ॥ १६ ॥ युगानि युगधर्मांश्च मानं प्रलयकल्पयो: । कालस्येश्वररूपस्य गतिं विष्णोर्महात्मन: ॥ १७ ॥ श्रीशुक उवाच कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैर्धृत: । सत्यं दया तपो दानमिति पादा विभोर्नृप ॥ १८ ॥ सन्तुष्टा: करुणा मैत्रा: शान्ता दान्तास्तितिक्षव: । आत्मारामा: समद‍ृश: प्रायश: श्रमणा जना: ॥ १९ ॥ त्रेतायां धर्मपादानां तुर्यांशो हीयते शनै: । अधर्मपादैरनृतहिंसासन्तोषविग्रहै: ॥ २० ॥ तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटा: । त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ २१ ॥ तप:सत्यदयादानेष्वर्धं ह्रस्वति द्वापरे । हिंसातुष्टय‍नृतद्वेषैर्धर्मस्याधर्मलक्षणै: ॥ २२ ॥ यशस्विनो महाशीला: स्वाध्यायाध्ययने रता: । आढ्या: कुटुम्बिनो हृष्टा वर्णा: क्षत्रद्विजोत्तरा: ॥ २३ ॥ कलौ तु धर्मपादानां तुर्यांशोऽधर्महेतुभि: । एधमानै: क्षीयमाणो ह्यन्ते सोऽपि विनङ्‌क्ष्यति ॥ २४ ॥ तस्मिन् लुब्धा दुराचारा निर्दया: शुष्कवैरिण: । दुर्भगा भूरितर्षाश्च शूद्रदासोत्तरा: प्रजा: ॥ २५ ॥ सत्त्वं रजस्तम इति द‍ृश्यन्ते पुरुषे गुणा: । कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥ २६ ॥ प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विद्याज्ज्ञाने तपसि यद् रुचि: ॥ २७ ॥ यदा कर्मसु काम्येषु भक्तिर्यशसि देहिनाम् । तदा त्रेता रजोवृत्तिरिति जानीहि बुद्धिमन् ॥ २८ ॥ यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सर: । कर्मणां चापि काम्यानां द्वापरं तद् रजस्तम: ॥ २९ ॥ यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् । शोकमोहौ भयं दैन्यं स कलिस्तामस: स्मृत: ॥ ३० ॥ तस्मात् क्षुद्रद‍ृशो मर्त्या: क्षुद्रभाग्या महाशना: । कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसती: ॥ ३१ ॥ दस्यूत्कृष्टा जनपदा वेदा: पाषण्डदूषिता: । राजानश्च प्रजाभक्षा: शिश्न‍ोदरपरा द्विजा: ॥ ३२ ॥ अव्रता बटवोऽशौचा भिक्षवश्च कुटुम्बिन: । तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपा: ॥ ३३ ॥ ह्रस्वकाया महाहारा भूर्यपत्या गतह्रिय: । शश्वत्कटुकभाषिण्यश्चौर्यमायोरुसाहसा: ॥ ३४ ॥ पणयिष्यन्ति वै क्षुद्रा: किराटा: कूटकारिण: । अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ ३५ ॥ पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम् । भृत्यं विपन्नं पतय: कौलं गाश्चापयस्विनी: ॥ ३६ ॥ पितृभ्रातृसुहृज्ज्ञातीन् हित्वा सौरतसौहृदा: । ननान्‍द‍ृश्यालसंवादा दीना: स्त्रैणा: कलौ नरा: ॥ ३७ ॥ शूद्रा: प्रतिग्रहीष्यन्ति तपोवेषोपजीविन: । धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ॥ ३८ ॥ नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिता: । निरन्ने भूतले राजननावृष्टिभयातुरा: ॥ ३९ ॥ वासोऽन्नपानशयनव्यवायस्न‍ानभूषणै: । हीना: पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजा: ॥ ४० ॥ कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदा: । त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकानपि ॥ ४१ ॥ न रक्षिष्यन्ति मनुजा: स्थविरौ पितरावपि । पुत्रान् भार्यां च कुलजां क्षुद्रा: शिश्न‍ोदरंभरा: ॥ ४२ ॥ कलौ न राजन्जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम् । प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाषण्डविभिन्नचेतस: ॥ ४३ ॥ यन्नामधेयं म्रियमाण आतुर: पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जना: ॥ ४४ ॥ पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसम्भवान् । सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तम: ॥ ४५ ॥ श्रुत: सङ्कीर्तितो ध्यात: पूजितश्चाद‍ृतोऽपि वा । नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥ ४६ ॥ यथा हेम्नि स्थितो वह्निर्दुर्वर्णं हन्ति धातुजम् । एवमात्मगतो विष्णुर्योगिनामशुभाशयम् ॥ ४७ ॥ विद्यातप:प्राणनिरोधमैत्री- तीर्थाभिषेकव्रतदानजप्यै: । नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते ॥ ४८ ॥ तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् । म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् ॥ ४९ ॥ म्रियमाणैरभिध्येयो भगवान् परमेश्वर: । आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रय: ॥ ५० ॥ कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुण: । कीर्तनादेव कृष्णस्य मुक्तसङ्ग: परं व्रजेत् ॥ ५१ ॥ कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखै: । द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ ५२ ॥
1
srimad_12_3
What are the different names that Vikukṣi became famous as?
श्रीउद्धव उवाच त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम् । सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भ‍व: ॥ १ ॥ उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभि: । उपासते त्वां भगवन् याथातथ्येन ब्राह्मणा: ॥ २ ॥ येषु येषु च भूतेषु भक्त्या त्वां परमर्षय: । उपासीना: प्रपद्यन्ते संसिद्धिं तद् वदस्व मे ॥ ३ ॥ गूढश्चरसि भूतात्मा भूतानां भूतभावन । न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ ४ ॥ या: काश्च भूमौ दिवि वै रसायां विभूतयो दिक्षु महाविभूते । ता मह्यमाख्याह्यनुभावितास्ते नमामि ते तीर्थपदाङ्‍‍घ्रिपद्मम् ॥ ५ ॥ श्रीभगवानुवाच एवमेतदहं पृष्ट: प्रश्न‍ं प्रश्न‍‍विदां वर । युयुत्सुना विनशने सपत्नैरर्जुनेन वै ॥ ६ ॥ ज्ञात्वा ज्ञातिवधं गर्ह्यमधर्मं राज्यहेतुकम् । ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिक: ॥ ७ ॥ स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधित: । अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि ॥ ८ ॥ अहमात्मोद्धवामीषां भूतानां सुहृदीश्वर: । अहं सर्वाणि भूतानि तेषां स्थित्युद्भ‍वाप्यय: ॥ ९ ॥ अहं गतिर्गतिमतां काल: कलयतामहम् । गुणानां चाप्यहं साम्यं गुणिन्यौत्पत्तिको गुण: ॥ १० ॥ गुणिनामप्यहं सूत्रं महतां च महानहम् । सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मन: ॥ ११ ॥ हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस्‍त्रिवृत् । अक्षराणामकारोऽस्मि पदानिच्छन्दसामहम् ॥ १२ ॥ इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् । आदित्यानामहं विष्णू रुद्राणां नीललोहित: ॥ १३ ॥ ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनु: । देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु ॥ १४ ॥ सिद्धेश्वराणां कपिल: सुपर्णोऽहं पतत्रिणाम् । प्रजापतीनां दक्षोऽहं पितृणामहमर्यमा ॥ १५ ॥ मां विद्ध्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम् । सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् ॥ १६ ॥ ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् । तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ १७ ॥ उच्चै:श्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् । यम: संयमतां चाहम् सर्पाणामस्मि वासुकि: ॥ १८ ॥ नागेन्द्राणामनन्तोऽहं मृगेन्द्र: श‍ृङ्गिदंष्ट्रिणाम् । आश्रमाणामहं तुर्यो वर्णानां प्रथमोऽनघ ॥ १९ ॥ तीर्थानां स्रोतसां गङ्गा समुद्र: सरसामहम् । आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम् ॥ २० ॥ धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालय: । वनस्पतीनामश्वत्थ ओषधीनामहं यव: ॥ २१ ॥ पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पति: । स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानज: ॥ २२ ॥ यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम् । वाय्वग्‍न्यर्काम्बुवागात्मा शुचीनामप्यहं शुचि: ॥ २३ ॥ योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् । आन्वीक्षिकी कौशलानां विकल्प: ख्यातिवादिनाम् ॥ २४ ॥ स्‍त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनु: । नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥ २५ ॥ धर्माणामस्मि संन्यास: क्षेमाणामबहिर्मति: । गुह्यानां सुनृतं मौनं मिथुनानामजस्त्वहम् ॥ २६ ॥ संवत्सरोऽस्म्यनिमिषामृतूनां मधुमाधवौ । मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् ॥ २७ ॥ अहं युगानां च कृतं धीराणां देवलोऽसित: । द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥ २८ ॥ वासुदेवो भगवतां त्वं तु भागवतेष्वहम् । किम्पुरुषाणां हनुमान् विद्याध्राणां सुदर्शन: ॥ २९ ॥ रत्नानां पद्मरागोऽस्मि पद्मकोश: सुपेशसाम् । कुशोऽस्मि दर्भजातीनां गव्यमाज्यं हवि:ष्वहम् ॥ ३० ॥ व्यवसायिनामहं लक्ष्मी: कितवानां छलग्रह: । तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववतामहम् ॥ ३१ ॥ ओज: सहो बलवतां कर्माहं विद्धि सात्वताम् । सात्वतां नवमूर्तीनामादिमूर्तिरहं परा ॥ ३२ ॥ विश्वावसु: पूर्वचित्तिर्गन्धर्वाप्सरसामहम् । भूधराणामहं स्थैर्यं गन्धमात्रमहं भुव: ॥ ३३ ॥ अपां रसश्च परमस्तेजिष्ठानां विभावसु: । प्रभा सूर्येन्दुताराणां शब्दोऽहं नभस: पर: ॥ ३४ ॥ ब्रह्मण्यानां बलिरहं वीराणामहमर्जुन: । भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रम: ॥ ३५ ॥ गत्युक्त्युत्सर्गोपादानमानन्दस्पर्शलक्षणम् । आस्वादश्रुत्यवघ्राणमहं सर्वेन्द्रियेन्द्रियम् ॥ ३६ ॥ पृथिवी वायुराकाश आपो ज्योतिरहं महान् । विकार: पुरुषोऽव्यक्तं रज: सत्त्वं तम: परम् । अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चय: ॥ ३७ ॥ मयेश्वरेण जीवेन गुणेन गुणिना विना । सर्वात्मनापि सर्वेण न भावो विद्यते क्व‍‍चित् ॥ ३८ ॥ सङ्ख्यानं परमाणूनां कालेन क्रियते मया । न तथा मे विभूतीनां सृजतोऽण्डानि कोटिश: ॥ ३९ ॥ तेज: श्री: कीर्तिरैश्वर्यं ह्रीस्त्याग: सौभगं भग: । वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशक: ॥ ४० ॥ एतास्ते कीर्तिता: सर्वा: सङ्‍क्षेपेण विभूतय: । मनोविकारा एवैते यथा वाचाभिधीयते ॥ ४१ ॥ वाचं यच्छ मनो यच्छ प्राणान् यच्छेन्द्रियाणि च । आत्मानमात्मना यच्छ न भूय: कल्पसेऽध्वने ॥ ४२ ॥ यो वै वाङ्‍मनसी सम्यगसंयच्छन् धिया यति: । तस्य व्रतं तपो दानं स्रवत्यामघटाम्बुवत् ॥ ४३ ॥ तस्माद्वचोमन:प्राणान् नियच्छेन्मत्परायण: । मद्भ‍‍क्तियुक्तया बुद्ध्या तत: परिसमाप्यते ॥ ४४ ॥
0
srimad_9_6
How does the lesson from the honey thief relate to those in the renounced order of life?
श्रीब्राह्मण उवाच सुखमैन्द्रियकं राजन् स्वर्गे नरक एव च । देहिनां यद् यथा दु:खं तस्मान्नेच्छेत तद् बुध: ॥ १ ॥ ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा । यद‍ृच्छयैवापतितं ग्रसेदाजगरोऽक्रिय: ॥ २ ॥ शयीताहानि भूरीणि निराहारोऽनुपक्रम: । यदि नोपनयेद् ग्रासो महाहिरिव दिष्टभुक् ॥ ३ ॥ ओज:सहोबलयुतं बिभ्रद् देहमकर्मकम् । शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि ॥ ४ ॥ मुनि: प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्यय: । अनन्तपारो ह्यक्षोभ्य: स्तिमितोद इवार्णव: ॥ ५ ॥ समृद्धकामोहीनो वा नारायणपरो मुनि: । नोत्सर्पेत न शुष्येत सरिद्भ‍िरिव सागर: ॥ ६ ॥ द‍ृष्ट्वा स्त्रियं देवमायां तद्भ‍ावैरजितेन्द्रिय: । प्रलोभित: पतत्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७ ॥ योषिद्धिरण्याभरणाम्बरादि- द्रव्येषु मायारचितेषु मूढ: । प्रलोभितात्मा ह्युपभोगबुद्ध्या पतङ्गवन्नश्यति नष्टद‍ृष्टि: ॥ ८ ॥ स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता । गृहानहिंसन्नातिष्ठेद् वृत्तिं माधुकरीं मुनि: ॥ ९ ॥ अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्य: कुशलो नर: । सर्वत: सारमादद्यात् पुष्पेभ्य इव षट्पद: ॥ १० ॥ सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् । पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥ ११ ॥ सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुक: । मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२ ॥ पदापि युवतीं भिक्षुर्न स्पृशेद् दारवीमपि । स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गत: ॥ १३ ॥ नाधिगच्छेत् स्त्रियं प्राज्ञ: कर्हिचिन्मृत्युमात्मन: । बलाधिकै: स हन्येत गजैरन्यैर्गजो यथा ॥ १४ ॥ न देयं नोपभोग्यं च लुब्धैर्यद् दु:खसञ्चितम् । भुङ्क्ते तदपि तच्चान्यो मधुहेवार्थविन्मधु ॥ १५ ॥ सुदु:खोपार्जितैर्वित्तैराशासानां गृहाशिष: । मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् ॥ १६ ॥ ग्राम्यगीतं न श‍ृणुयाद् यतिर्वनचर: क्व‍‍चित् । शिक्षेत हरिणाद् बद्धान्मृगयोर्गीतमोहितात् ॥ १७ ॥ नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् । आसां क्रीडनको वश्य ऋष्यश‍ृङ्गो मृगीसुत: ॥ १८ ॥ जिह्वयातिप्रमाथिन्या जनो रसविमोहित: । मृत्युमृच्छत्यसद्बुद्धिर्मीनस्तु बडिशैर्यथा ॥ १९ ॥ इन्द्रियाणि जयन्त्याशु निराहारा मनीषिण: । वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते ॥ २० ॥ तावज्जितेन्द्रियो न स्याद् विजितान्येन्द्रिय: पुमान् । न जयेद् रसनं यावज्जितं सर्वं जिते रसे ॥ २१ ॥ पिङ्गला नाम वेश्यासीद् विदेहनगरे पुरा । तस्या मे शिक्षितं किञ्चिन्निबोध नृपनन्दन ॥ २२ ॥ सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती । अभूत् काले बहिर्द्वारे बिभ्रती रूपमुत्तमम् ॥ २३ ॥ मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ । तान् शुल्कदान् वित्तवत: कान्तान् मेनेऽर्थकामुकी ॥ २४ ॥ आगतेष्वपयातेषु सा सङ्केतोपजीविनी । अप्यन्यो वित्तवान् कोऽपि मामुपैष्यति भूरिद: ॥ २५ ॥ एवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती । निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ २६ ॥ तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतस: । निर्वेद: परमो जज्ञे चिन्ताहेतु: सुखावह: ॥ २७ ॥ तस्या निर्विण्णचित्ताया गीतं श‍ृणु यथा मम । निर्वेद आशापाशानां पुरुषस्य यथा ह्यसि: ॥ २८ ॥ न ह्यङ्गाजातनिर्वेदो देहबन्धं जिहासति । यथा विज्ञानरहितो मनुजो ममतां नृप ॥ २९ ॥ पिङ्गलोवाच अहो मे मोहविततिं पश्यताविजितात्मन: । या कान्तादसत: कामं कामये येन बालिशा ॥ ३० ॥ सन्तं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यमिमं विहाय । अकामदं दु:खभयाधिशोक- मोहप्रदं तुच्छमहं भजेऽज्ञा ॥ ३१ ॥ अहो मयात्मा परितापितो वृथा साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया । स्त्रैणान्नराद् यार्थतृषोऽनुशोच्यात् क्रीतेन वित्तं रतिमात्मनेच्छती ॥ ३२ ॥ यदस्थिभिर्निर्मितवंशवंश्य- स्थूणं त्वचा रोमनखै: पिनद्धम् । क्षरन्नवद्वारमगारमेतद् विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३ ॥ विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधी: । यान्यमिच्छन्त्यसत्यस्मादात्मदात् काममच्युतात् ॥ ३४ ॥ सुहृत् प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् । तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३५ ॥ कियत् प्रियं ते व्यभजन् कामा ये कामदा नरा: । आद्यन्तवन्तो भार्याया देवा वा कालविद्रुता: ॥ ३६ ॥ नूनं मे भगवान् प्रीतो विष्णु: केनापि कर्मणा । निर्वेदोऽयं दुराशाया यन्मे जात: सुखावह: ॥ ३७ ॥ मैवं स्युर्मन्दभाग्याया: क्लेशा निर्वेदहेतव: । येनानुबन्धं निर्हृत्य पुरुष: शममृच्छति ॥ ३८ ॥ तेनोपकृतमादाय शिरसा ग्राम्यसङ्गता: । त्यक्त्वा दुराशा: शरणं व्रजामि तमधीश्वरम् ॥ ३९ ॥ सन्तुष्टा श्रद्दधत्येतद्यथालाभेन जीवती । विहराम्यमुनैवाहमात्मना रमणेन वै ॥ ४० ॥ संसारकूपे पतितं विषयैर्मुषितेक्षणम् । ग्रस्तं कालाहिनात्मानं कोऽन्यस्त्रातुमधीश्वर: ॥ ४१ ॥ आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाखिलात् । अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् ॥ ४२ ॥ श्रीब्राह्मण उवाच एवं व्यवसितमतिर्दुराशां कान्ततर्षजाम् । छित्त्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४३ ॥ आशा हि परमं दु:खं नैराश्यं परमं सुखम् । यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४४ ॥
1
srimad_11_8
How does one attain absorption in the impersonal brahmajyoti effulgence, and whom should they worship for this purpose?
श्रीनारद उवाच कर्मनिष्ठा द्विजा: केचित्तपोनिष्ठा नृपापरे । स्वाध्यायेऽन्ये प्रवचने केचन ज्ञानयोगयो: ॥ १ ॥ ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता । दैवे च तदभावे स्यादितरेभ्यो यथार्हत: ॥ २ ॥ द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा । भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् ॥ ३ ॥ देशकालोचितश्रद्धाद्रव्यपात्रार्हणानि च । सम्यग्भवन्ति नैतानि विस्तरात्स्वजनार्पणात् ॥ ४ ॥ देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् । श्रद्धया विधिवत्पात्रे न्यस्तं कामधुगक्षयम् ॥ ५ ॥ देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च । अन्नं संविभजन्पश्येत्सर्वं तत्पुरुषात्मकम् ॥ ६ ॥ न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् । मुन्यन्नै: स्यात्परा प्रीतिर्यथा न पशुहिंसया ॥ ७ ॥ नैताद‍ृश: परो धर्मो नृणां सद्धर्ममिच्छताम् । न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य य: ॥ ८ ॥ एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमा: । आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते ॥ ९ ॥ द्रव्ययज्ञैर्यक्ष्यमाणं द‍ृष्ट्वा भूतानि बिभ्यति । एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप्ध्रुवम् ॥ १० ॥ तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् । सन्तुष्टोऽहरह: कुर्यान्नित्यनैमित्तिकी: क्रिया: ॥ ११ ॥ विधर्म: परधर्मश्च आभास उपमा छल: । अधर्मशाखा: पञ्चेमा धर्मज्ञोऽधर्मवत्त्यजेत् ॥ १२ ॥ धर्मबाधो विधर्म: स्यात्परधर्मोऽन्यचोदित: । उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छल: ॥ १३ ॥ यस्त्विच्छया कृत: पुम्भिराभासो ह्याश्रमात्पृथक् । स्वभावविहितो धर्म: कस्य नेष्ट: प्रशान्तये ॥ १४ ॥ धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् । अनीहानीहमानस्य महाहेरिव वृत्तिदा ॥ १५ ॥ सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम् । कुतस्तत्कामलोभेन धावतोऽर्थेहया दिश: ॥ १६ ॥ सदा सन्तुष्टमनस: सर्वा: शिवमया दिश: । शर्कराकण्टकादिभ्यो यथोपानत्पद: शिवम् ॥ १७ ॥ सन्तुष्ट: केन वा राजन्न वर्तेतापि वारिणा । औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जन: ॥ १८ ॥ असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यश: । स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥ १९ ॥ कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात् । जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुव: ॥ २० ॥ पण्डिता बहवो राजन्बहुज्ञा: संशयच्छिद: । सदसस्पतयोऽप्येके असन्तोषात्पतन्त्यध: ॥ २१ ॥ असङ्कल्पाज्जयेत्कामं क्रोधं कामविवर्जनात् । अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥ २२ ॥ आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया । योगान्तरायान्मौनेन हिंसां कामाद्यनीहया ॥ २३ ॥ कृपया भूतजं दु:खं दैवं जह्यात्समाधिना । आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया ॥ २४ ॥ रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च । एतत्सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् ॥ २५ ॥ यस्य साक्षाद्भ‍गवति ज्ञानदीपप्रदे गुरौ । मर्त्यासद्धी: श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥ २६ ॥ एष वै भगवान्साक्षात् प्रधानपुरुषेश्वर: । योगेश्वरैर्विमृग्याङ्‌घ्रिर्लोको यं मन्यते नरम् ॥ २७ ॥ षड्‌‌वर्गसंयमैकान्ता: सर्वा नियमचोदना: । तदन्ता यदि नो योगानावहेयु: श्रमावहा: ॥ २८ ॥ यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति । अनर्थाय भवेयु: स्म पूर्तमिष्टं तथासत: ॥ २९ ॥ यश्चित्तविजये यत्त: स्यान्नि:सङ्गोऽपरिग्रह: । एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशन: ॥ ३० ॥ देशे शुचौ समे राजन्संस्थाप्यासनमात्मन: । स्थिरं सुखं समं तस्मिन्नासीतर्ज्वङ्ग ओमिति ॥ ३१ ॥ प्राणापानौ सन्निरुन्ध्यात्पूरकुम्भकरेचकै: । यावन्मनस्त्यजेत कामान्स्वनासाग्रनिरीक्षण: ॥ ३२ ॥ यतो यतो नि:सरति मन: कामहतं भ्रमत् । ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुध: ॥ ३३ ॥ एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यते: । अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ॥ ३४ ॥ कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् । चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ ३५ ॥ य: प्रव्रज्य गृहात्पूर्वं त्रिवर्गावपनात्पुन: । यदि सेवेत तान्भिक्षु: स वै वान्ताश्यपत्रप: ॥ ३६ ॥ यै: स्वदेह: स्मृतोऽनात्मा मर्त्यो विट्कृमिभस्मवत् । त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यसत्तमा: ॥ ३७ ॥ गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि । तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ॥ ३८ ॥ आश्रमापसदा ह्येते खल्वाश्रमविडम्बना: । देवमायाविमूढांस्तानुपेक्षेतानुकम्पया ॥ ३९ ॥ आत्मानं चेद्विजानीयात्परं ज्ञानधुताशय: । किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पट: ॥ ४० ॥ आहु: शरीरं रथमिन्द्रियाणि हयानभीषून्मन इन्द्रियेशम् । वर्त्मानि मात्रा धिषणां च सूतं सत्त्वं बृहद् बन्धुरमीशसृष्टम् ॥ ४१ ॥ अक्षं दशप्राणमधर्मधर्मौ चक्रेऽभिमानं रथिनं च जीवम् । धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम् ॥ ४२ ॥ रागो द्वेषश्च लोभश्च शोकमोहौ भयं मद: । मानोऽवमानोऽसूया च माया हिंसा च मत्सर: ॥ ४३ ॥ रज: प्रमाद: क्षुन्निद्रा शत्रवस्त्वेवमादय: । रजस्तम:प्रकृतय: सत्त्वप्रकृतय: क्‍वचित् ॥ ४४ ॥ H यावन्नृकायरथमात्मवशोपकल्पं धत्ते गरिष्ठचरणार्चनया निशातम् । ज्ञानासिमच्युतबलो दधदस्तशत्रु: स्वानन्दतुष्ट उपशान्त इदं विजह्यात् ॥ ४५ ॥ नोचेत्प्रमत्तमसदिन्द्रियवाजिसूता नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति । ते दस्यव: सहयसूतममुं तमोऽन्धे संसारकूप उरुमृत्युभये क्षिपन्ति ॥ ४६ ॥ प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् ॥ ४७ ॥ ¨ हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् । दर्शश्च पूर्णमासश्च चातुर्मास्यं पशु: सुत: ॥ ४८ ॥ एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च । पूर्तं सुरालयारामकूपाजीव्यादिलक्षणम् ॥ ४९ ॥ द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षय: । अयनं दक्षिणं सोमो दर्श ओषधिवीरुध: ॥ ५० ॥ अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भव: । एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते ॥ ५१ ॥ निषेकादिश्मशानान्तै: संस्कारै: संस्कृतो द्विज: । इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ ५२ ॥ इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मन: । वाचं वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत् । ओङ्कारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् ॥ ५३ ॥ अग्नि: सूर्यो दिवा प्राह्ण: शुक्लो राकोत्तरं स्वराट् । विश्वोऽथ तैजस: प्राज्ञस्तुर्य आत्मा समन्वयात् ॥ ५४ ॥ देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वश: । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ ५५ ॥ य एते पितृदेवानामयने वेदनिर्मिते । शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति ॥ ५६ ॥ आदावन्ते जनानां सद् बहिरन्त: परावरम् । ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ॥ ५७ ॥ आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृत: । दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ ५८ ॥ क्षित्यादीनामिहार्थानां छाया न कतमापि हि । न सङ्घातो विकारोऽपि न पृथङ्‌‌नान्वितो मृषा ॥ ५९ ॥ धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना । न स्युर्ह्यसत्यवयविन्यसन्नवयवोऽन्तत: ॥ ६० ॥ स्यात्साद‍ृश्यभ्रमस्तावद्विकल्पे सति वस्तुन: । जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ॥ ६१ ॥ भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मन: । वर्तयन्स्वानुभूत्येह त्रीन्स्वप्नान्धुनुते मुनि: ॥ ६२ ॥ कार्यकारणवस्त्वैक्यदर्शनं पटतन्तुवत् । अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते ॥ ६३ ॥ यद् ब्रह्मणि परे साक्षात्सर्वकर्मसमर्पणम् । मनोवाक्तनुभि: पार्थ क्रियाद्वैतं तदुच्यते ॥ ६४ ॥ आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् । यत्स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते ॥ ६५ ॥ यद् यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप । स तेनेहेत कार्याणि नरो नान्यैरनापदि ॥ ६६ ॥ एतैरन्यैश्च वेदोक्तैर्वर्तमान: स्वकर्मभि: । गृहेऽप्यस्य गतिं यायाद् राजंस्तद्भ‍क्तिभाङ्‌‌नर: ॥ ६७ ॥ यथा हि यूयं नृपदेव दुस्त्यजा- दापद्गणादुत्तरतात्मन: प्रभो: । यत्पादपङ्केरुहसेवया भवा- नहारषीन्निर्जितदिग्गज: क्रतून् ॥ ६८ ॥ अहं पुराभवं कश्चिद्गन्धर्व उपबर्हण: । नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मत: ॥ ६९ ॥ रूपपेशलमाधुर्यसौगन्ध्यप्रियदर्शन: । स्त्रीणां प्रियतमो नित्यं मत्त: स्वपुरलम्पट: ॥ ७० ॥ एकदा देवसत्रे तु गन्धर्वाप्सरसां गणा: । उपहूता विश्वसृग्भिर्हरिगाथोपगायने ॥ ७१ ॥ अहं च गायंस्तद्विद्वान् स्त्रीभि: परिवृतो गत: । ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा । याहि त्वं शूद्रतामाशु नष्टश्री: कृतहेलन: ॥ ७२ ॥ तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम् । शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम् ॥ ७३ ॥ धर्मस्ते गृहमेधीयो वर्णित: पापनाशन: । गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ॥ ७४ ॥ यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति । येषां गृहानावसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ ७५ ॥ स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूति: । प्रिय: सुहृद् व: खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ॥ ७६ ॥ न यस्य साक्षाद्भ‍वपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजित: प्रसीदतामेष स सात्वतां पति: ॥ ७७ ॥ श्रीशुक उवाच इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभ: । पूजयामास सुप्रीत: कृष्णं च प्रेमविह्वल: ॥ ७८ ॥ कृष्णपार्थावुपामन्‍त्र्य पूजित: प्रययौ मुनि: । श्रुत्वा कृष्णं परं ब्रह्म पार्थ: परमविस्मित: ॥ ७९ ॥ इति दाक्षायणीनां ते पृथग्वंशा: प्रकीर्तिता: । देवासुरमनुष्याद्या लोका यत्र चराचरा: ॥ ८० ॥ सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता । नम: कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११ ॥
0
srimad_2_3
How did Lord Saṅkarṣaṇa's description of Śrīmad-Bhāgavatam reach Sāṅkhyāyana Muni?
श्रीशुक उवाच अथ ब्रह्मात्मजै: देवै: प्रजेशैरावृतोऽभ्यगात् । भवश्च भूतभव्येशो ययौ भूतगणैर्वृत: ॥ १ ॥ इन्द्रो मरुद्भ‍िर्भगवानादित्या वसवोऽश्विनौ । ऋभवोऽङ्गिरसो रुद्रा विश्वे साध्याश्च देवता: ॥ २ ॥ गन्धर्वाप्सरसो नागा: सिद्धचारणगुह्यका: । ऋषय: पितरश्चैव सविद्याधरकिन्नरा: ॥ ३ ॥ द्वारकामुपसञ्जग्मु: सर्वे कृष्णदिद‍ृक्षव: । वपुषा येन भगवान् नरलोकमनोरम: । यशो वितेने लोकेषु सर्वलोकमलापहम् ॥ ४ ॥ तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभि: । व्यचक्षतावितृप्ताक्षा: कृष्णमद्भ‍ुतदर्शनम् ॥ ५ ॥ स्वर्गोद्यानोपगैर्माल्यैश्छादयन्तो यदूत्तमम् । गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ॥ ६ ॥ श्रीदेवा ऊचु: नता: स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभि: । यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तै- र्मुमुक्षुभि: कर्ममयोरुपाशात् ॥ ७ ॥ त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यं व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थ: । नैतैर्भवानजित कर्मभिरज्यते वै यत् स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्य: ॥ ८ ॥ शुद्धिर्नृणां न तु तथेड्य दुराशयानां विद्याश्रुताध्ययनदानतप:क्रियाभि: । सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध- सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ ९ ॥ स्यान्नस्तवाङ्‍‍घ्रिरशुभाशयधूमकेतु: क्षेमाय यो मुनिभिरार्द्रहृदोह्यमान: । य: सात्वतै: समविभूतय आत्मवद्भ‍ि- र्व्यूहेऽर्चित: सवनश: स्वरतिक्रमाय ॥ १० ॥ यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा । अध्यात्मयोग उत योगिभिरात्ममायां जिज्ञासुभि: परमभागवतै: परीष्ट: ॥ ११ ॥ पर्युष्टया तव विभो वनमालयेयं संस्पार्धिनी भगवती प्रतिपत्नीवच्छ्री: । य: सुप्रणीतममुयार्हणमाददन्नो भूयात् सदाङ्‍‍घ्रिरशुभाशयधूमकेतु: ॥ १२ ॥ केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको यस्ते भयाभयकरोऽसुरदेवचम्वो: । स्वर्गाय साधुषु खलेष्वितराय भूमन् पाद: पुनातु भगवन् भजतामघं न: ॥ १३ ॥ नस्योतगाव इव यस्य वशे भवन्ति ब्रह्मादयस्तनुभृतो मिथुरर्द्यमाना: । कालस्य ते प्रकृतिपूरुषयो: परस्य शं नस्तनोतु चरण: पुरुषोत्तमस्य ॥ १४ ॥ अस्यासि हेतुरुदयस्थितिसंयमाना- मव्यक्तजीवमहतामपि कालमाहु: । सोऽयं त्रिणाभिरखिलापचये प्रवृत्त: कालो गभीररय उत्तमपूरुषस्त्वम् ॥ १५ ॥ त्वत्त: पुमान् समधिगम्य ययास्य वीर्यं धत्ते महान्तमिव गर्भममोघवीर्य: । सोऽयं तयानुगत आत्मन आण्डकोशं हैमं ससर्ज बहिरावरणैरुपेतम् ॥ १६ ॥ तत्तस्थूषश्च जगतश्च भवानधीशो यन्माययोत्थगुणविक्रिययोपनीतान् । अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो येऽन्ये स्वत: परिहृतादपि बिभ्यति स्म ॥ १७ ॥ स्मायावलोकलवदर्शितभावहारि- भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डै: । पत्न्‍यस्तु षोडशसहस्रमनङ्गबाणै- र्यस्येन्द्रियं विमथितुं करणैर्न विभ्व्य: ॥ १८ ॥ विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्या: पादावनेजसरित: शमलानि हन्तुम् । आनुश्रवं श्रुतिभिरङ्‍‍घ्रिजमङ्गसङ्गै- स्तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति ॥ १९ ॥ श्रीबादरायणिरुवाच इत्यभिष्टूय विबुधै: सेश: शतधृतिर्हरिम् । अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रित: ॥ २० ॥ श्रीब्रह्मोवाच भूमेर्भारावताराय पुरा विज्ञापित: प्रभो । त्वमस्माभिरशेषात्मन्तत्तथैवोपपादितम् ॥ २१ ॥ धर्मश्च स्थापित: सत्सु सत्यसन्धेषु वै त्वया । कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥ २२ ॥ अवतीर्य यदोर्वंशे बिभ्रद् रूपमनुत्तमम् । कर्माण्युद्दामवृत्तानि हिताय जगतोऽकृथा: ॥ २३ ॥ यानि ते चरितानीश मनुष्या: साधव: कलौ । श‍ृण्वन्त: कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तम: ॥ २४ ॥ यदुवंशेऽवतीर्णस्य भवत: पुरुषोत्तम । शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥ नाधुना तेऽखिलाधार देवकार्यावशेषितम् । कुलं च विप्रशापेन नष्टप्रायमभूदिदम् ॥ २६ ॥ तत: स्वधाम परमं विशस्व यदि मन्यसे । सलोकाँल्ल‍ोकपालान् न: पाहि वैकुण्ठकिङ्करान् ॥ २७ ॥ श्रीभगवानुवाच अवधारितमेतन्मे यदात्थ विबुधेश्वर । कृतं व: कार्यमखिलं भूमेर्भारोऽवतारित: ॥ २८ ॥ तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् । लोकं जिघृक्षद् रुद्धं मे वेलयेव महार्णव: ॥ २९ ॥ यद्यसंहृत्य द‍ृप्तानां यदूनां विपुलं कुलम् । गन्तास्म्यनेन लोकोऽयमुद्वेलेन विनङ्‍क्ष्यति ॥ ३० ॥ इदानीं नाश आरब्ध: कुलस्य द्विजशापज: । यास्यामि भवनं ब्रह्मन्नेतदन्ते तवानघ ॥ ३१ ॥ श्रीशुक उवाच इत्युक्तो लोकनाथेन स्वयम्भू: प्रणिपत्य तम् । सह देवगणैर्देव: स्वधाम समपद्यत ॥ ३२ ॥ अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् । विलोक्य भगवानाह यदुवृद्धान् समागतान् ॥ ३३ ॥ श्रीभगवानुवाच एते वै सुमहोत्पाता व्युत्तिष्ठन्तीह सर्वत: । शापश्च न: कुलस्यासीद् ब्राह्मणेभ्यो दुरत्यय: ॥ ३४ ॥ न वस्तव्यमिहास्माभिर्जिजीविषुभिरार्यका: । प्रभासं सुमहत्पुण्यं यास्यामोऽद्यैव मा चिरम् ॥ ३५ ॥ यत्र स्न‍ात्वा दक्षशापाद् गृहीतो यक्ष्मणोडुराट् । विमुक्त: किल्बिषात् सद्यो भेजे भूय: कलोदयम् ॥ ३६ ॥ वयं च तस्मिन्नाप्लुत्य तर्पयित्वा पितृन् सुरान् । भोजयित्वोषिजो विप्रान् नानागुणवतान्धसा ॥ ३७ ॥ तेषु दानानि पात्रेषु श्रद्धयोप्‍त्‍वा महान्ति वै । वृजिनानि तरिष्यामो दानैर्नौभिरिवार्णवम् ॥ ३८ ॥ श्रीशुक उवाच एवं भगवतादिष्टा यादवा: कुरुनन्दन । गन्तुं कृतधियस्तीर्थं स्यन्दनान् समयूयुजन् ॥ ३९ ॥ तन्निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम् । द‍ृष्ट्वारिष्टानि घोराणि नित्यं कृष्णमनुव्रत: ॥ ४० ॥ विविक्त उपसङ्गम्य जगतामीश्वरेश्वरम् । प्रणम्य शिरसा पादौ प्राञ्जलिस्तमभाषत ॥ ४१ ॥ श्रीउद्धव उवाच देवदेवेश योगेश पुण्यश्रवणकीर्तन । संहृत्यैतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान् । विप्रशापं समर्थोऽपि प्रत्यहन्न यदीश्वर: ॥ ४२ ॥ नाहं तवाङ्‍‍घ्रिकमलं क्षणार्धमपि केशव । त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि ॥ ४३ ॥ तव विक्रीडितं कृष्ण नृणां परममङ्गलम् । कर्णपीयूषमासाद्य त्यजन्त्यन्यस्पृहां जना: ॥ ४४ ॥ शय्यासनाटनस्थानस्न‍ानक्रीडाशनादिषु । कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेमहि ॥ ४५ ॥ त्वयोपभुक्तस्रग्गन्धवासोऽलङ्कारचर्चिता: । उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥ ४६ ॥ वातवसना य ऋषय: श्रमणा ऊर्ध्वमन्थिन: । ब्रह्माख्यं धाम ते यान्ति शान्ता: सन्न्यासीनोऽमला: ॥ ४७ ॥ वयं त्विह महायोगिन् भ्रमन्त: कर्मवर्त्मसु । त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तम: ॥ ४८ ॥ स्मरन्त: कीर्तयन्तस्ते कृतानि गदितानि च । गत्युत्स्मितेक्षणक्ष्वेलि यन्नृलोकविडम्बनम् ॥ ४९ ॥ श्रीशुक उवाच एवं विज्ञापितो राजन् भगवान् देवकीसुत: । एकान्तिनं प्रियं भृत्यमुद्धवं समभाषत ॥ ५० ॥
0
srimad_3_8
How did Kṛṣṇa and Balarāma receive Akrūra?
श्रीशुक उवाच अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामति: । उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ॥ १ ॥ गच्छन्पथि महाभागो भगवत्यम्बुजेक्षणे । भक्तिं परामुपगत एवमेतदचिन्तयत् ॥ २ ॥ किं मयाचरितं भद्रं किं तप्तं परमं तप: । किं वाथाप्यर्हते दत्तं यद्‌‌द्रक्ष्याम्यद्य केशवम् ॥ ३ ॥ ममैतद् दुर्लभं मन्य उत्तम:श्लोकदर्शनम् । विषयात्मनो यथा ब्रह्मकीर्तनं शूद्रजन्मन: ॥ ४ ॥ मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम् । ह्रियमाण: कालनद्या क्‍वचित्तरति कश्चन ॥ ५ ॥ ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भव: । यन्नमस्ये भगवतो योगिध्येयाङ्‍‍‍‍‍घ्रिपङ्कजम् ॥ ६ ॥ कंसो बताद्याकृत मेऽत्यनुग्रहं द्रक्ष्येऽङ्‍‍‍‍‍घ्रिपद्मं प्रहितोऽमुना हरे: । कृतावतारस्य दुरत्ययं तम: पूर्वेऽतरन् यन्नखमण्डलत्विषा ॥ ७ ॥ यदर्चितं ब्रह्मभवादिभि: सुरै: श्रिया च देव्या मुनिभि: ससात्वतै: । गोचारणायानुचरैश्चरद्वने यद् गोपिकानां कुचकुङ्कुमाङ्कितम् ॥ ८ ॥ द्रक्ष्यामि नूनं सुकपोलनासिकं स्मितावलोकारुणकञ्जलोचनम् । मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगा: ॥ ९ ॥ अप्यद्य विष्णोर्मनुजत्वमीयुषो भारावताराय भुवो निजेच्छया । लावण्यधाम्नो भवितोपलम्भनं मह्यं न न स्यात् फलमञ्जसा द‍ृश: ॥ १० ॥ य ईक्षिताहंरहितोऽप्यसत्सतो: स्वतेजसापास्ततमोभिदाभ्रम: । स्वमाययात्मन् रचितैस्तदीक्षया प्राणाक्षधीभि: सदनेष्वभीयते ॥ ११ ॥ यस्याखिलामीवहभि: सुमङ्गलै- र्वाचो विमिश्रा गुणकर्मजन्मभि: । प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् यास्तद्विरक्ता: शवशोभना मता: ॥ १२ ॥ स चावतीर्ण: किल सात्वतान्वये स्वसेतुपालामरवर्यशर्मकृत् । यशो वितन्वन् व्रज आस्त ईश्वरो गायन्ति देवा यदशेषमङ्गलम् ॥ १३ ॥ तं त्वद्य नूनं महतां गतिं गुरुं त्रैलोक्यकान्तं द‍ृशिमन्महोत्सवम् । रूपं दधानं श्रिय ईप्सितास्पदं द्रक्ष्ये ममासन्नुषस: सुदर्शना: ॥ १४ ॥ अथावरूढ: सपदीशयो रथात् प्रधानपुंसोश्चरणं स्वलब्धये । धिया धृतं योगिभिरप्यहं ध्रुवं नमस्य आभ्यां च सखीन् वनौकस: ॥ १५ ॥ अप्यङ्‍‍‍‍‍घ्रिमूले पतितस्य मे विभु: शिरस्यधास्यन्निजहस्तपङ्कजम् । दत्ताभयं कालभुजाङ्गरंहसा प्रोद्वेजितानां शरणैषिणां नृणाम् ॥ १६ ॥ समर्हणं यत्र निधाय कौशिक- स्तथा बलिश्चाप जगत्‍त्रयेन्द्रताम् । यद्वा विहारे व्रजयोषितां श्रमं स्पर्शेन सौगन्धिकगन्ध्यपानुदत् ॥ १७ ॥ न मय्युपैष्यत्यरिबुद्धिमच्युत: कंसस्य दूत: प्रहितोऽपि विश्वद‍ृक् । योऽन्तर्बहिश्चेतस एतदीहितं क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा ॥ १८ ॥ अप्यङ्‍‍‍‍‍घ्रिमूलेऽवहितं कृताञ्जलिं मामीक्षिता सस्मितमार्द्रया द‍ृशा । सपद्यपध्वस्तसमस्तकिल्बिषो वोढा मुदं वीतविशङ्क ऊर्जिताम् ॥ १९ ॥ सुहृत्तमं ज्ञातिमनन्यदैवतं दोर्भ्यां बृहद्‌भ्यां परिरप्स्यतेऽथ माम् । आत्मा हि तीर्थीक्रियते तदैव मे बन्धश्च कर्मात्मक उच्छ्वसित्यत: ॥ २० ॥ लब्ध्वाङ्गसङ्गं प्रणतं कृताञ्जलिं मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवा: । तदा वयं जन्मभृतो महीयसा नैवाद‍ृतो यो धिगमुष्य जन्म तत् ॥ २१ ॥ न तस्य कश्चिद् दयित: सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा । तथापि भक्तान् भजते यथा तथा सुरद्रुमो यद्वदुपाश्रितोऽर्थद: ॥ २२ ॥ किं चाग्रजो मावनतं यदूत्तम: स्मयन् परिष्वज्य गृहीतमञ्जलौ । गृहं प्रवेष्याप्तसमस्तसत्कृतं सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु ॥ २३ ॥ श्रीशुक उवाच इति सञ्चिन्तयन्कृष्णं श्वफल्कतनयोऽध्वनि । रथेन गोकुलं प्राप्त: सूर्यश्चास्तगिरिं नृप ॥ २४ ॥ पदानि तस्याखिललोकपाल- किरीटजुष्टामलपादरेणो: । ददर्श गोष्ठे क्षितिकौतुकानि विलक्षितान्यब्जयवाङ्कुशाद्यै: ॥ २५ ॥ तद्दर्शनाह्लादविवृद्धसम्भ्रम: प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षण: । रथादवस्कन्द्य स तेष्वचेष्टत प्रभोरमून्यङ्‍‍‍‍‍घ्रिरजांस्यहो इति ॥ २६ ॥ देहंभृतामियानर्थो हित्वा दम्भं भियं शुचम् । सन्देशाद् यो हरेर्लिङ्गदर्शनश्रवणादिभि: ॥ २७ ॥ ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ । पीतनीलाम्बरधरौ शरदम्बुरुहेक्षणौ ॥ २८ ॥ किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भ‍ुजौ । सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥ २९ ॥ ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्‍‍‍‍‍घ्रिभिर्व्रजम् । शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ ॥ ३० ॥ उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ । पुण्यगन्धानुलिप्ताङ्गौ स्‍नातौ विरजवाससौ ॥ ३१ ॥ प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती । अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३२ ॥ दिशो वितिमिरा राजन्कुर्वाणौ प्रभया स्वया । यथा मारकत: शैलो रौप्यश्च कनकाचितौ ॥ ३३ ॥ रथात्तूर्णमवप्लुत्य सोऽक्रूर: स्‍नेहविह्वल: । पपात चरणोपान्ते दण्डवद् रामकृष्णयो: ॥ ३४ ॥ भगवद् दर्शनाह्लादबाष्पपर्याकुलेक्षण: । पुलकाचिताङ्ग औत्कण्ठ्यात्स्वाख्याने नाशकन्नृप ॥ ३५ ॥ भगवांस्तमभिप्रेत्य रथाङ्गाङ्कितपाणिना । परिरेभेऽभ्युपाकृष्य प्रीत: प्रणतवत्सल: ॥ ३६ ॥ सङ्कर्षणश्च प्रणतमुपगुह्य महामना: । गृहीत्वा पाणिना पाणी अनत्सानुजो गृहम् ॥ ३७ ॥ पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम् । प्रक्षाल्य विधिवत् पादौ मधुपर्कार्हणमाहरत् ॥ ३८ ॥ निवेद्य गां चातिथये संवाह्य श्रान्तमादृत: । अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद् विभु: ॥ ३९ ॥ तस्मै भुक्तवते प्रीत्या राम: परमधर्मवित् । मखवासैर्गन्धमाल्यै: परां प्रीतिं व्यधात्पुन: ॥ ४० ॥ पप्रच्छ सत्कृतं नन्द: कथं स्थ निरनुग्रहे । कंसे जीवति दाशार्ह सौनपाला इवावय: ॥ ४१ ॥ योऽवधीत्स्वस्वसुस्तोकान्क्रोशन्त्या असुतृप्खल: । किं नु स्वित्तत्प्रजानां व: कुशलं विमृशामहे ॥ ४२ ॥ इत्थं सूनृतया वाचा नन्देन सुसभाजित: । अक्रूर: परिपृष्टेन जहावध्वपरिश्रमम् ॥ ४३ ॥
1
srimad_10_38
What does the Srimad Bhagavtam say about the mentality of animals in relation to death?
मैत्रेय उवाच सदा विद्विषतोरेवं कालो वै ध्रियमाणयो: । जामातु: श्वशुरस्यापि सुमहानतिचक्रमे ॥ १ ॥ यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना । प्रजापतीनां सर्वेषामाधिपत्ये स्मयोऽभवत् ॥ २ ॥ इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च । बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् ॥ ३ ॥ तस्मिन्ब्रह्मर्षय: सर्वे देवर्षिपितृदेवता: । आसन् कृतस्वस्त्ययनास्तत्पत्‍न्यश्च सभर्तृका: ॥ ४ ॥ तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम् । सती दाक्षायणी देवी पितृयज्ञमहोत्सवम् ॥ ५ ॥ व्रजन्ती: सर्वतो दिग्भ्य उपदेववरस्त्रिय: । विमानयाना: सप्रेष्ठा निष्ककण्ठी: सुवासस: ॥ ६ ॥ दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डला: । पतिं भूतपतिं देवमौत्सुक्यादभ्यभाषत ॥ ७ ॥ सत्युवाच प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सव: किल । वयं च तत्राभिसराम वाम ते यद्यर्थितामी विबुधा व्रजन्ति हि ॥ ८ ॥ तस्मिन्भगिन्यो मम भर्तृभि: स्वकै- र्ध्रुवं गमिष्यन्ति सुहृद्दिद‍ृक्षव: । अहं च तस्मिन्भवताभिकामये सहोपनीतं परिबर्हमर्हितुम् ॥ ९ ॥ तत्र स्वसृर्मे ननु भर्तृसम्मिता मातृष्वसृ: क्लिन्नधियं च मातरम् । द्रक्ष्ये चिरोत्कण्ठमना महर्षिभि- रुन्नीयमानं च मृडाध्वरध्वजम् ॥ १० ॥ त्वय्येतदाश्चर्यमजात्ममायया विनिर्मितं भाति गुणत्रयात्मकम् । तथाप्यहं योषिदतत्त्वविच्च ते दीना दिद‍ृक्षे भव मे भवक्षितिम् ॥ ११ ॥ पश्य प्रयान्तीरभवान्ययोषितो ऽप्यलड़्क़ृता: कान्तसखा वरूथश: । यासां व्रजद्‌भि: शितिकण्ठ मण्डितं नभो विमानै: कलहंसपाण्डुभि: ॥ १२ ॥ कथं सुताया: पितृगेहकौतुकं निशम्य देह: सुरवर्य नेङ्गते । अनाहुता अप्यभियन्ति सौहृदं भर्तुर्गुरोर्देहकृतश्च केतनम् ॥ १३ ॥ तन्मे प्रसीदेदममर्त्य वाञ्छितं कर्तुं भवान्कारुणिको बतार्हति । त्वयात्मनोऽर्धेऽहमदभ्रचक्षुषा निरूपिता मानुगृहाण याचित: ॥ १४ ॥ ऋषिरुवाच एवं गिरित्र: प्रिययाभिभाषित: प्रत्यभ्यधत्त प्रहसन् सुहृत्प्रिय: । संस्मारितो मर्मभिद: कुवागिषून् यानाह को विश्वसृजां समक्षत: ॥ १५ ॥ श्रीभगवानुवाच त्वयोदितं शोभनमेव शोभने अनाहुता अप्यभियन्ति बन्धुषु । ते यद्यनुत्पादितदोषद‍ृष्टयो बलीयसानात्म्यमदेन मन्युना ॥ १६ ॥ विद्यातपोवित्तवपुर्वय:कुलै: सतां गुणै: षड्‌भिरसत्तमेतरै: । स्मृतौ हतायां भृतमानदुर्दृश: स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥ १७ ॥ नैताद‍ृशानां स्वजनव्यपेक्षया गृहान्प्रतीयादनवस्थितात्मनाम् । येऽभ्यागतान् वक्रधियाभिचक्षते आरोपितभ्रूभिरमर्षणाक्षिभि: ॥ १८ ॥ तथारिभिर्न व्यथते शिलीमुखै: शेतेऽर्दिताङ्गो हृदयेन दूयता । स्वानां यथा वक्रधियां दुरुक्तिभि- र्दिवानिशं तप्यति मर्मताडित: ॥ १९ ॥ व्यक्तं त्वमुत्कृष्टगते: प्रजापते: प्रियात्मजानामसि सुभ्रु मे मता । तथापि मानं न पितु: प्रपत्स्यसे मदाश्रयात्क: परितप्यते यत: ॥ २० ॥ पापच्यमानेन हृदातुरेन्द्रिय: समृद्धिभि: पूरुषबुद्धिसाक्षिणाम् । अकल्प एषामधिरोढुमञ्जसा परं पदं द्वेष्टि यथासुरा हरिम् ॥ २१ ॥ प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथ: सुमध्यमे । प्राज्ञै: परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने ॥ २२ ॥ सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृत: । सत्त्वे च तस्मिन्भगवान्वासुदेवो ह्यधोक्षजो मे नमसा विधीयते ॥ २३ ॥ तत्ते निरीक्ष्यो न पितापि देहकृद् दक्षो मम द्विट्‌तदनुव्रताश्च ये । यो विश्वसृग्यज्ञगतं वरोरु मा- मनागसं दुर्वचसाकरोत्तिर: ॥ २४ ॥ यदि व्रजिष्यस्यतिहाय मद्वचो भद्रं भवत्या न ततो भविष्यति । सम्भावितस्य स्वजनात्पराभवो यदा स सद्यो मरणाय कल्पते ॥ २५ ॥
0
srimad_12_5
How is a person in the mode of goodness described when it comes to worshiping Lord Hari?
श्रीशुक उवाच स इत्थमाचरन् कामान् स्त्रैणोऽपह्नवमात्मन: । बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत ॥ १ ॥ श‍ृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि । धीरा यस्यानुशोचन्ति वने ग्रामनिवासिन: ॥ २ ॥ बस्त एको वने कश्चिद् विचिन्वन् प्रियमात्मन: । ददर्श कूपे पतितां स्वकर्मवशगामजाम् ॥ ३ ॥ तस्या उद्धरणोपायं बस्त: कामी विचिन्तयन् । व्यधत्त तीर्थमुद्‍धृत्य विषाणाग्रेण रोधसी ॥ ४ ॥ सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल । तया वृतं समुद्वीक्ष्य बह्व्योऽजा: कान्तकामिनी: ॥ ५ ॥ पीवानं श्मश्रुलं प्रेष्ठं मीढ्‍वांसं याभकोविदम् । स एकोऽजवृषस्तासां बह्वीनां रतिवर्धन: । रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ॥ ६ ॥ तमेव प्रेष्ठतमया रममाणमजान्यया । विलोक्य कूपसंविग्ना नामृष्यद् बस्तकर्म तत् ॥ ७ ॥ तं दुर्हृदं सुहृद्रूपं कामिनं क्षणसौहृदम् । इन्द्रियाराममुत्सृज्य स्वामिनं दु:खिता ययौ ॥ ८ ॥ सोऽपि चानुगत: स्त्रैण: कृपणस्तां प्रसादितुम् । कुर्वन्निडविडाकारं नाशक्नोत् पथि सन्धितुम् ॥ ९ ॥ तस्यतत्र द्विज: कश्चिदजास्वाम्यच्छिनद् रुषा । लम्बन्तं वृषणं भूय: सन्दधेऽर्थाय योगवित् ॥ १० ॥ सम्बद्धवृषण: सोऽपि ह्यजया कूपलब्धया । कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति ॥ ११ ॥ तथाहं कृपण: सुभ्रु भवत्या: प्रेमयन्त्रित: । आत्मानं नाभिजानामि मोहितस्तव मायया ॥ १२ ॥ यत् पृथिव्यां व्रीहियवं हिरण्यं पशव: स्त्रिय: । न दुह्यन्ति मन:प्रीतिं पुंस: कामहतस्य ते ॥ १३ ॥ न जातु काम: कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १४ ॥ यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम् । समद‍ृष्टेस्तदा पुंस: सर्वा: सुखमया दिश: ॥ १५ ॥ या दुस्त्यजा दुर्मतिभिर्जीर्यतो या न जीर्यते । तां तृष्णां दु:खनिवहां शर्मकामो द्रुतं त्यजेत् ॥ १६ ॥ मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १७ ॥ पूर्णं वर्षसहस्रं मे विषयान् सेवतोऽसकृत् । तथापि चानुसवनं तृष्णा तेषूपजायते ॥ १८ ॥ तस्मादेतामहं त्यक्त्वा ब्रह्मण्यध्याय मानसम् । निर्द्वन्द्वो निरहङ्कारश्चरिष्यामि मृगै: सह ॥ १९ ॥ द‍ृष्टं श्रुतमसद्बुद्ध्वा नानुध्यायेन्न सन्दिशेत् । संसृतिं चात्मनाशं च तत्र विद्वान् स आत्मद‍ृक् ॥ २० ॥ इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वय: । दत्त्वा स्वजरसं तस्मादाददे विगतस्पृह: ॥ २१ ॥ दिशि दक्षिणपूर्वस्यां द्रुह्युं दक्षिणतो यदुम् । प्रतीच्यां तुर्वसुं चक्र उदीच्यामनुमीश्वरम् ॥ २२ ॥ भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम् । अभिषिच्याग्रजांस्तस्य वशे स्थाप्य वनं ययौ ॥ २३ ॥ आसेवितं वर्षपूगान् षड्‍वर्गं विषयेषु स: । क्षणेन मुमुचे नीडं जातपक्ष इव द्विज: ॥ २४ ॥ स तत्र निर्मुक्तसमस्तसङ्ग आत्मानुभूत्या विधुतत्रिलिङ्ग: । परेऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीत: ॥ २५ ॥ श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मन: । स्त्रीपुंसो: स्‍नेहवैक्लव्यात् परिहासमिवेरितम् ॥ २६ ॥ सा सन्निवासं सुहृदां प्रपायामिव गच्छताम् । विज्ञायेश्वरतन्त्राणां मायाविरचितं प्रभो: ॥ २७ ॥ सर्वत्र सङ्गमुत्सृज्य स्वप्नौपम्येन भार्गवी । कृष्णे मन: समावेश्य व्यधुनोल्लिङ्गमात्मन: ॥ २८ ॥ नमस्तुभ्यं भगवते वासुदेवाय वेधसे । सर्वभूताधिवासाय शान्ताय बृहते नम: ॥ २९ ॥
0
srimad_11_25
How is social behavior formulated, and how does it affect a person who is not Kṛṣṇa conscious?
श्रीशुक उवाच बलिरेवं गृहपति: कुलाचार्येण भाषित: । तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् ॥ १ ॥ श्रीबलिरुवाच सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् । अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ २ ॥ स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् । प्रतिश्रुत्य ददामीति प्राह्रादि: कितवो यथा ॥ ३ ॥ न ह्यसत्यात् परोऽधर्म इति होवाच भूरियम् । सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४ ॥ नाहं बिभेमि निरयान्नाधन्यादसुखार्णवात् । न स्थानच्यवनान्मृत्योर्यथा विप्रप्रलम्भनात् ॥ ५ ॥ यद् यद्धास्यति लोकेऽस्मिन्सम्परेतं धनादिकम् । तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥ ६ ॥ श्रेय: कुर्वन्ति भूतानां साधवो दुस्त्यजासुभि: । दध्यङ्‌शिबिप्रभृतय: को विकल्पो धरादिषु ॥ ७ ॥ यैरियं बुभुजे ब्रह्मन्दैत्येन्द्रैरनिवर्तिभि: । तेषां कालोऽग्रसील्ल‍ोकान् न यशोऽधिगतं भुवि ॥ ८ ॥ सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यज: । न तथा तीर्थ आयाते श्रद्धया ये धनत्यज: ॥ ९ ॥ मनस्विन: कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गति: । कुत: पुनर्ब्रह्मविदां भवाद‍ृशां ततो वटोरस्य ददामि वाञ्छितम् ॥ १० ॥ यजन्ति यज्ञंक्रतुभिर्यमाद‍ृता भवन्त आम्नायविधानकोविदा: । स एव विष्णुर्वरदोऽस्तु वा परो दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११ ॥ यद्यप्यसावधर्मेण मां बध्नीयादनागसम् । तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥ एष वा उत्तमश्लोको न जिहासति यद् यश: । हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥ श्रीशुक उवाच एवमश्रद्धितं शिष्यमनादेशकरं गुरु: । शशाप दैवप्रहित: सत्यसन्धं मनस्विनम् ॥ १४ ॥ द‍ृढं पण्डितमान्यज्ञ: स्तब्धोऽस्यस्मदुपेक्षया । मच्छासनातिगो यस्त्वमचिराद्भ्रश्यसे श्रिय: ॥ १५ ॥ एवं शप्त: स्वगुरुणा सत्यान्न चलितो महान् । वामनाय ददावेनामर्चित्वोदकपूर्वकम् ॥ १६ ॥ विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी । आनिन्ये कलशं हैममवनेजन्यपां भृतम् ॥ १७ ॥ यजमान: स्वयं तस्य श्रीमत् पादयुगं मुदा । अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनी: ॥ १८ ॥ तदासुरेन्द्रं दिवि देवतागणा गन्धर्वविद्याधरसिद्धचारणा: । तत्कर्म सर्वेऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विता: ॥ १९ ॥ नेदुर्मुहुर्दुन्दुभय: सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगु: । मनस्विनानेन कृतं सुदुष्करं विद्वानदाद् यद् रिपवे जगत्‍त्रयम् ॥ २० ॥ तद् वामनं रूपमवर्धताद्भ‍ुतं हरेरनन्तस्य गुणत्रयात्मकम् । भू: खं दिशो द्यौर्विवरा: पयोधय- स्तिर्यङ्‌नृदेवा ऋषयो यदासत ॥ २१ ॥ काये बलिस्तस्य महाविभूते: सहर्त्विगाचार्यसदस्य एतत् । ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२ ॥ रसामचष्टाङ्‍‍घ्रितलेऽथ पादयो- र्महीं महीध्रान्पुरुषस्य जङ्घयो: । पतत्‍त्रिणो जानुनि विश्वमूर्ते- रूर्वोर्गणं मारुतमिन्द्रसेन: ॥ २३ ॥ सन्ध्यां विभोर्वाससि गुह्य ऐक्षत् प्रजापतीञ्जघने आत्ममुख्यान् । नाभ्यां नभ: कुक्षिषु सप्तसिन्धू- नुरुक्रमस्योरसि चर्क्षमालाम् ॥ २४ ॥ हृद्यङ्ग धर्मं स्तनयोर्मुरारे- र्ऋतं च सत्यं च मनस्यथेन्दुम् । श्रियं च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥ २५ ॥ इन्द्रप्रधानानमरान्भुजेषु तत्कर्णयो: ककुभो द्यौश्च मूर्ध्नि । केशेषु मेघाञ्छ्वसनं नासिकाया- मक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६ ॥ वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु । अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटेऽधर एव लोभम् ॥ २७ ॥ स्पर्शे च कामं नृप रेतसाम्भ: पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् । छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च ॥ २८ ॥ नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणानृषींश्च । प्राणेषु गात्रे स्थिरजङ्गमानि सर्वाणि भूतानि ददर्श वीर: ॥ २९ ॥ सर्वात्मनीदं भुवनं निरीक्ष्य सर्वेऽसुरा: कश्मलमापुरङ्ग । सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्गं स्तनयित्नुघोषम् ॥ ३० ॥ पर्जन्यघोषो जलज: पाञ्चजन्य: कौमोदकी विष्णुगदा तरस्विनी । विद्याधरोऽसि: शतचन्द्रयुक्त- स्तूणोत्तमावक्षयसायकौ च ॥ ३१ ॥ सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्या: सहलोकपाला: । स्फुरत्किरीटाङ्गदमीनकुण्डल: श्रीवत्सरत्नोत्तममेखलाम्बरै: ॥ ३२ ॥ मधुव्रतस्रग्वनमालयावृतो रराज राजन्भगवानुरुक्रम: । क्षितिं पदैकेन बलेर्विचक्रमे नभ: शरीरेण दिशश्च बाहुभि: ॥ ३३ ॥ पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि । उरुक्रमस्याङ्‍‍घ्रिरुपर्युपर्यथो महर्जनाभ्यां तपस: परं गत: ॥ ३४ ॥
0
srimad_5_11
What happens to all living beings when Kṛṣṇa exhibits His pastimes like the rāsa-līlā?
श्रीशुक उवाच इत्थं भगवतो गोप्य: श्रुत्वा वाच: सुपेशला: । जहुर्विरहजं तापं तदङ्गोपचिताशिष: ॥ १ ॥ तत्रारभत गोविन्दो रासक्रीडामनुव्रतै: । स्त्रीरत्नैरन्वित: प्रीतैरन्योन्याबद्धबाहुभि: ॥ २ ॥ रासोत्सव: सम्प्रवृत्तो गोपीमण्डलमण्डित: । योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयो: । प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रिय: । यं मन्येरन् नभस्तावद् विमानशतसङ्कुलम् । दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् ॥ ३ ॥ ततो दुन्दुभयो नेदुर्निपेतु: पुष्पवृष्टय: । जगुर्गन्धर्वपतय: सस्त्रीकास्तद्यशोऽमलम् ॥ ४ ॥ वलयानां नूपुराणां किङ्किणीनां च योषिताम् । सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले ॥ ५ ॥ तत्रातिशुशुभे ताभिर्भगवान् देवकीसुत: । मध्ये मणीनां हैमानां महामरकतो यथा ॥ ६ ॥ पादन्यासैर्भुजविधुतिभि: सस्मितैर्भ्रूविलासै- र्भज्यन्मध्यैश्चलकुचपटै: कुण्डलैर्गण्डलोलै: । स्विद्यन्मुख्य: कवररसनाग्रन्थय: कृष्णवध्वो गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजु: ॥ ७ ॥ उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रिया: । कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ ८ ॥ काचित् समं मुकुन्देन स्वरजातीरमिश्रिता: । उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति । तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ ९ ॥ काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृत: । जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ १० ॥ तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् । चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ ११ ॥ कस्याश्‍चिन्नाट्यविक्षिप्त कुण्डलत्विषमण्डितम् । गण्डं गण्डे सन्दधत्या: प्रादात्ताम्बूलचर्वितम् ॥ १२ ॥ नृत्यती गायती काचित् कूजन्नूपुरमेखला । पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात्स्तनयो: शिवम् ॥ १३ ॥ गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् । गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ १४ ॥ कर्णोत्पलालकविटङ्ककपोलघर्म- वक्त्रश्रियो वलयनूपुरघोषवाद्यै: । गोप्य: समं भगवता ननृतु: स्वकेश- स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ १५ ॥ एवं परिष्वङ्गकराभिमर्श- स्निग्धेक्षणोद्दामविलासहासै: । रेमे रमेशो व्रजसुन्दरीभि- र्यथार्भक: स्वप्रतिबिम्बविभ्रम: ॥ १६ ॥ तदङ्गसङ्गप्रमुदाकुलेन्द्रिया: केशान् दुकूलं कुचपट्टिकां वा । नाञ्ज: प्रतिव्योढुमलं व्रजस्त्रियो विस्रस्तमालाभरणा: कुरूद्वह ॥ १७ ॥ कृष्णविक्रीडितं वीक्ष्य मुमुहु: खेचरस्त्रिय: । कामार्दिता: शशाङ्कश्च सगणो विस्मितोऽभवत् ॥ १८ ॥ कृत्वा तावन्तमात्मानं यावतीर्गोपयोषित: । रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥ १९ ॥ तासां रतिविहारेण श्रान्तानां वदनानि स: । प्रामृजत् करुण: प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ २० ॥ गोप्य: स्फुरत्पुरटकुण्डलकुन्तलत्विड्- गण्डश्रिया सुधितहासनिरीक्षणेन । मानं दधत्य ऋषभस्य जगु: कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदा: ॥ २१ ॥ ताभिर्युत: श्रममपोहितुमङ्गसङ्ग- घृष्टस्रज: स कुचकुङ्कुमरञ्जिताया: । गन्धर्वपालिभिरनुद्रुत आविशद् वा: श्रान्तो गजीभिरिभराडिव भिन्नसेतु: ॥ २२ ॥ सोऽम्भस्यलं युवतिभि: परिषिच्यमान: प्रेम्णेक्षित: प्रहसतीभिरितस्ततोऽङ्ग । वैमानिकै: कुसुमवर्षिभिरीड्यमानो रेमे स्वयं स्वरतिरत्र गजेन्द्रलील: ॥ २३ ॥ ततश्च कृष्णोपवने जलस्थल- प्रसूनगन्धानिलजुष्टदिक्तटे । चचार भृङ्गप्रमदागणावृतो यथा मदच्युद् द्विरद: करेणुभि: ॥ २४ ॥ एवं शशाङ्कांशुविराजिता निशा: स सत्यकामोऽनुरताबलागण: । सिषेव आत्मन्यवरुद्धसौरत: सर्वा: शरत्काव्यकथारसाश्रया: ॥ २५ ॥ श्रीपरीक्षिदुवाच संस्थापनाय धर्मस्य प्रशमायेतरस्य च । अवतीर्णो हि भगवानंशेन जगदीश्वर: ॥ २६ ॥ स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता । प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम् ॥ २७ ॥ आप्तकामो यदुपति: कृतवान्वै जुगुप्सितम् । किमभिप्राय एतन्न: शंशयं छिन्धि सुव्रत ॥ २८ ॥ श्रीशुक उवाच धर्मव्यतिक्रमो द‍ृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्ने: सर्वभुजो यथा ॥ २९ ॥ नैतत् समाचरेज्जातु मनसापि ह्यनीश्वर: । विनश्यत्याचरन् मौढ्याद्यथारुद्रोऽब्धिजं विषम् ॥ ३० ॥ ईश्वराणां वच: सत्यं तथैवाचरितं क्‍वचित् । तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत् ॥ ३१ ॥ कुशलाचरितेनैषामिह स्वार्थो न विद्यते । विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ ३२ ॥ किमुताखिलसत्त्वानां तिर्यङ्‌मर्त्यदिवौकसाम् । ईशितुश्चेशितव्यानां कुशलाकुशलान्वय: ॥ ३३ ॥ यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धा: । स्वैरं चरन्ति मुनयोऽपि न नह्यमाना- स्तस्येच्छयात्तवपुष: कुत एव बन्ध: ॥ ३४ ॥ गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् । योऽन्तश्चरति सोऽध्यक्ष: क्रीडनेनेह देहभाक् ॥ ३५ ॥ अनुग्रहाय भक्तानां मानुषं देहमास्थित: । भजते ताद‍ृशी: क्रीडा या: श्रुत्वा तत्परो भवेत् ॥ ३६ ॥ नासूयन् खलु कृष्णाय मोहितास्तस्य मायया । मन्यमाना: स्वपार्श्वस्थान्स्वान्स्वान्दारान् व्रजौकस: ॥ ३७ ॥ ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिता: । अनिच्छन्त्यो ययुर्गोप्य: स्वगृहान्भगवत्प्रिया: ॥ ३८ ॥ विक्रीडितं व्रजवधूभिरिदं च विष्णो: श्रद्धान्वितोऽनुश‍ृणुयादथ वर्णयेद् य: । भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीर: ॥ ३९ ॥
1
srimad_10_33
Why did Kāliya live at the Yamunā without fear?
श्रीशुक उवाच खट्‍वाङ्गाद् दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवा: । अजस्ततो महाराजस्तस्माद् दशरथोऽभवत् ॥ १ ॥ तस्यापि भगवानेष साक्षाद् ब्रह्ममयो हरि: । अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थित: सुरै: । रामलक्ष्मणभरतशत्रुघ्ना इति संज्ञया ॥ २ ॥ तस्यानुचरितं राजन्नृषिभिस्तत्त्वदर्शिभि: । श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहु: ॥ ३ ॥ गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियाया: पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् । वैरूप्याच्छूर्पणख्या: प्रियविरहरुषारोपितभ्रूविजृम्भ- त्रस्ताब्धिर्बद्धसेतु: खलदवदहन: कोसलेन्द्रोऽवतान्न: ॥ ४ ॥ विश्वामित्राध्वरे येन मारीचाद्या निशाचरा: । पश्यतो लक्ष्मणस्यैव हता नैर्ऋतपुङ्गवा: ॥ ५ ॥ यो लोकवीरसमितौ धनुरैशमुग्रं सीतास्वयंवरगृहे त्रिशतोपनीतम् । आदाय बालगजलील इवेक्षुयष्टिं सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥ जित्वानुरूपगुणशीलवयोऽङ्गरूपां सीताभिधां श्रियमुरस्यभिलब्धमानाम् । मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥ ७ ॥ य: सत्यपाशपरिवीतपितुर्निदेशं स्त्रैणस्य चापि शिरसा जगृहे सभार्य: । राज्यं श्रियं प्रणयिन: सुहृदो निवासं त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्ग: ॥ ८ ॥ रक्ष:स्वसुर्व्यकृत रूपमशुद्धबुद्धे- स्तस्या: खरत्रिशिरदूषणमुख्यबन्धून् । जघ्ने चतुर्दशसहस्रमपारणीय- कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९ ॥ सीताकथाश्रवणदीपितहृच्छयेन सृष्टं विलोक्य नृपते दशकन्धरेण । जघ्नेऽद्भ‍ुतैणवपुषाश्रमतोऽपकृष्टो मारीचमाशु विशिखेन यथा कमुग्र: ॥ १० ॥ रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं वैदेहराजदुहितर्यपयापितायाम् । भ्रात्रा वने कृपणवत् प्रियया वियुक्त: स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ॥ ११ ॥ दग्ध्वात्मकृत्यहतकृत्यमहन् कबन्धं सख्यं विधाय कपिभिर्दयितागतिं तै: । बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यै- र्वेलामगात् स मनुजोऽजभवार्चिताङ्‌घ्रि: ॥ १२ ॥ यद्रोषविभ्रमविवृत्तकटाक्षपात- सम्भ्रान्तनक्रमकरो भयगीर्णघोष: । सिन्धु: शिरस्यर्हणं परिगृह्य रूपी पादारविन्दमुपगम्य बभाष एतत् ॥ १३ ॥ न त्वां वयं जडधियो नु विदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम् । यत्सत्त्वत: सुरगणा रजस: प्रजेशा मन्योश्च भूतपतय: स भवान् गुणेश: ॥ १४ ॥ कामं प्रयाहि जहि विश्रवसोऽवमेहं त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् । बध्नीहि सेतुमिह ते यशसो वितत्यै गायन्ति दिग्विजयिनो यमुपेत्य भूपा: ॥ १५ ॥ बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटै: सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गै: । सुग्रीवनीलहनुमत्प्रमुखैरनीकै- र्लङ्कां विभीषणद‍ृशाविशदग्रदग्धाम् ॥ १६ ॥ सा वानरेन्द्रबलरुद्धविहारकोष्ठ- श्रीद्वारगोपुरसदोवलभीविटङ्का । निर्भज्यमानधिषणध्वजहेमकुम्भ- श‍ृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ १७ ॥ रक्ष:पतिस्तदवलोक्य निकुम्भकुम्भ- धूम्राक्षदुर्मुखसुरान्तकनरान्तकादीन् । पुत्रं प्रहस्तमतिकायविकम्पनादीन् सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ १८ ॥ तां यातुधानपृतनामसिशूलचाप- प्रासर्ष्टिशक्तिशरतोमरखड्‌गदुर्गाम् । सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद- नीलाङ्गदर्क्षपनसादिभिरन्वितोऽगात् ॥ १९ ॥ तेऽनीकपा रघुपतेरभिपत्य सर्वे द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधै: । जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्या: सीताभिमर्षहतमङ्गलरावणेशान् ॥ २० ॥ रक्ष:पति: स्वबलनष्टिमवेक्ष्य रुष्ट आरुह्य यानकमथाभिससार रामम् । स्व:स्यन्दने द्युमति मातलिनोपनीते विभ्राजमानमहनन्निशितै: क्षुरप्रै: ॥ २१ ॥ रामस्तमाह पुरुषादपुरीष यन्न: कान्तासमक्षमसतापहृता श्ववत् ते । त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य यच्छामि काल इव कर्तुरलङ्‍घ्यवीर्य: ॥ २२ ॥ एवं क्षिपन् धनुषि संधितमुत्ससर्ज बाणं स वज्रमिव तद्‍धृदयं बिभेद । सोऽसृग् वमन् दशमुखैर्न्यपतद् विमाना- द्धाहेति जल्पति जने सुकृतीव रिक्त: ॥ २३ ॥ ततो निष्क्रम्य लङ्काया यातुधान्य: सहस्रश: । मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन् ॥ २४ ॥ स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् । रुरुदु: सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥ २५ ॥ हा हता: स्म वयं नाथ लोकरावण रावण । कं यायाच्छरणं लङ्का त्वद्विहीना परार्दिता ॥ २६ ॥ न वै वेद महाभाग भवान् कामवशं गत: । तेजोऽनुभावं सीताया येन नीतो दशामिमाम् ॥ २७ ॥ कृतैषा विधवा लङ्का वयं च कुलनन्दन । देह: कृतोऽन्नं गृध्राणामात्मा नरकहेतवे ॥ २८ ॥ श्रीशुक उवाच स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदित: । पितृमेधविधानेन यदुक्तं साम्परायिकम् ॥ २९ ॥ ततो ददर्श भगवानशोकवनिकाश्रमे । क्षामां स्वविरहव्याधिं शिंशपामूलमाश्रिताम् ॥ ३० ॥ राम: प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत । आत्मसन्दर्शनाह्लादविकसन्मुखपङ्कजाम् ॥ ३१ ॥ आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युत: । विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम् । लङ्कामायुश्च कल्पान्तं ययौ चीर्णव्रत: पुरीम् ॥ ३२ ॥ अवकीर्यमाण: सुकुसुमैर्लोकपालार्पितै: पथि । उपगीयमानचरित: शतधृत्यादिभिर्मुदा ॥ ३३ ॥ गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् । महाकारुणिकोऽतप्यज्जटिलं स्थण्डिलेशयम् ॥ ३४ ॥ भरत: प्राप्तमाकर्ण्य पौरामात्यपुरोहितै: । पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् ॥ ३५ ॥ नन्दिग्रामात् स्वशिबिराद् गीतवादित्रनि:स्वनै: । ब्रह्मघोषेण च मुहु: पठद्भ‍िर्ब्रह्मवादिभि: ॥ ३६ ॥ स्वर्णकक्षपताकाभिर्हैमैश्चित्रध्वजै रथै: । सदश्वै रुक्‍मसन्नाहैर्भटै: पुरटवर्मभि: ॥ ३७ ॥ श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगै: । पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च । पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षण: ॥ ३८ ॥ पादुके न्यस्य पुरत: प्राञ्जलिर्बाष्पलोचन: । तमाश्लिष्य चिरं दोर्भ्यां स्‍नापयन् नेत्रजैर्जलै: ॥ ३९ ॥ रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमा: । तेभ्य: स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृत: ॥ ४० ॥ धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम् । उत्तरा: कोसला माल्यै: किरन्तो ननृतुर्मुदा ॥ ४१ ॥ पादुके भरतोऽगृह्णाच्चामरव्यजनोत्तमे । विभीषण: ससुग्रीव: श्वेतच्छत्रं मरुत्सुत: ॥ ४२ ॥ धनुर्निषङ्गाञ्छत्रुघ्न: सीता तीर्थकमण्डलुम् । अबिभ्रदङ्गद: खड्‍गं हैमं चर्मर्क्षराण्नृप ॥ ४३ ॥ पुष्पकस्थो नुत: स्त्रीभि: स्तूयमानश्च वन्दिभि: । विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदित: ॥ ४४ ॥ भ्रात्राभिनन्दित: सोऽथ सोत्सवां प्राविशत् पुरीम् । प्रविश्य राजभवनं गुरुपत्नी: स्वमातरम् ॥ ४५ ॥ गुरून् वयस्यावरजान् पूजित: प्रत्यपूजयत् । वैदेही लक्ष्मणश्चैव यथावत् समुपेयतु: ॥ ४६ ॥ पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिता: । आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहु: शुच: ॥ ४७ ॥ जटा निर्मुच्य विधिवत् कुलवृद्धै: समं गुरु: । अभ्यषिञ्चद् यथैवेन्द्रं चतु:सिन्धुजलादिभि: ॥ ४८ ॥ एवं कृतशिर:स्‍नान: सुवासा: स्रग्व्यलङ्‍कृत: । स्वलङ्‍कृतै: सुवासोभिर्भ्रातृभिर्भार्यया बभौ ॥ ४९ ॥ अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादित: । प्रजा: स्वधर्मनिरता वर्णाश्रमगुणान्विता: । जुगोप पितृवद् रामो मेनिरे पितरं च तम् ॥ ५० ॥ त्रेतायां वर्तमानायां काल: कृतसमोऽभवत् । रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥ ५१ ॥ वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धव: । सर्वे कामदुघा आसन् प्रजानां भरतर्षभ ॥ ५२ ॥ नाधिव्याधिजराग्लानिदु:खशोकभयक्लमा: । मृत्युश्चानिच्छतां नासीद् रामे राजन्यधोक्षजे ॥ ५३ ॥ एकपत्नीव्रतधरो राजर्षिचरित: शुचि: । स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत् ॥ ५४ ॥ प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती । भिया ह्रिया च भावज्ञा भर्तु: सीताहरन्मन: ॥ ५५ ॥
0
srimad_10_17
How did Dvivida insult Lord Baladeva and the women?
श्रीभगवानुवाच योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे । मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १ ॥ स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् । दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम् ॥ २ ॥ ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा । मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् ॥ ३ ॥ अहिंसा सत्यमस्तेयं यावदर्थपरिग्रह: । ब्रह्मचर्यं तप: शौचं स्वाध्याय: पुरुषार्चनम् ॥ ४ ॥ मौनं सदासनजय: स्थैर्यं प्राणजय: शनै: । प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥ ५ ॥ स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् । वैकुण्ठलीलाभिध्यानं समाधानं तथात्मन: ॥ ६ ॥ एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम् । बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रित: ॥ ७ ॥ शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् । तस्मिन्स्वस्ति समासीन ऋजुकाय: समभ्यसेत् ॥ ८ ॥ प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकै: । प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम् ॥ ९ ॥ मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिन: । वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ १० ॥ प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान् । प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ ११ ॥ यदा मन: स्वं विरजं योगेन सुसमाहितम् । काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकन: ॥ १२ ॥ प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् । नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ १३ ॥ लसत्पङ्कजकिञ्जल्कपीतकौशेयवाससम् । श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ॥ १४ ॥ मत्तद्विरेफकलया परीतं वनमालया । परार्ध्यहारवलयकिरीटाङ्गदनूपुरम् ॥ १५ ॥ काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम् । दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ १६ ॥ अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम् । सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ॥ १७ ॥ कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् । ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मन: ॥ १८ ॥ स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् । प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा ॥ १९ ॥ तस्मिँल्ल‍ब्धपदं चित्तं सर्वावयवसंस्थितम् । विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनि: ॥ २० ॥ सञ्चिन्तयेद्भगवतश्चरणारविन्दं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् । उत्तुङ्गरक्तविलसन्नखचक्रवाल- ज्योत्‍स्‍नाभिराहतमहद्‍धृदयान्धकारम् ॥ २१ ॥ यच्छौचनि:सृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्‍न्‍यधिकृतेन शिव: शिवोऽभूत् । ध्यातुर्मन:शमलशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २२ ॥ जानुद्वयं जलजलोचनया जनन्या लक्ष्म्याखिलस्य सुरवन्दितया विधातु: । ऊर्वोर्निधाय करपल्लवरोचिषा यत् संलालितं हृदि विभोरभवस्य कुर्यात् ॥ २३ ॥ ऊरू सुपर्णभुजयोरधिशोभमानाव्- ओजोनिधी अतसिकाकुसुमावभासौ । व्यालम्बिपीतवरवाससि वर्तमान काञ्चीकलापपरिरम्भि नितम्बबिम्बम् ॥ २४ ॥ नाभिह्रदं भुवनकोशगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकपद्मम् । व्यूढं हरिन्मणिवृषस्तनयोरमुष्य ध्यायेद्‍द्वयं विशदहारमयूखगौरम् ॥ २५ ॥ वक्षोऽधिवासमृषभस्य महाविभूते: पुंसां मनोनयननिर्वृतिमादधानम् । कण्ठं च कौस्तुभमणेरधिभूषणार्थं कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ २६ ॥ बाहूंश्च मन्दरगिरे: परिवर्तनेन निर्णिक्तबाहुवलयानधिलोकपालान् । सञ्चिन्तयेद्दशशतारमसह्यतेज: शङ्खं च तत्करसरोरुहराजहंसम् ॥ २७ ॥ कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन । मालां मधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २८ ॥ भृत्यानुकम्पितधियेह गृहीतमूर्ते: सञ्चिन्तयेद्भगवतो वदनारविन्दम् । यद्विस्फुरन्मकरकुण्डलवल्गितेन विद्योतितामलकपोलमुदारनासम् ॥ २९ ॥ यच्छ्रीनिकेतमलिभि: परिसेव्यमानं भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् । मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ॥ ३० ॥ तस्यावलोकमधिकं कृपयातिघोर- तापत्रयोपशमनाय निसृष्टमक्ष्णो: । स्‍निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ ३१ ॥ हासं हरेरवनताखिललोकतीव्र- शोकाश्रुसागरविशोषणमत्युदारम् । सम्मोहनाय रचितं निजमाययास्य भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ ३२ ॥ ध्यानायनं प्रहसितं बहुलाधरोष्ठ- भासारुणायिततनुद्विजकुन्दपङ्‌क्ति । ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोर् भक्त्यार्द्रयार्पितमना न पृथग्दिद‍ृक्षेत् ॥ ३३ ॥ एवं हरौ भगवति प्रतिलब्धभावो भक्त्या द्रवद्‍धृदय उत्पुलक: प्रमोदात् । औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानस् तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३४ ॥ मुक्ताश्रयं यर्हि निर्विषयं विरक्तं निर्वाणमृच्छति मन: सहसा यथार्चि: । आत्मानमत्र पुरुषोऽव्यवधानमेकम् अन्वीक्षते प्रतिनिवृत्तगुणप्रवाह: ॥ ३५ ॥ सोऽप्येतया चरमया मनसो निवृत्त्या तस्मिन्महिम्न्यवसित: सुखदु:खबाह्ये । हेतुत्वमप्यसति कर्तरि दु:खयोर्यत् स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठ: ॥ ३६ ॥ देहं च तं न चरम: स्थितमुत्थितं वा सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् । दैवादुपेतमथ दैववशादपेतं वासो यथा परिकृतं मदिरामदान्ध: ॥ ३७ ॥ देहोऽपि दैववशग: खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासु: । तं सप्रपञ्चमधिरूढसमाधियोग: स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तु: ॥ ३८ ॥ यथा पुत्राच्च वित्ताच्च पृथङ्‌मर्त्य: प्रतीयते । अप्यात्मत्वेनाभिमताद्देहादे: पुरुषस्तथा ॥ ३९ ॥ यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात् । अप्यात्मत्वेनाभिमताद्यथाग्नि: पृथगुल्मुकात् ॥ ४० ॥ भूतेन्द्रियान्त:करणात्प्रधानाज्जीवसंज्ञितात् । आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसंज्ञित: ॥ ४१ ॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम् ॥ ४२ ॥ स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते । योनीनां गुणवैषम्यात्तथात्मा प्रकृतौ स्थित: ॥ ४३ ॥ तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् । दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४४ ॥
0
srimad_10_67
What are the twenty-five elements of nature mentioned in the Srimad Bhagavatam?
श्रीअक्रूर उवाच नतोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पूरुषमाद्यमव्ययम् । यन्नाभिजातादरविन्दकोषाद् ब्रह्माविरासीद् यत एष लोक: ॥ १ ॥ भूस्तोयमग्नि: पवनं खमादि- र्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूता: ॥ २ ॥ नैते स्वरूपं विदुरात्मनस्ते ह्यजादयोऽनात्मतया गृहीता: । अजोऽनुबद्ध: स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ३ ॥ त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् । साध्यात्मं साधिभूतं च साधिदैवं च साधव: ॥ ४ ॥ त्रय्या च विद्यया केचित्त्वां वै वैतानिका द्विजा: । यजन्ते विततैर्यज्ञैर्नाना रूपामराख्यया ॥ ५ ॥ एके त्वाखिलकर्माणि सन्न्यस्योपशमं गता: । ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥ ६ ॥ अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते । यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ॥ ७ ॥ त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् । बह्वाचार्यविभेदेन भगवन्तम् उपासते ॥ ८ ॥ सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् । येऽप्यन्यदेवताभक्ता यद्यप्यन्यधिय: प्रभो ॥ ९ ॥ यथाद्रिप्रभवा नद्य: पर्जन्यापूरिता: प्रभो । विशन्ति सर्वत: सिन्धुं तद्वत्त्वां गतयोऽन्तत: ॥ १० ॥ सत्त्वं रजस्तम इति भवत: प्रकृतेर्गुणा: । तेषु हि प्राकृता: प्रोता आब्रह्मस्थावरादय: ॥ ११ ॥ तुभ्यं नमस्ते त्वविषक्तद‍ृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्यया कृत: प्रवर्तते देवनृतिर्यगात्मसु ॥ १२ ॥ अग्निर्मुखं तेऽवनिरङ्‍‍‍‍‍घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिश: श्रुति: । द्यौ: कं सुरेन्द्रास्तव बाहवोऽर्णवा: कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १३ ॥ रोमाणि वृक्षौषधय: शिरोरुहा मेघा: परस्यास्थिनखानि तेऽद्रय: । निमेषणं रात्र्यहनी प्रजापति- र्मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥ १४ ॥ त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोका: सपाला बहुजीवसङ्कुला: । यथा जले सञ्जिहते जलौकसो- ऽप्युदुम्बरे वा मशका मनोमये ॥ १५ ॥ यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि । तैरामृष्टशुचो लोका मुदा गायन्ति ते यश: ॥ १६ ॥ नम: कारणमत्स्याय प्रलयाब्धिचराय च । हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १७ ॥ अकूपाराय बृहते नमो मन्दरधारिणे । क्षित्युद्धारविहाराय नम: शूकरमूर्तये ॥ १८ ॥ नमस्तेऽद्भ‍ुतसिंहाय साधुलोकभयापह । वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ १९ ॥ नमो भृगुणां पतये द‍ृप्तक्षत्रवनच्छिदे । नमस्ते रघुवर्याय रावणान्तकराय च ॥ २० ॥ नमस्ते वासुदेवाय नम: सङ्कर्षणाय च । प्रद्युम्नायनिरुद्धाय सात्वतां पतये नम: ॥ २१ ॥ नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने । म्‍लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ २२ ॥ भगवन् जीवलोकोऽयं मोहितस्तव मायया । अहं ममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ॥ २३ ॥ अहं चात्मात्मजागारदारार्थस्वजनादिषु । भ्रमामि स्वप्नकल्पेषु मूढ: सत्यधिया विभो ॥ २४ ॥ अनित्यानात्मदु:खेषु विपर्ययमतिर्ह्यहम् । द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मन: प्रियम् ॥ २५ ॥ यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भ‍वै: । अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्‌मुख: ॥ २६ ॥ नोत्सहेऽहं कृपणधी: कामकर्महतं मन: । रोद्धुं प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्तत: ॥ २७ ॥ सोऽहं तवाङ्‌घ्र्युपगतोऽस्म्यसतां दुरापं तच्चाप्यहं भवदनुग्रह ईश मन्ये । पुंसो भवेद् यर्हि संसरणापवर्ग- स्त्वय्यब्जनाभ सदुपासनया मति: स्यात् ॥ २८ ॥ नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे । पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ २९ ॥ नमस्ते वासुदेवाय सर्वभूतक्षयाय च । हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ ३० ॥
0
srimad_11_22
How did Lord Vāmanadeva take possession of Bali Mahārāja's land?
श्रीअक्रूर उवाच नतोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पूरुषमाद्यमव्ययम् । यन्नाभिजातादरविन्दकोषाद् ब्रह्माविरासीद् यत एष लोक: ॥ १ ॥ भूस्तोयमग्नि: पवनं खमादि- र्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूता: ॥ २ ॥ नैते स्वरूपं विदुरात्मनस्ते ह्यजादयोऽनात्मतया गृहीता: । अजोऽनुबद्ध: स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ३ ॥ त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् । साध्यात्मं साधिभूतं च साधिदैवं च साधव: ॥ ४ ॥ त्रय्या च विद्यया केचित्त्वां वै वैतानिका द्विजा: । यजन्ते विततैर्यज्ञैर्नाना रूपामराख्यया ॥ ५ ॥ एके त्वाखिलकर्माणि सन्न्यस्योपशमं गता: । ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥ ६ ॥ अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते । यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ॥ ७ ॥ त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् । बह्वाचार्यविभेदेन भगवन्तम् उपासते ॥ ८ ॥ सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् । येऽप्यन्यदेवताभक्ता यद्यप्यन्यधिय: प्रभो ॥ ९ ॥ यथाद्रिप्रभवा नद्य: पर्जन्यापूरिता: प्रभो । विशन्ति सर्वत: सिन्धुं तद्वत्त्वां गतयोऽन्तत: ॥ १० ॥ सत्त्वं रजस्तम इति भवत: प्रकृतेर्गुणा: । तेषु हि प्राकृता: प्रोता आब्रह्मस्थावरादय: ॥ ११ ॥ तुभ्यं नमस्ते त्वविषक्तद‍ृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्यया कृत: प्रवर्तते देवनृतिर्यगात्मसु ॥ १२ ॥ अग्निर्मुखं तेऽवनिरङ्‍‍‍‍‍घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिश: श्रुति: । द्यौ: कं सुरेन्द्रास्तव बाहवोऽर्णवा: कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १३ ॥ रोमाणि वृक्षौषधय: शिरोरुहा मेघा: परस्यास्थिनखानि तेऽद्रय: । निमेषणं रात्र्यहनी प्रजापति- र्मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥ १४ ॥ त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोका: सपाला बहुजीवसङ्कुला: । यथा जले सञ्जिहते जलौकसो- ऽप्युदुम्बरे वा मशका मनोमये ॥ १५ ॥ यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि । तैरामृष्टशुचो लोका मुदा गायन्ति ते यश: ॥ १६ ॥ नम: कारणमत्स्याय प्रलयाब्धिचराय च । हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १७ ॥ अकूपाराय बृहते नमो मन्दरधारिणे । क्षित्युद्धारविहाराय नम: शूकरमूर्तये ॥ १८ ॥ नमस्तेऽद्भ‍ुतसिंहाय साधुलोकभयापह । वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ १९ ॥ नमो भृगुणां पतये द‍ृप्तक्षत्रवनच्छिदे । नमस्ते रघुवर्याय रावणान्तकराय च ॥ २० ॥ नमस्ते वासुदेवाय नम: सङ्कर्षणाय च । प्रद्युम्नायनिरुद्धाय सात्वतां पतये नम: ॥ २१ ॥ नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने । म्‍लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ २२ ॥ भगवन् जीवलोकोऽयं मोहितस्तव मायया । अहं ममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ॥ २३ ॥ अहं चात्मात्मजागारदारार्थस्वजनादिषु । भ्रमामि स्वप्नकल्पेषु मूढ: सत्यधिया विभो ॥ २४ ॥ अनित्यानात्मदु:खेषु विपर्ययमतिर्ह्यहम् । द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मन: प्रियम् ॥ २५ ॥ यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भ‍वै: । अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्‌मुख: ॥ २६ ॥ नोत्सहेऽहं कृपणधी: कामकर्महतं मन: । रोद्धुं प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्तत: ॥ २७ ॥ सोऽहं तवाङ्‌घ्र्युपगतोऽस्म्यसतां दुरापं तच्चाप्यहं भवदनुग्रह ईश मन्ये । पुंसो भवेद् यर्हि संसरणापवर्ग- स्त्वय्यब्जनाभ सदुपासनया मति: स्यात् ॥ २८ ॥ नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे । पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ २९ ॥ नमस्ते वासुदेवाय सर्वभूतक्षयाय च । हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ ३० ॥
0
srimad_5_24
How does Lord Śrī Kṛṣṇa observe everything in the world?
श्रीशुक उवाच वैदर्भ्या: स तु सन्देशं निशम्य यदुनन्दन: । प्रगृह्य पाणिना पाणिं प्रहसन्निदमब्रवीत् ॥ १ ॥ श्रीभगवानुवाच तथाहमपि तच्चित्तो निद्रां च न लभे निशि । वेदाहं रुक्‍मिणा द्वेषान्ममोद्वाहो निवारित: ॥ २ ॥ तामानयिष्य उन्मथ्य राजन्यापसदान् मृधे । मत्परामनवद्याङ्गीमेधसोऽग्निशिखामिव ॥ ३ ॥ श्रीशुक उवाच उद्वाहर्क्षं च विज्ञाय रुक्‍मिण्या मधुसूदन: । रथ: संयुज्यतामाशु दारुकेत्याह सारथिम् ॥ ४ ॥ स चाश्वै: शैब्यसुग्रीवमेघपुष्पबलाहकै: । युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रत: ॥ ५ ॥ आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगै: । आनर्तादेकरात्रेण विदर्भानगमद्धयै: ॥ ६ ॥ राजा स कुण्डिनपति: पुत्रस्‍नेहवशानुग: । शिशुपालाय स्वां कन्यां दास्यन् कर्माण्यकारयत् ॥ ७ ॥ पुरं सम्मृष्टसंसिक्तमार्गरथ्याचतुष्पथम् । चित्रध्वजपताकाभिस्तोरणै: समलङ्कृतम् ॥ ८ ॥ स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितै: । जुष्टं स्‍त्रीपुरुषै: श्रीमद्गृहैरगुरुधूपितै: ॥ ९ ॥ पितृन् देवान् समभ्यर्च्य विप्रांश्च विधिवन्नृप । भोजयित्वा यथान्यायं वाचयामास मङ्गलम् ॥ १० ॥ सुस्‍नातां सुदतीं कन्यां कृतकौतुकमङ्गलाम् । आहतांशुकयुग्मेन भूषितां भूषणोत्तमै: ॥ ११ ॥ चक्रु: सामर्ग्यजुर्मन्त्रैर्वध्वा रक्षां द्विजोत्तमा: । पुरोहितोऽथर्वविद्वै जुहाव ग्रहशान्तये ॥ १२ ॥ हिरण्यरूप्यवासांसि तिलांश्च गुडमिश्रितान् । प्रादाद् धेनूश्च विप्रेभ्यो राजा विधिविदां वर: ॥ १३ ॥ एवं चेदिपती राजा दमघोष: सुताय वै । कारयामास मन्त्रज्ञै: सर्वमभ्युदयोचितम् ॥ १४ ॥ मदच्युद्भ‍िर्गजानीकै: स्यन्दनैर्हेममालिभि: । पत्त्यश्वसङ्कुलै: सैन्यै: परीत: कुण्डिनं ययौ ॥ १५ ॥ तं वै विदर्भाधिपति: समभ्येत्याभिपूज्य च । निवेशयामास मुदा कल्पितान्यनिवेशने ॥ १६ ॥ तत्र शाल्वो जरासन्धो दन्तवक्रो विदूरथ: । आजग्मुश्चैद्यपक्षीया: पौण्ड्रकाद्या: सहस्रश: ॥ १७ ॥ कृष्णरामद्विषो यत्ता: कन्यां चैद्याय साधितुम् । यद्यागत्य हरेत् कृष्णो रामाद्यैर्यदुभिर्वृत: ॥ १८ ॥ योत्स्याम: संहतास्तेन इति निश्चितमानसा: । आजग्मुर्भूभुज: सर्वे समग्रबलवाहना: ॥ १९ ॥ श्रुत्वैतद् भगवान् रामो विपक्षीयनृपोद्यमम् । कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कित: ॥ २० ॥ बलेन महता सार्धं भ्रातृस्‍नेहपरिप्लुत: । त्वरित: कुण्डिनं प्रागाद् गजाश्वरथपत्तिभि: ॥ २१ ॥ भीष्मकन्या वरारोहा काङ्‍क्षन्त्यागमनं हरे: । प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा ॥ २२ ॥ अहो त्रियामान्तरित उद्वाहो मेऽल्पराधस: । नागच्छत्यरविन्दाक्षो नाहं वेद्‍म्यत्र कारणम् । सोऽपि नावर्ततेऽद्यापि मत्सन्देशहरो द्विज: ॥ २३ ॥ अपि मय्यनवद्यात्मा द‍ृष्ट्वा किञ्चिज्जुगुप्सितम् । मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यम: ॥ २४ ॥ दुर्भगाया न मे धाता नानुकूलो महेश्वर: । देवी वा विमुखी गौरी रुद्राणी गिरिजा सती ॥ २५ ॥ एवं चिन्तयती बाला गोविन्दहृतमानसा । न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले ॥ २६ ॥ एवं वध्वा: प्रतीक्षन्त्या गोविन्दागमनं नृप । वाम ऊरुर्भुजो नेत्रमस्फुरन् प्रियभाषिण: ॥ २७ ॥ अथ कृष्णविनिर्दिष्ट: स एव द्विजसत्तम: । अन्त:पुरचरीं देवीं राजपुत्रीं ददर्श ह ॥ २८ ॥ सा तं प्रहृष्टवदनमव्यग्रात्मगतिं सती । आलक्ष्य लक्षणाभिज्ञा समपृच्छच्छुचिस्मिता ॥ २९ ॥ तस्या आवेदयत् प्राप्तं शशंस यदुनन्दनम् । उक्तं च सत्यवचनमात्मोपनयनं प्रति ॥ ३० ॥ तमागतं समाज्ञाय वैदर्भी हृष्टमानसा । न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा ॥ ३१ ॥ प्राप्तौ श्रुत्वा स्वदुहितुरुद्वाहप्रेक्षणोत्सुकौ । अभ्ययात्तूर्यघोषेण रामकृष्णौ समर्हणै: ॥ ३२ ॥ मधुपर्कमुपानीय वासांसि विरजांसि स: । उपायनान्यभीष्टानि विधिवत् समपूजयत् ॥ ३३ ॥ तयोर्निवेशनं श्रीमदुपाकल्प्य महामति: । ससैन्ययो: सानुगयोरातिथ्यं विदधे यथा ॥ ३४ ॥ एवं राज्ञां समेतानां यथावीर्यं यथावय: । यथाबलं यथावित्तं सर्वै: कामै: समर्हयत् ॥ ३५ ॥ कृष्णमागतमाकर्ण्य विदर्भपुरवासिन: । आगत्य नेत्राञ्जलिभि: पपुस्तन्मुखपङ्कजम् ॥ ३६ ॥ अस्यैव भार्या भवितुं रुक्‍मिण्यर्हति नापरा । असावप्यनवद्यात्मा भैष्म्या: समुचित: पति: ॥ ३७ ॥ किञ्चित्सुचरितं यन्नस्तेन तुष्टस्‍त्रिलोककृत् । अनुगृह्णातु गृह्णातु वैदर्भ्या: पाणिमच्युत: ॥ ३८ ॥ एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकस: । कन्या चान्त:पुरात् प्रागाद् भटैर्गुप्ताम्बिकालयम् ॥ ३९ ॥ पद्‍भ्यां विनिर्ययौ द्रष्टुं भवान्या: पादपल्ल‍वम् । सा चानुध्यायती सम्यङ्‍मुकुन्दचरणाम्बुजम् ॥ ४० ॥ यतवाङ्‍मातृभि: सार्धं सखीभि: परिवारिता । गुप्ता राजभटै: शूरै: सन्नद्धैरुद्यतायुधै: । मृदङ्गशङ्खपणवास्तूर्यभेर्यश्च जघ्निरे ॥ ४१ ॥ नानोपहारबलिभिर्वारमुख्या: सहस्रश: । स्रग्गन्धवस्‍त्राभरणैर्द्विजपत्न्‍य: स्वलङ्कृता: ॥ ४२ ॥ गायन्त्यश्च स्तुवन्तश्च गायका वाद्यवादका: । परिवार्य वधूं जग्मु: सूतमागधवन्दिन: ॥ ४३ ॥ आसाद्य देवीसदनं धौतपादकराम्बुजा । उपस्पृश्य शुचि: शान्ता प्रविवेशाम्बिकान्तिकम् ॥ ४४ ॥ तां वै प्रवयसो बालां विधिज्ञा विप्रयोषित: । भवानीं वन्दयांचक्रुर्भवपत्नीं भवान्विताम् ॥ ४५ ॥ नमस्ये त्वाम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम् । भूयात् पतिर्मे भगवान् कृष्णस्तदनुमोदताम् ॥ ४६ ॥ अद्भ‍िर्गन्धाक्षतैर्धूपैर्वास:स्रङ्‍माल्यभूषणै: । नानोपहारबलिभि: प्रदीपावलिभि: पृथक् ॥ ४७ ॥ विप्रस्‍त्रिय: पतिमतीस्तथा तै: समपूजयत् । लवणापूपताम्बूलकण्ठसूत्रफलेक्षुभि: ॥ ४८ ॥ तस्यै स्‍त्रियस्ता: प्रददु: शेषां युयुजुराशिष: । ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधू: ॥ ४९ ॥ मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात् । प्रगृह्य पाणिना भृत्यां रत्नमुद्रोपशोभिना ॥ ५० ॥ तां देवमायामिव धीरमोहिनीं सुमध्यमां कुण्डलमण्डिताननाम् । श्यामां नितम्बार्पितरत्नमेखलां व्यञ्जत्स्तनीं कुन्तलशङ्कितेक्षणाम् । शुचिस्मितां बिम्बफलाधरद्युति- शोणायमानद्विजकुन्दकुड्‍मलाम् ॥ ५१ ॥ पदा चलन्तीं कलहंसगामिनीं सिञ्जत्कलानूपुरधामशोभिना । विलोक्य वीरा मुमुहु: समागता यशस्विनस्तत्कृतहृच्छयार्दिता: ॥ ५२ ॥ यां वीक्ष्य ते नृपतयस्तदुदारहास- व्रीदावलोकहृतचेतस उज्झितास्‍त्रा: । पेतु: क्षितौ गजरथाश्वगता विमूढा यात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम् ॥ ५३ ॥ सैवं शनैश्चलयती चलपद्मकोशौ प्राप्तिं तदा भगवत: प्रसमीक्षमाणा । उत्सार्य वामकरजैरलकानपाङ्गै: प्राप्तान् ह्रियैक्षत नृपान् दद‍ृशेऽच्युतं च ॥ ५४ ॥ तां राजकन्यां रथमारुरुक्षतीं जहार कृष्णो द्विषतां समीक्षताम् ॥ ५५ ॥ रथं समारोप्य सुपर्णलक्षणं राजन्यचक्रं परिभूय माधव: । ततो ययौ रामपुरोगम: शनै: श‍ृगालमध्यादिव भागहृद्धरि: ॥ ५६ ॥ तं मानिन: स्वाभिभवं यश:क्षयं परे जरासन्धमुखा न सेहिरे । अहो धिगस्मान् यश आत्तधन्वनां गोपैर्हृतं केशरिणां मृगैरिव ॥ ५७ ॥
0
srimad_11_16
What questions did Vidura ask Uddhava about the family of Lord Krishna?
श्रीशुक उवाच एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्‍त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥ यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वर: । पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥ राजोवाच कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गम: । कदा वा सह संवाद एतद्वर्णय न: प्रभो ॥ ३ ॥ न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मन: । तस्मिन् वरीयसि प्रश्न: साधुवादोपबृंहित: ॥ ४ ॥ सूत उवाच स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता । प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति ॥ ५ ॥ श्रीशुक उवाच यदा तु राजा स्वसुतानसाधून् पुष्णन्नधर्मेण विनष्टद‍ृष्टि: । भ्रातुर्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥ यदा सभायां कुरुदेवदेव्या: केशाभिमर्शं सुतकर्म गर्ह्यम् । न वारयामास नृप: स्‍नुषाया: स्वास्रैर्हरन्त्या: कुचकुङ्कुमानि ॥ ७ ॥ द्यूते त्वधर्मेण जितस्य साधो: सत्यावलम्बस्य वनं गतस्य । न याचतोऽदात्समयेन दायं तमोजुषाणो यदजातशत्रो: ॥ ८ ॥ यदा च पार्थप्रहित: सभायां जगद्गुरुर्यानि जगाद कृष्ण: । न तानि पुंसाममृतायनानि राजोरु मेने क्षतपुण्यलेश: ॥ ९ ॥ यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्ट: किल पूर्वजेन । अथाह तन्मन्त्रद‍ृशां वरीयान् यन्मन्त्रिणो वैदुरिकं वदन्ति ॥ १० ॥ अजातशत्रो: प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवाग: । सहानुजो यत्र वृकोदराहि: श्वसन् रुषा यत्त्वमलं बिभेषि ॥ ११ ॥ पार्थांस्तु देवो भगवान्मुकुन्दो गृहीतवान् सक्षितिदेवदेव: । आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेषनृदेवदेव: ॥ १२ ॥ स एष दोष: पुरुषद्विडास्ते गृहान् प्रविष्टो यमपत्यमत्या । पुष्णासि कृष्णाद्विमुखो गतश्री- स्त्यजाश्वशैवं कुलकौशलाय ॥ १३ ॥ इत्यूचिवांस्तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण । असत्कृत: सत्स्पृहणीयशील: क्षत्ता सकर्णानुजसौबलेन ॥ १४ ॥ क एनमत्रोपजुहाव जिह्मं दास्या: सुतं यद्बलिनैव पुष्ट: । तस्मिन् प्रतीप: परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्‌वसान: ॥ १५ ॥ स्वयं धनुर्द्वारि निधाय मायां र्भ्रातु: पुरो मर्मसु ताडितोऽपि । स इत्थमत्युल्बणकर्णबाणै- र्गतव्यथोऽयादुरु मानयान: ॥ १६ ॥ स निर्गत: कौरवपुण्यलब्धो गजाह्वयात्तीर्थपद: पदानि । अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां अधिष्ठितो यानि सहस्रमूर्ति: ॥ १७ ॥ पुरेषु पुण्योपवनाद्रिकुञ्जे- ष्वपङ्कतोयेषु सरित्सर:सु । अनन्तलिङ्गै: समलङ्कृतेषु चचार तीर्थायतनेष्वनन्य: ॥ १८ ॥ गां पर्यटन्मेध्यविविक्तवृत्ति: सदाप्लुतोऽध:शयनोऽवधूत: । अलक्षित: स्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि ॥ १९ ॥ इत्थं व्रजन् भारतमेव वर्षं कालेन यावद्‍गतवान् प्रभासम् । तावच्छशास क्षितिमेकचक्रा- मेकातपत्रामजितेन पार्थ: ॥ २० ॥ तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्निसंश्रयम् । संस्पर्धया दग्धमथानुशोचन् सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥ तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायो: । तीर्थं सुदासस्य गवां गुहस्य यच्छ्राद्धदेवस्य स आसिषेवे ॥ २२ ॥ अन्यानि चेह द्विजदेवदेवै: कृतानि नानायतनानि विष्णो: । प्रत्यङ्गमुख्याङ्कितमन्दिराणि यद्दर्शनात्कृष्णमनुस्मरन्ति ॥ २३ ॥ ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान् कुरुजाङ्गलांश्च । कालेन तावद्यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्श ॥ २४ ॥ स वासुदेवानुचरं प्रशान्तं बृहस्पते: प्राक् तनयं प्रतीतम् । आलिङ्ग्‍य गाढं प्रणयेन भद्रं स्वानामपृच्छद्भगवत्प्रजानाम् ॥ २५ ॥ कच्चित्पुराणौ पुरुषौ स्वनाभ्य- पाद्मानुवृत्त्येह किलावतीर्णौ । आसात उर्व्या: कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥ कच्चित्कुरूणां परम: सुहृन्नो भाम: स आस्ते सुखमङ्ग शौरि: । यो वै स्वसृणां पितृवद्ददाति वरान् वदान्यो वरतर्पणेन ॥ २७ ॥ कच्चिद्वरूथाधिपतिर्यदूनां प्रद्युम्न आस्ते सुखमङ्ग वीर: । यं रुक्‍मिणी भगवतोऽभिलेभे आराध्य विप्रान् स्मरमादिसर्गे ॥ २८ ॥ कच्चित्सुखं सात्वतवृष्णिभोज- दाशार्हकाणामधिप: स आस्ते । यमभ्यषिञ्चच्छतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात् ॥ २९ ॥ कच्चिद्धरे: सौम्य सुत: सद‍ृक्ष आस्तेऽग्रणी रथिनां साधु साम्ब: । असूत यं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे ॥ ३० ॥ क्षेमं स कच्चिद्युयुधान आस्ते य: फाल्गुनाल्लब्धधनूरहस्य: । लेभेऽञ्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१ ॥ कच्चिद् बुध: स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्न: । य: कृष्णपादाङ्कितमार्गपांसु- ष्वचेष्टत प्रेमविभिन्नधैर्य: ॥ ३२ ॥ कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातु: । या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानमर्थम् ॥ ३३ ॥ अपिस्विदास्ते भगवान् सुखं वो य: सात्वतां कामदुघोऽनिरुद्ध: । यमामनन्ति स्म हि शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम् ॥ ३४ ॥ अपिस्विदन्ये च निजात्मदैव- मनन्यवृत्त्या समनुव्रता ये । हृदीकसत्यात्मजचारुदेष्ण- गदादय: स्वस्ति चरन्ति सौम्य ॥ ३५ ॥ अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्म: परिपाति सेतुम् । दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ ३६ ॥ किं वा कृताघेष्वघमत्यमर्षी भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् । यस्याङ्‌घ्रि पातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥ कच्चिद्यशोधा रथयूथपानां गाण्डीवधन्वोपरतारिरास्ते । अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस्तुतोष ॥ ३८ ॥ यमावुतस्वित्तनयौ पृथाया: पार्थैर्वृतौ पक्ष्मभिरक्षिणीव । रेमात उद्दाय मृधे स्वरिक्थं परात्सुपर्णाविव वज्रिवक्त्रात् ॥ ३९ ॥ अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापि तेन । यस्त्वेकवीरोऽधिरथो विजिग्ये धनुर्द्वितीय: ककुभश्चतस्र: ॥ ४० ॥ सौम्यानुशोचे तमध:पतन्तं भ्रात्रे परेताय विदुद्रुहे य: । निर्यापितो येन सुहृत्स्वपुर्या अहं स्वपुत्रान् समनुव्रतेन ॥ ४१ ॥ सोऽहं हरेर्मर्त्यविडम्बनेन द‍ृशो नृणां चालयतो विधातु: । नान्योपलक्ष्य: पदवीं प्रसादा- च्चरामि पश्यन् गतविस्मयोऽत्र ॥ ४२ ॥ नूनं नृपाणां त्रिमदोत्पथानां महीं मुहुश्चालयतां चमूभि: । वधात्प्रपन्नार्तिजिहीर्षयेशो- ऽप्युपैक्षताघं भगवान् कुरूणाम् ॥ ४३ ॥ अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् । नन्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतन्त्रम् ॥ ४४ ॥ तस्य प्रपन्नाखिललोकपाना- मवस्थितानामनुशासने स्वे । अर्थाय जातस्य यदुष्वजस्य वार्तां सखे कीर्तय तीर्थकीर्ते: ॥ ४५ ॥
1
srimad_3_1
What was the result of King Purañjana's attachment to material things?
श्रीशुक उवाच स उपस्पृश्य सलिलं दंशितो धृतकार्मुक: । नय मां द्युमत: पार्श्वं वीरस्येत्याह सारथिम् ॥ १ ॥ विधमन्तं स्वसैन्यानि द्युमन्तं रुक्‍मिणीसुत: । प्रतिहत्य प्रत्यविध्यान्नाराचैरष्टभि: स्मयन् ॥ २ ॥ चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत् । द्वाभ्यं धनुश्च केतुं च शरेणान्येन वै शिर: ॥ ३ ॥ गदसात्यकिसाम्बाद्या जघ्नु: सौभपतेर्बलम् । पेतु: समुद्रे सौभेया: सर्वे सञ्छिन्नकन्धरा: ॥ ४ ॥ एवं यदूनां शाल्वानां निघ्नतामितरेतरम् । युद्धं त्रिनवरात्रं तदभूत्तुमुलमुल्बणम् ॥ ५ ॥ इन्द्रप्रस्थं गत: कृष्ण आहूतो धर्मसूनुना । राजसूयेऽथ निवृत्ते शिशुपाले च संस्थिते ॥ ६ ॥ कुरुवृद्धाननुज्ञाप्य मुनींश्च ससुतां पृथाम् । निमित्तान्यतिघोराणि पश्यन् द्वारवतीं ययौ ॥ ७ ॥ आह चाहमिहायात आर्यमिश्राभिसङ्गत: । राजन्याश्चैद्यपक्षीया नूनं हन्यु: पुरीं मम ॥ ८ ॥ वीक्ष्य तत् कदनं स्वानां निरूप्य पुररक्षणम् । सौभं च शाल्वराजं च दारुकं प्राह केशव: ॥ ९ ॥ रथं प्रापय मे सूत शाल्वस्यान्तिकमाशु वै । सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम् ॥ १० ॥ इत्युक्तश्चोदयामास रथमास्थाय दारुक: । विशन्तं दद‍ृशु: सर्वे स्वे परे चारुणानुजम् ॥ ११ ॥ शाल्वश्च कृष्णमालोक्य हतप्रायबलेश्वर: । प्राहरत् कृष्णसूताय शक्तिं भीमरवां मृधे ॥ १२ ॥ तामापतन्तीं नभसि महोल्कामिव रंहसा । भासयन्तीं दिश: शौरि: सायकै: शतधाच्छिनत् ॥ १३ ॥ तं च षोडशभिर्विद्ध्वा बाणै: सौभं च खे भ्रमत् । अविध्यच्छरसन्दोहै: खं सूर्य इव रश्मिभि: ॥ १४ ॥ शाल्व: शौरेस्तु दो: सव्यं सशार्ङ्गं शार्ङ्गधन्वन: । बिभेद न्यपतद्धस्ताच्छार्ङ्गमासीत्तदद्भ‍ुतम् ॥ १५ ॥ हाहाकारो महानासीद् भूतानां तत्र पश्यताम् । निनद्य सौभराडुच्चैरिदमाह जनार्दनम् ॥ १६ ॥ यत्त्वया मूढ न: सख्युर्भ्रातुर्भार्या हृतेक्षताम् । प्रमत्त: स सभामध्ये त्वया व्यापादित: सखा ॥ १७ ॥ तं त्वाद्य निशितैर्बाणैरपराजितमानिनम् । नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रत: ॥ १८ ॥ श्रीभगवानुवाच वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम् । पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिण: ॥ १९ ॥ इत्युक्त्वा भगवाञ्छाल्वं गदया भीमवेगया । तताड जत्रौ संरब्ध: स चकम्पे वमन्नसृक् ॥ २० ॥ गदायां सन्निवृत्तायां शाल्वस्त्वन्तरधीयत । ततो मुहूर्त आगत्य पुरुष: शिरसाच्युतम् । देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन् ॥ २१ ॥ कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल । बद्ध्वापनीत: शाल्वेन सौनिकेन यथा पशु: ॥ २२ ॥ निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गत: । विमनस्को घृणी स्‍नेहाद् बभाषे प्राकृतो यथा ॥ २३ ॥ कथं राममसम्भ्रान्तं जित्वाजेयं सुरासुरै: । शाल्वेनाल्पीयसा नीत: पिता मे बलवान् विधि: ॥ २४ ॥ इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थित: । वसुदेवमिवानीय कृष्णं चेदमुवाच स: ॥ २५ ॥ एष ते जनिता तातो यदर्थमिह जीवसि । वधिष्ये वीक्षतस्तेऽमुमीशश्चेत् पाहि बालिश ॥ २६ ॥ एवं निर्भर्त्स्य मायावी खड्‍गेनानकदुन्दुभे: । उत्कृत्य शिर आदाय खस्थं सौभं समाविशत् ॥ २७ ॥ ततो मुहूर्तं प्रकृतावुपप्लुत: स्वबोध आस्ते स्वजनानुषङ्गत: । महानुभावस्तदबुध्यदासुरीं मायां स शाल्वप्रसृतां मयोदिताम् ॥ २८ ॥ न तत्र दूतं न पितु: कलेवरं प्रबुद्ध आजौ समपश्यदच्युत: । स्वाप्नं यथा चाम्बरचारिणं रिपुं सौभस्थमालोक्य निहन्तुमुद्यत: ॥ २९ ॥ एवं वदन्ति राजर्षे ऋषय: के च नान्विता: । यत् स्ववाचो विरुध्येत नूनं ते न स्मरन्त्युत ॥ ३० ॥ क्व‍ शोकमोहौ स्‍नेहो वा भयं वा येऽज्ञसम्भवा: । क्व‍ चाखण्डितविज्ञानज्ञानैश्वर्यस्त्वखण्डित: ॥ ३१ ॥ यत्पादसेवोर्जितयात्मविद्यया हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् । लभन्त आत्मीयमनन्तमैश्वरं कुतो नु मोह: परमस्य सद्गते: ॥ ३२ ॥ तं शस्‍त्रपूगै: प्रहरन्तमोजसा शाल्वं शरै: शौरिरमोघविक्रम: । विद्ध्वाच्छिनद् वर्म धनु: शिरोमणिं सौभं च शत्रोर्गदया रुरोज ह ॥ ३३ ॥ तत् कृष्णहस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा । विसृज्य तद् भूतलमास्थितो गदा- मुद्यम्य शाल्वोऽच्युतमभ्यगाद्‌द्रुतम् ॥ ३४ ॥ आधावत: सगदं तस्य बाहुं भल्ल‍ेन छित्त्वाथ रथाङ्गमद्भ‍ुतम् । वधाय शाल्वस्य लयार्कसन्निभं बिभ्रद् बभौ सार्क इवोदयाचल: ॥ ३५ ॥ जहार तेनैव शिर: सकुण्डलं किरीटयुक्तं पुरुमायिनो हरि: । वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस्तदा नृणाम् ॥ ३६ ॥ तस्मिन् निपतिते पापे सौभे च गदया हते । नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिता: । सखीनामपचितिं कुर्वन्दन्तवक्रो रुषाभ्यगात् ॥ ३७ ॥
0
srimad_4_27
What qualities and instructions guided Mahārāja Parīkṣit's rule as a king?
श्रीभगवानुवाच मल्ल‍क्षणमिमं कायं लब्ध्वा मद्धर्म आस्थित: । आनन्दं परमात्मानमात्मस्थं समुपैति माम् ॥ १ ॥ गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया । गुणेषु मायामात्रेषु द‍ृश्यमानेष्ववस्तुत: । वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणै: ॥ २ ॥ सङ्गं न कुर्यादसतां शिश्न‍ोदरतृपां क्व‍‍चित् । तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ॥ ३ ॥ ऐल: सम्राडिमां गाथामगायत बृहच्छ्रवा: । उर्वशीविरहान् मुह्यन् निर्विण्ण: शोकसंयमे ॥ ४ ॥ त्यक्त्वात्मानं व्रजन्तीं तां नग्न उन्मत्तवन्नृप: । विलपन्नन्वगाज्जाये घोरे तिष्ठेति विक्लव: ॥ ५ ॥ कामानतृप्तोऽनुजुषन् क्षुल्ल‍कान् वर्षयामिनी: । न वेद यान्तीर्नायान्तीरुर्वश्याकृष्टचेतन: ॥ ६ ॥ ऐल उवाच अहो मे मोहविस्तार: कामकश्मलचेतस: । देव्या गृहीतकण्ठस्य नायु:खण्डा इमे स्मृता: ॥ ७ ॥ नाहं वेदाभिनिर्मुक्त: सूर्यो वाभ्युदितोऽमुया । मूषितो वर्षपूगानां बताहानि गतान्युत ॥ ८ ॥ अहो मे आत्मसम्मोहो येनात्मा योषितां कृत: । क्रीडामृगश्चक्रवर्ती नरदेवशिखामणि: ॥ ९ ॥ सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम् । यान्तीं स्‍त्रियं चान्वगमं नग्न उन्मत्तवद् रुदन् ॥ १० ॥ कुतस्तस्यानुभाव: स्यात् तेज ईशत्वमेव वा । योऽन्वगच्छंस्‍त्रियं यान्तीं खरवत् पादताडित: ॥ ११ ॥ किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा । किं विविक्तेन मौनेन स्‍त्रीभिर्यस्य मनो हृतम् ॥ १२ ॥ स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डितमानिनम् । योऽहमीश्वरतां प्राप्य स्‍त्रीभिर्गोखरवज्जित: ॥ १३ ॥ सेवतो वर्षपूगान् मे उर्वश्या अधरासवम् । न तृप्यत्यात्मभू: कामो वह्निराहुतिभिर्यथा ॥ १४ ॥ पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभु: । आत्मारामेश्वरमृते भगवन्तमधोक्षजम् ॥ १५ ॥ बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मते: । मनोगतो महामोहो नापयात्यजितात्मन: ॥ १६ ॥ किमेतया नोऽपकृतं रज्ज्वा वा सर्पचेतस: । द्रष्टु: स्वरूपाविदुषो योऽहं यदजितेन्द्रिय: ॥ १७ ॥ क्व‍ायं मलीमस: कायो दौर्गन्ध्याद्यात्मकोऽशुचि: । क्व‍ गुणा: सौमनस्याद्या ह्यध्यासोऽविद्यया कृत: ॥ १८ ॥ पित्रो: किं स्वं नु भार्याया: स्वामिनोऽग्ने: श्वगृध्रयो: । किमात्मन: किं सुहृदामिति यो नावसीयते ॥ १९ ॥ तस्मिन् कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते । अहो सुभद्रं सुनसं सुस्मितं च मुखं स्‍त्रिय: ॥ २० ॥ त्वङ्‍मांसरुधिरस्‍नायुमेदोमज्जास्थिसंहतौ । विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥ २१ ॥ अथापि नोपसज्जेत स्‍त्रीषु स्‍त्रैणेषु चार्थवित् । विषयेन्द्रियसंयोगान्मन: क्षुभ्यति नान्यथा ॥ २२ ॥ अद‍ृष्टादश्रुताद् भावान्न भाव उपजायते । असम्प्रयुञ्जत: प्राणान् शाम्यति स्तिमितं मन: ॥ २३ ॥ तस्मात् सङ्गो न कर्तव्य: स्‍त्रीषु स्‍त्रैणेषु चेन्द्रियै: । विदुषां चाप्यविस्रब्ध: षड्‍वर्ग: किमु माद‍ृशाम् ॥ २४ ॥ श्रीभगवानुवाच एवं प्रगायन् नृपदेवदेव: स उर्वशीलोकमथो विहाय । आत्मानमात्मन्यवगम्य मां वै उपारमज्ज्ञानविधूतमोह: ॥ २५ ॥ ततो दु:सङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् । सन्त एवास्य छिन्दन्ति मनोव्यासङ्गमुक्तिभि: ॥ २६ ॥ सन्तोऽनपेक्षा मच्चित्ता: प्रशान्ता: समदर्शिन: । निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहा: ॥ २७ ॥ तेषु नित्यं महाभाग महाभागेषु मत्कथा: । सम्भवन्ति हि ता नृणां जुषतां प्रपुनन्त्यघम् ॥ २८ ॥ ता ये श‍ृण्वन्ति गायन्ति ह्यनुमोदन्ति चाद‍ृता: । मत्परा: श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि ॥ २९ ॥ भक्तिं लब्धवत: साधो: किमन्यदवशिष्यते । मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥ ३० ॥ यथोपश्रयमाणस्य भगवन्तं विभावसुम् । शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा ॥ ३१ ॥ निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् । सन्तो ब्रह्मविद: शान्ता नौर्दृढेवाप्सु मज्जताम् ॥ ३२ ॥ अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम् । धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम् ॥ ३३ ॥ सन्तो दिशन्ति चक्षूंषि बहिरर्क: समुत्थित: । देवता बान्धवा: सन्त: सन्त आत्माहमेव च ॥ ३४ ॥ वैतसेनस्ततोऽप्येवमुर्वश्या लोकनिष्पृह: । मुक्तसङ्गो महीमेतामात्मारामश्चचार ह ॥ ३५ ॥
0
srimad_1_16
Who was the son of Mahārāja Khaṭvāṅga?
श्रीशुक उवाच एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्‍त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥ यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वर: । पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥ राजोवाच कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गम: । कदा वा सह संवाद एतद्वर्णय न: प्रभो ॥ ३ ॥ न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मन: । तस्मिन् वरीयसि प्रश्न: साधुवादोपबृंहित: ॥ ४ ॥ सूत उवाच स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता । प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति ॥ ५ ॥ श्रीशुक उवाच यदा तु राजा स्वसुतानसाधून् पुष्णन्नधर्मेण विनष्टद‍ृष्टि: । भ्रातुर्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥ यदा सभायां कुरुदेवदेव्या: केशाभिमर्शं सुतकर्म गर्ह्यम् । न वारयामास नृप: स्‍नुषाया: स्वास्रैर्हरन्त्या: कुचकुङ्कुमानि ॥ ७ ॥ द्यूते त्वधर्मेण जितस्य साधो: सत्यावलम्बस्य वनं गतस्य । न याचतोऽदात्समयेन दायं तमोजुषाणो यदजातशत्रो: ॥ ८ ॥ यदा च पार्थप्रहित: सभायां जगद्गुरुर्यानि जगाद कृष्ण: । न तानि पुंसाममृतायनानि राजोरु मेने क्षतपुण्यलेश: ॥ ९ ॥ यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्ट: किल पूर्वजेन । अथाह तन्मन्त्रद‍ृशां वरीयान् यन्मन्त्रिणो वैदुरिकं वदन्ति ॥ १० ॥ अजातशत्रो: प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवाग: । सहानुजो यत्र वृकोदराहि: श्वसन् रुषा यत्त्वमलं बिभेषि ॥ ११ ॥ पार्थांस्तु देवो भगवान्मुकुन्दो गृहीतवान् सक्षितिदेवदेव: । आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेषनृदेवदेव: ॥ १२ ॥ स एष दोष: पुरुषद्विडास्ते गृहान् प्रविष्टो यमपत्यमत्या । पुष्णासि कृष्णाद्विमुखो गतश्री- स्त्यजाश्वशैवं कुलकौशलाय ॥ १३ ॥ इत्यूचिवांस्तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण । असत्कृत: सत्स्पृहणीयशील: क्षत्ता सकर्णानुजसौबलेन ॥ १४ ॥ क एनमत्रोपजुहाव जिह्मं दास्या: सुतं यद्बलिनैव पुष्ट: । तस्मिन् प्रतीप: परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्‌वसान: ॥ १५ ॥ स्वयं धनुर्द्वारि निधाय मायां र्भ्रातु: पुरो मर्मसु ताडितोऽपि । स इत्थमत्युल्बणकर्णबाणै- र्गतव्यथोऽयादुरु मानयान: ॥ १६ ॥ स निर्गत: कौरवपुण्यलब्धो गजाह्वयात्तीर्थपद: पदानि । अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां अधिष्ठितो यानि सहस्रमूर्ति: ॥ १७ ॥ पुरेषु पुण्योपवनाद्रिकुञ्जे- ष्वपङ्कतोयेषु सरित्सर:सु । अनन्तलिङ्गै: समलङ्कृतेषु चचार तीर्थायतनेष्वनन्य: ॥ १८ ॥ गां पर्यटन्मेध्यविविक्तवृत्ति: सदाप्लुतोऽध:शयनोऽवधूत: । अलक्षित: स्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि ॥ १९ ॥ इत्थं व्रजन् भारतमेव वर्षं कालेन यावद्‍गतवान् प्रभासम् । तावच्छशास क्षितिमेकचक्रा- मेकातपत्रामजितेन पार्थ: ॥ २० ॥ तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्निसंश्रयम् । संस्पर्धया दग्धमथानुशोचन् सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥ तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायो: । तीर्थं सुदासस्य गवां गुहस्य यच्छ्राद्धदेवस्य स आसिषेवे ॥ २२ ॥ अन्यानि चेह द्विजदेवदेवै: कृतानि नानायतनानि विष्णो: । प्रत्यङ्गमुख्याङ्कितमन्दिराणि यद्दर्शनात्कृष्णमनुस्मरन्ति ॥ २३ ॥ ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान् कुरुजाङ्गलांश्च । कालेन तावद्यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्श ॥ २४ ॥ स वासुदेवानुचरं प्रशान्तं बृहस्पते: प्राक् तनयं प्रतीतम् । आलिङ्ग्‍य गाढं प्रणयेन भद्रं स्वानामपृच्छद्भगवत्प्रजानाम् ॥ २५ ॥ कच्चित्पुराणौ पुरुषौ स्वनाभ्य- पाद्मानुवृत्त्येह किलावतीर्णौ । आसात उर्व्या: कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥ कच्चित्कुरूणां परम: सुहृन्नो भाम: स आस्ते सुखमङ्ग शौरि: । यो वै स्वसृणां पितृवद्ददाति वरान् वदान्यो वरतर्पणेन ॥ २७ ॥ कच्चिद्वरूथाधिपतिर्यदूनां प्रद्युम्न आस्ते सुखमङ्ग वीर: । यं रुक्‍मिणी भगवतोऽभिलेभे आराध्य विप्रान् स्मरमादिसर्गे ॥ २८ ॥ कच्चित्सुखं सात्वतवृष्णिभोज- दाशार्हकाणामधिप: स आस्ते । यमभ्यषिञ्चच्छतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात् ॥ २९ ॥ कच्चिद्धरे: सौम्य सुत: सद‍ृक्ष आस्तेऽग्रणी रथिनां साधु साम्ब: । असूत यं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे ॥ ३० ॥ क्षेमं स कच्चिद्युयुधान आस्ते य: फाल्गुनाल्लब्धधनूरहस्य: । लेभेऽञ्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१ ॥ कच्चिद् बुध: स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्न: । य: कृष्णपादाङ्कितमार्गपांसु- ष्वचेष्टत प्रेमविभिन्नधैर्य: ॥ ३२ ॥ कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातु: । या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानमर्थम् ॥ ३३ ॥ अपिस्विदास्ते भगवान् सुखं वो य: सात्वतां कामदुघोऽनिरुद्ध: । यमामनन्ति स्म हि शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम् ॥ ३४ ॥ अपिस्विदन्ये च निजात्मदैव- मनन्यवृत्त्या समनुव्रता ये । हृदीकसत्यात्मजचारुदेष्ण- गदादय: स्वस्ति चरन्ति सौम्य ॥ ३५ ॥ अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्म: परिपाति सेतुम् । दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ ३६ ॥ किं वा कृताघेष्वघमत्यमर्षी भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् । यस्याङ्‌घ्रि पातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥ कच्चिद्यशोधा रथयूथपानां गाण्डीवधन्वोपरतारिरास्ते । अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस्तुतोष ॥ ३८ ॥ यमावुतस्वित्तनयौ पृथाया: पार्थैर्वृतौ पक्ष्मभिरक्षिणीव । रेमात उद्दाय मृधे स्वरिक्थं परात्सुपर्णाविव वज्रिवक्त्रात् ॥ ३९ ॥ अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापि तेन । यस्त्वेकवीरोऽधिरथो विजिग्ये धनुर्द्वितीय: ककुभश्चतस्र: ॥ ४० ॥ सौम्यानुशोचे तमध:पतन्तं भ्रात्रे परेताय विदुद्रुहे य: । निर्यापितो येन सुहृत्स्वपुर्या अहं स्वपुत्रान् समनुव्रतेन ॥ ४१ ॥ सोऽहं हरेर्मर्त्यविडम्बनेन द‍ृशो नृणां चालयतो विधातु: । नान्योपलक्ष्य: पदवीं प्रसादा- च्चरामि पश्यन् गतविस्मयोऽत्र ॥ ४२ ॥ नूनं नृपाणां त्रिमदोत्पथानां महीं मुहुश्चालयतां चमूभि: । वधात्प्रपन्नार्तिजिहीर्षयेशो- ऽप्युपैक्षताघं भगवान् कुरूणाम् ॥ ४३ ॥ अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् । नन्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतन्त्रम् ॥ ४४ ॥ तस्य प्रपन्नाखिललोकपाना- मवस्थितानामनुशासने स्वे । अर्थाय जातस्य यदुष्वजस्य वार्तां सखे कीर्तय तीर्थकीर्ते: ॥ ४५ ॥
0
srimad_9_10
What did the sages and thinkers do upon hearing Lord Boar's roar?
श्रीशुक उवाच एवं भगवतादिष्टो दुर्वासश्चक्रतापित: । अम्बरीषमुपावृत्य तत्पादौ दु:खितोऽग्रहीत् ॥ १ ॥ तस्य सोद्यममावीक्ष्य पादस्पर्शविलज्जित: । अस्तावीत् तद्धरेरस्त्रं कृपया पीडितो भृशम् ॥ २ ॥ अम्बरीष उवाच त्वमग्निर्भगवान् सूर्यस्त्वं सोमो ज्योतिषां पति: । त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च ॥ ३ ॥ सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय । सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते ॥ ४ ॥ त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिलयज्ञभुक् । त्वं लोकपाल: सर्वात्मा त्वं तेज: पौरुषं परम् ॥ ५ ॥ नम: सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे । त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भ‍ुतकर्मणे गृणे ॥ ६ ॥ त्वत्तेजसा धर्ममयेन संहृतं तम: प्रकाशश्च द‍ृशो महात्मनाम् । दुरत्ययस्ते महिमा गिरां पते त्वद्रूपमेतत् सदसत् परावरम् ॥ ७ ॥ यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टोऽजित दैत्यदानवम् । बाहूदरोर्वङ्‌घ्रिशिरोधराणि वृश्चन्नजस्रं प्रधने विराजसे ॥ ८ ॥ स त्वं जगत् त्राण खलप्रहाणये निरूपित: सर्वसहो गदाभृता । विप्रस्य चास्मत्कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि न: ॥ ९ ॥ यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठित: । कुलं नो विप्रदैवं चेद् द्विजो भवतु विज्वर: ॥ १० ॥ यदि नो भगवान् प्रीत एक: सर्वगुणाश्रय: । सर्वभूतात्मभावेन द्विजो भवतु विज्वर: ॥ ११ ॥ श्रीशुक उवाच इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् । अशाम्यत् सर्वतो विप्रं प्रदहद् राजयाञ्चया ॥ १२ ॥ स मुक्तोऽस्त्राग्नितापेन दुर्वास: स्वस्तिमांस्तत: । प्रशशंस तमुर्वीशं युञ्जान: परमाशिष: ॥ १३ ॥ दुर्वासा उवाच अहो अनन्तदासानां महत्त्वं द‍ृष्टमद्य मे । कृतागसोऽपि यद् राजन् मङ्गलानि समीहसे ॥ १४ ॥ दुष्कर: को नु साधूनां दुस्त्यजो वा महात्मनाम् । यै: संगृहीतो भगवान् सात्वतामृषभो हरि: ॥ १५ ॥ यन्नामश्रुतिमात्रेण पुमान् भवति निर्मल: । तस्य तीर्थपद: किं वा दासानामवशिष्यते ॥ १६ ॥ राजन्ननुगृहीतोऽहं त्वयातिकरुणात्मना । मदघं पृष्ठत: कृत्वा प्राणा यन्मेऽभिरक्षिता: ॥ १७ ॥ राजा तमकृताहार: प्रत्यागमनकाङ्क्षuया । चरणावुपसङ्गृह्य प्रसाद्य समभोजयत् ॥ १८ ॥ सोऽशित्वाद‍ृतमानीतमातिथ्यं सार्वकामिकम् । तृप्तात्मा नृपतिं प्राह भुज्यतामिति सादरम् ॥ १९ ॥ प्रीतोऽस्म्यनुगृहीतोऽस्मि तव भागवतस्य वै । दर्शनस्पर्शनालापैरातिथ्येनात्ममेधसा ॥ २० ॥ कर्मावदातमेतत् ते गायन्ति स्व:स्त्रियो मुहु: । कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् ॥ २१ ॥ श्रीशुक उवाच एवं सङ्कीर्त्य राजानं दुर्वास: परितोषित: । ययौ विहायसामन्‍त्र्य ब्रह्मलोकमहैतुकम् ॥ २२ ॥ संवत्सरोऽत्यगात् तावद् यावता नागतो गत: । मुनिस्तद्दर्शनाकाङ्क्षोत राजाब्भक्षो बभूव ह ॥ २३ ॥ गतेऽथ दुर्वाससि सोऽम्बरीषो द्विजोपयोगातिपवित्रमाहरत् । ऋषेर्विमोक्षं व्यसनं च वीक्ष्य मेने स्ववीर्यं च परानुभावम् ॥ २४ ॥ एवं विधानेकगुण: स राजा परात्मनि ब्रह्मणि वासुदेवे । क्रियाकलापै: समुवाह भक्तिं ययाविरिञ्‍च्यान् निरयांश्चकार ॥ २५ ॥ श्रीशुक उवाच अथाम्बरीषस्तनयेषु राज्यं समानशीलेषु विसृज्य धीर: । वनं विवेशात्मनि वासुदेवे मनो दधद् ध्वस्तगुणप्रवाह: ॥ २६ ॥ इत्येतत् पुण्यमाख्यानमम्बरीषस्य भूपते । सङ्कीर्तयन्ननुध्यायन् भक्तो भगवतो भवेत् ॥ २७ ॥ अम्बरीषस्यचरितं येश‍ृण्वन्तिमहात्मन: । मुक्तिं प्रयान्तितेसर्वेभक्त्याविष्णो: प्रसादत: ॥ २८ ॥
0
srimad_3_13
Who are the six types of personalities that appear in each reign of Manu?
श्रीराजोवाच ततो महाभागवत उद्धवे निर्गते वनम् । द्वारवत्यां किमकरोद् भगवान् भूतभावन: ॥ १ ॥ ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभ: । प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् ॥ २ ॥ प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकु: कर्णाविष्टं न सरति ततो यत् सतामात्मलग्नम् । यच्छ्रीर्वाचां जनयति रतिं किं नु मानं कवीनां द‍ृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयु: ॥ ३ ॥ श्री ऋषिरुवाच दिवि भुव्यन्तरिक्षे च महोत्पातान् समुत्थितान् । द‍ृष्ट्वासीनान् सुधर्मायां कृष्ण: प्राह यदूनिदम् ॥ ४ ॥ श्रीभगवानुवाच एते घोरा महोत्पाता द्वार्वत्यां यमकेतव: । मुहूर्तमपि न स्थेयमत्र नो यदुपुङ्गवा: ॥ ५ ॥ स्‍त्रियो बालाश्च वृद्धाश्च शङ्खोद्धारं व्रजन्त्वित: । वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती ॥ ६ ॥ तत्राभिषिच्य शुचय उपोष्य सुसमाहिता: । देवता: पूजयिष्याम: स्‍नपनालेपनार्हणै: ॥ ७ ॥ ब्राह्मणांस्तु महाभागान् कृतस्वस्त्ययना वयम् । गोभूहिरण्यवासोभिर्गजाश्वरथवेश्मभि: ॥ ८ ॥ विधिरेष ह्यरिष्टघ्नो मङ्गलायनमुत्तमम् । देवद्विजगवां पूजा भूतेषु परमो भव: ॥ ९ ॥ इति सर्वे समाकर्ण्य यदुवृद्धा मधुद्विष: । तथेति नौभिरुत्तीर्य प्रभासं प्रययू रथै: ॥ १० ॥ तस्मिन् भगवतादिष्टं यदुदेवेन यादवा: । चक्रु: परमया भक्त्या सर्वश्रेयोपबृंहितम् ॥ ११ ॥ ततस्तस्मिन् महापानं पपुर्मैरेयकं मधु । दिष्टविभ्रंशितधियो यद्‌द्रवैर्भ्रश्यते मति: ॥ १२ ॥ महापानाभिमत्तानां वीराणां द‍ृप्तचेतसाम् । कृष्णमायाविमूढानां सङ्घर्ष: सुमहानभूत् ॥ १३ ॥ युयुधु: क्रोधसंरब्धा वेलायामाततायिन: । धनुर्भिरसिभिर्भल्ल‍ै‌र्गदाभिस्तोमरर्ष्टिभि: ॥ १४ ॥ पतत्पताकै रथकुञ्जरादिभि: खरोष्ट्रगोभिर्महिषैर्नरैरपि । मिथ: समेत्याश्वतरै: सुदुर्मदा न्यहन्शरैर्दद्भ‍िरिव द्विपा वने ॥ १५ ॥ प्रद्युम्नसाम्बौ युधि रूढमत्सराव्- अक्रूरभोजावनिरुद्धसात्यकी । सुभद्रसङ्ग्रामजितौ सुदारुणौ गदौ सुमित्रासुरथौ समीयतु: ॥ १६ ॥ अन्ये च ये वै निशठोल्मुकादय: सहस्रजिच्छतजिद्भ‍ानुमुख्या: । अन्योन्यमासाद्य मदान्धकारिता जघ्नुर्मुकुन्देन विमोहिता भृशम् ॥ १७ ॥ दाशार्हवृष्ण्यन्धकभोजसात्वता मध्वर्बुदा माथुरशूरसेना: । विसर्जना: कुकुरा: कुन्तयश्च मिथस्तु जघ्नु: सुविसृज्य सौहृदम् ॥ १८ ॥ पुत्रा अयुध्यन् पितृभिर्भ्रातृभिश्च स्वस्रीयदौहित्रपितृव्यमातुलै: । मित्राणि मित्रै: सुहृद: सुहृद्भ‍ि- र्ज्ञातींस्त्वहन् ज्ञातय एव मूढा: ॥ १९ ॥ शरेषु हीयमानेषु भज्यमानेसु धन्वसु । शस्‍त्रेषु क्षीयमानेषु मुष्टिभिर्जह्रुरेरका: ॥ २० ॥ ता वज्रकल्पा ह्यभवन् परिघा मुष्टिना भृता: । जघ्नुर्द्विषस्तै: कृष्णेन वार्यमाणास्तु तं च ते ॥ २१ ॥ प्रत्यनीकं मन्यमाना बलभद्रं च मोहिता: । हन्तुं कृतधियो राजन्नापन्ना आततायिन: ॥ २२ ॥ अथ तावपि सङ्‌क्रु‌द्धावुद्यम्य कुरुनन्दन । एरकामुष्टिपरिघौ चरन्तौ जघ्नतुर्युधि ॥ २३ ॥ ब्रह्मशापोपसृष्टानां कृष्णमायावृतात्मनाम् । स्पर्धाक्रोध: क्षयं निन्ये वैणवोऽग्निर्यथा वनम् ॥ २४ ॥ एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशव: । अवतारितो भुवो भार इति मेनेऽवशेषित: ॥ २५ ॥ राम: समुद्रवेलायां योगमास्थाय पौरुषम् । तत्याज लोकं मानुष्यं संयोज्यात्मानमात्मनि ॥ २६ ॥ रामनिर्याणमालोक्य भगवान् देवकीसुत: । निषसाद धरोपस्थे तुष्णीमासाद्य पिप्पलम् ॥ २७ ॥ बिभ्रच्चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया । दिशो वितिमिरा: कुर्वन् विधूम इव पावक: ॥ २८ ॥ श्रीवत्साङ्कं घनश्यामं तप्तहाटकवर्चसम् । कौशेयाम्बरयुग्मेन परिवीतं सुमङ्गलम् ॥ २९ ॥ सुन्दरस्मितवक्त्राब्जं नीलकुन्तलमण्डितम् । पुण्डरीकाभिरामाक्षं स्फुरन्मकरकुण्डलम् ॥ ३० ॥ कटिसूत्रब्रह्मसूत्रकिरीटकटकाङ्गदै: । हारनूपुरमुद्राभि: कौस्तुभेन विराजितम् ॥ ३१ ॥ वनमालापरीताङ्गं मूर्तिमद्भ‍िर्निजायुधै: । कृत्वोरौ दक्षिणे पादमासीनं पङ्कजारुणम् ॥ ३२ ॥ मुषलावशेषाय:खण्डकृतेषुर्लुब्धको जरा । मृगास्याकारं तच्चरणं विव्याध मृगशङ्कया ॥ ३३ ॥ चतुर्भुजं तं पुरुषं द‍ृष्ट्वा स कृतकिल्बिष: । भीत: पपात शिरसा पादयोरसुरद्विष: ॥ ३४ ॥ अजानता कृतमिदं पापेन मधुसूदन । क्षन्तुमर्हसि पापस्य उत्तम:श्लोक मेऽनघ ॥ ३५ ॥ यस्यानुस्मरणं नृणामज्ञानध्वान्तनाशनम् । वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो ॥ ३६ ॥ तन्माशु जहि वैकुण्ठ पाप्मानं मृगलुब्धकम् । यथा पुनरहं त्वेवं न कुर्यां सदतिक्रमम् ॥ ३७ ॥ यस्यात्मयोगरचितं न विदुर्विरिञ्चो रुद्रादयोऽस्य तनया: पतयो गिरां ये । त्वन्मायया पिहितद‍ृष्टय एतदञ्ज: किं तस्य ते वयमसद्गतयो गृणीम: ॥ ३८ ॥ श्रीभगवानुवाच मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे । याहि त्वं मदनुज्ञात: स्वर्गं सुकृतिनां पदम् ॥ ३९ ॥ इत्यादिष्टो भगवता कृष्णेनेच्छाशरीरिणा । त्रि: परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ ४० ॥ दारुक: कृष्णपदवीमन्विच्छन्नधिगम्य ताम् । वायुं तुलसिकामोदमाघ्रायाभिमुखं ययौ ॥ ४१ ॥ तं तत्र तिग्मद्युभिरायुधैर्वृतं ह्यश्वत्थमूले कृतकेतनं पतिम् । स्‍नेहप्लुतात्मा निपपात पादयो रथादवप्लुत्य सबाष्पलोचन: ॥ ४२ ॥ अपश्यतस्त्वच्चरणाम्बुजं प्रभो द‍ृष्टि: प्रणष्टा तमसि प्रविष्टा । दिशो न जाने न लभे च शान्तिं यथा निशायामुडुपे प्रणष्टे ॥ ४३ ॥ इति ब्रुवति सूते वै रथो गरुडलाञ्छन: । खमुत्पपात राजेन्द्र साश्वध्वज उदीक्षत: ॥ ४४ ॥ तमन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च । तेनातिविस्मितात्मानं सूतमाह जनार्दन: ॥ ४५ ॥ गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथ: । सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दशाम् ॥ ४६ ॥ द्वारकायां च न स्थेयं भवद्भ‍िश्च स्वबन्धुभि: । मया त्यक्तां यदुपुरीं समुद्र: प्लावयिष्यति ॥ ४७ ॥ स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च न: । अर्जुनेनाविता: सर्व इन्द्रप्रस्थं गमिष्यथ ॥ ४८ ॥ त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षक: । मन्मायारचितामेतां विज्ञायोपशमं व्रज ॥ ४९ ॥ इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुन: पुन: । तत्पादौ शीर्ष्ण्युपाधाय दुर्मना: प्रययौ पुरीम् ॥ ५० ॥
0
srimad_12_7
What is the significance of the "virāṭ-rūpa" in Srimad Bhagavatam?
मैत्रेय उवाच मनोस्तु शतरूपायां तिस्र: कन्याश्च जज्ञिरे । आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुता: ॥ १ ॥ आकूतिं रुचये प्रादादपि भ्रातृमतीं नृप: । पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदित: ॥ २ ॥ प्रजापति: स भगवान् रुचिस्तस्यामजीजनत् । मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ॥ ३ ॥ यस्तयो: पुरुष: साक्षाद्विष्णुर्यज्ञस्वरूपधृक् । या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी ॥ ४ ॥ आनिन्ये स्वगृहं पुत्र्या: पुत्रं विततरोचिषम् । स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् ॥ ५ ॥ तां कामयानां भगवानुवाह यजुषां पति: । तुष्टायां तोषमापन्नोऽजनयद् द्वादशात्मजान् ॥ ६ ॥ तोष: प्रतोष: सन्तोषो भद्र: शान्तिरिडस्पति: । इध्म: कविर्विभु: स्वह्न: सुदेवो रोचनो द्विषट् ॥ ७ ॥ तुषिता नाम ते देवा आसन्स्वायम्भुवान्तरे । मरीचिमिश्रा ऋषयो यज्ञ: सुरगणेश्वर: ॥ ८ ॥ प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ । तत्पुत्रपौत्रनप्तृणामनुवृत्तं तदन्तरम् ॥ ९ ॥ देवहूतिमदात्तात कर्दमायात्मजां मनु: । तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम ॥ १० ॥ दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान्मनु: । प्रायच्छद्यत्कृत: सर्गस्त्रिलोक्यां विततो महान् ॥ ११ ॥ या: कर्दमसुता: प्रोक्ता नव ब्रह्मर्षिपत्नय: । तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे ॥ १२ ॥ पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा । कश्यपं पूर्णिमानं च ययोरापूरितं जगत् ॥ १३ ॥ पूर्णिमासूत विरजं विश्वगं च परन्तप । देवकुल्यां हरे: पादशौचाद्याभूत्सरिद्दिव: ॥ १४ ॥ अत्रे: पत्‍न्यनसूया त्रीञ्जज्ञे सुयशस: सुतान् । दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥ १५ ॥ विदुर उवाच अत्रेर्गृहे सुरश्रेष्ठा: स्थित्युत्पत्त्यन्तहेतव: । किञ्चिच्चिकीर्षवो जाता एतदाख्याहि मे गुरो ॥ १६ ॥ मैत्रेय उवाच ब्रह्मणा चोदित: सृष्टावत्रिर्ब्रह्मविदां वर: । सह पत्‍न्या ययावृक्षं कुलाद्रिं तपसि स्थित: ॥ १७ ॥ तस्मिन् प्रसूनस्तबकपलाशाशोककानने । वार्भि: स्रवद्‌भिरुद्‍घुष्टेनिर्विन्ध्याया: समन्तत: ॥ १८ ॥ प्राणायामेन संयम्य मनो वर्षशतं मुनि: । अतिष्ठदेकपादेन निर्द्वन्द्वोऽनिलभोजन: ॥ १९ ॥ शरणं तं प्रपद्येऽहं य एव जगदीश्वर: । प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २० ॥ तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना । निर्गतेन मुनेर्मूर्ध्न: समीक्ष्य प्रभवस्त्रय: ॥ २१ ॥ अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगै: । वितायमानयशसस्तदाश्रमपदं ययु: ॥ २२ ॥ तत्प्रादुर्भावसंयोगविद्योतितमना मुनि: । उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् ॥ २३ ॥ प्रणम्य दण्डवद्भूमावुपतस्थेऽर्हणाञ्जलि: । वृषहंससुपर्णस्थान् स्वै: स्वैश्चिह्नैश्च चिह्नितान् ॥ २४ ॥ कृपावलोकेन हसद्वदनेनोपलम्भितान् । तद्रोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥ २५ ॥ चेतस्तत्प्रवणं युञ्जन्नस्तावीत्संहताञ्जलि: । श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयस: ॥ २६ ॥ अत्रिरुवाच विश्वोद्भवस्थितिलयेषु विभज्यमानै- र्मायागुणैरनुयुगं विगृहीतदेहा: । ते ब्रह्मविष्णुगिरिशा: प्रणतोऽस्म्यहं व-स्तेभ्य: क एव भवतां म इहोपहूत: ॥ २७ ॥ एको मयेह भगवान्विविधप्रधानै- श्चित्तीकृत: प्रजननाय कथं नु यूयम् । अत्रागतास्तनुभृतां मनसोऽपि दूराद् ब्रूत प्रसीदत महानिह विस्मयो मे ॥ २८ ॥ मैत्रेय उवाच इति तस्य वच: श्रुत्वा त्रयस्ते विबुधर्षभा: । प्रत्याहु: श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभो ॥ २९ ॥ देवा ऊचु: यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा । सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम् ॥ ३० ॥ अथास्मदंशभूतास्ते आत्मजा लोकविश्रुता: । भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यश: ॥ ३१ ॥ एवं कामवरं दत्त्वा प्रतिजग्मु: सुरेश्वरा: । सभाजितास्तयो: सम्यग्दम्पत्योर्मिषतोस्तत: ॥ ३२ ॥ सोमोऽभूद्ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् । दुर्वासा: शङ्करस्यांशो निबोधाङ्गिरस: प्रजा: ॥ ३३ ॥ श्रद्धा त्वङ्गिरस: पत्नी चतस्रोऽसूत कन्यका: । सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥ ३४ ॥ तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे । उतथ्यो भगवान्साक्षाद् ब्रह्मिष्ठश्च बृहस्पति: ॥ ३५ ॥ पुलस्त्योऽजनयत्पत्‍न्यामगस्त्यं च हविर्भुवि । सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपा: ॥ ३६ ॥ तस्य यक्षपतिर्देव: कुबेरस्त्विडविडासुत: । रावण: कुम्भकर्णश्च तथान्यस्यां विभीषण: ॥ ३७ ॥ पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान् । कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥ ३८ ॥ क्रतोरपि क्रिया भार्या वालखिल्यानसूयत । ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥ ३९ ॥ ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप । चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमला: ॥ ४० ॥ चित्रकेतु: सुरोचिश्च विरजा मित्र एव च । उल्बणो वसुभृद्यानो द्युमान्शक्त्यादयोऽपरे ॥ ४१ ॥ चित्तिस्त्वथर्वण: पत्नी लेभे पुत्रं धृतव्रतम् । दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे ॥ ४२ ॥ भृगु: ख्यात्यां महाभाग: पत्‍न्यां पुत्रानजीजनत् । धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३ ॥ आयतिं नियतिं चैव सुते मेरुस्तयोरदात् । ताभ्यां तयोरभवतां मृकण्ड: प्राण एव च ॥ ४४ ॥ मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनि: । कविश्च भार्गवो यस्य भगवानुशना सुत: ॥ ४५ ॥ त एते मुनय: क्षत्तर्लोकान्सर्गैरभावयन् । एष कर्दमदौहित्रसन्तान: कथितस्तव ॥ ४६ ॥ श‍ृण्वत: श्रद्दधानस्य सद्य: पापहर: पर: । प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मज: ॥ ४७ ॥ तस्यां ससर्ज दुहितृ: षोडशामललोचना: । त्रयोदशादाद्धर्माय तथैकामग्नये विभु: ॥ ४८ ॥ पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे । श्रद्धा मैत्री दया शान्तिस्तुष्टि: पुष्टि: क्रियोन्नति: ॥ ४९ ॥ बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नय: । श्रद्धासूत शुभं मैत्री प्रसादमभयं दया ॥ ५० ॥ शान्ति: सुखं मुदं तुष्टि: स्मयं पुष्टिरसूयत । योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत ॥ ५१ ॥ मेधा स्मृतिं तितिक्षा तु क्षेमं ह्री: प्रश्रयं सुतम् । मूर्ति: सर्वगुणोत्पत्तिर्नरनारायणावृषी ॥ ५२ ॥ ययोर्जन्मन्यदो विश्वमभ्यनन्दत्सुनिर्वृतम् । मनांसि ककुभो वाता: प्रसेदु: सरितोऽद्रय: ॥ ५३ ॥ दिव्यवाद्यन्त तूर्याणि पेतु: कुसुमवृष्टय: । मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नरा: ॥ ५४ ॥ नृत्यन्ति स्म स्त्रियो देव्य आसीत्परममङ्गलम् । देवा ब्रह्मादय: सर्वे उपतस्थुरभिष्टवै: ॥ ५५ ॥ देवा ऊचु: यो मायया विरचितं निजयात्मनीदं खे रूपभेदमिव तत्प्रतिचक्षणाय । एतेन धर्मसदने ऋषिमूर्तिनाद्य प्रादुश्चकार पुरुषाय नम: परस्मै ॥ ५६ ॥ सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान् सत्त्वेन न: सुरगणाननुमेयतत्त्व: । द‍ृश्याददभ्रकरुणेन विलोकनेन यच्छ्रीनिकेतममलं क्षिपतारविन्दम् ॥ ५७ ॥ एवं सुरगणैस्तात भगवन्तावभिष्टुतौ । लब्धावलोकैर्ययतुरर्चितौ गन्धमादनम् ॥ ५८ ॥ ताविमौ वै भगवतो हरेरंशाविहागतौ । भारव्ययाय च भुव: कृष्णौ यदुकुरूद्वहौ ॥ ५९ ॥ स्वाहाभिमानिनश्चाग्नेरात्मजांस्त्रीनजीजनत् । पावकं पवमानं च शुचिं च हुतभोजनम् ॥ ६० ॥ तेभ्योऽग्नय: समभवन्चत्वारिंशच्च पञ्च च । त एवैकोनपञ्चाशत्साकं पितृपितामहै: ॥ ६१ ॥ वैतानिके कर्मणि यन्नामभिर्ब्रह्मवादिभि: । आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते ॥ ६२ ॥ अग्निष्वात्ता बर्हिषद: सौम्या: पितर आज्यपा: । साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ॥ ६३ ॥ तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा । उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे ॥ ६४ ॥ भवस्य पत्नी तु सती भवं देवमनुव्रता । आत्मन: सद‍ृशं पुत्रं न लेभे गुणशीलत: ॥ ६५ ॥ पितर्यप्रतिरूपे स्वे भवायानागसे रुषा । अप्रौढैवात्मनात्मानमजहाद्योगसंयुता ॥ ६६ ॥
0
srimad_2_1
What issue did Kṛṣṇa's playmates complain to mother Yaśodā about?
मैत्रेय उवाच प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुव: । उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥ १ ॥ इलायामपि भार्यायां वायो: पुत्र्यां महाबल: । पुत्रमुत्कलनामानं योषिद्रत्नमजीजनत् ॥ २ ॥ उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा । हत: पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥ ३ ॥ ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पित: । जैत्रं स्यन्दनमास्थाय गत: पुण्यजनालयम् ॥ ४ ॥ गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् । ददर्श हिमवद्‌द्रोण्यां पुरीं गुह्यकसङ्कुलाम् ॥ ५ ॥ दध्मौ शङ्खं बृहद्बाहु: खं दिशश्चानुनादयन् । येनोद्विग्नद‍ृश: क्षत्तरुपदेव्योऽत्रसन्भृशम् ॥ ६ ॥ ततो निष्क्रम्य बलिन उपदेवमहाभटा: । असहन्तस्तन्निनादमभिपेतुरुदायुधा: ॥ ७ ॥ स तानापततो वीर उग्रधन्वा महारथ: । एकैकं युगपत्सर्वानहन् बाणैस्त्रिभिस्त्रिभि: ॥ ८ ॥ ते वै ललाटलग्नैस्तैरिषुभि: सर्व एव हि । मत्वा निरस्तमात्मानमाशंसन् कर्म तस्य तत् ॥ ९ ॥ तेऽपि चामुममृष्यन्त: पादस्पर्शमिवोरगा: । शरैरविध्यन् युगपद् द्विगुणं प्रचिकीर्षव: ॥ १० ॥ तत: परिघनिस्त्रिंशै: प्रासशूलपरश्वधै: । शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजै: शरैरपि ॥ ११ ॥ अभ्यवर्षन् प्रकुपिता: सरथं सहसारथिम् । इच्छन्तस्तत्प्रतीकर्तुमयुतानां त्रयोदश ॥ १२ ॥ औत्तानपादि: स तदा शस्त्रवर्षेण भूरिणा । न एवाद‍ृश्यताच्छन्न आसारेण यथा गिरि: ॥ १३ ॥ हाहाकारस्तदैवासीत्सिद्धानां दिवि पश्यताम् । हतोऽयं मानव: सूर्यो मग्न: पुण्यजनार्णवे ॥ १४ ॥ नदत्सु यातुधानेषु जयकाशिष्वथो मृधे । उदतिष्ठद्रथस्तस्य नीहारादिव भास्कर: ॥ १५ ॥ धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन् । अस्त्रौघं व्यधमद्बाणैर्घनानीकमिवानिल: ॥ १६ ॥ तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् । कायानाविविशुस्तिग्मा गिरीनशनयो यथा ॥ १७ ॥ भल्लै: सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलै: । ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभि: ॥ १८ ॥ हारकेयूरमुकुटैरुष्णीषैश्च महाधनै: । आस्तृतास्ता रणभुवो रेजुर्वीरमनोहरा: ॥ १९ ॥ हतावशिष्टा इतरे रणाजिराद् रक्षोगणा: क्षत्रियवर्यसायकै: । प्रायो विवृक्णावयवा विदुद्रुवु- र्मृगेन्द्रविक्रीडितयूथपा इव ॥ २० ॥ अपश्यमान: स तदाततायिनं महामृधे कञ्चन मानवोत्तम: । पुरीं दिद‍ृक्षन्नपि नाविशद्‌द्विषां न मायिनां वेद चिकीर्षितं जन: ॥ २१ ॥ इति ब्रुवंश्चित्ररथ: स्वसारथिं यत्त: परेषां प्रतियोगशङ्कित: । शुश्राव शब्दं जलधेरिवेरितं नभस्वतो दिक्षु रजोऽन्वद‍ृश्यत ॥ २२ ॥ क्षणेनाच्छादितं व्योम घनानीकेन सर्वत: । विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्नुना ॥ २३ ॥ ववृषू रुधिरौघासृक्पूयविण्मूत्रमेदस: । निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥ २४ ॥ तत: खेऽद‍ृश्यत गिरिर्निपेतु: सर्वतोदिशम् । गदापरिघनिस्त्रिंशमुसला: साश्मवर्षिण: ॥ २५ ॥ अहयोऽशनिनि:श्वासा वमन्तोऽग्निं रुषाक्षिभि: । अभ्यधावन् गजा मत्ता: सिंहव्याघ्राश्च यूथश: ॥ २६ ॥ समुद्र ऊर्मिभिर्भीम: प्लावयन् सर्वतो भुवम् । आससाद महाह्राद: कल्पान्त इव भीषण: ॥ २७ ॥ एवंविधान्यनेकानि त्रासनान्यमनस्विनाम् । ससृजुस्तिग्मगतय आसुर्या माययासुरा: ॥ २८ ॥ ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम् । निशम्य तस्य मुनय: शमाशंसन् समागता: ॥ २९ ॥ मुनय ऊचु: औत्तानपाद भगवांस्तव शार्ङ्गधन्वा देव: क्षिणोत्ववनतार्तिहरो विपक्षान् । यन्नामधेयमभिधाय निशम्य चाद्धा लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् ॥ ३० ॥
0
srimad_10_8
What happened when Rādhārāṇī asked Kṛṣṇa to carry Her?
उद्धव उवाच अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् । तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृश: ॥ १ ॥ तेषां मैरेयदोषेण विषमीकृतचेतसाम् । निम्‍लोचति रवावासीद्वेणूनामिव मर्दनम् ॥ २ ॥ भगवान् स्वात्ममायाया गतिं तामवलोक्य स: । सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥ अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह । बदरीं त्वं प्रयाहीति स्वकुलं संजिहीर्षुणा ॥ ४ ॥ तथापि तदभिप्रेतं जानन्नहमरिन्दम । पृष्ठतोऽन्वगमं भर्तु: पादविश्लेषणाक्षम: ॥ ५ ॥ अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् । श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥ ६ ॥ श्यामावदातं विरजं प्रशान्तारुणलोचनम् । दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च ॥ ७ ॥ वाम ऊरावधिश्रित्य दक्षिणाङ्‌घ्रि सरोरुहम् । अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम् ॥ ८ ॥ तस्मिन्महाभागवतो द्वैपायनसुहृत्सखा । लोकाननुचरन् सिद्ध आससाद यद‍ृच्छया ॥ ९ ॥ तस्यानुरक्तस्य मुनेर्मुकुन्द: प्रमोदभावानतकन्धरस्य । आश‍ृण्वतो मामनुरागहास- समीक्षया विश्रमयन्नुवाच ॥ १० ॥ श्री भगवानुवाच वेदाहमन्तर्मनसीप्सितं ते ददामि यत्तद् दुरवापमन्यै: । सत्रे पुरा विश्वसृजां वसूनां मत्सिद्धिकामेन वसो त्वयेष्ट: ॥ ११ ॥ स एष साधो चरमो भवाना- मासादितस्ते मदनुग्रहो यत् । यन्मां नृलोकान् रह उत्सृजन्तं दिष्टय‍ा दद‍ृश्वान् विशदानुवृत्त्या ॥ १२ ॥ पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे । ज्ञानं परं मन्महिमावभासं यत्सूरयो भागवतं वदन्ति ॥ १३ ॥ इत्याद‍ृतोक्त: परमस्य पुंस: प्रतिक्षणानुग्रहभाजनोऽहम् । स्‍नेहोत्थरोमा स्खलिताक्षरस्तं मुञ्चञ्छुच: प्राञ्जलिराबभाषे ॥ १४ ॥ को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणोत्सुक: ॥ १५ ॥ कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात्पलायनम् । कालात्मनो यत्प्रमदायुताश्रम: स्वात्मन्रते: खिद्यति धीर्विदामिह ॥ १६ ॥ मन्त्रेषु मां वा उपहूय यत्त्व- मकुण्ठिताखण्डसदात्मबोध: । पृच्छे: प्रभो मुग्ध इवाप्रमत्त- स्तन्नो मनो मोहयतीव देव ॥ १७ ॥ ज्ञानं परं स्वात्मरह:प्रकाशं प्रोवाच कस्मै भगवान् समग्रम् । अपि क्षमं नो ग्रहणाय भर्त- र्वदाञ्जसा यद् वृजिनं तरेम ॥ १८ ॥ इत्यावेदितहार्दाय मह्यं स भगवान् पर: । आदिदेशारविन्दाक्ष आत्मन: परमां स्थितिम् ॥ १९ ॥ स एवमाराधितपादतीर्था- दधीततत्त्वात्मविबोधमार्ग: प्रणम्य पादौ परिवृत्य देव- मिहागतोऽहं विरहातुरात्मा ॥ २० ॥ सोऽहं तद्दर्शनाह्लादवियोगार्तियुत: प्रभो । गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ २१ ॥ यत्र नारायणो देवो नरश्च भगवानृषि: । मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ २२ ॥ श्री शुक उवाच इत्युद्धवादुपाकर्ण्य सुहृदां दु:सहं वधम् । ज्ञानेनाशमयत्क्षत्ता शोकमुत्पतितं बुध: ॥ २३ ॥ स तं महाभागवतं व्रजन्तं कौरवर्षभ: । विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ २४ ॥ विदुर उवाच ज्ञानं परं स्वात्मरह:प्रकाशं यदाह योगेश्वर ईश्वरस्ते । वक्तुं भवान्नोऽर्हति यद्धि विष्णो- र्भृत्या: स्वभृत्यार्थकृतश्चरन्ति ॥ २५ ॥ उद्धव उवाच ननु ते तत्त्वसंराध्य ऋषि: कौषारवोऽन्तिके । साक्षाद्भगवतादिष्टो मर्त्यलोकं जिहासता ॥ २६ ॥ श्री शुक उवाच इति सह विदुरेण विश्वमूर्ते- र्गुणकथया सुधयाप्लावितोरुताप: । क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात् ॥ २७ ॥ राजोवाच निधनमुपगतेषु वृष्णिभोजे- ष्वधिरथयूथपयूथपेषु मुख्य: । स तु कथमवशिष्ट उद्धवो यद्धरि- रपि तत्यज आकृतिं त्र्यधीश: ॥ २८ ॥ श्री शुक उवाच ब्रह्मशापापदेशेन कालेनामोघवाञ्छित: । संहृत्य स्वकुलं स्फीतं त्यक्ष्यन्देहमचिन्तयत् ॥ २९ ॥ अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम् । अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वर: ॥ ३० ॥ नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दित: प्रभु: । अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥ एवं त्रिलोकगुरुणा सन्दिष्ट: शब्दयोनिना । बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२ ॥ विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मन: । क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ ३३ ॥ देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् । अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ ३४ ॥ आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् । ध्यायन् गते भागवते रुरोद प्रेमविह्वल: ॥ ३५ ॥ कालिन्द्या: कतिभि: सिद्ध अहोभिर्भरतर्षभ । प्रापद्यत स्व:सरितं यत्र मित्रासुतो मुनि: ॥ ३६ ॥
0
srimad_10_30
What did the great sages do to Bṛhaspati, and what did they extract from him?
उद्धव उवाच तत: स आगत्य पुरं स्वपित्रो- श्चिकीर्षया शं बलदेवसंयुत: । निपात्य तुङ्गाद्रिपुयूथनाथं हतं व्यकर्षद् व्यसुमोजसोर्व्याम् ॥ १ ॥ सान्दीपने: सकृत्प्रोक्तं ब्रह्माधीत्य सविस्तरम् । तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात् ॥ २ ॥ समाहुता भीष्मककन्यया ये श्रिय: सवर्णेन बुभूषयैषाम् । गान्धर्ववृत्त्या मिषतां स्वभागं जह्रे पदं मूर्ध्नि दधत्सुपर्ण: ॥ ३ ॥ ककुद्मिनोऽविद्धनसो दमित्वा स्वयंवरे नाग्नजितीमुवाह । तद्भग्नमानानपि गृध्यतोऽज्ञा- ञ्जघ्नेऽक्षत: शस्त्रभृत: स्वशस्त्रै: ॥ ४ ॥ प्रियं प्रभुर्ग्राम्य इव प्रियाया विधित्सुरार्च्छद् द्युतरुं यदर्थे । वज्र्याद्रवत्तं सगणो रुषान्ध: क्रीडामृगो नूनमयं वधूनाम् ॥ ५ ॥ सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या । आमन्त्रितस्तत्तनयाय शेषं दत्त्वा तदन्त:पुरमाविवेश ॥ ६ ॥ तत्राहृतास्ता नरदेवकन्या: कुजेन दृष्ट्वा हरिमार्तबन्धुम् । उत्थाय सद्यो जगृहु: प्रहर्ष- व्रीडानुरागप्रहितावलोकै: ॥ ७ ॥ आसां मुहूर्त एकस्मिन्नानागारेषु योषिताम् । सविधं जगृहे पाणीननुरूप: स्वमायया ॥ ८ ॥ तास्वपत्यान्यजनयदात्मतुल्यानि सर्वत: । एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥ कालमागधशाल्वादीननीकै रुन्धत: पुरम् । अजीघनत्स्वयं दिव्यं स्वपुंसां तेज आदिशत् ॥ १० ॥ शम्बरं द्विविदं बाणं मुरं बल्वलमेव च । अन्यांश्च दन्तवक्रादीनवधीत्कांश्च घातयत् ॥ ११ ॥ अथ ते भ्रातृपुत्राणां पक्षयो: पतितान्नृपान् । चचाल भू: कुरुक्षेत्रं येषामापततां बलै: ॥ १२ ॥ सकर्णदु:शासनसौबलानां कुमन्त्रपाकेन हतश्रियायुषम् । सुयोधनं सानुचरं शयानं भग्नोरुमूर्व्यां न ननन्द पश्यन् ॥ १३ ॥ कियान् भुवोऽयं क्षपितोरुभारो यद्‌द्रोणभीष्मार्जुनभीममूलै: । अष्टादशाक्षौहिणिको मदंशै- रास्ते बलं दुर्विषहं यदूनाम् ॥ १४ ॥ मिथो यदैषां भविता विवादो मध्वामदाताम्रविलोचनानाम् । नैषां वधोपाय इयानतोऽन्यो मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ १५ ॥ एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम् । नन्दयामास सुहृद: साधूनां वर्त्म दर्शयन् ॥ १६ ॥ उत्तरायां धृत: पूरोर्वंश: साध्वभिमन्युना । स वै द्रौण्यस्त्रसंप्लुष्ट: पुनर्भगवता धृत: ॥ १७ ॥ अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभु: । सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रत: ॥ १८ ॥ भगवानपि विश्वात्मा लोकवेदपथानुग: । कामान् सिषेवे द्वार्वत्यामसक्त: सांख्यमास्थित: ॥ १९ ॥ स्‍निग्धस्मितावलोकेन वाचा पीयूषकल्पया । चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ २० ॥ इमं लोकममुं चैव रमयन् सुतरां यदून् । रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृद: ॥ २१ ॥ तस्यैवं रममाणस्य संवत्सरगणान् बहून् । गृहमेधेषु योगेषु विराग: समजायत ॥ २२ ॥ दैवाधीनेषु कामेषु दैवाधीन: स्वयं पुमान् । को विश्रम्भेत योगेन योगेश्वरमनुव्रत: ॥ २३ ॥ पुर्यां कदाचित्क्रीडद्‍‌भिर्यदुभोजकुमारकै: । कोपिता मुनय: शेपुर्भगवन्मतकोविदा: ॥ २४ ॥ तत: कतिपयैर्मासैर्वृष्णिभोजान्धकादय: । ययु: प्रभासं संहृष्टा रथैर्देवविमोहिता: ॥ २५ ॥ तत्र स्‍नात्वा पितृन्देवानृषींश्चैव तदम्भसा । तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददु: ॥ २६ ॥ हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् । यानं रथानिभान् कन्या धरां वृत्तिकरीमपि ॥ २७ ॥ अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम् । गोविप्रार्थासव: शूरा: प्रणेमुर्भुवि मूर्धभि: ॥ २८ ॥
0
srimad_4_18
Who encouraged the laughter of Bhimasena and royal ladies?
मैत्रेय उवाच अथ देवगणा: सर्वे रुद्रानीकै: पराजिता: । शूलपट्टिशनिस्त्रिंशगदापरिघमुद्गरै: ॥ १ ॥ सञ्छिन्नभिन्नसर्वाङ्गा: सर्त्विक्सभ्या भयाकुला: । स्वयम्भुवे नमस्कृत्य कार्त्स्‍न्येनैतन्न्यवेदयन् ॥ २ ॥ उपलभ्य पुरैवैतद्भगवानब्जसम्भव: । नारायणश्च विश्वात्मा न कस्याध्वरमीयतु: ॥ ३ ॥ तदाकर्ण्य विभु: प्राह तेजीयसि कृतागसि । क्षेमाय तत्र सा भूयान्न प्रायेण बुभूषताम् ॥ ४ ॥ अथापि यूयं कृतकिल्बिषा भवं ये बर्हिषो भागभाजं परादु: । प्रसादयध्वं परिशुद्धचेतसा क्षिप्रप्रसादं प्रगृहीताङ्‌घ्रि:पद्मम् ॥ ५ ॥ आशासाना जीवितमध्वरस्य लोक: सपाल: कुपिते न यस्मिन् । तमाशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तै: ॥ ६ ॥ नाहं न यज्ञो न च यूयमन्ये ये देहभाजो मुनयश्च तत्त्वम् । विदु: प्रमाणं बलवीर्ययोर्वा यस्यात्मतन्त्रस्य क उपायं विधित्सेत् ॥ ७ ॥ स इत्थमादिश्य सुरानजस्तु तै: समन्वित: पितृभि: सप्रजेशै: । ययौ स्वधिष्ण्यान्निलयं पुरद्विष: कैलासमद्रिप्रवरं प्रियं प्रभो: ॥ ८ ॥ जन्मौषधितपोमन्त्रयोगसिद्धैर्नरेतरै: । जुष्टं किन्नरगन्धर्वैरप्सरोभिर्वृतं सदा ॥ ९ ॥ नानामणिमयै: श‍ृङ्गैर्नानाधातुविचित्रितै: । नानाद्रुमलतागुल्मैर्नानामृगगणावृतै: ॥ १० ॥ नानामलप्रस्रवणैर्नानाकन्दरसानुभि: । रमणं विहरन्तीनां रमणै: सिद्धयोषिताम् ॥ ११ ॥ मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् । प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम् ॥ १२ ॥ आह्वयन्तमिवोद्धस्तैर्द्विजान् कामदुघैर्द्रुमै: । व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरै: ॥ १३ ॥ मन्दारै: पारिजातैश्च सरलैश्चोपशोभितम् । तमालै: शालतालैश्च कोविदारासनार्जुनै: ॥ १४ ॥ चूतै: कदम्बैर्नीपैश्च नागपुन्नागचम्पकै: । पाटलाशोकबकुलै: कुन्दै: कुरबकैरपि ॥ १५ ॥ स्वर्णार्णशतपत्रैश्च वररेणुकजातिभि: । कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् ॥ १६ ॥ पनसोदुम्बराश्वत्थप्लक्षन्यग्रोधहिङ्गुभि: । भूर्जैरोषधिभि: पूगै राजपूगैश्च जम्बुभि: ॥ १७ ॥ खर्जूराम्रातकाम्राद्यै: प्रियालमधुकेङ्गुदै: । द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकै: ॥ १८ ॥ कुमुदोत्पलकह्लारशतपत्रवनर्द्धिभि: । नलिनीषु कलं कूजत्खगवृन्दोपशोभितम् ॥ १९ ॥ मृगै: शाखामृगै: क्रोडैर्मृगेन्द्रैर्ऋ क्षशल्यकै: । गवयै: शरभैर्व्याघ्रै रुरुभिर्महिषादिभि: ॥ २० ॥ कर्णान्त्रैकपदाश्वास्यैर्निर्जुष्टं वृकनाभिभि: । कदलीखण्डसंरुद्धनलिनीपुलिनश्रियम् ॥ २१ ॥ पर्यस्तं नन्दया सत्या: स्‍नानपुण्यतरोदया । विलोक्य भूतेशगिरिं विबुधा विस्मयं ययु: ॥ २२ ॥ दद‍ृशुस्तत्र ते रम्यामलकां नाम वै पुरीम् । वनं सौगन्धिकं चापि यत्र तन्नाम पङ्कजम् ॥ २३ ॥ नन्दा चालकनन्दा च सरितौ बाह्यत: पुर: । तीर्थपादपदाम्भोजरजसातीव पावने ॥ २४ ॥ ययो: सुरस्त्रिय: क्षत्तरवरुह्य स्वधिष्ण्यत: । क्रीडन्ति पुंस: सिञ्चन्त्यो विगाह्य रतिकर्शिता: ॥ २५ ॥ ययोस्तत्स्‍नानविभ्रष्टनवकुङ्कुमपिञ्जरम् । वितृषोऽपि पिबन्त्यम्भ: पाययन्तो गजा गजी: ॥ २६ ॥ तारहेममहारत्नविमानशतसङ्कुलाम् । जुष्टां पुण्यजनस्त्रीभिर्यथा खं सतडिद्घनम् ॥ २७ ॥ हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् । द्रुमै: कामदुघैर्हृद्यं चित्रमाल्यफलच्छदै: ॥ २८ ॥ रक्तकण्ठखगानीकस्वरमण्डितषट्पदम् । कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् ॥ २९ ॥ वनकुञ्जरसङ्घृष्टहरिचन्दनवायुना । अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन्मन: ॥ ३० ॥ वैदूर्यकृतसोपाना वाप्य उत्पलमालिनी: । प्राप्तं किम्पुरुषैर्दृष्ट्वा त आराद्दद‍ृशुर्वटम् ॥ ३१ ॥ स योजनशतोत्सेध: पादोनविटपायत: । पर्यक्‍कृताचलच्छायो निर्नीडस्तापवर्जित: ॥ ३२ ॥ तस्मिन्महायोगमये मुमुक्षुशरणे सुरा: । दद‍ृशु: शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥ सनन्दनाद्यैर्महासिद्धै: शान्तै: संशान्तविग्रहम् । उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥ ३४ ॥ विद्यातपोयोगपथमास्थितं तमधीश्वरम् । चरन्तं विश्वसुहृदं वात्सल्याल्लोकमङ्गलम् ॥ ३५ ॥ लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम् । अङ्गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् ॥ ३६ ॥ उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् । नारदाय प्रवोचन्तं पृच्छते श‍ृण्वतां सताम् ॥ ३७ ॥ कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि । बाहुं प्रकोष्ठेऽक्षमालाम् आसीनं तर्कमुद्रया ॥ ३८ ॥ तं ब्रह्मनिर्वाणसमाधिमाश्रितं व्युपाश्रितं गिरिशं योगकक्षाम् । सलोकपाला मुनयो मनूनाम् आद्यं मनुं प्राञ्जलय: प्रणेमु: ॥ ३९ ॥ स तूपलभ्यागतमात्मयोनिं सुरासुरेशैरभिवन्दिताङ्‌घ्रि: । उत्थाय चक्रे शिरसाभिवन्दन- मर्हत्तम: कस्य यथैव विष्णु: ॥ ४० ॥ तथापरे सिद्धगणा महर्षिभि- र्ये वै समन्तादनु नीललोहितम् । नमस्कृत: प्राह शशाङ्कशेखरं कृतप्रणामं प्रहसन्निवात्मभू: ॥ ४१ ॥ ब्रह्मोवाच जाने त्वामीशं विश्वस्य जगतो योनिबीजयो: । शक्ते: शिवस्य च परं यत्तद्ब्रह्म निरन्तरम् ॥ ४२ ॥ त्वमेव भगवन्नेतच्छिवशक्त्यो: स्वरूपयो: । विश्वं सृजसि पास्यत्सि क्रीडन्नूर्णपटो यथा ॥ ४३ ॥ त्वमेव धर्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथाध्वरम् । त्वयैव लोकेऽवसिताश्च सेतवो यान्ब्राह्मणा: श्रद्दधते धृतव्रता: ॥ ४४ ॥ त्वं कर्मणां मङ्गल मङ्गलानां कर्तु: स्वलोकं तनुषे स्व: परं वा । अमङ्गलानां च तमिस्रमुल्बणं विपर्यय: केन तदेव कस्यचित् ॥ ४५ ॥ न वै सतां त्वच्चरणार्पितात्मनां भूतेषु सर्वेष्वभिपश्यतां तव । भूतानि चात्मन्यपृथग्दिद‍ृक्षतां प्रायेण रोषोऽभिभवेद्यथा पशुम् ॥ ४६ ॥ पृथग्धिय: कर्मद‍ृशो दुराशया: परोदयेनार्पितहृद्रुजोऽनिशम् । परान् दुरुक्तैर्वितुदन्त्यरुन्तुदा- स्तान्मावधीद्दैववधान्भवद्विध: ॥ ४७ ॥ यस्मिन्यदा पुष्करनाभमायया दुरन्तया स्पृष्टधिय: पृथग्दृश: । कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधवो दैवबलात्कृते क्रमम् ॥ ४८ ॥ भवांस्तु पुंस: परमस्य मायया दुरन्तयास्पृष्टमति: समस्तद‍ृक् । तया हतात्मस्वनुकर्मचेत:- स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥ ४९ ॥ कुर्वध्वरस्योद्धरणं हतस्य भो: त्वयासमाप्तस्य मनो प्रजापते: । न यत्र भागं तव भागिनो ददु: कुयाजिनो येन मखो निनीयते ॥ ५० ॥ जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भग: । भृगो: श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ॥ ५१ ॥ देवानां भग्नगात्राणामृत्विजां चायुधाश्मभि: । भवतानुगृहीतानामाशु मन्योऽस्त्वनातुरम् ॥ ५२ ॥ एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै । यज्ञस्ते रुद्रभागेन कल्पतामद्य यज्ञहन् ॥ ५३ ॥
0
srimad_10_75
How did Krishna reveal His potency to Lord Brahmā?
श्रीशुक उवाच साधु पृष्टं महाभाग त्वया भागवतोत्तम । यन्नूतनयसीशस्य श‍ृण्वन्नपि कथां मुहु: ॥ १ ॥ सतामयं सारभृतां निसर्गो यदर्थवाणीश्रुतिचेतसामपि । प्रतिक्षणं नव्यवदच्युतस्य यत् स्त्रिया विटानामिव साधुवार्ता ॥ २ ॥ श‍ृणुष्वावहितो राजन्नपि गुह्यं वदामि ते । ब्रूयु: स्‍निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ३ ॥ तथाघवदनान्मृत्यो रक्षित्वा वत्सपालकान् । सरित्पुलिनमानीय भगवानिदमब्रवीत् ॥ ४ ॥ अहोऽतिरम्यं पुलिनं वयस्या: स्वकेलिसम्पन्मृदुलाच्छबालुकम् । स्फुटत्सरोगन्धहृतालिपत्रिक- ध्वनिप्रतिध्वानलसद्‌‌‌द्रुमाकुलम् ॥ ५ ॥ अत्र भोक्तव्यमस्माभिर्दिवारूढं क्षुधार्दिता: । वत्सा: समीपेऽप: पीत्वा चरन्तु शनकैस्तृणम् ॥ ६ ॥ तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले । मुक्त्वा शिक्यानि बुभुजु: समं भगवता मुदा ॥ ७ ॥ कृष्णस्य विष्वक् पुरुराजिमण्डलै- रभ्यानना: फुल्लद‍ृशो व्रजार्भका: । सहोपविष्टा विपिने विरेजु- श्छदा यथाम्भोरुहकर्णिकाया: ॥ ८ ॥ केचित् पुष्पैर्दलै: केचित्पल्लवैरङ्कुरै: फलै: । शिग्भिस्त्वग्भिर्द‍ृषद्भ‍िश्च बुभुजु: कृतभाजना: ॥ ९ ॥ सर्वे मिथो दर्शयन्त: स्वस्वभोज्यरुचिं पृथक् । हसन्तो हासयन्तश्चाभ्यवजह्रु: सहेश्वरा: ॥ १० ॥ बिभ्रद् वेणुं जठरपटयो: श‍ृङ्गवेत्रे च कक्षे वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु । तिष्ठन् मध्ये स्वपरिसुहृदो हासयन् नर्मभि: स्वै: स्वर्गे लोके मिषति बुभुजे यज्ञभुग् बालकेलि: ॥ ११ ॥ भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु । वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिता: ॥ १२ ॥ तान् द‍ृष्ट्वा भयसन्त्रस्तानूचे कृष्णोऽस्य भीभयम् । मित्राण्याशान्मा विरमतेहानेष्ये वत्सकानहम् ॥ १३ ॥ इत्युक्त्वाद्रिदरीकुञ्जगह्वरेष्वात्मवत्सकान् । विचिन्वन्भगवान्कृष्ण: सपाणिकवलो ययौ ॥ १४ ॥ अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितु- र्द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान् । नीत्वान्यत्र कुरूद्वहान्तरदधात् खेऽवस्थितो य: पुरा द‍ृष्ट्वाघासुरमोक्षणं प्रभवत: प्राप्त: परं विस्मयम् ॥ १५ ॥ ततो वत्सानद‍ृष्ट्वैत्य पुलिनेऽपि च वत्सपान् । उभावपि वने कृष्णो विचिकाय समन्तत: ॥ १६ ॥ क्‍वाप्यद‍ृष्ट्वान्तर्विपिने वत्सान्पालांश्च विश्ववित् । सर्वं विधिकृतं कृष्ण: सहसावजगाम ह ॥ १७ ॥ तत: कृष्णो मुदं कर्तुं तन्मातृणां च कस्य च । उभयायितमात्मानं चक्रे विश्वकृदीश्वर: ॥ १८ ॥ यावद् वत्सपवत्सकाल्पकवपुर्यावत् कराङ्‌‌घ्र्यादिकं यावद् यष्टिविषाणवेणुदलशिग् यावद् विभूषाम्बरम् । यावच्छीलगुणाभिधाकृतिवयो यावद् विहारादिकं सर्वं विष्णुमयं गिरोऽङ्गवदज: सर्वस्वरूपो बभौ ॥ १९ ॥ स्वयमात्मात्मगोवत्सान् प्रतिवार्यात्मवत्सपै: । क्रीडन्नात्मविहारैश्च सर्वात्मा प्राविशद् व्रजम् ॥ २० ॥ तत्तद्वत्सान्पृथङ्‌नीत्वा तत्तद्गोष्ठे निवेश्य स: । तत्तदात्माभवद् राजंस्तत्तत्सद्म प्रविष्टवान् ॥ २१ ॥ तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोर्भि: परिरभ्य निर्भरम् । स्‍नेहस्‍नुतस्तन्यपय:सुधासवं मत्वा परं ब्रह्म सुतानपाययन् ॥ २२ ॥ ततो नृपोन्मर्दनमज्जलेपना- लङ्काररक्षातिलकाशनादिभि: । संलालित: स्वाचरितै: प्रहर्षयन् सायं गतो यामयमेन माधव: ॥ २३ ॥ गावस्ततो गोष्ठमुपेत्य सत्वरं हुङ्कारघोषै: परिहूतसङ्गतान् । स्वकान् स्वकान् वत्सतरानपाययन् मुहुर्लिहन्त्य: स्रवदौधसं पय: ॥ २४ ॥ गोगोपीनां मातृतास्मिन्नासीत्स्‍नेहर्धिकां विना । पुरोवदास्वपि हरेस्तोकता मायया विना ॥ २५ ॥ व्रजौकसां स्वतोकेषु स्‍नेहवल्‍ल्याब्दमन्वहम् । शनैर्नि:सीम ववृधे यथा कृष्णे त्वपूर्ववत् ॥ २६ ॥ इत्थमात्मात्मनात्मानं वत्सपालमिषेण स: । पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयो: ॥ २७ ॥ एकदा चारयन् वत्सान्सरामो वनमाविशत् । पञ्चषासु त्रियामासु हायनापूरणीष्वज: ॥ २८ ॥ ततो विदूराच्चरतो गावो वत्सानुपव्रजम् । गोवर्धनाद्रिशिरसि चरन्त्यो दद‍ृशुस्तृणम् ॥ २९ ॥ द‍ृष्ट्वाथ तत्स्‍नेहवशोऽस्मृतात्मा स गोव्रजोऽत्यात्मपदुर्गमार्ग: । द्विपात्ककुद्ग्रीव उदास्यपुच्छो- ऽगाद्धुङ्कृतैरास्रुपया जवेन ॥ ३० ॥ समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्यपाययन् । गिलन्त्य इव चाङ्गानि लिहन्त्य: स्वौधसं पय: ॥ ३१ ॥ गोपास्तद्रोधनायासमौघ्यलज्जोरुमन्युना । दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्दद‍ृशु: सुतान् ॥ ३२ ॥ तदीक्षणोत्प्रेमरसाप्लुताशया जातानुरागा गतमन्यवोऽर्भकान् । उदुह्य दोर्भि: परिरभ्य मूर्धनि घ्राणैरवापु: परमां मुदं ते ॥ ३३ ॥ तत: प्रवयसो गोपास्तोकाश्लेषसुनिर्वृता: । कृच्छ्राच्छनैरपगतास्तदनुस्मृत्युदश्रव: ॥ ३४ ॥ व्रजस्य राम: प्रेमर्धेर्वीक्ष्यौत्कण्ठ्यमनुक्षणम् । मुक्तस्तनेष्वपत्येष्वप्यहेतुविदचिन्तयत् ॥ ३५ ॥ किमेतदद्भ‍ुतमिव वासुदेवेऽखिलात्मनि । व्रजस्य सात्मनस्तोकेष्वपूर्वं प्रेम वर्धते ॥ ३६ ॥ केयं वा कुत आयाता दैवी वा नार्युतासुरी । प्रायो मायास्तु मे भर्तुर्नान्या मेऽपि विमोहिनी ॥ ३७ ॥ इति सञ्चिन्त्य दाशार्हो वत्सान्सवयसानपि । सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन स: ॥ ३८ ॥ नैते सुरेशा ऋषयो न चैते त्वमेव भासीश भिदाश्रयेऽपि । सर्वं पृथक्त्वं निगमात् कथं वदे- त्युक्तेन वृत्तं प्रभुणा बलोऽवैत् ॥ ३९ ॥ तावदेत्यात्मभूरात्ममानेन त्रुट्यनेहसा । पुरोवदाब्दं क्रीडन्तं दद‍ृशे सकलं हरिम् ॥ ४० ॥ यावन्तो गोकुले बाला: सवत्सा: सर्व एव हि । मायाशये शयाना मे नाद्यापि पुनरुत्थिता: ॥ ४१ ॥ इत एतेऽत्र कुत्रत्या मन्मायामोहितेतरे । तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥ ४२ ॥ एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभू: । सत्या: के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥ ४३ ॥ एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम् । स्वयैव माययाजोऽपि स्वयमेव विमोहित: ॥ ४४ ॥ तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि । महतीतरमायैश्यं निहन्त्यात्मनि युञ्जत: ॥ ४५ ॥ तावत् सर्वे वत्सपाला: पश्यतोऽजस्य तत्क्षणात् । व्यद‍ृश्यन्त घनश्यामा: पीतकौशेयवासस: ॥ ४६ ॥ चतुर्भुजा: शङ्खचक्रगदाराजीवपाणय: । किरीटिन: कुण्डलिनो हारिणो वनमालिन: ॥ ४७ ॥ श्रीवत्साङ्गददोरत्नकम्बुकङ्कणपाणय: । नूपुरै: कटकैर्भाता: कटिसूत्राङ्गुलीयकै: ॥ ४८ ॥ आङ्‍‍घ्रिमस्तकमापूर्णास्तुलसीनवदामभि: । कोमलै: सर्वगात्रेषु भूरिपुण्यवदर्पितै: ॥ ४९ ॥ चन्द्रिकाविशदस्मेरै: सारुणापाङ्गवीक्षितै: । स्वकार्थानामिव रज:सत्त्वाभ्यां स्रष्टृपालका: ॥ ५० ॥ आत्मादिस्तम्बपर्यन्तैर्मूर्तिमद्भ‍िश्चराचरै: । नृत्यगीताद्यनेकार्है: पृथक्पृथगुपासिता: ॥ ५१ ॥ अणिमाद्यैर्महिमभिरजाद्याभिर्विभूतिभि: । चतुर्विंशतिभिस्तत्त्वै: परीता महदादिभि: ॥ ५२ ॥ कालस्वभावसंस्कारकामकर्मगुणादिभि: । स्वमहिध्वस्तमहिभिर्मूर्तिमद्भ‍िरुपासिता: ॥ ५३ ॥ सत्यज्ञानानन्तानन्दमात्रैकरसमूर्तय: । अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्‍‌द‍ृशाम् ॥ ५४ ॥ एवं सकृद् ददर्शाज: परब्रह्मात्मनोऽखिलान् । यस्य भासा सर्वमिदं विभाति सचराचरम् ॥ ५५ ॥ ततोऽतिकुतुकोद्‌वृत्यस्तिमितैकादशेन्द्रिय: । तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ॥ ५६ ॥ इतीरेशेऽतर्क्ये निजमहिमनि स्वप्रमितिके परत्राजातोऽतन्निरसनमुखब्रह्मकमितौ । अनीशेऽपि द्रष्टुं किमिदमिति वा मुह्यति सति चच्छादाजो ज्ञात्वा सपदि परमोऽजाजवनिकाम् ॥ ५७ ॥ ततोऽर्वाक्प्रतिलब्धाक्ष: क: परेतवदुत्थित: । कृच्छ्रादुन्मील्य वै द‍ृष्टीराचष्टेदं सहात्मना ॥ ५८ ॥ सपद्येवाभित: पश्यन् दिशोऽपश्यत्पुर:स्थितम् । वृन्दावनं जनाजीव्यद्रुमाकीर्णं समाप्रियम् ॥ ५९ ॥ यत्र नैसर्गदुर्वैरा: सहासन् नृमृगादय: । मित्राणीवाजितावासद्रुतरुट्‌‌तर्षकादिकम् ॥ ६० ॥ तत्रोद्वहत् पशुपवंशशिशुत्वनाट्यं ब्रह्माद्वयं परमनन्तमगाधबोधम् । वत्सान् सखीनिव पुरा परितो विचिन्व- देकं सपाणिकवलं परमेष्ठ्यचष्ट ॥ ६१ ॥ द‍ृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य पृथ्व्यां वपु: कनकदण्डमिवाभिपात्य । स्पृष्ट्वा चतुर्मुकुटकोटिभिरङ्‍‍घ्रियुग्मं नत्वा मुदश्रुसुजलैरकृताभिषेकम् ॥ ६२ ॥ उत्थायोत्थाय कृष्णस्य चिरस्य पादयो: पतन् । आस्ते महित्वं प्राग्द‍ृष्टं स्मृत्वा स्मृत्वा पुन: पुन: ॥ ६३ ॥ शनैरथोत्थाय विमृज्य लोचने मुकुन्दमुद्वीक्ष्य विनम्रकन्धर: । कृताञ्जलि: प्रश्रयवान् समाहित: सवेपथुर्गद्गदयैलतेलया ॥ ६४ ॥ ज्ञाने प्रयासमुदपास्य नमन्त एव जीवन्ति सन्मुखरितां भवदीयवार्ताम् । स्थाने स्थिता: श्रुतिगतां तनुवाङ्‌मनोभि- र्ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥
1
srimad_10_13
How did Kṛṣṇa and Balarāma serve their spiritual master?
राजोवाच महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १ ॥ ऋषिरुवाच त्रिगुणत्वात्कर्तु: श्रद्धया कर्मगतय: पृथग्विधा: सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २ ॥ अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तु: श्रद्धाया वैसाद‍ृश्यात्कर्मफलं विसद‍ृशं भवति या ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणा: सृतय: सहस्रश: प्रवृत्तास्तासां प्राचुर्येणानुवर्णयिष्याम: ॥ ३ ॥ राजोवाच नरका नाम भगवन्किं देशविशेषा अथवा बहिस्त्रिलोक्या आहोस्विदन्तराल इति ॥ ४ ॥ ऋषिरुवाच अन्तराल एव त्रिजगत्यास्तु दिशि दक्षिणस्यामधस्ताद्भ‍ूमेरुपरिष्टाच्च जलाद्यस्यामग्निष्वात्तादय: पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति ॥ ५ ॥ यत्र ह वाव भगवान् पितृराजो वैवस्वत: स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासन: सगणो दमं धारयति ॥ ६ ॥ तत्र हैके नरकानेकविंशतिं गणयन्ति अथ तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रोऽन्धतामिस्रो रौरवो महारौरव: कुम्भीपाक: कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूप: कृमिभोजन: सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली वैतरणी पूयोद: प्राणरोधो विशसनं लालाभक्ष: सारमेयादनमवीचिरय:पानमिति । किञ्च क्षारकर्दमो रक्षोगणभोजन: शूलप्रोतो दन्दशूकोऽवटनिरोधन: पर्यावर्तन: सूचीमुखमित्यष्टाविंशतिर्नरका विविधयातनाभूमय: ॥ ७ ॥ तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके बलान्निपात्यते अनशनानुदपानदण्डताडनसन्तर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र कश्मलमासादित एकदैव मूर्च्छामुपयाति तामिस्रप्राये ॥ ८ ॥ एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो वेदनया नष्टमतिर्नष्टद‍ृष्टिश्च भवति यथा वनस्पतिर्वृश्‍च्यमानमूलस्तस्मादन्धतामिस्रं तमुपदिशन्ति ॥ ९ ॥ यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥ १० ॥ ये त्विह यथैवामुना विहिंसिता जन्तव: परत्र यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति सर्पादतिक्रूरसत्त्वस्यापदेश: ॥ ११ ॥ एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति य: केवलं देहम्भर: ॥ १२ ॥ यस्त्विह वा उग्र: पशून् पक्षिणो वा प्राणत उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र यमानुचरा: कुम्भीपाके तप्ततैले उपरन्धयन्ति ॥ १३ ॥ यस्त्विह ब्रह्मध्रुक स कालसूत्रसंज्ञके नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले उपर्यधस्तादग्‍न्‍यर्काभ्यामतितप्यमानेऽभिनिवेशित: क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहि:शरीर आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि ॥ १४ ॥ यस्त्विह वै निजवेदपथादनापद्यपगत: पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हासावितस्ततो धावमान उभयतोधारैस्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति परमया वेदनया मूर्च्छित: पदे पदे निपतति स्वधर्महा पाखण्डानुगतं फलं भुङ्क्ते ॥ १५ ॥ यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्तस्वरेण स्वनयन् क्‍वचिन्मूर्च्छित: कश्मलमुपगतो यथैवेहाद‍ृष्टदोषा उपरुद्धा: ॥ १६ ॥ यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीनामविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र हासौ तैर्जन्तुभि: पशुमृगपक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तै: सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थान: परिक्रामति यथा कुशरीरे जीव: ॥ १७ ॥ यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनोपनतमनिर्मितपञ्चयज्ञो वायससंस्तुत: स परत्र कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूत: स्वयं कृमिभिरेव भक्ष्यमाण: कृमिभोजनो यावत्तदप्रत्ताप्रहूतादोऽनिर्वेशमात्मानं यातयते ॥ १८ ॥ यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुषस्तममुत्र राजन् यमपुरुषा अयस्मयैरग्निपिण्डै: सन्दंशैस्त्वचि निष्कुषन्ति ॥ १९ ॥ यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं योषिदभिगच्छति तावमुत्र कशया ताडयन्तस्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं च पुरुषरूपया सूर्म्या ॥ २० ॥ यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥ २१ ॥ ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्नमर्यादास्तस्यां निरयपरिखाभूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश्चासुभिरुह्यमाना: स्वाघेन कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणितकेशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥ २२ ॥ ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमास्त्यक्तलज्जा: पशुचर्यां चरन्ति ते चापि प्रेत्य पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति तदेवातिबीभत्सितमश्नन्ति ॥ २३ ॥ ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगयाविहारा अतीर्थे च मृगान्निघ्नन्ति तानपि सम्परेताँल्लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४ ॥ ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति तानमुष्मिँल्लोके वैशसे नरके पतितान्निरयपतयो यातयित्वा विशसन्ति ॥ २५ ॥ यस्त्विह वै सवर्णां भार्यां द्विजो रेत: पाययति काममोहितस्तं पापकृतममुत्र रेत:कुल्यायां पातयित्वा रेत: सम्पाययन्ति ॥ २६ ॥ ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि परेत्य यमदूता वज्रदंष्ट्रा: श्वान: सप्तशतानि विंशतिश्च सरभसं खादन्ति ॥ २७ ॥ यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यध:शिरा निरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्ध्न: सम्पात्यते यत्र जलमिव स्थलमश्मपृष्ठमवभासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो न म्रियमाण: पुनरारोपितो निपतति ॥ २८ ॥ यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं वा सुरां व्रतस्थोऽपि वा पिबति प्रमादतस्तेषां निरयं नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति ॥ २९ ॥ अथ च यस्त्विह वा आत्मसम्भावनेन स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्‌शिरा निपातितो दुरन्ता यातना ह्यश्नुते ॥ ३० ॥ ये त्विह वै पुरुषा: पुरुषमेधेन यजन्ते याश्च स्त्रियो नृपशून्खादन्ति तांश्च ते पशव इव निहता यमसदने यातयन्तो रक्षोगणा: सौनिका इव स्वधितिनावदायासृक्‌पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह पुरुषादा: ॥ ३१ ॥ ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून् शूलसूत्रादिषूपप्रोतान्क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यमयातनासु शूलादिषु प्रोतात्मान: क्षुत्तृड्भ्यां चाभिहता: कङ्कवटादिभिश्चेतस्ततस्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ॥ ३२ ॥ ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूका: पञ्चमुखा: सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ ३३ ॥ ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति ॥ ३४ ॥ यस्त्विह वा अतिथीनभ्यागतान् वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पापद‍ृष्टेरक्षिणी वज्रतुण्डा गृध्रा: कङ्ककाकवटादय: प्रसह्योरु- बलादुत्पाटयन्ति ॥ ३५ ॥ यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षण: सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षणसंरक्षणशमलग्रह: सूचीमुखे नरके निपतति यत्र ह वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रै: परिवयन्ति ॥ ३६ ॥ एवंविधा नरका यमालये सन्ति शतश: सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति ॥ ३७ ॥ निवृत्तिलक्षणमार्ग आदावेव व्याख्यात: । एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत्तद्भ‍गवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममायागुणमयमनुवर्णितमाद‍ृत: पठति श‍ृणोति श्रावयति स उपगेयं भगवत: परमात्मनोऽग्राह्यमपि श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८ ॥ श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यति: । स्थूले निर्जितमात्मानं शनै: सूक्ष्मं धिया नयेदिति ॥ ३९ ॥ भूद्वीपवर्षसरिदद्रिनभ:समुद्र- पातालदिङ्‌नरकभागणलोकसंस्था । गीता मया तव नृपाद्भ‍ुतमीश्वरस्य स्थूलं वपु: सकलजीवनिकायधाम ॥ ४० ॥ तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् । महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतम् ॥ ३१ ॥
0
srimad_10_45
Who gave the Syamantaka gem to King Satrājit?
शौनक उवाच हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठ: । सहानुजै: प्रत्यवरुद्धभोजन: कथं प्रवृत्त: किमकारषीत्तत: ॥ १ ॥ सूत उवाच वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरि: । निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ॥ २ ॥ निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रम: । शशास गामिन्द्र इवाजिताश्रय: परिध्युपान्तामनुजानुवर्तित: ॥ ३ ॥ कामं ववर्ष पर्जन्य: सर्वकामदुघा मही । सिषिचु: स्म व्रजान् गाव: पयसोधस्वतीर्मुदा ॥ ४ ॥ नद्य: समुद्रा गिरय: सवनस्पतिवीरुध: । फलन्त्योषधय: सर्वा: काममन्वृतु तस्य वै ॥ ५ ॥ नाधयो व्याधय: क्लेशा दैवभूतात्महेतव: । अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६ ॥ उषित्वा हास्तिनपुरे मासान् कतिपयान् हरि: । सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ ७ ॥ आमन्‍त्र्य चाभ्यनुज्ञात: परिष्वज्याभिवाद्य तम् । आरुरोह रथं कैश्चित्परिष्वक्तोऽभिवादित: ॥ ८ ॥ सुभद्रा द्रौपदी कुन्ती विराटतनया तथा । गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ ॥ ९ ॥ वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादय: । न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वन: ॥ १० ॥ सत्सङ्गान्मुक्तदु:सङ्गो हातुं नोत्सहते बुध: । कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥ ११ ॥ तस्मिन्न्यस्तधिय: पार्था: सहेरन् विरहं कथम् । दर्शनस्पर्शसंलापशयनासनभोजनै: ॥ १२ ॥ सर्वे तेऽनिमिषैरक्षैस्तमनुद्रुतचेतस: । वीक्षन्त: स्‍नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ १३ ॥ न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते । निर्यात्यगारान्नोऽभद्रमिति स्याद्ब‍ान्धवस्त्रिय: ॥ १४ ॥ मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखा: । धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा ॥ १५ ॥ प्रासादशिखरारूढा: कुरुनार्यो दिद‍ृक्षया । ववृषु: कुसुमै: कृष्णं प्रेमव्रीडास्मितेक्षणा: ॥ १६ ॥ सितातपत्रं जग्राह मुक्तादामविभूषितम् । रत्नदण्डं गुडाकेश: प्रिय: प्रियतमस्य ह ॥ १७ ॥ उद्धव: सात्यकिश्चैव व्यजने परमाद्भुते । विकीर्यमाण: कुसुमै रेजे मधुपति: पथि ॥ १८ ॥ अश्रूयन्ताशिष: सत्यास्तत्र तत्र द्विजेरिता: । नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मन: ॥ १९ ॥ अन्योन्यमासीत्सञ्जल्प उत्तमश्लोकचेतसाम् । कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहर: ॥ २० ॥ स वै किलायं पुरुष: पुरातनो य एक आसीदविशेष आत्मनि । अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मन्निशि सुप्तशक्तिषु ॥ २१ ॥ स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् । अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्त्रकृत् ॥ २२ ॥ स वा अयं यत्पदमत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वन: । पश्यन्ति भक्त्युत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥ २३ ॥ स वा अयं सख्यनुगीतसत्कथो वेदेषु गुह्येषु च गुह्यवादिभि: । य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते ॥ २४ ॥ यदा ह्यधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वत: किल । धत्ते भगं सत्यमृतं दयां यशो भवाय रूपाणि दधद्युगे युगे ॥ २५ ॥ अहो अलं श्लाघ्यतमं यदो: कुल- महो अलं पुण्यतमं मधोर्वनम् । यदेष पुंसामृषभ: श्रिय: पति: स्वजन्मना चङ्‍क्रमणेन चाञ्चति ॥ २६ ॥ अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुव: । पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजा: ॥ २७ ॥ नूनं व्रतस्‍नानहुतादिनेश्वर: समर्चितो ह्यस्य गृहीतपाणिभि: । पिबन्ति या: सख्यधरामृतं मुहु- र्व्रजस्त्रिय: सम्मुमुहुर्यदाशया: ॥ २८ ॥ या वीर्यशुल्केन हृता: स्वयंवरे प्रमथ्य चैद्यप्रमुखान् हि शुष्मिण: । प्रद्युम्नसाम्बाम्बसुतादयोऽपरा याश्चाहृता भौमवधे सहस्रश: ॥ २९ ॥ एता: परं स्त्रीत्वमपास्तपेशलं निरस्तशौचं बत साधु कुर्वते । यासां गृहात्पुष्करलोचन: पति- र्न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥ ३० ॥ एवंविधा गदन्तीनां स गिर: पुरयोषिताम् । निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरि: ॥ ३१ ॥ अजातशत्रु: पृतनां गोपीथाय मधुद्विष: । परेभ्य: शङ्कित: स्‍नेहात्प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३२ ॥ अथ दूरागतान् शौरि: कौरवान् विरहातुरान् । सन्निवर्त्य द‍ृढं स्‍निग्धान् प्रायात्स्वनगरीं प्रियै: ॥ ३३ ॥ कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् । ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥ ३४ ॥ मरुधन्वमतिक्रम्य सौवीराभीरयो: परान् । आनर्तान् भार्गवोपागाच्छ्रान्तवाहो मनाग्विभु: ॥ ३५ ॥ तत्र तत्र ह तत्रत्यैर्हरि: प्रत्युद्यतार्हण: । सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ ३६ ॥
0
srimad_10_56
How did Prahlāda Mahārāja describe the Supreme Personality of Godhead?
श्रीपरीक्षिदुवाच ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तय: । कथं चरन्ति श्रुतय: साक्षात् सदसत: परे ॥ १ ॥ श्रीशुक उवाच बुद्धीन्द्रियमन:प्राणान् जनानामसृजत् प्रभु: । मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ २ ॥ सैषा ह्युपनिषद् ब्राह्मी पूर्वेशां पूर्वजैर्धृता । श्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चन: ॥ ३ ॥ अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् । नारदस्य च संवादमृषेर्नारायणस्य च ॥ ४ ॥ एकदा नारदो लोकान् पर्यटन् भगवत्प्रिय: । सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ ५ ॥ यो वै भारतवर्षेऽस्मिन् क्षेमाय स्वस्तये नृणाम् । धर्मज्ञानशमोपेतमाकल्पादास्थितस्तप: ॥ ६ ॥ तत्रोपविष्टमृषिभि: कलापग्रामवासिभि: । परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ॥ ७ ॥ तस्मै ह्यवोचद् भगवानृषीणां श‍ृ‍ण्वतामिदम् । यो ब्रह्मवाद: पूर्वेषां जनलोकनिवासिनाम् ॥ ८ ॥ श्रीभगवानुवाच स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत् पुरा । तत्रस्थानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ ९ ॥ श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् । ब्रह्मवाद: सुसंवृत्त: श्रुतयो यत्र शेरते । तत्र हायमभूत् प्रश्न‍स्त्वं मां यमनुपृच्छसि ॥ १० ॥ तुल्यश्रुततप:शीलास्तुल्यस्वीयारिमध्यमा: । अपि चक्रु: प्रवचनमेकं शुश्रूषवोऽपरे ॥ ११ ॥ श्रीसनन्दन उवाच स्वसृष्टमिदमापीय शयानं सह शक्तिभि: । तदन्ते बोधयां चक्रुस्तल्लिङ्गै: श्रुतय: परम् ॥ १२ ॥ यथा शयानं संराजं वन्दिनस्तत्पराक्रमै: । प्रत्यूषेऽभेत्य सुश्लोकैर्बोधयन्त्यनुजीविन: ॥ १३ ॥ श्रीश्रुतय ऊचु: जय जय जह्यजामजित दोषगृभीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभग: । अगजगदोकसामखिलशक्त्यवबोधक ते क्व‍‍चिदजयात्मना च चरतोऽनुचरेन्निगम: ॥ १४ ॥ बृहदुपलब्धमेतदवयन्त्यवशेषतया यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १५ ॥ इति तव सूरयस्‍त्र्यधिपतेऽखिललोकमल-क्षपणकथामृताब्धिमवगाह्य तपांसि जहु: । किमुत पुन: स्वधामविधुताशयकालगुणा:परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १६ ॥ द‍ृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा महदहमादयोऽण्डमसृजन् यदनुग्रहत: । पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु य: सदसत: परं त्वमथ यदेष्ववशेषमृतम् ॥ १७ ॥ उदरमुपासते य ऋषिवर्त्मसु कूर्पद‍ृश: परिसरपद्धतिं हृदयमारुणयो दहरम् । तत उदगादनन्त तव धाम शिर: परमं पुनरिह यत् समेत्य न पतन्ति कृतान्तमुखे ॥ १८ ॥ स्वकृतविचित्रयोनिषु विशन्निव हेतुतया तरतमतश्चकास्स्यनलवत् स्वकृतानुकृति: । अथ वितथास्वमूष्ववितथं तव धाम समं विरजधियोऽनुयन्त्यभिविपण्यव एकरसम् ॥ १९ ॥ स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं तव पुरुषं वदन्त्यखिलशक्तिधृतोंऽशकृतम् । इति नृगतिं विविच्य कवयो निगमावपनं भवत उपासतेऽङ्‍‍घ्रिमभवं भुवि विश्वसिता: ॥ २० ॥ दुरवगमात्मतत्त्वनिगमाय तवात्ततनो- श्चरितमहामृताब्धिपरिवर्तपरिश्रमणा: । न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहा: ॥ २१ ॥ त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियव- च्चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च । न बत रमन्त्यहो असदुपासनयात्महनो यदनुशया भ्रमन्त्युरुभये कुशरीरभृत: ॥ २२ ॥ निभृतमरुन्मनोऽक्षद‍ृढयोगयुजो हृदि य- न्मुनय उपासते तदरयोऽपि ययु: स्मरणात् । स्‍त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समा: समद‍ृशोऽङ्‍‍घ्रिसरोजसुधा: ॥ २३ ॥ क इह नु वेद बतावरजन्मलयोऽग्रसरं यत उदगाद‍ृषिर्यमनु देवगणा उभये । तर्हि न सन्न चासदुभयं न च कालजव: किमपि न तत्र शास्‍त्रमवकृष्य शयीत यदा ॥ २४ ॥ जनिमसत: सतो मृतिमुतात्मनि ये च भिदां विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितै: । त्रिगुणमय: पुमानिति भिदा यदबोधकृता त्वयि न तत: परत्र स भवेदवबोधरसे ॥ २५ ॥ सदिव मनस्‍त्रिवृत्त्वयि विभात्यसदामनुजात् सदभिमृशन्त्यशेषमिदमात्मतयात्मविद: । न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ २६ ॥ तव परि ये चरन्त्यखिलसत्त्वनिकेततया त उत पदाक्रमन्त्यविगणय्य शिरो निर्ऋतेः । परिवयसे पशूनिव गिरा विबुधानपि तां- स्त्वयि कृतसौहृदा: खलु पुनन्ति न ये विमुखा: ॥ २७ ॥ त्वमकरण: स्वराडखिलकारकशक्तिधर- स्तव बलिमुद्वहन्ति समदन्त्यजयानिमिषा: । वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिता: ॥ २८ ॥ स्थिरचरजातय: स्युरजयोत्थनिमित्तयुजो विहर उदीक्षया यदि परस्य विमुक्त तत: । न हि परमस्य कश्चिदपरो न परश्च भवेद् वियत इवापदस्य तव शून्यतुलां दधत: ॥ २९ ॥ अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगता- स्तर्हि न शास्यतेति नियमो ध्रुव नेतरथा । अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत् सममनुजानतां यदमतं मतदुष्टतया ॥ ३० ॥ न घटत उद्भ‍व: प्रकृतिपूरुषयोरजयो- रुभययुजा भवन्त्यसुभृतो जलबुद्बुदवत् । त्वयि त इमे ततो विविधनामगुणै: परमे सरित इवार्णवे मधुनि लिल्युरशेषरसा: ॥ ३१ ॥ नृषु तव मयया भ्रमममीष्ववगत्य भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् । कथमनुवर्ततां भवभयं तव यद् भ्रुकुटि: सृजति मुहुस्‍त्रिनेमिरभवच्छरणेषु भयम् ॥ ३२ ॥ विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यतन्ति यन्तुमतिलोलमुपायखिद: । व्यसनशतान्विता: समवहाय गुरोश्चरणं वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ ३३ ॥ स्वजनसुतात्मदारधनधामधरासुरथै- स्त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे । इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥ ३४ ॥ भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदा- स्त उत भवत्पदाम्बुजहृदोऽघभिदङ्‍‍घ्रिजला: । दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान् ॥ ३५ ॥ सत इदमुत्थितं सदिति चेन्ननु तर्कहतं व्यभिचरति क्व‍ च क्व‍ च मृषा न तथोभययुक् । व्यवहृतये विकल्प इषितोऽन्धपरम्परया भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ ३६ ॥ न यदिदमग्र आस न भविष्यदतो निधना- दनुमितमन्तरा त्वयि विभाति मृषैकरसे । अत उपमीयते द्रविणजातिविकल्पपथै- र्वितथमनोविलासमृतमित्यवयन्त्यबुधा: ॥ ३७ ॥ स यदजया त्वजामनुशयीत गुणांश्च जुषन् भजति सरूपतां तदनु मृत्युमपेतभग: । त्वमुत जहासि तामहिरिव त्वचमात्तभगो महसि महीयसेऽष्टगुणितेऽपरिमेयभग: ॥ ३८ ॥ यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणि: । असुतृपयोगिनामुभयतोऽप्यसुखं भगव- न्ननपगतान्तकादनधिरूढपदाद् भवत: ॥ ३९ ॥ त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयो- र्गुणविगुणान्वयांस्तर्हि देहभृतां च गिर: । अनुयुगमन्वहं सगुण गीतपरम्परया श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजै: ॥ ४० ॥ द्युपतय एव ते न ययुरन्तमनन्ततयात्वमपि यदन्तराण्डनिचया ननु सावरणा: । ख इव रजांसि वान्ति वयसा सह यच्छ्रुतय-स्त्वयि हि फलन्त्यतन्निरसनेन भवन्निधना: ॥ ४१ ॥ श्रीभगवानुवाच इत्येतद् ब्रह्मण: पुत्रा आश्रुत्यात्मानुशासनम् । सनन्दनमथानर्चु: सिद्धा ज्ञात्वात्मनो गतिम् ॥ ४२ ॥ इत्यशेषसमाम्नायपुराणोपनिषद्रस: । समुद्‍धृत: पूर्वजातैर्व्योमयानैर्महात्मभि: ॥ ४३ ॥ त्वं चैतद् ब्रह्मदायाद श्रद्धयात्मानुशासनम् । धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥ ४४ ॥ श्रीशुक उवाच एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् । पूर्ण: श्रुतधरो राजन्नाह वीरव्रतो मुनि: ॥ ४५ ॥ श्रीनारद उवाच नमस्तस्मै भगवते कृष्णायामलकीर्तये । यो धत्ते सर्वभूतानामभवायोशती: कला: ॥ ४६ ॥ इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मन: । ततोऽगादाश्रमं साक्षात् पितुर्द्वैपायनस्य मे ॥ ४७ ॥ सभाजितो भगवता कृतासनपरिग्रह: । तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥ इत्येतद् वर्णितं राजन् यन्न: प्रश्न‍: कृतस्त्वया । यथा ब्रह्मण्यनिर्देश्ये निर्गुणेऽपि मनश्चरेत् ॥ ४९ ॥ योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो य: सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुर: शास्ति ता: । यं सम्पद्य जहात्यजामनुशयी सुप्त: कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥
0
srimad_7_8
How did the demon learn about the whereabouts of the Supreme Personality of Godhead?
श्रीशुक उवाच एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा । हृते त्रिविष्टपे दैत्यै: पर्यतप्यदनाथवत् ॥ १ ॥ एकदा कश्यपस्तस्या आश्रमं भगवानगात् । निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥ स पत्नीं दीनवदनां कृतासनपरिग्रह: । सभाजितो यथान्यायमिदमाह कुरूद्वह ॥ ३ ॥ अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनागतम् । न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिन: ॥ ४ ॥ अपि वाकुशलं किञ्चिद् गृहेषु गृहमेधिनि । धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५ ॥ अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया । गृहादपूजिता याता: प्रत्युत्थानेन वा क्‍वचित् ॥ ६ ॥ गृहेषु येष्वतिथयो नार्चिता: सलिलैरपि । यदि निर्यान्ति ते नूनं फेरुराजगृहोपमा: ॥ ७ ॥ अप्यग्नयस्तु वेलायां न हुता हविषा सति । त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥ यत्पूजया कामदुघान्याति लोकान्गृहान्वित: । ब्राह्मणोऽग्निश्च वै विष्णो: सर्वदेवात्मनो मुखम् ॥ ९ ॥ अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि । लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १० ॥ श्रीअदितिरुवाच भद्रं द्विजगवां ब्रह्मन्धर्मस्यास्य जनस्य च । त्रिवर्गस्य परं क्षेत्रं गृहमेधिन्गृहा इमे ॥ ११ ॥ अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सव: । सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति ॥ १२ ॥ को नु मे भगवन्कामो न सम्पद्येत मानस: । यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते ॥ १३ ॥ तवैव मारीच मन:शरीरजा: प्रजा इमा: सत्त्वरजस्तमोजुष: । समो भवांस्तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वर: ॥ १४ ॥ तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत । हृतश्रियो हृतस्थानान्सपत्नै: पाहि न: प्रभो ॥ १५ ॥ परैर्विवासिता साहं मग्ना व्यसनसागरे । ऐश्वर्यं श्रीर्यश: स्थानं हृतानि प्रबलैर्मम ॥ १६ ॥ यथा तानि पुन: साधो प्रपद्येरन् ममात्मजा: । तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७ ॥ श्रीशुक उवाच एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव । अहो मायाबलं विष्णो: स्‍नेहबद्धमिदं जगत् ॥ १८ ॥ क्‍व देहो भौतिकोऽनात्मा क्‍व चात्मा प्रकृते: पर: । कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९ ॥ उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् । सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ २० ॥ स विधास्यति ते कामान्हरिर्दीनानुकम्पन: । अमोघा भगवद्भ‍क्तिर्नेतरेति मतिर्मम ॥ २१ ॥ श्रीअदितिरुवाच केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् । यथा मे सत्यसङ्कल्पो विदध्यात् स मनोरथम् ॥ २२ ॥ आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् । आशु तुष्यति मे देव: सीदन्त्या: सह पुत्रकै: ॥ २३ ॥ श्रीकश्यप उवाच एतन्मे भगवान्पृष्ट: प्रजाकामस्य पद्मज: । यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४ ॥ फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् । अर्चयेदरविन्दाक्षं भक्त्या परमयान्वित: ॥ २५ ॥ सिनीवाल्यां मृदालिप्य स्‍नायात् क्रोडविदीर्णया । यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत् ॥ २६ ॥ त्वं देव्यादिवराहेण रसाया: स्थानमिच्छता । उद्‌धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७ ॥ निर्वर्तितात्मनियमो देवमर्चेत् समाहित: । अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥ २८ ॥ नमस्तुभ्यं भगवते पुरुषाय महीयसे । सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥ नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च । चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे ॥ ३० ॥ नमो द्विशीर्ष्णे त्रिपदे चतु:श‍ृङ्गाय तन्तवे । सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नम: ॥ ३१ ॥ नम: शिवाय रुद्राय नम: शक्तिधराय च । सर्वविद्याधिपतये भूतानां पतये नम: ॥ ३२ ॥ नमो हिरण्यगर्भाय प्राणाय जगदात्मने । योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥ नमस्त आदिदेवाय साक्षिभूताय ते नम: । नारायणाय ऋषये नराय हरये नम: ॥ ३४ ॥ नमो मरकतश्यामवपुषेऽधिगतश्रिये । केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५ ॥ त्वं सर्ववरद: पुंसां वरेण्य वरदर्षभ । अतस्ते श्रेयसे धीरा: पादरेणुमुपासते ॥ ३६ ॥ अन्ववर्तन्त यं देवा: श्रीश्च तत्पादपद्मयो: । स्पृहयन्त इवामोदं भगवान्मे प्रसीदताम् ॥ ३७ ॥ एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् । अर्चयेच्छ्रद्धया युक्त: पाद्योपस्पर्शनादिभि: ॥ ३८ ॥ अर्चित्वा गन्धमाल्याद्यै: पयसा स्‍नपयेद् विभुम् । वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्तत: । गन्धधूपादिभिश्चार्चेद्‌द्वादशाक्षरविद्यया ॥ ३९ ॥ श‍ृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति । ससर्पि: सगुडं दत्त्वा जुहुयान्मूलविद्यया ॥ ४० ॥ निवेदितं तद्भ‍क्ताय दद्याद्भ‍ुञ्जीत वा स्वयम् । दत्त्वाचमनमर्चित्वा ताम्बूलं च निवेदयेत् ॥ ४१ ॥ जपेदष्टोत्तरशतं स्तुवीत स्तुतिभि: प्रभुम् । कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ॥ ४२ ॥ कृत्वा शिरसि तच्छेषां देवमुद्वासयेत् तत: । द्वय‍वरान्भोजयेद् विप्रान्पायसेन यथोचितम् ॥ ४३ ॥ भुञ्जीत तैरनुज्ञात: सेष्ट: शेषं सभाजितै: । ब्रह्मचार्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि ॥ ४४ ॥ स्‍नात: शुचिर्यथोक्तेन विधिना सुसमाहित: । पयसा स्‍नापयित्वार्चेद् यावद्‌व्रतसमापनम् ॥ ४५ ॥ पयोभक्षो व्रतमिदं चरेद् विष्णवर्चनाद‍ृत: । पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६ ॥ एवं त्वहरह: कुर्याद्‌द्वादशाहं पयोव्रतम् । हरेराराधनं होममर्हणं द्विजतर्पणम् ॥ ४७ ॥ प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशीम् । ब्रह्मचर्यमध:स्वप्नं स्‍नानं त्रिषवणं चरेत् ॥ ४८ ॥ वर्जयेदसदालापं भोगानुच्चावचांस्तथा । अहिंस्र: सर्वभूतानां वासुदेवपरायण: ॥ ४९ ॥ त्रयोदश्यामथो विष्णो: स्‍नपनं पञ्चकैर्विभो: । कारयेच्छास्त्रद‍ृष्टेन विधिना विधिकोविदै: ॥ ५० ॥ पूजां च महतीं कुर्याद् वित्तशाठ्यविवर्जित: । चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१ ॥ सूक्तेन तेन पुरुषं यजेत सुसमाहित: । नैवेद्यं चातिगुणवद् दद्यात्पुरुषतुष्टिदम् ॥ ५२ ॥ आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभि: । तोषयेद‍ृत्विजश्चैव तद्विद्ध्याराधनं हरे: ॥ ५३ ॥ भोजयेत् तान्गुणवता सदन्नेन शुचिस्मिते । अन्यांश्च ब्राह्मणाञ्छक्त्या ये च तत्र समागता: ॥ ५४ ॥ दक्षिणां गुरवे दद्याद‍ृत्विग्भ्यश्च यथार्हत: । अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान् ॥ ५५ ॥ भुक्तवत्सु च सर्वेषु दीनान्धकृपणादिषु । विष्णोस्तत्प्रीणनं विद्वान्भुञ्जीत सह बन्धुभि: ॥ ५६ ॥ नृत्यवादित्रगीतैश्च स्तुतिभि: स्वस्तिवाचकै: । कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७ ॥ एतत्पयोव्रतं नाम पुरुषाराधनं परम् । पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८ ॥ त्वं चानेन महाभागे सम्यक्‌चीर्णेन केशवम् । आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९ ॥ अयं वै सर्वयज्ञाख्य: सर्वव्रतमिति स्मृतम् । तप:सारमिदं भद्रे दानं चेश्वरतर्पणम् ॥ ६० ॥ त एव नियमा: साक्षात्त एव च यमोत्तमा: । तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षज: ॥ ६१ ॥ तस्मादेतद्‌व्रतं भद्रे प्रयता श्रद्धयाचर । भगवान्परितुष्टस्ते वरानाशु विधास्यति ॥ ६२ ॥
0
srimad_3_18
Whom had the cowherds been worshiping before Krishna's intervention?
मैत्रेय उवाच सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यति: । नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्ध्वरेतस: ॥ १ ॥ मृषाधर्मस्य भार्यासीद्दम्भं मायां च शत्रुहन् । असूत मिथुनं तत्तु निऋर्तिर्जगृहेऽप्रज: ॥ २ ॥ तयो: समभवल्लोभो निकृतिश्च महामते । ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्ति: स्वसा कलि: ॥ ३ ॥ दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम । तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥ ४ ॥ सङ्ग्रहेण मयाख्यात: प्रतिसर्गस्तवानघ । त्रि: श्रुत्वैतत्पुमान् पुण्यं विधुनोत्यात्मनो मलम् ॥ ५ ॥ अथात: कीर्तये वंशं पुण्यकीर्ते: कुरूद्वह । स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मन: ॥ ६ ॥ प्रियव्रतोत्तानपादौ शतरूपापते: सुतौ । वासुदेवस्य कलया रक्षायां जगत: स्थितौ ॥ ७ ॥ जाये उत्तानपादस्य सुनीति: सुरुचिस्तयो: । सुरुचि: प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुव: ॥ ८ ॥ एकदा सुरुचे: पुत्रमङ्कमारोप्य लालयन् । उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥ ९ ॥ तथा चिकीर्षमाणं तं सपत्‍न्यास्तनयं ध्रुवम् । सुरुचि: श‍ृण्वतो राज्ञ: सेर्ष्यमाहातिगर्विता ॥ १० ॥ न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति । न गृहीतो मया यत्त्वं कुक्षावपि नृपात्मज: ॥ ११ ॥ बालोऽसि बत नात्मानमन्यस्त्रीगर्भसम्भृतम् । नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथ: ॥ १२ ॥ तपसाराध्य पुरुषं तस्यैवानुग्रहेण मे । गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥ १३ ॥ मैत्रेय उवाच मातु: सपत्‍न्या: स दुरुक्तिविद्ध: श्वसन् रुषा दण्डहतो यथाहि: । हित्वा मिषन्तं पितरं सन्नवाचं जगाम मातु: प्ररुदन् सकाशम् ॥ १४ ॥ तं नि:श्वसन्तं स्फुरिताधरोष्ठं सुनीतिरुत्सङ्ग उदूह्य बालम् । निशम्य तत्पौरमुखान्नितान्तं सा विव्यथे यद्गदितं सपत्‍न्या ॥ १५ ॥ सोत्सृज्य धैर्यं विललाप शोक दावाग्निना दावलतेव बाला । वाक्यं सपत्‍न्या: स्मरती सरोज श्रिया द‍ृशा बाष्पकलामुवाह ॥ १६ ॥ दीर्घं श्वसन्ती वृजिनस्य पार- मपश्यती बालकमाह बाला । मामङ्गलं तात परेषु मंस्था भुङ्क्ते जनो यत्परदु:खदस्तत् ॥ १७ ॥ सत्यं सुरुच्याभिहितं भवान्मे यद्दुर्भगाया उदरे गृहीत: । स्तन्येन वृद्धश्च विलज्जते यां भार्येति वा वोढुमिडस्पतिर्माम् ॥ १८ ॥ आतिष्ठ तत्तात विमत्सरस्त्वम् उक्तं समात्रापि यदव्यलीकम् । आराधयाधोक्षजपादपद्मं यदीच्छसेऽध्यासनमुत्तमो यथा ॥ १९ ॥ यस्याङ्‌घ्रि पद्मं परिचर्य विश्व विभावनायात्तगुणाभिपत्ते: । अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं पदं जितात्मश्वसनाभिवन्द्यम् ॥ २० ॥ तथा मनुर्वो भगवान् पितामहो यमेकमत्या पुरुदक्षिणैर्मखै: । इष्ट्वाभिपेदे दुरवापमन्यतो भौमं सुखं दिव्यमथापवर्ग्यम् ॥ २१ ॥ तमेव वत्साश्रय भृत्यवत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् । अनन्यभावे निजधर्मभाविते मनस्यवस्थाप्य भजस्व पूरुषम् ॥ २२ ॥ नान्यं तत: पद्मपलाशलोचनाद् दु:खच्छिदं ते मृगयामि कञ्चन । यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्ग विमृग्यमाणया ॥ २३ ॥ मैत्रेय उवाच एवं सञ्जल्पितं मातुराकर्ण्यार्थागमं वच: । सन्नियम्यात्मनात्मानं निश्चक्राम पितु: पुरात् ॥ २४ ॥ नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् । स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मित: ॥ २५ ॥ अहो तेज: क्षत्रियाणां मानभङ्गममृष्यताम् । बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वच: ॥ २६ ॥ नारद उवाच नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक । लक्षयाम: कुमारस्य सक्तस्य क्रीडनादिषु ॥ २७ ॥ विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतव: । पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभि: ॥ २८ ॥ परितुष्येत्ततस्तात तावन्मात्रेण पूरुष: । दैवोपसादितं यावद्वीक्ष्येश्वरगतिं बुध: ॥ २९ ॥ अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि । यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥ ३० ॥ मुनय: पदवीं यस्य नि:सङ्गेनोरुजन्मभि: । न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ॥ ३१ ॥ अतो निवर्ततामेष निर्बन्धस्तव निष्फल: । यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥ ३२ ॥ यस्य यद्दैवविहितं स तेन सुखदु:खयो: । आत्मानं तोषयन्देही तमस: पारमृच्छति ॥ ३३ ॥ गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात् । मैत्रीं समानादन्विच्छेन्न तापैरभिभूयते ॥ ३४ ॥ ध्रुव उवाच सोऽयं शमो भगवता सुखदु:खहतात्मनाम् । दर्शित: कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु य: ॥ ३५ ॥ अथापि मेऽविनीतस्य क्षात्‍त्रं घोरमुपेयुष: । सुरुच्या दुर्वचोबाणैर्न भिन्ने श्रयते हृदि ॥ ३६ ॥ पदं त्रिभुवनोत्कृष्टं जिगीषो: साधु वर्त्म मे । ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् ॥ ३७ ॥ नूनं भवान्भगवतो योऽङ्गज: परमेष्ठिन: । वितुदन्नटते वीणां हिताय जगतोऽर्कवत् ॥ ३८ ॥ मैत्रेय उवाच इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा । प्रीत: प्रत्याह तं बालं सद्वाक्यमनुकम्पया ॥ ३९ ॥ नारद उवाच जनन्याभिहित: पन्था: स वै नि:श्रेयसस्य ते । भगवान् वासुदेवस्तं भज तं प्रवणात्मना ॥ ४० ॥ धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मन: । एकं ह्येव हरेस्तत्र कारणं पादसेवनम् ॥ ४१ ॥ तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि । पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरे: ॥ ४२ ॥ स्‍नात्वानुसवनं तस्मिन् कालिन्द्या: सलिले शिवे । कृत्वोचितानि निवसन्नात्मन: कल्पितासन: ॥ ४३ ॥ प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् । शनैर्व्युदस्याभिध्यायेन्मनसा गुरुणा गुरुम् ॥ ४४ ॥ प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम् । सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम् ॥ ४५ ॥ तरुणं रमणीयाङ्गमरुणोष्ठेक्षणाधरम् । प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥ ४६ ॥ श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम् । शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजम् ॥ ४७ ॥ किरीटिनं कुण्डलिनं केयूरवलयान्वितम् । कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥ ४८ ॥ काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम् । दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ ४९ ॥ पद्‌भ्यां नखमणिश्रेण्या विलसद्‌भ्यां समर्चताम् । हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम् ॥ ५० ॥ स्मयमानमभिध्यायेत्सानुरागावलोकनम् । नियतेनैकभूतेन मनसा वरदर्षभम् ॥ ५१ ॥ एवं भगवतो रूपं सुभद्रं ध्यायतो मन: । निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥ ५२ ॥ जपश्च परमो गुह्य: श्रूयतां मे नृपात्मज । यं सप्तरात्रं प्रपठन्पुमान् पश्यति खेचरान् ॥ ५३ ॥ ॐ नमो भगवते वासुदेवाय । मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुध: । सपर्यां विविधैर्द्रव्यैर्देशकालविभागवित् ॥ ५४ ॥ सलिलै: शुचिभिर्माल्यैर्वन्यैर्मूलफलादिभि: । शस्ताङ्कुरांशुकैश्चार्चेत्तुलस्या प्रियया प्रभुम् ॥ ५५ ॥ लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत् । आभृतात्मा मुनि: शान्तो यतवाङ्‌मितवन्यभुक् ॥ ५६ ॥ स्वेच्छावतारचरितैरचिन्त्यनिजमायया । करिष्यत्युत्तमश्लोकस्तद् ध्यायेद्‌धृदयङ्गमम् ॥ ५७ ॥ परिचर्या भगवतो यावत्य: पूर्वसेविता: । ता मन्त्रहृदयेनैव प्रयुञ्‍ज्यान्मन्त्रमूर्तये ॥ ५८ ॥ एवं कायेन मनसा वचसा च मनोगतम् । परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया ॥ ५९ ॥ पुंसाममायिनां सम्यग्भजतां भाववर्धन: । श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम् ॥ ६० ॥ विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा । तं निरन्तरभावेन भजेताद्धा विमुक्तये ॥ ६१ ॥ इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भक: । ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् ॥ ६२ ॥ तपोवनं गते तस्मिन्प्रविष्टोऽन्त:पुरं मुनि: । अर्हितार्हणको राज्ञा सुखासीन उवाच तम् ॥ ६३ ॥ नारद उवाच राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता । किं वा न रिष्यते कामो धर्मो वार्थेन संयुत: ॥ ६४ ॥ राजोवाच सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना । निर्वासित: पञ्चवर्ष: सह मात्रा महान्कवि: ॥ ६५ ॥ अप्यनाथं वने ब्रह्मन्मा स्मादन्त्यर्भकं वृका: । श्रान्तं शयानं क्षुधितं परिम्‍लानमुखाम्बुजम् ॥ ६६ ॥ अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय । योऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दमसत्तम: ॥ ६७ ॥ नारद उवाच मा मा शुच: स्वतनयं देवगुप्तं विशाम्पते । तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो जगत् ॥ ६८ ॥ सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभु: । ऐष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥ ६९ ॥ मैत्रेय उवाच इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपति: । राजलक्ष्मीमनाद‍ृत्य पुत्रमेवान्वचिन्तयत् ॥ ७० ॥ तत्राभिषिक्त: प्रयतस्तामुपोष्य विभावरीम् । समाहित: पर्यचरद‍ृष्यादेशेन पूरुषम् ॥ ७१ ॥ त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशन: । आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन्हरिम् ॥ ७२ ॥ द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने । तृणपर्णादिभि: शीर्णै: कृतान्नोऽभ्यर्चयन्विभुम् ॥ ७३ ॥ तृतीयं चानयन्मासं नवमे नवमेऽहनि । अब्भक्ष उत्तमश्लोकमुपाधावत्समाधिना ॥ ७४ ॥ चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि । वायुभक्षो जितश्वासो ध्यायन्देवमधारयत् ॥ ७५ ॥ पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मज: । ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचल: ॥ ७६ ॥ सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् । ध्यायन्भगवतो रूपं नाद्राक्षीत्किञ्चनापरम् ॥ ७७ ॥ आधारं महदादीनां प्रधानपुरुषेश्वरम् । ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे ॥ ७८ ॥ यदैकपादेन स पार्थिवार्भक स्तस्थौ तदङ्गुष्ठनिपीडिता मही । ननाम तत्रार्धमिभेन्द्रधिष्ठिता तरीव सव्येतरत: पदे पदे ॥ ७९ ॥ तस्मिन्नभिध्यायति विश्वमात्मनो द्वारं निरुध्यासुमनन्यया धिया । लोका निरुच्छ्‌वासनिपीडिता भृशं सलोकपाला: शरणं ययुर्हरिम् ॥ ८० ॥ देवा ऊचु: नैवं विदामो भगवन् प्राणरोधं चराचरस्याखिलसत्त्वधाम्न: । विधेहि तन्नो वृजिनाद्विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८१ ॥ श्रीभगवानुवाच मा भैष्ट बालं तपसो दुरत्यया- न्निवर्तयिष्ये प्रतियात स्वधाम । यतो हि व: प्राणनिरोध आसी- दौत्तानपादिर्मयि सङ्गतात्मा ॥ ८२ ॥
0
srimad_10_24
Where did Rāma and Kṛṣṇa play forest sports with their friends?
श्रीशुक उवाच क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणी: । स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम् ॥ १ ॥ अजा गावो महिष्यश्च निर्विशन्त्यो वनाद् वनम् । ईषीकाटवीं निर्विविशु: क्रन्दन्त्यो दावतर्षिता: ॥ २ ॥ तेऽपश्यन्त: पशून् गोपा: कृष्णरामादयस्तदा । जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम् ॥ ३ ॥ तृणैस्तत्खुरदच्छिन्नैर्गोष्पदैरङ्कितैर्गवाम् । मार्गमन्वगमन् सर्वे नष्टाजीव्या विचेतस: ॥ ४ ॥ मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् । सम्प्राप्य तृषिता: श्रान्तास्ततस्ते सन्न्यवर्तयन् ॥ ५ ॥ ता आहूता भगवता मेघगम्भीरया गिरा । स्वनाम्नां निनदं श्रुत्वा प्रतिनेदु: प्रहर्षिता: ॥ ६ ॥ तत: समन्ताद्देवधूमकेतु- र्यद‍ृच्छयाभूत् क्षयकृद् वनौकसाम् । समीरित: सारथिनोल्बणोल्मुकै- र्विलेलिहान: स्थिरजङ्गमान् महान् ॥ ७ ॥ तमापतन्तं परितो दवाग्निं गोपाश्च गाव: प्रसमीक्ष्य भीता: । ऊचुश्च कृष्णं सबलं प्रपन्ना यथा हरिं मृत्युभयार्दिता जना: ॥ ८ ॥ कृष्ण कृष्ण महावीर हे रामामोघविक्रम । दावाग्निना दह्यमानान् प्रपन्नांस्त्रातुमर्हथ: ॥ ९ ॥ नूनं त्वद्ब‍ान्धवा: कृष्ण न चार्हन्त्यवसादितुम् । वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणा: ॥ १० ॥ श्रीशुक उवाच वचो निशम्य कृपणं बन्धूनां भगवान् हरि: । निमीलयत मा भैष्ट लोचनानीत्यभाषत ॥ ११ ॥ तथेति मीलिताक्षेषु भगवानग्निमुल्बणम् । पीत्वा मुखेन तान्कृच्छ्राद् योगाधीशो व्यमोचयत् ॥ १२ ॥ ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिता: । निशम्य विस्मिता आसन्नात्मानं गाश्च मोचिता: ॥ १३ ॥ कृष्णस्य योगवीर्यं तद् योगमायानुभावितम् । दावाग्नेरात्मन: क्षेमं वीक्ष्य ते मेनिरेऽमरम् ॥ १४ ॥ गा: सन्निवर्त्य सायाह्ने सहरामो जनार्दन: । वेणुं विरणयन् गोष्ठमगाद् गोपैरभिष्टुत: ॥ १५ ॥ गोपीनां परमानन्द आसीद् गोविन्ददर्शने । क्षणं युगशतमिव यासां येन विनाभवत् ॥ १६ ॥
0
srimad_10_15
Why does Prahlāda Mahārāja discourage excessive interest in material enjoyment?
श्रीशुक उवाच नन्द: पथि वच: शौरेर्न मृषेति विचिन्तयन् । हरिं जगाम शरणमुत्पातागमशङ्कित: ॥ १ ॥ कंसेन प्रहिता घोरा पूतना बालघातिनी । शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥ २ ॥ न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु । कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि ॥ ३ ॥ सा खेचर्येकदोत्पत्य पूतना नन्दगोकुलम् । योषित्वा माययात्मानं प्राविशत् कामचारिणी ॥ ४ ॥ तां केशबन्धव्यतिषक्तमल्लिकां बृहन्नितम्बस्तनकृच्छ्रमध्यमाम् । सुवाससं कल्पितकर्णभूषण- त्विषोल्लसत्कुन्तलमण्डिताननाम् ॥ ५ ॥ वल्गुस्मितापाङ्गविसर्गवीक्षितै- र्मनो हरन्तीं वनितां व्रजौकसाम् । अमंसताम्भोजकरेण रूपिणीं गोप्य: श्रियं द्रष्टुमिवागतां पतिम् ॥ ६ ॥ बालग्रहस्तत्र विचिन्वती शिशून् यद‍ृच्छया नन्दगृहेऽसदन्तकम् । बालं प्रतिच्छन्ननिजोरुतेजसं ददर्श तल्पेऽग्निमिवाहितं भसि ॥ ७ ॥ विबुध्य तां बालकमारिकाग्रहं चराचरात्मा स निमीलितेक्षण: । अनन्तमारोपयदङ्कमन्तकं यथोरगं सुप्तमबुद्धिरज्जुधी: ॥ ८ ॥ तां तीक्ष्णचित्तामतिवामचेष्टितां वीक्ष्यान्तरा कोषपरिच्छदासिवत् । वरस्त्रियं तत्प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्यतिष्ठताम् ॥ ९ ॥ तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं घोराङ्कमादाय शिशोर्ददावथ । गाढं कराभ्यां भगवान् प्रपीड्य तत्- प्राणै: समं रोषसमन्वितोऽपिबत् ॥ १० ॥ सा मुञ्च मुञ्चालमिति प्रभाषिणी निष्पीड्यमानाखिलजीवमर्मणि । विवृत्य नेत्रे चरणौ भुजौ मुहु: प्रस्विन्नगात्रा क्षिपती रुरोद ह ॥ ११ ॥ तस्या: स्वनेनातिगभीररंहसा साद्रिर्मही द्यौश्च चचाल सग्रहा । रसा दिशश्च प्रतिनेदिरे जना: पेतु: क्षितौ वज्रनिपातशङ्कया ॥ १२ ॥ निशाचरीत्थं व्यथितस्तना व्यसु- र्व्यादाय केशांश्चरणौ भुजावपि । प्रसार्य गोष्ठे निजरूपमास्थिता वज्राहतो वृत्र इवापतन्नृप ॥ १३ ॥ पतमानोऽपि तद्देहस्त्रिगव्यूत्यन्तरद्रुमान् । चूर्णयामास राजेन्द्र महदासीत्तदद्भ‍ुतम् ॥ १४ ॥ ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दरनासिकम् । गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ॥ १५ ॥ अन्धकूपगभीराक्षं पुलिनारोहभीषणम् । बद्धसेतुभुजोर्वङ्‍‍घ्रि शून्यतोयह्रदोदरम् ॥ १६ ॥ सन्तत्रसु: स्म तद्वीक्ष्य गोपा गोप्य: कलेवरम् । पूर्वं तु तन्नि:स्वनितभिन्नहृत्कर्णमस्तका: ॥ १७ ॥ बालं च तस्या उरसि क्रीडन्तमकुतोभयम् । गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसम्भ्रमा: ॥ १८ ॥ यशोदारोहिणीभ्यां ता: समं बालस्य सर्वत: । रक्षां विदधिरे सम्यग्गोपुच्छभ्रमणादिभि: ॥ १९ ॥ गोमूत्रेण स्‍नापयित्वा पुनर्गोरजसार्भकम् । रक्षां चक्रुश्च शकृता द्वादशाङ्गेषु नामभि: ॥ २० ॥ गोप्य: संस्पृष्टसलिला अङ्गेषु करयो: पृथक् । न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥ २१ ॥ अव्यादजोऽङ्‍‍घ्रि मणिमांस्तव जान्वथोरू यज्ञोऽच्युत: कटितटं जठरं हयास्य: । हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वर: कम् ॥ २२ ॥ चक्रय‍ग्रत: सहगदो हरिरस्तु पश्चात् त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च । कोणेषु शङ्ख उरुगाय उपर्युपेन्द्र- स्तार्क्ष्य: क्षितौ हलधर: पुरुष: समन्तात् ॥ २३ ॥ इन्द्रियाणि हृषीकेश: प्राणान् नारायणोऽवतु । श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ २४ ॥ पृश्न‍िगर्भस्तु ते बुद्धिमात्मानं भगवान् पर: । क्रीडन्तं पातु गोविन्द: शयानं पातु माधव: ॥ २५ ॥ व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रिय: पति: । भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्कर: ॥ २६ ॥ डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहा: । भूतप्रेतपिशाचाश्च यक्षरक्षोविनायका: ॥ २७ ॥ कोटरा रेवती ज्येष्ठा पूतना मातृकादय: । उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुह: ॥ २८ ॥ स्वप्नद‍ृष्टा महोत्पाता वृद्धा बालग्रहाश्च ये । सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरव: ॥ २९ ॥ श्रीशुक उवाच इति प्रणयबद्धाभिर्गोपीभि: कृतरक्षणम् । पाययित्वा स्तनं माता सन्न्यवेशयदात्मजम् ॥ ३० ॥ तावन्नन्दादयो गोपा मथुराया व्रजं गता: । विलोक्य पूतनादेहं बभूवुरतिविस्मिता: ॥ ३१ ॥ नूनं बतर्षि: सञ्जातो योगेशो वा समास स: । स एव द‍ृष्टो ह्युत्पातो यदाहानकदुन्दुभि: ॥ ३२ ॥ कलेवरं परशुभिश्छित्त्वा तत्ते व्रजौकस: । दूरे क्षिप्‍त्वावयवशो न्यदहन् काष्ठवेष्टितम् ॥ ३३ ॥ दह्यमानस्य देहस्य धूमश्चागुरुसौरभ: । उत्थित: कृष्णनिर्भुक्तसपद्याहतपाप्मन: ॥ ३४ ॥ पूतना लोकबालघ्नी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम् ॥ ३५ ॥ किं पुन: श्रद्धया भक्त्या कृष्णाय परमात्मने । यच्छन् प्रियतमं किं नु रक्तास्तन्मातरो यथा ॥ ३६ ॥ पद्‌भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितै: । अङ्गं यस्या: समाक्रम्य भगवानपितत् स्तनम् ॥ ३७ ॥ यातुधान्यपि सा स्वर्गमवाप जननीगतिम् । कृष्णभुक्तस्तनक्षीरा: किमु गावोऽनुमातर: ॥ ३८ ॥ पयांसि यासामपिबत् पुत्रस्‍नेहस्‍नुतान्यलम् । भगवान् देवकीपुत्र: कैवल्याद्यखिलप्रद: ॥ ३९ ॥ तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् । न पुन: कल्पते राजन् संसारोऽज्ञानसम्भव: ॥ ४० ॥ कटधूमस्य सौरभ्यमवघ्राय व्रजौकस: । किमिदं कुत एवेति वदन्तो व्रजमाययु: ॥ ४१ ॥ ते तत्र वर्णितं गोपै: पूतनागमनादिकम् । श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन् सुविस्मिता: ॥ ४२ ॥ नन्द: स्वपुत्रमादाय प्रेत्यागतमुदारधी: । मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ ४३ ॥ य एतत् पूतनामोक्षं कृष्णस्यार्भकमद्भ‍ुतम् । श‍ृणुयाच्छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ ४४ ॥
0
srimad_7_6
What prayer did King Indradyumna, in the form of the elephant, remember when attacked by the crocodile?
उद्धव उवाच अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् । तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृश: ॥ १ ॥ तेषां मैरेयदोषेण विषमीकृतचेतसाम् । निम्‍लोचति रवावासीद्वेणूनामिव मर्दनम् ॥ २ ॥ भगवान् स्वात्ममायाया गतिं तामवलोक्य स: । सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥ अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह । बदरीं त्वं प्रयाहीति स्वकुलं संजिहीर्षुणा ॥ ४ ॥ तथापि तदभिप्रेतं जानन्नहमरिन्दम । पृष्ठतोऽन्वगमं भर्तु: पादविश्लेषणाक्षम: ॥ ५ ॥ अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् । श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥ ६ ॥ श्यामावदातं विरजं प्रशान्तारुणलोचनम् । दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च ॥ ७ ॥ वाम ऊरावधिश्रित्य दक्षिणाङ्‌घ्रि सरोरुहम् । अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम् ॥ ८ ॥ तस्मिन्महाभागवतो द्वैपायनसुहृत्सखा । लोकाननुचरन् सिद्ध आससाद यद‍ृच्छया ॥ ९ ॥ तस्यानुरक्तस्य मुनेर्मुकुन्द: प्रमोदभावानतकन्धरस्य । आश‍ृण्वतो मामनुरागहास- समीक्षया विश्रमयन्नुवाच ॥ १० ॥ श्री भगवानुवाच वेदाहमन्तर्मनसीप्सितं ते ददामि यत्तद् दुरवापमन्यै: । सत्रे पुरा विश्वसृजां वसूनां मत्सिद्धिकामेन वसो त्वयेष्ट: ॥ ११ ॥ स एष साधो चरमो भवाना- मासादितस्ते मदनुग्रहो यत् । यन्मां नृलोकान् रह उत्सृजन्तं दिष्टय‍ा दद‍ृश्वान् विशदानुवृत्त्या ॥ १२ ॥ पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे । ज्ञानं परं मन्महिमावभासं यत्सूरयो भागवतं वदन्ति ॥ १३ ॥ इत्याद‍ृतोक्त: परमस्य पुंस: प्रतिक्षणानुग्रहभाजनोऽहम् । स्‍नेहोत्थरोमा स्खलिताक्षरस्तं मुञ्चञ्छुच: प्राञ्जलिराबभाषे ॥ १४ ॥ को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणोत्सुक: ॥ १५ ॥ कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात्पलायनम् । कालात्मनो यत्प्रमदायुताश्रम: स्वात्मन्रते: खिद्यति धीर्विदामिह ॥ १६ ॥ मन्त्रेषु मां वा उपहूय यत्त्व- मकुण्ठिताखण्डसदात्मबोध: । पृच्छे: प्रभो मुग्ध इवाप्रमत्त- स्तन्नो मनो मोहयतीव देव ॥ १७ ॥ ज्ञानं परं स्वात्मरह:प्रकाशं प्रोवाच कस्मै भगवान् समग्रम् । अपि क्षमं नो ग्रहणाय भर्त- र्वदाञ्जसा यद् वृजिनं तरेम ॥ १८ ॥ इत्यावेदितहार्दाय मह्यं स भगवान् पर: । आदिदेशारविन्दाक्ष आत्मन: परमां स्थितिम् ॥ १९ ॥ स एवमाराधितपादतीर्था- दधीततत्त्वात्मविबोधमार्ग: प्रणम्य पादौ परिवृत्य देव- मिहागतोऽहं विरहातुरात्मा ॥ २० ॥ सोऽहं तद्दर्शनाह्लादवियोगार्तियुत: प्रभो । गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ २१ ॥ यत्र नारायणो देवो नरश्च भगवानृषि: । मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ २२ ॥ श्री शुक उवाच इत्युद्धवादुपाकर्ण्य सुहृदां दु:सहं वधम् । ज्ञानेनाशमयत्क्षत्ता शोकमुत्पतितं बुध: ॥ २३ ॥ स तं महाभागवतं व्रजन्तं कौरवर्षभ: । विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ २४ ॥ विदुर उवाच ज्ञानं परं स्वात्मरह:प्रकाशं यदाह योगेश्वर ईश्वरस्ते । वक्तुं भवान्नोऽर्हति यद्धि विष्णो- र्भृत्या: स्वभृत्यार्थकृतश्चरन्ति ॥ २५ ॥ उद्धव उवाच ननु ते तत्त्वसंराध्य ऋषि: कौषारवोऽन्तिके । साक्षाद्भगवतादिष्टो मर्त्यलोकं जिहासता ॥ २६ ॥ श्री शुक उवाच इति सह विदुरेण विश्वमूर्ते- र्गुणकथया सुधयाप्लावितोरुताप: । क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात् ॥ २७ ॥ राजोवाच निधनमुपगतेषु वृष्णिभोजे- ष्वधिरथयूथपयूथपेषु मुख्य: । स तु कथमवशिष्ट उद्धवो यद्धरि- रपि तत्यज आकृतिं त्र्यधीश: ॥ २८ ॥ श्री शुक उवाच ब्रह्मशापापदेशेन कालेनामोघवाञ्छित: । संहृत्य स्वकुलं स्फीतं त्यक्ष्यन्देहमचिन्तयत् ॥ २९ ॥ अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम् । अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वर: ॥ ३० ॥ नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दित: प्रभु: । अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥ एवं त्रिलोकगुरुणा सन्दिष्ट: शब्दयोनिना । बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२ ॥ विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मन: । क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ ३३ ॥ देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् । अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ ३४ ॥ आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् । ध्यायन् गते भागवते रुरोद प्रेमविह्वल: ॥ ३५ ॥ कालिन्द्या: कतिभि: सिद्ध अहोभिर्भरतर्षभ । प्रापद्यत स्व:सरितं यत्र मित्रासुतो मुनि: ॥ ३६ ॥
0
srimad_8_4
How many gurus did the avadhuta learn from, and who were they?
श्रीशुक उवाच इत्युक्तवन्तं पुरुषं पुरातनं महानुभावोऽखिलसाधुसम्मत: । बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो भक्त्युत्कलो गद्गदया गिराब्रवीत् ॥ १ ॥ श्रीबलिरुवाच अहो प्रणामाय कृत: समुद्यम: प्रपन्नभक्तार्थविधौ समाहित: । यल्ल‍ोकपालैस्त्वदनुग्रहोऽमरै- रलब्धपूर्वोऽपसदेऽसुरेऽर्पित: ॥ २ ॥ श्रीशुक उवाच इत्युक्त्वा हरिमानत्य ब्रह्माणं सभवं तत: । विवेश सुतलं प्रीतो बलिर्मुक्त: सहासुरै: ॥ ३ ॥ एवमिन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् । पूरयित्वादिते: काममशासत् सकलं जगत् ॥ ४ ॥ लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् । निशाम्य भक्तिप्रवण: प्रह्लाद इदमब्रवीत् ॥ ५ ॥ श्रीप्रह्लाद उवाच नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्व: किमुतापरेऽन्ये । यन्नोऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्‍‍घ्रि: ॥ ६ ॥ यत्पादपद्ममकरन्दनिषेवणेन ब्रह्मादय: शरणदाश्नुवते विभूती: । कस्माद् वयं कुसृतय: खलयोनयस्ते दाक्षिण्यद‍ृष्टिपदवीं भवत: प्रणीता: ॥ ७ ॥ चित्रं तवेहितमहोऽमितयोगमाया- लीलाविसृष्टभुवनस्य विशारदस्य । सर्वात्मन: समद‍ृशोऽविषम: स्वभावो भक्तप्रियो यदसि कल्पतरुस्वभाव: ॥ ८ ॥ श्रीभगवानुवाच वत्स प्रह्लाद भद्रं ते प्रयाहि सुतलालयम् । मोदमान: स्वपौत्रेण ज्ञातीनां सुखमावह ॥ ९ ॥ नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् । मद्दर्शनमहाह्लादध्वस्तकर्मनिबन्धन: ॥ १० ॥ श्रीशुक उवाच आज्ञां भगवतो राजन्प्रह्लादो बलिना सह । बाढमित्यमलप्रज्ञो मूर्ध्‍न्याधाय कृताञ्जलि: ॥ ११ ॥ परिक्रम्यादिपुरुषं सर्वासुरचमूपति: । प्रणतस्तदनुज्ञात: प्रविवेश महाबिलम् ॥ १२ ॥ अथाहोशनसं राजन्हरिर्नारायणोऽन्तिके । आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ १३ ॥ ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वत: । यत् तत् कर्मसु वैषम्यं ब्रह्मद‍ृष्टं समं भवेत् ॥ १४ ॥ श्रीशुक्र उवाच कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् । यज्ञेशो यज्ञपुरुष: सर्वभावेन पूजित: ॥ १५ ॥ मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुत: । सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव ॥ १६ ॥ तथापि वदतो भूमन् करिष्याम्यनुशासनम् । एतच्छ्रेय: परं पुंसां यत् तवाज्ञानुपालनम् ॥ १७ ॥ श्रीशुक उवाच प्रतिनन्द्य हरेराज्ञामुशना भगवानिति । यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभि: सह ॥ १८ ॥ एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरि: । ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतम् ॥ १९ ॥ प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपै: । दक्षभृग्वङ्गिरोमुख्यै: कुमारेण भवेन च ॥ २० ॥ कश्यपस्यादिते: प्रीत्यै सर्वभूतभवाय च । लोकानां लोकपालानामकरोद् वामनं पतिम् ॥ २१ ॥ वेदानां सर्वदेवानां धर्मस्य यशस: श्रिय: । मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयो: ॥ २२ ॥ उपेन्द्रं कल्पयांचक्रे पतिं सर्वविभूतये । तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ २३ ॥ ततस्त्विन्द्र: पुरस्कृत्य देवयानेन वामनम् । लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदित: ॥ २४ ॥ प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालित: । श्रिया परमया जुष्टो मुमुदे गतसाध्वस: ॥ २५ ॥ ब्रह्मा शर्व: कुमारश्च भृग्वाद्या मुनयो नृप । पितर: सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ २६ ॥ सुमहत् कर्म तद् विष्णोर्गायन्त: परमद्भ‍ुतम् । धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे ॥ २७ ॥ सर्वमेतन्मयाख्यातं भवत: कुलनन्दन । उरुक्रमस्य चरितं श्रोतृणामघमोचनम् ॥ २८ ॥ पारं महिम्न उरुविक्रमतो गृणानो य: पार्थिवानि विममे स रजांसि मर्त्य: । किं जायमान उत जात उपैति मर्त्य इत्याह मन्त्रद‍ृगृषि: पुरुषस्य यस्य ॥ २९ ॥ य इदं देवदेवस्य हरेरद्भ‍ुतकर्मण: । अवतारानुचरितं श‍ृण्वन् याति परां गतिम् ॥ ३० ॥ क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे । यत्र यत्रानुकीर्त्येत तत् तेषां सुकृतं विदु: ॥ ३१ ॥
0
srimad_11_7
How did Lord Krishna protect Dvārakā from the fiery demon?
स होवाच स एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पितकुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य द्वारभूतेनषडिन्द्रियवर्गेण तस्मिन्दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपर: स्वदेहनिष्पादितकर्मानुभव: श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्तत्तापोपशमनीं हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुन्धे ॥ १ ॥ यस्यामु ह वा एते षडिन्द्रियनामान: कर्मणा दस्यव एव ते । तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं बहुकृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ धर्मस्तं तु साम्पराय उदाहरन्ति । तद्धर्म्यं धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्पन्ति ॥ २ ॥ अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं मिषतोऽपि हरन्ति ॥ ३ ॥ यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भ‍िर्गह्वरमिव भवत्येवमेव गृहाश्रम: कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथ: ॥ ४ ॥ तत्रगतो दंशमशकसमापसदैर्मनुजै: शलभशकुन्ततस्करमूषकादिभिरुपरुध्यमानबहि:प्राण: क्‍वचित् परिवर्तमानोऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्तमनसानुपपन्नार्थं नरलोकं गन्धर्वनगरमु पपन्नमिति मिथ्याद‍ृष्टिरनुपश्यति ॥ ५ ॥ तत्र च क्‍वचिदातपोदकनिभान् विषयानुपधावति पानभोजनव्यवायादिव्यसनलोलुप: ॥ ६ ॥ क्‍वचिच्चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुणनिर्मितमति: सुवर्णमुपादित्सत्यग्निकामकातर इवोल्मुकपिशाचम् ॥ ७ ॥ अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्तत: परिधावति ॥ ८ ॥ क्‍वचिच्च वात्यौपम्यया प्रमदयाऽऽरोहमारोपितस्तत्कालरजसा रजनीभूत इवासाधुमर्यादो रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति ॥ ९ ॥ क्‍वचित्सकृदवगतविषयवैतथ्य: स्वयं पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव मरीचितोयप्रायांस्तानेवाभिधावति ॥ १० ॥ क्‍वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेनातिव्यथितकर्णमूलहृदय: ॥ ११ ॥ स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाद्यपुण्यद्रुमलताविषोदपानवदुभयार्थशून्यद्रविणान्जीवन्मृतान् स्वयं जीवन्म्रियमाण उपधावति ॥ १२ ॥ एकदासत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोत:स्खलनवद् उभयतोऽपि दु:खदं पाखण्डमभियाति ॥ १३ ॥ यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्रबर्हिष्मत: पितृपुत्रान् वा स खलु भक्षयति ॥ १४ ॥ क्‍वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति ॥ १५ ॥ क्‍वचित्कालविषमितराजकुलरक्षसापहृतप्रियतमधनासु: प्रमृतक इव विगतजीवलक्षण आस्ते ॥ १६ ॥ कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति ॥ १७ ॥ क्‍वचिद् गृहाश्रमकर्मचोदनातिभरगिरिमारुरुक्षमाणो लोकव्यसनकर्षितमना: कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति ॥ १८ ॥ क्‍वचिच्च दु:सहेन कायाभ्यन्तरवह्निना गृहीतसार: स्वकुटुम्बाय क्रुध्यति ॥ १९ ॥ स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्न: शून्यारण्य इव शेते नान्यत्किञ्चन वेद शव इवापविद्ध: ॥ २० ॥ कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकैरलब्धनिद्राक्षणो व्यथितहृदयेनानुक्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति ॥ २१ ॥ कर्हि स्म चित्काममधुलवान् विचिन्वन् यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा निहत: पतत्यपारे निरये ॥ २२ ॥ अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मन: संसारावपनमुदाहरन्ति ॥ २३ ॥ मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति तस्मादपि विष्णुमित्र इत्यनवस्थिति: ॥ २४ ॥ क्‍वचिच्च शीतवाताद्यनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो दुरन्तचिन्तया विषण्ण आस्ते ॥ २५ ॥ क्‍वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमन्येभ्यो वा काकिणिकामात्रमप्यपहरन् यत्किञ्चिद्वा विद्वेषमेति वित्तशाठ्यात् ॥ २६ ॥ अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुखदु:खरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासाधिव्याधिजन्मजरामरणादय: ॥ २७ ॥ क्‍वापि देवमायया स्त्रिया भुजलतोपगूढ: प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भाकुलहृदयस्तदाश्रयावसक्तसुतदुहितृकलत्रभाषितावलोकविचेष्टितापहृतहृदय आत्मानमजितात्मापारेऽन्धे तमसि प्रहिणोति ॥ २८ ॥ कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्परमाण्वादिद्विपरार्धापवर्गकालोपलक्षणात्परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षाद्भगवन्तं यज्ञपुरुषमनाद‍ृत्य पाखण्डदेवता: कङ्कगृध्रबकवटप्राया आर्यसमयपरिहृता: साङ्केत्येनाभिधत्ते ॥ २९ ॥ यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरु वञ्चितो ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन् शूद्रकुलं भजते निगमाचारेऽशुद्धितो यस्य मिथुनीभाव: कुटुम्बभरणं यथा वानरजाते: ॥ ३० ॥ तत्रापि निरवरोध: स्वैरेण विहरन्नतिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव विस्मृतकालावधि: ॥ ३१ ॥ क्‍वचिद् द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा वानर: सुतदारवत्सलो व्यवायक्षण: ॥ ३२ ॥ एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये ॥ ३३ ॥ क्‍वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां दु:खानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण आस्ते ॥ ३४ ॥ क्‍वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमुपयाति वित्तशाठ्येन ॥ ३५ ॥ क्‍वचित्क्षीणधन: शय्यासनाशनाद्युपभोगविहीनो यावदप्रतिलब्धमनोरथोपगतादानेऽवसितमतिस्ततस्ततोऽवमानादीनि जनादभिलभते ॥ ३६ ॥ एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि पूर्ववासनया मिथ उद्वहत्यथापवहति ॥ ३७ ॥ एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो यत्र यस्तमु ह वावेतरस्तत्र विसृज्य जातं जातमुपादाय शोचन्मुह्यन् बिभ्यद्विवदन् क्रदन् संहृष्यन्गायन्नह्यमान: साधुवर्जितो नैवावर्ततेऽद्यापि यत आरब्ध एष नरलोकसार्थो यमध्वन: पारमुपदिशन्ति ॥ ३८ ॥ यदिदं योगानुशासनं न वा एतदवरुन्धते यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मान: समवगच्छन्ति ॥ ३९ ॥ यदपि दिगिभजयिनो यज्विनो ये वै राजर्षय: किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृता: ॥ ४० ॥ कर्मवल्लीमवलम्ब्य तत आपद: कथञ्चिन्नरकाद्विमुक्त: पुनरप्येवं संसाराध्वनि वर्तमानो नरलोकसार्थमुपयाति एवमुपरि गतोऽपि ॥ ४१ ॥ तस्येदमुपगायन्ति— आर्षभस्येह राजर्षेर्मनसापि महात्मन: । नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मत: ॥ ४२ ॥ यो दुस्त्यजान्दारसुतान् सुहृद्राज्यं हृदिस्पृश: । जहौ युवैव मलवदुत्तमश्लोकलालस: ॥ ४३ ॥ यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान्प्रार्थ्यां श्रियं सुरवरै: सदयावलोकाम् । नैच्छन्नृपस्तदुचितं महतां मधुद्विट-सेवानुरक्तमनसामभवोऽपि फल्गु: ॥ ४४ ॥ यज्ञाय धर्मपतये विधिनैपुणाययोगाय साङ्ख्यशिरसे प्रकृतीश्वराय । नारायणाय हरये नम इत्युदारंहास्यन्मृगत्वमपि य: समुदाजहार ॥ ४५ ॥ य इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुश‍ृणोत्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति ॥ ४६ ॥
0
srimad_10_66
What were the names of Pṛśni's three daughters and her sons?
मैत्रेय उवाच निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिता: । तत: सर्वे न्यवर्तन्त त्रिदिवाय दिवौकस: ॥ १ ॥ दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी । पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ॥ २ ॥ उत्पाता बहवस्तत्र निपेतुर्जायमानयो: । दिवि भुव्यन्तरिक्षे च लोकस्योरुभयावहा: ॥ ३ ॥ सहाचला भुवश्चेलुर्दिश: सर्वा: प्रजज्वलु: । सोल्काश्चाशनय: पेतु: केतवश्चार्तिहेतव: ॥ ४ ॥ ववौ वायु: सुदु:स्पर्श: फूत्कारानीरयन्मुहु: । उन्मूलयन्नगपतीन्वात्यानीको रजोध्वज: ॥ ५ ॥ उद्धसत्तडिदम्भोदघटया नष्टभागणे । व्योम्नि प्रविष्टतमसा न स्म व्याद‍ृश्यते पदम् ॥ ६ ॥ चुक्रोश विमना वार्धिरुदूर्मि: क्षुभितोदर: । सोदपानाश्च सरितश्चुक्षुभु: शुष्कपङ्कजा: ॥ ७ ॥ मुहु: परिधयोऽभूवन् सराह्वो: शशिसूर्ययो: । निर्घाता रथनिर्ह्रादा विवरेभ्य: प्रजज्ञिरे ॥ ८ ॥ अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् । सृगालोलूकटङ्कारै: प्रणेदुरशिवं शिवा: ॥ ९ ॥ सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम् । व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्तत: ॥ १० ॥ खराश्च कर्कशै: क्षत्त: खुरैर्घ्नन्तो धरातलम् । खार्काररभसा मत्ता: पर्यधावन् वरूथश: ॥ ११ ॥ रुदन्तो रासभत्रस्ता नीडादुदपतन् खगा: । घोषेऽरण्ये च पशव: शकृन्मूत्रमकुर्वत ॥ १२ ॥ गावोऽत्रसन्नसृग्दोहास्तोयदा: पूयवर्षिण: । व्यरुदन्देवलिङ्गानि द्रुमा: पेतुर्विनानिलम् ॥ १३ ॥ ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिता: । अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम् ॥ १४ ॥ दृष्ट्वान्यांश्च महोत्पातानतत्तत्त्वविद: प्रजा: । ब्रह्मपुत्रानृते भीता मेनिरे विश्‍वसम्प्लवम् ॥ १५ ॥ तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौ । ववृधातेऽश्मसारेण कायेनाद्रिपती इव ॥ १६ ॥ दिविस्पृशौ हेमकिरीटकोटिभि- र्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ । गां कम्पयन्तौ चरणै: पदे पदे कट्या सुकाञ्‍च्यार्कमतीत्य तस्थतु: ॥ १७ ॥ प्रजापतिर्नाम तयोरकार्षीद् य: प्राक् स्वदेहाद्यमयोरजायत । तं वै हिरण्यकशिपुं विदु: प्रजा यं तं हिरण्याक्षमसूत साग्रत: ॥ १८ ॥ चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण च । वशे सपालाँल्लोकांस्त्रीनकुतोमृत्युरुद्धत: ॥ १९ ॥ हिरण्याक्षोऽनुजस्तस्य प्रिय: प्रीतिकृदन्वहम् । गदापाणिर्दिवं यातो युयुत्सुर्मृगयन् रणम् ॥ २० ॥ तं वीक्ष्य दु:सहजवं रणत्काञ्चननूपुरम् । वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम् ॥ २१ ॥ मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम् । भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहय: ॥ २२ ॥ स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट् । सेन्द्रान्देवगणान् क्षीबानपश्यन् व्यनदद् भृशम् ॥ २३ ॥ ततो निवृत्त: क्रीडिष्यन् गम्भीरं भीमनिस्वनम् । विजगाहे महासत्त्वो वार्धिं मत्त इव द्विप: ॥ २४ ॥ तस्मिन् प्रविष्टे वरुणस्य सैनिका यादोगणा: सन्नधिय: ससाध्वसा: । अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं प्रदुद्रुवु: ॥ २५ ॥ स वर्षपूगानुदधौ महाबल- श्चरन्महोर्मीञ्‍छ्वसनेरितान्मुहु: । मौर्व्याभिजघ्ने गदया विभावरी- मासेदिवांस्तात पुरीं प्रचेतस: ॥ २६ ॥ तत्रोपलभ्यासुरलोकपालकं यादोगणानामृषभं प्रचेतसम् । स्मयन् प्रलब्धुं प्रणिपत्य नीचव- ज्जगाद मे देह्यधिराज संयुगम ॥ २७ ॥ त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा वीर्यापहो दुर्मदवीरमानिनाम् । विजित्य लोकेऽखिलदैत्यदानवान् यद्राजसूयेन पुरायजत्प्रभो ॥ २८ ॥ स एवमुत्सिक्तमदेन विद्विषा द‍ृढं प्रलब्धो भगवानपां पति: । रोषं समुत्थं शमयन् स्वया धिया व्यवोचदङ्गोपशमं गता वयम् ॥ २९ ॥ पश्यामि नान्यं पुरुषात्पुरातनाद् य: संयुगे त्वां रणमार्गकोविदम् । आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते भवाद‍ृशा: ॥ ३० ॥ तं वीरमारादभिपद्य विस्मय: शयिष्यसे वीरशये श्वभिर्वृत: । यस्त्वद्विधानामसतां प्रशान्तये रूपाणि धत्ते सदनुग्रहेच्छया ॥ ३१ ॥
0
srimad_6_18
Why is the planet earth being neglected, according to the passage?
मैत्रेय उवाच इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम् । पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना ॥ १ ॥ सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे । सर्वत: सारमादत्ते यथा मधुकरो बुध: ॥ २ ॥ अस्मिँल्लोकेऽथवामुष्मिन्मुनिभिस्तत्त्वदर्शिभि: । द‍ृष्टा योगा: प्रयुक्ताश्च पुंसां श्रेय:प्रसिद्धये ॥ ३ ॥ तानातिष्ठति य: सम्यगुपायान् पूर्वदर्शितान् । अवर: श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥ ४ ॥ ताननाद‍ृत्य योऽविद्वानर्थानारभते स्वयम् । तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुन: पुन: ॥ ५ ॥ पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते । भुज्यमाना मया द‍ृष्टा असद्‌भिरधृतव्रतै: ॥ ६ ॥ अपालितानाद‍ृता च भवद्‌भिर्लोकपालकै: । चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधी: ॥ ७ ॥ नूनं ता वीरुध: क्षीणा मयि कालेन भूयसा । तत्र योगेन द‍ृष्टेन भवानादातुमर्हति ॥ ८ ॥ वत्सं कल्पय मे वीर येनाहं वत्सला तव । धोक्ष्ये क्षीरमयान्कामाननुरूपं च दोहनम् ॥ ९ ॥ दोग्धारं च महाबाहो भूतानां भूतभावन । अन्नमीप्सितमूर्जस्वद्भगवान् वाञ्छते यदि ॥ १० ॥ समां च कुरु मां राजन्देववृष्टं यथा पय: । अपर्तावपि भद्रं ते उपावर्तेत मे विभो ॥ ११ ॥ इति प्रियं हितं वाक्यं भुव आदाय भूपति: । वत्सं कृत्वा मनुं पाणावदुहत्सकलौषधी: ॥ १२ ॥ तथापरे च सर्वत्र सारमाददते बुधा: । ततोऽन्ये च यथाकामं दुदुहु: पृथुभाविताम् ॥ १३ ॥ ऋषयो दुदुहुर्देवीमिन्द्रियेष्वथ सत्तम । वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥ १४ ॥ कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् । हिरण्मयेन पात्रेण वीर्यमोजो बलं पय: ॥ १५ ॥ दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम् । विधायादूदुहन् क्षीरमय:पात्रे सुरासवम् ॥ १६ ॥ गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पय: । वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ १७ ॥ वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत । आमपात्रे महाभागा: श्रद्धया श्राद्धदेवता: ॥ १८ ॥ प्रकल्प्य वत्सं कपिलं सिद्धा: सङ्कल्पनामयीम् । सिद्धिं नभसि विद्यां च ये च विद्याधरादय: ॥ १९ ॥ अन्ये च मायिनो मायामन्तर्धानाद्भुतात्मनाम् । मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम् ॥ २० ॥ यक्षरक्षांसि भूतानि पिशाचा: पिशिताशना: । भूतेशवत्सा दुदुहु: कपाले क्षतजासवम् ॥ २१ ॥ तथाहयो दन्दशूका: सर्पा नागाश्च तक्षकम् । विधाय वत्सं दुदुहुर्बिलपात्रे विषं पय: ॥ २२ ॥ पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् । अरण्यपात्रे चाधुक्षन्मृगेन्द्रेण च दंष्ट्रिण: ॥ २३ ॥ क्रव्यादा: प्राणिन: क्रव्यं दुदुहु: स्वे कलेवरे । सुपर्णवत्सा विहगाश्चरं चाचरमेव च ॥ २४ ॥ वटवत्सा वनस्पतय: पृथग्रसमयं पय: । गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु ॥ २५ ॥ सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक् पय: । सर्वकामदुघां पृथ्वीं दुदुहु: पृथुभाविताम् ॥ २६ ॥ एवं पृथ्वादय: पृथ्वीमन्नादा: स्वन्नमात्मन: । दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह ॥ २७ ॥ ततो महीपति: प्रीत: सर्वकामदुघां पृथु: । दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सल: ॥ २८ ॥ चूर्णयन् स्वधनुष्कोट्या गिरिकूटानि राजराट् । भूमण्डलमिदं वैन्य: प्रायश्चक्रे समं विभु: ॥ २९ ॥ अथास्मिन् भगवान् वैन्य: प्रजानां वृत्तिद: पिता । निवासान् कल्पयां चक्रे तत्र तत्र यथार्हत: ॥ ३० ॥ ग्रामान् पुर: पत्तनानि दुर्गाणि विविधानि च । घोषान् व्रजान् सशिबिरानाकरान् खेटखर्वटान् ॥ ३१ ॥ प्राक्पृथोरिह नैवैषा पुरग्रामादिकल्पना । यथासुखं वसन्ति स्म तत्र तत्राकुतोभया: ॥ ३२ ॥
1
srimad_4_18
What is the role of devotional service in avoiding sinful tendencies, according to the Srimad Bhagavatam?
श्रीशुक उवाच तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतय: पुरुषा भद्राश्ववर्षे साक्षाद्भ‍गवतो वासुदेवस्य प्रियांतनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति ॥ १ ॥ भद्रश्रवस ऊचु: ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ॥ २ ॥ अहो विचित्रं भगवद्विचेष्टितंघ्नन्तं जनोऽयं हि मिषन्न पश्यति । ध्यायन्नसद्यर्हि विकर्म सेवितुंनिर्हृत्य पुत्रं पितरं जिजीविषति ॥ ३ ॥ वदन्ति विश्वं कवय: स्म नश्वरंपश्यन्ति चाध्यात्मविदो विपश्चित: । तथापि मुह्यन्ति तवाज माययासुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ ४ ॥ विश्वोद्भ‍वस्थाननिरोधकर्म तेह्यकर्तुरङ्गीकृतमप्यपावृत: । युक्तं न चित्रं त्वयि कार्यकारणेसर्वात्मनि व्यतिरिक्ते च वस्तुत: ॥ ५ ॥ वेदान् युगान्ते तमसा तिरस्कृतान्रसातलाद्यो नृतुरङ्गविग्रह: । प्रत्याददे वै कवयेऽभियाचतेतस्मै नमस्तेऽवितथेहिताय इति ॥ ६ ॥ हरिवर्षे चापि भगवान्नरहरिरूपेणास्ते । तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये । तद्दयितं रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थीकरणशीलाचरित: प्रह्लादोऽव्यवधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति ॥ ७ ॥ ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा । अभयमभयमात्मनि भूयिष्ठा ॐ क्ष्रौम् ॥ ८ ॥ स्वस्त्यस्तु विश्वस्य खल: प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया । मनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी ॥ ९ ॥ मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद्भ‍गवत्प्रियेषु न: । य: प्राणवृत्त्या परितुष्ट आत्मवान् सिद्ध्यत्यदूरान्न तथेन्द्रियप्रिय: ॥ १० ॥ यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहु: संस्पृशतां हि मानसम् । हरत्यजोऽन्त: श्रुतिभिर्गतोऽङ्गजं को वै न सेवेत मुकुन्दविक्रमम् ॥ ११ ॥ यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुरा: । हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहि: ॥ १२ ॥ हरिर्हि साक्षाद्भ‍गवान् शरीरिणा- मात्मा झषाणामिव तोयमीप्सितम् । हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम् ॥ १३ ॥ तस्माद्रजोरागविषादमन्यु- मानस्पृहाभयदैन्याधिमूलम् । हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजताकुतोभयमिति ॥ १४ ॥ केतुमालेऽपि भगवान् कामदेवस्वरूपेण लक्ष्म्या: प्रियचिकीर्षया प्रजापतेर्दुहितृणां पुत्राणां तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसव: संवत्सरान्ते विनिपतन्ति ॥ १५ ॥ अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकलीलया किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रियाणि रमयते ॥ १६ ॥ तद्भ‍गवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताह:सु च तद्भ‍‌र्तृभिरुपास्ते इदं चोदाहरति ॥ १७ ॥ ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलायच्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय सहसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् ॥ १८ ॥ स्त्रियो व्रतैस्त्वा हृषीकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासतेऽन्यम् । तासां न ते वै परिपान्त्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्रा: ॥ १९ ॥ स वै पति: स्यादकुतोभय: स्वयं समन्तत: पाति भयातुरं जनम् । स एक एवेतरथा मिथो भयं नैवात्मलाभादधि मन्यते परम् ॥ २० ॥ या तस्य ते पादसरोरुहार्हणं निकामयेत्साखिलकामलम्पटा । तदेव रासीप्सितमीप्सितोऽर्चितो यद्भ‍ग्नयाच्ञा भगवन् प्रतप्यते ॥ २१ ॥ मत्प्राप्तयेऽजेशसुरासुरादय- स्तप्यन्त उग्रं तप ऐन्द्रियेधिय: । ऋते भवत्पादपरायणान्न मां विन्दन्त्यहं त्वद्‌धृदया यतोऽजित ॥ २२ ॥ स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं कराम्बुजं यत्त्वदधायि सात्वताम् । बिभर्षि मां लक्ष्म वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुरिति ॥ २३ ॥ रम्यके च भगवत: प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनो: प्राक्प्रदर्शितं स इदानीमपि महता भक्तियोगेनाराधयतीदं चोदाहरति ॥ २४ ॥ ॐ नमो भगवते मुख्यतमाय नम: सत्त्वाय प्राणायौजसे सहसे बलाय महामत्स्याय नम इति ॥ २५ ॥ अन्तर्बहिश्चाखिललोकपालकै- रद‍ृष्टरूपो विचरस्युरुस्वन: । स ईश्वरस्त्वं य इदं वशेऽनय- न्नाम्ना यथा दारुमयीं नर: स्त्रियम् ॥ २६ ॥ यं लोकपाला: किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक्समेत्य च । पातुं न शेकुर्द्विपदश्चतुष्पद: सरीसृपं स्थाणु यदत्र द‍ृश्यते ॥ २७ ॥ भवान् युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् । मया सहोरु क्रमतेऽज ओजसा तस्मै जगत्प्राणगणात्मने नम इति ॥ २८ ॥ हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह वर्षपुरुषै: पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति ॥ २९ ॥ ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते ॥ ३० ॥ यद्रूपमेतन्निजमाययार्पित- मर्थस्वरूपं बहुरूपरूपितम् । सङ्ख्या न यस्यास्त्ययथोपलम्भनात्- तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ ३१ ॥ जरायुजं स्वेदजमण्डजोद्भ‍िदं चराचरं देवर्षिपितृभूतमैन्द्रियम् । द्यौ: खं क्षिति: शैलसरित्समुद्र- द्वीपग्रहर्क्षेत्यभिधेय एक: ॥ ३२ ॥ यस्मिन्नसङ्ख्येयविशेषनाम- रूपाकृतौ कविभि: कल्पितेयम् । सङ्ख्या यया तत्त्वद‍ृशापनीयते तस्मै नम: साङ्ख्यनिदर्शनाय ते इति ॥ ३३ ॥ उत्तरेषु च कुरुषु भगवान् यज्ञपुरुष: कृतवराहरूप आस्ते तं तु देवी हैषा भू: सह कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति ॥ ३४ ॥ ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नम: कर्मशुक्लाय त्रियुगाय नमस्ते ॥ ३५ ॥ । यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम् । मथ्नन्ति मथ्ना मनसा दिद‍ृक्षवो गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६ ॥ द्रव्यक्रियाहेत्वयनेशकर्तृभि- र्मायागुणैर्वस्तुनिरीक्षितात्मने । अन्वीक्षयाङ्गातिशयात्मबुद्धिभि- र्निरस्तमायाकृतये नमो नम: ॥ ३७ ॥ करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितमीक्षितुर्गुणै: । माया यथायो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ३८ ॥ प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकर: । कृत्वाग्रदंष्ट्रे निरगादुदन्वत: क्रीडन्निवेभ: प्रणतास्मि तं विभुमिति ॥ ३९ ॥
0
srimad_6_1
What are the names of the disciples of Pathya who were well-versed in the Atharva Veda?
श्रीराजोवाच देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् । सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे ॥ १ ॥ तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा । अनुसर्गं यया शक्त्या ससर्ज भगवान् पर: ॥ २ ॥ श्रीसूत उवाच इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणि: । प्रतिनन्द्य महायोगी जगाद मुनिसत्तमा: ॥ ३ ॥ श्रीशुक उवाच यदा प्रचेतस: पुत्रा दश प्राचीनबर्हिष: । अन्त:समुद्रादुन्मग्ना दद‍ृशुर्गां द्रुमैर्वृताम् ॥ ४ ॥ द्रुमेभ्य: क्रुध्यमानास्ते तपोदीपितमन्यव: । मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ॥ ५ ॥ ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह । राजोवाच महान् सोमो मन्युं प्रशमयन्निव ॥ ६ ॥ न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ । विवर्धयिषवो यूयं प्रजानां पतय: स्मृता: ॥ ७ ॥ अहो प्रजापतिपतिर्भगवान् हरिरव्यय: । वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभु: ॥ ८ ॥ अन्नं चराणामचरा ह्यपद: पादचारिणाम् । अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पद: ॥ ९ ॥ यूयं च पित्रान्वादिष्टा देवदेवेन चानघा: । प्रजासर्गाय हि कथं वृक्षान्निर्दग्धुमर्हथ ॥ १० ॥ आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् । पित्रा पितामहेनापि जुष्टं व: प्रपितामहै: ॥ ११ ॥ तोकानां पितरौ बन्धू द‍ृश: पक्ष्म स्त्रिया: पति: । पति: प्रजानां भिक्षूणां गृह्यज्ञानां बुध: सुहृत् ॥ १२ ॥ अन्तर्देहेषु भूतानामात्मास्ते हरिरीश्वर: । सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ ॥ १३ ॥ य: समुत्पतितं देह आकाशान्मन्युमुल्बणम् । आत्मजिज्ञासया यच्छेत्स गुणानतिवर्तते ॥ १४ ॥ अलं दग्धैर्द्रुमैर्दीनै: खिलानां शिवमस्तु व: । वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥ १५ ॥ इत्यामन्‍त्र्‍य वरारोहां कन्यामाप्सरसीं नृप । सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे ॥ १६ ॥ तेभ्यस्तस्यां समभवद् दक्ष: प्राचेतस: किल । यस्य प्रजाविसर्गेण लोका आपूरितास्त्रय: ॥ १७ ॥ यथा ससर्ज भूतानि दक्षो दुहितृवत्सल: । रेतसा मनसा चैव तन्ममावहित: श‍ृणु ॥ १८ ॥ मनसैवासृजत्पूर्वं प्रजापतिरिमा: प्रजा: । देवासुरमनुष्यादीन्नभ:स्थलजलौकस: ॥ १९ ॥ तमबृंहितमालोक्य प्रजासर्गं प्रजापति: । विन्ध्यपादानुपव्रज्य सोऽचरद्‌दुष्करं तप: ॥ २० ॥ तत्राघमर्षणं नाम तीर्थं पापहरं परम् । उपस्पृश्यानुसवनं तपसातोषयद्धरिम् ॥ २१ ॥ अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् । तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरि: ॥ २२ ॥ श्रीप्रजापतिरुवाच नम: परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे । अद‍ृष्टधाम्ने गुणतत्त्वबुद्धिभि- र्निवृत्तमानाय दधे स्वयम्भुवे ॥ २३ ॥ न यस्य सख्यं पुरुषोऽवैति सख्यु: सखा वसन् संवसत: पुरेऽस्मिन् । गुणो यथा गुणिनो व्यक्तद‍ृष्टे- स्तस्मै महेशाय नमस्करोमि ॥ २४ ॥ देहोऽसवोऽक्षा मनवो भूतमात्रा- मात्मानमन्यं च विदु: परं यत् । सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे ॥ २५ ॥ यदोपरामो मनसो नामरूप- रूपस्य द‍ृष्टस्मृतिसम्प्रमोषात् । य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नम: ॥ २६ ॥ मनीषिणोऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भ‍ि: । वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्ति गूढम् ॥ २७ ॥ स वै ममाशेषविशेषमाया निषेधनिर्वाणसुखानुभूति: । स सर्वनामा स च विश्वरूप: प्रसीदतामनिरुक्तात्मशक्ति: ॥ २८ ॥ यद्यन्निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसोत यस्य । मा भूत्स्वरूपं गुणरूपं हि तत्तत् स वै गुणापायविसर्गलक्षण: ॥ २९ ॥ यस्मिन्यतो येन च यस्य यस्मै यद्यो यथा कुरुते कार्यते च । परावरेषां परमं प्राक् प्रसिद्धं तद् ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३० ॥ यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति । कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्ने ॥ ३१ ॥ अस्तीति नास्तीति च वस्तुनिष्ठयो- रेकस्थयोर्भिन्नविरुद्धधर्मणो: । अवेक्षितं किञ्चन योगसाङ्ख्ययो: समं परं ह्यनुकूलं बृहत्तत् ॥ ३२ ॥ योऽनुग्रहार्थं भजतां पादमूल- मनामरूपो भगवाननन्त: । नामानि रूपाणि च जन्मकर्मभि- र्भेजे स मह्यं परम: प्रसीदतु ॥ ३३ ॥ य: प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति । यथानिल: पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतां मनोरथम् ॥ ३४ ॥ श्रीशुक उवाच इति स्तुत: संस्तुवत: स तस्मिन्नघमर्षणे । प्रादुरासीत्कुरुश्रेष्ठ भगवान् भक्तवत्सल: ॥ ३५ ॥ कृतपाद: सुपर्णांसे प्रलम्बाष्टमहाभुज: । चक्रशङ्खासिचर्मेषुधनु:पाशगदाधर: ॥ ३६ ॥ पीतवासा घनश्याम: प्रसन्नवदनेक्षण: । वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभ: ॥ ३७ ॥ महाकिरीटकटक: स्फुरन्मकरकुण्डल: । काञ्‍च्यङ्गुलीयवलयनूपुराङ्गदभूषित: ॥ ३८ ॥ त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वर: । वृतो नारदनन्दाद्यै: पार्षदै: सुरयूथपै: । स्तूयमानोऽनुगायद्भ‍ि: सिद्धगन्धर्वचारणै: ॥ ३९ ॥ रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वस: । ननाम दण्डवद्भ‍ूमौ प्रहृष्टात्मा प्रजापति: ॥ ४० ॥ न किञ्चनोदीरयितुमशकत् तीव्रया मुदा । आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरै: ॥ ४१ ॥ तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् । चित्तज्ञ: सर्वभूतानामिदमाह जनार्दन: ॥ ४२ ॥ श्रीभगवानुवाच प्राचेतस महाभाग संसिद्धस्तपसा भवान् । यच्छ्रद्धया मत्परया मयि भावं परं गत: ॥ ४३ ॥ प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्बृंहणं तप: । ममैष कामो भूतानां यद्भ‍ूयासुर्विभूतय: ॥ ४४ ॥ ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वरा: । विभूतयो मम ह्येता भूतानां भूतिहेतव: ॥ ४५ ॥ तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाकृति: । अङ्गानि क्रतवो जाता धर्म आत्मासव: सुरा: ॥ ४६ ॥ अहमेवासमेवाग्रे नान्यत् किञ्चान्तरं बहि: । संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वत: ॥ ४७ ॥ मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रह: । यदासीत्तत एवाद्य: स्वयम्भू: समभूदज: ॥ ४८ ॥ स वै यदा महादेवो मम वीर्योपबृंहित: । मेने खिलमिवात्मानमुद्यत: स्वर्गकर्मणि ॥ ४९ ॥ अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम् । नव विश्वसृजो युष्मान् येनादावसृजद्विभु: ॥ ५० ॥ एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापते: । असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ५१ ॥ मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुन: । मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ॥ ५२ ॥ त्वत्तोऽधस्तात्प्रजा: सर्वा मिथुनीभूय मायया । मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ ५३ ॥ श्रीशुक उवाच इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावन: । स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरि: ॥ ५४ ॥
0
srimad_12_7
What are the external and internal aspects of a gṛhastha's life as described in the Srimad Bhagavatam?
श्रीशुक उवाच किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसन्निकर्षाभिरत: परमभागवतो हनुमान् सह किम्पुरुषैरविरतभक्तिरुपास्ते ॥ १ ॥ आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपश‍ृणोति स्वयं चेदं गायति ॥ २ ॥ ॐ नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन उपासितलोकाय नम: साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नम इति ॥ ३ ॥ यत्तद्विशुद्धानुभवमात्रमेकं स्वतेजसा ध्वस्तगुणव्यवस्थम् । प्रत्यक्प्रशान्तं सुधियोपलम्भनं ह्यनामरूपं निरहं प्रपद्ये ॥ ४ ॥ मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभो: । कुतोऽन्यथा स्याद्रमत: स्व आत्मन: सीताकृतानि व्यसनानीश्वरस्य ॥ ५ ॥ न वै स आत्मात्मवतां सुहृत्तम: सक्तस्त्रिलोक्यां भगवान् वासुदेव: । न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि विहातुमर्हति ॥ ६ ॥ न जन्म नूनं महतो न सौभगं न वाङ्‌न बुद्धिर्नाकृतिस्तोषहेतु: । तैर्यद्विसृष्टानपि नो वनौकस- श्चकार सख्ये बत लक्ष्मणाग्रज: ॥ ७ ॥ सुरोऽसुरो वाप्यथ वानरो नर: सर्वात्मना य: सुकृतज्ञमुत्तमम् । भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान्दिवमिति ॥ ८ ॥ भारतेऽपि वर्षे भगवान्नरनारायणाख्य आकल्पान्तमुपचितधर्मज्ञानवैराग्यैश्वर्योपशमोपरमात्मोपलम्भनमनुग्रहायात्मवतामनुकम्पया तपोऽव्यक्तगतिश्चरति ॥ ९ ॥ तं भगवान्नारदो वर्णाश्रमवतीभिर्भारतीभि: प्रजाभिर्भगवत्प्रोक्ताभ्यां साङ्ख्ययोगाभ्यां भगवदनुभावोपवर्णनं सावर्णेरुपदेक्ष्यमाण: परमभक्तिभावेनोपसरति इदं चाभिगृणाति ॥ १० ॥ ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति ॥ ११ ॥ गायति चेदम्— कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकै: । द्रष्टुर्न द‍ृग्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥ १२ ॥ इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवर: ॥ १३ ॥ यथैहिकामुष्मिककामलम्पट: सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्ययाद् यस्तस्य यत्न: श्रम एव केवलम् ॥ १४ ॥ तन्न: प्रभो त्वं कुकलेवरार्पितां त्वन्माययाहंममतामधोक्षज । भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि न: स्वभावमिति ॥ १५ ॥ भारतेऽप्यस्मिन्वर्षे सरिच्छैला: सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभ: कूटक: कोल्लक: सह्यो देवगिरिऋर्ष्यमूक: श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्य: शुक्तिमानृक्षगिरि: पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतक: ककुभो नीलो गोकामुख इन्द्रकील: कामगिरिरिति चान्ये च शतसहस्रश: शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसङ्ख्याता: ॥ १६ ॥ एतासामपो भारत्य: प्रजा नामभिरेव पुनन्तीनामात्मना चोपस्पृशन्ति ॥ १७ ॥ चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णा वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुरन्ध: शोणश्च नदौ महानदी वेदस्मृतिऋर्षिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती द‍ृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश्चन्द्रभागा मरुद्‍वृधा वितस्ता असिक्नी विश्‍वेति महानद्य: ॥ १८ ॥ अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभि: शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो बह्व्य: आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गश्चापि भवति ॥ १९ ॥ योऽसौ भगवति सर्वभूतात्मन्यनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्ग: ॥ २० ॥ एतदेव हि देवा गायन्ति— अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरि: । यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि न: ॥ २१ ॥ किं दुष्करैर्न: क्रतुभिस्तपोव्रतै- र्दानादिभिर्वा द्युजयेन फल्गुना । न यत्र नारायणपादपङ्कज- स्मृति: प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ २२ ॥ कल्पायुषां स्थानजयात्पुनर्भवात् क्षणायुषां भारतभूजयो वरम् । क्षणेन मर्त्येन कृतं मनस्विन: सन्न्यस्य संयान्त्यभयं पदं हरे: ॥ २३ ॥ न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रया: । न यत्र यज्ञेशमखा महोत्सवा: सुरेशलोकोऽपि न वै स सेव्यताम् ॥ २४ ॥ प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् । न वै यतेरन्नपुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम् ॥ २५ ॥ यै: श्रद्धया बर्हिषि भागशो हवि- र्निरुप्तमिष्टं विधिमन्त्रवस्तुत: । एक: पृथङ्‌नामभिराहुतो मुदा गृह्णाति पूर्ण: स्वयमाशिषां प्रभु: ॥ २६ ॥ सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यत: । स्वयं विधत्ते भजतामनिच्छता- मिच्छापिधानं निजपादपल्लवम् ॥ २७ ॥ यद्यत्र न: स्वर्गसुखावशेषितं स्विष्टस्य सूक्तस्य कृतस्य शोभनम् । तेनाजनाभे स्मृतिमज्जन्म न: स्याद् वर्षे हरिर्यद्भ‍जतां शं तनोति ॥ २८ ॥ श्रीशुक उवाच जम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्‍वान्वेषण इमां महीं परितो निखनद्भ‍िरुपकल्पितान् ॥ २९ ॥ तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिण: पाञ्चजन्य: सिंहलो लङ्केति ॥ ३० ॥ एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो यथोपदेशमुपवर्णित इति ॥ ३१ ॥
0
srimad_7_14
What was the initial reaction of the inhabitants of Vraja when they saw the demon approaching?
उद्धव उवाच तत: स आगत्य पुरं स्वपित्रो- श्चिकीर्षया शं बलदेवसंयुत: । निपात्य तुङ्गाद्रिपुयूथनाथं हतं व्यकर्षद् व्यसुमोजसोर्व्याम् ॥ १ ॥ सान्दीपने: सकृत्प्रोक्तं ब्रह्माधीत्य सविस्तरम् । तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात् ॥ २ ॥ समाहुता भीष्मककन्यया ये श्रिय: सवर्णेन बुभूषयैषाम् । गान्धर्ववृत्त्या मिषतां स्वभागं जह्रे पदं मूर्ध्नि दधत्सुपर्ण: ॥ ३ ॥ ककुद्मिनोऽविद्धनसो दमित्वा स्वयंवरे नाग्नजितीमुवाह । तद्भग्नमानानपि गृध्यतोऽज्ञा- ञ्जघ्नेऽक्षत: शस्त्रभृत: स्वशस्त्रै: ॥ ४ ॥ प्रियं प्रभुर्ग्राम्य इव प्रियाया विधित्सुरार्च्छद् द्युतरुं यदर्थे । वज्र्याद्रवत्तं सगणो रुषान्ध: क्रीडामृगो नूनमयं वधूनाम् ॥ ५ ॥ सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या । आमन्त्रितस्तत्तनयाय शेषं दत्त्वा तदन्त:पुरमाविवेश ॥ ६ ॥ तत्राहृतास्ता नरदेवकन्या: कुजेन दृष्ट्वा हरिमार्तबन्धुम् । उत्थाय सद्यो जगृहु: प्रहर्ष- व्रीडानुरागप्रहितावलोकै: ॥ ७ ॥ आसां मुहूर्त एकस्मिन्नानागारेषु योषिताम् । सविधं जगृहे पाणीननुरूप: स्वमायया ॥ ८ ॥ तास्वपत्यान्यजनयदात्मतुल्यानि सर्वत: । एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥ कालमागधशाल्वादीननीकै रुन्धत: पुरम् । अजीघनत्स्वयं दिव्यं स्वपुंसां तेज आदिशत् ॥ १० ॥ शम्बरं द्विविदं बाणं मुरं बल्वलमेव च । अन्यांश्च दन्तवक्रादीनवधीत्कांश्च घातयत् ॥ ११ ॥ अथ ते भ्रातृपुत्राणां पक्षयो: पतितान्नृपान् । चचाल भू: कुरुक्षेत्रं येषामापततां बलै: ॥ १२ ॥ सकर्णदु:शासनसौबलानां कुमन्त्रपाकेन हतश्रियायुषम् । सुयोधनं सानुचरं शयानं भग्नोरुमूर्व्यां न ननन्द पश्यन् ॥ १३ ॥ कियान् भुवोऽयं क्षपितोरुभारो यद्‌द्रोणभीष्मार्जुनभीममूलै: । अष्टादशाक्षौहिणिको मदंशै- रास्ते बलं दुर्विषहं यदूनाम् ॥ १४ ॥ मिथो यदैषां भविता विवादो मध्वामदाताम्रविलोचनानाम् । नैषां वधोपाय इयानतोऽन्यो मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ १५ ॥ एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम् । नन्दयामास सुहृद: साधूनां वर्त्म दर्शयन् ॥ १६ ॥ उत्तरायां धृत: पूरोर्वंश: साध्वभिमन्युना । स वै द्रौण्यस्त्रसंप्लुष्ट: पुनर्भगवता धृत: ॥ १७ ॥ अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभु: । सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रत: ॥ १८ ॥ भगवानपि विश्वात्मा लोकवेदपथानुग: । कामान् सिषेवे द्वार्वत्यामसक्त: सांख्यमास्थित: ॥ १९ ॥ स्‍निग्धस्मितावलोकेन वाचा पीयूषकल्पया । चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ २० ॥ इमं लोकममुं चैव रमयन् सुतरां यदून् । रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृद: ॥ २१ ॥ तस्यैवं रममाणस्य संवत्सरगणान् बहून् । गृहमेधेषु योगेषु विराग: समजायत ॥ २२ ॥ दैवाधीनेषु कामेषु दैवाधीन: स्वयं पुमान् । को विश्रम्भेत योगेन योगेश्वरमनुव्रत: ॥ २३ ॥ पुर्यां कदाचित्क्रीडद्‍‌भिर्यदुभोजकुमारकै: । कोपिता मुनय: शेपुर्भगवन्मतकोविदा: ॥ २४ ॥ तत: कतिपयैर्मासैर्वृष्णिभोजान्धकादय: । ययु: प्रभासं संहृष्टा रथैर्देवविमोहिता: ॥ २५ ॥ तत्र स्‍नात्वा पितृन्देवानृषींश्चैव तदम्भसा । तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददु: ॥ २६ ॥ हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् । यानं रथानिभान् कन्या धरां वृत्तिकरीमपि ॥ २७ ॥ अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम् । गोविप्रार्थासव: शूरा: प्रणेमुर्भुवि मूर्धभि: ॥ २८ ॥
0
srimad_10_37
What did Indra say about people giving up transcendental knowledge?
श्रीनारद उवाच ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम् । आचरन्दासवन्नीचो गुरौ सुद‍ृढसौहृद: ॥ १ ॥ सायं प्रातरुपासीत गुर्वग्‍न्यर्कसुरोत्तमान् । सन्ध्ये उभे च यतवाग्जपन्ब्रह्म समाहित: ॥ २ ॥ छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रित: । उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥ मेखलाजिनवासांसि जटादण्डकमण्डलून् । बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् ॥ ४ ॥ सायं प्रातश्चरेद्भ‍ैक्ष्यं गुरवे तन्निवेदयेत् । भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्‍वचित् ॥ ५ ॥ सुशीलो मितभुग्दक्ष: श्रद्दधानो जितेन्द्रिय: । यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ ६ ॥ वर्जयेत्प्रमदागाथामगृहस्थो बृहद्‌व्रत: । इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मन: ॥ ७ ॥ केशप्रसाधनोन्मर्दस्‍नपनाभ्यञ्जनादिकम् । गुरुस्त्रीभिर्युवतिभि: कारयेन्नात्मनो युवा ॥ ८ ॥ नन्वग्नि: प्रमदा नाम घृतकुम्भसम: पुमान् । सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ॥ ९ ॥ कल्पयित्वात्मना यावदाभासमिदमीश्वर: । द्वैतं तावन्न विरमेत्ततो ह्यस्य विपर्यय: ॥ १० ॥ एतत्सर्वं गृहस्थस्य समाम्नातं यतेरपि । गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिन: ॥ ११ ॥ अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवलेखामिषं मधु । स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये बृहद्‌व्रता: ॥ १२ ॥ उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च । त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ॥ १३ ॥ दत्त्वा वरमनुज्ञातो गुरो: कामं यदीश्वर: । गृहं वनं वा प्रविशेत्प्रव्रजेत्तत्र वा वसेत् ॥ १४ ॥ अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् । भूतै: स्वधामभि: पश्येदप्रविष्टं प्रविष्टवत् ॥ १५ ॥ एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही । चरन्विदितविज्ञान: परं ब्रह्माधिगच्छति ॥ १६ ॥ वानप्रस्थस्य वक्ष्यामि नियमान्मुनिसम्मतान् । यानास्थाय मुनिर्गच्छेद‍ृषिलोकमुहाञ्जसा ॥ १७ ॥ न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालत: । अग्निपक्व‍मथामं वा अर्कपक्व‍मुताहरेत् ॥ १८ ॥ वन्यैश्चरुपुरोडाशान् निर्वपेत् कालचोदितान् । लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत् ॥ १९ ॥ अग्‍न्यर्थमेव शरणमुटजं वाद्रिकन्दरम् । श्रयेत हिमवाय्वग्निवर्षार्कातपषाट्‌स्वयम् ॥ २० ॥ केशरोमनखश्मश्रुमलानि जटिलो दधत् । कमण्डल्वजिने दण्डवल्कलाग्निपरिच्छदान् ॥ २१ ॥ चरेद्वने द्वादशाब्दानष्टौ वा चतुरो मुनि: । द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रत: ॥ २२ ॥ यदाकल्प: स्वक्रियायां व्याधिभिर्जरयाथवा । आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥ २३ ॥ आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् । कारणेषु न्यसेत् सम्यक्सङ्घातं तु यथार्हत: ॥ २४ ॥ खे खानि वायौ निश्वासांस्तेज:सूष्माणमात्मवान् । अप्स्वसृक्‍श्लेष्मपूयानि क्षितौ शेषं यथोद्भ‍वम् ॥ २५ ॥ वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि । पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ २६ ॥ मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् । दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ २७ ॥ रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् । अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ २८ ॥ मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यै: कवौ परे । कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया । सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥ अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम् । कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत् ॥ ३० ॥ इत्यक्षरतयात्मानं चिन्मात्रमवशेषितम् । ज्ञात्वाद्वयोऽथ विरमेद् दग्धयोनिरिवानल: ॥ ३१ ॥
0
srimad_10_25
What are the names and roles of the Lord's associates mentioned in the Srimad Bhagavatam?
श्रीशुक उवाच अपश्यतां चानिरुद्धं तद्बन्धूनां च भारत । चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ १ ॥ नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च । प्रययु: शोणितपुरं वृष्णय: कृष्णदैवता: ॥ २ ॥ प्रद्युम्नो युयुधानश्च गद: साम्बोऽथ सारण: । नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिन: ॥ ३ ॥ अक्षौहिणीभिर्द्वादशभि: समेता: सर्वतोदिशम् । रुरुधुर्बाणनगरं समन्तात् सात्वतर्षभा: ॥ ४ ॥ भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् । प्रेक्षमाणो रुषाविष्टस्तुल्यसैन्योऽभिनिर्ययौ ॥ ५ ॥ बाणार्थे भगवान् रुद्र: ससुत: प्रमथैर्वृत: । आरुह्य नन्दिवृषभं युयुधे रामकृष्णयो: ॥ ६ ॥ आसीत्सुतुमुलं युद्धमद्भ‍ुतं रोमहर्षणम् । कृष्णशङ्करयो राजन् प्रद्युम्नगुहयोरपि ॥ ७ ॥ कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुग: । साम्बस्य बाणपुत्रेण बाणेन सह सात्यके: ॥ ८ ॥ ब्रह्मादय: सुराधीशा मुनय: सिद्धचारणा: । गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥ ९ ॥ शङ्करानुचरान् शौरिर्भूतप्रमथगुह्यकान् । डाकिनीर्यातुधानांश्च वेतालान् सविनायकान् ॥ १० ॥ प्रेतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान् । द्रावयामास तीक्ष्णाग्रै: शरै: शार्ङ्गधनुश्‍च्युतै: ॥ ११ ॥ पृथग्विधानि प्रायुङ्क्त पिणाक्यस्‍त्राणि शार्ङ्गिणे । प्रत्यस्‍त्रै: शमयामास शार्ङ्गपाणिरविस्मित: ॥ १२ ॥ ब्रह्मास्‍त्रस्य च ब्रह्मास्‍त्रं वायव्यस्य च पार्वतम् । आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥ १३ ॥ मोहयित्वा तु गिरिशं जृम्भणास्‍त्रेण जृम्भितम् । बाणस्य पृतनां शौरिर्जघानासिगदेषुभि: ॥ १४ ॥ स्कन्द: प्रद्युम्नबाणौघैरर्द्यमान: समन्तत: । असृग् विमुञ्चन् गात्रेभ्य: शिखिनापक्रमद् रणात् ॥ १५ ॥ कुम्भाण्डकूपकर्णश्च पेततुर्मुषलार्दितौ । दुद्रुवुस्तदनीकानि हतनाथानि सर्वत: ॥ १६ ॥ विशीर्यमाणं स्वबलं द‍ृष्ट्वा बाणोऽत्यमर्षित: । कृष्णमभ्यद्रवत् सङ्ख्ये रथी हित्वैव सात्यकिम् ॥ १७ ॥ धनूंष्याकृष्य युगपद् बाण: पञ्चशतानि वै । एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्मद: ॥ १८ ॥ तानि चिच्छेद भगवान् धनूंषि युगपद्धरि: । सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् ॥ १९ ॥ तन्माता कोटरा नाम नग्ना मक्तशिरोरुहा । पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥ २० ॥ ततस्तिर्यङ्‍मुखो नग्नामनिरीक्षन् गदाग्रज: । बाणश्च तावद् विरथश्छिन्नधन्वाविशत् पुरम् ॥ २१ ॥ विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्‍त्रीपात् । अभ्यधावत दाशार्हं दहन्निव दिशो दश ॥ २२ ॥ अथ नारायण: देव: तं द‍ृष्ट्वा व्यसृजज्ज्वरम् । माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २३ ॥ माहेश्वर: समाक्रन्दन् वैष्णवेन बलार्दित: । अलब्ध्वाभयमन्यत्र भीतो माहेश्वरो ज्वर: । शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलि: ॥ २४ ॥ ज्वर उवाच नमामि त्वानन्तशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम् । विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद् ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥ २५ ॥ कालो दैवं कर्म जीव: स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकार: । तत्सङ्घातो बीजरोहप्रवाह- स्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ २६ ॥ नानाभावैर्लीलयैवोपपन्नै- र्देवान् साधून् लोकसेतून् बिभर्षि । हंस्युन्मार्गान् हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमे: ॥ २७ ॥ तप्तोऽहं ते तेजसा दु:सहेन शान्तोग्रेणात्युल्बणेन ज्वरेण । तावत्तापो देहिनां तेऽङ्‍‍घ्रिमूलं नो सेवेरन् यावदाशानुबद्धा: ॥ २८ ॥ श्रीभगवानुवाच त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद् भयम् । यो नौ स्मरति संवादं तस्य त्वन्न भवेद् भयम् ॥ २९ ॥ इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वर: । बाणस्तु रथमारूढ: प्रागाद्योत्स्यन् जनार्दनम् ॥ ३० ॥ ततो बाहुसहस्रेण नानायुधधरोऽसुर: । मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप ॥ ३१ ॥ तस्यास्यतोऽस्‍त्राण्यसकृच्चक्रेण क्षुरनेमिना । चिच्छेद भगवान् बाहून् शाखा इव वनस्पते: ॥ ३२ ॥ बाहुषु छिद्यमानेषु बाणस्य भगवान् भव: । भक्तानुकम्प्युपव्रज्य चक्रायुधमभाषत ॥ ३३ ॥ श्रीरुद्र उवाच त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्‍मये । यं पश्यन्त्यमलात्मान आकाशमिव केवलम् ॥ ३४ ॥ नाभिर्नभोऽग्निर्मुखमम्बु रेतो द्यौ: शीर्षमाशा: श्रुतिरङ्‍‍घ्रिरुर्वी । चन्द्रो मनो यस्य द‍ृगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्र: ॥ ३५ ॥ रोमाणि यस्यौषधयोऽम्बुवाहा: केशा विरिञ्चो धिषणा विसर्ग: । प्रजापतिर्हृदयं यस्य धर्म: स वै भवान् पुरुषो लोककल्प: ॥ ३६ ॥ तवावतारोऽयमकुण्ठधामन् धर्मस्य गुप्‍त्‍यै जगतो हिताय । वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त ॥ ३७ ॥ त्वमेक आद्य: पुरुषोऽद्वितीय- स्तुर्य: स्वद‍ृग् धेतुरहेतुरीश: । प्रतीयसेऽथापि यथाविकारं स्वमायया सर्वगुणप्रसिद्ध्यै ॥ ३८ ॥ यथैव सूर्य: पिहितश्छायया स्वया छायां च रूपाणि च सञ्चकास्ति । एवं गुणेनापिहितो गुणांस्त्व- मात्मप्रदीपो गुणिनश्च भूमन् ॥ ३९ ॥ यन्मायामोहितधिय: पुत्रदारगृहादिषु । उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ४० ॥ देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रिय: । यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चक: ॥ ४१ ॥ यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् । विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ ४२ ॥ अहं ब्रह्माथ विबुधा मुनयश्चामलाशया: । सर्वात्मना प्रपन्नास्त्वामात्मानं प्रेष्ठमीश्वरम् ॥ ४३ ॥ तं त्वा जगत्स्थित्युदयान्तहेतुं समं प्रशान्तं सुहृदात्मदैवम् । अनन्यमेकं जगदात्मकेतं भवापवर्गाय भजाम देवम् ॥ ४४ ॥ अयं ममेष्टो दयितोऽनुवर्ती मयाभयं दत्तममुष्य देव । सम्पाद्यतां तद् भवत: प्रसादो यथा हि ते दैत्यपतौ प्रसाद: ॥ ४५ ॥ श्रीभगवानुवाच यदात्थ भगवंस्त्वं न: करवाम प्रियं तव । भवतो यद् व्यवसितं तन्मे साध्वनुमोदितम् ॥ ४६ ॥ अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुर: । प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वय: ॥ ४७ ॥ दर्पोपशमनायास्य प्रवृक्णा बाहवो मया । सूदितं च बलं भूरि यच्च भारायितं भुव: ॥ ४८ ॥ चत्वारोऽस्य भुजा: शिष्टा भविष्यत्यजरामर: । पार्षदमुख्यो भवतो न कुतश्चिद्भ‍योऽसुर: ॥ ४९ ॥ इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुर: । प्राद्युम्निं रथमारोप्य सवध्वो समुपानयत् ॥ ५० ॥ अक्षौहिण्या परिवृतं सुवास:समलङ्कृतम् । सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदित: ॥ ५१ ॥ स्वराजधानीं समलङ्‍कृतां ध्वजै: सतोरणैरुक्षितमार्गचत्वराम् । विवेश शङ्खानकदुन्दुभिस्वनै- रभ्युद्यत: पौरसुहृद्‌‌द्विजातिभि: ॥ ५२ ॥ य एवं कृष्णविजयं शङ्करेण च संयुगम् । संस्मरेत् प्रातरुत्थाय न तस्य स्यात् पराजय: ॥ ५३ ॥
0
srimad_12_11
What does the Srimad Bhagavatam say about unnecessary killing of animals in sacrifices?
श्रीशुक उवाच तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृद‍ृश्ययो: सङ्कर्षणमहमित्यभिमानलक्षणं यं सङ्कर्षणमित्याचक्षते ॥ १ ॥ यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्ते: सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते ॥ २ ॥ यस्य ह वा इदं कालेनोपसञ्जिहीर्षतोऽमर्षविरचितरुचिरभ्रमद्भ्रुवोरन्तरेण साङ्कर्षणो नाम रुद्र एकादशव्यूहस्‍त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥ ३ ॥ यस्याङ्‌घ्रिकमलयुगलारुणविशदनखमणिषण्डमण्डलेष्वहिपतय: सह सात्वतर्षभैरेकान्तभक्तियोगेनावनमन्त: स्ववदनानि परिस्फुरत्कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि प्रमुदितमनस: खलु विलोकयन्ति ॥ ४ ॥ यस्यैव हि नागराजकुमार्य आशिष आशासानाश्चार्वङ्गवलयविलसितविशद विपुलधवलसुभगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कुमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनोन्मथितहृदयमकरध्वजावेशरुचिरललितस्मितास्तदनुरागमदमुदितमद् विघूर्णितारुणकरुणावलोकनयनवदनारविन्दं सव्रीडं किल विलोकयन्ति ॥ ५ ॥ स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥ ६ ॥ ध्यायमान: सुरासुरोरगसिद्धगन्धर्वविद्याधरमुनिगणैरनवरतमदमुदितविकृतविह्वललोचन: सुललितमुखरिकामृतेनाप्यायमान: स्वपार्षदविबुधयूथपतीनपरिम्‍लानरागनवतुलसिकामोदमध्वासवेन माद्यन्मधुकरव्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो हलककुदि कृतसुभगसुन्दरभुजो भगवान्महेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥ ७ ॥ य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादिकालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारद: सह तुम्बुरुणा सभायां ब्रह्मण: संश्लोकयामास ॥ ८ ॥ उत्पत्तिस्थितिलयहेतवोऽस्य कल्पा: सत्त्वाद्या: प्रकृतिगुणा यदीक्षयाऽऽसन्॒ । यद्रूपं ध्रुवमकृतं यदेकमात्मन् नानाधात्कथमु ह वेद तस्य वर्त्म ॥ ९ ॥ मूर्तिं न: पुरुकृपया बभार सत्त्वं संशुद्धं सदसदिदं विभाति तत्र । यल्लीलां मृगपतिराददेऽनवद्या- मादातुं स्वजनमनांस्युदारवीर्य: ॥ १० ॥ यन्नाम श्रुतमनुकीर्तयेदकस्मा- दार्तो वा यदि पतित: प्रलम्भनाद्वा । हन्त्यंह: सपदि नृणामशेषमन्यं कं शेषाद्भ‍गवत आश्रयेन्मुमुक्षु: ॥ ११ ॥ मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो भूगोलं सगिरिसरित्समुद्रसत्त्वम् । आनन्त्यादनिमितविक्रमस्य भूम्न: को वीर्याण्यधिगणयेत्सहस्रजिह्व: ॥ १२ ॥ एवम्प्रभावो भगवाननन्तो दुरन्तवीर्योरुगुणानुभाव: । मूले रसाया: स्थित आत्मतन्त्रो यो लीलया क्ष्मां स्थितये बिभर्ति ॥ १३ ॥ एता ह्येवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिता: कामान् कामयमानै: ॥ १४ ॥ एतावतीर्हि राजन् पुंस: प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं व्याचख्ये किमन्यत्कथयाम इति ॥ १५ ॥
0
srimad_7_15
How does the Srimad Bhagvatam emphasize the concept of dharma in relation to kingship and duty?
स होवाच स एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पितकुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य द्वारभूतेनषडिन्द्रियवर्गेण तस्मिन्दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपर: स्वदेहनिष्पादितकर्मानुभव: श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्तत्तापोपशमनीं हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुन्धे ॥ १ ॥ यस्यामु ह वा एते षडिन्द्रियनामान: कर्मणा दस्यव एव ते । तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं बहुकृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ धर्मस्तं तु साम्पराय उदाहरन्ति । तद्धर्म्यं धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्पन्ति ॥ २ ॥ अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं मिषतोऽपि हरन्ति ॥ ३ ॥ यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भ‍िर्गह्वरमिव भवत्येवमेव गृहाश्रम: कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथ: ॥ ४ ॥ तत्रगतो दंशमशकसमापसदैर्मनुजै: शलभशकुन्ततस्करमूषकादिभिरुपरुध्यमानबहि:प्राण: क्‍वचित् परिवर्तमानोऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्तमनसानुपपन्नार्थं नरलोकं गन्धर्वनगरमु पपन्नमिति मिथ्याद‍ृष्टिरनुपश्यति ॥ ५ ॥ तत्र च क्‍वचिदातपोदकनिभान् विषयानुपधावति पानभोजनव्यवायादिव्यसनलोलुप: ॥ ६ ॥ क्‍वचिच्चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुणनिर्मितमति: सुवर्णमुपादित्सत्यग्निकामकातर इवोल्मुकपिशाचम् ॥ ७ ॥ अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्तत: परिधावति ॥ ८ ॥ क्‍वचिच्च वात्यौपम्यया प्रमदयाऽऽरोहमारोपितस्तत्कालरजसा रजनीभूत इवासाधुमर्यादो रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति ॥ ९ ॥ क्‍वचित्सकृदवगतविषयवैतथ्य: स्वयं पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव मरीचितोयप्रायांस्तानेवाभिधावति ॥ १० ॥ क्‍वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेनातिव्यथितकर्णमूलहृदय: ॥ ११ ॥ स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाद्यपुण्यद्रुमलताविषोदपानवदुभयार्थशून्यद्रविणान्जीवन्मृतान् स्वयं जीवन्म्रियमाण उपधावति ॥ १२ ॥ एकदासत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोत:स्खलनवद् उभयतोऽपि दु:खदं पाखण्डमभियाति ॥ १३ ॥ यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्रबर्हिष्मत: पितृपुत्रान् वा स खलु भक्षयति ॥ १४ ॥ क्‍वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति ॥ १५ ॥ क्‍वचित्कालविषमितराजकुलरक्षसापहृतप्रियतमधनासु: प्रमृतक इव विगतजीवलक्षण आस्ते ॥ १६ ॥ कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति ॥ १७ ॥ क्‍वचिद् गृहाश्रमकर्मचोदनातिभरगिरिमारुरुक्षमाणो लोकव्यसनकर्षितमना: कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति ॥ १८ ॥ क्‍वचिच्च दु:सहेन कायाभ्यन्तरवह्निना गृहीतसार: स्वकुटुम्बाय क्रुध्यति ॥ १९ ॥ स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्न: शून्यारण्य इव शेते नान्यत्किञ्चन वेद शव इवापविद्ध: ॥ २० ॥ कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकैरलब्धनिद्राक्षणो व्यथितहृदयेनानुक्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति ॥ २१ ॥ कर्हि स्म चित्काममधुलवान् विचिन्वन् यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा निहत: पतत्यपारे निरये ॥ २२ ॥ अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मन: संसारावपनमुदाहरन्ति ॥ २३ ॥ मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति तस्मादपि विष्णुमित्र इत्यनवस्थिति: ॥ २४ ॥ क्‍वचिच्च शीतवाताद्यनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो दुरन्तचिन्तया विषण्ण आस्ते ॥ २५ ॥ क्‍वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमन्येभ्यो वा काकिणिकामात्रमप्यपहरन् यत्किञ्चिद्वा विद्वेषमेति वित्तशाठ्यात् ॥ २६ ॥ अध्वन्यमुष्मिन्निम उपसर्गास्तथा सुखदु:खरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासाधिव्याधिजन्मजरामरणादय: ॥ २७ ॥ क्‍वापि देवमायया स्त्रिया भुजलतोपगूढ: प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भाकुलहृदयस्तदाश्रयावसक्तसुतदुहितृकलत्रभाषितावलोकविचेष्टितापहृतहृदय आत्मानमजितात्मापारेऽन्धे तमसि प्रहिणोति ॥ २८ ॥ कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्परमाण्वादिद्विपरार्धापवर्गकालोपलक्षणात्परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षाद्भगवन्तं यज्ञपुरुषमनाद‍ृत्य पाखण्डदेवता: कङ्कगृध्रबकवटप्राया आर्यसमयपरिहृता: साङ्केत्येनाभिधत्ते ॥ २९ ॥ यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरु वञ्चितो ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन् शूद्रकुलं भजते निगमाचारेऽशुद्धितो यस्य मिथुनीभाव: कुटुम्बभरणं यथा वानरजाते: ॥ ३० ॥ तत्रापि निरवरोध: स्वैरेण विहरन्नतिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव विस्मृतकालावधि: ॥ ३१ ॥ क्‍वचिद् द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा वानर: सुतदारवत्सलो व्यवायक्षण: ॥ ३२ ॥ एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये ॥ ३३ ॥ क्‍वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां दु:खानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण आस्ते ॥ ३४ ॥ क्‍वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमुपयाति वित्तशाठ्येन ॥ ३५ ॥ क्‍वचित्क्षीणधन: शय्यासनाशनाद्युपभोगविहीनो यावदप्रतिलब्धमनोरथोपगतादानेऽवसितमतिस्ततस्ततोऽवमानादीनि जनादभिलभते ॥ ३६ ॥ एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि पूर्ववासनया मिथ उद्वहत्यथापवहति ॥ ३७ ॥ एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो यत्र यस्तमु ह वावेतरस्तत्र विसृज्य जातं जातमुपादाय शोचन्मुह्यन् बिभ्यद्विवदन् क्रदन् संहृष्यन्गायन्नह्यमान: साधुवर्जितो नैवावर्ततेऽद्यापि यत आरब्ध एष नरलोकसार्थो यमध्वन: पारमुपदिशन्ति ॥ ३८ ॥ यदिदं योगानुशासनं न वा एतदवरुन्धते यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मान: समवगच्छन्ति ॥ ३९ ॥ यदपि दिगिभजयिनो यज्विनो ये वै राजर्षय: किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृता: ॥ ४० ॥ कर्मवल्लीमवलम्ब्य तत आपद: कथञ्चिन्नरकाद्विमुक्त: पुनरप्येवं संसाराध्वनि वर्तमानो नरलोकसार्थमुपयाति एवमुपरि गतोऽपि ॥ ४१ ॥ तस्येदमुपगायन्ति— आर्षभस्येह राजर्षेर्मनसापि महात्मन: । नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मत: ॥ ४२ ॥ यो दुस्त्यजान्दारसुतान् सुहृद्राज्यं हृदिस्पृश: । जहौ युवैव मलवदुत्तमश्लोकलालस: ॥ ४३ ॥ यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान्प्रार्थ्यां श्रियं सुरवरै: सदयावलोकाम् । नैच्छन्नृपस्तदुचितं महतां मधुद्विट-सेवानुरक्तमनसामभवोऽपि फल्गु: ॥ ४४ ॥ यज्ञाय धर्मपतये विधिनैपुणाययोगाय साङ्ख्यशिरसे प्रकृतीश्वराय । नारायणाय हरये नम इत्युदारंहास्यन्मृगत्वमपि य: समुदाजहार ॥ ४५ ॥ य इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुश‍ृणोत्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति ॥ ४६ ॥
0
srimad_1_8
How did Pṛthu Mahārāja address the four Kumāras?
श्रीशुक उवाच एवं स्तुत: सुरगणैर्भगवान् हरिरीश्वर: । तेषामाविरभूद् राजन्सहस्रार्कोदयद्युति: ॥ १ ॥ विरिञ्चो भगवान्‍द‍ृष्ट्वा सह शर्वेण तां तनुम् । स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥ ३ ॥ तप्तहेमावदातेन लसत्कौशेयवाससा । प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम् ॥ ४ ॥ महामणिकिरीटेन केयूराभ्यां च भूषिताम् । कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाम् ॥ ५ ॥ काञ्चीकलापवलयहारनूपुरशोभिताम् । कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥ ६ ॥ सुदर्शनादिभि: स्वास्त्रैर्मूर्तिमद्भ‍िरुपासिताम् । तुष्टाव देवप्रवर: सशर्व: पुरुषं परम् । सर्वामरगणै: साकं सर्वाङ्गैरवनिं गतै: ॥ ७ ॥ श्रीब्रह्मोवाच अजातजन्मस्थितिसंयमाया- गुणाय निर्वाणसुखार्णवाय । अणोरणिम्नेऽपरिगण्यधाम्ने रूपं तवैतत् पुरुषर्षभेज्यं श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण । योगेन धात: सह नस्त्रिलोकान् पश्याम्यमुष्मिन्नु ह विश्वमूर्तौ ॥ ९ ॥ त्वय्यग्र आसीत् त्वयि मध्य आसीत् त्वय्यन्त आसीदिदमात्मतन्त्रे । त्वमादिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्‍नेव पर: परस्मात् ॥ १० ॥ त्वं माययात्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्ट: । पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवायेऽप्यगुणं विपश्चित: ॥ ११ ॥ यथाग्निमेधस्यमृतं च गोषु भुव्यन्नमम्बूद्यमने च वृत्तिम् । योगैर्मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति ॥ १२ ॥ तं त्वां वयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम् । द‍ृष्ट्वा गता निर्वृतमद्य सर्वे गजा दवार्ता इव गाङ्गमम्भ: ॥ १३ ॥ स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम् । समागतास्ते बहिरन्तरात्मन् किं वान्यविज्ञाप्यमशेषसाक्षिण: ॥ १४ ॥ अहं गिरित्रश्च सुरादयो ये दक्षादयोऽग्नेरिव केतवस्ते । किं वा विदामेश पृथग्विभाता विधत्स्व शं नो द्विजदेवमन्त्रम् ॥ १५ ॥ श्रीशुक उवाच एवं विरिञ्चादिभिरीडितस्तद् विज्ञाय तेषां हृदयं यथैव । जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन्संवृतसर्वकारकान् ॥ १६ ॥ एक एवेश्वरस्तस्मिन्सुरकार्ये सुरेश्वर: । विहर्तुकामस्तानाह समुद्रोन्मथनादिभि: ॥ १७ ॥ श्रीभगवानुवाच हन्त ब्रह्मन्नहो शम्भो हे देवा मम भाषितम् । श‍ृणुतावहिता: सर्वे श्रेयो व: स्याद् यथा सुरा: ॥ १८ ॥ यात दानवदैतेयैस्तावत् सन्धिर्विधीयताम् । कालेनानुगृहीतैस्तैर्यावद् वो भव आत्मन: ॥ १९ ॥ अरयोऽपि हि सन्धेया: सति कार्यार्थगौरवे । अहिमूषिकवद् देवा ह्यर्थस्य पदवीं गतै: ॥ २० ॥ अमृतोत्पादने यत्न: क्रियतामविलम्बितम् । यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तोऽमरो भवेत् ॥ २१ ॥ क्षिप्‍त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधी: । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ २२ ॥ सहायेन मया देवा निर्मन्थध्वमतन्द्रिता: । क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहा: ॥ २३ ॥ यूयं तदनुमोदध्वं यदिच्छन्त्यसुरा: सुरा: । न संरम्भेण सिध्यन्ति सर्वार्था: सान्‍त्वया यथा ॥ २४ ॥ न भेतव्यं कालकूटाद् विषाज्जलधिसम्भवात् । लोभ: कार्यो न वो जातु रोष: कामस्तु वस्तुषु ॥ २५ ॥ श्रीशुक उवाच इति देवान्समादिश्य भगवान् पुरुषोत्तम: । तेषामन्तर्दधे राजन्स्वच्छन्दगतिरीश्वर: ॥ २६ ॥ अथ तस्मै भगवते नमस्कृत्य पितामह: । भवश्च जग्मतु: स्वं स्वं धामोपेयुर्बलिं सुरा: ॥ २७ ॥ द‍ृष्ट्वारीनप्यसंयत्ताञ्जातक्षोभान्स्वनायकान् । न्यषेधद् दैत्यराट् श्लोक्य: सन्धिविग्रहकालवित् ॥ २८ ॥ ते वैरोचनिमासीनं गुप्तं चासुरयूथपै: । श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ २९ ॥ महेन्द्र: श्लक्ष्णया वाचा सान्‍त्वयित्वा महामति: । अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात् ॥ ३० ॥ तत्त्वरोचत दैत्यस्य तत्रान्ये येऽसुराधिपा: । शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिन: ॥ ३१ ॥ ततो देवासुरा: कृत्वा संविदं कृतसौहृदा: । उद्यमं परमं चक्रुरमृतार्थे परन्तप ॥ ३२ ॥ ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदा: । नदन्त उदधिं निन्यु: शक्ता: परिघबाहव: ॥ ३३ ॥ दूरभारोद्वहश्रान्ता: शक्रवैरोचनादय: । अपारयन्तस्तं वोढुं विवशा विजहु: पथि ॥ ३४ ॥ निपतन्स गिरिस्तत्र बहूनमरदानवान् । चूर्णयामास महता भारेण कनकाचल: ॥ ३५ ॥ तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् । विज्ञाय भगवांस्तत्र बभूव गरुडध्वज: ॥ ३६ ॥ गिरिपातविनिष्पिष्टान्विलोक्यामरदानवान् । ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा ॥ ३७ ॥ गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया । आरुह्य प्रययावब्धिं सुरासुरगणैर्वृत: ॥ ३८ ॥ अवरोप्य गिरिं स्कन्धात् सुपर्ण: पततां वर: । ययौ जलान्त उत्सृज्य हरिणा स विसर्जित: ॥ ३९ ॥
0
srimad_4_22
How many different types of influence do human beings work under, and what determines these influences?
राजोवाच महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १ ॥ ऋषिरुवाच त्रिगुणत्वात्कर्तु: श्रद्धया कर्मगतय: पृथग्विधा: सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २ ॥ अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तु: श्रद्धाया वैसाद‍ृश्यात्कर्मफलं विसद‍ृशं भवति या ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणा: सृतय: सहस्रश: प्रवृत्तास्तासां प्राचुर्येणानुवर्णयिष्याम: ॥ ३ ॥ राजोवाच नरका नाम भगवन्किं देशविशेषा अथवा बहिस्त्रिलोक्या आहोस्विदन्तराल इति ॥ ४ ॥ ऋषिरुवाच अन्तराल एव त्रिजगत्यास्तु दिशि दक्षिणस्यामधस्ताद्भ‍ूमेरुपरिष्टाच्च जलाद्यस्यामग्निष्वात्तादय: पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति ॥ ५ ॥ यत्र ह वाव भगवान् पितृराजो वैवस्वत: स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासन: सगणो दमं धारयति ॥ ६ ॥ तत्र हैके नरकानेकविंशतिं गणयन्ति अथ तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रोऽन्धतामिस्रो रौरवो महारौरव: कुम्भीपाक: कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूप: कृमिभोजन: सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली वैतरणी पूयोद: प्राणरोधो विशसनं लालाभक्ष: सारमेयादनमवीचिरय:पानमिति । किञ्च क्षारकर्दमो रक्षोगणभोजन: शूलप्रोतो दन्दशूकोऽवटनिरोधन: पर्यावर्तन: सूचीमुखमित्यष्टाविंशतिर्नरका विविधयातनाभूमय: ॥ ७ ॥ तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके बलान्निपात्यते अनशनानुदपानदण्डताडनसन्तर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र कश्मलमासादित एकदैव मूर्च्छामुपयाति तामिस्रप्राये ॥ ८ ॥ एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो वेदनया नष्टमतिर्नष्टद‍ृष्टिश्च भवति यथा वनस्पतिर्वृश्‍च्यमानमूलस्तस्मादन्धतामिस्रं तमुपदिशन्ति ॥ ९ ॥ यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥ १० ॥ ये त्विह यथैवामुना विहिंसिता जन्तव: परत्र यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति सर्पादतिक्रूरसत्त्वस्यापदेश: ॥ ११ ॥ एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति य: केवलं देहम्भर: ॥ १२ ॥ यस्त्विह वा उग्र: पशून् पक्षिणो वा प्राणत उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र यमानुचरा: कुम्भीपाके तप्ततैले उपरन्धयन्ति ॥ १३ ॥ यस्त्विह ब्रह्मध्रुक स कालसूत्रसंज्ञके नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले उपर्यधस्तादग्‍न्‍यर्काभ्यामतितप्यमानेऽभिनिवेशित: क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहि:शरीर आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि ॥ १४ ॥ यस्त्विह वै निजवेदपथादनापद्यपगत: पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हासावितस्ततो धावमान उभयतोधारैस्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति परमया वेदनया मूर्च्छित: पदे पदे निपतति स्वधर्महा पाखण्डानुगतं फलं भुङ्क्ते ॥ १५ ॥ यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्तस्वरेण स्वनयन् क्‍वचिन्मूर्च्छित: कश्मलमुपगतो यथैवेहाद‍ृष्टदोषा उपरुद्धा: ॥ १६ ॥ यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीनामविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र हासौ तैर्जन्तुभि: पशुमृगपक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तै: सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थान: परिक्रामति यथा कुशरीरे जीव: ॥ १७ ॥ यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनोपनतमनिर्मितपञ्चयज्ञो वायससंस्तुत: स परत्र कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूत: स्वयं कृमिभिरेव भक्ष्यमाण: कृमिभोजनो यावत्तदप्रत्ताप्रहूतादोऽनिर्वेशमात्मानं यातयते ॥ १८ ॥ यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुषस्तममुत्र राजन् यमपुरुषा अयस्मयैरग्निपिण्डै: सन्दंशैस्त्वचि निष्कुषन्ति ॥ १९ ॥ यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं योषिदभिगच्छति तावमुत्र कशया ताडयन्तस्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं च पुरुषरूपया सूर्म्या ॥ २० ॥ यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥ २१ ॥ ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्नमर्यादास्तस्यां निरयपरिखाभूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश्चासुभिरुह्यमाना: स्वाघेन कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणितकेशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥ २२ ॥ ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमास्त्यक्तलज्जा: पशुचर्यां चरन्ति ते चापि प्रेत्य पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति तदेवातिबीभत्सितमश्नन्ति ॥ २३ ॥ ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगयाविहारा अतीर्थे च मृगान्निघ्नन्ति तानपि सम्परेताँल्लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४ ॥ ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति तानमुष्मिँल्लोके वैशसे नरके पतितान्निरयपतयो यातयित्वा विशसन्ति ॥ २५ ॥ यस्त्विह वै सवर्णां भार्यां द्विजो रेत: पाययति काममोहितस्तं पापकृतममुत्र रेत:कुल्यायां पातयित्वा रेत: सम्पाययन्ति ॥ २६ ॥ ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि परेत्य यमदूता वज्रदंष्ट्रा: श्वान: सप्तशतानि विंशतिश्च सरभसं खादन्ति ॥ २७ ॥ यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यध:शिरा निरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्ध्न: सम्पात्यते यत्र जलमिव स्थलमश्मपृष्ठमवभासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो न म्रियमाण: पुनरारोपितो निपतति ॥ २८ ॥ यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं वा सुरां व्रतस्थोऽपि वा पिबति प्रमादतस्तेषां निरयं नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति ॥ २९ ॥ अथ च यस्त्विह वा आत्मसम्भावनेन स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्‌शिरा निपातितो दुरन्ता यातना ह्यश्नुते ॥ ३० ॥ ये त्विह वै पुरुषा: पुरुषमेधेन यजन्ते याश्च स्त्रियो नृपशून्खादन्ति तांश्च ते पशव इव निहता यमसदने यातयन्तो रक्षोगणा: सौनिका इव स्वधितिनावदायासृक्‌पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह पुरुषादा: ॥ ३१ ॥ ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून् शूलसूत्रादिषूपप्रोतान्क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यमयातनासु शूलादिषु प्रोतात्मान: क्षुत्तृड्भ्यां चाभिहता: कङ्कवटादिभिश्चेतस्ततस्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ॥ ३२ ॥ ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूका: पञ्चमुखा: सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ ३३ ॥ ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति ॥ ३४ ॥ यस्त्विह वा अतिथीनभ्यागतान् वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पापद‍ृष्टेरक्षिणी वज्रतुण्डा गृध्रा: कङ्ककाकवटादय: प्रसह्योरु- बलादुत्पाटयन्ति ॥ ३५ ॥ यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षण: सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षणसंरक्षणशमलग्रह: सूचीमुखे नरके निपतति यत्र ह वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रै: परिवयन्ति ॥ ३६ ॥ एवंविधा नरका यमालये सन्ति शतश: सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति ॥ ३७ ॥ निवृत्तिलक्षणमार्ग आदावेव व्याख्यात: । एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत्तद्भ‍गवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममायागुणमयमनुवर्णितमाद‍ृत: पठति श‍ृणोति श्रावयति स उपगेयं भगवत: परमात्मनोऽग्राह्यमपि श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८ ॥ श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यति: । स्थूले निर्जितमात्मानं शनै: सूक्ष्मं धिया नयेदिति ॥ ३९ ॥ भूद्वीपवर्षसरिदद्रिनभ:समुद्र- पातालदिङ्‌नरकभागणलोकसंस्था । गीता मया तव नृपाद्भ‍ुतमीश्वरस्य स्थूलं वपु: सकलजीवनिकायधाम ॥ ४० ॥ तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् । महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतम् ॥ ३१ ॥
1
srimad_5_26
What is the ultimate basis for distinctions of virtue and fault?
श्रीशुक उवाच वितथस्य सुतान् मन्योर्बृहत्क्षत्रो जयस्तत: । महावीर्यो नरो गर्ग: सङ्‍कृतिस्तु नरात्मज: ॥ १ ॥ गुरुश्च रन्तिदेवश्च सङ्‍कृते: पाण्डुनन्दन । रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥ २ ॥ वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षत: । निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदत: ॥ ३ ॥ व्यतीयुरष्टचत्वारिंशदहान्यपिबत: किल । घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ ४ ॥ कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथो: । अतिथिर्ब्राह्मण: काले भोक्तुकामस्य चागमत् ॥ ५ ॥ तस्मै संव्यभजत् सोऽन्नमाद‍ृत्य श्रद्धयान्वित: । हरिं सर्वत्र संपश्यन् स भुक्त्वा प्रययौ द्विज: ॥ ६ ॥ अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपते: । विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥ ७ ॥ याते शूद्रे तमन्योऽगादतिथि: श्वभिरावृत: । राजन् मे दीयतामन्नं सगणाय बुभुक्षते ॥ ८ ॥ स आद‍ृत्यावशिष्टं यद्म बहुमानपुरस्कृतम् । तच्च दत्त्वा नमश्चक्रे श्वभ्य: श्वपतये विभु: ॥ ९ ॥ पानीयमात्रमुच्छेषं तच्चैकपरितर्पणम् । पास्यत: पुल्कसोऽभ्यागादपो देह्यशुभाय मे ॥ १० ॥ तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् । कृपया भृशसन्तप्त इदमाहामृतं वच: ॥ ११ ॥ न कामयेऽहं गतिमीश्वरात् परा- मष्टर्द्धियुक्तामपुनर्भवं वा । आर्तिं प्रपद्येऽखिलदेहभाजा- मन्त:स्थितो येन भवन्त्यदु:खा: ॥ १२ ॥ क्षुत्तृट्‍श्रमो गात्रपरिभ्रमश्च दैन्यं क्लम: शोकविषादमोहा: । सर्वे निवृत्ता: कृपणस्य जन्तो- र्जिजीविषोर्जीवजलार्पणान्मे ॥ १३ ॥ इति प्रभाष्य पानीयं म्रियमाण: पिपासया । पुल्कसायाददाद्धीरो निसर्गकरुणो नृप: ॥ १४ ॥ तस्य त्रिभुवनाधीशा: फलदा: फलमिच्छताम् । आत्मानं दर्शयां चक्रुर्माया विष्णुविनिर्मिता: ॥ १५ ॥ स वै तेभ्यो नमस्कृत्य नि:सङ्गो विगतस्पृह: । वासुदेवे भगवति भक्त्या चक्रे मन: परम् ॥ १६ ॥ ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधस: । माया गुणमयी राजन्स्वप्नवत् प्रत्यलीयत ॥ १७ ॥ तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिन: । अभवन् योगिन: सर्वे नारायणपरायणा: ॥ १८ ॥ गर्गाच्छिनिस्ततो गार्ग्य: क्षत्राद् ब्रह्म ह्यवर्तत । दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणि: कवि: ॥ १९ ॥ पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गता: । बृहत्क्षत्रस्य पुत्रोऽभूद्धस्ती यद्धस्तिनापुरम् ॥ २० ॥ अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिन: । अजमीढस्य वंश्या: स्यु: प्रियमेधादयो द्विजा: ॥ २१ ॥ अजमीढाद् बृहदिषुस्तस्य पुत्रो बृहद्धनु: । बृहत्कायस्ततस्तस्य पुत्र आसीज्जयद्रथ: ॥ २२ ॥ तत्सुतो विशदस्तस्य स्येनजित् समजायत । रुचिराश्वो द‍ृढहनु: काश्यो वत्सश्च तत्सुता: ॥ २३ ॥ रुचिराश्वसुत: पार: पृथुसेनस्तदात्मज: । पारस्य तनयो नीपस्तस्य पुत्रशतं त्वभूत् ॥ २४ ॥ स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् । योगी स गवि भार्यायां विष्वक्सेनमधात् सुतम् ॥ २५ ॥ जैगीषव्योपदेशेन योगतन्त्रं चकार ह । उदक्सेनस्ततस्तस्माद् भल्लाटो बार्हदीषवा: ॥ २६ ॥ यवीनरो द्विमीढस्य कृतिमांस्तत्सुत: स्मृत: । नाम्ना सत्यधृतिस्तस्य द‍ृढनेमि: सुपार्श्वकृत् ॥ २७ ॥ सुपार्श्वात् सुमतिस्तस्य पुत्र: सन्नतिमांस्तत: । कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥ २८ ॥ संहिता: प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्तत: । तस्य क्षेम्य: सुवीरोऽथ सुवीरस्य रिपुञ्जय: ॥ २९ ॥ ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् । नलिन्यामजमीढस्य नील: शान्तिस्तु तत्सुत: ॥ ३० ॥ शान्ते: सुशान्तिस्तत्पुत्र: पुरुजोऽर्कस्ततोऽभवत् । भर्म्याश्वस्तनयस्तस्य पञ्चासन्मुद्गलादय: ॥ ३१ ॥ यवीनरो बृहद्विश्व: काम्पिल्ल: सञ्जय: सुता: । भर्म्याश्व: प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ ३२ ॥ विषयाणामलमिमे इति पञ्चालसंज्ञिता: । मुद्गलाद् ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ॥ ३३ ॥ मिथुनं मुद्गलाद् भार्म्याद् दिवोदास: पुमानभूत् । अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥ ३४ ॥ तस्य सत्यधृति: पुत्रो धनुर्वेदविशारद: । शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात् किल । शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् ॥ ३५ ॥ तद् दृष्ट्वा कृपयागृह्णाच्छान्तनुर्मृगयां चरन् । कृप: कुमार: कन्या च द्रोणपत्‍न्यभवत्कृपी ॥ ३६ ॥
0
srimad_11_21
What did Sāndīpani Muni impart to Kṛṣṇa and Balarāma?
श्रीशुक उवाच अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णो: परमं पदमभिवदन्ति यत्र ह महाभागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भि: सबहुमानं दक्षिणत: क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णित: ॥ १ ॥ स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनामनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहित: शश्वदवभासते ॥ २ ॥ यथा मेढीस्तम्भ आक्रमणपशव: संयोजितास्त्रिभिस्त्रिभि: सवनैर्यथास्थानं मण्डलानि चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ्‍क्रमन्ति नभसि यथा मेघा: श्येनादयो वायुवशा: कर्मसारथय: परिवर्तन्ते एवं ज्योतिर्गणा: प्रकृतिपुरुषसंयोगानुगृहीता: कर्मनिर्मितगतयो भुवि न पतन्ति ॥ ३ ॥ केचनैतज्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४ ॥ यस्य पुच्छाग्रेऽवाक्‌शिरस: कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षय: । तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये । यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवा: समसंख्या भवन्ति । पृष्ठे त्वजवीथी आकाशगङ्गा चोदरत: ॥ ५ ॥ पुनर्वसुपुष्यौ दक्षिणवामयो: श्रोण्योरार्द्राश्लेषे च दक्षिणवामयो: पश्चिमयो: पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासङ्ख्यं श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं च दक्षिणवामयो: कर्णयोर्मघादीन्यष्ट नक्षत्राणि दक्षिणायनानि वामपार्श्ववङ्‌क्रिषु युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्‌क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् ॥ ६ ॥ उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारक: शनैश्चर उपस्थे बृहस्पति: ककुदि वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना स्तनयोरश्विनौ बुध: प्राणापानयो राहुर्गले केतव: सर्वाङ्गेषु रोमसु सर्वे तारागणा: ॥ ७ ॥ एतदु हैव भगवतो विष्णो: सर्वदेवतामयं रूपमहरह: सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषायाभिधीमहीति ॥ ८ ॥ ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । नमस्यत: स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥ ९ ॥
0
srimad_10_45
What was the role of Nara-Nārāyaṇa, the greatest of sages, in preaching the science of naiṣkarmyam?
ब्राह्मण उवाच दुरत्ययेऽध्वन्यजया निवेशितो रजस्तम:सत्त्वविभक्तकर्मद‍ृक् । स एष सार्थोऽर्थपर: परिभ्रमन् भवाटवीं याति न शर्म विन्दति ॥ १ ॥ यस्यामिमे षण्नरदेव दस्यव: सार्थं विलुम्पन्ति कुनायकं बलात् । गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तमाविश्य यथोरणं वृका: ॥ २ ॥ प्रभूतवीरुत्तृणगुल्मगह्वरे कठोरदंशैर्मशकैरुपद्रुत: । क्‍वचित्तु गन्धर्वपुरं प्रपश्यति क्‍वचित्‍क्‍वचिच्चाशुरयोल्मुकग्रहम् ॥ ३ ॥ निवासतोयद्रविणात्मबुद्धि- स्ततस्ततो धावति भो अटव्याम् । क्‍वचिच्च वात्योत्थितपांसुधूम्रा दिशो न जानाति रजस्वलाक्ष: ॥ ४ ॥ अद‍ृश्यझिल्लीस्वनकर्णशूल उलूकवाग्भिर्व्यथितान्तरात्मा । अपुण्यवृक्षान् श्रयते क्षुधार्दितो मरीचितोयान्यभिधावति क्‍वचित् ॥ ५ ॥ क्‍वचिद्वितोया: सरितोऽभियाति परस्परं चालषते निरन्ध: । आसाद्य दावं क्‍वचिदग्नितप्तो निर्विद्यते क्‍व च यक्षैर्हृतासु: ॥ ६ ॥ शूरैर्हृतस्व: क्‍व च निर्विण्णचेता: शोचन् विमुह्यन्नुपयाति कश्मलम् । क्‍वचिच्च गन्धर्वपुरं प्रविष्ट: प्रमोदते निर्वृतवन्मुहूर्तम् ॥ ७ ॥ चलन् क्‍वचित्कण्टकशर्कराङ्‌घ्रि- र्नगारुरुक्षुर्विमना इवास्ते । पदे पदेऽभ्यन्तरवह्निनार्दित: कौटुम्बिक: क्रुध्यति वै जनाय ॥ ८ ॥ क्‍वचिन्निगीर्णोऽजगराहिना जनो नावैति किञ्चिद्विपिनेऽपविद्ध: । दष्ट: स्म शेते क्‍व च दन्दशूकै- रन्धोऽन्धकूपे पतितस्तमिस्रे ॥ ९ ॥ कर्हि स्म चित्क्षुद्ररसान् विचिन्वं- स्तन्मक्षिकाभिर्व्यथितो विमान: । तत्रातिकृच्छ्रात्प्रतिलब्धमानो बलाद्विलुम्पन्त्यथ तं ततोऽन्ये ॥ १० ॥ क्‍वचिच्च शीतातपवातवर्ष- प्रतिक्रियां कर्तुमनीश आस्ते । क्‍वचिन्मिथो विपणन् यच्च किञ्चिद् विद्वेषमृच्छत्युत वित्तशाठ्यात् ॥ ११ ॥ क्‍वचित्‍क्‍वचित्क्षीणधनस्तु तस्मिन् शय्यासनस्थानविहारहीन: । याचन् परादप्रतिलब्धकाम: पारक्यद‍ृष्टिर्लभतेऽवमानम् ॥ १२ ॥ अन्योन्यवित्तव्यतिषङ्गवृद्ध- वैरानुबन्धो विवहन्मिथश्च । अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त- बाधोपसर्गैर्विहरन् विपन्न: ॥ १३ ॥ तांस्तान् विपन्नान् स हि तत्र तत्र विहाय जातं परिगृह्य सार्थ: । आवर्ततेऽद्यापि न कश्चिदत्र वीराध्वन: पारमुपैति योगम् ॥ १४ ॥ मनस्विनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैरा: । मृधे शयीरन्न तु तद्‌व्रजन्ति यन्न्यस्तदण्डो गतवैरोऽभियाति ॥ १५ ॥ प्रसज्जति क्‍वापि लताभुजाश्रय- स्तदाश्रयाव्यक्तपदद्विजस्पृह: । क्‍वचित्कदाचिद्धरिचक्रतस्त्रसन् सख्यं विधत्ते बककङ्कगृध्रै: ॥ १६ ॥ तैर्वञ्चितो हंसकुलं समाविश- न्नरोचयन् शीलमुपैति वानरान् । तज्जातिरासेन सुनिर्वृतेन्द्रिय: परस्परोद्वीक्षणविस्मृतावधि: ॥ १७ ॥ द्रुमेषु रंस्यन् सुतदारवत्सलो व्यवायदीनो विवश: स्वबन्धने । क्‍वचित्प्रमादाद् गिरिकन्दरे पतन् वल्लीं गृहीत्वा गजभीत आस्थित: ॥ १८ ॥ अत: कथञ्चित्स विमुक्त आपद: पुनश्च सार्थं प्रविशत्यरिन्दम । अध्वन्यमुष्मिन्नजया निवेशितो भ्रमञ्जनोऽद्यापि न वेद कश्चन ॥ १९ ॥ रहूगण त्वमपि ह्यध्वनोऽस्य सन्न्यस्तदण्ड: कृतभूतमैत्र: । असज्जितात्मा हरिसेवया शितं ज्ञानासिमादाय तरातिपारम् ॥ २० ॥ राजोवाच अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस्त्वपरैरप्यमुष्मिन् । न यद्‌धृषीकेशयश:कृतात्मनां महात्मनां व: प्रचुर: समागम: ॥ २१ ॥ न ह्यद्भ‍ुतं त्वच्चरणाब्जरेणुभि- र्हतांहसो भक्तिरधोक्षजेऽमला । मौहूर्तिकाद्यस्य समागमाच्च मे दुस्तर्कमूलोऽपहतोऽविवेक: ॥ २२ ॥ नमो महद्‍भ्योऽस्तु नम: शिशुभ्यो नमो युवभ्यो नम आवटुभ्य: । ये ब्राह्मणा गामवधूतलिङ्गा- श्चरन्ति तेभ्य: शिवमस्तु राज्ञाम् ॥ २३ ॥ श्रीशुक उवाच इत्येवमुत्तरामात: स वै ब्रह्मर्षिसुत: सिन्धुपतय आत्मसतत्त्वं विगणयत: परानुभाव: परमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दित चरण आपूर्णार्णव इव निभृतकरणोर्म्याशयो धरणिमिमां विचचार ॥ २४ ॥ सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज । एवं हि नृप भगवदाश्रिताश्रितानुभाव: ॥ २५ ॥ राजोवाच यो ह वा इह बहुविदा महाभागवत त्वयाभिहित: परोक्षेण वचसा जीवलोकभवाध्वा स ह्यार्यमनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगम: । अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति ॥ २६ ॥
0
srimad_11_4
How does Lord Brahmā compare his creative abilities to those of the Almighty Personality of Godhead in the Srimad Bhagavatam?
श्रीशुक उवाच त एवं शंसतो धर्मं वच: पत्युरचेतस: । नैवागृह्णन्त सम्भ्रान्ता: पलायनपरा नृप ॥ १ ॥ विशीर्यमाणां पृतनामासुरीमसुरर्षभ: । कालानुकूलैस्त्रिदशै: काल्यमानामनाथवत् ॥ २ ॥ द‍ृष्ट्वातप्यत सङ्‌कुद्ध इन्द्रशत्रुरमर्षित: । तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ ३ ॥ किं व उच्चरितैर्मातुर्धावद्भ‍ि: पृष्ठतो हतै: । न हि भीतवध: श्लाघ्यो न स्वर्ग्य: शूरमानिनाम् ॥ ४ ॥ यदि व: प्रधने श्रद्धा सारं वा क्षुल्लका हृदि । अग्रे तिष्ठत मात्रं मे न चेद ग्राम्यसुखे स्पृहा ॥ ५ ॥ एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् । व्यनदत् सुमहाप्राणो येन लोका विचेतस: ॥ ६ ॥ तेन देवगणा: सर्वे वृत्रविस्फोटनेन वै । निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हता: ॥ ७ ॥ ममर्द पद्‌भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मद: । गां कम्पयन्नुद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मद: ॥ ८ ॥ विलोक्य तं वज्रधरोऽत्यमर्षित: स्वशत्रवेऽभिद्रवते महागदाम् । चिक्षेप तामापततीं सुदु:सहां जग्राह वामेन करेण लीलया ॥ ९ ॥ स इन्द्रशत्रु: कुपितो भृशं तया महेन्द्रवाहं गदयोरुविक्रम: । जघान कुम्भस्थल उन्नदन्मृधे तत्कर्म सर्वे समपूजयन्नृप ॥ १० ॥ ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितोऽद्रि: कुलिशाहतो यथा । अपासरद् भिन्नमुख: सहेन्द्रो मुञ्चन्नसृक् सप्तधनुर्भृशार्त: ॥ ११ ॥ न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूय: स गदां महात्मा । इन्द्रोऽमृतस्यन्दिकराभिमर्श वीतव्यथक्षतवाहोऽवतस्थे ॥ १२ ॥ स तं नृपेन्द्राहवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य । स्मरंश्च तत्कर्म नृशंसमंह: शोकेन मोहेन हसञ्जगाद ॥ १३ ॥ श्रीवृत्र उवाच दिष्ट्या भवान् मे समवस्थितो रिपु- र्यो ब्रह्महा गुरुहा भ्रातृहा च । दिष्ट्यानृणोऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नद‍ृषद्‌धृदाचिरात् ॥ १४ ॥ यो नोऽग्रजस्यात्मविदो द्विजाते- र्गुरोरपापस्य च दीक्षितस्य । विश्रभ्य खड्‍गेन शिरांस्यवृश्चत् पशोरिवाकरुण: स्वर्गकाम: ॥ १५ ॥ श्रीह्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम् । कृच्छ्रेण मच्छूलविभिन्नदेह- मस्पृष्टवह्निं समदन्ति गृध्रा: ॥ १६ ॥ अन्येऽनु ये त्वेह नृशंसमज्ञा यदुद्यतास्त्रा: प्रहरन्ति मह्यम् । तैर्भूतनाथान् सगणान् निशात त्रिशूलनिर्भिन्नगलैर्यजामि ॥ १७ ॥ अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह । तत्रानृणो भूतबलिं विधाय मनस्विनां पादरज: प्रपत्स्ये ॥ १८ ॥ सुरेश कस्मान्न हिनोषि वज्रं पुर: स्थिते वैरिणि मय्यमोघम् । मा संशयिष्ठा न गदेव वज्र: स्यान्निष्फल: कृपणार्थेव याच्ञा ॥ १९ ॥ नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजित: । तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजय: श्रीर्गुणास्तत: ॥ २० ॥ अहं समाधाय मनो यथाह न: सङ्कर्षणस्तच्चरणारविन्दे । त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्यपविद्धलोक: ॥ २१ ॥ पुंसां किलैकान्तधियां स्वकानां या: सम्पदो दिवि भूमौ रसायाम् । न राति यद्‌द्वेष उद्वेग आधि- र्मद: कलिर्व्यसनं सम्प्रयास: ॥ २२ ॥ त्रैवर्गिकायासविघातमस्मत्- पतिर्विधत्ते पुरुषस्य शक्र । ततोऽनुमेयो भगवत्प्रसादो यो दुर्लभोऽकिञ्चनगोचरोऽन्यै: ॥ २३ ॥ अहं हरे तव पादैकमूल- दासानुदासो भवितास्मि भूय: । मन: स्मरेतासुपतेर्गुणांस्ते गृणीत वाक् कर्म करोतु काय: ॥ २४ ॥ न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्‌क्षे ॥ २५ ॥ अजातपक्षा इव मातरं खगा: स्तन्यं यथा वत्सतरा: क्षुधार्ता: । प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिद‍ृक्षते त्वाम् ॥ २६ ॥ ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमत: स्वकर्मभि: । त्वन्माययात्मात्मजदारगेहे- ष्वासक्तचित्तस्य न नाथ भूयात् ॥ २७ ॥
0
srimad_2_5
Who did Nanda Mahārāja and the cowherd men worship in the forest?
श्रीशुक उवाच एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा । हृते त्रिविष्टपे दैत्यै: पर्यतप्यदनाथवत् ॥ १ ॥ एकदा कश्यपस्तस्या आश्रमं भगवानगात् । निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥ स पत्नीं दीनवदनां कृतासनपरिग्रह: । सभाजितो यथान्यायमिदमाह कुरूद्वह ॥ ३ ॥ अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनागतम् । न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिन: ॥ ४ ॥ अपि वाकुशलं किञ्चिद् गृहेषु गृहमेधिनि । धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५ ॥ अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया । गृहादपूजिता याता: प्रत्युत्थानेन वा क्‍वचित् ॥ ६ ॥ गृहेषु येष्वतिथयो नार्चिता: सलिलैरपि । यदि निर्यान्ति ते नूनं फेरुराजगृहोपमा: ॥ ७ ॥ अप्यग्नयस्तु वेलायां न हुता हविषा सति । त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥ यत्पूजया कामदुघान्याति लोकान्गृहान्वित: । ब्राह्मणोऽग्निश्च वै विष्णो: सर्वदेवात्मनो मुखम् ॥ ९ ॥ अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि । लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १० ॥ श्रीअदितिरुवाच भद्रं द्विजगवां ब्रह्मन्धर्मस्यास्य जनस्य च । त्रिवर्गस्य परं क्षेत्रं गृहमेधिन्गृहा इमे ॥ ११ ॥ अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सव: । सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति ॥ १२ ॥ को नु मे भगवन्कामो न सम्पद्येत मानस: । यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते ॥ १३ ॥ तवैव मारीच मन:शरीरजा: प्रजा इमा: सत्त्वरजस्तमोजुष: । समो भवांस्तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वर: ॥ १४ ॥ तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत । हृतश्रियो हृतस्थानान्सपत्नै: पाहि न: प्रभो ॥ १५ ॥ परैर्विवासिता साहं मग्ना व्यसनसागरे । ऐश्वर्यं श्रीर्यश: स्थानं हृतानि प्रबलैर्मम ॥ १६ ॥ यथा तानि पुन: साधो प्रपद्येरन् ममात्मजा: । तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७ ॥ श्रीशुक उवाच एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव । अहो मायाबलं विष्णो: स्‍नेहबद्धमिदं जगत् ॥ १८ ॥ क्‍व देहो भौतिकोऽनात्मा क्‍व चात्मा प्रकृते: पर: । कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९ ॥ उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् । सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ २० ॥ स विधास्यति ते कामान्हरिर्दीनानुकम्पन: । अमोघा भगवद्भ‍क्तिर्नेतरेति मतिर्मम ॥ २१ ॥ श्रीअदितिरुवाच केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् । यथा मे सत्यसङ्कल्पो विदध्यात् स मनोरथम् ॥ २२ ॥ आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् । आशु तुष्यति मे देव: सीदन्त्या: सह पुत्रकै: ॥ २३ ॥ श्रीकश्यप उवाच एतन्मे भगवान्पृष्ट: प्रजाकामस्य पद्मज: । यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४ ॥ फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् । अर्चयेदरविन्दाक्षं भक्त्या परमयान्वित: ॥ २५ ॥ सिनीवाल्यां मृदालिप्य स्‍नायात् क्रोडविदीर्णया । यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत् ॥ २६ ॥ त्वं देव्यादिवराहेण रसाया: स्थानमिच्छता । उद्‌धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७ ॥ निर्वर्तितात्मनियमो देवमर्चेत् समाहित: । अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥ २८ ॥ नमस्तुभ्यं भगवते पुरुषाय महीयसे । सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥ नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च । चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे ॥ ३० ॥ नमो द्विशीर्ष्णे त्रिपदे चतु:श‍ृङ्गाय तन्तवे । सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नम: ॥ ३१ ॥ नम: शिवाय रुद्राय नम: शक्तिधराय च । सर्वविद्याधिपतये भूतानां पतये नम: ॥ ३२ ॥ नमो हिरण्यगर्भाय प्राणाय जगदात्मने । योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥ नमस्त आदिदेवाय साक्षिभूताय ते नम: । नारायणाय ऋषये नराय हरये नम: ॥ ३४ ॥ नमो मरकतश्यामवपुषेऽधिगतश्रिये । केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५ ॥ त्वं सर्ववरद: पुंसां वरेण्य वरदर्षभ । अतस्ते श्रेयसे धीरा: पादरेणुमुपासते ॥ ३६ ॥ अन्ववर्तन्त यं देवा: श्रीश्च तत्पादपद्मयो: । स्पृहयन्त इवामोदं भगवान्मे प्रसीदताम् ॥ ३७ ॥ एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् । अर्चयेच्छ्रद्धया युक्त: पाद्योपस्पर्शनादिभि: ॥ ३८ ॥ अर्चित्वा गन्धमाल्याद्यै: पयसा स्‍नपयेद् विभुम् । वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्तत: । गन्धधूपादिभिश्चार्चेद्‌द्वादशाक्षरविद्यया ॥ ३९ ॥ श‍ृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति । ससर्पि: सगुडं दत्त्वा जुहुयान्मूलविद्यया ॥ ४० ॥ निवेदितं तद्भ‍क्ताय दद्याद्भ‍ुञ्जीत वा स्वयम् । दत्त्वाचमनमर्चित्वा ताम्बूलं च निवेदयेत् ॥ ४१ ॥ जपेदष्टोत्तरशतं स्तुवीत स्तुतिभि: प्रभुम् । कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ॥ ४२ ॥ कृत्वा शिरसि तच्छेषां देवमुद्वासयेत् तत: । द्वय‍वरान्भोजयेद् विप्रान्पायसेन यथोचितम् ॥ ४३ ॥ भुञ्जीत तैरनुज्ञात: सेष्ट: शेषं सभाजितै: । ब्रह्मचार्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि ॥ ४४ ॥ स्‍नात: शुचिर्यथोक्तेन विधिना सुसमाहित: । पयसा स्‍नापयित्वार्चेद् यावद्‌व्रतसमापनम् ॥ ४५ ॥ पयोभक्षो व्रतमिदं चरेद् विष्णवर्चनाद‍ृत: । पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६ ॥ एवं त्वहरह: कुर्याद्‌द्वादशाहं पयोव्रतम् । हरेराराधनं होममर्हणं द्विजतर्पणम् ॥ ४७ ॥ प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशीम् । ब्रह्मचर्यमध:स्वप्नं स्‍नानं त्रिषवणं चरेत् ॥ ४८ ॥ वर्जयेदसदालापं भोगानुच्चावचांस्तथा । अहिंस्र: सर्वभूतानां वासुदेवपरायण: ॥ ४९ ॥ त्रयोदश्यामथो विष्णो: स्‍नपनं पञ्चकैर्विभो: । कारयेच्छास्त्रद‍ृष्टेन विधिना विधिकोविदै: ॥ ५० ॥ पूजां च महतीं कुर्याद् वित्तशाठ्यविवर्जित: । चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१ ॥ सूक्तेन तेन पुरुषं यजेत सुसमाहित: । नैवेद्यं चातिगुणवद् दद्यात्पुरुषतुष्टिदम् ॥ ५२ ॥ आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभि: । तोषयेद‍ृत्विजश्चैव तद्विद्ध्याराधनं हरे: ॥ ५३ ॥ भोजयेत् तान्गुणवता सदन्नेन शुचिस्मिते । अन्यांश्च ब्राह्मणाञ्छक्त्या ये च तत्र समागता: ॥ ५४ ॥ दक्षिणां गुरवे दद्याद‍ृत्विग्भ्यश्च यथार्हत: । अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान् ॥ ५५ ॥ भुक्तवत्सु च सर्वेषु दीनान्धकृपणादिषु । विष्णोस्तत्प्रीणनं विद्वान्भुञ्जीत सह बन्धुभि: ॥ ५६ ॥ नृत्यवादित्रगीतैश्च स्तुतिभि: स्वस्तिवाचकै: । कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७ ॥ एतत्पयोव्रतं नाम पुरुषाराधनं परम् । पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८ ॥ त्वं चानेन महाभागे सम्यक्‌चीर्णेन केशवम् । आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९ ॥ अयं वै सर्वयज्ञाख्य: सर्वव्रतमिति स्मृतम् । तप:सारमिदं भद्रे दानं चेश्वरतर्पणम् ॥ ६० ॥ त एव नियमा: साक्षात्त एव च यमोत्तमा: । तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षज: ॥ ६१ ॥ तस्मादेतद्‌व्रतं भद्रे प्रयता श्रद्धयाचर । भगवान्परितुष्टस्ते वरानाशु विधास्यति ॥ ६२ ॥
0
srimad_10_34
Who were some of the ācāryas of the Atharva Veda mentioned in the Srimad Bhagavatam?
श्रीराजोवाच अजातशत्रोस्तं द‍ृष्ट्वा राजसूयमहोदयम् । सर्वे मुमुदिरे ब्रह्मन् नृदेवा ये समागता: ॥ १ ॥ दुर्योधनं वर्जयित्वा राजान: सर्षय: सुरा: । इति श्रुतं नो भगवंस्तत्र कारणमुच्यताम् ॥ २ ॥ श्रीबादरायणिरुवाच पितामहस्य ते यज्ञे राजसूये महात्मन: । बान्धवा: परिचर्यायां तस्यासन्प्रेमबन्धना: ॥ ३ ॥ भीमो महानसाध्यक्षो धनाध्यक्ष: सुयोधन: । सहदेवस्तु पूजायां नकुलो द्रव्यसाधने ॥ ४ ॥ गुरुशुश्रूषणे जिष्णु: कृष्ण: पादावनेजने । परिवेषणे द्रुपदजा कर्णो दाने महामना: ॥ ५ ॥ युयुधानो विकर्णश्च हार्दिक्यो विदुरादय: । बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादय: ॥ ६ ॥ निरूपिता महायज्ञे नानाकर्मसु ते तदा । प्रवर्तन्ते स्म राजेन्द्र राज्ञ: प्रियचिकीर्षव: ॥ ७ ॥ ऋत्विक्सदस्यबहुवित्सु सुहृत्तमेषु स्विष्टेषु सूनृतसमर्हणदक्षिणाभि: । चैद्ये च सात्वतपतेश्चरणं प्रविष्टे चक्रुस्ततस्त्ववभृथस्‍नपनं द्युनद्याम् ॥ ८ ॥ मृदङ्गशङ्खपणवधुन्धुर्यानकगोमुखा: । वादित्राणि विचित्राणि नेदुरावभृथोत्सवे ॥ ९ ॥ नार्तक्यो ननृतुर्हृष्टा गायका यूथशो जगु: । वीणावेणुतलोन्नादस्तेषां स दिवमस्पृशत् ॥ १० ॥ चित्रध्वजपताकाग्रैरिभेन्द्रस्यन्दनार्वभि: । स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्‍ममालिन: ॥ ११ ॥ यदुसृञ्जयकाम्बोजकुरुकेकयकोशला: । कम्पयन्तो भुवं सैन्यैर्यजमानपुर:सरा: ॥ १२ ॥ सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेणभूयसा । देवर्षिपितृगन्धर्वास्तुष्टुवु: पुष्पवर्षिण: ॥ १३ ॥ स्वलङ्कृता नरा नार्यो गन्धस्रग्भूषणाम्बरै: । विलिम्पन्त्योऽभिसिञ्चन्त्यो विजह्रुर्विविधै रसै: ॥ १४ ॥ तैलगोरसगन्धोदहरिद्रासान्द्रकुङ्कुमै: । पुम्भिर्लिप्ता: प्रलिम्पन्त्यो विजह्रुर्वारयोषित: ॥ १५ ॥ गुप्ता नृभिर्निरगमन्नुपलब्धुमेतद् देव्यो यथा दिवि विमानवरैर्नृदेव्यो । ता मातुलेयसखिभि: परिषिच्यमाना: सव्रीडहासविकसद्वदना विरेजु: ॥ १६ ॥ ता देवरानुत सखीन् सिषिचुर्द‍ृतीभि: क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्या: । औत्सुक्यमुक्तकवराच्च्यवमानमाल्या: क्षोभं दधुर्मलधियां रुचिरैर्विहारै: ॥ १७ ॥ स सम्राड् रथमारुढ: सदश्वं रुक्‍ममालिनम् । व्यरोचत स्वपत्नीभि: क्रियाभि: क्रतुराडिव ॥ १८ ॥ पत्नीसंयाजावभृथ्यैश्चरित्वा ते तमृत्विज: । आचान्तं स्‍नापयां चक्रुर्गङ्गायां सह कृष्णया ॥ १९ ॥ देवदुन्दुभयो नेदुर्नरदुन्दुभिभि: समम् । मुमुचु: पुष्पवर्षाणि देवर्षिपितृमानवा: ॥ २० ॥ सस्‍नुस्तत्र तत: सर्वे वर्णाश्रमयुता नरा: । महापातक्यपि यत: सद्यो मुच्येत किल्बिषात् ॥ २१ ॥ अथ राजाहते क्षौमे परिधाय स्वलङ्कृत: । ऋत्विक्सदस्यविप्रादीनानर्चाभरणाम्बरै: ॥ २२ ॥ बन्धूञ्ज्ञातीन् नृपान् मित्रसुहृदोऽन्यांश्च सर्वश: । अभीक्ष्णं पूजयामास नारायणपरो नृप: ॥ २३ ॥ सर्वे जना: सुररुचो मणिकुण्डलस्र- गुष्णीषकञ्चुकदुकूलमहार्घ्यहारा: । नार्यश्च कुण्डलयुगालकवृन्दजुष्ट- वक्त्रश्रिय: कनकमेखलया विरेजु: ॥ २४ ॥ अथर्त्विजो महाशीला: सदस्या ब्रह्मवादिन: । ब्रह्मक्षत्रियविट्‍शूद्रा राजानो ये समागता: ॥ २५ ॥ देवर्षिपितृभूतानि लोकपाला: सहानुगा: । पूजितास्तमनुज्ञाप्य स्वधामानि ययुर्नृप ॥ २६ ॥ हरिदासस्य राजर्षे राजसूयमहोदयम् । नैवातृप्यन्प्रशंसन्त: पिबन्मर्त्योऽमृतं यथा ॥ २७ ॥ ततो युधिष्ठिरो राजा सुहृत्सम्बन्धिबान्धवान् । प्रेम्णा निवारयामास कृष्णं च त्यागकातर: ॥ २८ ॥ भगवानपि तत्राङ्ग न्यावात्सीत्तत्प्रियंकर: । प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम् ॥ २९ ॥ इत्थं राजा धर्मसुतो मनोरथमहार्णवम् । सुदुस्तरं समुत्तीर्य कृष्णेनासीद् गतज्वर: ॥ ३० ॥ एकदान्त:पुरे तस्य वीक्ष्य दुर्योधन: श्रियम् । अतप्यद् राजसूयस्य महित्वं चाच्युतात्मन: ॥ ३१ ॥ यस्मिन् नरेन्द्रदितिजेन्द्रसुरेन्द्रलक्ष्मी- र्नाना विभान्ति किल विश्वसृजोपक्लृप्ता: । ताभि: पतीन् द्रुपदराजसुतोपतस्थे यस्यां विषक्तहृदय: कुरुराडतप्यत् ॥ ३२ ॥ यस्मिन् तदा मधुपतेर्महिषीसहस्रं श्रोणीभरेण शनकै: क्व‍णदङ्‍‍घ्रिशोभम् । मध्ये सुचारु कुचकुङ्कुमशोणहारं श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम् ॥ ३३ ॥ सभायां मयक्लृप्तायां क्व‍ापि धर्मसुतोऽधिराट् । वृतोऽनुगैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा ॥ ३४ ॥ आसीन: काञ्चने साक्षादासने मघवानिव । पारमेष्ठ्यश्रिया जुष्ट: स्तूयमानश्च वन्दिभि: ॥ ३५ ॥ तत्र दुर्योधनो मानी परीतो भ्रातृभिर्नृप । किरीटमाली न्यविशदसिहस्त: क्षिपन् रुषा ॥ ३६ ॥ स्थलेऽभ्यगृह्णाद् वस्‍त्रान्तं जलं मत्वा स्थलेऽपतत् । जले च स्थलवद् भ्रान्त्या मयमायाविमोहित: ॥ ३७ ॥ जहास भीमस्तं द‍ृष्ट्वा स्‍त्रियो नृपतयोऽपरे । निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिता: ॥ ३८ ॥ स व्रीडितोऽवाग‍्वदनो रुषा ज्वलन् निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् । हाहेति शब्द: सुमहानभूत् सता- मजातशत्रुर्विमना इवाभवत् । बभूव तूष्णीं भगवान् भुवो भरं समुज्जिहीर्षुर्भ्रमति स्म यद् द‍ृशा ॥ ३९ ॥ एतत्तेऽभिहितं राजन् यत्पृष्टोऽहमिह त्वया । सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ ॥ ४० ॥
0
srimad_12_7
Who was considered the chief of all Lord Śiva's associates?
मैत्रेय उवाच भवो भवान्या निधनं प्रजापते- रसत्कृताया अवगम्य नारदात् । स्वपार्षदसैन्यं च तदध्वरर्भुभि- र्विद्रावितं क्रोधमपारमादधे ॥ १ ॥ क्रुद्ध: सुदष्टौष्ठपुट: स धूर्जटि- र्जटां तडिद्वह्निसटोग्ररोचिषम् । उत्कृत्य रुद्र: सहसोत्थितो हसन् गम्भीरनादो विससर्ज तां भुवि ॥ २ ॥ ततोऽतिकायस्तनुवा स्पृशन्दिवं सहस्रबाहुर्घनरुक् त्रिसूर्यद‍ृक् । करालदंष्ट्रो ज्वलदग्निमूर्धज: कपालमाली विविधोद्यतायुध: ॥ ३ ॥ तं किं करोमीति गृणन्तमाह बद्धाञ्जलिं भगवान् भूतनाथ: । दक्षं सयज्ञं जहि मद्भटानां त्वमग्रणी रुद्र भटांशको मे ॥ ४ ॥ आज्ञप्त एवं कुपितेन मन्युना स देवदेवं परिचक्रमे विभुम् । मेने तदात्मानमसङ्गरंहसा महीयसां तात सह: सहिष्णुम् ॥ ५ ॥ अन्वीयमान: स तु रुद्रपार्षदै- र्भृशं नदद्‌भिर्व्यनदत्सुभैरवम् । उद्यम्य शूलं जगदन्तकान्तकं सम्प्राद्रवद् घोषणभूषणाङ्‌घ्रि: ॥ ६ ॥ अथर्त्विजो यजमान: सदस्या: ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम् । तम: किमेतत्कुत एतद्रजोऽभू- दिति द्विजा द्विजपत्‍न्यश्च दध्यु: ॥ ७ ॥ वाता न वान्ति न हि सन्ति दस्यव: प्राचीनबर्हिर्जीवति होग्रदण्ड: । गावो न काल्यन्त इदं कुतो रजो लोकोऽधुना किं प्रलयाय कल्पते ॥ ८ ॥ प्रसूतिमिश्रा: स्त्रिय उद्विग्नचित्ता ऊचुर्विपाको वृजिनस्यैव तस्य । यत्पश्यन्तीनां दुहितृणां प्रजेश: सुतां सतीमवदध्यावनागाम् ॥ ९ ॥ यस्त्वन्तकाले व्युप्तजटाकलाप: स्वशूलसूच्यर्पितदिग्गजेन्द्र: । वितत्य नृत्यत्युदितास्त्रदोर्ध्वजान् उच्चाट्टहासस्तनयित्नुभिन्नदिक् ॥ १० ॥ अमर्षयित्वा तमसह्यतेजसं मन्युप्लुतं दुर्निरीक्ष्यं भ्रुकुट्या । करालदंष्ट्राभिरुदस्तभागणं स्यात्स्वस्ति किं कोपयतो विधातु: ॥ ११ ॥ बह्वेवमुद्विग्नद‍ृशोच्यमाने जनेन दक्षस्य मुहुर्महात्मन: । उत्पेतुरुत्पाततमा: सहस्रशो भयावहा दिवि भूमौ च पर्यक् ॥ १२ ॥ तावत्स रुद्रानुचरैर्महामखो नानायुधैर्वामनकैरुदायुधै: । पिङ्गै: पिशङ्गैर्मकरोदराननै: पर्याद्रवद्‌भिर्विदुरान्वरुध्यत ॥ १३ ॥ केचिद्बभञ्जु: प्राग्वंशं पत्नीशालां तथापरे । सद आग्नीध्रशालां च तद्विहारं महानसम् ॥ १४ ॥ रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् । कुण्डेष्वमूत्रयन् केचिद्‌बिभिदुर्वेदिमेखला: ॥ १५ ॥ अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन् । अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान् ॥ १६ ॥ भृगुं बबन्ध मणिमान् वीरभद्र: प्रजापतिम् । चण्डेश: पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७ ॥ सर्व एवर्त्विजो दृष्ट्वा सदस्या: सदिवौकस: । तैरर्द्यमाना: सुभृशं ग्रावभिर्नैकधाद्रवन् ॥ १८ ॥ जुह्वत: स्रुवहस्तस्य श्मश्रूणि भगवान् भव: । भृगोर्लुलुञ्चे सदसि योऽहसच्छ्‌मश्रु दर्शयन् ॥ १९ ॥ भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि । उज्जहार सदस्थोऽक्ष्णा य: शपन्तमसूसुचत् ॥ २० ॥ पूष्णो ह्यपातयद्दन्तान् कालिङ्गस्य यथा बल: । शप्यमाने गरिमणि योऽहसद्दर्शयन्दत: ॥ २१ ॥ आक्रम्योरसि दक्षस्य शितधारेण हेतिना । छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा ॥ २२ ॥ शस्त्रैरस्त्रान्वितैरेवमनिर्भिन्नत्वचं हर: । विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३ ॥ दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे । यजमानपशो: कस्य कायात्तेनाहरच्छिर: ॥ २४ ॥ साधुवादस्तदा तेषां कर्म तत्तस्य पश्यताम् । भूतप्रेतपिशाचानां अन्येषां तद्विपर्यय: ॥ २५ ॥ जुहावैतच्छिरस्तस्मिन्दक्षिणाग्नावमर्षित: । तद्देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ २६ ॥
1
srimad_4_5
Why was Diti fearful that her husband was offended?
श्रीशुक उवाच निशम्य कौषारविणोपवर्णितां हरे: कथां कारणसूकरात्मन: । पुन: स पप्रच्छ तमुद्यताञ्जलि- र्न चातितृप्तो विदुरो धृतव्रत: ॥ १ ॥ विदुर उवाच तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना । आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम ॥ २ ॥ तस्य चोद्धरत: क्षौणीं स्वदंष्ट्राग्रेण लीलया । दैत्यराजस्य च ब्रह्मन् कस्माद्धेतोरभून्मृध: ॥ ३ ॥ श्रद्दधानाय भक्ताय ब्रूहि तज्जन्मविस्तरम् । ऋषे न तृप्यति मन: परं कौतूहलं हि मे ॥ ४ ॥ मैत्रेय उवाच साधु वीर त्वया पृष्टमवतारकथां हरे: । यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥ ५ ॥ ययोत्तानपद: पुत्रो मुनिना गीतयार्भक: । मृत्यो: कृत्वैव मूर्ध्‍न्यङ्‌घ्रि मारुरोह हरे: पदम् ॥ ६ ॥ अथात्रापीतिहासोऽयं श्रुतो मे वर्णित: पुरा । ब्रह्मणा देवदेवेन देवानामनुपृच्छताम् ॥ ७ ॥ दितिर्दाक्षायणी क्षत्तर्मारीचं कश्यपं पतिम् । अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता ॥ ८ ॥ इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम् । निम्‍लोचत्यर्क आसीनमग्‍न्यगारे समाहितम् ॥ ९ ॥ दितिरुवाच एष मां त्वत्कृते विद्वन् काम आत्तशरासन: । दुनोति दीनां विक्रम्य रम्भामिव मतङ्गज: ॥ १० ॥ तद्भवान्दह्यमानायां सपत्नीनां समृद्धिभि: । प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम् ॥ ११ ॥ भर्तर्याप्तोरुमानानां लोकानाविशते यश: । पतिर्भवद्विधो यासां प्रजया ननु जायते ॥ १२ ॥ पुरा पिता नो भगवान्दक्षो दुहितृवत्सल: । कं वृणीत वरं वत्सा इत्यपृच्छत न: पृथक् ॥ १३ ॥ स विदित्वात्मजानां नो भावं सन्तानभावन: । त्रयोदशाददात्तासां यास्ते शीलमनुव्रता: ॥ १४ ॥ अथ मे कुरु कल्याणं कामं कमललोचन । आर्तोपसर्पणं भूमन्नमोघं हि महीयसि ॥ १५ ॥ इति तां वीर मारीच: कृपणां बहुभाषिणीम् । प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम् ॥ १६ ॥ एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि । तस्या: कामं न क: कुर्यात्सिद्धिस्त्रैवर्गिक यत: ॥ १७ ॥ सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् । व्यसनार्णवमत्येति जलयानैर्यथार्णवम् ॥ १८ ॥ यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि । यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वर: ॥ १९ ॥ यामाश्रित्येन्द्रियारातीन्दुर्जयानितराश्रमै: । वयं जयेम हेलाभिर्दस्यून्दुर्गपतिर्यथा ॥ २० ॥ न वयं प्रभवस्तां त्वामनुकर्तुं गृहेश्वरि । अप्यायुषा वा कार्त्स्‍न्येन ये चान्ये गुणगृध्नव: ॥ २१ ॥ अथापि काममेतं ते प्रजात्यै करवाण्यलम् । यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय ॥ २२ ॥ एषा घोरतमा वेला घोराणां घोरदर्शना । चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥ २३ ॥ एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावन: । परीतो भूतपर्षद्‍‌भिर्वृषेणाटति भूतराट् ॥ २४ ॥ श्मशानचक्रानिलधूलिधूम्र- विकीर्णविद्योतजटाकलाप: । भस्मावगुण्ठामलरुक्‍मदेहो देवस्त्रिभि: पश्यति देवरस्ते ॥ २५ ॥ न यस्य लोके स्वजन: परो वा नात्याद‍ृतो नोत कश्चिद्विगर्ह्य: । वयं व्रतैर्यच्चरणापविद्धा- माशास्महेऽजां बत भुक्तभोगाम् ॥ २६ ॥ यस्यानवद्याचरितं मनीषिणो गृणन्त्यविद्यापटलं बिभित्सव: । निरस्तसाम्यातिशयोऽपि यत्स्वयं पिशाचचर्यामचरद्‍गति: सताम् ॥ २७ ॥ हसन्ति यस्याचरितं हि दुर्भगा: स्वात्मन्-रतस्याविदुष: समीहितम् । यैर्वस्त्रमाल्याभरणानुलेपनै: श्वभोजनं स्वात्मतयोपलालितम् ॥ २८ ॥ ब्रह्मादयो यत्कृतसेतुपाला यत्कारणं विश्वमिदं च माया । आज्ञाकरी यस्य पिशाचचर्या अहो विभूम्नश्चरितं विडम्बनम् ॥ २९ ॥ मैत्रेय उवाच सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया । जग्राह वासो ब्रह्मर्षेर्वृषलीव गतत्रपा ॥ ३० ॥ स विदित्वाथ भार्यायास्तं निर्बन्धं विकर्मणि । नत्वा दिष्टाय रहसि तयाथोपविवेश हि ॥ ३१ ॥ अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यत: । ध्यायञ्जजाप विरजं ब्रह्म ज्योति: सनातनम् ॥ ३२ ॥ दितिस्तु व्रीडिता तेन कर्मावद्येन भारत । उपसङ्गम्य विप्रर्षिमधोमुख्यभ्यभाषत ॥ ३३ ॥ दितिरुवाच न मे गर्भमिमं ब्रह्मन् भूतानामृषभोऽवधीत् । रुद्र: पतिर्हि भूतानां यस्याकरवमंहसम् ॥ ३४ ॥ नमो रुद्राय महते देवायोग्राय मीढुषे । शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे ॥ ३५ ॥ स न: प्रसीदतां भामो भगवानुर्वनुग्रह: । व्याधस्याप्यनुकम्प्यानां स्त्रीणां देव: सतीपति: ॥ ३६ ॥ मैत्रेय उवाच स्वसर्गस्याशिषं लोक्यामाशासानां प्रवेपतीम् । निवृत्तसन्ध्यानियमो भार्यामाह प्रजापति: ॥ ३७ ॥ कश्यप उवाच अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत । मन्निदेशातिचारेण देवानां चातिहेलनात् ॥ ३८ ॥ भविष्यतस्तवाभद्रावभद्रे जाठराधमौ । लोकान् सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यत: ॥ ३९ ॥ प्राणिनां हन्यमानानां दीनानामकृतागसाम् । स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥ ४० ॥ तदा विश्वेश्वर: क्रुद्धो भगवाल्लोकभावन: । हनिष्यत्यवतीर्यासौ यथाद्रीन् शतपर्वधृक् ॥ ४१ ॥ दितिरुवाच वधं भगवता साक्षात्सुनाभोदारबाहुना । आशासे पुत्रयोर्मह्यं मा क्रुद्धाद्ब्राह्मणाद्प्रभो ॥ ४२ ॥ न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च । नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गत: ॥ ४३ ॥ कश्यप उवाच कृतशोकानुतापेन सद्य: प्रत्यवमर्शनात् । भगवत्युरुमानाच्च भवे मय्यपि चादरात् ॥ ४४ ॥ पुत्रस्यैव च पुत्राणां भवितैक: सतां मत: । गास्यन्ति यद्यश: शुद्धं भगवद्यशसा समम् ॥ ४५ ॥ योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधव: । निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् ॥ ४६ ॥ यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् । स स्वद‍ृग्भगवान् यस्य तोष्यतेऽनन्यया द‍ृशा ॥ ४७ ॥ स वै महाभागवतो महात्मा महानुभावो महतां महिष्ठ: । प्रवृद्धभक्त्या ह्यनुभाविताशये निवेश्य वैकुण्ठमिमं विहास्यति ॥ ४८ ॥ अलम्पट: शीलधरो गुणाकरो हृष्ट: परर्द्ध्या व्यथितो दु:खितेषु । अभूतशत्रुर्जगत: शोकहर्ता नैदाघिकं तापमिवोडुराज: ॥ ४९ ॥ अन्तर्बहिश्चामलमब्जनेत्रं स्वपूरुषेच्छानुगृहीतरूपम् । पौत्रस्तव श्रीललनाललामं द्रष्टा स्फुरत्कुण्डलमण्डिताननम् ॥ ५० ॥ मैत्रेय उवाच श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम् । पुत्रयोश्च वधं कृष्णाद्विदित्वासीन्महामना: ॥ ५१ ॥
1
srimad_3_14
What qualities will the topmost devotee of the Lord possess?
श्रीशुक उवाच अथैकदा द्वारवत्यां वसतो रामकृष्णयो: । सूर्योपराग: सुमहानासीत् कल्पक्षये यथा ॥ १ ॥ तं ज्ञात्वा मनुजा राजन् पुरस्तादेव सर्वत: । समन्तपञ्चकं क्षेत्रं ययु: श्रेयोविधित्सया ॥ २ ॥ नि:क्षत्रियां महीं कुर्वन् राम: शस्‍त्रभृतां वर: । नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान् ॥ ३ ॥ ईजे च भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा । लोकं सङ्ग्राहयन्नीशो यथान्योऽघापनुत्तये ॥ ४ ॥ महत्यां तीर्थयात्रायां तत्रागन् भारती: प्रजा: । वृष्णयश्च तथाक्रूरवसुदेवाहुकादय: ॥ ५ ॥ ययुर्भारत तत् क्षेत्रं स्वमघं क्षपयिष्णव: । गदप्रद्युम्नसाम्बाद्या: सुचन्द्रशुकसारणै: । आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथप: ॥ ६ ॥ ते रथैर्देवधिष्ण्याभैर्हयैश्च तरलप्लवै: । गजैर्नदद्भ‍िरभ्राभैर्नृभिर्विद्याधरद्युभि: ॥ ७ ॥ व्यरोचन्त महातेजा: पथि काञ्चनमालिन: । दिव्यस्रग्वस्‍त्रसन्नाहा: कलत्रै: खेचरा इव ॥ ८ ॥ तत्र स्‍नात्वा महाभागा उपोष्य सुसमाहिता: । ब्राह्मणेभ्यो ददुर्धेनूर्वास:स्रग्रुक्‍ममालिनी: ॥ ९ ॥ रामह्रदेषु विधिवत् पुनराप्लुत्य वृष्णय: । ददु: स्वन्नं द्विजाग्र्‍येभ्य: कृष्णे नो भक्तिरस्त्विति ॥ १० ॥ स्वयं च तदनुज्ञाता वृष्णय: कृष्णदेवता: । भुक्त्वोपविविशु: कामं स्‍निग्धच्छायाङ्‍‍घ्रिपाङ्‍‍घ्रिषु ॥ ११ ॥ तत्रागतांस्ते दद‍ृशु: सुहृत्सम्बन्धिनो नृपान् । मत्स्योशीनरकौशल्यविदर्भकुरुसृञ्जयान् । काम्बोजकैकयान् मद्रान् कुन्तीनानर्तकेरलान् ॥ १२ ॥ अन्यांश्चैवात्मपक्षीयान् परांश्च शतशो नृप । नन्दादीन्सुहृदो गोपान्गोपीश्चोत्कण्ठिताश्चिरम् ॥ १३ ॥ अन्योन्यसन्दर्शनहर्षरंहसा प्रोत्फुल्ल‍हृद्वक्त्रसरोरुहश्रिय: । आश्लिष्य गाढं नयनै: स्रवज्जला हृष्यत्त्वचो रुद्धगिरो ययुर्मुदम् ॥ १४ ॥ स्‍त्रियश्च संवीक्ष्य मिथोऽतिसौहृद- स्मितामलापाङ्गद‍ृशोऽभिरेभिरे । स्तनै: स्तनान् कुङ्कुमपङ्करूषितान् निहत्य दोर्भि: प्रणयाश्रुलोचना: ॥ १५ ॥ ततोऽभिवाद्य ते वृद्धान् यविष्ठैरभिवादिता: । स्वागतं कुशलं पृष्ट्वा चक्रु: कृष्णकथा मिथ: ॥ १६ ॥ पृथा भ्रातॄन् स्वसृर्वीक्ष्य तत्पुत्रान् पितरावपि । भ्रातॄपत्नीर्मुकुन्दं च जहौ सङ्कथया शुच: ॥ १७ ॥ कुन्त्युवाच आर्य भ्रातरहं मन्ये आत्मानमकृताशिषम् । यद् वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमा: ॥ १८ ॥ सुहृदो ज्ञातय: पुत्रा भ्रातर: पितरावपि । नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम् ॥ १९ ॥ श्रीवसुदेव उवाच अम्ब मास्मानसूयेथा दैवक्रीडनकान् नरान् । ईशस्य हि वशे लोक: कुरुते कार्यतेऽथ वा ॥ २० ॥ कंसप्रतापिता: सर्वे वयं याता दिशं दिशम् । एतर्ह्येव पुन: स्थानं दैवेनासादिता: स्वस: ॥ २१ ॥ श्रीशुक उवाच वसुदेवोग्रसेनाद्यैर्यदुभिस्तेऽर्चिता नृपा: । आसन्नच्युतसन्दर्शपरमानन्दनिर्वृता: ॥ २२ ॥ भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा । सदारा: पाण्डवा: कुन्ती सञ्जयो विदुर: कृप: ॥ २३ ॥ कुन्तीभोजो विराटश्च भीष्मको नग्नजिन्महान् । पुरुजिद्‌द्रुपद: शल्यो धृष्टकेतु: सकाशिराट् ॥ २४ ॥ दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ । युधामन्यु: सुशर्मा च ससुता बाह्लिकादय: ॥ २५ ॥ राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रता: । श्रीनिकेतं वपु: शौरे: सस्‍त्रीकं वीक्ष्य विस्मिता: ॥ २६ ॥ अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणा: । प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान् ॥ २७ ॥ अहो भोजपते यूयं जन्मभाजो नृणामिह । यत् पश्यथासकृत् कृष्णं दुर्दर्शमपि योगिनाम् ॥ २८ ॥ यद्विश्रुति: श्रुतिनुतेदमलं पुनाति पादावनेजनपयश्च वचश्च शास्‍त्रम् । भू: कालभर्जितभगापि यदङ्‍‍घ्रिपद्म- स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान् ॥ २९ ॥ तद्दर्शनस्पर्शनानुपथप्रजल्प- शय्यासनाशनसयौनसपिण्डबन्ध: । येषां गृहे निरयवर्त्मनि वर्ततां व: स्वर्गापवर्गविरम: स्वयमास विष्णु: ॥ ३० ॥ श्रीशुक उवाच नन्दस्तत्र यदून् प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् । तत्रागमद् वृतो गोपैरन:स्थार्थैर्दिद‍ृक्षया ॥ ३१ ॥ तं द‍ृष्ट्वा वृष्णयो हृष्टास्तन्व: प्राणमिवोत्थिता: । परिषस्वजिरे गाढं चिरदर्शनकातरा: ॥ ३२ ॥ वसुदेव: परिष्वज्य सम्प्रीत: प्रेमविह्वल: । स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासं च गोकुले ॥ ३३ ॥ कृष्णरामौ परिष्वज्य पितरावभिवाद्य च । न किञ्चनोचतु: प्रेम्णा साश्रुकण्ठौ कुरूद्वह ॥ ३४ ॥ तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च । यशोदा च महाभागा सुतौ विजहतु: शुच: ॥ ३५ ॥ रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् । स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठ्यौ समूचतु: ॥ ३६ ॥ का विस्मरेत वां मैत्रीमनिवृत्तां व्रजेश्वरि । अवाप्याप्यैन्द्रमैश्वर्यं यस्या नेह प्रतिक्रिया ॥ ३७ ॥ एतावद‍ृष्टपितरौ युवयो: स्म पित्रो: सम्प्रीणनाभ्युदयपोषणपालनानि । प्राप्योषतुर्भवति पक्ष्म ह यद्वदक्ष्णो- र्न्यस्तावकुत्रचभयौ न सतां पर: स्व: ॥ ३८ ॥ श्रीशुक उवाच गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं यत्प्रेक्षणे द‍ृशिषु पक्ष्मकृतं शपन्ति । द‍ृग्भिर्हृदीकृतमलं परिरभ्य सर्वा- स्तद्भ‍ावमापुरपि नित्ययुजां दुरापम् ॥ ३९ ॥ भगवांस्तास्तथाभूता विविक्त उपसङ्गत: । आश्लिष्यानामयं पृष्ट्वा प्रहसन्निदमब्रवीत् ॥ ४० ॥ अपि स्मरथ न: सख्य: स्वानामर्थचिकीर्षया । गतांश्चिरायिताञ्छत्रुपक्षक्षपणचेतस: ॥ ४१ ॥ अप्यवध्यायथास्मान् स्विदकृतज्ञाविशङ्कया । नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ ४२ ॥ वायुर्यथा घनानीकं तृणं तूलं रजांसि च । संयोज्याक्षिपते भूयस्तथा भूतानि भूतकृत् ॥ ४३ ॥ मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते । दिष्‍ट्या यदासीन्मत्स्‍नेहो भवतीनां मदापन: ॥ ४४ ॥ अहं हि सर्वभूतानामादिरन्तोऽन्तरं बहि: । भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गना: ॥ ४५ ॥ एवं ह्येतानि भूतानि भूतेष्वात्मात्मना तत: । उभयं मय्यथ परे पश्यताभातमक्षरे ॥ ४६ ॥ श्रीशुक उवाच अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिता: । तदनुस्मरणध्वस्तजीवकोशास्तमध्यगन् ॥ ४७ ॥ आहुश्च ते नलिननाभ पदारविन्दं योगेश्वरैर्हृदि विचिन्त्यमगाधबोधै: । संसारकूपपतितोत्तरणावलम्बं गेहं जुषामपि मनस्युदियात् सदा न: ॥ ४८ ॥
0
srimad_3_14
Where did Lord Śrī Kṛṣṇa go to after foreseeing the end of His family?
श्रीनारद उवाच पौरोहित्याय भगवान्वृत: काव्य: किलासुरै: । षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥ १ ॥ तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् । पाठयामासतु: पाठ्यानन्यांश्चासुरबालकान् ॥ २ ॥ यत्तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च । न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ॥ ३ ॥ एकदासुरराट् पुत्रमङ्कमारोप्य पाण्डव । पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भ‍वान् ॥ ४ ॥ श्रीप्रह्लाद उवाच तत्साधु मन्येऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद्ग्रहात् । हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत ॥ ५ ॥ श्रीनारद उवाच श्रुत्वा पुत्रगिरो दैत्य: परपक्षसमाहिता: । जहास बुद्धिर्बालानां भिद्यते परबुद्धिभि: ॥ ६ ॥ सम्यग्विधार्यतां बालो गुरुगेहे द्विजातिभि: । विष्णुपक्षै: प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ॥ ७ ॥ गृहमानीतमाहूय प्रह्रादं दैत्ययाजका: । प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभि: ॥ ८ ॥ वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा । बालानति कुतस्तुभ्यमेष बुद्धिविपर्यय: ॥ ९ ॥ बुद्धिभेद: परकृत उताहो ते स्वतोऽभवत् । भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन ॥ १० ॥ श्रीप्रह्राद उवाच पर: स्वश्चेत्यसद्ग्राह: पुंसां यन्मायया कृत: । विमोहितधियां द‍ृष्टस्तस्मै भगवते नम: ॥ ११ ॥ स यदानुव्रत: पुंसां पशुबुद्धिर्विभिद्यते । अन्य एष तथान्योऽहमिति भेदगतासती ॥ १२ ॥ स एष आत्मा स्वपरेत्यबुद्धिभि- र्दुरत्ययानुक्रमणो निरूप्यते । मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ॥ १३ ॥ यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ । तथा मे भिद्यते चेतश्चक्रपाणेर्यद‍ृच्छया ॥ १४ ॥ श्रीनारद उवाच एतावद्ब्राह्मणायोक्त्वा विरराम महामति: । तं सन्निभर्त्स्य कुपित: सुदीनो राजसेवक: ॥ १५ ॥ आनीयतामरे वेत्रमस्माकमयशस्कर: । कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थोऽस्योदितो दम: ॥ १६ ॥ दैतेयचन्दनवने जातोऽयं कण्टकद्रुम: । यन्मूलोन्मूलपरशोर्विष्णोर्नालायितोऽर्भक: ॥ १७ ॥ इति तं विविधोपायैर्भीषयंस्तर्जनादिभि: । प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम् ॥ १८ ॥ तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् । दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्‌कृतम् ॥ १९ ॥ पादयो: पतितं बालं प्रतिनन्द्याशिषासुर: । परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् ॥ २० ॥ आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभि: । आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर ॥ २१ ॥ हिरण्यकशिपुरुवाच प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् । कालेनैतावतायुष्मन् यदशिक्षद्गुरोर्भवान् ॥ २२ ॥ श्रीप्रह्राद उवाच श्रवणं कीर्तनं विष्णो: स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ २३ ॥ इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा । क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥ २४ ॥ निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा । गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधर: ॥ २५ ॥ ब्रह्मबन्धो किमेतत्ते विपक्षं श्रयतासता । असारं ग्राहितो बालो मामनाद‍ृत्य दुर्मते ॥ २६ ॥ सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिण: । तेषामुदेत्यघं काले रोग: पातकिनामिव ॥ २७ ॥ श्रीगुरुपुत्र उवाच न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो । नैसर्गिकीयं मतिरस्य राजन् नियच्छ मन्युं कददा: स्म मा न: ॥ २८ ॥ श्रीनारद उवाच गुरुणैवं प्रतिप्रोक्तो भूय आहासुर: सुतम् । न चेद्गुरुमुखीयं ते कुतोऽभद्रासती मति: ॥ २९ ॥ श्रीप्रह्राद उवाच मतिर्न कृष्णे परत: स्वतो वा मिथोऽभिपद्येत गृहव्रतानाम् । अदान्तगोभिर्विशतां तमिस्रं पुन: पुनश्चर्वितचर्वणानाम् ॥ ३० ॥ न ते विदु: स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिन: । अन्धा यथान्धैरुपनीयमाना- स्तेऽपीशतन्‍त्र्यामुरुदाम्नि बद्धा: ॥ ३१ ॥ नैषां मतिस्तावदुरुक्रमाङ्‌घ्रिं स्पृशत्यनर्थापगमो यदर्थ: । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ॥ ३२ ॥ इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा । अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले ॥ ३३ ॥ आहामर्षरुषाविष्ट: कषायीभूतलोचन: । वध्यतामाश्वयं वध्यो नि:सारयत नैर्ऋताः ॥ ३४ ॥ अयं मे भ्रातृहा सोऽयं हित्वा स्वान् सुहृदोऽधम: । पितृव्यहन्तु: पादौ यो विष्णोर्दासवदर्चति ॥ ३५ ॥ विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जस: । सौहृदं दुस्त्यजं पित्रोरहाद्य: पञ्चहायन: ॥ ३६ ॥ परोऽप्यपत्यं हितकृद्यथौषधं स्वदेहजोऽप्यामयवत्सुतोऽहित: । छिन्द्यात्तदङ्गं यदुतात्मनोऽहितं शेषं सुखं जीवति यद्विवर्जनात् ॥ ३७ ॥ सर्वैरुपायैर्हन्तव्य: सम्भोजशयनासनै: । सुहृल्लिङ्गधर: शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ॥ ३८ ॥ नैऋर्तास्ते समादिष्टा भर्त्रा वै शूलपाणय: । तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहा: ॥ ३९ ॥ नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिन: । आसीनं चाहनञ्शूलै: प्रह्रादं सर्वमर्मसु ॥ ४० ॥ परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि । युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रिया: ॥ ४१ ॥ प्रयासेऽपहते तस्मिन्दैत्येन्द्र: परिशङ्कित: । चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिर ॥ ४२ ॥ दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनै: । मायाभि: सन्निरोधैश्च गरदानैरभोजनै: । हिमवाय्वग्निसलिलै: पर्वताक्रमणैरपि ॥ ४३ ॥ न शशाक यदा हन्तुमपापमसुर: सुतम् । चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत ॥ ४४ ॥ एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिता: । तैस्तैर्द्रोहैरसद्धर्मैर्मुक्त: स्वेनैव तेजसा ॥ ४५ ॥ वर्तमानोऽविदूरे वै बालोऽप्यजडधीरयम् । न विस्मरति मेऽनार्यं शुन: शेप इव प्रभु: ॥ ४६ ॥ अप्रमेयानुभावोऽयमकुतश्चिद्भ‍योऽमर: । नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ॥ ४७ ॥ इति तच्चिन्तया किञ्चिन्‍म्‍लानश्रियमधोमुखम् । षण्डामर्कावौशनसौ विविक्त इति होचतु: ॥ ४८ ॥ जितं त्वयैकेन जगत्‍त्रयं भ्रुवोर् विजृम्भणत्रस्तसमस्तधिष्ण्यपम् । न तस्य चिन्त्यं तव नाथ चक्ष्वहे न वै शिशूनां गुणदोषयो: पदम् ॥ ४९ ॥ इमं तु पाशैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा । बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यति ॥ ५० ॥ तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् । धर्मो ह्यस्योपदेष्टव्यो राज्ञां यो गृहमेधिनाम् ॥ ५१ ॥ धर्ममर्थं च कामं च नितरां चानुपूर्वश: । प्रह्रादायोचतू राजन्प्रश्रितावनताय च ॥ ५२ ॥ यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् । न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥ ५३ ॥ यदाचार्य: परावृत्तो गृहमेधीयकर्मसु । वयस्यैर्बालकैस्तत्र सोपहूत: कृतक्षणै: ॥ ५४ ॥ अथ ताञ्श्लक्ष्णया वाचा प्रत्याहूय महाबुध: । उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ॥ ५५ ॥ ते तु तद्गौरवात्सर्वे त्यक्तक्रीडापरिच्छदा: । बाला अदूषितधियो द्वन्द्वारामेरितेहितै: ॥ ५६ ॥ पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणा: । तानाह करुणो मैत्रो महाभागवतोऽसुर: ॥ ५७ ॥
0
srimad_3_4
How does one realize the Absolute Truth, as mentioned in the Srimad Bhagavatam?
श्रीशुक उवाच गोपा नन्दादय: श्रुत्वा द्रुमयो: पततोरवम् । तत्राजग्मु: कुरुश्रेष्ठ निर्घातभयशङ्किता: ॥ १ ॥ भूम्यां निपतितौ तत्र दद‍ृशुर्यमलार्जुनौ । बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ॥ २ ॥ उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् । कस्येदं कुत आश्चर्यमुत्पात इति कातरा: ॥ ३ ॥ बाला ऊचुरनेनेति तिर्यग्गतमुलूखलम् । विकर्षता मध्यगेन पुरुषावप्यचक्ष्महि ॥ ४ ॥ न ते तदुक्तं जगृहुर्न घटेतेति तस्य तत् । बालस्योत्पाटनं तर्वो: केचित्सन्दिग्धचेतस: ॥ ५ ॥ उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् । विलोक्य नन्द: प्रहसद्वदनो विमुमोच ह ॥ ६ ॥ गोपीभि: स्तोभितोऽनृत्यद् भगवान्बालवत्‍क्‍वचित् । उद्गायति क्‍वचिन्मुग्धस्तद्वशो दारुयन्त्रवत् ॥ ७ ॥ बिभर्ति क्‍वचिदाज्ञप्त: पीठकोन्मानपादुकम् । बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ॥ ८ ॥ दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम् । व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितै: ॥ ९ ॥ क्रीणीहि भो: फलानीति श्रुत्वा सत्वरमच्युत: । फलार्थी धान्यमादाय ययौ सर्वफलप्रद: ॥ १० ॥ फलविक्रयिणी तस्य च्युतधान्यकरद्वयम् । फलैरपूरयद् रत्नै: फलभाण्डमपूरि च ॥ ११ ॥ सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत् । रामं च रोहिणी देवी क्रीडन्तं बालकैर्भृशम् ॥ १२ ॥ नोपेयातां यदाहूतौ क्रीडासङ्गेन पुत्रकौ । यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् ॥ १३ ॥ क्रीडन्तं सा सुतं बालैरतिवेलं सहाग्रजम् । यशोदाजोहवीत्कृष्णं पुत्रस्‍नेहस्‍नुतस्तनी ॥ १४ ॥ कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब । अलं विहारै: क्षुत्क्षान्त: क्रीडाश्रान्तोऽसि पुत्रक ॥ १५ ॥ हे रामागच्छ ताताशु सानुज: कुलनन्दन । प्रातरेव कृताहारस्तद् भवान्भोक्तुमर्हति ॥ १६ ॥ प्रतीक्षतेत्वां दाशार्ह भोक्ष्यमाणो व्रजाधिप: । एह्यावयो: प्रियं धेहि स्वगृहान्यात बालका: ॥ १७ ॥ धूलिधूसरिताङ्गस्त्वं पुत्र मज्जनमावह । जन्मर्क्षं तेऽद्य भवति विप्रेभ्यो देहि गा: शुचि: ॥ १८ ॥ पश्य पश्य वयस्यांस्ते मातृमृष्टान्स्वलङ्कृतान् । त्वं च स्‍नात: कृताहारो विहरस्व स्वलङ्कृत: ॥ १९ ॥ इत्थं यशोदा तमशेषशेखरं मत्वा सुतं स्‍नेहनिबद्धधीर्नृप । हस्ते गृहीत्वा सहराममच्युतं नीत्वा स्ववाटं कृतवत्यथोदयम् ॥ २० ॥ श्रीशुक उवाच गोपवृद्धा महोत्पाताननुभूय बृहद्वने । नन्दादय: समागम्य व्रजकार्यममन्त्रयन् ॥ २१ ॥ तत्रोपानन्दनामाह गोपो ज्ञानवयोऽधिक: । देशकालार्थतत्त्वज्ञ: प्रियकृद् रामकृष्णयो: ॥ २२ ॥ उत्थातव्यमितोऽस्माभिर्गोकुलस्य हितैषिभि: । आयान्त्यत्र महोत्पाता बालानां नाशहेतव: ॥ २३ ॥ मुक्त: कथञ्चिद्‌राक्षस्या बालघ्‍न्या बालको ह्यसौ । हरेरनुग्रहान्नूनमनश्चोपरि नापतत् ॥ २४ ॥ चक्रवातेन नीतोऽयं दैत्येन विपदं वियत् । शिलायां पतितस्तत्र परित्रात: सुरेश्वरै: ॥ २५ ॥ यन्न म्रियेत द्रुमयोरन्तरं प्राप्य बालक: । असावन्यतमो वापि तदप्यच्युतरक्षणम् ॥ २६ ॥ यावदौत्पातिकोऽरिष्टो व्रजं नाभिभवेदित: । तावद्बालानुपादाय यास्यामोऽन्यत्र सानुगा: ॥ २७ ॥ वनं वृन्दावनं नाम पशव्यं नवकाननम् । गोपगोपीगवां सेव्यं पुण्याद्रितृणवीरुधम् ॥ २८ ॥ तत्तत्राद्यैव यास्याम: शकटान् युङ्त मा चिरम् । गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥ २९ ॥ तच्छ्रुत्वैकधियो गोपा: साधु साध्विति वादिन: । व्रजान्स्वान्स्वान्समायुज्य ययू रूढपरिच्छदा: ॥ ३० ॥ वृद्धान्बालान्स्त्रियो राजन्सर्वोपकरणानि च । अन:स्वारोप्य गोपाला यत्ता आत्तशरासना: ॥ ३१ ॥ गोधनानि पुरस्कृत्य श‍ृङ्गाण्यापूर्य सर्वत: । तूर्यघोषेण महता ययु: सहपुरोहिता: ॥ ३२ ॥ गोप्यो रूढरथा नूत्नकुचकुङ्कुमकान्तय: । कृष्णलीला जगु: प्रीत्या निष्ककण्ठ्य: सुवासस: ॥ ३३ ॥ तथा यशोदारोहिण्यावेकं शकटमास्थिते । रेजतु: कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ ३४ ॥ वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् । तत्र चक्रुर्व्रजावासं शकटैरर्धचन्द्रवत् ॥ ३५ ॥ वृन्दावनं गोवर्धनं यमुनापुलिनानि च । वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ॥ ३६ ॥ एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितै: । कलवाक्यै: स्वकालेन वत्सपालौ बभूवतु: ॥ ३७ ॥ अविदूरे व्रजभुव: सह गोपालदारकै: । चारयामासतुर्वत्सान् नानाक्रीडापरिच्छदौ ॥ ३८ ॥ क्‍वचिद्वादयतो वेणुं क्षेपणै: क्षिपत: क्‍वचित् । क्‍वचित्पादै: किङ्किणीभि: क्‍वचित्कृत्रिमगोवृषै: ॥ ३९ ॥ वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् । अनुकृत्य रुतैर्जन्तूंश्चेरतु: प्राकृतौ यथा ॥ ४० ॥ कदाचिद् यमुनातीरे वत्सांश्चारयतो: स्वकै: । वयस्यै: कृष्णबलयोर्जिघांसुर्दैत्य आगमत् ॥ ४१ ॥ तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरि: । दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ॥ ४२ ॥ गृहीत्वापरपादाभ्यां सहलाङ्गूलमच्युत: । भ्रामयित्वा कपित्थाग्रे प्राहिणोद्गतजीवितम् । स कपित्थैर्महाकाय: पात्यमानै: पपात ह ॥ ४३ ॥ तं वीक्ष्य विस्मिता बाला: शशंसु: साधु साध्विति । देवाश्च परिसन्तुष्टा बभूवु: पुष्पवर्षिण: ॥ ४४ ॥ तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ । सप्रातराशौ गोवत्सांश्चारयन्तौ विचेरतु: ॥ ४५ ॥ स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा । गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ॥ ४६ ॥ ते तत्र दद‍ृशुर्बाला महासत्त्वमवस्थितम् । तत्रसुर्वज्रनिर्भिन्नं गिरे: श‍ृङ्गमिव च्युतम् ॥ ४७ ॥ स वै बको नाम महानसुरो बकरूपधृक् । आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद् बली ॥ ४८ ॥ कृष्णं महाबकग्रस्तं द‍ृष्ट्वा रामादयोऽर्भका: । बभूवुरिन्द्रियाणीव विना प्राणं विचेतस: ॥ ४९ ॥ तं तालुमूलं प्रदहन्तमग्निवद् गोपालसूनुं पितरं जगद्गुरो: । चच्छर्द सद्योऽतिरुषाक्षतं बक- स्तुण्डेन हन्तुं पुनरभ्यपद्यत ॥ ५० ॥ तमापतन्तं स निगृह्य तुण्डयो- र्दोर्भ्यां बकं कंससखं सतां पति: । पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम् ॥ ५१ ॥ तदा बकारिं सुरलोकवासिन: समाकिरन् नन्दनमल्लिकादिभि: । समीडिरे चानकशङ्खसंस्तवै- स्तद् वीक्ष्य गोपालसुता विसिस्मिरे ॥ ५२ ॥ मुक्तं बकास्यादुपलभ्य बालका रामादय: प्राणमिवेन्द्रियो गण: । स्थानागतं तं परिरभ्य निर्वृता: प्रणीय वत्सान् व्रजमेत्य तज्जगु: ॥ ५३ ॥ श्रुत्वा तद्विस्मिता गोपा गोप्यश्चातिप्रियाद‍ृता: । प्रेत्यागतमिवोत्सुक्यादैक्षन्त तृषितेक्षणा: ॥ ५४ ॥ अहो बतास्य बालस्य बहवो मृत्यवोऽभवन् । अप्यासीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ ५५ ॥ अथाप्यभिभवन्त्येनं नैव ते घोरदर्शना: । जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत् ॥ ५६ ॥ अहो ब्रह्मविदां वाचो नासत्या: सन्ति कर्हिचित् । गर्गो यदाह भगवानन्वभावि तथैव तत् ॥ ५७ ॥ इति नन्दादयो गोपा: कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ ५८ ॥ एवं विहारै: कौमारै: कौमारं जहतुर्व्रजे । निलायनै: सेतुबन्धैर्मर्कटोत्‍प्लवनादिभि: ॥ ५९ ॥
0
srimad_1_2
How did the earth appear when the newly grown grass and other elements added color and life to it?
सूत उवाच संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता । नारायणो नरसख: प्रीत आह भृगूद्वहम् ॥ १ ॥ श्रीभगवानुवाच भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना । मयि भक्त्यानपायिन्या तप:स्वाध्यायसंयमै: ॥ २ ॥ वयं ते परितुष्टा: स्म त्वद् बृहद्‌व्रतचर्यया । वरं प्रतीच्छ भद्रं ते वरदोऽस्मि त्वदीप्सितम् ॥ ३ ॥ श्रीऋषिरुवाच जितं ते देवदेवेश प्रपन्नार्तिहराच्युत । वरेणैतावतालं नो यद् भवान् समद‍ृश्यत ॥ ४ ॥ गृहीत्वाजादयो यस्य श्रीमत्पादाब्जदर्शनम् । मनसा योगपक्वेन स भवान् मेऽक्षिगोचर: ॥ ५ ॥ अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे । द्रक्ष्ये मायां यया लोक: सपालो वेद सद्भ‍िदाम् ॥ ६ ॥ सूत उवाच इतीडितोऽर्चित: काममृषिणा भगवान् मुने । तथेति स स्मयन् प्रागाद् बदर्याश्रममीश्वर: ॥ ७ ॥ तमेव चिन्तयन्नर्थमृषि: स्वाश्रम एव स: । वसन्नग्‍न्यर्कसोमाम्बुभूवायुवियदात्मसु ॥ ८ ॥ ध्यायन् सर्वत्र च हरिं भावद्रव्यैरपूजयत् । क्‍वचित् पूजां विसस्मार प्रेमप्रसरसम्प्लुत: ॥ ९ ॥ तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुने: । उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥ १० ॥ तं चण्डशब्दं समुदीरयन्तं बलाहका अन्वभवन् कराला: । अक्षस्थविष्ठा मुमुचुस्तडिद्भ‍ि: स्वनन्त उच्चैरभिवर्षधारा: ॥ ११ ॥ ततो व्यद‍ृश्यन्त चतु:समुद्रा: समन्तत: क्ष्मातलमाग्रसन्त: । समीरवेगोर्मिभिरुग्रनक्र- महाभयावर्तगभीरघोषा: ॥ १२ ॥ अन्तर्बहिश्चाद्भ‍िरतिद्युभि: खरै: शतह्रदाभिरुपतापितं जगत् । चतुर्विधं वीक्ष्य सहात्मना मुनि- र्जलाप्लुतां क्ष्मां विमना: समत्रसत् ॥ १३ ॥ तस्यैवमुद्वीक्षत ऊर्मिभीषण: प्रभञ्जनाघूर्णितवार्महार्णव: । आपूर्यमाणो वरषद्भ‍िरम्बुदै: क्ष्मामप्यधाद् द्वीपवर्षाद्रिभि: समम् ॥ १४ ॥ सक्ष्मान्तरिक्षं सदिवं सभागणं त्रैलोक्यमासीत् सह दिग्भिराप्लुतम् । स एक एवोर्वरितो महामुनि- र्बभ्राम विक्षिप्य जटा जडान्धवत् ॥ १५ ॥ क्षुत्तृट्परीतो मकरैस्तिमिङ्गिलै- रुपद्रुतो वीचिनभस्वता हत: । तमस्यपारे पतितो भ्रमन् दिशो न वेद खं गां च परिश्रमेषित: ॥ १६ ॥ क्‍वचिन्मग्नो महावर्ते तरलैस्ताडित: क्‍वचित् । यादोभिर्भक्ष्यते क्‍वापि स्वयमन्योन्यघातिभि: ॥ १७ ॥ क्‍वचिच्छोकं क्‍वचिन्मोहं क्‍वचिद्दु:खं सुखं भयम् । क्‍वचिन्मृत्युमवाप्नोति व्याध्यादिभिरुतार्दित: ॥ १८ ॥ अयुतायुतवर्षाणां सहस्राणि शतानि च । व्यतीयुर्भ्रमतस्तस्मिन् विष्णुमायावृतात्मन: ॥ १९ ॥ स कदाचिद् भ्रमंस्तस्मिन् पृथिव्या: ककुदि द्विज: । न्याग्रोधपोतं दद‍ृशे फलपल्ल‍वशोभितम् ॥ २० ॥ प्रागुत्तरस्यां शाखायां तस्यापि दद‍ृशे शिशुम् । शयानं पर्णपुटके ग्रसन्तं प्रभया तम: ॥ २१ ॥ महामरकतश्यामं श्रीमद्वदनपङ्कजम् । कम्बुग्रीवं महोरस्कं सुनसं सुन्दरभ्रुवम् ॥ २२ ॥ श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् । विद्रुमाधरभासेषच्छोणायितसुधास्मितम् ॥ २३ ॥ पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम् । श्वासैजद्वलिसंविग्ननिम्ननाभिदलोदरम् ॥ २४ ॥ चार्वङ्गुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम् । मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मित: ॥ २५ ॥ तद्दर्शनाद् वीतपरिश्रमो मुदा प्रोत्फुल्ल‍हृत्पद्मविलोचनाम्बुज: । प्रहृष्टरोमाद्भ‍ुतभावशङ्कित: प्रष्टुं पुरस्तं प्रससार बालकम् ॥ २६ ॥ तावच्छिशोर्वै श्वसितेन भार्गव: सोऽन्त: शरीरं मशको यथाविशत् । तत्राप्यदो न्यस्तमचष्ट कृत्‍स्‍नशो यथा पुरामुह्यदतीव विस्मित: ॥ २७ ॥ खं रोदसी भागणानद्रिसागरान् द्वीपान् सवर्षान् ककुभ: सुरासुरान् । वनानि देशान् सरित: पुराकरान् खेटान् व्रजानाश्रमवर्णवृत्तय: ॥ २८ ॥ महान्ति भूतान्यथ भौतिकान्यसौ कालं च नानायुगकल्पकल्पनम् । यत् किञ्चिदन्यद् व्यवहारकारणं ददर्श विश्वं सदिवावभासितम् ॥ २९ ॥ हिमालयं पुष्पवहां च तां नदीं निजाश्रमं यत्र ऋषी अपश्यत । विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै बहिर्निरस्तो न्यपतल्ल‍याब्धौ ॥ ३० ॥ तस्मिन् पृथिव्या: ककुदि प्ररूढं वटं च तत्पर्णपुटे शयानम् । तोकं च तत्प्रेमसुधास्मितेन निरीक्षितोऽपाङ्गनिरीक्षणेन ॥ ३१ ॥ अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि । अभ्ययादतिसङ्‌‌‌क्लिष्ट: परिष्वक्तुमधोक्षजम् ॥ ३२ ॥ तावत् स भगवान् साक्षाद् योगाधीशो गुहाशय: । अन्तर्दध ऋषे: सद्यो यथेहानीशनिर्मिता ॥ ३३ ॥ तमन्वथ वटो ब्रह्मन् सलिलं लोकसम्प्लव: । तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववत्स्थित: ॥ ३४ ॥
0
srimad_10_20
What did the Supreme Personality of Godhead do at the request of Ramādevī?
श्रीउद्धव उवाच कति तत्त्वानि विश्वेश सङ्ख्यातान्यृषिभि: प्रभो । नवैकादश पञ्च त्रीण्यात्थ त्वमिह शुश्रुम ॥ १ ॥ केचित् षड्‌विंशतिं प्राहुरपरे पञ्चविंशतिम् । सप्तैके नव षट् केचिच्चत्वार्येकादशापरे । केचित् सप्तदश प्राहु: षोडशैके त्रयोदश ॥ २ ॥ एतावत्त्वं हि सङ्ख्यानामृषयो यद्विवक्षया । गायन्ति पृथगायुष्मन्निदं नो वक्तुमर्हसि ॥ ३ ॥ श्रीभगवानुवाच युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा । मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम् ॥ ४ ॥ नैतदेवं यथात्थ त्वं यदहं वच्मि तत्तथा । एवं विवदतां हेतुं शक्तयो मे दुरत्यया: ॥ ५ ॥ यासां व्यतिकरादासीद् विकल्पो वदतां पदम् । प्राप्ते शमदमेऽप्येति वादस्तमनुशाम्यति ॥ ६ ॥ परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ । पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् ॥ ७ ॥ एकस्मिन्नपि द‍ृश्यन्ते प्रविष्टानीतराणि च । पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वश: ॥ ८ ॥ पौर्वापर्यमतोऽमीषां प्रसङ्ख्यानमभीप्सताम् । यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवात् ॥ ९ ॥ अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम् । स्वतो न सम्भवादन्यस्तत्त्वज्ञो ज्ञानदो भवेत् ॥ १० ॥ पुरुषेश्व‍रयोरत्र न वैलक्षण्यमण्वपि । तदन्यकल्पनापार्था ज्ञानं च प्रकृतेर्गुण: ॥ ११ ॥ प्रकृतिर्गुणसाम्यं वै प्रकृतेर्नात्मनो गुणा: । सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतव: ॥ १२ ॥ सत्त्वं ज्ञानं रज: कर्म तमोऽज्ञानमिहोच्यते । गुणव्यतिकर: काल: स्वभाव: सूत्रमेव च ॥ १३ ॥ पुरुष: प्रकृतिर्व्यक्तमहङ्कारो नभोऽनिल: । ज्योतिराप: क्षितिरिति तत्त्वान्युक्तानि मे नव ॥ १४ ॥ श्रोत्रं त्वग्दर्शनं घ्राणो जिह्वेति ज्ञानशक्तय: । वाक्पाण्युपस्थपाय्वङ्‍‍घ्रि: कर्माण्यङ्गोभयं मन: ॥ १५ ॥ शब्द: स्पर्शो रसो गन्धो रूपं चेत्यर्थजातय: । गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धय: ॥ १६ ॥ सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी । सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्त ईक्षते ॥ १७ ॥ व्यक्तादयो विकुर्वाणा धातव: पुरुषेक्षया । लब्धवीर्या: सृजन्त्यण्डं संहता: प्रकृतेर्बलात् ॥ १८ ॥ सप्तैव धातव इति तत्रार्था: पञ्चखादय: । ज्ञानमात्मोभयाधारस्ततो देहेन्द्रियासव: ॥ १९ ॥ षडित्यत्रापि भूतानि पञ्चषष्ठ: पर: पुमान् । तैर्युक्त आत्मसम्भूतै: सृष्ट्वेदं समपाविशत् ॥ २० ॥ चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मन: । जातानि तैरिदं जातं जन्मावयविन: खलु ॥ २१ ॥ सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च । पञ्च पञ्चैकमनसा आत्मा सप्तदश: स्मृत: ॥ २२ ॥ तद्वत् षोडशसङ्ख्याने आत्मैव मन उच्यते । भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥ २३ ॥ एकादशत्व आत्मासौ महाभूतेन्द्रियाणि च । अष्टौ प्रकृतयश्चैव पुरुषश्च नवेत्यथ ॥ २४ ॥ इति नानाप्रसङ्ख्यानं तत्त्वानामृषिभि: कृतम् । सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किमशोभनम् ॥ २५ ॥ श्रीउद्धव उवाच प्रकृति: पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ । अन्योन्यापाश्रयात् कृष्ण द‍ृश्यते न भिदा तयो: । प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथात्मनि ॥ २६ ॥ एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि । छेत्तुमर्हसि सर्वज्ञ वचोभिर्नयनैपुणै: ॥ २७ ॥ त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तेऽत्र शक्तित: । त्वमेव ह्यात्ममायाया गतिं वेत्थ न चापर: ॥ २८ ॥ श्रीभगवानुवाच प्रकृति: पुरुषश्चेति विकल्प: पुरुषर्षभ । एष वैकारिक: सर्गो गुणव्यतिकरात्मक: ॥ २९ ॥ ममाङ्ग माया गुणमय्यनेकधा विकल्पबुद्धीश्च गुणैर्विधत्ते । वैकारिकस्‍त्रिविधोऽध्यात्ममेक- मथाधिदैवमधिभूतमन्यत् ॥ ३० ॥ द‍ृग् रूपमार्कं वपुरत्र रन्ध्रे परस्परं सिध्यति य: स्वत: खे । आत्मा यदेषामपरो य आद्य: स्वयानुभूत्याखिलसिद्धसिद्धि: ॥ ३१ ॥ एवं त्वगादि श्रवणादि चक्षु- । र्जिह्वादि नासादि च चित्तयुक्तम् ॥ ३२ ॥ योऽसौ गुणक्षोभकृतो विकार: प्रधानमूलान्महत: प्रसूत: । अहं त्रिवृन्मोहविकल्पहेतु- र्वैकारिकस्तामस ऐन्द्रियश्च ॥ ३३ ॥ आत्मा परिज्ञानमयो विवादो ह्यस्तीति नास्तीति भिदार्थनिष्ठ: । व्यर्थोऽपि नैवोपरमेत पुंसां मत्त: परावृत्तधियां स्वलोकात् ॥ ३४ ॥ श्रीउद्धव उवाच त्वत्त: परावृत्तधिय: स्वकृतै: कर्मभि: प्रभो । उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥ ३५ ॥ तन्ममाख्याहि गोविन्द दुर्विभाव्यमनात्मभि: । न ह्येतत् प्रायशो लोके विद्वांस: सन्ति वञ्चिता: ॥ ३६ ॥ श्रीभगवानुवाच मन: कर्ममयं नृणामिन्द्रियै: पञ्चभिर्युतम् । लोकाल्ल‍ोकं प्रयात्यन्य आत्मा तदनुवर्तते ॥ ३७ ॥ ध्यायन् मनोऽनु विषयान् द‍ृष्टान् वानुश्रुतानथ । उद्यत् सीदत् कर्मतन्त्रं स्मृतिस्तदनु शाम्यति ॥ ३८ ॥ विषयाभिनिवेशेन नात्मानं यत् स्मरेत् पुन: । जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृति: ॥ ३९ ॥ जन्म त्वात्मतया पुंस: सर्वभावेन भूरिद । विषयस्वीकृतिं प्राहुर्यथा स्वप्नमनोरथ: ॥ ४० ॥ स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्यसौ । तत्र पूर्वमिवात्मानमपूर्वम् चानुपश्यति ॥ ४१ ॥ इन्द्रियायनसृष्‍ट्येदं त्रैविध्यं भाति वस्तुनि । बहिरन्तर्भिदाहेतुर्जनोऽसज्जनकृद् यथा ॥ ४२ ॥ नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च । कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न द‍ृश्यते ॥ ४३ ॥ यथार्चिषां स्रोतसां च फलानां वा वनस्पते: । तथैव सर्वभूतानां वयोऽवस्थादय: कृता: ॥ ४४ ॥ सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम् । सोऽयं पुमानिति नृणां मृषा गीर्धीर्मृषायुषाम् ॥ ४५ ॥ मा स्वस्य कर्मबीजेन जायते सोऽप्ययं पुमान् । म्रियते वामरो भ्रान्त्या यथाग्निर्दारुसंयुत: ॥ ४६ ॥ निषेकगर्भजन्मानि बाल्यकौमारयौवनम् । वयोमध्यं जरा मृत्युरित्यवस्थास्तनोर्नव ॥ ४७ ॥ एता मनोरथमयीर्हान्यस्योच्चावचास्तनू: । गुणसङ्गादुपादत्ते क्व‍‍चित् कश्चिज्जहाति च ॥ ४८ ॥ आत्मन: पितृपुत्राभ्यामनुमेयौ भवाप्ययौ । न भवाप्ययवस्तूनामभिज्ञो द्वयलक्षण: ॥ ४९ ॥ तरोर्बीजविपाकाभ्यां यो विद्वाञ्जन्मसंयमौ । तरोर्विलक्षणो द्रष्टा एवं द्रष्टा तनो: पृथक् ॥ ५० ॥ प्रकृतेरेवमात्मानमविविच्याबुध: पुमान् । तत्त्वेन स्पर्शसम्मूढ: संसारं प्रतिपद्यते ॥ ५१ ॥ सत्त्वसङ्गाद‍ृषीन्देवान् रजसासुरमानुषान् । तमसा भूततिर्यक्त्वं भ्रामितो याति कर्मभि: ॥ ५२ ॥ नृत्यतो गायत: पश्यन् यथैवानुकरोति तान् । एवं बुद्धिगुणान् पश्यन्ननीहोऽप्यनुकार्यते ॥ ५३ ॥ यथाम्भसा प्रचलता तरवोऽपि चला इव । चक्षुषा भ्राम्यमाणेन द‍ृश्यते भ्रमतीव भू: ॥ ५४ ॥ यथा मनोरथधियो विषयानुभवो मृषा । स्वप्नद‍ृष्टाश्च दाशार्ह तथा संसार आत्मन: ॥ ५५ ॥ अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ५६ ॥ तस्मादुद्धव मा भुङ्‍क्ष्व विषयानसदिन्द्रियै: । आत्माग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ॥ ५७ ॥ क्षिप्तोऽवमानितोऽसद्भ‍ि: प्रलब्धोऽसूयितोऽथवा । ताडित: सन्निरुद्धो वा वृत्त्या वा परिहापित: ॥ ५८ ॥ निष्ठ्युतो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पित: । श्रेयस्काम: कृच्छ्रगत आत्मनात्मानमुद्धरेत् ॥ ५९ ॥ श्रीउद्धव उवाच यथैवमनुबुध्येयं वद नो वदतां वर ॥ ६० ॥ सुदु:सहमिमं मन्ये आत्मन्यसदतिक्रमम् । विदुषामपि विश्वात्मन् प्रकृतिर्हि बलीयसी । ऋते त्वद्धर्मनिरतान् शान्तांस्ते चरणालयान् ॥ ६१ ॥
0
srimad_8_5
How were the sinful reactions of killing Viśvarūpa distributed among various elements of nature?
श्रीभगवानुवाच प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणै: । अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत् ॥ १ ॥ स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जते । अहंक्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते ॥ २ ॥ तेन संसारपदवीमवशोऽभ्येत्यनिर्वृत: । प्रासङ्गिकै: कर्मदोषै: सदसन्मिश्रयोनिषु ॥ ३ ॥ अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ४ ॥ अत एव शनैश्चित्तं प्रसक्तमसतां पथि । भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् ॥ ५ ॥ यमादिभिर्योगपथैरभ्यसन्श्रद्धयान्वित: । मयि भावेन सत्येन मत्कथाश्रवणेन च ॥ ६ ॥ सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गत: । ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा ॥ ७ ॥ यद‍ृच्छयोपलब्धेन सन्तुष्टो मितभुङ्‍मुनि: । विविक्तशरण: शान्तो मैत्र: करुण आत्मवान् ॥ ८ ॥ सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम् । ज्ञानेन द‍ृष्टतत्त्वेन प्रकृते: पुरुषस्य च ॥ ९ ॥ निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शन: । उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मद‍ृक् ॥ १० ॥ मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते । सतो बन्धुमसच्चक्षु: सर्वानुस्यूतमद्वयम् ॥ ११ ॥ यथा जलस्थ आभास: स्थलस्थेनावद‍ृश्यते । स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थित: ॥ १२ ॥ एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयै: । स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यद‍ृक् ॥ १३ ॥ भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया । लीनेष्वसति यस्तत्र विनिद्रो निरहंक्रिय: ॥ १४ ॥ मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा । नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुर: ॥ १५ ॥ एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते । साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रह: ॥ १६ ॥ देवहूतिरुवाच पुरुषं प्रकृतिर्ब्रह्मन्न विमुञ्चति कर्हिचित् । अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयो: प्रभो ॥ १७ ॥ यथा गन्धस्य भूमेश्च न भावो व्यतिरेकत: । अपां रसस्य च यथा तथा बुद्धे: परस्य च ॥ १८ ॥ अकर्तु: कर्मबन्धोऽयं पुरुषस्य यदाश्रय: । गुणेषु सत्सु प्रकृते: कैवल्यं तेष्वत: कथम् ॥ १९ ॥ क्‍वचित्तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् । अनिवृत्तनिमित्तत्वात्पुन: प्रत्यवतिष्ठते ॥ २० ॥ श्रीभगवानुवाच अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना । तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ॥ २१ ॥ ज्ञानेन द‍ृष्टतत्त्वेन वैराग्येण बलीयसा । तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥ २२ ॥ प्रकृति: पुरुषस्येह दह्यमाना त्वहर्निशम् । तिरोभवित्री शनकैरग्नेर्योनिरिवारणि: ॥ २३ ॥ भुक्तभोगा परित्यक्ता द‍ृष्टदोषा च नित्यश: । नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ॥ २४ ॥ यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ २५ ॥ एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् । युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥ २६ ॥ यदैवमध्यात्मरत: कालेन बहुजन्मना । सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनि: ॥ २७ ॥ मद्भक्त: प्रतिबुद्धार्थो मत्प्रसादेन भूयसा । नि:श्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् ॥ २८ ॥ प्राप्नोतीहाञ्जसा धीर: स्वद‍ृशाच्छिन्नसंशय: । यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे ॥ २९ ॥ यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जतेऽङ्ग । अनन्यहेतुष्वथ मे गति: स्याद् आत्यन्तिकी यत्र न मृत्युहास: ॥ ३० ॥
0
srimad_6_9
Why was the Supreme Personality of Godhead pleased with Bali Mahārāja's behavior?
श्रीशुक उवाच एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुध: । प्रीणयन्निव भारत्या विदुर: प्रत्यभाषत ॥ १ ॥ विदुर उवाच ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिण: । लीलया चापि युज्येरन्निर्गुणस्य गुणा: क्रिया: ॥ २ ॥ क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यत: । स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यत: ॥ ३ ॥ अस्राक्षीद्भगवान् विश्वं गुणमय्यात्ममायया । तया संस्थापयत्येतद्भूय: प्रत्यपिधास्यति ॥ ४ ॥ देशत: कालतो योऽसाववस्थात: स्वतोऽन्यत: । अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥ भगवानेक एवैष सर्वक्षेत्रेष्ववस्थित: । अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभि: कुत: ॥ ६ ॥ एतस्मिन्मे मनो विद्वन् खिद्यतेऽज्ञानसङ्कटे । तन्न: पराणुद विभो कश्मलं मानसं महत् ॥ ७ ॥ श्रीशुक उवाच स इत्थं चोदित: क्षत्‍त्रा तत्त्वजिज्ञासुना मुनि: । प्रत्याह भगवच्चित्त: स्मयन्निव गतस्मय: ॥ ८ ॥ मैत्रेय उवाच सेयं भगवतो माया यन्नयेन विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९ ॥ यदर्थेन विनामुष्य पुंस आत्मविपर्यय: । प्रतीयत उपद्रष्टु: स्वशिरश्छेदनादिक: ॥ १० ॥ यथा जले चन्द्रमस: कम्पादिस्तत्कृतो गुण: । द‍ृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुण: ॥ ११ ॥ स वै निवृत्तिधर्मेण वासुदेवानुकम्पया । भगवद्भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥ यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ । विलीयन्ते तदा क्लेशा: संसुप्तस्येव कृत्‍स्‍नश: ॥ १३ ॥ अशेषसंक्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारे: । किं वा पुनस्तच्चरणारविन्दपरागसेवारतिरात्मलब्धा ॥ १४ ॥ विदुर उवाच संछिन्न: संशयो मह्यं तव सूक्तासिना विभो । उभयत्रापि भगवन्मनो मे सम्प्रधावति ॥ १५ ॥ साध्वेतद् व्याहृतं विद्वन्नात्ममायायनं हरे: । आभात्यपार्थं निर्मूलं विश्वमूलं न यद्बहि: ॥ १६ ॥ यश्च मूढतमो लोके यश्च बुद्धे: परं गत: । तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जन: ॥ १७ ॥ अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मन: । तां चापि युष्मच्चरणसेवयाहं पराणुदे ॥ १८ ॥ यत्सेवया भगवत: कूटस्थस्य मधुद्विष: । रतिरासो भवेत्तीव्र: पादयोर्व्यसनार्दन: ॥ १९ ॥ दुरापा ह्यल्पतपस: सेवा वैकुण्ठवर्त्मसु । यत्रोपगीयते नित्यं देवदेवो जनार्दन: ॥ २० ॥ सृष्ट्वाग्रे महदादीनि सविकाराण्यनुक्रमात् । तेभ्यो विराजमुद्‍धृत्य तमनु प्राविशद्विभु: ॥ २१ ॥ यमाहुराद्यं पुरुषं सहस्राङ्‌घ्र्‌यूरुबाहुकम् । यत्र विश्व इमे लोका: सविकाशं त आसते ॥ २२ ॥ यस्मिन् दशविध: प्राण: सेन्द्रियार्थेन्द्रियस्त्रिवृत् । त्वयेरितो यतो वर्णास्तद्विभूतीर्वदस्व न: ॥ २३ ॥ यत्र पुत्रैश्च पौत्रैश्च नप्तृभि: सह गोत्रजै: । प्रजा विचित्राकृतय आसन् याभिरिदं ततम् ॥ २४ ॥ प्रजापतीनां स पतिश्चक्लृपे कान् प्रजापतीन् । सर्गांश्चैवानुसर्गांश्च मनून्मन्वन्तराधिपान् ॥ २५ ॥ उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते । तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय ॥ २६ ॥ तिर्यङ्‌मानुषदेवानां सरीसृपपतत्‍त्रिणाम् । वद न: सर्गसंव्यूहं गार्भस्वेदद्विजोद्‍‌भिदाम् ॥ २७ ॥ गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम् । सृजत: श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् ॥ २८ ॥ वर्णाश्रमविभागांश्च रूपशीलस्वभावत: । ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् ॥ २९ ॥ यज्ञस्य च वितानानि योगस्य च पथ: प्रभो । नैष्कर्म्यस्य च सांख्यस्य तन्त्रं वा भगवत्स्मृतम् ॥ ३० ॥ पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम् । जीवस्य गतयो याश्च यावतीर्गुणकर्मजा: ॥ ३१ ॥ धर्मार्थकाममोक्षाणां निमित्तान्यविरोधत: । वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक् ॥ ३२ ॥ श्राद्धस्य च विधिं ब्रह्मन् पितृणां सर्गमेव च । ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् ॥ ३३ ॥ दानस्य तपसो वापि यच्चेष्टापूर्तयो: फलम् । प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि ॥ ३४ ॥ येन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दन: । सम्प्रसीदति वा येषामेतदाख्याहि मेऽनघ ॥ ३५ ॥ अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम । अनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सला: ॥ ३६ ॥ तत्त्वानां भगवंस्तेषां कतिधा प्रतिसंक्रम: । तत्रेमं क उपासीरन् क उ स्विदनुशेरते ॥ ३७ ॥ पुरुषस्य च संस्थानं स्वरूपं वा परस्य च । ज्ञानं च नैगमं यत्तद्गुरुशिष्यप्रयोजनम् ॥ ३८ ॥ निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभि: । स्वतो ज्ञानं कुत: पुंसां भक्तिर्वैराग्यमेव वा ॥ ३९ ॥ एतान्मे पृच्छत: प्रश्नान् हरे: कर्मविवित्सया । ब्रूहि मेऽज्ञस्य मित्रत्वादजया नष्टचक्षुष: ॥ ४० ॥ सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ । जीवाभयप्रदानस्य न कुर्वीरन् कलामपि ॥ ४१ ॥ श्रीशुक उवाच स इत्थमापृष्टपुराणकल्प: कुरुप्रधानेन मुनिप्रधान: । प्रवृद्धहर्षो भगवत्कथायां सञ्चोदितस्तं प्रहसन्निवाह ॥ ४२ ॥
0
srimad_8_22
What did Kāliya do when he couldn't tolerate Kṛṣṇa's presence?
श्रीशुक उवाच विलोक्य दूषितां कृष्णां कृष्ण: कृष्णाहिना विभु: । तस्या विशुद्धिमन्विच्छन् सर्पं तमुदवासयत् ॥ १ ॥ श्रीराजोवाच कथमन्तर्जलेऽगाधे न्यगृह्णाद् भगवानहिम् । स वै बहुयुगावासं यथासीद् विप्र कथ्यताम् ॥ २ ॥ ब्रह्मन् भगवतस्तस्य भूम्न: स्वच्छन्दवर्तिन: । गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥ ३ ॥ श्रीशुक उवाच कालिन्द्यां कालियस्यासीद् ह्रद: कश्चिद् विषाग्निना । श्रप्यमाणपया यस्मिन् पतन्त्युपरिगा: खगा: ॥ ४ ॥ विप्रुष्मता विषदोर्मिमारुतेनाभिमर्शिता: । म्रियन्ते तीरगा यस्य प्राणिन: स्थिरजङ्गमा: ॥ ५ ॥ तं चण्डवेगविषवीर्यमवेक्ष्य तेन दुष्टां नदीं च खलसंयमनावतार: । कृष्ण: कदम्बमधिरुह्य ततोऽतितुङ्ग- मास्फोट्य गाढरशनो न्यपतद् विषोदे ॥ ६ ॥ सर्पह्रद: पुरुषसारनिपातवेग- सङ्‌क्षोभितोरगविषोच्छ्वसिताम्बुराशि: । पर्यक्‍प्लुतो विषकषायबिभीषणोर्मि- र्धावन् धनु:शतमनन्तबलस्य किं तत् ॥ ७ ॥ तस्य ह्रदे विहरतो भुजदण्डघूर्ण- वार्घोषमङ्ग वरवारणविक्रमस्य । आश्रुत्य तत् स्वसदनाभिभवं निरीक्ष्य चक्षु:श्रवा: समसरत्तदमृष्यमाण: ॥ ८ ॥ तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं कमलोदराङ्‍‍‍‍‍घ्रि सन्दश्य मर्मसु रुषा भुजया चछाद ॥ ९ ॥ तं नागभोगपरिवीतमद‍ृष्टचेष्ट- मालोक्य तत्प्रियसखा: पशुपा भृशार्ता: । कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दु:खानुशोकभयमूढधियो निपेतु: ॥ १० ॥ गावो वृषा वत्सतर्य: क्रन्दमाना: सुदु:खिता: । कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे ॥ ११ ॥ अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणा: । उत्पेतुर्भुवि दिव्यात्मन्यासन्नभयशंसिन: ॥ १२ ॥ तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमा: । विना रामेण गा: कृष्णं ज्ञात्वा चारयितुं गतम् ॥ १३ ॥ तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद्विद: । तत्प्राणास्तन्मनस्कास्ते दु:खशोकभयातुरा: ॥ १४ ॥ आबालवृद्धवनिता: सर्वेऽङ्ग पशुवृत्तय: । निर्जग्मुर्गोकुलाद् दीना: कृष्णदर्शनलालसा: ॥ १५ ॥ तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बल: । प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य स: ॥ १६ ॥ तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदै: । भगवल्लक्षणैर्जग्मु: पदव्या यमुनातटम् ॥ १७ ॥ ते तत्र तत्राब्जयवाङ्कुशाशनि- ध्वजोपपन्नानि पदानि विश्पते: । मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्ग सत्वरा: ॥ १८ ॥ अन्तर्ह्रदे भुजगभोगपरीतमारात् कृष्णं निरीहमुपलभ्य जलाशयान्ते । गोपांश्च मूढधिषणान् परित: पशूंश्च सङ्क्रन्दत: परमकश्मलमापुरार्ता: ॥ १९ ॥ गोप्योऽनुरक्तमनसो भगवत्यनन्ते तत्सौहृदस्मितविलोकगिर: स्मरन्त्य: । ग्रस्तेऽहिना प्रियतमे भृशदु:खतप्ता: शून्यं प्रियव्यतिहृतं दद‍ृशुस्त्रिलोकम् ॥ २० ॥ ता: कृष्णमातरमपत्यमनुप्रविष्टां तुल्यव्यथा: समनुगृह्य शुच: स्रवन्त्य: । तास्ता व्रजप्रियकथा: कथयन्त्य आसन् कृष्णाननेऽर्पितद‍ृशो मृतकप्रतीका: ॥ २१ ॥ कृष्णप्राणान्निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् । प्रत्यषेधत् स भगवान् राम: कृष्णानुभाववित् ॥ २२ ॥ इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य सस्त्रीकुमारमतिदु:खितमात्महेतो: । आज्ञाय मर्त्यपदवीमनुवर्तमान: स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात् ॥ २३ ॥ तत्प्रथ्यमानवपुषा व्यथितात्मभोग- स्त्यक्त्वोन्नमय्य कुपित: स्वफणान् भुजङ्ग: । तस्थौ श्वसञ्छ्वसनरन्ध्रविषाम्बरीष- स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाण: ॥ २४ ॥ तं जिह्वया द्विशिखया परिलेलिहानं द्वे सृक्‍वणी ह्यतिकरालविषाग्निद‍ृष्टिम् । क्रीडन्नमुं परिससार यथा खगेन्द्रो बभ्राम सोऽप्यवसरं प्रसमीक्षमाण: ॥ २५ ॥ एवं परिभ्रमहतौजसमुन्नतांस- मानम्य तत्पृथुशिर:स्वधिरूढ आद्य: । तन्मूर्धरत्ननिकरस्पर्शातिताम्र- पादाम्बुजोऽखिलकलादिगुरुर्ननर्त ॥ २६ ॥ तं नर्तुमुद्यतमवेक्ष्य तदा तदीय- गन्धर्वसिद्धमुनिचारणदेववध्व: । प्रीत्या मृदङ्गपणवानकवाद्यगीत- पुष्पोपहारनुतिभि: सहसोपसेदु: ॥ २७ ॥ यद् यच्छिरो न नमतेऽङ्ग शतैकशीर्ष्ण- स्तत्तन् ममर्द खरदण्डधरोऽङ्‍‍‍‍‍घ्रिपातै: । क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ् नस्तो वमन् परमकश्मलमाप नाग: ॥ २८ ॥ तस्याक्षिभिर्गरलमुद्वमत: शिर:सु यद् यत् समुन्नमति नि:श्वसतो रुषोच्चै: । नृत्यन् पदानुनमयन् दमयां बभूव पुष्पै: प्रपूजित इवेह पुमान् पुराण: ॥ २९ ॥ तच्चित्रताण्डवविरुग्नफणासहस्रो रक्तं मुखैरुरु वमन्नृप भग्नगात्र: । स्मृत्वा चराचरगुरुं पुरुषं पुराणं नारायणं तमरणं मनसा जगाम ॥ ३० ॥ कृष्णस्य गर्भजगतोऽतिभरावसन्नं पार्ष्णिप्रहारपरिरुग्नफणातपत्रम् । द‍ृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्‍न्य आर्ता: श्लथद्वसनभूषणकेशबन्धा: ॥ ३१ ॥ तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भा: कायं निधाय भुवि भूतपतिं प्रणेमु: । साध्व्य: कृताञ्जलिपुटा: शमलस्य भर्तु- र्मोक्षेप्सव: शरणदं शरणं प्रपन्ना: ॥ ३२ ॥ नागपत्‍न्य ऊचु: न्याय्यो हि दण्ड: कृतकिल्बिषेऽस्मिं- स्तवावतार: खलनिग्रहाय । रिपो: सुतानामपि तुल्यद‍ृष्टि- र्धत्से दमं फलमेवानुशंसन् ॥ ३३ ॥ अनुग्रहोऽयं भवत: कृतो हि नो दण्डोऽसतां ते खलु कल्मषापह: । यद् दन्दशूकत्वममुष्य देहिन: क्रोधोऽपि तेऽनुग्रह एव सम्मत: ॥ ३४ ॥ तप: सुतप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन । धर्मोऽथ वा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीव: ॥ ३५ ॥ कस्यानुभावोऽस्य न देव विद्महे तवाङ्‍‍‍‍‍घ्रिरेणुस्परशाधिकार: । यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान् सुचिरं धृतव्रता ॥ ३६ ॥ न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरज:प्रपन्ना: ॥ ३७ ॥ तदेष नाथाप दुरापमन्यै- स्तमोजनि: क्रोधवशोऽप्यहीश: । संसारचक्रे भ्रमत: शरीरिणो यदिच्छत: स्याद् विभव: समक्ष: ॥ ३८ ॥ नमस्तुभ्यं भगवते पुरुषाय महात्मने । भूतावासाय भूताय पराय परमात्मने ॥ ३९ ॥ ज्ञानविज्ञाननीधये ब्रह्मणेऽनन्तशक्तये । अगुणायाविकाराय नमस्ते प्राकृताय च ॥ ४० ॥ कालाय कालनाभाय कालावयवसाक्षिणे । विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥ ४१ ॥ भूतमात्रेन्द्रियप्राणमनोबुद्ध्याशयात्मने । त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ॥ ४२ ॥ नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते । नानावादानुरोधाय वाच्यवाचकशक्तये ॥ ४३ ॥ नम: प्रमाणमूलाय कवये शास्त्रयोनये । प्रवृत्ताय निवृत्ताय निगमाय नमो नम: ॥ ४४ ॥ नम: कृष्णाय रामाय वसुदेवसुताय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नम: ॥ ४५ ॥ नमो गुणप्रदीपाय गुणात्मच्छादनाय च । गुणवृत्त्युपलक्ष्याय गुणद्रष्ट्रे स्वसंविदे ॥ ४६ ॥ अव्याकृतविहाराय सर्वव्याकृतसिद्धये । हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ॥ ४७ ॥ परावरगतिज्ञाय सर्वाध्यक्षाय ते नम: । अविश्वाय च विश्वाय तद्‌‌द्रष्ट्रेऽस्य च हेतवे ॥ ४८ ॥ त्वं ह्यस्य जन्मस्थितिसंयमान् विभो गुणैरनीहोऽकृतकालशक्तिधृक् । तत्तत्स्वभावान् प्रतिबोधयन् सत: समीक्षयामोघविहार ईहसे ॥ ४९ ॥ तस्यैव तेऽमूस्तनवस्त्रिलोक्यां शान्ता अशान्ता उत मूढयोनय: । शान्ता: प्रियास्ते ह्यधुनावितुं सतां स्थातुश्च ते धर्मपरीप्सयेहत: ॥ ५० ॥ अपराध: सकृद् भर्त्रा सोढव्य: स्वप्रजाकृत: । क्षन्तुमर्हसि शान्तात्मन् मूढस्य त्वामजानत: ॥ ५१ ॥ अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नग: । स्त्रीणां न: साधुशोच्यानां पति: प्राण: प्रदीयताम् ॥ ५२ ॥ विधेहि ते किङ्करीणामनुष्ठेयं तवाज्ञया । यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतोभयात् ॥ ५३ ॥ श्रीशुक उवाच इत्थं स नागपत्नीभिर्भगवान् समभिष्टुत: । मूर्च्छितं भग्नशिरसं विससर्जाङ्‍‍‍‍‍घ्रिकुट्टनै: ॥ ५४ ॥ प्रतिलब्धेन्द्रियप्राण: कालिय: शनकैर्हरिम् । कृच्छ्रात् समुच्छ्वसन् दीन: कृष्णं प्राह कृताञ्जलि: ॥ ५५ ॥ कालिय उवाच वयं खला: सहोत्पत्त्या तामसा दीर्घमन्यव: । स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रह: ॥ ५६ ॥ त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् । नानास्वभाववीर्यौजोयोनिबीजाशयाकृति ॥ ५७ ॥ वयं च तत्र भगवन् सर्पा जात्युरुमन्यव: । कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिता: स्वयम् ॥ ५८ ॥ भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वर: । अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि न: ॥ ५९ ॥ श्रीशुक उवाच इत्याकर्ण्य वच: प्राह भगवान् कार्यमानुष: । नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यते नदी ॥ ६० ॥ य एतत् संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम् । कीर्तयन्नुभयो: सन्ध्योर्न युष्मद् भयमाप्नुयात् ॥ ६१ ॥ योऽस्मिन् स्‍नात्वा मदाक्रीडे देवादींस्तर्पयेज्जलै: । उपोष्य मां स्मरन्नर्चेत् सर्वपापै: प्रमुच्यते ॥ ६२ ॥ द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रित: । यद्भ‍यत्स सुपर्णस्त्वां नाद्यान्मत्पादलाञ्छितम् ॥ ६३ ॥ श्रीऋषिरुवाच मुक्तो भगवता राजन् कृष्णेनाद्भुतकर्मणा । तं पूजयामास मुदा नागपत्‍न्यश्च सादरम् ॥ ६४ ॥ दिव्याम्बरस्रङ्‌मणिभि: परार्ध्यैरपि भूषणै: । दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ॥ ६५ ॥ पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् । तत: प्रीतोऽभ्यनुज्ञात: परिक्रम्याभिवन्द्य तम् ॥ ६६ ॥ सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह । तदैव सामृतजला यमुना निर्विषाभवत् । अनुग्रहाद् भगवत: क्रीडामानुषरूपिण: ॥ ६७ ॥
1
srimad_10_16
What are the different names that Vikukṣi became famous as?
श्रीभगवानुवाच मयोदितेष्ववहित: स्वधर्मेषु मदाश्रय: । वर्णाश्रमकुलाचारमकामात्मा समाचरेत् ॥ १ ॥ अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् । गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् ॥ २ ॥ सुप्तस्य विषयालोको ध्यायतो वा मनोरथ: । नानात्मकत्वाद् विफलस्तथा भेदात्मधीर्गुणै: ॥ ३ ॥ निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् । जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम् ॥ ४ ॥ यमानभीक्ष्णं सेवेत नियमान् मत्पर: क्व‍‍चित् । मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ॥ ५ ॥ अमान्यमत्सरो दक्षो निर्ममोद‍ृढसौहृद: । असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ॥ ६ ॥ जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु । उदासीन: समं पश्यन् सर्वेष्वर्थमिवात्मन: ॥ ७ ॥ विलक्षण: स्थूलसूक्ष्माद् देहादात्मेक्षिता स्वद‍ृक् । यथाग्निर्दारुणो दाह्याद् दाहकोऽन्य: प्रकाशक: ॥ ८ ॥ निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान् । अन्त:प्रविष्ट आधत्त एवं देहगुणान् पर: ॥ ९ ॥ योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि । संसारस्तन्निबन्धोऽयं पुंसो विद्याच्छिदात्मन: ॥ १० ॥ तस्माज्जिज्ञासयात्मानमात्मस्थं केवलं परम् । सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ॥ ११ ॥ आचार्योऽरणिराद्य: स्यादन्तेवास्युत्तरारणि: । तत्सन्धानं प्रवचनं विद्यासन्धि: सुखावह: ॥ १२ ॥ वैशारदी सातिविशुद्धबुद्धि- र्धुनोति मायां गुणसम्प्रसूताम् । गुणांश्च सन्दह्य यदात्ममेतत् स्वयं च शाम्यत्यसमिद् यथाग्नि: ॥ १३ ॥ अथैषाम् कर्मकर्तृणां भोक्तृणां सुखदु:खयो: । नानात्वमथ नित्यत्वं लोककालागमात्मनाम् ॥ १४ ॥ मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी यथा । तत्तदाकृतिभेदेन जायते भिद्यते च धी: ॥ १५ ॥ एवमप्यङ्ग सर्वेषां देहिनां देहयोगत: । कालावयवत: सन्ति भावा जन्मादयोऽसकृत् ॥ १६ ॥ तत्रापि कर्मणां कर्तुरस्वातन्‍त्र्‍यं च लक्ष्यते । भोक्तुश्च दु:खसुखयो: को न्वर्थो विवशं भजेत् ॥ १७ ॥ न देहिनां सुखं किञ्चिद् विद्यते विदुषामपि । तथा च दु:खं मूढानां वृथाहङ्करणं परम् ॥ १८ ॥ यदि प्राप्तिं विघातं च जानन्ति सुखदु:खयो: । तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद् यथा ॥ १९ ॥ कोऽन्वर्थ: सुखयत्येनं कामो वा मृत्युरन्तिके । आघातं नीयमानस्य वध्यस्येव न तुष्टिद: ॥ २० ॥ श्रुतं च द‍ृष्टवद् दुष्टं स्पर्धासूयात्ययव्ययै: । बह्वन्तरायकामत्वात् कृषिवच्चापि निष्फलम् ॥ २१ ॥ अन्तरायैरविहितो यदि धर्म: स्वनुष्ठित: । तेनापि निर्जितं स्थानं यथा गच्छति तच्छृणु ॥ २२ ॥ इष्ट्वेह देवता यज्ञै: स्वर्लोकं याति याज्ञिक: । भुञ्जीत देववत्तत्र भोगान् दिव्यान् निजार्जितान् ॥ २३ ॥ स्वपुण्योपचिते शुभ्रे विमान उपगीयते । गन्धर्वैर्विहरन् मध्ये देवीनां हृद्यवेषधृक् ॥ २४ ॥ स्त्रीभि: कामगयानेन किङ्किणीजालमालिना । क्रीडन् न वेदात्मपातं सुराक्रीडेषु निर्वृत: ॥ २५ ॥ तावत् स मोदते स्वर्गे यावत् पुण्यं समाप्यते । क्षीणपुण्य: पतत्यर्वागनिच्छन् कालचालित: ॥ २६ ॥ यद्यधर्मरत: सङ्गादसतां वाजितेन्द्रिय: । कामात्मा कृपणो लुब्ध: स्त्रैणो भूतविहिंसक: ॥ २७ ॥ पशूनविधिनालभ्य प्रेतभूतगणान् यजन् । नरकानवशो जन्तुर्गत्वा यात्युल्बणं तम: ॥ २८ ॥ कर्माणि दु:खोदर्काणि कुर्वन् देहेन तै: पुन: । देहमाभजते तत्र किं सुखं मर्त्यधर्मिण: ॥ २९ ॥ लोकानां लोकपालानां मद्भ‍यं कल्पजीविनाम् । ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुष: ॥ ३० ॥ गुणा: सृजन्ति कर्माणि गुणोऽनुसृजते गुणान् । जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ॥ ३१ ॥ यावत् स्याद् गुणवैषम्यं तावन्नानात्वमात्मन: । नानात्वमात्मनो यावत् पारतन्‍त्र्‍यं तदैव हि ॥ ३२ ॥ यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् । य एतत् समुपासीरंस्ते मुह्यन्ति शुचार्पिता: ॥ ३३ ॥ काल आत्मागमो लोक: स्वभावो धर्म एव च । इति मां बहुधा प्राहुर्गुणव्यतिकरे सति ॥ ३४ ॥ श्रीउद्धव उवाच गुणेषु वर्तमानोऽपि देहजेष्वनपावृत: । गुणैर्न बध्यते देही बध्यते वा कथं विभो ॥ ३५ ॥ कथं वर्तेत विहरेत् कैर्वा ज्ञायेत लक्षणै: । किं भुञ्जीतोत विसृजेच्छयीतासीत याति वा ॥ ३६ ॥ एतदच्युत मे ब्रूहि प्रश्न‍ं प्रश्न‍‌विदां वर । नित्यबद्धो नित्यमुक्त एक एवेति मे भ्रम: ॥ ३७ ॥
0
srimad_9_6
What steps did Indra take to rectify his disrespectful behavior towards his spiritual master?
श्रीशुक उवाच अत्र सर्गो विसर्गश्च स्थानं पोषणमूतय: । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रय: ॥ १ ॥ दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् । वर्णयन्ति महात्मान: श्रुतेनार्थेन चाञ्जसा ॥ २ ॥ भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृत: । ब्रह्मणो गुणवैषम्याद्विसर्ग: पौरुष: स्मृत: ॥ ३ ॥ स्थितिर्वैकुण्ठविजय: पोषणं तदनुग्रह: । मन्वन्तराणि सद्धर्म ऊतय: कर्मवासना: ॥ ४ ॥ अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् । पुंसामीशकथा: प्रोक्ता नानाख्यानोपबृंहिता: ॥ ५ ॥ निरोधोऽस्यानुशयनमात्मन: सह शक्तिभि: । मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थिति: ॥ ६ ॥ आभासश्च निरोधश्च यतोऽस्त्यध्यवसीयते । स आश्रय: परं ब्रह्म परमात्मेति शब्द्यते ॥ ७ ॥ योऽध्यात्मिकोऽयं पुरुष: सोऽसावेवाधिदैविक: । यस्तत्रोभयविच्छेद: पुरुषो ह्याधिभौतिक: ॥ ८ ॥ एकमेकतराभावे यदा नोपलभामहे । त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रय: ॥ ९ ॥ पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गत: । आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचि: शुची: ॥ १० ॥ तास्ववात्सीत् स्वसृष्टासु सहस्रंपरिवत्सरान् । तेन नारायणो नाम यदाप: पुरुषोद्भवा: ॥ ११ ॥ द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहत: सन्ति न सन्ति यदुपेक्षया ॥ १२ ॥ एको नानात्वमन्विच्छन् योगतल्पात् समुत्थित: । वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा ॥ १३ ॥ अधिदैवमथाध्यात्ममधिभूतमिति प्रभु: । अथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच्छृणु ॥ १४ ॥ अन्त:शरीर आकाशात् पुरुषस्य विचेष्टत: । ओज: सहो बलं जज्ञे तत: प्राणो महानसु: ॥ १५ ॥ अनुप्राणन्ति यं प्राणा: प्राणन्तं सर्वजन्तुषु । अपानन्तमपानन्ति नरदेवमिवानुगा: ॥ १६ ॥ प्राणेनाक्षिपता क्षुत् तृडन्तरा जायते विभो: । पिपासतो जक्षतश्च प्राङ्‍मुखं निरभिद्यत ॥ १७ ॥ मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते । ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥ १८ ॥ विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयो: । जले चैतस्य सुचिरं निरोध: समजायत ॥ १९ ॥ नासिके निरभिद्येतां दोधूयति नभस्वति । तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षत: ॥ २० ॥ यदात्मनि निरालोकमात्मानं च दिद‍ृक्षत: । निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रह: ॥ २१ ॥ बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघृक्षत: । कर्णौ च निरभिद्येतां दिश: श्रोत्रं गुणग्रह: ॥ २२ ॥ वस्तुनो मृदुकाठिन्यलघुगुर्वोष्णशीतताम् । जिघृक्षतस्त्वङ् निर्भिन्ना तस्यां रोममहीरुहा: । तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृत: ॥ २३ ॥ हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया । तयोस्तु बलवानिन्द्र आदानमुभयाश्रयम् ॥ २४ ॥ गतिं जिगीषत: पादौ रुरुहातेऽभिकामिकाम् । पद्‍भ्यां यज्ञ: स्वयं हव्यं कर्मभि: क्रियते नृभि: ॥ २५ ॥ निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिन: । उपस्थ आसीत् कामानां प्रियं तदुभयाश्रयम् ॥ २६ ॥ उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् । तत: पायुस्ततो मित्र उत्सर्ग उभयाश्रय: ॥ २७ ॥ आसिसृप्सो: पुर: पुर्या नाभिद्वारमपानत: । तत्रापानस्ततो मृत्यु: पृथक्त्वमुभयाश्रयम् ॥ २८ ॥ आदित्सोरन्नपानानामासन् कुक्ष्यन्त्रनाडय: । नद्य: समुद्राश्च तयोस्तुष्टि: पुष्टिस्तदाश्रये ॥ २९ ॥ निदिध्यासोरात्ममायां हृदयं निरभिद्यत । ततो मनश्चन्द्र इति सङ्कल्प: काम एव च ॥ ३० ॥ त्वक्‍चर्ममांसरुधिरमेदोमज्जास्थिधातव: । भूम्यप्तेजोमया: सप्त प्राणो व्योमाम्बुवायुभि: ॥ ३१ ॥ गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणा: । मन: सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी ॥ ३२ ॥ एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया । मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥ ३३ ॥ अत: परं सूक्ष्मतममव्यक्तं निर्विशेषणम् । अनादिमध्यनिधनं नित्यं वाङ्‍मनस: परम् ॥ ३४ ॥ अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते । उभे अपि न गृह्णन्ति मायासृष्टे विपश्चित: ॥ ३५ ॥ स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक् । नामरूपक्रिया धत्ते सकर्माकर्मक: पर: ॥ ३६ ॥ प्रजापतीन्मनून् देवानृषीन् पितृगणान् पृथक् । सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥ ३७ ॥ किन्नराप्सरसो नागान् सर्पान् किम्पुरुषान्नरान् । मातृ रक्ष:पिशाचांश्च प्रेतभूतविनायकान् ॥ ३८ ॥ कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहानपि । खगान्मृगान् पशून् वृक्षान् गिरीन्नृप सरीसृपान् ॥ ३९ ॥ द्विविधाश्चतुर्विधा येऽन्ये जलस्थलनभौकस: । कुशलाकुशला मिश्रा: कर्मणां गतयस्त्विमा: ॥ ४० ॥ सत्त्वं रजस्तम इति तिस्र: सुरनृनारका: । तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा । यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते ॥ ४१ ॥ स एवेदं जगद्धाता भगवान् धर्मरूपधृक् । पुष्णाति स्थापयन् विश्वं तिर्यङ्‍नरसुरादिभि: ॥ ४२ ॥ तत: कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मन: । संनियच्छति तत् काले घनानीकमिवानिल: ॥ ४३ ॥ इत्थंभावेन कथितो भगवान् भगवत्तम: । नेत्थंभावेन हि परं द्रष्टुमर्हन्ति सूरय: ॥ ४४ ॥ नास्य कर्मणि जन्मादौ परस्यानुविधीयते । कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् ॥ ४५ ॥ अयं तु ब्रह्मण: कल्प: सविकल्प उदाहृत: । विधि: साधारणो यत्र सर्गा: प्राकृतवैकृता: ॥ ४६ ॥ परिमाणं च कालस्य कल्पलक्षणविग्रहम् । यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पमथो श‍ृणु ॥ ४७ ॥ शौनक उवाच यदाह नो भवान् सूत क्षत्ता भागवतोत्तम: । चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान् ॥ ४८ ॥ क्षत्तु: कौशारवेस्तस्य संवादोऽध्यात्मसंश्रित: । यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह ॥ ४९ ॥ ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् । बन्धुत्यागनिमित्तं च यथैवागतवान् पुन: ॥ ५० ॥ सूत उवाच राज्ञा परीक्षिता पृष्टो यदवोचन्महामुनि: । तद्वोऽभिधास्ये श‍ृणुत राज्ञ: प्रश्नानुसारत: ॥ ५१ ॥ यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या दूरेयमा ह्युपरि न: स्पृहणीयशीला: । भर्तुर्मिथ: सुयशस: कथनानुराग- वैक्लव्यबाष्पकलया पुलकीकृताङ्गा: ॥
0
srimad_6_7
What did the Lord award to Vasu in the Srimad Bhagavatam?
उद्धव उवाच अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् । तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृश: ॥ १ ॥ तेषां मैरेयदोषेण विषमीकृतचेतसाम् । निम्‍लोचति रवावासीद्वेणूनामिव मर्दनम् ॥ २ ॥ भगवान् स्वात्ममायाया गतिं तामवलोक्य स: । सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥ अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह । बदरीं त्वं प्रयाहीति स्वकुलं संजिहीर्षुणा ॥ ४ ॥ तथापि तदभिप्रेतं जानन्नहमरिन्दम । पृष्ठतोऽन्वगमं भर्तु: पादविश्लेषणाक्षम: ॥ ५ ॥ अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् । श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥ ६ ॥ श्यामावदातं विरजं प्रशान्तारुणलोचनम् । दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च ॥ ७ ॥ वाम ऊरावधिश्रित्य दक्षिणाङ्‌घ्रि सरोरुहम् । अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम् ॥ ८ ॥ तस्मिन्महाभागवतो द्वैपायनसुहृत्सखा । लोकाननुचरन् सिद्ध आससाद यद‍ृच्छया ॥ ९ ॥ तस्यानुरक्तस्य मुनेर्मुकुन्द: प्रमोदभावानतकन्धरस्य । आश‍ृण्वतो मामनुरागहास- समीक्षया विश्रमयन्नुवाच ॥ १० ॥ श्री भगवानुवाच वेदाहमन्तर्मनसीप्सितं ते ददामि यत्तद् दुरवापमन्यै: । सत्रे पुरा विश्वसृजां वसूनां मत्सिद्धिकामेन वसो त्वयेष्ट: ॥ ११ ॥ स एष साधो चरमो भवाना- मासादितस्ते मदनुग्रहो यत् । यन्मां नृलोकान् रह उत्सृजन्तं दिष्टय‍ा दद‍ृश्वान् विशदानुवृत्त्या ॥ १२ ॥ पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे । ज्ञानं परं मन्महिमावभासं यत्सूरयो भागवतं वदन्ति ॥ १३ ॥ इत्याद‍ृतोक्त: परमस्य पुंस: प्रतिक्षणानुग्रहभाजनोऽहम् । स्‍नेहोत्थरोमा स्खलिताक्षरस्तं मुञ्चञ्छुच: प्राञ्जलिराबभाषे ॥ १४ ॥ को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणोत्सुक: ॥ १५ ॥ कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात्पलायनम् । कालात्मनो यत्प्रमदायुताश्रम: स्वात्मन्रते: खिद्यति धीर्विदामिह ॥ १६ ॥ मन्त्रेषु मां वा उपहूय यत्त्व- मकुण्ठिताखण्डसदात्मबोध: । पृच्छे: प्रभो मुग्ध इवाप्रमत्त- स्तन्नो मनो मोहयतीव देव ॥ १७ ॥ ज्ञानं परं स्वात्मरह:प्रकाशं प्रोवाच कस्मै भगवान् समग्रम् । अपि क्षमं नो ग्रहणाय भर्त- र्वदाञ्जसा यद् वृजिनं तरेम ॥ १८ ॥ इत्यावेदितहार्दाय मह्यं स भगवान् पर: । आदिदेशारविन्दाक्ष आत्मन: परमां स्थितिम् ॥ १९ ॥ स एवमाराधितपादतीर्था- दधीततत्त्वात्मविबोधमार्ग: प्रणम्य पादौ परिवृत्य देव- मिहागतोऽहं विरहातुरात्मा ॥ २० ॥ सोऽहं तद्दर्शनाह्लादवियोगार्तियुत: प्रभो । गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ २१ ॥ यत्र नारायणो देवो नरश्च भगवानृषि: । मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ २२ ॥ श्री शुक उवाच इत्युद्धवादुपाकर्ण्य सुहृदां दु:सहं वधम् । ज्ञानेनाशमयत्क्षत्ता शोकमुत्पतितं बुध: ॥ २३ ॥ स तं महाभागवतं व्रजन्तं कौरवर्षभ: । विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ २४ ॥ विदुर उवाच ज्ञानं परं स्वात्मरह:प्रकाशं यदाह योगेश्वर ईश्वरस्ते । वक्तुं भवान्नोऽर्हति यद्धि विष्णो- र्भृत्या: स्वभृत्यार्थकृतश्चरन्ति ॥ २५ ॥ उद्धव उवाच ननु ते तत्त्वसंराध्य ऋषि: कौषारवोऽन्तिके । साक्षाद्भगवतादिष्टो मर्त्यलोकं जिहासता ॥ २६ ॥ श्री शुक उवाच इति सह विदुरेण विश्वमूर्ते- र्गुणकथया सुधयाप्लावितोरुताप: । क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात् ॥ २७ ॥ राजोवाच निधनमुपगतेषु वृष्णिभोजे- ष्वधिरथयूथपयूथपेषु मुख्य: । स तु कथमवशिष्ट उद्धवो यद्धरि- रपि तत्यज आकृतिं त्र्यधीश: ॥ २८ ॥ श्री शुक उवाच ब्रह्मशापापदेशेन कालेनामोघवाञ्छित: । संहृत्य स्वकुलं स्फीतं त्यक्ष्यन्देहमचिन्तयत् ॥ २९ ॥ अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम् । अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वर: ॥ ३० ॥ नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दित: प्रभु: । अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥ एवं त्रिलोकगुरुणा सन्दिष्ट: शब्दयोनिना । बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२ ॥ विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मन: । क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ ३३ ॥ देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् । अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ ३४ ॥ आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् । ध्यायन् गते भागवते रुरोद प्रेमविह्वल: ॥ ३५ ॥ कालिन्द्या: कतिभि: सिद्ध अहोभिर्भरतर्षभ । प्रापद्यत स्व:सरितं यत्र मित्रासुतो मुनि: ॥ ३६ ॥
1
srimad_3_4
What is the distance between the planet Rāhu and the sun?
श्रीशुक उवाच अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत भगवदनुकम्पया स्वयमसुरापसद: सैंहिकेयो ह्यतदर्हस्तस्य तात जन्म कर्माणि चोपरिष्टाद्वक्ष्याम: ॥ १ ॥ यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजनायुतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं राहोर्य: पर्वणि तद्‌व्य‍वधानकृद्वैरानुबन्ध: सूर्याचन्द्रमसावभिधावति ॥ २ ॥ तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा दुर्विषहं मुहु: परिवर्तमानमभ्यवस्थितो मुहूर्तमुद्विजमानश्चकितहृदय आरादेव निवर्तते तदुपरागमिति वदन्ति लोका: ॥ ३ ॥ ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव ॥ ४ ॥ ततोऽधस्ताद्यक्षरक्ष: पिशाचप्रेतभूतगणानां विहाराजिरमन्तरिक्षं यावद्वायु: प्रवाति यावन्मेघा उपलभ्यन्ते ॥ ५ ॥ ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी यावद्धंसभासश्येनसुपर्णादय: पतत्‍त्रिप्रवरा उत्पतन्तीति ॥ ६ ॥ उपवर्णितं भूमेर्यथासन्निवेशावस्थानमवनेरप्यधस्तात् सप्त भूविवरा एकैकशो योजनायुतान्तरेणायामविस्तारेणोपक्‍ल‍ृप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालमिति ॥ ७ ॥ एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दभूतिविभूतिभि: सुसमृद्धभवनोद्यानाक्रीडविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामा मायाविनोदा निवसन्ति ॥ ८ ॥ येषु महाराज मयेन मायाविना विनिर्मिता: पुरो नानामणिप्रवरप्रवेकविरचितविचित्रभवनप्राकारगोपुरसभाचैत्यचत्वरायतनादिभिर्नागासुरमिथुनपारावतशुकसारिकाकीर्णकृत्रिमभूमिभिर्विवरेश्वरगृहोत्तमै: समलङ्कृताश्चकासति ॥ ९ ॥ उद्यानानि चातितरां मनइन्द्रियानन्दिभि: कुसुमफलस्तबकसुभगकिसलयावनतरुचिरविटपविटपिनां लताङ्गालिङ्गितानां श्रीभि: समिथुनविविधविहङ्गमजलाशयानाममलजलपूर्णानां झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलयकह्लारनीलोत्पल लोहितशतपत्रादिवनेषुकृतनिकेतनानामेकविहाराकुलमधुरविविधस्वनादिभिरिन्द्रि-योत्सवैरमरलोकश्रियमतिशयितानि ॥ १० ॥ यत्र ह वाव न भयमहोरात्रादिभि: कालविभागैरुपलक्ष्यते ॥ ११ ॥ यत्र हि महाहिप्रवरशिरोमणय: सर्वं तम: प्रबाधन्ते ॥ १२ ॥ न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्‍नानादिभिराधयो व्याधयो वलीपलितजरादयश्च देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोऽवस्थाश्च भवन्ति ॥ १३ ॥ न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना भगवत्तेजसश्चक्रापदेशात् ॥ १४ ॥ यस्मिन् प्रविष्टेऽसुरवधूनां प्राय: पुंसवनानि भयादेव स्रवन्ति पतन्ति च ॥ १५ ॥ अथातले मयपुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टा: षण्णवतिर्माया: काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस्त्रय: स्त्रीगणा उदपद्यन्त स्वैरिण्य: कामिन्य: पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभि: स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष ईश्वरोऽहं सिद्धोऽहमित्ययुतमहागजबलमात्मानमभिमन्यमान: कत्थते मदान्ध इव ॥ १६ ॥ ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वर: स्वपार्षदभूतगणावृत: प्रजापतिसर्गोपबृंहणाय भवो भवान्या सह मिथुनीभूत आस्ते यत: प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण यत्र चित्रभानुर्मातरिश्वना समिध्यमान ओजसा पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषा: सह पुरुषीभिर्धारयन्ति ॥ १७ ॥ ततोऽधस्तात्सुतले उदारश्रवा: पुण्यश्लोको विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामनरूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुन: प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रियाभिजुष्ट: स्वधर्मेणाराधयंस्तमेव भगवन्तमाराधनीयमपगतसाध्वस आस्तेऽधुनापि ॥ १८ ॥ नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद्भ‍गवत्यशेषजीवनिकायानां जीवभूतात्मभूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य यद्ब‍िलनिलयैश्वर्यम् ॥ १९ ॥ यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवश: सकृन्नामाभिगृणन् पुरुष: कर्मबन्धनमञ्जसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवोऽन्यथैवोपलभन्ते ॥ २० ॥ तद्भ‍क्तानामात्मवतां सर्वेषामात्मन्यात्मद आत्मतयैव ॥ २१ ॥ न वै भगवान्नूनममुष्यानुजग्राह यदुत पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्यमेवातनुतेति ॥ २२ ॥ यत्तद्भ‍गवतानधिगतान्योपायेन याच्ञाच्छलेनापहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच ॥ २३ ॥ नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस्तमतिहाय स्वयमुपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीरवयस: कालस्य मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम् ॥ २४ ॥ यस्यानुदास्यमेवास्मत्पितामह: किल वव्रे न तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवत: परमिति भगवतोपरते खलु स्वपितरि ॥ २५ ॥ तस्य महानुभावस्यानुपथममृजितकषाय: को वास्मद्विध: परिहीणभगवदनुग्रह उपजिगमिषतीति ॥ २६ ॥ तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान् स्वयमखिलजगद्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय उच्चाटित: ॥ २७ ॥ ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोकीशं चिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो मायाविनामाचार्यो महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते ॥ २८ ॥ ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गण: कुहकतक्षककालियसुषेणादिप्रधाना महाभोगवन्त: पतत्‍त्रिराजाधिपते: पुरुषवाहादनवरतमुद्विजमाना: स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन क्‍वचित्प्रमत्ता विहरन्ति ॥ २९ ॥ ततोऽधस्ताद्रसातले दैतेया दानवा: पणयो नाम निवातकवचा: कालेया हिरण्यपुरवासिन इति विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो भगवत: सकललोकानुभावस्य हरेरेव तेजसा प्रतिहतबलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्ब‍िभ्यति ॥ ३० ॥ ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखा: शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा निवसन्ति येषामु ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां फणासु विरचिता महामणयो रोचिष्णव: पातालविवरतिमिरनिकरं स्वरोचिषा विधमन्ति ॥ ३१ ॥
1
srimad_5_24
Why did Mohinī-mūrti cheat the demons in distributing the nectar?
देवहूतिरुवाच लक्षणं महदादीनां प्रकृते: पुरुषस्य च । स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥ १ ॥ यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते । भक्तियोगस्य मे मार्गं ब्रूहि विस्तरश: प्रभो ॥ २ ॥ विरागो येन पुरुषो भगवन्सर्वतो भवेत् । आचक्ष्व जीवलोकस्य विविधा मम संसृती: ॥ ३ ॥ कालस्येश्वररूपस्य परेषां च परस्य ते । स्वरूपं बत कुर्वन्ति यद्धेतो: कुशलं जना: ॥ ४ ॥ लोकस्य मिथ्याभिमतेरचक्षुष- श्चिरं प्रसुप्तस्य तमस्यनाश्रये । श्रान्तस्य कर्मस्वनुविद्धया धिया त्वमाविरासी: किल योगभास्कर: ॥ ५ ॥ मैत्रेय उवाच इति मातुर्वच: श्लक्ष्णं प्रतिनन्द्य महामुनि: । आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दित: ॥ ६ ॥ श्रीभगवानुवाच भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते । स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥ ७ ॥ अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा । संरम्भी भिन्नद‍ृग्भावं मयि कुर्यात्स तामस: ॥ ८ ॥ विषयानभिसन्धाय यश ऐश्वर्यमेव वा । अर्चादावर्चयेद्यो मां पृथग्भाव: स राजस: ॥ ९ ॥ कर्मनिर्हारमुद्दिश्य परस्मिन्वा तदर्पणम् । यजेद्यष्टव्यमिति वा पृथग्भाव: स सात्त्विक: ॥ १० ॥ मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये । मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥ ११ ॥ लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् । अहैतुक्यव्यवहिता या भक्ति: पुरुषोत्तमे ॥ १२ ॥ सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जना: ॥ १३ ॥ स एव भक्तियोगाख्य आत्यन्तिक उदाहृत: । येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते ॥ १४ ॥ निषेवितेनानिमित्तेन स्वधर्मेण महीयसा । क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यश: ॥ १५ ॥ मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवन्दनै: । भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च ॥ १६ ॥ महतां बहुमानेन दीनानामनुकम्पया । मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥ १७ ॥ आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे । आर्जवेनार्यसङ्गेन निरहङ्‍‌क्रियया तथा ॥ १८ ॥ मद्धर्मणो गुणैरेतै: परिसंशुद्ध आशय: । पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥ १९ ॥ यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात् । एवं योगरतं चेत आत्मानमविकारि यत् ॥ २० ॥ अहं सर्वेषु भूतेषु भूतात्मावस्थित: सदा । तमवज्ञाय मां मर्त्य: कुरुतेऽर्चाविडम्बनम् ॥ २१ ॥ यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् । हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति स: ॥ २२ ॥ द्विषत: परकाये मां मानिनो भिन्नदर्शिन: । भूतेषु बद्धवैरस्य न मन: शान्तिमृच्छति ॥ २३ ॥ अहमुच्चावचैर्द्रव्यै: क्रिययोत्पन्नयानघे । नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिन: ॥ २४ ॥ अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् । यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५ ॥ आत्मनश्च परस्यापि य: करोत्यन्तरोदरम् । तस्य भिन्नद‍ृशो मृत्युर्विदधे भयमुल्बणम् ॥ २६ ॥ अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् । अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ २७ ॥ जीवा: श्रेष्ठा ह्यजीवानां तत: प्राणभृत: शुभे । त: सचित्ता: प्रवरास्ततश्चेन्द्रियवृत्तय: ॥ २८ ॥ तत्रापि स्पर्शवेदिभ्य: प्रवरा रसवेदिन: । तेभ्यो गन्धविद: श्रेष्ठास्तत: शब्दविदो वरा: ॥ २९ ॥ रूपभेदविदस्तत्र ततश्चोभयतोदत: । तेषां बहुपदा: श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ॥ ३० ॥ ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तम: । ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्तत: ॥ ३१ ॥ अर्थज्ञात्संशयच्छेत्ता तत: श्रेयान्स्वकर्मकृत् । मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मन: ॥ ३२ ॥ तस्मान्मय्यर्पिताशेषक्रियार्थात्मा निरन्तर: । मय्यर्पितात्मन: पुंसो मयि संन्यस्तकर्मण: । न पश्यामि परं भूतमकर्तु: समदर्शनात् ॥ ३३ ॥ मनसैतानि भूतानि प्रणमेद्बहुमानयन् । ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४ ॥ भक्तियोगश्च योगश्च मया मानव्युदीरित: । ययोरेकतरेणैव पुरुष: पुरुषं व्रजेत् ॥ ३५ ॥ एतद्भगवतो रूपं ब्रह्मण: परमात्मन: । परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् ॥ ३६ ॥ रूपभेदास्पदं दिव्यं काल इत्यभिधीयते । भूतानां महदादीनां यतो भिन्नद‍ृशां भयम् ॥ ३७ ॥ योऽन्त: प्रविश्य भूतानि भूतैरत्त्यखिलाश्रय: । स विष्ण्वाख्योऽधियज्ञोऽसौ काल: कलयतां प्रभु: ॥ ३८ ॥ न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धव: । आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥ यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् । यद्भयाद्वर्षते देवो भगणो भाति यद्भयात् ॥ ४० ॥ यद्वनस्पतयो भीता लताश्चौषधिभि: सह । स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ ४१ ॥ स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यत: । अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात् ॥ ४२ ॥ नभो ददाति श्वसतां पदं यन्नियमादद: । लोकं स्वदेहं तनुते महान् सप्तभिरावृतम् ॥ ४३ ॥ गुणाभिमानिनो देवा: सर्गादिष्वस्य यद्भयात् । वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् ॥ ४४ ॥ सोऽनन्तोऽन्तकर: कालोऽनादिरादिकृदव्यय: । जनं जनेन जनयन्मारयन्मृत्युनान्तकम् ॥ ४५ ॥
0
srimad_8_9
What knowledge did Vidura receive while traveling on a pilgrimage?
सूत उवाच विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् । ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सित: ॥ १ ॥ यावत: कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रत: । जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥ २ ॥ तं बन्धुमागतं द‍ृष्ट्वा धर्मपुत्र: सहानुज: । धृतराष्ट्रो युयुत्सुश्च सूत: शारद्वत: पृथा ॥ ३ ॥ गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी । अन्याश्च जामय: पाण्डोर्ज्ञातय: ससुता: स्त्रिय: ॥ ४ ॥ प्रत्युज्जग्मु: प्रहर्षेण प्राणं तन्व इवागतम् । अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनै: ॥ ५ ॥ मुमुचु: प्रेमबाष्पौघं विरहौत्कण्ठ्यकातरा: । राजा तमर्हयाञ्चक्रे कृतासनपरिग्रहम् ॥ ६ ॥ तं भुक्तवन्तं विश्रान्तमासीनं सुखमासने । प्रश्रयावनतो राजा प्राह तेषां च श‍ृण्वताम् ॥ ७ ॥ युधिष्ठिर उवाच अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान् । विपद्गणाद्विषाग्‍न्‍यादेर्मोचिता यत्समातृका: ॥ ८ ॥ कया वृत्त्या वर्तितं वश्चरद्भ‍ि: क्षितिमण्डलम् । तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ ९ ॥ भवद्विधा भागवतास्तीर्थभूता: स्वयं विभो । तीर्थीकुर्वन्ति तीर्थानि स्वान्त:स्थेन गदाभृता ॥ १० ॥ अपि न: सुहृदस्तात बान्धवा: कृष्णदेवता: । द‍ृष्टा: श्रुता वा यदव: स्वपुर्यां सुखमासते ॥ ११ ॥ इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् । यथानुभूतं क्रमशो विना यदुकुलक्षयम् ॥ १२ ॥ नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम् । नावेदयत् सकरुणो दु:खितान् द्रष्टुमक्षम: ॥ १३ ॥ कञ्चित्कालमथावात्सीत्सत्कृतो देववत्सुखम् । भ्रातुर्ज्येष्ठस्य श्रेयस्कृत्सर्वेषां सुखमावहन् ॥ १४ ॥ अबिभ्रदर्यमा दण्डं यथावदघकारिषु । यावद्दधार शूद्रत्वं शापाद्वर्षशतं यम: ॥ १५ ॥ युधिष्ठिरो लब्धराज्यो द‍ृष्ट्वा पौत्रं कुलन्धरम् । भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥ १६ ॥ एवं गृहेषु सक्तानां प्रमत्तानां तदीहया । अत्यक्रामदविज्ञात: काल: परमदुस्तर: ॥ १७ ॥ विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत । राजन्निर्गम्यतां शीघ्रं पश्येदं भयमागतम् ॥ १८ ॥ प्रतिक्रिया न यस्येह कुतश्चित्कर्हिचित्प्रभो । स एष भगवान् काल: सर्वेषां न: समागत: ॥ १९ ॥ येन चैवाभिपन्नोऽयं प्राणै: प्रियतमैरपि । जन: सद्यो वियुज्येत किमुतान्यैर्धनादिभि: ॥ २० ॥ पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयम् । आत्मा च जरया ग्रस्त: परगेहमुपाससे ॥ २१ ॥ अन्ध: पुरैव वधिरो मन्दप्रज्ञाश्च साम्प्रतम् । विशीर्णदन्तो मन्दाग्नि: सराग: कफमुद्वहन् ॥ २२ ॥ अहो महीयसी जन्तोर्जीविताशा यथा भवान् । भीमापवर्जितं पिण्डमादत्ते गृहपालवत् ॥ २३ ॥ अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिता: । हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभि: कियत् ॥ २४ ॥ तस्यापि तव देहोऽयं कृपणस्य जिजीविषो: । परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥ २५ ॥ गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धन: । अविज्ञातगतिर्जह्यात् स वै धीर उदाहृत: ॥ २६ ॥ य: स्वकात्परतो वेह जातनिर्वेद आत्मवान् । हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तम: ॥ २७ ॥ अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् । इतोऽर्वाक्प्रायश: काल: पुंसां गुणविकर्षण: ॥ २८ ॥ एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढ: । छित्त्वा स्वेषु स्‍नेहपाशान्द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ २९ ॥ पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी । हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनामिव सत्सम्प्रहार: ॥ ३० ॥ अजातशत्रु: कृतमैत्रो हुताग्नि- र्विप्रान्नत्वा तिलगोभूमिरुक्‍मै: । गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत्पितरौ सौबलीं च ॥ ३१ ॥ तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानस: । गावल्गणे क्‍व नस्तातो वृद्धो हीनश्च नेत्रयो: ॥ ३२ ॥ अम्बा च हतपुत्रार्ता पितृव्य: क्‍व गत: सुहृत् । अपि मय्यकृतप्रज्ञे हतबन्धु: स भार्यया । आशंसमान: शमलं गङ्गायां दु:खितोऽपतत् ॥ ३३ ॥ पितर्युपरते पाण्डौ सर्वान्न: सुहृद: शिशून् । अरक्षतां व्यसनत: पितृव्यौ क्‍व गतावित: ॥ ३४ ॥ सूत उवाच कृपया स्नेडहवैक्लव्यात्सूतो विरहकर्शित: । आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडित: ॥ ३५ ॥ विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना । अजातशत्रुं प्रत्यूचे प्रभो: पादावनुस्मरन् ॥ ३६ ॥ सञ्जय उवाच नाहं वेद व्यवसितं पित्रोर्व: कुलनन्दन । गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभि: ॥ ३७ ॥ अथाजगाम भगवान् नारद: सहतुम्बुरु: । प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन्मुनिम् ॥ ३८ ॥ युधिष्ठिर उवाच नाहं वेद गतिं पित्रोर्भगवन् क्‍व गतावित: । अम्बा वा हतपुत्रार्ता क्‍व गता च तपस्विनी ॥ ३९ ॥ कर्णधार इवापारे भगवान् पारदर्शक: । अथाबभाषे भगवान् नारदो मुनिसत्तम: ॥ ४० ॥ नारद उवाच मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् । लोका: सपाला यस्येमे वहन्ति बलिमीशितु: । स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ ४१ ॥ यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभि: । वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितु: ॥ ४२ ॥ यथा क्रीडोपस्कराणां संयोगविगमाविह । इच्छया क्रीडितु: स्यातां तथैवेशेच्छया नृणाम् ॥ ४३ ॥ यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम् । सर्वथा न हि शोच्यास्ते स्‍नेहादन्यत्र मोहजात् ॥ ४४ ॥ तस्माज्जह्यङ्ग वैक्लव्यमज्ञानकृतमात्मन: । कथं त्वनाथा: कृपणा वर्तेरंस्ते च मां विना ॥ ४५ ॥ कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिक: । कथमन्यांस्तु गोपायेत्सर्पग्रस्तो यथा परम् ॥ ४६ ॥ अहस्तानि सहस्तानामपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ ४७ ॥ तदिदं भगवान् राजन्नेक आत्मात्मनां स्वद‍ृक् । अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥ ४८ ॥ सोऽयमद्य महाराज भगवान् भूतभावन: । कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम् ॥ ४९ ॥ निष्पादितं देवकृत्यमवशेषं प्रतीक्षते । तावद् यूयमवेक्षध्वं भवेद् यावदिहेश्वर: ॥ ५० ॥ धृतराष्ट्र: सह भ्रात्रा गान्धार्या च स्वभार्यया । दक्षिणेन हिमवत ऋषीणामाश्रमं गत: ॥ ५१ ॥ स्रोतोभि: सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् । सप्तानां प्रीतये नाना सप्तस्रोत: प्रचक्षते ॥ ५२ ॥ स्‍नात्वानुसवनं तस्मिन्हुत्वा चाग्नीन्यथाविधि । अब्भक्ष उपशान्तात्मा स आस्ते विगतैषण: ॥ ५३ ॥ जितासनो जितश्वास: प्रत्याहृतषडिन्द्रिय: । हरिभावनया ध्वस्तरज:सत्त्वतमोमल: ॥ ५४ ॥ विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५५ ॥ ध्वस्तमायागुणोदर्को निरुद्धकरणाशय: । निवर्तिताखिलाहार आस्ते स्थाणुरिवाचल: । तस्यान्तरायो मैवाभू: सन्न्यस्ताखिलकर्मण: ॥ ५६ ॥ स वा अद्यतनाद् राजन् परत: पञ्चमेऽहनि । कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति ॥ ५७ ॥ दह्यमानेऽग्निभिर्देहे पत्यु: पत्नी सहोटजे । बहि: स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति ॥ ५८ ॥ विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन । हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवक: ॥ ५९ ॥ इत्युक्त्वाथारुहत् स्वर्गं नारद: सहतुम्बुरु: । युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुच: ॥ ६० ॥
1
srimad_1_13
What should Uddhava give up for the sake of attaining the Absolute Truth, according to Lord Kṛṣṇa?
श्रीबादरायणिरुवाच पूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत । यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ॥ १ ॥ जनमेजयो ह्यभूत् पूरो: प्रचिन्वांस्तत्सुतस्तत: । प्रवीरोऽथ मनुस्युर्वै तस्माच्चारुपदोऽभवत् ॥ २ ॥ तस्य सुद्युरभूत् पुत्रस्तस्माद् बहुगवस्तत: । संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुत: स्मृत: ॥ ३ ॥ ऋतेयुस्तस्य कक्षेयु: स्थण्डिलेयु: कृतेयुक: । जलेयु: सन्नतेयुश्च धर्मसत्यव्रतेयव: ॥ ४ ॥ दशैतेऽप्सरस: पुत्रा वनेयुश्चावम: स्मृत: । घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मन: ॥ ५ ॥ ऋतेयो रन्तिनावोऽभूत् त्रयस्तस्यात्मजा नृप । सुमतिर्ध्रुवोऽप्रतिरथ: कण्वोऽप्रतिरथात्मज: ॥ ६ ॥ तस्य मेधातिथिस्तस्मात् प्रस्कन्नाद्या द्विजातय: । पुत्रोऽभूत् सुमते रेभिर्दुष्मन्तस्तत्सुतो मत: ॥ ७ ॥ दुष्मन्तो मृगयां यात: कण्वाश्रमपदं गत: । तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥ ८ ॥ विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् । बभाषे तां वरारोहां भटै: कतिपयैर्वृत: ॥ ९ ॥ तद्दर्शनप्रमुदित: सन्निवृत्तपरिश्रम: । पप्रच्छ कामसन्तप्त: प्रहसञ्श्लक्ष्णया गिरा ॥ १० ॥ का त्वं कमलपत्राक्षि कस्यासि हृदयङ्गमे । किंस्विच्चिकीर्षितं तत्र भवत्या निर्जने वने ॥ ११ ॥ व्यक्तं राजन्यतनयां वेद्‍म्यहं त्वां सुमध्यमे । न हि चेत: पौरवाणामधर्मे रमते क्‍वचित् ॥ १२ ॥ श्रीशकुन्तलोवाच विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने । वेदैतद् भगवान् कण्वो वीर किं करवाम ते ॥ १३ ॥ आस्यतां ह्यरविन्दाक्ष गृह्यतामर्हणं च न: । भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते ॥ १४ ॥ श्रीदुष्मन्त उवाच उपपन्नमिदं सुभ्रु जाताया: कुशिकान्वये । स्वयं हि वृणुते राज्ञां कन्यका: सद‍ृशं वरम् ॥ १५ ॥ ओमित्युक्ते यथाधर्ममुपयेमे शकुन्तलाम् । गान्धर्वविधिना राजा देशकालविधानवित् ॥ १६ ॥ अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे । श्वोभूते स्वपुरं यात: कालेनासूत सा सुतम् ॥ १७ ॥ कण्व: कुमारस्य वने चक्रे समुचिता: क्रिया: । बद्ध्वा मृगेन्द्रंतरसा क्रीडति स्म स बालक: ॥ १८ ॥ तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा । हरेरंशांशसम्भूतं भर्तुरन्तिकमागमत् ॥ १९ ॥ यदा न जगृहे राजा भार्यापुत्रावनिन्दितौ । श‍ृण्वतां सर्वभूतानां खे वागाहाशरीरिणी ॥ २० ॥ माता भस्त्रा पितु: पुत्रो येन जात: स एव स: । भरस्व पुत्रं दुष्मन्त मावमंस्था: शकुन्तलाम् ॥ २१ ॥ रेतोधा: पुत्रो नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ २२ ॥ पितर्युपरते सोऽपि चक्रवर्ती महायशा: । महिमा गीयते तस्य हरेरंशभुवो भुवि ॥ २३ ॥ चक्रं दक्षिणहस्तेऽस्य पद्मकोशोऽस्य पादयो: । ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड् विभु: ॥ २४ ॥ पञ्चपञ्चाशता मेध्यैर्गङ्गायामनु वाजिभि: । मामतेयं पुरोधाय यमुनामनु च प्रभु: ॥ २५ ॥ अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद् वसु । भरतस्य हि दौष्मन्तेरग्नि: साचीगुणे चित: । सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे ॥ २६ ॥ त्रयस्त्रिंशच्छतं ह्यश्वान्बद्ध्वा विस्मापयन् नृपान् । दौष्मन्तिरत्यगान्मायां देवानां गुरुमाययौ ॥ २७ ॥ मृगाञ्छुक्लदत: कृष्णान् हिरण्येन परीवृतान् । अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥ २८ ॥ भरतस्य महत् कर्म न पूर्वे नापरे नृपा: । नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥ २९ ॥ किरातहूणान् यवनान् पौण्ड्रान् कङ्कान् खशाञ्छकान् । अब्रह्मण्यनृपांश्चाहन् म्‍लेच्छान् दिग्विजयेऽखिलान् ॥ ३० ॥ जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे । देवस्त्रियो रसां नीता: प्राणिभि: पुनराहरत् ॥ ३१ ॥ सर्वान्कामान् दुदुहतु: प्रजानां तस्य रोदसी । समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत् ॥ ३२ ॥ स संराड्‍लोकपालाख्यमैश्वर्यमधिराट् श्रियम् । चक्रं चास्खलितं प्राणान् मृषेत्युपरराम ह ॥ ३३ ॥ तस्यासन् नृप वैदर्भ्य: पत्‍न्यस्तिस्र: सुसम्मता: । जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते ॥ ३४ ॥ तस्यैवं वितथे वंशे तदर्थं यजत: सुतम् । मरुत्स्तोमेन मरुतो भरद्वाजमुपाददु: ॥ ३५ ॥ अन्तर्वत्‍न्यां भ्रातृपत्‍न्यां मैथुनाय बृहस्पति: । प्रवृत्तो वारितो गर्भं शप्‍त्वा वीर्यमुपासृजत् ॥ ३६ ॥ तं त्यक्तुकामां ममतां भर्तुस्त्यागविशङ्किताम् । नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगु: ॥ ३७ ॥ मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ ३८ ॥ चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् । व्यसृजन् मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये ॥ ३९ ॥
0
srimad_11_12
Why did Lord Krishna ask Satrājit to give the gem to King Ugrasena?
मैत्रेय उवाच अथादीक्षत राजा तु हयमेधशतेन स: । ब्रह्मावर्ते मनो: क्षेत्रे यत्र प्राची सरस्वती ॥ १ ॥ तदभिप्रेत्य भगवान् कर्मातिशयमात्मन: । शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम् ॥ २ ॥ यत्र यज्ञपति: साक्षाद्भगवान् हरिरीश्वर: । अन्वभूयत सर्वात्मा सर्वलोकगुरु: प्रभु: ॥ ३ ॥ अन्वितो ब्रह्मशर्वाभ्यां लोकपालै: सहानुगै: । उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणै: ॥ ४ ॥ सिद्धा विद्याधरा दैत्या दानवा गुह्यकादय: । सुनन्दनन्दप्रमुखा: पार्षदप्रवरा हरे: ॥ ५ ॥ कपिलो नारदो दत्तो योगेशा: सनकादय: । तमन्वीयुर्भागवता ये च तत्सेवनोत्सुका: ॥ ६ ॥ यत्र धर्मदुघा भूमि: सर्वकामदुघा सती । दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत ॥ ७ ॥ ऊहु: सर्वरसान्नद्य: क्षीरदध्यन्नगोरसान् । तरवो भूरिवर्ष्माण: प्रासूयन्त मधुच्युत: ॥ ८ ॥ सिन्धवो रत्ननिकरान् गिरयोऽन्नं चतुर्विधम् । उपायनमुपाजह्रु: सर्वे लोका: सपालका: ॥ ९ ॥ इति चाधोक्षजेशस्य पृथोस्तु परमोदयम् । असूयन् भगवानिन्द्र: प्रतिघातमचीकरत् ॥ १० ॥ चरमेणाश्वमेधेन यजमाने यजुष्पतिम् । वैन्ये यज्ञपशुं स्पर्धन्नपोवाह तिरोहित: ॥ ११ ॥ तमत्रिर्भगवानैक्षत्त्वरमाणं विहायसा । आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रम: ॥ १२ ॥ अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथ: । अन्वधावत सङ्‍कुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ १३ ॥ तं ताद‍ृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् । जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति ॥ १४ ॥ वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत् । जहि यज्ञहनं तात महेन्द्रं विबुधाधमम् ॥ १५ ॥ एवं वैन्यसुत: प्रोक्तस्त्वरमाणं विहायसा । अन्वद्रवदभिक्रुद्धो रावणं गृध्रराडिव ॥ १६ ॥ सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हित: स्वराट् । वीर: स्वपशुमादाय पितुर्यज्ञमुपेयिवान् ॥ १७ ॥ तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षय: । नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥ १८ ॥ उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरि: । चषालयूपतश्छन्नो हिरण्यरशनं विभु: ॥ १९ ॥ अत्रि: सन्दर्शयामास त्वरमाणं विहायसा । कपालखट्‍वाङ्गधरं वीरो नैनमबाधत ॥ २० ॥ अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा । सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हित: स्वराट् ॥ २१ ॥ वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत् । तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बला: ॥ २२ ॥ यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया । तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते ॥ २३ ॥ एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया । तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम् ॥ २४ ॥ धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु । प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५ ॥ तदभिज्ञाय भगवान्पृथु: पृथुपराक्रम: । इन्द्राय कुपितो बाणमादत्तोद्यतकार्मुक: ॥ २६ ॥ तमृत्विज: शक्रवधाभिसन्धितंविचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम् । निवारयामासुरहो महामतेन युज्यतेऽत्रान्यवध: प्रचोदितात् ॥ २७ ॥ वयं मरुत्वन्तमिहार्थनाशनंह्वयामहे त्वच्छ्रवसा हतत्विषम् । अयातयामोपहवैरनन्तरंप्रसह्य राजन् जुहवाम तेऽहितम् ॥ २८ ॥ इत्यामन्‍त्र्‍य क्रतुपतिं विदुरास्यर्त्विजो रुषा । स्रुग्घस्ताञ्जुह्वतोऽभ्येत्य स्वयम्भू: प्रत्यषेधत ॥ २९ ॥ न वध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनु: । यं जिघांसथ यज्ञेन यस्येष्टास्तनव: सुरा: ॥ ३० ॥ तदिदं पश्यत महद्धर्मव्यतिकरं द्विजा: । इन्द्रेणानुष्ठितं राज्ञ: कर्मैतद्विजिघांसता ॥ ३१ ॥ पृथुकीर्ते: पृथोर्भूयात्तर्ह्येकोनशतक्रतु: । अलं ते क्रतुभि: स्विष्टैर्यद्भवान्मोक्षधर्मवित् ॥ ३२ ॥ नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि । उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ ॥ ३३ ॥ मास्मिन्महाराज कृथा: स्म चिन्तांनिशामयास्मद्वच आद‍ृतात्मा । यद्ध्यायतो दैवहतं नु कर्तुंमनोऽतिरुष्टं विशते तमोऽन्धम् ॥ ३४ ॥ क्रतुर्विरमतामेष देवेषु दुरवग्रह: । धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितै: ॥ ३५ ॥ एभिरिन्द्रोपसंसृष्टै: पाखण्डैर्हारिभिर्जनम् । ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट् ॥ ३६ ॥ भवान् परित्रातुमिहावतीर्णो धर्मं जनानां समयानुरूपम् । वेनापचारादवलुप्तमद्य तद्देहतो विष्णुकलासि वैन्य ॥ ३७ ॥ स त्वं विमृश्यास्य भवं प्रजापते सङ्कल्पनं विश्वसृजां पिपीपृहि । ऐन्द्रीं च मायामुपधर्ममातरं प्रचण्डपाखण्डपथं प्रभो जहि ॥ ३८ ॥ मैत्रेय उवाच इत्थं स लोकगुरुणा समादिष्टो विशाम्पति: । तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥ ३९ ॥ कृतावभृथस्‍नानाय पृथवे भूरिकर्मणे । वरान्ददुस्ते वरदा ये तद्बर्हिषि तर्पिता: ॥ ४० ॥ विप्रा: सत्याशिषस्तुष्टा: श्रद्धया लब्धदक्षिणा: । आशिषो युयुजु: क्षत्तरादिराजाय सत्कृता: ॥ ४१ ॥ त्वयाहूता महाबाहो सर्व एव समागता: । पूजिता दानमानाभ्यां पितृदेवर्षिमानवा: ॥ ४२ ॥
0
srimad_10_56
What is the significance of Vidura being treated like a godly person by his kinsmen?
मैत्रेय उवाच निर्वेदवादिनीमेवं मनोर्दुहितरं मुनि: । दयालु: शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १ ॥ ऋषिरुवाच मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते । भगवांस्तेऽक्षरो गर्भमदूरात्सम्प्रपत्स्यते ॥ २ ॥ धृतव्रतासि भद्रं ते दमेन नियमेन च । तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज ॥ ३ ॥ स त्वयाराधित: शुक्लो वितन्वन्मामकंयश: । छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावन: ॥ ४ ॥ मैत्रेय उवाच देवहूत्यपि संदेशं गौरवेण प्रजापते: । सम्यक् श्रद्धाय पुरुषं कूटस्थमभजद्गुरुम् ॥ ५ ॥ तस्यां बहुतिथे काले भगवान्मधुसूदन: । कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६ ॥ अवादयंस्तदा व्योम्नि वादित्राणि घनाघना: । गायन्ति तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा ॥ ७ ॥ पेतु: सुमनसो दिव्या: खेचरैरपवर्जिता: । प्रसेदुश्च दिश: सर्वा अम्भांसि च मनांसि च ॥ ८ ॥ तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् । स्वयम्भू: साकमृषिभिर्मरीच्यादिभिरभ्ययात् ॥ ९ ॥ भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् । तत्त्वसंख्यानविज्ञप्‍त्यै जातं विद्वानज: स्वराट् ॥ १० ॥ सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितम् । प्रहृष्यमाणैरसुभि: कर्दमं चेदमभ्यधात् ॥ ११ ॥ ब्रह्मोवाच त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकत: । यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन् ॥ १२ ॥ एतावत्येव शुश्रूषा कार्या पितरि पुत्रकै: । बाढमित्यनुमन्येत गौरवेण गुरोर्वच: ॥ १३ ॥ इमा दुहितर: सत्यस्तव वत्स सुमध्यमा: । सर्गमेतं प्रभावै: स्वैर्बृंहयिष्यन्त्यनेकधा ॥ १४ ॥ अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि । आत्मजा: परिदेह्यद्य विस्तृणीहि यशो भुवि ॥ १५ ॥ वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया । भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ॥ १६ ॥ ज्ञानविज्ञानयोगेन कर्मणामुद्धरन् जटा: । हिरण्यकेश: पद्माक्ष: पद्ममुद्रापदाम्बुज: ॥ १७ ॥ एष मानवि ते गर्भं प्रविष्ट: कैटभार्दन: । अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति ॥ १८ ॥ अयं सिद्धगणाधीश: साङ्ख्याचार्यै: सुसम्मत: । लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धन: ॥ १९ ॥ मैत्रेय उवाच तावाश्वास्य जगत्स्रष्टा कुमारै: सहनारद: । हंसो हंसेन यानेन त्रिधामपरमं ययौ ॥ २० ॥ गते शतधृतौ क्षत्त: कर्दमस्तेन चोदित: । यथोदितं स्वदुहितृ: प्रादाद्विश्वसृजां तत: ॥ २१ ॥ मरीचये कलां प्रादादनसूयामथात्रये । श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम् ॥ २२ ॥ पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् । ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम् ॥ २३ ॥ अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते । विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ २४ ॥ ततस्त ऋषय: क्षत्त कृतदारा निमन्‍त्र्‍य तम् । प्रातिष्ठन्नन्दिमापन्ना: स्वं स्वमाश्रममण्डलम् ॥ २५ ॥ स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् । विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥ अहो पापच्यमानानां निरये स्वैरमङ्गलै: । कालेन भूयसा नूनं प्रसीदन्तीह देवता: ॥ २७ ॥ बहुजन्मविपक्‍वेन सम्यग्योगसमाधिना । द्रष्टुं यतन्ते यतय: शून्यागारेषु यत्पदम् ॥ २८ ॥ स एव भगवानद्य हेलनं नगणय्य न: । गृहेषु जातो ग्राम्याणां य: स्वानां पक्षपोषण: ॥ २९ ॥ स्वीयं वाक्यमृतं कर्तुमवतीर्णोऽसि मे गृहे । चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धन: ॥ ३० ॥ तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव । यानि यानि च रोचन्ते स्वजनानामरूपिण: ॥ ३१ ॥ त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा सदाभिवादार्हणपादपीठम् । ऐश्वर्यवैराग्ययशोऽवबोध- वीर्यश्रिया पूर्तमहं प्रपद्ये ॥ ३२ ॥ परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् । आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥ ३३ ॥ आ स्माभिपृच्छेऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्तकाम: । परिव्रजत्पदवीमास्थितोऽहं चरिष्ये त्वां हृदि युञ्जन् विशोक: ॥ ३४ ॥ श्री भगवानुवाच मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके । अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५ ॥ एतन्मे जन्म लोकेऽस्मिन्मुमुक्षूणां दुराशयात् । प्रसंख्यानाय तत्त्वानां सम्मतायात्मदर्शने ॥ ३६ ॥ एष आत्मपथोऽव्यक्तो नष्ट: कालेन भूयसा । तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम् ॥ ३७ ॥ गच्छ कामं मयापृष्टो मयि संन्यस्तकर्मणा । जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज ॥ ३८ ॥ मामात्मानं स्वयंज्योति: सर्वभूतगुहाशयम् । आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ॥ ३९ ॥ मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् । वितरिष्ये यया चासौ भयं चातितरिष्यति ॥ ४० ॥ मैत्रेय उवाच एवं समुदितस्तेन कपिलेन प्रजापति: । दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह ॥ ४१ ॥ व्रतं स आस्थितो मौनमात्मैकशरणो मुनि: । नि:सङ्गो व्यचरत्क्षोणीमनग्निरनिकेतन: ॥ ४२ ॥ मनो ब्रह्मणि युञ्जानो यत्तत्सदसत: परम् । गुणावभासे विगुण एकभक्त्यानुभाविते ॥ ४३ ॥ निरहंकृतिर्निर्ममश्च निर्द्वन्द्व: समद‍ृक् स्वद‍ृक् । प्रत्यक्प्रशान्तधीर्धीर: प्रशान्तोर्मिरिवोदधि: ॥ ४४ ॥ वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि । परेण भक्तिभावेन लब्धात्मा मुक्तबन्धन: ॥ ४५ ॥ आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् । अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६ ॥ इच्छाद्वेषविहीनेन सर्वत्र समचेतसा । भगवद्भक्तियुक्तेन प्राप्ता भागवती गति: ॥ ४७ ॥
0
srimad_1_13
Who attended Dakṣa's sacrifice?
श्रीराजोवाच यया गुप्त: सहस्राक्ष: सवाहान् रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १ ॥ भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाततायिन: शत्रून्येन गुप्तोऽजयन्मृधे ॥ २ ॥ श्रीबादरायणिरुवाच वृत: पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमना: श‍ृणु ॥ ३ ॥ श्रीविश्‍वरूप उवाच धौताङ्‌घ्रिपाणिराचम्य सपवित्र उदङ्‍मुख: । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यत: शुचि: ॥ ४ ॥ नारायणपरं वर्म सन्नह्येद् भय आगते । पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५ ॥ मुखे शिरस्यानुपूर्व्यादोंङ्कारादीनि विन्यसेत् । ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६ ॥ करन्यासं तत: कुर्याद् द्वादशाक्षरविद्यया । प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७ ॥ न्यसेद्‌धृदय ओंङ्कारं विकारमनु मूर्धनि । षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ॥ ८ ॥ वेकारं नेत्रयोर्युञ्‍ज्यान्नकारं सर्वसन्धिषु । मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुध: ॥ ९ ॥ सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् । ॐ विष्णवे नम इति ॥ १० ॥ आत्मानं परमं ध्यायेद् ध्येयं षट्‍‌शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११ ॥ ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्‌घ्रिपद्म: पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचाप- पाशान् दधानोऽष्टगुणोऽष्टबाहु: ॥ १२ ॥ जलेषु मां रक्षतु मत्स्यमूर्ति- र्यादोगणेभ्यो वरुणस्य पाशात् । स्थलेषु मायावटुवामनोऽव्यात् त्रिविक्रम: खेऽवतु विश्वरूप: ॥ १३ ॥ दुर्गेष्वटव्याजिमुखादिषु प्रभु: पायान्नृसिंहोऽसुरयूथपारि: । विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भा: ॥ १४ ॥ रक्षत्वसौ माध्वनि यज्ञकल्प: स्वदंष्ट्रयोन्नीतधरो वराह: । रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान् ॥ १५ ॥ मामुग्रधर्मादखिलात्प्रमादा- न्नारायण: पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथ: पायाद्गुणेश: कपिल: कर्मबन्धात् ॥ १६ ॥ सनत्कुमारोऽवतु कामदेवा- द्धयशीर्षा मां पथि देवहेलनात् । देवर्षिवर्य: पुरुषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ॥ १७ ॥ धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद् भयाद‍ृषभो निर्जितात्मा । यज्ञश्च लोकादवताज्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्र: ॥ १८ ॥ द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाषण्डगणप्रमादात् । कल्कि: कले: कालमलात् प्रपातु धर्मावनायोरुकृतावतार: ॥ १९ ॥ मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणु: । नारायण: प्राह्ण उदात्तशक्ति- र्मध्यन्दिने विष्णुररीन्द्रपाणि: ॥ २० ॥ देवोऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभ: ॥ २१ ॥ श्रीवत्सधामापररात्र ईश: प्रत्यूष ईशोऽसिधरो जनार्दन: । दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्ति: ॥ २२ ॥ चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम् । दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताश: ॥ २३ ॥ गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि । कुष्माण्डवैनायकयक्षरक्षो- भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४ ॥ त्वं यातुधानप्रमथप्रेतमातृ- पिशाचविप्रग्रहघोरद‍ृष्टीन् । दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५ ॥ त्वं तिग्मधारासिवरारिसैन्य- मीशप्रयुक्तो मम छिन्धि छिन्धि । चक्षूंषि चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥ २६ ॥ यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंहोभ्य एव च ॥ २७ ॥ सर्वाण्येतानि भगवन्नामरूपानुकीर्तनात् । प्रयान्तु सङ्‌क्षयं सद्यो ये न: श्रेय:प्रतीपका: ॥ २८ ॥ गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमय: प्रभु: । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेन: स्वनामभि: ॥ २९ ॥ सर्वापद्‌भ्यो हरेर्नामरूपयानायुधानि न: । बुद्धीन्द्रियमन:प्राणान् पान्तु पार्षदभूषणा: ॥ ३० ॥ यथा हि भगवानेव वस्तुत: सदसच्च यत् । सत्येनानेन न: सर्वे यान्तु नाशमुपद्रवा: ॥ ३१ ॥ यथैकात्म्यानुभावानां विकल्परहित: स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्ती: स्वमायया ॥ ३२ ॥ तेनैव सत्यमानेन सर्वज्ञो भगवान् हरि: । पातु सर्वै: स्वरूपैर्न: सदा सर्वत्र सर्वग: ॥ ३३ ॥ विदिक्षु दिक्षूर्ध्वमध: समन्ता- दन्तर्बहिर्भगवान्नारसिंह: । प्रहापयँल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजा: ॥ ३४ ॥ मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यसेऽञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५ ॥ एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत् सद्य: साध्वसात् स विमुच्यते ॥ ३६ ॥ न कुतश्चिद्भ‍यं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७ ॥ इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विज: । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८ ॥ तस्योपरि विमानेन गन्धर्वपतिरेकदा । ययौ चित्ररथ: स्त्रीभिर्वृतो यत्र द्विजक्षय: ॥ ३९ ॥ गगनान्न्यपतत् सद्य: सविमानो ह्यवाक् शिरा: । स वालिखिल्यवचनादस्थीन्यादाय विस्मित: । प्रास्य प्राचीसरस्वत्यां स्‍नात्वा धाम स्वमन्वगात् ॥ ४० ॥ श्रीशुक उवाच य इदं श‍ृणुयात्काले यो धारयति चाद‍ृत: । तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१ ॥ एतां विद्यामधिगतो विश्वरूपाच्छतक्रतु: । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२ ॥
0
srimad_4_3
How did Dhṛtarāṣṭra respond to Akrūra's words?
मैत्रेय उवाच सदा विद्विषतोरेवं कालो वै ध्रियमाणयो: । जामातु: श्वशुरस्यापि सुमहानतिचक्रमे ॥ १ ॥ यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना । प्रजापतीनां सर्वेषामाधिपत्ये स्मयोऽभवत् ॥ २ ॥ इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च । बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् ॥ ३ ॥ तस्मिन्ब्रह्मर्षय: सर्वे देवर्षिपितृदेवता: । आसन् कृतस्वस्त्ययनास्तत्पत्‍न्यश्च सभर्तृका: ॥ ४ ॥ तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम् । सती दाक्षायणी देवी पितृयज्ञमहोत्सवम् ॥ ५ ॥ व्रजन्ती: सर्वतो दिग्भ्य उपदेववरस्त्रिय: । विमानयाना: सप्रेष्ठा निष्ककण्ठी: सुवासस: ॥ ६ ॥ दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डला: । पतिं भूतपतिं देवमौत्सुक्यादभ्यभाषत ॥ ७ ॥ सत्युवाच प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सव: किल । वयं च तत्राभिसराम वाम ते यद्यर्थितामी विबुधा व्रजन्ति हि ॥ ८ ॥ तस्मिन्भगिन्यो मम भर्तृभि: स्वकै- र्ध्रुवं गमिष्यन्ति सुहृद्दिद‍ृक्षव: । अहं च तस्मिन्भवताभिकामये सहोपनीतं परिबर्हमर्हितुम् ॥ ९ ॥ तत्र स्वसृर्मे ननु भर्तृसम्मिता मातृष्वसृ: क्लिन्नधियं च मातरम् । द्रक्ष्ये चिरोत्कण्ठमना महर्षिभि- रुन्नीयमानं च मृडाध्वरध्वजम् ॥ १० ॥ त्वय्येतदाश्चर्यमजात्ममायया विनिर्मितं भाति गुणत्रयात्मकम् । तथाप्यहं योषिदतत्त्वविच्च ते दीना दिद‍ृक्षे भव मे भवक्षितिम् ॥ ११ ॥ पश्य प्रयान्तीरभवान्ययोषितो ऽप्यलड़्क़ृता: कान्तसखा वरूथश: । यासां व्रजद्‌भि: शितिकण्ठ मण्डितं नभो विमानै: कलहंसपाण्डुभि: ॥ १२ ॥ कथं सुताया: पितृगेहकौतुकं निशम्य देह: सुरवर्य नेङ्गते । अनाहुता अप्यभियन्ति सौहृदं भर्तुर्गुरोर्देहकृतश्च केतनम् ॥ १३ ॥ तन्मे प्रसीदेदममर्त्य वाञ्छितं कर्तुं भवान्कारुणिको बतार्हति । त्वयात्मनोऽर्धेऽहमदभ्रचक्षुषा निरूपिता मानुगृहाण याचित: ॥ १४ ॥ ऋषिरुवाच एवं गिरित्र: प्रिययाभिभाषित: प्रत्यभ्यधत्त प्रहसन् सुहृत्प्रिय: । संस्मारितो मर्मभिद: कुवागिषून् यानाह को विश्वसृजां समक्षत: ॥ १५ ॥ श्रीभगवानुवाच त्वयोदितं शोभनमेव शोभने अनाहुता अप्यभियन्ति बन्धुषु । ते यद्यनुत्पादितदोषद‍ृष्टयो बलीयसानात्म्यमदेन मन्युना ॥ १६ ॥ विद्यातपोवित्तवपुर्वय:कुलै: सतां गुणै: षड्‌भिरसत्तमेतरै: । स्मृतौ हतायां भृतमानदुर्दृश: स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥ १७ ॥ नैताद‍ृशानां स्वजनव्यपेक्षया गृहान्प्रतीयादनवस्थितात्मनाम् । येऽभ्यागतान् वक्रधियाभिचक्षते आरोपितभ्रूभिरमर्षणाक्षिभि: ॥ १८ ॥ तथारिभिर्न व्यथते शिलीमुखै: शेतेऽर्दिताङ्गो हृदयेन दूयता । स्वानां यथा वक्रधियां दुरुक्तिभि- र्दिवानिशं तप्यति मर्मताडित: ॥ १९ ॥ व्यक्तं त्वमुत्कृष्टगते: प्रजापते: प्रियात्मजानामसि सुभ्रु मे मता । तथापि मानं न पितु: प्रपत्स्यसे मदाश्रयात्क: परितप्यते यत: ॥ २० ॥ पापच्यमानेन हृदातुरेन्द्रिय: समृद्धिभि: पूरुषबुद्धिसाक्षिणाम् । अकल्प एषामधिरोढुमञ्जसा परं पदं द्वेष्टि यथासुरा हरिम् ॥ २१ ॥ प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथ: सुमध्यमे । प्राज्ञै: परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने ॥ २२ ॥ सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृत: । सत्त्वे च तस्मिन्भगवान्वासुदेवो ह्यधोक्षजो मे नमसा विधीयते ॥ २३ ॥ तत्ते निरीक्ष्यो न पितापि देहकृद् दक्षो मम द्विट्‌तदनुव्रताश्च ये । यो विश्वसृग्यज्ञगतं वरोरु मा- मनागसं दुर्वचसाकरोत्तिर: ॥ २४ ॥ यदि व्रजिष्यस्यतिहाय मद्वचो भद्रं भवत्या न ततो भविष्यति । सम्भावितस्य स्वजनात्पराभवो यदा स सद्यो मरणाय कल्पते ॥ २५ ॥
0
srimad_10_49
What did King Purañjana offer to do if someone had offended his wife?
श्रीशुक उवाच एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुध: । प्रीणयन्निव भारत्या विदुर: प्रत्यभाषत ॥ १ ॥ विदुर उवाच ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिण: । लीलया चापि युज्येरन्निर्गुणस्य गुणा: क्रिया: ॥ २ ॥ क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यत: । स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यत: ॥ ३ ॥ अस्राक्षीद्भगवान् विश्वं गुणमय्यात्ममायया । तया संस्थापयत्येतद्भूय: प्रत्यपिधास्यति ॥ ४ ॥ देशत: कालतो योऽसाववस्थात: स्वतोऽन्यत: । अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥ भगवानेक एवैष सर्वक्षेत्रेष्ववस्थित: । अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभि: कुत: ॥ ६ ॥ एतस्मिन्मे मनो विद्वन् खिद्यतेऽज्ञानसङ्कटे । तन्न: पराणुद विभो कश्मलं मानसं महत् ॥ ७ ॥ श्रीशुक उवाच स इत्थं चोदित: क्षत्‍त्रा तत्त्वजिज्ञासुना मुनि: । प्रत्याह भगवच्चित्त: स्मयन्निव गतस्मय: ॥ ८ ॥ मैत्रेय उवाच सेयं भगवतो माया यन्नयेन विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९ ॥ यदर्थेन विनामुष्य पुंस आत्मविपर्यय: । प्रतीयत उपद्रष्टु: स्वशिरश्छेदनादिक: ॥ १० ॥ यथा जले चन्द्रमस: कम्पादिस्तत्कृतो गुण: । द‍ृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुण: ॥ ११ ॥ स वै निवृत्तिधर्मेण वासुदेवानुकम्पया । भगवद्भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥ यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ । विलीयन्ते तदा क्लेशा: संसुप्तस्येव कृत्‍स्‍नश: ॥ १३ ॥ अशेषसंक्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारे: । किं वा पुनस्तच्चरणारविन्दपरागसेवारतिरात्मलब्धा ॥ १४ ॥ विदुर उवाच संछिन्न: संशयो मह्यं तव सूक्तासिना विभो । उभयत्रापि भगवन्मनो मे सम्प्रधावति ॥ १५ ॥ साध्वेतद् व्याहृतं विद्वन्नात्ममायायनं हरे: । आभात्यपार्थं निर्मूलं विश्वमूलं न यद्बहि: ॥ १६ ॥ यश्च मूढतमो लोके यश्च बुद्धे: परं गत: । तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जन: ॥ १७ ॥ अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मन: । तां चापि युष्मच्चरणसेवयाहं पराणुदे ॥ १८ ॥ यत्सेवया भगवत: कूटस्थस्य मधुद्विष: । रतिरासो भवेत्तीव्र: पादयोर्व्यसनार्दन: ॥ १९ ॥ दुरापा ह्यल्पतपस: सेवा वैकुण्ठवर्त्मसु । यत्रोपगीयते नित्यं देवदेवो जनार्दन: ॥ २० ॥ सृष्ट्वाग्रे महदादीनि सविकाराण्यनुक्रमात् । तेभ्यो विराजमुद्‍धृत्य तमनु प्राविशद्विभु: ॥ २१ ॥ यमाहुराद्यं पुरुषं सहस्राङ्‌घ्र्‌यूरुबाहुकम् । यत्र विश्व इमे लोका: सविकाशं त आसते ॥ २२ ॥ यस्मिन् दशविध: प्राण: सेन्द्रियार्थेन्द्रियस्त्रिवृत् । त्वयेरितो यतो वर्णास्तद्विभूतीर्वदस्व न: ॥ २३ ॥ यत्र पुत्रैश्च पौत्रैश्च नप्तृभि: सह गोत्रजै: । प्रजा विचित्राकृतय आसन् याभिरिदं ततम् ॥ २४ ॥ प्रजापतीनां स पतिश्चक्लृपे कान् प्रजापतीन् । सर्गांश्चैवानुसर्गांश्च मनून्मन्वन्तराधिपान् ॥ २५ ॥ उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते । तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय ॥ २६ ॥ तिर्यङ्‌मानुषदेवानां सरीसृपपतत्‍त्रिणाम् । वद न: सर्गसंव्यूहं गार्भस्वेदद्विजोद्‍‌भिदाम् ॥ २७ ॥ गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम् । सृजत: श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् ॥ २८ ॥ वर्णाश्रमविभागांश्च रूपशीलस्वभावत: । ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् ॥ २९ ॥ यज्ञस्य च वितानानि योगस्य च पथ: प्रभो । नैष्कर्म्यस्य च सांख्यस्य तन्त्रं वा भगवत्स्मृतम् ॥ ३० ॥ पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम् । जीवस्य गतयो याश्च यावतीर्गुणकर्मजा: ॥ ३१ ॥ धर्मार्थकाममोक्षाणां निमित्तान्यविरोधत: । वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक् ॥ ३२ ॥ श्राद्धस्य च विधिं ब्रह्मन् पितृणां सर्गमेव च । ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् ॥ ३३ ॥ दानस्य तपसो वापि यच्चेष्टापूर्तयो: फलम् । प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि ॥ ३४ ॥ येन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दन: । सम्प्रसीदति वा येषामेतदाख्याहि मेऽनघ ॥ ३५ ॥ अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम । अनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सला: ॥ ३६ ॥ तत्त्वानां भगवंस्तेषां कतिधा प्रतिसंक्रम: । तत्रेमं क उपासीरन् क उ स्विदनुशेरते ॥ ३७ ॥ पुरुषस्य च संस्थानं स्वरूपं वा परस्य च । ज्ञानं च नैगमं यत्तद्गुरुशिष्यप्रयोजनम् ॥ ३८ ॥ निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभि: । स्वतो ज्ञानं कुत: पुंसां भक्तिर्वैराग्यमेव वा ॥ ३९ ॥ एतान्मे पृच्छत: प्रश्नान् हरे: कर्मविवित्सया । ब्रूहि मेऽज्ञस्य मित्रत्वादजया नष्टचक्षुष: ॥ ४० ॥ सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ । जीवाभयप्रदानस्य न कुर्वीरन् कलामपि ॥ ४१ ॥ श्रीशुक उवाच स इत्थमापृष्टपुराणकल्प: कुरुप्रधानेन मुनिप्रधान: । प्रवृद्धहर्षो भगवत्कथायां सञ्चोदितस्तं प्रहसन्निवाह ॥ ४२ ॥
0
srimad_4_26
Why did King Parīkṣit wish for calamity to come to him?
सूत उवाच महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्नात्मकृतं सुदुर्मना: । अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि ॥ १ ॥ ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवमद्धा ॥ २ ॥ अद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे । दहत्वभद्रस्य पुनर्न मेऽभूत् पापीयसी धीर्द्विजदेवगोभ्य: ॥ ३ ॥ स चिन्तयन्नित्थमथाश‍ृणोद् यथा मुने: सुतोक्तो निऋर्तिस्तक्षकाख्य: । स साधु मेने न चिरेण तक्षका- नलं प्रसक्तस्य विरक्तिकारणम् ॥ ४ ॥ अथो विहायेमममुं च लोकं विमर्शितौ हेयतया पुरस्तात् । कृष्णाङ्‌घ्रिसेवामधिमन्यमान उपाविशत् प्रायममर्त्यनद्याम् ॥ ५ ॥ या वै लसच्छ्रीतुलसीविमिश्र- कृष्णाङ्‌घ्रिरेण्वभ्यधिकाम्बुनेत्री । पुनाति लोकानुभयत्र सेशान् कस्तां न सेवेत मरिष्यमाण: ॥ ६ ॥ इति व्यवच्छिद्य स पाण्डवेय: प्रायोपवेशं प्रति विष्णुपद्याम् । दधौ मुकुन्दाङ्‌घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्ग: ॥ ७ ॥ तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनय: सशिष्या: । प्रायेण तीर्थाभिगमापदेशै: स्वयं हि तीर्थानि पुनन्ति सन्त: ॥ ८ ॥ अत्रिर्वसिष्ठश्‍च्यवन: शरद्वा- नरिष्टनेमिर्भृगुरङ्गिराश्च । पराशरो गाधिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९ ॥ मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतम: पिप्पलाद: । मैत्रेय और्व: कवष: कुम्भयोनि- र्द्वैपायनो भगवान्नारदश्च ॥ १० ॥ अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च । नानार्षेयप्रवरान् समेता- नभ्यर्च्य राजा शिरसा ववन्दे ॥ ११ ॥ सुखोपविष्टेष्वथ तेषु भूय: कृतप्रणाम: स्वचिकीर्षितं यत् । विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणि: ॥ १२ ॥ राजोवाच तस्यैव मेऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् । निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयमाशु धत्ते ॥ १४ ॥ तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तमीशे । द्विजोपसृष्ट: कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथा: ॥ १५ ॥ पुनश्च भूयाद्भगवत्यनन्ते रति: प्रसङ्गश्च तदाश्रयेषु । महत्सु यां यामुपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्य: ॥ १६ ॥ इति स्म राजाध्यवसाययुक्त: प्राचीनमूलेषु कुशेषु धीर: । उदङ्‍मुखो दक्षिणकूल आस्ते समुद्रपत्‍न्‍या: स्वसुतन्यस्तभार: ॥ १७ ॥ एवं च तस्मिन्नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घा: । प्रशस्य भूमौ व्यकिरन् प्रसूनै- र्मुदा मुहुर्दुन्दुभयश्च नेदु: ॥ १८ ॥ महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमाना: । ऊचु: प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम् ॥ १९ ॥ न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु । येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामा: ॥ २० ॥ सर्वे वयं तावदिहास्महेऽथ कलेवरं यावदसौ विहाय । लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधान: ॥ २१ ॥ आश्रुत्य तद‍ृषिगणवच: परीक्षित् समं मधुच्युद् गुरु चाव्यलीकम् । आभाषतैनानभिनन्द्य युक्तान् शुश्रूषमाणश्चरितानि विष्णो: ॥ २२ ॥ समागता: सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे । नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहमात्मशीलम् ॥ २३ ॥ ततश्च व: पृच्छ्‍यमिमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् । सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ता: ॥ २४ ॥ तत्राभवद्भगवान् व्यासपुत्रो यद‍ृच्छया गामटमानोऽनपेक्ष: । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेष: ॥ २५ ॥ तं द्व‌्यष्टवर्षं सुकुमारपाद- करोरुबाह्वंसकपोलगात्रम् । चार्वायताक्षोन्नसतुल्यकर्ण- सुभ्र्वाननं कम्बुसुजातकण्ठम् ॥ २६ ॥ निगूढजत्रुं पृथुतुङ्गवक्षस- मावर्तनाभिं वलिवल्गूदरं च । दिगम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ २७ ॥ श्यामं सदापीव्यवयोऽङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन । प्रत्युत्थितास्ते मुनय: स्वासनेभ्य- स्तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ २८ ॥ स विष्णुरातोऽतिथय आगताय तस्मै सपर्यां शिरसाजहार । ततो निवृत्ता ह्यबुधा: स्त्रियोऽर्भका महासने सोपविवेश पूजित: ॥ २९ ॥ स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घै: । व्यरोचतालं भगवान् यथेन्दु- र्ग्रहर्क्षतारानिकरै: परीत: ॥ ३० ॥ प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभ्युपेत्य । प्रणम्य मूर्ध्नावहित: कृताञ्जलि- र्नत्वा गिरा सूनृतयान्वपृच्छत् ॥ ३१ ॥ परीक्षिदुवाच अहो अद्य वयं ब्रह्मन् सत्सेव्या: क्षत्रबन्धव: । कृपयातिथिरूपेण भवद्भ‍िस्तीर्थका: कृता: ॥ ३२ ॥ येषां संस्मरणात्पुंसां सद्य: शुद्ध्यन्ति वै गृहा: । किं पुनर्दर्शनस्पर्शपादशौचासनादिभि: ॥ ३३ ॥ सान्निध्यात्ते महायोगिन्पातकानि महान्त्यपि । सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतरा: ॥ ३४ ॥ अपि मे भगवान् प्रीत: कृष्ण: पाण्डुसुतप्रिय: । पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धव: ॥ ३५ ॥ अन्यथा तेऽव्यक्तगतेर्दर्शनं न: कथं नृणाम् । नितरां म्रियमाणानां संसिद्धस्य वनीयस: ॥ ३६ ॥ अत: पृच्छामि संसिद्धिं योगिनां परमं गुरुम् । पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥ ३७ ॥ यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभि: प्रभो । स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ ३८ ॥ नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् । न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्‍वचित् ॥ ३९ ॥ सूत उवाच एवमाभाषित: पृष्ट: स राज्ञा श्लक्ष्णया गिरा । प्रत्यभाषत धर्मज्ञो भगवान् बादरायणि: ॥ ४० ॥ अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् । पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥
1
srimad_1_19