query
string
document
string
label
int64
Name
string
What did Mahārāja Parīkṣit gain by listening to Śrī Śukadeva's teachings?
सूत उवाच एतन्निशम्य मुनिनाभिहितं परीक्षिद् व्यासात्मजेन निखिलात्मद‍ृशा समेन । तत्पादमूलमुपसृत्य नतेन मूर्ध्ना बद्धाञ्जलिस्तमिदमाह स विष्णुरात: ॥ १ ॥ राजोवाच सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना । श्रावितो यच्च मे साक्षादनादिनिधनो हरि: ॥ २ ॥ नात्यद्भ‍ुतमहं मन्ये महतामच्युतात्मनाम् । अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रह: ॥ ३ ॥ पुराणसंहितामेतामश्रौष्म भवतो वयम् । यस्यां खलूत्तम:श्लोको भगवाननुवर्ण्यते ॥ ४ ॥ भगवंस्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहम् । प्रविष्टो ब्रह्म निर्वाणमभयं दर्शितं त्वया ॥ ५ ॥ अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्यधोक्षजे । मुक्तकामाशयं चेत: प्रवेश्य विसृजाम्यसून् ॥ ६ ॥ अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया । भवता दर्शितं क्षेमं परं भगवत: पदम् ॥ ७ ॥ सूत उवाच इत्युक्तस्तमनुज्ञाप्य भगवान् बादरायणि: । जगाम भिक्षुभि: साकं नरदेवेन पूजित: ॥ ८ ॥ परीक्षिदपि राजर्षिरात्मन्यात्मानमात्मना । समाधाय परं दध्यावस्पन्दासुर्यथा तरु: ॥ ९ ॥ प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्‍मुख: । ब्रह्मभूतो महायोगी नि:सङ्गश्छिन्नसंशय: ॥ १० ॥ तक्षक: प्रहितो विप्रा: क्रुद्धेन द्विजसूनुना । हन्तुकामो नृपं गच्छन् ददर्श पथि कश्यपम् ॥ ११ ॥ तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम् । द्विजरूपप्रतिच्छन्न: कामरूपोऽदशन्नृपम् ॥ १२ ॥ ब्रह्मभूतस्य राजर्षेर्देहोऽहिगरलाग्निना । बभूव भस्मसात् सद्य: पश्यतां सर्वदेहिनाम् ॥ १३ ॥ हाहाकारो महानासीद् भुवि खे दिक्षु सर्वत: । विस्मिता ह्यभवन् सर्वे देवासुरनरादय: ॥ १४ ॥ देवदुन्दुभयो नेदुर्गन्धर्वाप्सरसो जगु: । ववृषु: पुष्पवर्षाणि विबुधा: साधुवादिन: ॥ १५ ॥ जन्मेजय: स्वपितरं श्रुत्वा तक्षकभक्षितम् । यथा जुहाव सङ्‌क्रुद्धो नागान् सत्रे सह द्विजै: ॥ १६ ॥ सर्पसत्रे समिद्धाग्नौ दह्यमानान् महोरगान् । द‍ृष्ट्वेन्द्रं भयसंविग्नस्तक्षक: शरणं ययौ ॥ १७ ॥ अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्विजान् । उवाच तक्षक: कस्मान्न दह्येतोरगाधम: ॥ १८ ॥ तं गोपायति राजेन्द्र शक्र: शरणमागतम् । तेन संस्तम्भित: सर्पस्तस्मान्नाग्नौ पतत्यसौ ॥ १९ ॥ पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधी: । सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते ॥ २० ॥ तच्छ्रुत्वाजुहुवुर्विप्रा: सहेन्द्रं तक्षकं मखे । तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥ २१ ॥ इति ब्रह्मोदिताक्षेपै: स्थानादिन्द्र: प्रचालित: । बभूव सम्भ्रान्तमति: सविमान: सतक्षक: ॥ २२ ॥ तं पतन्तं विमानेन सहतक्षकमम्बरात् । विलोक्याङ्गिरस: प्राह राजानं तं बृहस्पति: ॥ २३ ॥ नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट् । अनेन पीतममृतमथ वा अजरामर: ॥ २४ ॥ जीवितं मरणं जन्तोर्गति: स्वेनैव कर्मणा । राजंस्ततोऽन्यो नास्त्यस्य प्रदाता सुखदु:खयो: ॥ २५ ॥ सर्पचौराग्निविद्युद्‌भ्य: क्षुत्तृड्‌व्याध्यादिभिर्नृप । पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्म तत् ॥ २६ ॥ तस्मात् सत्रमिदं राजन् संस्थीयेताभिचारिकम् । सर्पा अनागसो दग्धा जनैर्दिष्टं हि भुज्यते ॥ २७ ॥ सूत उवाच इत्युक्त: स तथेत्याह महर्षेर्मानयन् वच: । सर्पसत्रादुपरत: पूजयामास वाक्पतिम् ॥ २८ ॥ सैषा विष्णोर्महामायाबाध्ययालक्षणा यया । मुह्यन्त्यस्यैवात्मभूता भूतेषु गुणवृत्तिभि: ॥ २९ ॥ न यत्र दम्भीत्यभया विराजिता मायात्मवादेऽसकृदात्मवादिभि: । न यद्विवादो विविधस्तदाश्रयो मनश्च सङ्कल्पविकल्पवृत्ति यत् ॥ ३० ॥ न यत्र सृज्यं सृजतोभयो: परं श्रेयश्च जीवस्त्रिभिरन्वितस्त्वहम् । तदेतदुत्सादितबाध्यबाधकं निषिध्य चोर्मीन् विरमेत तन्मुनि: ॥ ३१ ॥ परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिसृक्षव: । विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यावसितं समाहितै: ॥ ३२ ॥ त एतदधिगच्छन्ति विष्णोर्यत् परमं पदम् । अहं ममेति दौर्जन्यं न येषां देहगेहजम् ॥ ३३ ॥ अतिवादांस्तितिक्षेत नावमन्येत कञ्चन । न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥ ३४ ॥ नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे । यत्पादाम्बुरुहध्यानात् संहितामध्यगामिमाम् ॥ ३५ ॥ श्रीशौनक उवाच पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभि: । वेदाश्च कथिता व्यस्ता एतत् सौम्याभिधेहि न: ॥ ३६ ॥ सूत उवाच समाहितात्मनो ब्रह्मन् ब्रह्मण: परमेष्ठिन: । हृद्याकाशादभून्नादो वृत्तिरोधाद् विभाव्यते ॥ ३७ ॥ यदुपासनया ब्रह्मन् योगिनो मलमात्मन: । द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् ॥ ३८ ॥ ततोऽभूत्‍त्रिवृदोंकारो योऽव्यक्तप्रभव: स्वराट् । यत्तल्ल‍िङ्गं भगवतो ब्रह्मण: परमात्मन: ॥ ३९ ॥ श‍ृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यद‍ृक् । येन वाग् व्यज्यते यस्य व्यक्तिराकाश आत्मन: ॥ ४० ॥ स्वधाम्नो ब्राह्मण: साक्षाद् वाचक: परमात्मन: । स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम् ॥ ४१ ॥ तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूद्वह । धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तय: ॥ ४२ ॥ ततोऽक्षरसमाम्नायमसृजद् भगवानज: । अन्तस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ॥ ४३ ॥ तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभु: । सव्याहृतिकान् सोंकारांश्चातुर्होत्रविवक्षया ॥ ४४ ॥ पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन् ब्रह्मकोविदान् । ते तु धर्मोपदेष्टार: स्वपुत्रेभ्य: समादिशन् ॥ ४५ ॥ ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतै: । चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभि: ॥ ४६ ॥ क्षीणायुष: क्षीणसत्त्वान् दुर्मेधान् वीक्ष्य कालत: । वेदान्ब्रह्मर्षयो व्यस्यन् हृदिस्थाच्युतचोदिता: ॥ ४७ ॥ अस्मिन्नप्यन्तरे ब्रह्मन् भगवान्लोकभावन: । ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ॥ ४८ ॥ पराशरात् सत्यवत्यामंशांशकलया विभु: । अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥ ४९ ॥ ऋगथर्वयजु:साम्नां राशीरुद्‍धृत्य वर्गश: । चतस्र: संहिताश्चक्रे मन्त्रैर्मणिगणा इव ॥ ५० ॥ तासां स चतुर: शिष्यानुपाहूय महामति: । एकैकां संहितां ब्रह्मन्नेकैकस्मै ददौ विभु: ॥ ५१ ॥ पैलाय संहितामाद्यां बह्‌वृचाख्यां उवाच ह । वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ॥ ५२ ॥ साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् । अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ॥ ५३ ॥ पैल: स्वसंहितामूचे इन्द्रप्रमितये मुनि: । बाष्कलाय च सोऽप्याह शिष्येभ्य: संहितां स्वकाम् ॥ ५४ ॥ चतुर्धा व्यस्य बोध्याय याज्ञवल्क्‍‍याय भार्गव । पराशरायाग्निमित्र इन्द्रप्रमितिरात्मवान् ॥ ५५ ॥ अध्यापयत् संहितां स्वां माण्डूकेयमृषिं कविम् । तस्य शिष्यो देवमित्र: सौभर्यादिभ्य ऊचिवान् ॥ ५६ ॥ शाकल्यस्तत्सुत: स्वां तु पञ्चधा व्यस्य संहिताम् । वात्स्यमुद्गलशालीयगोखल्यशिशिरेष्वधात् ॥ ५७ ॥ जातूकर्ण्यश्च तच्छिष्य: सनिरुक्तां स्वसंहिताम् । बलाकपैलजाबालविरजेभ्यो ददौ मुनि: ॥ ५८ ॥ बाष्कलि: प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् । चक्रे वालायनिर्भज्य: काशारश्चैव तां दधु: ॥ ५९ ॥ बह्‌वृचा: संहिता ह्येता एभिर्ब्रह्मर्षिभिर्धृता: । श्रुत्वैतच्छन्दसां व्यासं सर्वपापै: प्रमुच्यते ॥ ६० ॥ वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् । यच्चेरुर्ब्रह्महत्यांह: क्षपणं स्वगुरोर्व्रतम् ॥ ६१ ॥ याज्ञवल्‍क्यश्च तच्छिष्य आहाहो भगवन् कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥ ६२ ॥ इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया । विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥ ६३ ॥ देवरातसुत: सोऽपि छर्दित्वा यजुषां गणम् । ततो गतोऽथ मुनयो दद‍ृशुस्तान् यजुर्गणान् ॥ ६४ ॥ यजूंषि तित्तिरा भूत्वा तल्ल‍ोलुपतयाददु: । तैत्तिरीया इति यजु:शाखा आसन् सुपेशला: ॥ ६५ ॥ याज्ञवल्‍क्यस्ततो ब्रह्मंश्छन्दांस्यधिगवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥ ६६ ॥ श्रीयाज्ञवल्‍क्य उवाच ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण कालस्वरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिरपि चाकाश इवोपाधिनाव्यवधीयमानो भवानेक एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादान विसर्गाभ्यामिमां लोकयात्रामनुवहति ॥ ६७ ॥ यदु ह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनमहर अहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिन बीजावभर्जन भगवत: समभिधीमहि तपन मण्डलम् ॥ ६८ ॥ य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनइन्द्रियासु गणाननात्मन: स्वयमात्मान्तर्यामी प्रचोदयति ॥ ६९ ॥ य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रह गिलितं मृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थाने प्रवर्तयति ॥ ७० ॥ अवनिपतिरिवासाधूनां भयमुदीरयन्नटति परित आशापालैस्तत्र तत्र कमलकोशाञ्जलिभिरुपहृतार्हण: ॥ ७१ ॥ अथ ह भगवंस्तव चरणनलिनयुगलं त्रिभुवनगुरुभिरभिवन्दितमहमयातयामयजुष्काम उपसरामीति ॥ ७२ ॥ सूत उवाच एवं स्तुत: स भगवान् वाजिरूपधरो रवि: । यजूंष्ययातयामानि मुनयेऽदात् प्रसादित: ॥ ७३ ॥ यजुर्भिरकरोच्छाखा दशपञ्च शतैर्विभु: । जगृहुर्वाजसन्यस्ता: काण्वमाध्यन्दिनादय: ॥ ७४ ॥ जैमिने: सामगस्यासीत् सुमन्तुस्तनयो मुनि: । सुत्वांस्तु तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् ॥ ७५ ॥ सुकर्मा चापि तच्छिष्य: सामवेदतरोर्महान् । सहस्रसंहिताभेदं चक्रे साम्नां ततो द्विज ॥ ७६ ॥ हिरण्यनाभ: कौशल्य: पौष्यञ्जिश्च सुकर्मण: । शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तम: ॥ ७७ ॥ उदीच्या: सामगा: शिष्या आसन् पञ्चशतानि वै । पौष्यञ्ज्यावन्त्ययोश्चापि तांश्च प्राच्यान् प्रचक्षते ॥ ७८ ॥ लौगाक्षिर्माङ्गलि: कुल्य: कुशीद: कुक्षिरेव च । पौष्यञ्जिशिष्या जगृहु: संहितास्ते शतं शतम् ॥ ७९ ॥ कृतो हिरण्यनाभस्य चतुर्विंशतिसंहिता: । शिष्य ऊचे स्वशिष्येभ्य: शेषा आवन्त्य आत्मवान् ॥ ८० ॥
1
srimad_12_6
What role did Viśvarūpa play as the demigods' priest?
श्रीराजोवाच मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे । वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ १ ॥ योऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वर: । ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ २ ॥ स वै विवस्वत: पुत्रो मनुरासीदिति श्रुतम् । त्वत्तस्तस्य सुता:प्रोक्ता इक्ष्वाकुप्रमुखा नृपा: ॥ ३ ॥ तेषां वंशं पृथग् ब्रह्मन् वंशानुचरितानि च । कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि न: ॥ ४ ॥ ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये । तेषां न: पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ॥ ५ ॥ श्रीसूत उवाच एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् । पृष्ट: प्रोवाच भगवाञ्छुक: परमधर्मवित् ॥ ६ ॥ श्रीशुक उवाच श्रूयतां मानवो वंश: प्राचुर्येण परन्तप । न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥ ७ ॥ परावरेषां भूतानामात्मा य: पुरुष: पर: । स एवासीदिदं विश्वं कल्पान्तेऽन्यन्न किञ्चन ॥ ८ ॥ तस्य नाभे: समभवत् पद्मकोषो हिरण्मय: । तस्मिञ्जज्ञे महाराज स्वयम्भूश्चतुरानन: ॥ ९ ॥ मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यप: । दाक्षायण्यां ततोऽदित्यां विवस्वानभवत् सुत: ॥ १० ॥ ततो मनु: श्राद्धदेव: संज्ञायामास भारत । श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ ११ ॥ इक्ष्वाकुनृगशर्यातिदिष्टधृष्टकरूषकान् । नरिष्यन्तं पृषध्रं च नभगं च कविं विभु: ॥ १२ ॥ अप्रजस्य मनो: पूर्वं वसिष्ठो भगवान् किल । मित्रावरुणयोरिष्टिं प्रजार्थमकरोद् विभु: ॥ १३ ॥ तत्र श्रद्धा मनो: पत्नी होतारं समयाचत । दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता ॥ १४ ॥ प्रेषितोऽध्वर्युणा होता व्यचरत् तत् समाहित: । गृहीते हविषि वाचा वषट्कारं गृणन्द्विज: ॥ १५ ॥ होतुस्तद्‌व्यभिचारेण कन्येला नाम साभवत् । तां विलोक्य मनु: प्राह नातितुष्टमना गुरुम् ॥ १६ ॥ भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् । विपर्ययमहो कष्टं मैवं स्याद् ब्रह्मविक्रिया ॥ १७ ॥ यूयं ब्रह्मविदो युक्तास्तपसा दग्धकिल्बिषा: । कुत: सङ्कल्पवैषम्यमनृतं विबुधेष्विव ॥ १८ ॥ निशम्य तद् वचस्तस्य भगवान् प्रपितामह: । होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥ १९ ॥ एतत् सङ्कल्पवैषम्यं होतुस्ते व्यभिचारत: । तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा ॥ २० ॥ एवं व्यवसितो राजन् भगवान् स महायशा: । अस्तौषीदादिपुरुषमिलाया: पुंस्त्वकाम्यया ॥ २१ ॥ तस्मै कामवरं तुष्टो भगवान् हरिरीश्वर: । ददाविलाभवत् तेन सुद्युम्न: पुरुषर्षभ: ॥ २२ ॥ स एकदा महाराज विचरन् मृगयां वने । वृत: कतिपयामात्यैरश्वमारुह्य सैन्धवम् ॥ २३ ॥ प्रगृह्य रुचिरं चापं शरांश्च परमाद्भ‍ुतान् । दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम् ॥ २४ ॥ सुकुमारवनं मेरोरधस्तात् प्रविवेश ह । यत्रास्ते भगवाञ्छर्वो रममाण: सहोमया ॥ २५ ॥ तस्मिन् प्रविष्ट एवासौ सुद्युम्न: परवीरहा । अपश्यत् स्रियमात्मानमश्वं च वडवां नृप ॥ २६ ॥ तथा तदनुगा: सर्वे आत्मलिङ्गविपर्ययम् । दृष्ट्वा विमनसोऽभूवन् वीक्षमाणा: परस्परम् ॥ २७ ॥ श्रीराजोवाच कथमेवं गुणो देश: केन वा भगवन् कृत: । प्रश्न‍मेनं समाचक्ष्व परं कौतूहलं हि न: ॥ २८ ॥ श्रीशुक उवाच एकदा गिरिशं द्रष्टुमृषयस्तत्र सुव्रता: । दिशो वितिमिराभासा: कुर्वन्त: समुपागमन् ॥ २९ ॥ तान् विलोक्याम्बिका देवी विवासा व्रीडिता भृशम् । भर्तुरङ्कात् समुत्थाय नीवीमाश्वथ पर्यधात् ॥ ३० ॥ ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयो: । निवृत्ता: प्रययुस्तस्मान्नरनारायणाश्रमम् ॥ ३१ ॥ तदिदं भगवानाह प्रियाया: प्रियकाम्यया । स्थानं य: प्रविशेदेतत् स वै योषिद् भवेदिति ॥ ३२ ॥ तत ऊर्ध्वं वनं तद् वै पुरुषा वर्जयन्ति हि । सा चानुचरसंयुक्ता विचचार वनाद् वनम् ॥ ३३ ॥ अथ तामाश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् । स्रीभि: परिवृतां वीक्ष्य चकमे भगवान् बुध: ॥ ३४ ॥ सापि तं चकमे सुभ्रू: सोमराजसुतं पतिम् । स तस्यां जनयामास पुरूरवसमात्मजम् ॥ ३५ ॥ एवं स्रीत्वमनुप्राप्त: सुद्युम्नो मानवो नृप: । सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ॥ ३६ ॥ स तस्य तां दशां दृष्ट्वा कृपया भृशपीडित: । सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् ॥ ३७ ॥ तुष्टस्तस्मै स भगवानृषये प्रियमावहन् । स्वां च वाचमृतां कुर्वन्निदमाह विशाम्पते ॥ ३८ ॥ मासं पुमान् स भविता मासं स्री तव गोत्रज: । इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ॥ ३९ ॥ आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया । पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजा: ॥ ४० ॥ तस्योत्कलो गयो राजन् विमलश्च त्रय: सुता: । दक्षिणापथराजानो बभूवुर्धर्मवत्सला: ॥ ४१ ॥ तत: परिणते काले प्रतिष्ठानपति: प्रभु: । पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥ ४२ ॥
0
srimad_6_7
How had the behavior of the people changed?
सूत उवाच सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिद‍ृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १ ॥ व्यतीता: कतिचिन्मासास्तदा नायात्ततोऽर्जुन: । ददर्श घोररूपाणि निमित्तानि कुरूद्वह: ॥ २ ॥ कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिण: । पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ ३ ॥ जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् । पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम् ॥ ४ ॥ निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम् । लोभाद्यधर्मप्रकृतिं द‍ृष्ट्वोवाचानुजं नृप: ॥ ५ ॥ युधिष्ठिर उवाच सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिद‍ृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ ६ ॥ गता: सप्ताधुना मासा भीमसेन तवानुज: । नायाति कस्य वा हेतोर्नाहं वेदेदमञ्जसा ॥ ७ ॥ अपि देवर्षिणादिष्ट: स कालोऽयमुपस्थित: । यदात्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति ॥ ८ ॥ यस्मान्न: सम्पदो राज्यं दारा: प्राणा: कुलं प्रजा: । आसन्सपत्नविजयो लोकाश्च यदनुग्रहात् ॥ ९ ॥ पश्योत्पातान्नरव्याघ्र दिव्यान् भौमान् सदैहिकान् । दारुणान् शंसतोऽदूराद्भयं नो बुद्धिमोहनम् ॥ १० ॥ ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुन: पुन: । वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् ॥ ११ ॥ शिवैषोद्यन्तमादित्यमभिरौत्यनलानना । मामङ्ग सारमेयोऽयमभिरेभत्यभीरुवत् ॥ १२ ॥ शस्ता: कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे । वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ १३ ॥ मृत्युदूत: कपोतोऽयमुलूक: कम्पयन् मन: । प्रत्युलूकश्च कुह्वानैर्विश्वं वै शून्यमिच्छत: ॥ १४ ॥ धूम्रा दिश: परिधय: कम्पते भू: सहाद्रिभि: । निर्घातश्च महांस्तात साकं च स्तनयित्नुभि: ॥ १५ ॥ वायुर्वाति खरस्पर्शो रजसा विसृजंस्तम: । असृग् वर्षन्ति जलदा बीभत्समिव सर्वत: ॥ १६ ॥ सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि । ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी ॥ १७ ॥ नद्यो नदाश्च क्षुभिता: सरांसि च मनांसि च । न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति ॥ १८ ॥ न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातर: । रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे ॥ १९ ॥ दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च । इमे जनपदा ग्रामा: पुरोद्यानाकराश्रमा: । भ्रष्टश्रियो निरानन्दा: किमघं दर्शयन्ति न: ॥ २० ॥ मन्य एतैर्महोत्पातैर्नूनं भगवत: पदै: । अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा ॥ २१ ॥ इति चिन्तयतस्तस्य द‍ृष्टारिष्टेन चेतसा । राज्ञ: प्रत्यागमद् ब्रह्मन् यदुपुर्या: कपिध्वज: ॥ २२ ॥ तं पादयोर्निपतितमयथापूर्वमातुरम् । अधोवदनमब्बिन्दून् सृजन्तं नयनाब्जयो: ॥ २३ ॥ विलोक्योद्विग्नहृदयो विच्छायमनुजं नृप: । पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम् ॥ २४ ॥ युधिष्ठिर उवाच कच्चिदानर्तपुर्यां न: स्वजना: सुखमासते । मधुभोजदशार्हार्हसात्वतान्धकवृष्णय: ॥ २५ ॥ शूरो मातामह: कच्चित्स्वस्त्यास्ते वाथ मारिष: । मातुल: सानुज: कच्चित्कुशल्यानकदुन्दुभि: ॥ २६ ॥ सप्त स्वसारस्तत्पत्न्यो मातुलान्य: सहात्मजा: । आसते सस्‍नुषा: क्षेमं देवकीप्रमुखा: स्वयम् ॥ २७ ॥ कच्चिद्राजाहुको जीवत्यसत्पुत्रोऽस्य चानुज: । हृदीक: ससुतोऽक्रूरो जयन्तगदसारणा: ॥ २८ ॥ आसते कुशलं कच्चिद्ये च शत्रुजिदादय: । कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभु: ॥ २९ ॥ प्रद्युम्न: सर्ववृष्णीनां सुखमास्ते महारथ: । गम्भीररयोऽनिरुद्धो वर्धते भगवानुत ॥ ३० ॥ सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुत: । अन्ये च कार्ष्णिप्रवरा: सपुत्रा ऋषभादय: ॥ ३१ ॥ तथैवानुचरा: शौरे: श्रुतदेवोद्धवादय: । सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभा: ॥ ३२ ॥ अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रया: । अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदा: ॥ ३३ ॥ भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सल: । कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्‍वृत: ॥ ३४ ॥ मङ्गलाय च लोकानां क्षेमाय च भवाय च । आस्ते यदुकुलाम्भोधावाद्योऽनन्तसख: पुमान् ॥ ३५ ॥ यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिता: । क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ ३६ ॥ यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषित: । निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिता: ॥ ३७ ॥ यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहु: । अधिक्रमन्त्यङ्‌घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम् ॥ ३८ ॥ कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे । अलब्धमानोऽवज्ञात: किं वा तात चिरोषित: ॥ ३९ ॥ कच्चिन्नाभिहतोऽभावै: शब्दादिभिरमङ्गलै: । न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ॥ ४० ॥ कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् । शरणोपसृतं सत्त्वं नात्याक्षी: शरणप्रद: ॥ ४१ ॥ कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् । पराजितो वाथ भवान्नोत्तमैर्नासमै: पथि ॥ ४२ ॥ अपि स्वित्पर्यभुङ्‍क्‍थास्त्वं सम्भोज्यान् वृद्धबालकान् । जुगुप्सितं कर्म किञ्चित्कृतवान्न यदक्षमम् ॥ ४३ ॥ कच्चित् प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना । शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ॥ ४४ ॥
1
srimad_1_14
Where is Maru said to live after attaining full perfection in the practice of yoga?
राजोवाच महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १ ॥ ऋषिरुवाच त्रिगुणत्वात्कर्तु: श्रद्धया कर्मगतय: पृथग्विधा: सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २ ॥ अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तु: श्रद्धाया वैसाद‍ृश्यात्कर्मफलं विसद‍ृशं भवति या ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणा: सृतय: सहस्रश: प्रवृत्तास्तासां प्राचुर्येणानुवर्णयिष्याम: ॥ ३ ॥ राजोवाच नरका नाम भगवन्किं देशविशेषा अथवा बहिस्त्रिलोक्या आहोस्विदन्तराल इति ॥ ४ ॥ ऋषिरुवाच अन्तराल एव त्रिजगत्यास्तु दिशि दक्षिणस्यामधस्ताद्भ‍ूमेरुपरिष्टाच्च जलाद्यस्यामग्निष्वात्तादय: पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति ॥ ५ ॥ यत्र ह वाव भगवान् पितृराजो वैवस्वत: स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासन: सगणो दमं धारयति ॥ ६ ॥ तत्र हैके नरकानेकविंशतिं गणयन्ति अथ तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रोऽन्धतामिस्रो रौरवो महारौरव: कुम्भीपाक: कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूप: कृमिभोजन: सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली वैतरणी पूयोद: प्राणरोधो विशसनं लालाभक्ष: सारमेयादनमवीचिरय:पानमिति । किञ्च क्षारकर्दमो रक्षोगणभोजन: शूलप्रोतो दन्दशूकोऽवटनिरोधन: पर्यावर्तन: सूचीमुखमित्यष्टाविंशतिर्नरका विविधयातनाभूमय: ॥ ७ ॥ तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके बलान्निपात्यते अनशनानुदपानदण्डताडनसन्तर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र कश्मलमासादित एकदैव मूर्च्छामुपयाति तामिस्रप्राये ॥ ८ ॥ एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो वेदनया नष्टमतिर्नष्टद‍ृष्टिश्च भवति यथा वनस्पतिर्वृश्‍च्यमानमूलस्तस्मादन्धतामिस्रं तमुपदिशन्ति ॥ ९ ॥ यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥ १० ॥ ये त्विह यथैवामुना विहिंसिता जन्तव: परत्र यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति सर्पादतिक्रूरसत्त्वस्यापदेश: ॥ ११ ॥ एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति य: केवलं देहम्भर: ॥ १२ ॥ यस्त्विह वा उग्र: पशून् पक्षिणो वा प्राणत उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र यमानुचरा: कुम्भीपाके तप्ततैले उपरन्धयन्ति ॥ १३ ॥ यस्त्विह ब्रह्मध्रुक स कालसूत्रसंज्ञके नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले उपर्यधस्तादग्‍न्‍यर्काभ्यामतितप्यमानेऽभिनिवेशित: क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहि:शरीर आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि ॥ १४ ॥ यस्त्विह वै निजवेदपथादनापद्यपगत: पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हासावितस्ततो धावमान उभयतोधारैस्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति परमया वेदनया मूर्च्छित: पदे पदे निपतति स्वधर्महा पाखण्डानुगतं फलं भुङ्क्ते ॥ १५ ॥ यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं स पापीयान्नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्तस्वरेण स्वनयन् क्‍वचिन्मूर्च्छित: कश्मलमुपगतो यथैवेहाद‍ृष्टदोषा उपरुद्धा: ॥ १६ ॥ यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीनामविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र हासौ तैर्जन्तुभि: पशुमृगपक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तै: सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थान: परिक्रामति यथा कुशरीरे जीव: ॥ १७ ॥ यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनोपनतमनिर्मितपञ्चयज्ञो वायससंस्तुत: स परत्र कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूत: स्वयं कृमिभिरेव भक्ष्यमाण: कृमिभोजनो यावत्तदप्रत्ताप्रहूतादोऽनिर्वेशमात्मानं यातयते ॥ १८ ॥ यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुषस्तममुत्र राजन् यमपुरुषा अयस्मयैरग्निपिण्डै: सन्दंशैस्त्वचि निष्कुषन्ति ॥ १९ ॥ यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं योषिदभिगच्छति तावमुत्र कशया ताडयन्तस्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं च पुरुषरूपया सूर्म्या ॥ २० ॥ यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥ २१ ॥ ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्नमर्यादास्तस्यां निरयपरिखाभूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश्चासुभिरुह्यमाना: स्वाघेन कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणितकेशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥ २२ ॥ ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमास्त्यक्तलज्जा: पशुचर्यां चरन्ति ते चापि प्रेत्य पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति तदेवातिबीभत्सितमश्नन्ति ॥ २३ ॥ ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगयाविहारा अतीर्थे च मृगान्निघ्नन्ति तानपि सम्परेताँल्लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४ ॥ ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति तानमुष्मिँल्लोके वैशसे नरके पतितान्निरयपतयो यातयित्वा विशसन्ति ॥ २५ ॥ यस्त्विह वै सवर्णां भार्यां द्विजो रेत: पाययति काममोहितस्तं पापकृतममुत्र रेत:कुल्यायां पातयित्वा रेत: सम्पाययन्ति ॥ २६ ॥ ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि परेत्य यमदूता वज्रदंष्ट्रा: श्वान: सप्तशतानि विंशतिश्च सरभसं खादन्ति ॥ २७ ॥ यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यध:शिरा निरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्ध्न: सम्पात्यते यत्र जलमिव स्थलमश्मपृष्ठमवभासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो न म्रियमाण: पुनरारोपितो निपतति ॥ २८ ॥ यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं वा सुरां व्रतस्थोऽपि वा पिबति प्रमादतस्तेषां निरयं नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति ॥ २९ ॥ अथ च यस्त्विह वा आत्मसम्भावनेन स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्‌शिरा निपातितो दुरन्ता यातना ह्यश्नुते ॥ ३० ॥ ये त्विह वै पुरुषा: पुरुषमेधेन यजन्ते याश्च स्त्रियो नृपशून्खादन्ति तांश्च ते पशव इव निहता यमसदने यातयन्तो रक्षोगणा: सौनिका इव स्वधितिनावदायासृक्‌पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह पुरुषादा: ॥ ३१ ॥ ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून् शूलसूत्रादिषूपप्रोतान्क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यमयातनासु शूलादिषु प्रोतात्मान: क्षुत्तृड्भ्यां चाभिहता: कङ्कवटादिभिश्चेतस्ततस्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ॥ ३२ ॥ ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूका: पञ्चमुखा: सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ ३३ ॥ ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति ॥ ३४ ॥ यस्त्विह वा अतिथीनभ्यागतान् वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पापद‍ृष्टेरक्षिणी वज्रतुण्डा गृध्रा: कङ्ककाकवटादय: प्रसह्योरु- बलादुत्पाटयन्ति ॥ ३५ ॥ यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षण: सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षणसंरक्षणशमलग्रह: सूचीमुखे नरके निपतति यत्र ह वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रै: परिवयन्ति ॥ ३६ ॥ एवंविधा नरका यमालये सन्ति शतश: सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति ॥ ३७ ॥ निवृत्तिलक्षणमार्ग आदावेव व्याख्यात: । एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत्तद्भ‍गवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममायागुणमयमनुवर्णितमाद‍ृत: पठति श‍ृणोति श्रावयति स उपगेयं भगवत: परमात्मनोऽग्राह्यमपि श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८ ॥ श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यति: । स्थूले निर्जितमात्मानं शनै: सूक्ष्मं धिया नयेदिति ॥ ३९ ॥ भूद्वीपवर्षसरिदद्रिनभ:समुद्र- पातालदिङ्‌नरकभागणलोकसंस्था । गीता मया तव नृपाद्भ‍ुतमीश्वरस्य स्थूलं वपु: सकलजीवनिकायधाम ॥ ४० ॥ तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् । महतामपि कौरव्य विद्ध्यैकान्तिकनिष्कृतम् ॥ ३१ ॥
0
srimad_9_12
What happened to Vidura while he was on pilgrimage?
सूत उवाच एवं कृष्णसख: कृष्णो भ्रात्रा राज्ञा विकल्पित: । नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शित: ॥ १ ॥ शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभ: । विभुं तमेवानुस्मरन्नाशक्नोत्प्रतिभाषितुम् ॥ २ ॥ कृच्छ्रेण संस्तभ्य शुच: पाणिनामृज्य नेत्रयो: । परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातर: ॥ ३ ॥ सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् । नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥ ४ ॥ अर्जुन उवाच वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा । येन मेऽपहृतं तेजो देवविस्मापनं महत् ॥ ५ ॥ यस्य क्षणवियोगेन लोको ह्यप्रियदर्शन: । उक्थेन रहितो ह्येष मृतक: प्रोच्यते यथा ॥ ६ ॥ यत्संश्रयाद् द्रुपदगेहमुपागतानां राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् । तेजो हृतं खलु मयाभिहतश्च मत्स्य: सज्जीकृतेन धनुषाधिगता च कृष्णा ॥ ७ ॥ यत्सन्निधावहमु खांडवमग्नयेऽदा- मिन्द्रं च सामरगणं तरसा विजित्य । लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते ॥ ८ ॥ यत्तेजसा नृपशिरोऽङ्‌घ्रिमहन्मखार्थम् आर्योऽनुजस्तव गजायुतसत्त्ववीर्य: । तेनाहृता: प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन्बलिमध्वरे ते ॥ ९ ॥ पत्‍न्‍यास्तवाधिमखक्लृप्तमहाभिषेक- श्लाघिष्ठचारुकबरं कितवै: सभायाम् । स्पृष्टं विकीर्य पदयो: पतिताश्रुमुख्या यस्तत्स्त्रियोऽकृतहतेशविमुक्तकेशा: ॥ १० ॥ यो नो जुगोप वन एत्य दुरन्तकृच्छ्राद् दुर्वाससोऽरिरचितादयुताग्रभुग् य: । शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं तृप्ताममंस्त सलिले विनिमग्नसङ्घ: ॥ ११ ॥ यत्तेजसाथ भगवान् युधि शूलपाणि- र्विस्मापित: सगिरिजोऽस्त्रमदान्निजं मे । अन्येऽपि चाहममुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम् ॥ १२ ॥ तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणमरातिवधाय देवा: । सेन्द्रा: श्रिता यदनुभावितमाजमीढ तेनाहमद्य मुषित: पुरुषेण भूम्ना ॥ १३ ॥ यद्बान्धव: कुरुबलाब्धिमनन्तपार- मेको रथेन ततरेऽहमतीर्यसत्त्वम् । प्रत्याहृतं बहु धनं च मया परेषां तेजास्पदं मणिमयं च हृतं शिरोभ्य: ॥ १४ ॥ यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र- राजन्यवर्यरथमण्डलमण्डितासु । अग्रेचरो मम विभो रथयूथपाना- मायुर्मनांसि च द‍ृशा सह ओज आर्च्छत् ॥ १५ ॥ यद्दो:षु मा प्रणिहितं गुरुभीष्मकर्ण- नप्तृत्रिगर्तशल्यसैन्धवबाह्लिकाद्यै: । अस्‍त्राण्यमोघमहिमानि निरूपितानि नोपस्पृशुर्नृहरिदासमिवासुराणि ॥ १६ ॥ सौत्ये वृत: कुमतिनात्मद ईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्या: । मां श्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन् यदनुभावनिरस्तचित्ता: ॥ १७ ॥ नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति । सञ्जल्पितानि नरदेव हृदिस्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥ १८ ॥ शय्यासनाटनविकत्थनभोजनादि ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्ध: । सख्यु: सखेव पितृवत्तनयस्य सर्वं सेहे महान्महितया कुमतेरघं मे ॥ १९ ॥ सोऽहं नृपेन्द्र रहित: पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्य: । अध्वन्युरुक्रमपरिग्रहमङ्ग रक्षन् गोपैरसद्भ‍िरबलेव विनिर्जितोऽस्मि ॥ २० ॥ तद्वै धनुस्त इषव: स रथो हयास्ते सोऽहं रथी नृपतयो यत आनमन्ति । सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन्हुतं कुहकराद्धमिवोप्तमूष्याम् ॥ २१ ॥ राजंस्त्वयानुपृष्टानां सुहृदां न: सुहृत्पुरे । विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथ: ॥ २२ ॥ वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् । अजानतामिवान्योन्यं चतु:पञ्चावशेषिता: ॥ २३ ॥ प्रायेणैतद् भगवत ईश्वरस्य विचेष्टितम् । मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथ: ॥ २४ ॥ जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयस: । दुर्बलान्बलिनो राजन्महान्तो बलिनो मिथ: ॥ २५ ॥ एवं बलिष्ठैर्यदुभिर्महद्भ‍िरितरान् विभु: । यदून्यदुभिरन्योन्यं भूभारान् सञ्जहार ह ॥ २६ ॥ देशकालार्थयुक्तानि हृत्तापोपशमानि च । हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥ २७ ॥ सूत उवाच एवं चिन्तयतो जिष्णो: कृष्णपादसरोरुहम् । सौहार्देनातिगाढेन शान्तासीद्विमला मति: ॥ २८ ॥ वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा । भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुन: ॥ २९ ॥ गीतं भगवता ज्ञानं यत् तत् सङ्ग्राममूर्धनि । कालकर्मतमोरुद्धं पुनरध्यगमत् प्रभु: ॥ ३० ॥ विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशय: । लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भव: ॥ ३१ ॥ निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च । स्व:पथाय मतिं चक्रे निभृतात्मा युधिष्ठिर: ॥ ३२ ॥ पृथाप्यनुश्रुत्य धनञ्जयोदितं नाशं यदूनां भगवद्गतिं च ताम् । एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपरराम संसृते: ॥ ३३ ॥ ययाहरद् भुवो भारं तां तनुं विजहावज: । कण्टकं कण्टकेनेव द्वयं चापीशितु: समम् ॥ ३४ ॥ यथा मत्स्यादिरूपाणि धत्ते जह्याद् यथा नट: । भूभार: क्षपितो येन जहौ तच्च कलेवरम् ॥ ३५ ॥ यदा मुकुन्दो भगवानिमां महीं जहौ स्वतन्वा श्रवणीयसत्कथ: । तदाहरेवाप्रतिबुद्धचेतसा- मभद्रहेतु: कलिरन्ववर्तत ॥ ३६ ॥ युधिष्ठिरस्तत्परिसर्पणं बुध: पुरे च राष्ट्रे च गृहे तथात्मनि । विभाव्य लोभानृतजिह्महिंसना- द्यधर्मचक्रं गमनाय पर्यधात् ॥ ३७ ॥ स्वराट् पौत्रं विनयिनमात्मन: सुसमं गुणै: । तोयनीव्या: पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥ ३८ ॥ मथुरायां तथा वज्रं शूरसेनपतिं तत: । प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वर: ॥ ३९ ॥ विसृज्य तत्र तत् सर्वं दुकूलवलयादिकम् । निर्ममो निरहङ्कार: सञ्छिन्नाशेषबन्धन: ॥ ४० ॥ वाचं जुहाव मनसि तत्प्राण इतरे च तम् । मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥ ४१ ॥ त्रित्वे हुत्वा च पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनि: । सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ॥ ४२ ॥ चीरवासा निराहारो बद्धवाङ्‍मुक्तमूर्धज: । दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत् । अनवेक्षमाणो निरगादश‍ृण्वन्बधिरो यथा ॥ ४३ ॥ उदीचीं प्रविवेशाशां गतपूर्वां महात्मभि: । हृदि ब्रह्म परं ध्यायन्नावर्तेत यतो गत: ॥ ४४ ॥ सर्वे तमनुनिर्जग्मुर्भ्रातर: कृतनिश्चया: । कलिनाधर्ममित्रेण द‍ृष्ट्वा स्पृष्टा: प्रजा भुवि ॥ ४५ ॥ ते साधुकृतसर्वार्था ज्ञात्वात्यन्तिकमात्मन: । मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥ ४६ ॥ तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणा: परे । तस्मिन् नारायणपदे एकान्तमतयो गतिम् ॥ ४७ ॥ अवापुर्दुरवापां ते असद्भ‍िर्विषयात्मभि: । विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥ ४८ ॥ विदुरोऽपि परित्यज्य प्रभासे देहमात्मन: । कृष्णावेशेन तच्चित्त: पितृभि: स्वक्षयं ययौ ॥ ४९ ॥ द्रौपदी च तदाज्ञाय पतीनामनपेक्षताम् । वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥ ५० ॥ य: श्रद्धयैतद् भगवत्प्रियाणां पाण्डो: सुतानामिति सम्प्रयाणम् । श‍ृणोत्यलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिमुपैति सिद्धिम् ॥ ५१ ॥
1
srimad_1_15
What was the result of King Purañjana's attachment to material things?
नारद उवाच इत्थं पुरञ्जनं सध्र्यग्वशमानीय विभ्रमै: । पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ १ ॥ स राजा महिषीं राजन् सुस्‍नातां रुचिराननाम् । कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम् ॥ २ ॥ तयोपगूढ: परिरब्धकन्धरो रहोऽनुमन्त्रैरपकृष्टचेतन: । न कालरंहो बुबुधे दुरत्ययं दिवा निशेति प्रमदापरिग्रह: ॥ ३ ॥ शयान उन्नद्धमदो महामना महार्हतल्पे महिषीभुजोपधि: । तामेव वीरो मनुते परं यत- स्तमोऽभिभूतो न निजं परं च यत् ॥ ४ ॥ तयैवं रममाणस्य कामकश्मलचेतस: । क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वय: ॥ ५ ॥ तस्यामजनयत्पुत्रान् पुरञ्जन्यां पुरञ्जन: । शतान्येकादश विराडायुषोऽर्धमथात्यगात् ॥ ६ ॥ दुहितृर्दशोत्तरशतं पितृमातृयशस्करी: । शीलौदार्यगुणोपेता: पौरञ्जन्य: प्रजापते ॥ ७ ॥ स पञ्चालपति: पुत्रान् पितृवंशविवर्धनान् । दारै: संयोजयामास दुहितृ: सद‍ृशैर्वरै: ॥ ८ ॥ पुत्राणां चाभवन्पुत्रा एकैकस्य शतं शतम् । यैर्वै पौरञ्जनो वंश: पञ्चालेषु समेधित: ॥ ९ ॥ तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु । निरूढेन ममत्वेन विषयेष्वन्वबध्यत ॥ १० ॥ ईजे च क्रतुभिर्घोरैर्दीक्षित: पशुमारकै: । देवान् पितृन् भूतपतीन्नानाकामो यथा भवान् ॥ ११ ॥ युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतस: । आससाद स वै कालो योऽप्रिय: प्रिययोषिताम् ॥ १२ ॥ चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप । गन्धर्वास्तस्य बलिन: षष्ट्युत्तरशतत्रयम् ॥ १३ ॥ गन्धर्व्यस्ताद‍ृशीरस्य मैथुन्यश्च सितासिता: । परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् ॥ १४ ॥ ते चण्डवेगानुचरा: पुरञ्जनपुरं यदा । हर्तुमारेभिरे तत्र प्रत्यषेधत्प्रजागर: ॥ १५ ॥ स सप्तभि: शतैरेको विंशत्या च शतं समा: । पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥ १६ ॥ क्षीयमाणे स्वसम्बन्धे एकस्मिन् बहुभिर्युधा । चिन्तां परां जगामार्त: सराष्ट्रपुरबान्धव: ॥ १७ ॥ स एव पुर्यां मधुभुक्पञ्चालेषु स्वपार्षदै: । उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्भयम् ॥ १८ ॥ कालस्य दुहिता काचित्‍त्रिलोकीं वरमिच्छती । पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ १९ ॥ दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा । या तुष्टा राजर्षये तु वृतादात्पूरवे वरम् ॥ २० ॥ कदाचिदटमाना सा ब्रह्मलोकान्महीं गतम् । वव्रे बृहद्‌व्रतं मां तु जानती काममोहिता ॥ २१ ॥ मयि संरभ्य विपुलमदाच्छापं सुदु:सहम् । स्थातुमर्हसि नैकत्र मद्याच्ञाविमुखो मुने ॥ २२ ॥ ततो विहतसङ्कल्पा कन्यका यवनेश्वरम् । मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥ २३ ॥ ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् । सङ्कल्पस्त्वयि भूतानां कृत: किल न रिष्यति ॥ २४ ॥ द्वाविमावनुशोचन्ति बालावसदवग्रहौ । यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥ अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु । एतावान् पौरुषो धर्मो यदार्ताननुकम्पते ॥ २६ ॥ कालकन्योदितवचो निशम्य यवनेश्वर: । चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत ॥ २७ ॥ मया निरूपितस्तुभ्यं पतिरात्मसमाधिना । नाभिनन्दति लोकोऽयं त्वामभद्रामसम्मताम् ॥ २८ ॥ त्वमव्यक्तगतिर्भुङ्‌क्ष्व लोकं कर्मविनिर्मितम् । या हि मे पृतनायुक्ता प्रजानाशं प्रणेष्यसि ॥ २९ ॥ प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव । चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिक: ॥ ३० ॥
1
srimad_4_27
How did the gopīs worship the goddess Kātyāyanī?
शौनक उवाच निर्गते नारदे सूत भगवान् बादरायण: । श्रुतवांस्तदभिप्रेतं तत: किमकरोद्विभु: ॥ १ ॥ सूत उवाच ब्रह्मनद्यां सरस्वत्यामाश्रम: पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धन: ॥ २ ॥ तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते । आसीनोऽप उपस्पृश्य प्रणिदध्यौ मन: स्वयम् ॥ ३ ॥ भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले । अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयम् ॥ ४ ॥ यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् । परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥ ५ ॥ अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे । लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥ ६ ॥ यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंस: शोकमोहभयापहा ॥ ७ ॥ स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् । शुकमध्यापयामास निवृत्तिनिरतं मुनि: ॥ ८ ॥ शौनक उवाच स वै निवृत्तिनिरत: सर्वत्रोपेक्षको मुनि: । कस्य वा बृहतीमेतामात्माराम: समभ्यसत् ॥ ९ ॥ सूत उवाच आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरि: ॥ १० ॥ हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणि: । अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रिय: ॥ ११ ॥ परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम् । संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥ १२ ॥ यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु । वृकोदराविद्धगदाभिमर्श- भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३ ॥ भर्तु: प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि । उपाहरद्विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्ति ॥ १४ ॥ माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना । तदारुदद्वाष्पकलाकुलाक्षी तां सान्‍त्वयन्नाह किरीटमाली ॥ १५ ॥ तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धो: शिर आततायिन: । गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत्‍स्‍नास्यसि दग्धपुत्रा ॥ १६ ॥ इति प्रियां वल्गुविचित्रजल्पै: स सान्‍त्वयित्वाच्युतमित्रसूत: । अन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन ॥ १७ ॥ तमापतन्तं स विलक्ष्य दूरात् कुमारहोद्विग्नमना रथेन । पराद्रवत्प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद्यथा क: ॥ १८ ॥ यदाशरणमात्मानमैक्षत श्रान्तवाजिनम् । अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मज: ॥ १९ ॥ अथोपस्पृश्य सलिलं सन्दधे तत्समाहित: । अजानन्नपि संहारं प्राणकृच्छ्र उपस्थिते ॥ २० ॥ तत: प्रादुष्कृतं तेज: प्रचण्डं सर्वतोदिशम् । प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१ ॥ अर्जुन उवाच कृष्ण कृष्ण महाबाहो भक्तानामभयङ्कर । त्वमेको दह्यमानानामपवर्गोऽसि संसृते: ॥ २२ ॥ त्वमाद्य: पुरुष: साक्षादीश्वर: प्रकृते: पर: । मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ २३ ॥ स एव जीवलोकस्य मायामोहितचेतस: । विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ २४ ॥ तथायं चावतारस्ते भुवो भारजिहीर्षया । स्वानां चानन्यभावानामनुध्यानाय चासकृत् ॥ २५ ॥ किमिदं स्वित्कुतो वेति देवदेव न वेद्‍म्यहम् । सर्वतोमुखमायाति तेज: परमदारुणम् ॥ २६ ॥ श्रीभगवानुवाच वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् । नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥ २७ ॥ न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् । जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८ ॥ सूत उवाच श्रुत्वा भगवता प्रोक्तं फाल्गुन: परवीरहा । स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे ॥ २९ ॥ संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते । आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३० ॥ द‍ृष्ट्वास्त्रतेजस्तु तयोस्त्रील्लोकान् प्रदहन्महत् । दह्यमाना: प्रजा: सर्वा: सांवर्तकममंसत ॥ ३१ ॥ प्रजोपद्रवमालक्ष्य लोकव्यतिकरं च तम् । मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् ॥ ३२ ॥ तत आसाद्य तरसा दारुणं गौतमीसुतम् । बबन्धामर्षताम्राक्ष: पशुं रशनया यथा ॥ ३३ ॥ शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् । प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षण: ॥ ३४ ॥ मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुमिमं जहि । योऽसावनागस: सुप्तानवधीन्निशि बालकान् ॥ ३५ ॥ मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ ३६ ॥ स्वप्राणान् य: परप्राणै: प्रपुष्णात्यघृण: खल: । तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यध: पुमान् ॥ ३७ ॥ प्रतिश्रुतं च भवता पाञ्चाल्यै श‍ृण्वतो मम । आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ ३८ ॥ तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा । भर्तुश्च विप्रियं वीर कृतवान् कुलपांसन: ॥ ३९ ॥ सूत उवाच एवं परीक्षता धर्मं पार्थ: कृष्णेन चोदित: । नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ ४० ॥ अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथि: । न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ ४१ ॥ तथाहृतं पशुवत् पाशबद्ध- मवाङ्‍मुखं कर्मजुगुप्सितेन । निरीक्ष्य कृष्णापकृतं गुरो: सुतं वामस्वभावा कृपया ननाम च ॥ ४२ ॥ उवाच चासहन्त्यस्य बन्धनानयनं सती । मुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरु: ॥ ४३ ॥ सरहस्यो धनुर्वेद: सविसर्गोपसंयम: । अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ ४४ ॥ स एष भगवान्द्रोण: प्रजारूपेण वर्तते । तस्यात्मनोऽर्धं पत्‍न्‍यास्ते नान्वगाद्वीरसू: कृपी ॥ ४५ ॥ तद् धर्मज्ञ महाभाग भवद्भ‍िर्गौरवं कुलम् । वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णश: ॥ ४६ ॥ मा रोदीदस्य जननी गौतमी पतिदेवता । यथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहु: ॥ ४७ ॥ यै: कोपितं ब्रह्मकुलं राजन्यैरजितात्मभि: । तत् कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम् ॥ ४८ ॥ सूत उवाच धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् । राजा धर्मसुतो राज्ञ्या: प्रत्यनन्दद्वचो द्विजा: ॥ ४९ ॥ नकुल: सहदेवश्च युयुधानो धनञ्जय: । भगवान् देवकीपुत्रो ये चान्ये याश्च योषित: ॥ ५० ॥ तत्राहामर्षितो भीमस्तस्य श्रेयान् वध: स्मृत: । न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥ ५१ ॥ निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुज: । आलोक्य वदनं सख्युरिदमाहहसन्निव ॥ ५२ ॥ श्रीभगवानुवाच ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हण: । मयैवोभयमाम्नातं परिपाह्यनुशासनम् ॥ ५३ ॥ कुरु प्रतिश्रुतं सत्यं यत्तत्सान्‍त्वयता प्रियाम् । प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च ॥ ५४ ॥ सूत उवाच अर्जुन: सहसाज्ञाय हरेर्हार्दमथासिना । मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ ५५ ॥ विमुच्य रशनाबद्धं बालहत्याहतप्रभम् । तेजसा मणिना हीनं शिबिरान्निरयापयत् ॥ ५६ ॥ वपनं द्रविणादानं स्थानान्निर्यापणं तथा । एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिक: ॥ ५७ ॥ पुत्रशोकातुरा: सर्वे पाण्डवा: सह कृष्णया । स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् ॥ ५८ ॥
0
srimad_10_22
How do the religious qualities diminish with the coming of each succeeding age?
श्री शुक उवाच: द‍ृष्ट्वात्मनि जये व्यग्रान् नृपान् हसति भूरियम् । अहो मा विजिगीषन्ति मृत्यो: क्रीडनका नृपा: ॥ १ ॥ काम एष नरेन्द्राणां मोघ: स्याद् विदुषामपि । येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपा: ॥ २ ॥ पूर्वं निर्जित्य षड्‌वर्गं जेष्यामो राजमन्त्रिण: । तत: सचिवपौराप्तकरीन्द्रानस्य कण्टकान् ॥ ३ ॥ एवं क्रमेण जेष्याम: पृथ्वीं सागरमेखलाम् । इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ ४ ॥ समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा । कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ ५ ॥ यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह । गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धय: ॥ ६ ॥ मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रह: । जायते ह्यसतां राज्ये ममताबद्धचेतसाम् ॥ ७ ॥ ममैवेयं मही कृत्स्‍ना न ते मूढेति वादिन: । स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपा: ॥ ८ ॥ श्रीशुक उवाच पृथु: पुरूरवा गाधिर्नहुषो भरतोऽर्जुन: । मान्धाता सगरो राम: खट्‌वाङ्गो धुन्धुहा रघु: ॥ ९ ॥ तृणबिन्दुर्ययातिश्च शर्याति: शन्तनुर्गय: । भगीरथ: कुवलयाश्व: ककुत्स्थो नैषधो नृग: ॥ १० ॥ हिरण्यकशिपुर्वृत्रो रावणो लोकरावण: । नमुचि: शम्बरो भौमो हिरण्याक्षोऽथ तारक: ॥ ११ ॥ अन्ये च बहवो दैत्या राजानो ये महेश्वरा: । सर्वे सर्वविद: शूरा: सर्वे सर्वजितोऽजिता: ॥ १२ ॥ ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिण: । कथावशेषा: कालेन ह्यकृतार्था: कृता विभो ॥ १३ ॥ कथा इमास्ते कथिता महीयसां विताय लोकेषु यश: परेयुषाम् । विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् ॥ १४ ॥ यस्तूत्तम:श्लोकगुणानुवाद: सङ्गीयतेऽभीक्ष्णममङ्गलघ्न: । तमेव नित्यं श‍ृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समान: ॥ १५ ॥ श्रीराजोवाच केनोपायेन भगवन् कलेर्दोषान् कलौ जना: । विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने ॥ १६ ॥ युगानि युगधर्मांश्च मानं प्रलयकल्पयो: । कालस्येश्वररूपस्य गतिं विष्णोर्महात्मन: ॥ १७ ॥ श्रीशुक उवाच कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैर्धृत: । सत्यं दया तपो दानमिति पादा विभोर्नृप ॥ १८ ॥ सन्तुष्टा: करुणा मैत्रा: शान्ता दान्तास्तितिक्षव: । आत्मारामा: समद‍ृश: प्रायश: श्रमणा जना: ॥ १९ ॥ त्रेतायां धर्मपादानां तुर्यांशो हीयते शनै: । अधर्मपादैरनृतहिंसासन्तोषविग्रहै: ॥ २० ॥ तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटा: । त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ २१ ॥ तप:सत्यदयादानेष्वर्धं ह्रस्वति द्वापरे । हिंसातुष्टय‍नृतद्वेषैर्धर्मस्याधर्मलक्षणै: ॥ २२ ॥ यशस्विनो महाशीला: स्वाध्यायाध्ययने रता: । आढ्या: कुटुम्बिनो हृष्टा वर्णा: क्षत्रद्विजोत्तरा: ॥ २३ ॥ कलौ तु धर्मपादानां तुर्यांशोऽधर्महेतुभि: । एधमानै: क्षीयमाणो ह्यन्ते सोऽपि विनङ्‌क्ष्यति ॥ २४ ॥ तस्मिन् लुब्धा दुराचारा निर्दया: शुष्कवैरिण: । दुर्भगा भूरितर्षाश्च शूद्रदासोत्तरा: प्रजा: ॥ २५ ॥ सत्त्वं रजस्तम इति द‍ृश्यन्ते पुरुषे गुणा: । कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥ २६ ॥ प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विद्याज्ज्ञाने तपसि यद् रुचि: ॥ २७ ॥ यदा कर्मसु काम्येषु भक्तिर्यशसि देहिनाम् । तदा त्रेता रजोवृत्तिरिति जानीहि बुद्धिमन् ॥ २८ ॥ यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सर: । कर्मणां चापि काम्यानां द्वापरं तद् रजस्तम: ॥ २९ ॥ यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् । शोकमोहौ भयं दैन्यं स कलिस्तामस: स्मृत: ॥ ३० ॥ तस्मात् क्षुद्रद‍ृशो मर्त्या: क्षुद्रभाग्या महाशना: । कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसती: ॥ ३१ ॥ दस्यूत्कृष्टा जनपदा वेदा: पाषण्डदूषिता: । राजानश्च प्रजाभक्षा: शिश्न‍ोदरपरा द्विजा: ॥ ३२ ॥ अव्रता बटवोऽशौचा भिक्षवश्च कुटुम्बिन: । तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपा: ॥ ३३ ॥ ह्रस्वकाया महाहारा भूर्यपत्या गतह्रिय: । शश्वत्कटुकभाषिण्यश्चौर्यमायोरुसाहसा: ॥ ३४ ॥ पणयिष्यन्ति वै क्षुद्रा: किराटा: कूटकारिण: । अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ ३५ ॥ पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम् । भृत्यं विपन्नं पतय: कौलं गाश्चापयस्विनी: ॥ ३६ ॥ पितृभ्रातृसुहृज्ज्ञातीन् हित्वा सौरतसौहृदा: । ननान्‍द‍ृश्यालसंवादा दीना: स्त्रैणा: कलौ नरा: ॥ ३७ ॥ शूद्रा: प्रतिग्रहीष्यन्ति तपोवेषोपजीविन: । धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ॥ ३८ ॥ नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिता: । निरन्ने भूतले राजननावृष्टिभयातुरा: ॥ ३९ ॥ वासोऽन्नपानशयनव्यवायस्न‍ानभूषणै: । हीना: पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजा: ॥ ४० ॥ कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदा: । त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकानपि ॥ ४१ ॥ न रक्षिष्यन्ति मनुजा: स्थविरौ पितरावपि । पुत्रान् भार्यां च कुलजां क्षुद्रा: शिश्न‍ोदरंभरा: ॥ ४२ ॥ कलौ न राजन्जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम् । प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाषण्डविभिन्नचेतस: ॥ ४३ ॥ यन्नामधेयं म्रियमाण आतुर: पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जना: ॥ ४४ ॥ पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसम्भवान् । सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तम: ॥ ४५ ॥ श्रुत: सङ्कीर्तितो ध्यात: पूजितश्चाद‍ृतोऽपि वा । नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥ ४६ ॥ यथा हेम्नि स्थितो वह्निर्दुर्वर्णं हन्ति धातुजम् । एवमात्मगतो विष्णुर्योगिनामशुभाशयम् ॥ ४७ ॥ विद्यातप:प्राणनिरोधमैत्री- तीर्थाभिषेकव्रतदानजप्यै: । नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते ॥ ४८ ॥ तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् । म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् ॥ ४९ ॥ म्रियमाणैरभिध्येयो भगवान् परमेश्वर: । आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रय: ॥ ५० ॥ कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुण: । कीर्तनादेव कृष्णस्य मुक्तसङ्ग: परं व्रजेत् ॥ ५१ ॥ कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखै: । द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ ५२ ॥
1
srimad_12_3
To whom did Indra offer obeisances and praise?
श्रीशुक उवाच एकदा देवयात्रायां गोपाला जातकौतुका: । अनोभिरनडुद्युक्तै: प्रययुस्तेऽम्बिकावनम् ॥ १ ॥ तत्र स्‍नात्वा सरस्वत्यां देवं पशुपतिं विभुम् । आनर्चुरर्हणैर्भक्त्या देवीं च नृपतेऽम्बिकाम् ॥ २ ॥ गावो हिरण्यं वासांसि मधु मध्वन्नमाद‍ृता: । ब्राह्मणेभ्यो ददु: सर्वे देवो न: प्रीयतामिति ॥ ३ ॥ ऊषु: सरस्वतीतीरे जलं प्राश्य यतव्रता: । रजनीं तां महाभागा नन्दसुनन्दकादय: ॥ ४ ॥ कश्चिन्महानहिस्तस्मिन् विपिनेऽतिबुभुक्षित: । यद‍ृच्छयागतो नन्दं शयानमुरगोऽग्रसीत् ॥ ५ ॥ स चुक्रोशाहिना ग्रस्त: कृष्ण कृष्ण महानयम् । सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ॥ ६ ॥ तस्य चाक्रन्दितं श्रुत्वा गोपाला: सहसोत्थिता: । ग्रस्तं च द‍ृष्ट्वा विभ्रान्ता: सर्पं विव्यधुरुल्मुकै: ॥ ७ ॥ अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गम: । तमस्पृशत्पदाभ्येत्य भगवान्सात्वतां पति: ॥ ८ ॥ स वै भगवत: श्रीमत्पादस्पर्शहताशुभ: । भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम् ॥ ९ ॥ तमपृच्छद् धृषीकेश: प्रणतं समवस्थितम् । दीप्यमानेन वपुषा पुरुषं हेममालिनम् ॥ १० ॥ को भवान् परया लक्ष्म्या रोचतेऽद्भ‍ुतदर्शन: । कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवश: ॥ ११ ॥ सर्प उवाच अहं विद्याधर: कश्चित्सुदर्शन इति श्रुत: । श्रिया स्वरूपसम्पत्त्या विमानेनाचरन् दिश: ॥ १२ ॥ ऋषीन् विरूपाङ्गिरस: प्राहसं रूपदर्पित: । तैरिमां प्रापितो योनिं प्रलब्धै: स्वेन पाप्मना ॥ १३ ॥ शापो मेऽनुग्रहायैव कृतस्तै: करुणात्मभि: । यदहं लोकगुरुणा पदा स्पृष्टो हताशुभ: ॥ १४ ॥ तं त्वाहं भवभीतानां प्रपन्नानां भयापहम् । आपृच्छे शापनिर्मुक्त: पादस्पर्शादमीवहन् ॥ १५ ॥ प्रपन्नोऽस्मि महायोगिन् महापुरुष सत्पते । अनुजानीहि मां देव सर्वलोकेश्वरेश्वर ॥ १६ ॥ ब्रह्मदण्डाद्विमुक्तोऽहं सद्यस्तेऽच्युत दर्शनात् । यन्नाम गृह्णन्नखिलान् श्रोतृनात्मानमेव च । सद्य: पुनाति किं भूयस्तस्य स्पृष्ट: पदा हि ते ॥ १७ ॥ इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च । सुदर्शनो दिवं यात: कृच्छ्रान्नन्दश्च मोचित: ॥ १८ ॥ निशाम्य कृष्णस्य तदात्मवैभवं व्रजौकसो विस्मितचेतसस्तत: । समाप्य तस्मिन् नियमं पुनर्व्रजं नृपाययुस्तत् कथयन्त आद‍ृता: ॥ १९ ॥ कदाचिदथ गोविन्दो रामश्चाद्भ‍ुतविक्रम: । विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् ॥ २० ॥ उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदै: । स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजोऽम्बरौ ॥ २१ ॥ निशामुखं मानयन्तावुदितोडुपतारकम् । मल्लिकागन्धमत्तालि जुष्टं कुमुदवायुना ॥ २२ ॥ जगतु: सर्वभूतानां मन:श्रवणमङ्गलम् । तौ कल्पयन्तौ युगत्स्वरमण्डलमूर्च्छितम् ॥ २३ ॥ गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन्नृप । स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं तत: ॥ २४ ॥ एवं विक्रीडतो: स्वैरं गायतो: सम्प्रमत्तवत् । शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् ॥ २५ ॥ तयोर्निरीक्षतो राजंस्तन्नाथं प्रमदाजनम् । क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कित: ॥ २६ ॥ क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम् । यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम् ॥ २७ ॥ मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ । आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् ॥ २८ ॥ स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन् । विषृज्य स्त्रीजनं मूढ: प्राद्रवज्जीवितेच्छया ॥ २९ ॥ तमन्वधावद् गोविन्दो यत्र यत्र स धावति । जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन् स्त्रियो बल: ॥ ३० ॥ अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मन: । जहार मुष्टिनैवाङ्ग सहचूडमणिं विभु: ॥ ३१ ॥ शङ्खचूडं निहत्यैवं मणिमादाय भास्वरम् । अग्रजायाददात्प्रीत्या पश्यन्तीनां च योषिताम् ॥ ३२ ॥
0
srimad_10_27
What were the gopīs doing after Kṛṣṇa disappeared?
श्रीशुक उवाच अन्तर्हिते भगवति सहसैव व्रजाङ्गना: । अतप्यंस्तमचक्षाणा: करिण्य इव यूथपम् ॥ १ ॥ गत्यानुरागस्मितविभ्रमेक्षितै- र्मनोरमालापविहारविभ्रमै: । आक्षिप्तचित्ता: प्रमदा रमापते- स्तास्ता विचेष्टा जगृहुस्तदात्मिका: ॥ २ ॥ गतिस्मितप्रेक्षणभाषणादिषु प्रिया: प्रियस्य प्रतिरूढमूर्तय: । असावहं त्वित्यबलास्तदात्मिका न्यवेदिषु: कृष्णविहारविभ्रमा: ॥ ३ ॥ गायन्त्य उच्चैरमुमेव संहता विचिक्युरुन्मत्तकवद् वनाद् वनम् । पप्रच्छुराकाशवदन्तरं बहि- र्भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ ४ ॥ द‍ृष्टो व: कच्चिदश्वत्थ प्लक्ष न्यग्रोध नो मन: । नन्दसूनुर्गतो हृत्वा प्रेमहासावलोकनै: ॥ ५ ॥ कच्चित् कुरबकाशोकनागपुन्नागचम्पका: । रामानुजो मानिनीनामितो दर्पहरस्मित: ॥ ६ ॥ कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये । सह त्वालिकुलैर्बिभ्रद् दृष्टस्तेऽतिप्रियोऽच्युत: ॥ ७ ॥ मालत्यदर्शि व: कच्चिन्मल्लिके जाति यूथिके । प्रीतिं वो जनयन् यात: करस्पर्शेन माधव: ॥ ८ ॥ चूतप्रियालपनसासनकोविदार- जम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपा: । येऽन्ये परार्थभवका यमुनोपकूला: शंसन्तु कृष्णपदवीं रहितात्मनां न: ॥ ९ ॥ किं ते कृतं क्षिति तपो बत केशवाङ्‍‍‍‍‍घ्रि- स्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि । अप्यङ्‍‍‍‍‍घ्रिसम्भव उरुक्रमविक्रमाद् वा आहो वराहवपुष: परिरम्भणेन ॥ १० ॥ अप्येणपत्‍न्युपगत: प्रिययेह गात्रै- स्तन्वन् द‍ृशां सखि सुनिर्वृतिमच्युतो व: । कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जिताया: कुन्दस्रज: कुलपतेरिह वाति गन्ध: ॥ ११ ॥ बाहुं प्रियांस उपधाय गृहीतपद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धै: । अन्वीयमान इह वस्तरव: प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकै: ॥ १२ ॥ पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पते: । नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ॥ १३ ॥ इत्युन्मत्तवचोगोप्य: कृष्णान्वेषणकातरा: । लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिका: ॥ १४ ॥ कस्याचित् पूतनायन्त्या: कृष्णायन्त्यपिबत् स्तनम् । तोकयित्वा रुदत्यन्या पदाहन् शकटायतीम् ॥ १५ ॥ दैत्यायित्वा जहारान्यामेको कृष्णार्भभावनाम् । रिङ्गयामास काप्यङ्‌‌‌घ्री कर्षन्ती घोषनि:स्वनै: ॥ १६ ॥ कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन । वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् ॥ १७ ॥ आहूय दूरगा यद्वत् कृष्णस्तमनुवर्ततीम् । वेणुं क्‍वणन्तीं क्रीडन्तीमन्या: शंसन्ति साध्विति ॥ १८ ॥ कस्याञ्चित् स्वभुजं न्यस्य चलन्त्याहापरा ननु । कृष्णोऽहं पश्यत गतिं ललितामिति तन्मना: ॥ १९ ॥ मा भैष्ट वातवर्षाभ्यां तत्‍त्राणं विहितं मया । इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम् ॥ २० ॥ आरुह्यैका पदाक्रम्य शिरस्याहापरां नृप । दुष्टाहे गच्छ जातोऽहं खलानां ननु दण्डकृत् ॥ २१ ॥ तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् । चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा ॥ २२ ॥ बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले । बध्नामि भाण्डभेत्तारं हैयङ्गवमुषं त्विति । भीता सुद‍ृक् पिधायास्यं भेजे भीतिविडम्बनम् ॥ २३ ॥ एवं कृष्णं पृच्छमाना गण्दावनलतास्तरून् । व्यचक्षत वनोद्देशे पदानि परमात्मन: ॥ २४ ॥ पदानि व्यक्तमेतानि नन्दसूनोर्महात्मन: । लक्ष्यन्ते हि ध्वजाम्भोजवज्राङ्कुशयवादिभि: ॥ २५ ॥ तैस्तै: पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबला: । वध्वा: पदै: सुपृक्तानि विलोक्यार्ता: समब्रुवन् ॥ २६ ॥ कस्या: पदानि चैतानि याताया नन्दसूनुना । अंसन्यस्तप्रकोष्ठाया: करेणो: करिणा यथा ॥ २७ ॥ अनयाराधितो नूनं भगवान् हरिरीश्वर: । यन्नो विहाय गोविन्द: प्रीतो यामनयद् रह: ॥ २८ ॥ धन्या अहो अमी आल्यो गोविन्दाङ्‌घ्य्रब्जरेणव: । यान् ब्रह्मेशौ रमा देवी दधुर्मूध्‍‌‌र्न्यघनुत्तये ॥ २९ ॥ तस्या अमूनि न: क्षोभं कुर्वन्त्युच्चै: पदानि यत् यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् । न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरै: खिद्यत्सुजाताङ्‍‍‍‍‍घ्रितलामुन्निन्ये प्रेयसीं प्रिय: ॥ ३० ॥ इमान्यधिकमग्नानि पदानि वहतो वधूम् । गोप्य: पश्यत कृष्णस्य भाराक्रान्तस्य कामिन: । अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना ॥ ३१ ॥ अत्र प्रसूनावचय: प्रियार्थे प्रेयसा कृत: । प्रपदाक्रमण एते पश्यतासकले पदे ॥ ३२ ॥ केशप्रसाधनं त्वत्र कामिन्या: कामिना कृतम् । तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् ॥ ३३ ॥ रेमे तया चात्मरत आत्मारामोऽप्यखण्डित: । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ ३४ ॥ इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतस: । यां गोपीमनयत्कृष्णो विहायान्या: स्त्रियो वने ॥ ३५ ॥ सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् । हित्वा गोपी: कामयाना मामसौ भजते प्रिय: ॥ ३६ ॥ ततो गत्वा वनोद्देशं द‍ृप्ता केशवमब्रवीत् । न पारयेऽहं चलितुं नय मां यत्र ते मन: ॥ ३७ ॥ एवमुक्त: प्रियामाह स्कन्ध आरुह्यतामिति । ततश्चान्तर्दधे कृष्ण: सा वधूरन्वतप्यत ॥ ३८ ॥ हा नाथ रमण प्रेष्ठ क्‍वासि क्‍वासि महाभुज । दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ ३९ ॥ श्रीशुक उवाच अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरित: । दद‍ृशु: प्रियविश्लेषान्मोहितां दु:खितां सखीम् ॥ ४० ॥ तया कथितमाकर्ण्य मानप्राप्तिं च माधवात् । अवमानं च दौरात्म्याद् विस्मयं परमं ययु: ॥ ४१ ॥ ततोऽविशन्वनं चन्द्रज्योत्स्‍ना यावद् विभाव्यते । तम: प्रविष्टमालक्ष्य ततो निववृतु: स्त्रिय: ॥ ४२ ॥ तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिका: । तद्गुणानेव गायन्त्यो नात्मगाराणि सस्मरु: ॥ ४३ ॥ पुन: पुलिनमागत्य कालिन्द्या: कृष्णभावना: । समवेता जगु: कृष्णं तदागमनकाङ्‌‌क्षिता: ॥ ४४ ॥
1
srimad_10_30
Who instructed King Sagara to reform various clans, including the Yavanas, Śakas, Haihayas, and Barbaras?
श्रीशुक उवाच अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरि: । यस्य प्रसादजो ब्रह्मा रुद्र: क्रोधसमुद्भ‍व: ॥ १ ॥ त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि । न जात: प्रागभूतोऽद्य देहवत्त्वं न नङ्‌क्ष्यसि ॥ २ ॥ न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् । बीजाङ्कुरवद् देहादेर्व्यतिरिक्तो यथानल: ॥ ३ ॥ स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मन: स्वयम् । यस्मात् पश्यति देहस्य तत आत्मा ह्यजोऽमर: ॥ ४ ॥ घटे भिन्ने घटाकाश आकाश: स्याद् यथा पुरा । एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुन: ॥ ५ ॥ मन: सृजति वै देहान् गुणान् कर्माणि चात्मन: । तन्मन: सृजते माया ततो जीवस्य संसृति: ॥ ६ ॥ स्‍नेहाधिष्ठानवर्त्यग्निसंयोगो यावदीयते । तावद्दीपस्य दीपत्वमेवं देहकृतो भव: । रज:सत्त्वतमोवृत्त्या जायतेऽथ विनश्यति ॥ ७ ॥ न तत्रात्मा स्वयंज्योतिर्यो व्यक्ताव्यक्तयो: पर: । आकाश इव चाधारो ध्रुवोऽनन्तोपमस्तत: ॥ ८ ॥ एवमात्मानमात्मस्थमात्मनैवामृश प्रभो । बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया ॥ ९ ॥ चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षक: । मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम् ॥ १० ॥ अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् । एवं समीक्ष्य चात्मानमात्मन्याधाय निष्कले ॥ ११ ॥ दशन्तं तक्षकं पादे लेलिहानं विषाननै: । न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मन: ॥ १२ ॥ एतत्ते कथितं तात यदात्मा पृष्टवान् नृप । हरेर्विश्वात्मनश्चेष्टां किं भूय: श्रोतुमिच्छसि ॥ १३ ॥
0
srimad_9_8
How did goddess Kālī respond when the dacoits attempted to sacrifice Bharata Mahārāja?
श्रीशुक उवाच तत्र भगवत: साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणान्त:प्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला साक्षाद्भ‍गवत्पदीत्यनुपलक्षितवचोऽभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहु: ॥ १ ॥ यत्र ह वाव वीरव्रत औत्तानपादि: परमभागवतोऽस्मत्कुलदेवताचरणारविन्दोदकमिति यामनुसवनमुत्कृष्यमाणभगवद्भ‍‌क्‍तियोगेन द‍ृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्‌मलविगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलककुलकोऽधुनापि परमादरेण शिरसा बिभर्ति ॥ २ ॥ तत: सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपसआत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमानमद्यापि जटाजूटैरुद्वहन्ति ॥ ३ ॥ ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेनावतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने निपतति ॥ ४ ॥ तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति सीतालकनन्दा चक्षुर्भद्रेति ॥ ५ ॥ सीता तु ब्रह्मसदनात्केसराचलादिगिरिशिखरेभ्योऽधोऽध: प्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति ॥ ६ ॥ एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा केतुमालमभि चक्षु: प्रतीच्यां दिशि सरित्पतिं प्रविशति ॥ ७ ॥ भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद्‌गिरिशिखरमतिहाय श‍ृङ्गवत: श‍ृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधिमभिप्रविशति ॥ ८ ॥ तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्ब‍हूनि गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्यतिरभसतररंहसा लुठयन्ती भारतमभिवर्षं दक्षिणस्यां दिशि जलधिमभिप्रविशति यस्यां स्‍नानार्थं चागच्छत: पुंस: पदे पदेऽश्वमेधराजसूयादीनां फलं न दुर्लभमिति ॥ ९ ॥ अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो मेर्वादिगिरिदुहितर: शतश: ॥ १० ॥ तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ ११ ॥ एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां वज्रसंहननबलवयोमोदप्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्षधृतैकगर्भ कलत्राणां तत्र तु त्रेतायुगसम: कालो वर्तते ॥ १२ ॥ यत्र ह देवपतय: स्वै: स्वैर्गणनायकैर्विहितमहार्हणा: सर्वर्तुकुसुमस्तबकफलकिसलयश्रियाऽऽनम्यमानविटपलता विटपिभिरुपशुम्भमानरुचिरकाननाश्रमायतनवर्षगिरिद्रोणीषु तथा चामलजलाशयेषु विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्कुटकारण्डवसारसचक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु जलक्रीडादिभिर्विचित्रविनोदै: सुललितसुरसुन्दरीणां कामकलिलविलासहासलीलावलोकाकृष्टमनोद‍ृष्टय: स्वैरं विहरन्ति ॥ १३ ॥ नवस्वपि वर्षेषु भगवान्नारायणो महापुरुष: पुरुषाणां तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि सन्निधीयते ॥ १४ ॥ इलावृते तु भगवान् भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्या: शापनिमित्तज्ञो यत्प्रवेक्ष्यत: स्त्रीभावस्तत्पश्चाद्वक्ष्यामि ॥ १५ ॥ भवानीनाथै: स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मन: सङ्कर्षणसंज्ञामात्मसमाधिरूपेण सन्निधाप्यैतदभिगृणन् भव उप-धावति ॥ १६ ॥ श्रीभगवानुवाच ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ १७ ॥ भजे भजन्यारणपादपङ्कजंभगस्य कृत्‍स्‍नस्य परं परायणम् । भक्तेष्वलं भावितभूतभावनंभवापहं त्वा भवभावमीश्वरम् ॥ १८ ॥ न यस्य मायागुणचित्तवृत्तिभि-र्निरीक्षतो ह्यण्वपि द‍ृष्टिरज्यते । ईशे यथा नोऽजितमन्युरंहसांकस्तं न मन्येत जिगीषुरात्मन: ॥ १९ ॥ असद्‍दृशो य: प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचन: । न नागवध्वोऽर्हण ईशिरे ह्रियायत्पादयो: स्पर्शनधर्षितेन्द्रिया: ॥ २० ॥ यमाहुरस्य स्थितिजन्मसंयमंत्रिभिर्विहीनं यमनन्तमृषय: । न वेद सिद्धार्थमिव क्‍वचित्स्थितंभूमण्डलं मूर्धसहस्रधामसु॒ ॥ २१ ॥ यस्याद्य आसीद् गुणविग्रहो महान्विज्ञानधिष्ण्यो भगवानज: किल । यत्सम्भवोऽहं त्रिवृता स्वतेजसावैकारिकं तामसमैन्द्रियं सृजे ॥ २२ ॥ एते वयं यस्य वशे महात्मन:स्थिता: शकुन्ता इव सूत्रयन्त्रिता: । महानहं वैकृततामसेन्द्रिया:सृजाम सर्वे यदनुग्रहादिदम् ॥ २३ ॥ यन्निर्मितां कर्ह्यपि कर्मपर्वणींमायां जनोऽयं गुणसर्गमोहित: । न वेद निस्तारणयोगमञ्जसातस्मै नमस्ते विलयोदयात्मने ॥ २४ ॥
0
srimad_5_9
What is the result of hearing about the causes of devastation three times?
श्रीशुक उवाच यतिर्ययाति: संयातिरायतिर्वियति: कृति: । षडिमे नहुषस्यासन्निन्द्रियाणीव देहिन: ॥ १ ॥ राज्यं नैच्छद् यति: पित्रा दत्तं तत्परिणामवित् । यत्र प्रविष्ट: पुरुष आत्मानं नावबुध्यते ॥ २ ॥ पितरि भ्रंशिते स्थानादिन्द्राण्या धर्षणाद्द्विजै: । प्रापितेऽजगरत्वं वै ययातिरभवन्नृप: ॥ ३ ॥ चतसृष्वादिशद् दिक्षु भ्रातृन् भ्राता यवीयस: । कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वण: ॥ ४ ॥ श्रीराजोवाच ब्रह्मर्षिर्भगवान् काव्य: क्षत्रबन्धुश्च नाहुष: । राजन्यविप्रयो: कस्माद् विवाह: प्रतिलोमक: ॥ ५ ॥ श्रीशुक उवाच एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका । सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी ॥ ६ ॥ देवयान्या पुरोद्याने पुष्पितद्रुमसङ्कुले । व्यचरत्कलगीतालिनलिनीपुलिनेऽबला ॥ ७ ॥ ता जलाशयमासाद्य कन्या: कमललोचना: । तीरे न्यस्य दुकूलानि विजह्रु: सिञ्चतीर्मिथ: ॥ ८ ॥ वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् । सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिता: स्त्रिय: ॥ ९ ॥ शर्मिष्ठाजानती वासो गुरुपुत्र्या: समव्ययत् । स्वीयं मत्वा प्रकुपिता देवयानीदमब्रवीत् ॥ १० ॥ अहो निरीक्ष्यतामस्या दास्या: कर्म ह्यसाम्प्रतम् । अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ॥ ११ ॥ यैरिदं तपसा सृष्टं मुखं पुंस: परस्य ये । धार्यते यैरिह ज्योति: शिव: पन्था: प्रदर्शित: ॥ १२ ॥ यान् वन्दन्त्युपतिष्ठन्ते लोकनाथा: सुरेश्वरा: । भगवानपि विश्वात्मा पावन: श्रीनिकेतन: ॥ १३ ॥ वयं तत्रापि भृगव: शिष्योऽस्या न: पितासुर: । अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥ १४ ॥ एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीमभाषत । रुषा श्वसन्त्युरङ्गीव धर्षिता दष्टदच्छदा ॥ १५ ॥ आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि । किं न प्रतीक्षसेऽस्माकं गृहान् बलिभुजो यथा ॥ १६ ॥ एवंविधै: सुपरुषै: क्षिप्‍त्वाचार्यसुतां सतीम् । शर्मिष्ठा प्राक्षिपत् कूपे वासश्चादाय मन्युना ॥ १७ ॥ तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् । प्राप्तो यद‍ृच्छया कूपे जलार्थी तां ददर्श ह ॥ १८ ॥ दत्त्वा स्वमुत्तरं वासस्तस्यै राजा विवाससे । गृहीत्वा पाणिना पाणिमुज्जहार दयापर: ॥ १९ ॥ तं वीरमाहौशनसी प्रेमनिर्भरया गिरा । राजंस्त्वया गृहीतो मे पाणि: परपुरञ्जय ॥ २० ॥ हस्तग्राहोऽपरो मा भूद् गृहीतायास्त्वया हि मे । एष ईशकृतो वीर सम्बन्धो नौ न पौरुष: ॥ २१ ॥ यदिदं कूपमग्नाया भवतो दर्शनं मम । न ब्राह्मणो मे भविता हस्तग्राहो महाभुज । कचस्य बार्हस्पत्यस्य शापाद् यमशपं पुरा ॥ २२ ॥ ययातिरनभिप्रेतं दैवोपहृतमात्मन: । मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वच: ॥ २३ ॥ गते राजनि सा धीरे तत्र स्म रुदती पितु: । न्यवेदयत्तत: सर्वमुक्तं शर्मिष्ठया कृतम् ॥ २४ ॥ दुर्मना भगवान् काव्य: पौरोहित्यं विगर्हयन् । स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥ २५ ॥ वृषपर्वा तमाज्ञाय प्रत्यनीकविवक्षितम् । गुरुं प्रसादयन् मूर्ध्ना पादयो: पतित: पथि ॥ २६ ॥ क्षणार्धमन्युर्भगवान् शिष्यं व्याचष्ट भार्गव: । कामोऽस्या: क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे ॥ २७ ॥ तथेत्यवस्थिते प्राह देवयानी मनोगतम् । पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु ॥ २८ ॥ पित्रादत्तादेवयान्यै शर्मिष्ठासानुगातदा । स्वानां तत् सङ्कटं वीक्ष्य तदर्थस्य च गौरवम् । देवयानीं पर्यचरत् स्त्रीसहस्रेण दासवत् ॥ २९ ॥ नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना । तमाह राजञ्छर्मिष्ठामाधास्तल्पे न कर्हिचित् ॥ ३० ॥ विलोक्यौशनसीं राजञ्छर्मिष्ठा सुप्रजां क्‍वचित् । तमेव वव्रे रहसि सख्या: पतिमृतौ सती ॥ ३१ ॥ राजपुत्र्यार्थितोऽपत्ये धर्मं चावेक्ष्य धर्मवित् । स्मरञ्छुक्रवच: काले दिष्टमेवाभ्यपद्यत ॥ ३२ ॥ यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ३३ ॥ गर्भसम्भवमासुर्या भर्तुर्विज्ञाय मानिनी । देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता ॥ ३४ ॥ प्रियामनुगत: कामी वचोभिरुपमन्त्रयन् । न प्रसादयितुं शेके पादसंवाहनादिभि: ॥ ३५ ॥ शुक्रस्तमाह कुपित: स्त्रीकामानृतपूरुष । त्वां जरा विशतां मन्द विरूपकरणी नृणाम् ॥ ३६ ॥ श्रीययातिरुवाच अतृप्तोऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते । व्यत्यस्यतां यथाकामं वयसा योऽभिधास्यति ॥ ३७ ॥ इति लब्धव्यवस्थान: पुत्रं ज्येष्ठमवोचत । यदो तात प्रतीच्छेमां जरां देहि निजं वय: ॥ ३८ ॥ मातामहकृतां वत्स न तृप्तो विषयेष्वहम् । वयसा भवदीयेन रंस्ये कतिपया: समा: ॥ ३९ ॥ श्रीयदुरुवाच नोत्सहे जरसा स्थातुमन्तरा प्राप्तया तव । अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुष: ॥ ४० ॥ तुर्वसुश्चोदित: पित्रा द्रुह्युश्चानुश्च भारत । प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धय: ॥ ४१ ॥ अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् । न त्वमग्रजवद् वत्स मां प्रत्याख्यातुमर्हसि ॥ ४२ ॥ श्रीपूरुरुवाच को नु लोके मनुष्येन्द्र पितुरात्मकृत: पुमान् । प्रतिकर्तुं क्षमो यस्य प्रसादाद् विन्दते परम् ॥ ४३ ॥ उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यम: । अधमोऽश्रद्धया कुर्यादकर्तोच्चरितं पितु: ॥ ४४ ॥ इति प्रमुदित: पूरु: प्रत्यगृह्णाज्जरां पितु: । सोऽपि तद्वयसा कामान् यथावज्जुजुषे नृप ॥ ४५ ॥ सप्तद्वीपपति: सम्यक् पितृवत् पालयन् प्रजा: । यथोपजोषं विषयाञ्जुजुषेऽव्याहतेन्द्रिय: ॥ ४६ ॥ देवयान्यप्यनुदिनं मनोवाग्देहवस्तुभि: । प्रेयस: परमां प्रीतिमुवाह प्रेयसी रह: ॥ ४७ ॥ अयजद् यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणै: । सर्वदेवमयं देवं सर्ववेदमयं हरिम् ॥ ४८ ॥ यस्मिन्निदं विरचितं व्योम्नीव जलदावलि: । नानेव भाति नाभाति स्वप्नमायामनोरथ: ॥ ४९ ॥ तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् । नारायणमणीयांसं निराशीरयजत् प्रभुम् ॥ ५० ॥ एवं वर्षसहस्राणि मन:षष्ठैर्मन:सुखम् । विदधानोऽपि नातृप्यत् सार्वभौम: कदिन्द्रियै: ॥ ५१ ॥
0
srimad_4_8
To whom did King Indra and the other demigods turn for help after their defeat?
श्रीराजोवाच येन येनावतारेण भगवान् हरिरीश्वर: । करोति कर्णरम्याणि मनोज्ञानि च न: प्रभो ॥ १ ॥ यच्छृण्वतोऽपैत्यरतिर्वितृष्णा सत्त्वं च शुद्ध्यत्यचिरेण पुंस: । भक्तिर्हरौ तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे चेत् ॥ २ ॥ अथान्यदपि कृष्णस्य तोकाचरितमद्भ‍ुतम् । मानुषं लोकमासाद्य तज्जातिमनुरुन्धत: ॥ ३ ॥ श्रीशुक उवाच कदाचिदौत्थानिककौतुकाप्लवे जन्मर्क्षयोगे समवेतयोषिताम् । वादित्रगीतद्विजमन्त्रवाचकै- श्चकार सूनोरभिषेचनं सती ॥ ४ ॥ नन्दस्य पत्नी कृतमज्जनादिकं विप्रै: कृतस्वस्त्ययनं सुपूजितै: । अन्नाद्यवास:स्रगभीष्टधेनुभि: सञ्जातनिद्राक्षमशीशयच्छनै: ॥ ५ ॥ औत्थानिकौत्सुक्यमना मनस्विनी समागतान् पूजयती व्रजौकस: । नैवाश‍ृणोद् वै रुदितं सुतस्य सा रुदन् स्तनार्थी चरणावुदक्षिपत् ॥ ६ ॥ अध:शयानस्य शिशोरनोऽल्पक- प्रवालमृद्वङ्‍‍घ्रिहतं व्यवर्तत । विध्वस्तनानारसकुप्यभाजनं व्यत्यस्तचक्राक्षविभिन्नकूबरम् ॥ ७ ॥ द‍ृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय औत्थानिके कर्मणि या: समागता: । नन्दादयश्चाद्भ‍ुतदर्शनाकुला: कथं स्वयं वै शकटं विपर्यगात् ॥ ८ ॥ ऊचुरव्यवसितमतीन् गोपान्गोपीश्च बालका: । रुदतानेन पादेन क्षिप्तमेतन्न संशय: ॥ ९ ॥ न ते श्रद्दधिरे गोपा बालभाषितमित्युत । अप्रमेयं बलं तस्य बालकस्य न ते विदु: ॥ १० ॥ रुदन्तं सुतमादाय यशोदा ग्रहशङ्किता । कृतस्वस्त्ययनं विप्रै: सूक्तै: स्तनमपाययत् ॥ ११ ॥ पूर्ववत् स्थापितं गोपैर्बलिभि: सपरिच्छदम् । विप्रा हुत्वार्चयांचक्रुर्दध्यक्षतकुशाम्बुभि: ॥ १२ ॥ येऽसूयानृतदम्भेर्षाहिंसामानविवर्जिता: । न तेषां सत्यशीलानामाशिषो विफला: कृता: ॥ १३ ॥ इति बालकमादाय सामर्ग्यजुरुपाकृतै: । जलै: पवित्रौषधिभिरभिषिच्य द्विजोत्तमै: ॥ १४ ॥ वाचयित्वा स्वस्त्ययनं नन्दगोप: समाहित: । हुत्वा चाग्निं द्विजातिभ्य: प्रादादन्नं महागुणम् ॥ १५ ॥ गाव: सर्वगुणोपेता वास:स्रग्रुक्‍ममालिनी: । आत्मजाभ्युदयार्थाय प्रादात्ते चान्वयुञ्जत ॥ १६ ॥ विप्रा मन्त्रविदो युक्तास्तैर्या: प्रोक्तास्तथाशिष: । ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम् ॥ १७ ॥ एकदारोहमारूढं लालयन्ती सुतं सती । गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत् ॥ १८ ॥ भूमौ निधाय तं गोपी विस्मिता भारपीडिता । महापुरुषमादध्यौ जगतामास कर्मसु ॥ १९ ॥ दैत्यो नाम्ना तृणावर्त: कंसभृत्य: प्रणोदित: । चक्रवातस्वरूपेण जहारासीनमर्भकम् ॥ २० ॥ गोकुलं सर्वमावृण्वन् मुष्णंश्चक्षूंषि रेणुभि: । ईरयन् सुमहाघोरशब्देन प्रदिशो दिश: ॥ २१ ॥ मुहूर्तमभवद् गोष्ठं रजसा तमसावृतम् । सुतं यशोदा नापश्यत्तस्मिन् न्यस्तवती यत: ॥ २२ ॥ नापश्यत्कश्चनात्मानं परं चापि विमोहित: । तृणावर्तनिसृष्टाभि: शर्कराभिरुपद्रुत: ॥ २३ ॥ इति खरपवनचक्रपांशुवर्षे सुतपदवीमबलाविलक्ष्य माता । अतिकरुणमनुस्मरन्त्यशोचद् भुवि पतिता मृतवत्सका यथा गौ: ॥ २४ ॥ रुदितमनुनिशम्य तत्र गोप्यो भृशमनुतप्तधियोऽश्रुपूर्णमुख्य: । रुरुदुरनुपलभ्य नन्दसूनुं पवन उपारतपांशुवर्षवेगे ॥ २५ ॥ तृणावर्त: शान्तरयो वात्यारूपधरो हरन् । कृष्णं नभोगतो गन्तुं नाशक्नोद् भूरिभारभृत् ॥ २६ ॥ तमश्मानं मन्यमान आत्मनो गुरुमत्तया । गले गृहीत उत्स्रष्टुं नाशक्नोदद्भ‍ुतार्भकम् ॥ २७ ॥ गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचन: । अव्यक्तरावो न्यपतत्सहबालो व्यसुर्व्रजे ॥ २८ ॥ तमन्तरिक्षात् पतितं शिलायां विशीर्णसर्वावयवं करालम् । पुरं यथा रुद्रशरेण विद्धं स्त्रियो रुदत्यो दद‍ृशु: समेता: ॥ २९ ॥ प्रादाय मात्रे प्रतिहृत्य विस्मिता: कृष्णं च तस्योरसि लम्बमानम् । तं स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात् प्रमुक्तम् । गोप्यश्च गोपा: किल नन्दमुख्या लब्ध्वा पुन: प्रापुरतीव मोदम् ॥ ३० ॥ अहो बतात्यद्भ‍ुतमेष रक्षसा बालो निवृत्तिं गमितोऽभ्यगात् पुन: । हिंस्र: स्वपापेन विहिंसित: खल: साधु: समत्वेन भयाद् विमुच्यते ॥ ३१ ॥ किं नस्तपश्चीर्णमधोक्षजार्चनं पूर्तेष्टदत्तमुत भूतसौहृदम् । यत्सम्परेत: पुनरेव बालको दिष्टय‍ा स्वबन्धून् प्रणयन्नुपस्थित: ॥ ३२ ॥ द‍ृष्ट्वाद्भ‍ुतानि बहुशो नन्दगोपो बृहद्वने । वसुदेववचो भूयो मानयामास विस्मित: ॥ ३३ ॥ एकदार्भकमादाय स्वाङ्कमारोप्य भामिनी । प्रस्‍नुतं पाययामास स्तनं स्‍नेहपरिप्लुता ॥ ३४ ॥ पीतप्रायस्य जननी सुतस्य रुचिरस्मितम् । मुखं लालयती राजञ्जृम्भतो दद‍ृशे इदम् ॥ ३५ ॥ खं रोदसी ज्योतिरनीकमाशा: सूर्येन्दुवह्निश्वसनाम्बुधींश्च । द्वीपान् नगांस्तद्दुहितृर्वनानि भूतानि यानि स्थिरजङ्गमानि? ॥ ३६ ॥ सा वीक्ष्य विश्वं सहसा राजन् सञ्जातवेपथु: । सम्मील्य मृगशावाक्षी नेत्रे आसीत्सुविस्मिता ॥ ३७ ॥
0
srimad_6_7
Whom did Śrī Kṛṣṇa send the boys to beg for food from?
राजोवाच प्रियव्रतो भागवत आत्माराम: कथं मुने । गृहेऽरमत यन्मूल: कर्मबन्ध: पराभव: ॥ १ ॥ न नूनं मुक्तसङ्गानां ताद‍ृशानां द्विजर्षभ । गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २ ॥ महतां खलु विप्रर्षे उत्तमश्लोकपादयो: । छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामति: ॥ ३ ॥ संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु । सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ ४ ॥ श्रीशुक उवाच बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंस दयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ॥ ५ ॥ यर्हि वाव ह राजन् स राजपुत्र: प्रियव्रत: परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगतपरमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाण: अवनितलपरिपालनायाम्नातप्रवरगुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधानसमाधियोगेन समावेशित-सकलकारकक्रियाकलापो नैवाभ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तदधिकरण आत्मनोऽन्यस्माद सतोऽपि पराभवमन्वीक्षमाण: ॥ ६ ॥ अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य परिबृंहणानुध्यानव्यवसित सकलजगदभिप्राय आत्मयोनिरखिलनिगमनिजगणपरिवेष्टित: स्वभवनादवततार ॥ ७ ॥ स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममरपरिवृढैरभिपूज्यमान: पथि पथि च वरूथश: सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प ॥ ८ ॥ तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमान: सहसैवोत्थायार्हणेन सह पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ॥ ९ ॥ भगवानपि भारत तदुपनीतार्हण: सूक्तवाकेनातितरामुदितगुणगणावतारसुजय: प्रियव्रतमादि पुरुषस्तं सदयहासावलोक इति होवाच ॥ १० ॥ श्रीभगवानुवाच निबोध तातेदमृतं ब्रवीमि मासूयितुं देवमर्हस्यप्रमेयम् । वयं भवस्ते तत एष महर्षि- र्वहाम सर्वे विवशा यस्य दिष्टम् ॥ ११ ॥ न तस्य कश्चित्तपसा विद्यया वा न योगवीर्येण मनीषया वा । नैवार्थधर्मै: परत: स्वतो वा कृतं विहन्तुं तनुभृद्विभूयात् ॥ १२ ॥ भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय । सुखाय दु:खाय च देहयोग- मव्यक्तदिष्टं जनताङ्ग धत्ते ॥ १३ ॥ यद्वाचि तन्त्यां गुणकर्मदामभि: सुदुस्तरैर्वत्स वयं सुयोजिता: । सर्वे वहामो बलिमीश्वराय प्रोता नसीव द्विपदे चतुष्पद: ॥ १४ ॥ ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग दु:खं सुखं वा गुणकर्मसङ्गात् । आस्थाय तत्तद्यदयुङ्क्त नाथ- श्चक्षुष्मतान्धा इव नीयमाना: ॥ १५ ॥ मुक्तोऽपि तावद्ब‍िभृयात्स्वदेह- मारब्धमश्नन्नभिमानशून्य: । यथानुभूतं प्रतियातनिद्र: किं त्वन्यदेहाय गुणान्न वृङ्क्ते ॥ १६ ॥ भयं प्रमत्तस्य वनेष्वपि स्याद् यत: स आस्ते सहषट्‌सपत्न: । जितेन्द्रियस्यात्मरतेर्बुधस्य गृहाश्रम: किं नु करोत्यवद्यम् ॥ १७ ॥ य: षट् सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् । अत्येति दुर्गाश्रित ऊर्जितारीन् क्षीणेषु कामं विचरेद्विपश्चित् ॥ १८ ॥ त्वं त्वब्जनाभाङ्‌घ्रिसरोजकोश- दुर्गाश्रितो निर्जितषट्‌सपत्न: । भुङ्‌क्ष्वेह भोगान् पुरुषातिदिष्टान् विमुक्तसङ्ग: प्रकृतिं भजस्व ॥ १९ ॥ श्रीशुक उवाच इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनतशिरोधरो बाढमिति सबहुमानमुवाह ॥ २० ॥ भगवानपि मनुना यथावदुपकल्पितापचिति: प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्‍मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् ॥ २१ ॥ मनुरपि परेणैवं प्रतिसन्धितमनोरथ: सुरर्षिवरानुमतेनात्मजमखिलधरामण्डलस्थितिगुप्तय आस्थाप्य स्वयमतिविषमविषयविषजलाशयाशाया उपरराम ॥ २२ ॥ इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशितकर्माधिकारोऽखिलजगद्ब‍न्धध्वंसनपरानुभावस्य भगवत आदिपुरुषस्याङ्‌घ्रियुगलानवरतध्यानानुभावेन परिरन्धितकषायाशयोऽवदातोऽपि मानवर्धनो महतां महीतलमनुशशास ॥ २३ ॥ अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम ॥ २४ ॥ आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामान: ॥ २५ ॥ एतेषां कविर्महावीर: सवन इति त्रय आसन्नूर्ध्वरेतसस्त आत्मविद्यायामर्भभावादारभ्य कृतपरिचया: पारमहंस्यमेवाश्रममभजन् ॥ २६ ॥ तस्मिन्नु ह वा उपशमशीला: परमर्षय: सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगानुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूतानामात्मभूते प्रत्यगात्मन्येवा- त्मनस्तादात्म्यमविशेषेण समीयु: ॥ २७ ॥ अन्यस्यामपि जायायां त्रय: पुत्रा आसन्नुत्तमस्तामसो रैवत इति मन्वन्तराधिपतय: ॥ २८ ॥ एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादश परिवत्सराणामव्याहताखिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनमेधमानप्रमोदप्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्यादिभि: पराभूयमानविवेक इवानवबुध्यमान इव महामना बुभुजे ॥ २९ ॥ यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि भगवदुपासनोपचितातिपुरुषप्रभावस्तदनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्तकृत्वस्तरणिमनुपर्यक्रामद् द्वितीय इव पतङ्ग: ॥ ३० ॥ ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्त सिन्धव आसन् यत एव कृता: सप्त भुवो द्वीपा: ॥ ३१ ॥ जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो यथासंख्यं द्विगुणमानेन बहि: समन्तत उपक्‍ल‍ृप्ता: ॥ ३२ ॥ क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदा: सप्त जलधय: सप्त द्वीपपरिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येन यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित उपकल्पितास्तेषु जम्ब्वादिषु बर्हिष्मतीपतिरनुव्रतानात्मजानाग्नीध्रेध्मजिह्वयज्ञबाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान् यथा संख्येनैकैकस्मिन्नेकमेवाधिपतिं विदधे ॥ ३३ ॥ दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासीद् देवयानी नाम काव्यसुता ॥ ३४ ॥ नैवंविध: पुरुषकार उरुक्रमस्यपुंसां तदङ्‌घ्रिरजसा जितषड्‌गुणानाम् । चित्रं विदूरविगत: सकृदाददीतयन्नामधेयमधुना स जहाति बन्धम् ॥ ३५ ॥ स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतमिवात्मानं मन्यमान आत्मनिर्वेद इदमाह ॥ ३६ ॥ अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्यारचितविषमविषयान्धकूपे तदलमलममुष्या वनिताया विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार ॥ ३७ ॥ परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्य: पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव सह महाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार ॥ ३८ ॥ तस्य ह वा एते श्लोका:— प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् । यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्त वारिधीन् ॥ ३९ ॥ भूसंस्थानं कृतं येन सरिद्ग‍िरिवनादिभि: । सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागश: ॥ ४० ॥ भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् । यश्चक्रे निरयौपम्यं पुरुषानुजनप्रिय: ॥ ४१ ॥
0
srimad_10_23
Who enthroned Lord Rāmacandra as King?
श्रीशुक उवाच खट्‍वाङ्गाद् दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवा: । अजस्ततो महाराजस्तस्माद् दशरथोऽभवत् ॥ १ ॥ तस्यापि भगवानेष साक्षाद् ब्रह्ममयो हरि: । अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थित: सुरै: । रामलक्ष्मणभरतशत्रुघ्ना इति संज्ञया ॥ २ ॥ तस्यानुचरितं राजन्नृषिभिस्तत्त्वदर्शिभि: । श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहु: ॥ ३ ॥ गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियाया: पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् । वैरूप्याच्छूर्पणख्या: प्रियविरहरुषारोपितभ्रूविजृम्भ- त्रस्ताब्धिर्बद्धसेतु: खलदवदहन: कोसलेन्द्रोऽवतान्न: ॥ ४ ॥ विश्वामित्राध्वरे येन मारीचाद्या निशाचरा: । पश्यतो लक्ष्मणस्यैव हता नैर्ऋतपुङ्गवा: ॥ ५ ॥ यो लोकवीरसमितौ धनुरैशमुग्रं सीतास्वयंवरगृहे त्रिशतोपनीतम् । आदाय बालगजलील इवेक्षुयष्टिं सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥ जित्वानुरूपगुणशीलवयोऽङ्गरूपां सीताभिधां श्रियमुरस्यभिलब्धमानाम् । मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥ ७ ॥ य: सत्यपाशपरिवीतपितुर्निदेशं स्त्रैणस्य चापि शिरसा जगृहे सभार्य: । राज्यं श्रियं प्रणयिन: सुहृदो निवासं त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्ग: ॥ ८ ॥ रक्ष:स्वसुर्व्यकृत रूपमशुद्धबुद्धे- स्तस्या: खरत्रिशिरदूषणमुख्यबन्धून् । जघ्ने चतुर्दशसहस्रमपारणीय- कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९ ॥ सीताकथाश्रवणदीपितहृच्छयेन सृष्टं विलोक्य नृपते दशकन्धरेण । जघ्नेऽद्भ‍ुतैणवपुषाश्रमतोऽपकृष्टो मारीचमाशु विशिखेन यथा कमुग्र: ॥ १० ॥ रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं वैदेहराजदुहितर्यपयापितायाम् । भ्रात्रा वने कृपणवत् प्रियया वियुक्त: स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ॥ ११ ॥ दग्ध्वात्मकृत्यहतकृत्यमहन् कबन्धं सख्यं विधाय कपिभिर्दयितागतिं तै: । बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यै- र्वेलामगात् स मनुजोऽजभवार्चिताङ्‌घ्रि: ॥ १२ ॥ यद्रोषविभ्रमविवृत्तकटाक्षपात- सम्भ्रान्तनक्रमकरो भयगीर्णघोष: । सिन्धु: शिरस्यर्हणं परिगृह्य रूपी पादारविन्दमुपगम्य बभाष एतत् ॥ १३ ॥ न त्वां वयं जडधियो नु विदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम् । यत्सत्त्वत: सुरगणा रजस: प्रजेशा मन्योश्च भूतपतय: स भवान् गुणेश: ॥ १४ ॥ कामं प्रयाहि जहि विश्रवसोऽवमेहं त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् । बध्नीहि सेतुमिह ते यशसो वितत्यै गायन्ति दिग्विजयिनो यमुपेत्य भूपा: ॥ १५ ॥ बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटै: सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गै: । सुग्रीवनीलहनुमत्प्रमुखैरनीकै- र्लङ्कां विभीषणद‍ृशाविशदग्रदग्धाम् ॥ १६ ॥ सा वानरेन्द्रबलरुद्धविहारकोष्ठ- श्रीद्वारगोपुरसदोवलभीविटङ्का । निर्भज्यमानधिषणध्वजहेमकुम्भ- श‍ृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ १७ ॥ रक्ष:पतिस्तदवलोक्य निकुम्भकुम्भ- धूम्राक्षदुर्मुखसुरान्तकनरान्तकादीन् । पुत्रं प्रहस्तमतिकायविकम्पनादीन् सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ १८ ॥ तां यातुधानपृतनामसिशूलचाप- प्रासर्ष्टिशक्तिशरतोमरखड्‌गदुर्गाम् । सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद- नीलाङ्गदर्क्षपनसादिभिरन्वितोऽगात् ॥ १९ ॥ तेऽनीकपा रघुपतेरभिपत्य सर्वे द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधै: । जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्या: सीताभिमर्षहतमङ्गलरावणेशान् ॥ २० ॥ रक्ष:पति: स्वबलनष्टिमवेक्ष्य रुष्ट आरुह्य यानकमथाभिससार रामम् । स्व:स्यन्दने द्युमति मातलिनोपनीते विभ्राजमानमहनन्निशितै: क्षुरप्रै: ॥ २१ ॥ रामस्तमाह पुरुषादपुरीष यन्न: कान्तासमक्षमसतापहृता श्ववत् ते । त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य यच्छामि काल इव कर्तुरलङ्‍घ्यवीर्य: ॥ २२ ॥ एवं क्षिपन् धनुषि संधितमुत्ससर्ज बाणं स वज्रमिव तद्‍धृदयं बिभेद । सोऽसृग् वमन् दशमुखैर्न्यपतद् विमाना- द्धाहेति जल्पति जने सुकृतीव रिक्त: ॥ २३ ॥ ततो निष्क्रम्य लङ्काया यातुधान्य: सहस्रश: । मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन् ॥ २४ ॥ स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् । रुरुदु: सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥ २५ ॥ हा हता: स्म वयं नाथ लोकरावण रावण । कं यायाच्छरणं लङ्का त्वद्विहीना परार्दिता ॥ २६ ॥ न वै वेद महाभाग भवान् कामवशं गत: । तेजोऽनुभावं सीताया येन नीतो दशामिमाम् ॥ २७ ॥ कृतैषा विधवा लङ्का वयं च कुलनन्दन । देह: कृतोऽन्नं गृध्राणामात्मा नरकहेतवे ॥ २८ ॥ श्रीशुक उवाच स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदित: । पितृमेधविधानेन यदुक्तं साम्परायिकम् ॥ २९ ॥ ततो ददर्श भगवानशोकवनिकाश्रमे । क्षामां स्वविरहव्याधिं शिंशपामूलमाश्रिताम् ॥ ३० ॥ राम: प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत । आत्मसन्दर्शनाह्लादविकसन्मुखपङ्कजाम् ॥ ३१ ॥ आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युत: । विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम् । लङ्कामायुश्च कल्पान्तं ययौ चीर्णव्रत: पुरीम् ॥ ३२ ॥ अवकीर्यमाण: सुकुसुमैर्लोकपालार्पितै: पथि । उपगीयमानचरित: शतधृत्यादिभिर्मुदा ॥ ३३ ॥ गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् । महाकारुणिकोऽतप्यज्जटिलं स्थण्डिलेशयम् ॥ ३४ ॥ भरत: प्राप्तमाकर्ण्य पौरामात्यपुरोहितै: । पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् ॥ ३५ ॥ नन्दिग्रामात् स्वशिबिराद् गीतवादित्रनि:स्वनै: । ब्रह्मघोषेण च मुहु: पठद्भ‍िर्ब्रह्मवादिभि: ॥ ३६ ॥ स्वर्णकक्षपताकाभिर्हैमैश्चित्रध्वजै रथै: । सदश्वै रुक्‍मसन्नाहैर्भटै: पुरटवर्मभि: ॥ ३७ ॥ श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगै: । पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च । पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षण: ॥ ३८ ॥ पादुके न्यस्य पुरत: प्राञ्जलिर्बाष्पलोचन: । तमाश्लिष्य चिरं दोर्भ्यां स्‍नापयन् नेत्रजैर्जलै: ॥ ३९ ॥ रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमा: । तेभ्य: स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृत: ॥ ४० ॥ धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम् । उत्तरा: कोसला माल्यै: किरन्तो ननृतुर्मुदा ॥ ४१ ॥ पादुके भरतोऽगृह्णाच्चामरव्यजनोत्तमे । विभीषण: ससुग्रीव: श्वेतच्छत्रं मरुत्सुत: ॥ ४२ ॥ धनुर्निषङ्गाञ्छत्रुघ्न: सीता तीर्थकमण्डलुम् । अबिभ्रदङ्गद: खड्‍गं हैमं चर्मर्क्षराण्नृप ॥ ४३ ॥ पुष्पकस्थो नुत: स्त्रीभि: स्तूयमानश्च वन्दिभि: । विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदित: ॥ ४४ ॥ भ्रात्राभिनन्दित: सोऽथ सोत्सवां प्राविशत् पुरीम् । प्रविश्य राजभवनं गुरुपत्नी: स्वमातरम् ॥ ४५ ॥ गुरून् वयस्यावरजान् पूजित: प्रत्यपूजयत् । वैदेही लक्ष्मणश्चैव यथावत् समुपेयतु: ॥ ४६ ॥ पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिता: । आरोप्याङ्केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहु: शुच: ॥ ४७ ॥ जटा निर्मुच्य विधिवत् कुलवृद्धै: समं गुरु: । अभ्यषिञ्चद् यथैवेन्द्रं चतु:सिन्धुजलादिभि: ॥ ४८ ॥ एवं कृतशिर:स्‍नान: सुवासा: स्रग्व्यलङ्‍कृत: । स्वलङ्‍कृतै: सुवासोभिर्भ्रातृभिर्भार्यया बभौ ॥ ४९ ॥ अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादित: । प्रजा: स्वधर्मनिरता वर्णाश्रमगुणान्विता: । जुगोप पितृवद् रामो मेनिरे पितरं च तम् ॥ ५० ॥ त्रेतायां वर्तमानायां काल: कृतसमोऽभवत् । रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥ ५१ ॥ वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धव: । सर्वे कामदुघा आसन् प्रजानां भरतर्षभ ॥ ५२ ॥ नाधिव्याधिजराग्लानिदु:खशोकभयक्लमा: । मृत्युश्चानिच्छतां नासीद् रामे राजन्यधोक्षजे ॥ ५३ ॥ एकपत्नीव्रतधरो राजर्षिचरित: शुचि: । स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत् ॥ ५४ ॥ प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती । भिया ह्रिया च भावज्ञा भर्तु: सीताहरन्मन: ॥ ५५ ॥
1
srimad_9_10
What happened when Bāhuka's wife was about to die with him?
श्रीबादरायणिरुवाच ऐलस्य चोर्वशीगर्भात् षडासन्नात्मजा नृप । आयु: श्रुतायु: सत्यायू रयोऽथ विजयो जय: ॥ १ ॥ श्रुतायोर्वसुमान् पुत्र: सत्यायोश्च श्रुतञ्जय: । रयस्य सुत एकश्च जयस्य तनयोऽमित: ॥ २ ॥ भीमस्तु विजयस्याथ काञ्चनो होत्रकस्तत: । तस्य जह्नु: सुतो गङ्गां गण्डूषीकृत्य योऽपिबत् ॥ ३ ॥ जह्नोस्तु पुरुस्तस्याथ बलाकश्चात्मजोऽजक: । तत: कुश: कुशस्यापि कुशाम्बुस्तनयो वसु: । कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुज: ॥ ४ ॥ तस्य सत्यवतीं कन्यामृचीकोऽयाचत द्विज: । वरं विसद‍ृशं मत्वा गाधिर्भार्गवमब्रवीत् ॥ ५ ॥ एकत: श्यामकर्णानां हयानां चन्द्रवर्चसाम् । सहस्रं दीयतां शुल्कं कन्याया: कुशिका वयम् ॥ ६ ॥ इत्युक्तस्तन्मतं ज्ञात्वा गत: स वरुणान्तिकम् । आनीय दत्त्वा तानश्वानुपयेमे वराननाम् ॥ ७ ॥ स ऋषि: प्रार्थित: पत्‍न्या श्वश्र्वा चापत्यकाम्यया । श्रपयित्वोभयैर्मन्त्रैश्चरुं स्‍नातुं गतो मुनि: ॥ ८ ॥ तावत् सत्यवती मात्रा स्वचरुं याचिता सती । श्रेष्ठं मत्वा तयायच्छन्मात्रे मातुरदत् स्वयम् ॥ ९ ॥ तद् विदित्वा मुनि: प्राह पत्नीं कष्टमकारषी: । घोरो दण्डधर: पुत्रो भ्राता ते ब्रह्मवित्तम: ॥ १० ॥ प्रसादित: सत्यवत्या मैवं भूरिति भार्गव: । अथ तर्हि भवेत् पौत्रो जमदग्निस्ततोऽभवत् ॥ ११ ॥ सा चाभूत् सुमहत्पुण्या कौशिकी लोकपावनी । रेणो: सुतां रेणुकां वै जमदग्निरुवाह याम् ॥ १२ ॥ तस्यां वै भार्गवऋषे: सुता वसुमदादय: । यवीयाञ्जज्ञ एतेषां राम इत्यभिविश्रुत: ॥ १३ ॥ यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् । त्रि:सप्तकृत्वो य इमां चक्रे नि:क्षत्रियां महीम् ॥ १४ ॥ द‍ृप्तं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् । रजस्तमोवृतमहन् फल्गुन्यपि कृतेꣷहसि ॥ १५ ॥ श्रीराजोवाच किं तदंहो भगवतो राजन्यैरजितात्मभि: । कृतं येन कुलं नष्टं क्षत्रियाणामभीक्ष्णश: ॥ १६ ॥ श्रीबादरायणिरुवाच हैहयानामधिपतिरर्जुन: क्षत्रियर्षभ: । दत्तं नारायणांशांशमाराध्य परिकर्मभि: ॥ १७ ॥ बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु । अव्याहतेन्द्रियौज:श्रीतेजोवीर्ययशोबलम् ॥ १८ ॥ योगेश्वरत्वमैश्वर्यं गुणा यत्राणिमादय: । चचाराव्याहतगतिर्लोकेषु पवनो यथा ॥ १९ ॥ स्त्रीरत्नैरावृत: क्रीडन् रेवाम्भसि मदोत्कट: । वैजयन्तीं स्रजं बिभ्रद् रुरोध सरितं भुजै: ॥ २० ॥ विप्लावितं स्वशिबिरं प्रतिस्रोत:सरिज्जलै: । नामृष्यत् तस्य तद् वीर्यं वीरमानी दशानन: ॥ २१ ॥ गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिष: । माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा ॥ २२ ॥ स एकदा तु मृगयां विचरन् विजने वने । यद‍ृच्छयाश्रमपदं जमदग्नेरुपाविशत् ॥ २३ ॥ तस्मै स नरदेवाय मुनिरर्हणमाहरत् । ससैन्यामात्यवाहाय हविष्मत्या तपोधन: ॥ २४ ॥ स वै रत्नं तु तद् दृष्ट्वा आत्मैश्वर्यातिशायनम् । तन्नाद्रियताग्निहोत्र्यां साभिलाष: सहैहय: ॥ २५ ॥ हविर्धानीमृषेर्दर्पान्नरान् हर्तुमचोदयत् । ते च माहिष्मतीं निन्यु: सवत्सां क्रन्दतीं बलात् ॥ २६ ॥ अथ राजनि निर्याते राम आश्रम आगत: । श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहत: ॥ २७ ॥ घोरमादाय परशुं सतूणं वर्म कार्मुकम् । अन्वधावत दुर्मर्षो मृगेन्द्र इव यूथपम् ॥ २८ ॥ तमापतन्तं भृगुवर्यमोजसा धनुर्धरं बाणपरश्वधायुधम् । ऐणेयचर्माम्बरमर्कधामभि- र्युतं जटाभिर्दद‍ृशे पुरीं विशन् ॥ २९ ॥ अचोदयद्धस्तिरथाश्वपत्तिभि- र्गदासिबाणर्ष्टिशतघ्निशक्तिभि: । अक्षौहिणी: सप्तदशातिभीषणा- स्ता राम एको भगवानसूदयत् ॥ ३० ॥ यतो यतोऽसौ प्रहरत्परश्वधो मनोऽनिलौजा: परचक्रसूदन: । ततस्ततश्छिन्नभुजोरुकन्धरा निपेतुरुर्व्यां हतसूतवाहना: ॥ ३१ ॥ द‍ृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे रणाजिरे रामकुठारसायकै: । विवृक्णवर्मध्वजचापविग्रहं निपातितं हैहय आपतद् रुषा ॥ ३२ ॥ अथार्जुन: पञ्चशतेषु बाहुभि- र्धनु:षु बाणान् युगपत् स सन्दधे । रामाय रामोऽस्त्रभृतां समग्रणी- स्तान्येकधन्वेषुभिराच्छिनत् समम् ॥ ३३ ॥ पुन: स्वहस्तैरचलान् मृधेऽङ्‌घ्रिपा- नुत्क्षिप्य वेगादभिधावतो युधि । भुजान् कुठारेण कठोरनेमिना चिच्छेद राम: प्रसभं त्वहेरिव ॥ ३४ ॥ कृत्तबाहो: शिरस्तस्य गिरे: श‍ृङ्गमिवाहरत् । हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् ॥ ३५ ॥ अग्निहोत्रीमुपावर्त्य सवत्सां परवीरहा । समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् ॥ ३६ ॥ स्वकर्म तत्कृतं राम: पित्रे भ्रातृभ्य एव च । वर्णयामास तच्छ्रुत्वा जमदग्निरभाषत ॥ ३७ ॥ राम राम महाबाहो भवान् पापमकारषीत् । अवधीन्नरदेवं यत्सर्वदेवमयं वृथा ॥ ३८ ॥ वयं हि ब्राह्मणास्तात क्षमयार्हणतां गता: । यया लोकगुरुर्देव: पारमेष्ठ्यमगात् पदम् ॥ ३९ ॥ क्षमया रोचते लक्ष्मीर्ब्राह्मी सौरी यथा प्रभा । क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वर: ॥ ४० ॥ राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद् गुरु: । तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतन: ॥ ४१ ॥
0
srimad_9_8
Which province did King Bahulāśva rule?
श्रीशुक उवाच प्रलम्बबकचाणूरतृणावर्तमहाशनै: । मुष्टिकारिष्टद्विविदपूतनाकेशीधेनुकै: ॥ १ ॥ अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युत: । यदूनां कदनं चक्रे बली मागधसंश्रय: ॥ २ ॥ ते पीडिता निविविशु: कुरुपञ्चालकेकयान् । शाल्वान् विदर्भान् निषधान् विदेहान् कोशलानपि ॥ ३ ॥ एके तमनुरुन्धाना ज्ञातय: पर्युपासते । हतेषु षट्‌सु बालेषु देवक्या औग्रसेनिना ॥ ४ ॥ सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते । गर्भो बभूव देवक्या हर्षशोकविवर्धन: ॥ ५ ॥ भगवानपि विश्वात्मा विदित्वा कंसजं भयम् । यदूनां निजनाथानां योगमायां समादिशत् ॥ ६ ॥ गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम् । रोहिणी वसुदेवस्य भार्यास्ते नन्दगोकुले । अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि ॥ ७ ॥ देवक्या जठरे गभन शेषाख्यं धाम मामकम् । तत् सन्निकृष्य रोहिण्या उदरे सन्निवेशय ॥ ८ ॥ अथाहमंशभागेन देवक्या: पुत्रतां शुभे । प्राप्स्यामि त्वं यशोदायां नन्दपत्न्‍यां भविष्यसि ॥ ९ ॥ अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम् । धूपोपहारबलिभि: सर्वकामवरप्रदाम् ॥ १० ॥ नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि । दुर्गेति भद्रकालीति विजया वैष्णवीति च ॥ ११ ॥ कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च । माया नारायणीशानी शारदेत्यम्बिकेति च ॥ १२ ॥ गर्भसङ्कर्षणात् तं वै प्राहु: सङ्कर्षणं भुवि । रामेति लोकरमणाद् बलभद्रं बलोच्छ्रयात् ॥ १३ ॥ सन्दिष्टैवं भगवता तथेत्योमिति तद्वच: । प्रतिगृह्य परिक्रम्य गां गता तत् तथाकरोत् ॥ १४ ॥ गर्भे प्रणीते देवक्या रोहिणीं योगनिद्रया । अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशु: ॥ १५ ॥ भगवानपि विश्वात्मा भक्तानामभयङ्कर: । आविवेशांशभागेन मन आनकदुन्दुभे: ॥ १६ ॥ स बिभ्रत् पौरुषं धाम भ्राजमानो यथा रवि: । दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह ॥ १७ ॥ ततो जगन्मङ्गलमच्युतांशंसमाहितं शूरसुतेन देवी । दधार सर्वात्मकमात्मभूतंकाष्ठा यथानन्दकरं मनस्त: ॥ १८ ॥ सा देवकी सर्वजगन्निवास-निवासभूता नितरां न रेजे । भोजेन्द्रगेहेऽग्निशिखेव रुद्धासरस्वती ज्ञानखले यथा सती ॥ १९ ॥ तां वीक्ष्य कंस: प्रभयाजितान्तरांविरोचयन्तीं भवनं शुचिस्मिताम् । आहैष मे प्राणहरो हरिर्गुहांध्रुवं श्रितो यन्न पुरेयमीद‍ृशी ॥ २० ॥ किमद्य तस्मिन् करणीयमाशु मेयदर्थतन्त्रो न विहन्ति विक्रमम् । स्त्रिया: स्वसुर्गुरुमत्या वधोऽयंयश: श्रियं हन्त्यनुकालमायु: ॥ २१ ॥ स एष जीवन् खलु सम्परेतोवर्तेत योऽत्यन्तनृशंसितेन । देहे मृते तं मनुजा: शपन्तिगन्ता तमोऽन्धं तनुमानिनो ध्रुवम् ॥ २२ ॥ इति घोरतमाद् भावात् सन्निवृत्त: स्वयं प्रभु: । आस्ते प्रतीक्षंस्तज्जन्म हरेर्वैरानुबन्धकृत् ॥ २३ ॥ आसीन: संविशंस्तिष्ठन् भुञ्जान: पर्यटन् महीम् । चिन्तयानो हृषीकेशमपश्यत् तन्मयं जगत् ॥ २४ ॥ ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभि: । देवै: सानुचरै: साकं गीर्भिर्वृषणमैडयन् ॥ २५ ॥ सत्यव्रतं सत्यपरं त्रिसत्यंसत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यमृतसत्यनेत्रंसत्यात्मकं त्वां शरणं प्रपन्ना: ॥ २६ ॥ एकायनोऽसौ द्विफलस्त्रिमूल-श्चतूरस: पञ्चविध: षडात्मा । सप्तत्वगष्टविटपो नवाक्षोदशच्छदी द्विखगो ह्यादिवृक्ष: ॥ २७ ॥ त्वमेक एवास्य सत: प्रसूति-स्त्वं सन्निधानं त्वमनुग्रहश्च । त्वन्मायया संवृतचेतसस्त्वांपश्यन्ति नाना न विपश्चितो ये ॥ २८ ॥ बिभर्षि रूपाण्यवबोध आत्माक्षेमाय लोकस्य चराचरस्य । सत्त्वोपपन्नानि सुखावहानिसतामभद्राणि मुहु: खलानाम् ॥ २९ ॥ त्वय्यम्बुजाक्षाखिलसत्त्वधाम्निसमाधिनावेशितचेतसैके । त्वत्पादपोतेन महत्कृतेनकुर्वन्ति गोवत्सपदं भवाब्धिम् ॥ ३० ॥ स्वयं समुत्तीर्य सुदुस्तरं द्युमन् भवार्णवं भीममदभ्रसौहृदा: । भवत्पदाम्भोरुहनावमत्र ते निधाय याता: सदनुग्रहो भवान् ॥ ३१ ॥ येऽन्येऽरविन्दाक्ष विमुक्तमानिन- स्त्वय्यस्तभावादविशुद्धबुद्धय: । आरुह्य कृच्छ्रेण परं पदं तत: पतन्त्यधोऽनाद‍ृतयुष्मदङ्‌घ्रय: ॥ ३२ ॥ तथा न ते माधव तावका: क्‍वचिद् भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदा: । त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो ॥ ३३ ॥ सत्त्वं विशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेयउपायनं वपु: । वेदक्रियायोगतप:समाधिभि- स्तवार्हणं येन जन: समीहते ॥ ३४ ॥ सत्त्वं न चेद्धातरिदं निजं भवेद् विज्ञानमज्ञानभिदापमार्जनम् । गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वा गुण: ॥ ३५ ॥ न नामरूपे गुणजन्मकर्मभि- र्निरूपितव्ये तव तस्य साक्षिण: । मनोवचोभ्यामनुमेयवर्त्मनो देव क्रियायां प्रतियन्त्यथापि हि ॥ ३६ ॥ श‍ृण्वन् गृणन् संस्मरयंश्च चिन्तयन् नामानि रूपाणि च मङ्गलानि ते । क्रियासु यस्त्वच्चरणारविन्दयो- राविष्टचेता न भवाय कल्पते ॥ ३७ ॥ दिष्टय‍ा हरेऽस्या भवत: पदो भुवो भारोऽपनीतस्तव जन्मनेशितु: । दिष्टय‍ाङ्कितां त्वत्पदकै: सुशोभनै- र्द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ ३८ ॥ न तेऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे । भवो निरोध: स्थितिरप्यविद्यया कृता यतस्त्वय्यभयाश्रयात्मनि ॥ ३९ ॥ मत्स्याश्वकच्छपनृसिंहवराहहंस- राजन्यविप्रविबुधेषु कृतावतार: । त्वं पासि नस्त्रिभुवनं च यथाधुनेश भारं भुवो हर यदूत्तम वन्दनं ते ॥ ४० ॥ दिष्टय‍ाम्ब ते कुक्षिगत: पर: पुमा- नंशेन साक्षाद् भगवान् भवाय न: । माभूद् भयं भोजपतेर्मुमूर्षो- र्गोप्ता यदूनां भविता तवात्मज: ॥ ४१ ॥ श्रीशुक उवाच इत्यभिष्टूय पुरुषं यद्रूपमनिदं यथा । ब्रह्मेशानौ पुरोधाय देवा: प्रतिययुर्दिवम् ॥ ४२ ॥
0
srimad_10_86
What did Lord Balarama teach King Duryodhana during his visit?
श्रीअक्रूर उवाच नतोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पूरुषमाद्यमव्ययम् । यन्नाभिजातादरविन्दकोषाद् ब्रह्माविरासीद् यत एष लोक: ॥ १ ॥ भूस्तोयमग्नि: पवनं खमादि- र्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूता: ॥ २ ॥ नैते स्वरूपं विदुरात्मनस्ते ह्यजादयोऽनात्मतया गृहीता: । अजोऽनुबद्ध: स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ३ ॥ त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् । साध्यात्मं साधिभूतं च साधिदैवं च साधव: ॥ ४ ॥ त्रय्या च विद्यया केचित्त्वां वै वैतानिका द्विजा: । यजन्ते विततैर्यज्ञैर्नाना रूपामराख्यया ॥ ५ ॥ एके त्वाखिलकर्माणि सन्न्यस्योपशमं गता: । ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥ ६ ॥ अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते । यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ॥ ७ ॥ त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् । बह्वाचार्यविभेदेन भगवन्तम् उपासते ॥ ८ ॥ सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् । येऽप्यन्यदेवताभक्ता यद्यप्यन्यधिय: प्रभो ॥ ९ ॥ यथाद्रिप्रभवा नद्य: पर्जन्यापूरिता: प्रभो । विशन्ति सर्वत: सिन्धुं तद्वत्त्वां गतयोऽन्तत: ॥ १० ॥ सत्त्वं रजस्तम इति भवत: प्रकृतेर्गुणा: । तेषु हि प्राकृता: प्रोता आब्रह्मस्थावरादय: ॥ ११ ॥ तुभ्यं नमस्ते त्वविषक्तद‍ृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्यया कृत: प्रवर्तते देवनृतिर्यगात्मसु ॥ १२ ॥ अग्निर्मुखं तेऽवनिरङ्‍‍‍‍‍घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिश: श्रुति: । द्यौ: कं सुरेन्द्रास्तव बाहवोऽर्णवा: कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १३ ॥ रोमाणि वृक्षौषधय: शिरोरुहा मेघा: परस्यास्थिनखानि तेऽद्रय: । निमेषणं रात्र्यहनी प्रजापति- र्मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥ १४ ॥ त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोका: सपाला बहुजीवसङ्कुला: । यथा जले सञ्जिहते जलौकसो- ऽप्युदुम्बरे वा मशका मनोमये ॥ १५ ॥ यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि । तैरामृष्टशुचो लोका मुदा गायन्ति ते यश: ॥ १६ ॥ नम: कारणमत्स्याय प्रलयाब्धिचराय च । हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १७ ॥ अकूपाराय बृहते नमो मन्दरधारिणे । क्षित्युद्धारविहाराय नम: शूकरमूर्तये ॥ १८ ॥ नमस्तेऽद्भ‍ुतसिंहाय साधुलोकभयापह । वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ १९ ॥ नमो भृगुणां पतये द‍ृप्तक्षत्रवनच्छिदे । नमस्ते रघुवर्याय रावणान्तकराय च ॥ २० ॥ नमस्ते वासुदेवाय नम: सङ्कर्षणाय च । प्रद्युम्नायनिरुद्धाय सात्वतां पतये नम: ॥ २१ ॥ नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने । म्‍लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ २२ ॥ भगवन् जीवलोकोऽयं मोहितस्तव मायया । अहं ममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ॥ २३ ॥ अहं चात्मात्मजागारदारार्थस्वजनादिषु । भ्रमामि स्वप्नकल्पेषु मूढ: सत्यधिया विभो ॥ २४ ॥ अनित्यानात्मदु:खेषु विपर्ययमतिर्ह्यहम् । द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मन: प्रियम् ॥ २५ ॥ यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भ‍वै: । अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्‌मुख: ॥ २६ ॥ नोत्सहेऽहं कृपणधी: कामकर्महतं मन: । रोद्धुं प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्तत: ॥ २७ ॥ सोऽहं तवाङ्‌घ्र्युपगतोऽस्म्यसतां दुरापं तच्चाप्यहं भवदनुग्रह ईश मन्ये । पुंसो भवेद् यर्हि संसरणापवर्ग- स्त्वय्यब्जनाभ सदुपासनया मति: स्यात् ॥ २८ ॥ नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे । पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ २९ ॥ नमस्ते वासुदेवाय सर्वभूतक्षयाय च । हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ ३० ॥
0
srimad_10_57
What is the significance of the union of these daughters with exalted personalities?
श्रीशुक उवाच तत: प्राचेतसोऽसिक्‍न्यामनुनीत: स्वयम्भुवा । षष्टिं सञ्जनयामास दुहितृ: पितृवत्सला: ॥ १ ॥ दश धर्माय कायादाद्द्विषट्त्रिणव चेन्दवे । भूताङ्गिर:कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापरा: ॥ २ ॥ नामधेयान्यमूषां त्वं सापत्यानां च मे श‍ृणु । यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रय: ॥ ३ ॥ भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती । वसुर्मुहूर्ता सङ्कल्पा धर्मपत्‍न्य: सुताञ्शृणु ॥ ४ ॥ भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप । विद्योत आसील्लम्बायास्ततश्च स्तनयित्नव: ॥ ५ ॥ ककुद: सङ्कटस्तस्य कीकटस्तनयो यत: । भुवो दुर्गाणि यामेय: स्वर्गो नन्दिस्ततोऽभवत् ॥ ६ ॥ विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते । साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुत: ॥ ७ ॥ मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतु: । जयन्तो वासुदेवांश उपेन्द्र इति यं विदु: ॥ ८ ॥ मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे । ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥ ९ ॥ सङ्कल्पायास्तु सङ्कल्प: काम: सङ्कल्पज: स्मृत: । वसवोऽष्टौ वसो: पुत्रास्तेषां नामानि मे श‍ृणु ॥ १० ॥ द्रोण: प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभावसु: । द्रोणस्याभिमते: पत्‍न्या हर्षशोकभयादय: ॥ ११ ॥ प्राणस्योर्जस्वती भार्या सह आयु: पुरोजव: । ध्रुवस्य भार्या धरणिरसूत विविधा: पुर: ॥ १२ ॥ अर्कस्य वासना भार्या पुत्रास्तर्षादय: स्मृता: । अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादय: ॥ १३ ॥ स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्तत: । दोषस्य शर्वरीपुत्र: शिशुमारो हरे: कला ॥ १४ ॥ वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपति: । ततो मनुश्चाक्षुषोऽभूद् विश्वे साध्या मनो: सुता: ॥ १५ ॥ विभावसोरसूतोषा व्युष्टं रोचिषमातपम् । पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥ १६ ॥ सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिश: । रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपि: ॥ १७ ॥ अजैकपादहिर्ब्रध्नो बहुरूपो महानिति । रुद्रस्य पार्षदाश्चान्ये घोरा: प्रेतविनायका: ॥ १८ ॥ प्रजापतेरङ्गिरस: स्वधा पत्नी पितृनथ । अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ १९ ॥ कृशाश्वोऽर्चिषि भार्यायां धूमकेतुमजीजनत् । धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥ २० ॥ तार्क्ष्यस्य विनता कद्रू: पतङ्गी यामिनीति च । पतङ्गय‍सूत पतगान्यामिनी शलभानथ ॥ २१ ॥ सुपर्णासूत गरुडं साक्षाद् यज्ञेशवाहनम् । सूर्यसूतमनूरुं च कद्रूर्नागाननेकश: ॥ २२ ॥ कृत्तिकादीनि नक्षत्राणीन्दो: पत्‍न्यस्तु भारत । दक्षशापात् सोऽनपत्यस्तासु यक्ष्मग्रहार्दित: ॥ २३ ॥ पुन: प्रसाद्य तं सोम: कला लेभे क्षये दिता: । श‍ृणु नामानि लोकानां मातृणां शङ्कराणि च ॥ २४ ॥ अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् । अदितिर्दितिर्दनु: काष्ठा अरिष्टा सुरसा इला ॥ २५ ॥ मुनि: क्रोधवशा ताम्रा सुरभि: सरमा तिमि: । तिमेर्यादोगणा आसन् श्वापदा: सरमासुता: ॥ २६ ॥ सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप । ताम्राया: श्येनगृध्राद्या मुनेरप्सरसां गणा: ॥ २७ ॥ दन्दशूकादय: सर्पा राजन् क्रोधवशात्मजा: । इलाया भूरुहा: सर्वे यातुधानाश्च सौरसा: ॥ २८ ॥ अरिष्टायास्तु गन्धर्वा: काष्ठाया द्विशफेतरा: । सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ् श‍ृणु ॥ २९ ॥ द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसु: । अयोमुख: शङ्कुशिरा: स्वर्भानु: कपिलोऽरुण: ॥ ३० ॥ पुलोमा वृषपर्वा च एकचक्रोऽनुतापन: । धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जय: ॥ ३१ ॥ स्वर्भानो: सुप्रभां कन्यामुवाह नमुचि: किल । वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३२ ॥ वैश्वानरसुता याश्च चतस्रश्चारुदर्शना: । उपदानवी हयशिरा पुलोमा कालका तथा ॥ ३३ ॥ उपदानवीं हिरण्याक्ष: क्रतुर्हयशिरां नृप । पुलोमां कालकां च द्वे वैश्वानरसुते तु क: ॥ ३४ ॥ उपयेमेऽथ भगवान् कश्यपो ब्रह्मचोदित: । पौलोमा: कालकेयाश्च दानवा युद्धशालिन: ॥ ३५ ॥ तयो: षष्टिसहस्राणि यज्ञघ्नांस्ते पितु: पिता । जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्कर: ॥ ३६ ॥ विप्रचित्ति: सिंहिकायां शतं चैकमजीजनत् । राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागता: ॥ ३७ ॥ अथात: श्रूयतां वंशो योऽदितेरनुपूर्वश: । यत्र नारायणो देव: स्वांशेनावातरद्विभु: ॥ ३८ ॥ विवस्वानर्यमा पूषा त्वष्टाथ सविता भग: । धाता विधाता वरुणो मित्र: शत्रु उरुक्रम: ॥ ३९ ॥ विवस्वत: श्राद्धदेवं संज्ञासूयत वै मनुम् । मिथुनं च महाभागा यमं देवं यमीं तथा । सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥ ४० ॥ छाया शनैश्चरं लेभे सावर्णिं च मनुं तत: । कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ ४१ ॥ अर्यम्णो मातृका पत्नी तयोश्चर्षणय: सुता: । यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ ४२ ॥ पूषानपत्य: पिष्टादो भग्नदन्तोऽभवत्पुरा । योऽसौ दक्षाय कुपितं जहास विवृतद्विज: ॥ ४३ ॥ त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका । सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ ४४ ॥ तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि । विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥ ४५ ॥
1
srimad_6_6
What are some of the changes and deteriorations described as the Age of Kali progresses?
श्रीशुक उवाच अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णो: परमं पदमभिवदन्ति यत्र ह महाभागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भि: सबहुमानं दक्षिणत: क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णित: ॥ १ ॥ स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनामनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहित: शश्वदवभासते ॥ २ ॥ यथा मेढीस्तम्भ आक्रमणपशव: संयोजितास्त्रिभिस्त्रिभि: सवनैर्यथास्थानं मण्डलानि चरन्त्येवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ्‍क्रमन्ति नभसि यथा मेघा: श्येनादयो वायुवशा: कर्मसारथय: परिवर्तन्ते एवं ज्योतिर्गणा: प्रकृतिपुरुषसंयोगानुगृहीता: कर्मनिर्मितगतयो भुवि न पतन्ति ॥ ३ ॥ केचनैतज्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥ ४ ॥ यस्य पुच्छाग्रेऽवाक्‌शिरस: कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षय: । तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये । यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवा: समसंख्या भवन्ति । पृष्ठे त्वजवीथी आकाशगङ्गा चोदरत: ॥ ५ ॥ पुनर्वसुपुष्यौ दक्षिणवामयो: श्रोण्योरार्द्राश्लेषे च दक्षिणवामयो: पश्चिमयो: पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासङ्ख्यं श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं च दक्षिणवामयो: कर्णयोर्मघादीन्यष्ट नक्षत्राणि दक्षिणायनानि वामपार्श्ववङ्‌क्रिषु युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्‌क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् ॥ ६ ॥ उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारक: शनैश्चर उपस्थे बृहस्पति: ककुदि वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना स्तनयोरश्विनौ बुध: प्राणापानयो राहुर्गले केतव: सर्वाङ्गेषु रोमसु सर्वे तारागणा: ॥ ७ ॥ एतदु हैव भगवतो विष्णो: सर्वदेवतामयं रूपमहरह: सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषायाभिधीमहीति ॥ ८ ॥ ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । नमस्यत: स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥ ९ ॥
0
srimad_12_2
Which dynasties are known as Yādava, Mādhava, and Vṛṣṇi, and who were their progenitors?
श्रीशुक उवाच अनो: सभानरश्चक्षु: परेष्णुश्च त्रय: सुता: । सभानरात् कालनर: सृञ्जयस्तत्सुतस्तत: ॥ १ ॥ जनमेजयस्तस्य पुत्रो महाशालो महामना: । उशीनरस्तितिक्षुश्च महामनस आत्मजौ ॥ २ ॥ शिबिर्वर: कृमिर्दक्षश्चत्वारोशीनरात्मजा: । वृषादर्भ: सुधीरश्च मद्र: केकय आत्मवान् ॥ ३ ॥ शिबेश्चत्वार एवासंस्तितिक्षोश्च रुषद्रथ: । ततो होमोऽथ सुतपा बलि: सुतपसोऽभवत् ॥ ४ ॥ अङ्गवङ्गकलिङ्गाद्या: सुह्मपुण्ड्रौड्रसंज्ञिता: । जज्ञिरे दीर्घतमसो बले: क्षेत्रे महीक्षित: ॥ ५ ॥ चक्रु: स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते । खलपानोऽङ्गतो जज्ञे तस्माद् दिविरथस्तत: ॥ ६ ॥ सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजा: । रोमपाद इति ख्यातस्तस्मै दशरथ: सखा ॥ ७ ॥ शान्तां स्वकन्यां प्रायच्छद‍ृष्यश‍ृङ्ग उवाह याम् । देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ॥ ८ ॥ नाट्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणै: । स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वते ॥ ९ ॥ प्रजामदाद् दशरथो येन लेभेऽप्रजा: प्रजा: । चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुत: ॥ १० ॥ बृहद्रथो बृहत्कर्मा बृहद्भ‍ानुश्च तत्सुता: । आद्याद् बृहन्मनास्तस्माज्जयद्रथ उदाहृत: ॥ ११ ॥ विजयस्तस्य सम्भूत्यां ततो धृतिरजायत । ततो धृतव्रतस्तस्य सत्कर्माधिरथस्तत: ॥ १२ ॥ योऽसौ गङ्गातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् । कुन्त्यापविद्धं कानीनमनपत्योऽकरोत् सुतम् ॥ १३ ॥ वृषसेन: सुतस्तस्य कर्णस्य जगतीपते । द्रुह्योश्च तनयो बभ्रु: सेतुस्तस्यात्मजस्तत: ॥ १४ ॥ आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृत: । धृतस्य दुर्मदस्तस्मात् प्रचेता: प्राचेतस: शतम् ॥ १५ ॥ म्‍लेच्छाधिपतयोऽभूवन्नुदीचीं दिशमाश्रिता: । तुर्वसोश्च सुतो वह्निर्वह्नेर्भर्गोऽथ भानुमान् ॥ १६ ॥ त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधी: । मरुतस्तत्सुतोऽपुत्र: पुत्रं पौरवमन्वभूत् ॥ १७ ॥ दुष्मन्त: स पुनर्भेजे स्ववंशं राज्यकामुक: । ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ॥ १८ ॥ वर्णयामि महापुण्यं सर्वपापहरं नृणाम् । यदोर्वंशं नर: श्रुत्वा सर्वपापै: प्रमुच्यते ॥ १९ ॥ यत्रावतीर्णो भगवान् परमात्मा नराकृति: । यदो: सहस्रजित्क्रोष्टा नलो रिपुरिति श्रुता: ॥ २० ॥ चत्वार: सूनवस्तत्र शतजित् प्रथमात्मज: । महाहयो रेणुहयो हैहयश्चेति तत्सुता: ॥ २१ ॥ धर्मस्तु हैहयसुतो नेत्र: कुन्ते: पिता तत: । सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनक: ॥ २२ ॥ दुर्मदो भद्रसेनस्य धनक: कृतवीर्यसू: । कृताग्नि: कृतवर्मा च कृतौजा धनकात्मजा: ॥ २३ ॥ अर्जुन: कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् । दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुण: ॥ २४ ॥ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवा: । यज्ञदानतपोयोगै: श्रुतवीर्यदयादिभि: ॥ २५ ॥ पञ्चाशीतिसहस्राणि ह्यव्याहतबल: समा: । अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्‍वसु ॥ २६ ॥ तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे । जयध्वज: शूरसेनो वृषभो मधुरूर्जित: ॥ २७ ॥ जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्वभूत् । क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् ॥ २८ ॥ तेषां ज्येष्ठो वीतिहोत्रो वृष्णि: पुत्रो मधो: स्मृत: । तस्य पुत्रशतं त्वासीद् वृष्णिज्येष्ठं यत: कुलम् ॥ २९ ॥ माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिता: । यदुपुत्रस्य च क्रोष्टो: पुत्रो वृजिनवांस्तत: । स्वाहितोऽतो विषद्गुर्वै तस्य चित्ररथस्तत: ॥ ३० ॥ शशबिन्दुर्महायोगी महाभागो महानभूत् । चतुर्दशमहारत्नश्चक्रवर्त्यपराजित: ॥ ३१ ॥ तस्य पत्नीसहस्राणां दशानां सुमहायशा: । दशलक्षसहस्राणि पुत्राणां तास्वजीजनत् ॥ ३२ ॥ तेषां तु षट्‍प्रधानानां पृथुश्रवस आत्मज: । धर्मो नामोशना तस्य हयमेधशतस्य याट् ॥ ३३ ॥ तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजा: श‍ृणु । पूरुजिद्रुक्‍मरुक्‍मेषुपृथुज्यामघसंज्ञिता: ॥ ३४ ॥ ज्यामघस्त्वप्रजोऽप्यन्यां भार्यां शैब्यापतिर्भयात् । नाविन्दच्छत्रुभवनाद् भोज्यां कन्यामहारषीत् । रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता ॥ ३५ ॥ केयं कुहक मत्स्थानं रथमारोपितेति वै । स्‍नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् ॥ ३६ ॥ अहं बन्ध्यासपत्नी च स्‍नुषा मे युज्यते कथम् । जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते ॥ ३७ ॥ अन्वमोदन्त तद्विश्वेदेवा: पितर एव च । शैब्या गर्भमधात् काले कुमारं सुषुवे शुभम् । स विदर्भ इति प्रोक्त उपयेमे स्‍नुषां सतीम् ॥ ३८ ॥
1
srimad_9_23
What was Aghāsura's relationship to Pūtanā and Bakāsura?
श्रीशुक उवाच क्‍वचिद् वनाशाय मनो दधद्‌व्रजात् प्रात: समुत्थाय वयस्यवत्सपान् । प्रबोधयञ्छृङ्गरवेण चारुणा विनिर्गतो वत्सपुर:सरो हरि: ॥ १ ॥ तेनैव साकं पृथुका: सहस्रश: स्‍निग्धा: सुशिग्वेत्रविषाणवेणव: । स्वान् स्वान् सहस्रोपरिसङ्ख्ययान्वितान् वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा ॥ २ ॥ कृष्णवत्सैरसङ्ख्यातैर्यूथीकृत्य स्ववत्सकान् । चारयन्तोऽर्भलीलाभिर्विजह्रुस्तत्र तत्र ह ॥ ३ ॥ फलप्रबालस्तवकसुमन:पिच्छधातुभि: । काचगुञ्जामणिस्वर्णभूषिता अप्यभूषयन् ॥ ४ ॥ मुष्णन्तोऽन्योन्यशिक्यादीन्ज्ञातानाराच्च चिक्षिपु: । तत्रत्याश्च पुनर्दूराद्धसन्तश्च पुनर्ददु: ॥ ५ ॥ यदि दूरं गत: कृष्णो वनशोभेक्षणाय तम् । अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमिरे ॥ ६ ॥ केचिद्वेणून्वादयन्तो ध्मान्त: श‍ृङ्गाणि केचन । केचिद्भृङ्गै: प्रगायन्त: कूजन्त: कोकिलै: परे ॥ ७ ॥ विच्छायाभि: प्रधावन्तो गच्छन्त: साधु हंसकै: । बकैरुपविशन्तश्च नृत्यन्तश्च कलापिभि: ॥ ८ ॥ विकर्षन्त: कीशबालानारोहन्तश्च तैर्द्रुमान् । विकुर्वन्तश्च तै: साकं प्लवन्तश्च पलाशिषु ॥ ९ ॥ साकं भेकैर्विलङ्घन्त: सरित: स्रवसम्प्लुता: । विहसन्त: प्रतिच्छाया: शपन्तश्च प्रतिस्वनान् ॥ १० ॥ इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन । मायाश्रितानां नरदारकेण साकं विजह्रु: कृतपुण्यपुञ्जा: ॥ ११ ॥ यत्पादपांसुर्बहुजन्मकृच्छ्रतो धृतात्मभिर्योगिभिरप्यलभ्य: । स एव यद् दृग्विषय: स्वयं स्थित: किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ १२ ॥ अथाघनामाभ्यपतन्महासुर- स्तेषां सुखक्रीडनवीक्षणाक्षम: । नित्यं यदन्तर्निजजीवितेप्सुभि: पीतामृतैरप्यमरै: प्रतीक्ष्यते ॥ १३ ॥ द‍ृष्ट्वार्भकान् कृष्णमुखानघासुर: कंसानुशिष्ट: स बकीबकानुज: । अयं तु मे सोदरनाशकृत्तयो- र्द्वयोर्ममैनं सबलं हनिष्ये ॥ १४ ॥ एते यदा मत्सुहृदोस्तिलाप: कृतास्तदा नष्टसमा व्रजौकस: । प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासव: प्राणभृतो हि ये ते ॥ १५ ॥ इति व्यवस्याजगरं बृहद् वपु: स योजनायाममहाद्रिपीवरम् । धृत्वाद्भ‍ुतं व्यात्तगुहाननं तदा पथि व्यशेत ग्रसनाशया खल: ॥ १६ ॥ धराधरोष्ठो जलदोत्तरोष्ठो दर्याननान्तो गिरिश‍ृङ्गदंष्ट्र: । ध्वान्तान्तरास्यो वितताध्वजिह्व: परुषानिलश्वासदवेक्षणोष्ण: ॥ १७ ॥ द‍ृष्ट्वा तं ताद‍ृशं सर्वे मत्वा वृन्दावनश्रियम् । व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया ॥ १८ ॥ अहो मित्राणि गदत सत्त्वकूटं पुर: स्थितम् । अस्मत्सङ्ग्रसनव्यात्तव्यालतुण्डायते न वा ॥ १९ ॥ सत्यमर्ककरारक्तमुत्तराहनुवद् धनम् । अधराहनुवद्रोधस्तत्प्रतिच्छाययारुणम् ॥ २० ॥ प्रतिस्पर्धेते सृक्कभ्यां सव्यासव्ये नगोदरे । तुङ्गश‍ृङ्गालयोऽप्येतास्तद्दंष्ट्राभिश्च पश्यत ॥ २१ ॥ आस्तृतायाममार्गोऽयं रसनां प्रतिगर्जति । एषामन्तर्गतं ध्वान्तमेतदप्यन्तराननम् ॥ २२ ॥ दावोष्णखरवातोऽयं श्वासवद्भ‍ाति पश्यत । तद्दग्धसत्त्वदुर्गन्धोऽप्यन्तरामिषगन्धवत् ॥ २३ ॥ अस्मान् किमत्र ग्रसिता निविष्टा- नयं तथा चेद् बकवद् विनङ्‌क्ष्यति । क्षणादनेनेति बकार्युशन्मुखं वीक्ष्योद्धसन्त: करताडनैर्ययु: ॥ २४ ॥ इत्थं मिथोऽतथ्यमतज्ज्ञभाषितं श्रुत्वा विचिन्त्येत्यमृषा मृषायते । रक्षो विदित्वाखिलभूतहृत्स्थित: स्वानां निरोद्धुं भगवान् मनो दधे ॥ २५ ॥ तावत् प्रविष्टास्त्वसुरोदरान्तरं परं न गीर्णा: शिशव: सवत्सा: । प्रतीक्षमाणेन बकारिवेशनं हतस्वकान्तस्मरणेन रक्षसा ॥ २६ ॥ तान् वीक्ष्य कृष्ण: सकलाभयप्रदो ह्यनन्यनाथान् स्वकरादवच्युतान् । दीनांश्च मृत्योर्जठराग्निघासान् घृणार्दितो दिष्टकृतेन विस्मित: ॥ २७ ॥ कृत्यं किमत्रास्य खलस्य जीवनं न वा अमीषां च सतां विहिंसनम् । द्वयं कथं स्यादिति संविचिन्त्य ज्ञात्वाविशत्तुण्डमशेषद‍ृग्घरि: ॥ २८ ॥ तदा घनच्छदा देवा भयाद्धाहेति चुक्रुशु: । जहृषुर्ये च कंसाद्या: कौणपास्त्वघबान्धवा: ॥ २९ ॥ तच्छ्रुत्वा भगवान्कृष्णस्त्वव्यय: सार्भवत्सकम् । चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले ॥ ३० ॥ ततोऽतिकायस्य निरुद्धमार्गिणो ह्युद्गीर्णद‍ृष्टेर्भ्रमतस्त्वितस्तत: । पूर्णोऽन्तरङ्गे पवनो निरुद्धो मूर्धन् विनिर्भिद्य विनिर्गतो बहि: ॥ ३१ ॥ तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वत्सान् सुहृद: परेतान् । द‍ृष्टय‍ा स्वयोत्थाप्य तदन्वित: पुन- र्वक्त्रान्मुकुन्दो भगवान् विनिर्ययौ ॥ ३२ ॥ पीनाहिभोगोत्थितमद्भ‍ुतं मह- ज्ज्योति: स्वधाम्ना ज्वलयद् दिशो दश । प्रतीक्ष्य खेऽवस्थितमीशनिर्गमं विवेश तस्मिन् मिषतां दिवौकसाम् ॥ ३३ ॥ ततोऽतिहृष्टा: स्वकृतोऽकृतार्हणं पुष्पै: सुगा अप्सरसश्च नर्तनै: । गीतै: सुरा वाद्यधराश्च वाद्यकै: स्तवैश्च विप्रा जयनि:स्वनैर्गणा: ॥ ३४ ॥ तदद्भ‍ुतस्तोत्रसुवाद्यगीतिका- जयादिनैकोत्सवमङ्गलस्वनान् । श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिराद् द‍ृष्ट्वा महीशस्य जगाम विस्मयम् ॥ ३५ ॥ राजन्नाजगरं चर्म शुष्कं वृन्दावनेऽद्भ‍ुतम् । व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ॥ ३६ ॥ एतत् कौमारजं कर्म हरेरात्माहिमोक्षणम् । मृत्यो: पौगण्डके बाला द‍ृष्ट्वोचुर्विस्मिता व्रजे ॥ ३७ ॥ नैतद् विचित्रं मनुजार्भमायिन: परावराणां परमस्य वेधस: । अघोऽपि यत्स्पर्शनधौतपातक: प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥ ३८ ॥ सकृद् यदङ्गप्रतिमान्तराहिता मनोमयी भागवतीं ददौ गतिम् । स एव नित्यात्मसुखानुभूत्यभि- व्युदस्तमायोऽन्तर्गतो हि किं पुन: ॥ ३९ ॥ श्रीसूत उवाच इत्थं द्विजा यादवदेवदत्त: श्रुत्वा स्वरातुश्चरितं विचित्रम् । पप्रच्छ भूयोऽपि तदेव पुण्यं वैयासकिं यन्निगृहीतचेता: ॥ ४० ॥ श्रीराजोवाच ब्रह्मन्कालान्तरकृतं तत्कालीनं कथं भवेत् । यत् कौमारे हरिकृतं जगु: पौगण्डकेऽर्भका: ॥ ४१ ॥ तद् ब्रूहि मे महायोगिन्परं कौतूहलं गुरो । नूनमेतद्धरेरेव माया भवति नान्यथा ॥ ४२ ॥ वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धव: । वयं पिबामो मुहुस्त्वत्त: पुण्यं कृष्णकथामृतम् ॥ ४३ ॥ श्रीसूत उवाच इत्थं स्म पृष्ट: स तु बादरायणि- स्तत्स्मारितानन्तहृताखिलेन्द्रिय: । कृच्छ्रात् पुनर्लब्धबहिर्द‍ृशि: शनै: प्रत्याह तं भागवतोत्तमोत्तम ॥ ४४ ॥
1
srimad_10_12
How many regions is Plakṣadvīpa divided into, and what do its inhabitants worship?
श्रीशुक उवाच मनुर्विवस्वत: पुत्र: श्राद्धदेव इति श्रुत: । सप्तमो वर्तमानो यस्तदपत्यानि मे श‍ृणु ॥ १ ॥ इक्ष्वाकुर्नभगश्चैव धृष्ट: शर्यातिरेव च । नरिष्यन्तोऽथ नाभाग: सप्तमो दिष्ट उच्यते ॥ २ ॥ तरूषश्च पृषध्रश्च दशमो वसुमान्स्मृत: । मनोर्वैवस्वतस्यैते दशपुत्रा: परन्तप ॥ ३ ॥ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणा: । अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दर: ॥ ४ ॥ कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतम: । जमदग्निर्भरद्वाज इति सप्तर्षय: स्मृता: ॥ ५ ॥ अत्रापि भगवज्जन्म कश्यपाददितेरभूत् । आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥ ६ ॥ सङ्‌क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते । भविष्याण्यथ वक्ष्यामि विष्णो: शक्त्यान्वितानि च ॥ ७ ॥ विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे । संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव ॥ ८ ॥ तृतीयां वडवामेके तासां संज्ञासुतास्त्रय: । यमो यमी श्राद्धदेवश्छायायाश्च सुताञ्छृणु ॥ ९ ॥ सावर्णिस्तपती कन्या भार्या संवरणस्य या । शनैश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ ॥ १० ॥ अष्टमेऽन्तर आयाते सावर्णिर्भविता मनु: । निर्मोकविरजस्काद्या: सावर्णितनया नृप ॥ ११ ॥ तत्र देवा: सुतपसो विरजा अमृतप्रभा: । तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ १२ ॥ दत्त्वेमां याचमानाय विष्णवे य: पदत्रयम् । राद्धमिन्द्रपदं हित्वा तत: सिद्धिमवाप्स्यति ॥ १३ ॥ योऽसौ भगवता बद्ध: प्रीतेन सुतले पुन: । निवेशितोऽधिके स्वर्गादधुनास्ते स्वराडिव ॥ १४ ॥ गालवो दीप्तिमान्‌रामो द्रोणपुत्र: कृपस्तथा । ऋष्यश‍ृङ्ग: पितास्माकं भगवान्बादरायण: ॥ १५ ॥ इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगत: । इदानीमासते राजन् स्वे स्व आश्रममण्डले ॥ १६ ॥ देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभु: । स्थानं पुरन्दराद्‌धृत्वा बलये दास्यतीश्वर: ॥ १७ ॥ नवमो दक्षसावर्णिर्मनुर्वरुणसम्भव: । भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप ॥ १८ ॥ पारामरीचिगर्भाद्या देवा इन्द्रोऽद्भ‍ुत: स्मृत: । द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्तत: ॥ १९ ॥ आयुष्मतोऽम्बुधारायामृषभो भगवत्कला । भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भ‍ुत: ॥ २० ॥ दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनु: । तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजा: ॥ २१ ॥ हविष्मान्सुकृत: सत्यो जयो मूर्तिस्तदा द्विजा: । सुवासनविरुद्धाद्या देवा: शम्भु: सुरेश्वर: ॥ २२ ॥ विष्वक्सेनो विषूच्यां तु शम्भो: सख्यं करिष्यति । जात: स्वांशेन भगवान्गृहे विश्वसृजो विभु: ॥ २३ ॥ मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् । अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥ २४ ॥ विहङ्गमा: कामगमा निर्वाणरुचय: सुरा: । इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादय: ॥ २५ ॥ आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृत: । वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥ २६ ॥ भविता रुद्रसावर्णी राजन्द्वादशमो मनु: । देववानुपदेवश्च देवश्रेष्ठादय: सुता: ॥ २७ ॥ ऋतधामा च तत्रेन्द्रो देवाश्च हरितादय: । ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादय: ॥ २८ ॥ स्वधामाख्यो हरेरंश: साधयिष्यति तन्मनो: । अन्तरं सत्यसहस: सुनृताया: सुतो विभु: ॥ २९ ॥ मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् । चित्रसेनविचित्राद्या देवसावर्णिदेहजा: ॥ ३० ॥ देवा: सुकर्मसुत्रामसंज्ञा इन्द्रो दिवस्पति: । निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा ॥ ३१ ॥ देवहोत्रस्य तनय उपहर्ता दिवस्पते: । योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥ ३२ ॥ मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति । उरुगम्भीरबुधाद्या इन्द्रसावर्णिवीर्यजा: ॥ ३३ ॥ पवित्राश्चाक्षुषा देवा: शुचिरिन्द्रो भविष्यति । अग्निर्बाहु: शुचि: शुद्धो मागधाद्यास्तपस्विन: ॥ ३४ ॥ सत्रायणस्य तनयो बृहद्भ‍ानुस्तदा हरि: । वितानायां महाराज क्रियातन्तून्वितायिता ॥ ३५ ॥ राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते । प्रोक्तान्येभिर्मित: कल्पो युगसाहस्रपर्यय: ॥ ३६ ॥
0
srimad_5_20
What are some of the qualities or attributes of Mārkaṇḍeya Ṛṣi that are mentioned in the Srimad Bhagavatam?
श्रीभगवानुवाच न रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥ १ ॥ व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमा: । यथावरुन्धे सत्सङ्ग: सर्वसङ्गापहो हि माम् ॥ २ ॥ सत्सङ्गेन हि दैतेया यातुधाना मृगा: खगा: । गन्धर्वाप्सरसो नागा: सिद्धाश्चारणगुह्यका: ॥ ३ ॥ विद्याधरा मनुष्येषु वैश्या: शूद्रा: स्त्रियोऽन्त्यजा: । रजस्तम:प्रकृतयस्तस्मिंस्तस्मिन् युगे युगे ॥ ४ ॥ बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादय: । वृषपर्वा बलिर्बाणो मयश्चाथ विभीषण: ॥ ५ ॥ सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथ: । व्याध: कुब्जा व्रजे गोप्यो यज्ञपत्न्‍यस्तथापरे ॥ ६ ॥ ते नाधीतश्रुतिगणा नोपासितमहत्तमा: । अव्रतातप्ततपस: मत्सङ्गान्मामुपागता: ॥ ७ ॥ केवलेन हि भावेन गोप्यो गावो नगा मृगा: । येऽन्ये मूढधियो नागा: सिद्धा मामीयुरञ्जसा ॥ ८ ॥ यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरै: । व्याख्यास्वाध्यायसन्न्यासै: प्राप्नुयाद् यत्नवानपि ॥ ९ ॥ रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्यनुरक्तचित्ता: । विगाढभावेन न मे वियोग- तीव्राधयोऽन्यं दद‍ृशु: सुखाय ॥ १० ॥ तास्ता: क्षपा: प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण । क्षणार्धवत्ता: पुनरङ्ग तासां हीना मया कल्पसमा बभूवु: ॥ ११ ॥ ता नाविदन् मय्यनुषङ्गबद्ध- धिय: स्वमात्मानमदस्तथेदम् । यथा समाधौ मुनयोऽब्धितोये नद्य: प्रविष्टा इव नामरूपे ॥ १२ ॥ मत्कामा रमणं जारमस्वरूपविदोऽबला: । ब्रह्म मां परमं प्रापु: सङ्गाच्छतसहस्रश: ॥ १३ ॥ तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च ॥ १४ ॥ मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन मया स्या ह्यकुतोभय: ॥ १५ ॥ श्रीउद्धव उवाच संशय: श‍ृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्मस्थो येन भ्राम्यति मे मन: ॥ १६ ॥ श्रीभगवानुवाच स एष जीवो विवरप्रसूति: प्राणेन घोषेण गुहां प्रविष्ट: । मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठ: ॥ १७ ॥ यथानल: खेऽनिलबन्धुरुष्मा बलेन दारुण्यधिमथ्यमान: । अणु: प्रजातो हविषा समेधते तथैव मे व्यक्तिरियं हि वाणी ॥ १८ ॥ एवं गदि: कर्म गतिर्विसर्गो घ्राणो रसो द‍ृक् स्पर्श: श्रुतिश्च । सङ्कल्पविज्ञानमथाभिमान: सूत्रं रज:सत्त्वतमोविकार: ॥ १९ ॥ अयं हि जीवस्त्रिवृदब्जयोनि- रव्यक्त एको वयसा स आद्य: । विश्लिष्टशक्तिर्बहुधेव भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥ २० ॥ यस्मिन्निदं प्रोतमशेषमोतं पटो यथा तन्तुवितानसंस्थ: । य एष संसारतरु: पुराण: कर्मात्मक: पुष्पफले प्रसूते ॥ २१ ॥ द्वे अस्य बीजे शतमूलस्त्रिनाल: पञ्चस्कन्ध: पञ्चरसप्रसूति: । दशैकशाखो द्विसुपर्णनीड- स्त्रिवल्कलो द्विफलोऽर्कं प्रविष्ट: ॥ २२ ॥ अदन्ति चैकं फलमस्य गृध्रा ग्रामेचरा एकमरण्यवासा: । हंसा य एकं बहुरूपमिज्यै- र्मायामयं वेद स वेद वेदम् ॥ २३ ॥ एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीर: । विवृश्‍च्‍य जीवाशयमप्रमत्त: सम्पद्य चात्मानमथ त्यजास्त्रम् ॥ २४ ॥
0
srimad_12_10
What caused King Purañjana to lose his beauty and intelligence?
नारद उवाच सैनिका भयनाम्नो ये बर्हिष्मन् दिष्टकारिण: । प्रज्वारकालकन्याभ्यां विचेरुरवनीमिमाम् ॥ १ ॥ त एकदा तु रभसा पुरञ्जनपुरीं नृप । रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम् ॥ २ ॥ कालकन्यापि बुभुजे पुरञ्जनपुरं बलात् । ययाभिभूत: पुरुष: सद्यो नि:सारतामियात् ॥ ३ ॥ तयोपभुज्यमानां वै यवना: सर्वतोदिशम् । द्वार्भि: प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ ४ ॥ तस्यां प्रपीड्यमानायामभिमानी पुरञ्जन: । अवापोरुविधांस्तापान् कुटुम्बी ममताकुल: ॥ ५ ॥ कन्योपगूढो नष्टश्री: कृपणो विषयात्मक: । नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् ॥ ६ ॥ विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननाद‍ृतान् । पुत्रान् पौत्रानुगामात्याञ्जायां च गतसौहृदाम् ॥ ७ ॥ आत्मानं कन्यया ग्रस्तं पञ्चालानरिदूषितान् । दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् ॥ ८ ॥ कामानभिलषन्दीनो यातयामांश्च कन्यया । विगतात्मगतिस्‍नेह: पुत्रदारांश्च लालयन् ॥ ९ ॥ गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम् । हातुं प्रचक्रमे राजा तां पुरीमनिकामत: ॥ १० ॥ भयनाम्नोऽग्रजो भ्राता प्रज्वार: प्रत्युपस्थित: । ददाह तां पुरीं कृत्‍स्‍नां भ्रातु: प्रियचिकीर्षया ॥ ११ ॥ तस्यां सन्दह्यमानायां सपौर: सपरिच्छद: । कौटुम्बिक: कुटुम्बिन्या उपातप्यत सान्वय: ॥ १२ ॥ यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया । पुर्यां प्रज्वारसंसृष्ट: पुरपालोऽन्वतप्यत ॥ १३ ॥ न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथु: । गन्तुमैच्छत्ततो वृक्षकोटरादिव सानलात् ॥ १४ ॥ शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुष: । यवनैररिभी राजन्नुपरुद्धो रुरोद ह ॥ १५ ॥ दुहितृ: पुत्रपौत्रांश्च जामिजामातृपार्षदान् । स्वत्वावशिष्टं यत्किञ्चिद् गृहकोशपरिच्छदम् ॥ १६ ॥ अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही । दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ १७ ॥ लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी । वर्तिष्यते कथं त्वेषा बालकाननुशोचती ॥ १८ ॥ न मय्यनाशिते भुङ्क्ते नास्‍नाते स्‍नाति मत्परा । मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग्भयात् ॥ १९ ॥ प्रबोधयति माविज्ञं व्युषिते शोककर्शिता । वर्त्मैतद् गृहमेधीयं वीरसूरपि नेष्यति ॥ २० ॥ कथं नु दारका दीना दारकीर्वापरायणा: । वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥ २१ ॥ एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम् । ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत ॥ २२ ॥ पशुवद्यवनैरेष नीयमान: स्वकं क्षयम् । अन्वद्रवन्ननुपथा: शोचन्तो भृशमातुरा: ॥ २३ ॥ पुरीं विहायोपगत उपरुद्धो भुजङ्गम: । यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता ॥ २४ ॥ विकृष्यमाण: प्रसभं यवनेन बलीयसा । नाविन्दत्तमसाविष्ट: सखायं सुहृदं पुर: ॥ २५ ॥ तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना । कुठारैश्चिच्छिदु: क्रुद्धा: स्मरन्तोऽमीवमस्य तत् ॥ २६ ॥ अनन्तपारे तमसि मग्नो नष्टस्मृति: समा: । शाश्वतीरनुभूयार्तिं प्रमदासङ्गदूषित: ॥ २७ ॥ तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा । अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥ २८ ॥ उपयेमे वीर्यपणां वैदर्भीं मलयध्वज: । युधि निर्जित्य राजन्यान् पाण्ड्य: परपुरञ्जय: ॥ २९ ॥ तस्यां स जनयां चक्र आत्मजामसितेक्षणाम् । यवीयस: सप्त सुतान् सप्त द्रविडभूभृत: ॥ ३० ॥ एकैकस्याभवत्तेषां राजन्नर्बुदमर्बुदम् । भोक्ष्यते यद्वंशधरैर्मही मन्वन्तरं परम् ॥ ३१ ॥ अगस्त्य: प्राग्दुहितरमुपयेमे धृतव्रताम् । यस्यां द‍ृढच्युतो जात इध्मवाहात्मजो मुनि: ॥ ३२ ॥ विभज्य तनयेभ्य: क्ष्मां राजर्षिर्मलयध्वज: । आरिराधयिषु: कृष्णं स जगाम कुलाचलम् ॥ ३३ ॥ हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा । अन्वधावत पाण्ड्येशं ज्योत्‍स्‍नेव रजनीकरम् ॥ ३४ ॥ तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका । तत्पुण्यसलिलैर्नित्यमुभयत्रात्मनो मृजन् ॥ ३५ ॥ कन्दाष्टिभिर्मूलफलै: पुष्पपर्णैस्तृणोदकै: । वर्तमान: शनैर्गात्रकर्शनं तप आस्थित: ॥ ३६ ॥ शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये । सुखदु:खे इति द्वन्द्वान्यजयत्समदर्शन: ॥ ३७ ॥ तपसा विद्यया पक्‍वकषायो नियमैर्यमै: । युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशय: ॥ ३८ ॥ आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिर: । वासुदेवे भगवति नान्यद्वेदोद्वहन् रतिम् ॥ ३९ ॥ स व्यापकतयात्मानं व्यतिरिक्ततयात्मनि । विद्वान् स्वप्न इवामर्शसाक्षिणं विरराम ह ॥ ४० ॥ साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप । विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् ॥ ४१ ॥ परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि । वीक्षमाणो विहायेक्षामस्मादुपरराम ह ॥ ४२ ॥ पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम् । प्रेम्णा पर्यचरद्धित्वा भोगान् सा पतिदेवता ॥ ४३ ॥ चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा । बभावुप पतिं शान्ता शिखा शान्तमिवानलम् ॥ ४४ ॥ अजानती प्रियतमं यदोपरतमङ्गना । सुस्थिरासनमासाद्य यथापूर्वमुपाचरत् ॥ ४५ ॥ यदा नोपलभेताङ्‌घ्रावूष्माणं पत्युरर्चती । आसीत्संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥ ४६ ॥ आत्मानं शोचती दीनमबन्धुं विक्लवाश्रुभि: । स्तनावासिच्य विपिने सुस्वरं प्ररुरोद सा ॥ ४७ ॥ उत्तिष्ठोत्तिष्ठ राजर्षे इमामुदधिमेखलाम् । दस्युभ्य: क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि ॥ ४८ ॥ एवं विलपन्ती बाला विपिनेऽनुगता पतिम् । पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत् ॥ ४९ ॥ चितिं दारुमयीं चित्वा तस्यां पत्यु: कलेवरम् । आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ ५० ॥ तत्र पूर्वतर: कश्चित्सखा ब्राह्मण आत्मवान् । सान्‍त्वयन् वल्गुना साम्ना तामाह रुदतीं प्रभो ॥ ५१ ॥ ब्राह्मण उवाच का त्वं कस्यासि को वायं शयानो यस्य शोचसि । जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ ५२ ॥ अपि स्मरसि चात्मानमविज्ञातसखं सखे । हित्वा मां पदमन्विच्छन् भौमभोगरतो गत: ॥ ५३ ॥ हंसावहं च त्वं चार्य सखायौ मानसायनौ । अभूतामन्तरा वौक: सहस्रपरिवत्सरान् ॥ ५४ ॥ स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम् । विचरन् पदमद्राक्षी: कयाचिन्निर्मितं स्त्रिया ॥ ५५ ॥ पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम् । षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ॥ ५६ ॥ पञ्चेन्द्रियार्था आरामा द्वार: प्राणा नव प्रभो । तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसङ्ग्रह: ॥ ५७ ॥ विपणस्तु क्रियाशक्तिर्भूतप्रकृतिरव्यया । शक्त्यधीश: पुमांस्त्वत्र प्रविष्टो नावबुध्यते ॥ ५८ ॥ तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृति: । तत्सङ्गादीद‍ृशीं प्राप्तो दशां पापीयसीं प्रभो ॥ ५९ ॥ न त्वं विदर्भदुहिता नायं वीर: सुहृत्तव । न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया ॥ ६० ॥ माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम् । मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम् ॥ ६१ ॥ अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भो: । न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि ॥ ६२ ॥ यथा पुरुष आत्मानमेकमादर्शचक्षुषो: । द्विधाभूतमवेक्षेत तथैवान्तरमावयो: ॥ ६३ ॥ एवं स मानसो हंसो हंसेन प्रतिबोधित: । स्वस्थस्तद्वय‍‌भिचारेण नष्टामाप पुन: स्मृतिम् ॥ ६४ ॥ बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम् । यत्परोक्षप्रियो देवो भगवान् विश्वभावन: ॥ ६५ ॥
1
srimad_4_28
What did Hiraṇyakaśipu ask Prahlāda about the presence of God in the palace?
मैत्रेय उवाच निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिता: । तत: सर्वे न्यवर्तन्त त्रिदिवाय दिवौकस: ॥ १ ॥ दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी । पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ॥ २ ॥ उत्पाता बहवस्तत्र निपेतुर्जायमानयो: । दिवि भुव्यन्तरिक्षे च लोकस्योरुभयावहा: ॥ ३ ॥ सहाचला भुवश्चेलुर्दिश: सर्वा: प्रजज्वलु: । सोल्काश्चाशनय: पेतु: केतवश्चार्तिहेतव: ॥ ४ ॥ ववौ वायु: सुदु:स्पर्श: फूत्कारानीरयन्मुहु: । उन्मूलयन्नगपतीन्वात्यानीको रजोध्वज: ॥ ५ ॥ उद्धसत्तडिदम्भोदघटया नष्टभागणे । व्योम्नि प्रविष्टतमसा न स्म व्याद‍ृश्यते पदम् ॥ ६ ॥ चुक्रोश विमना वार्धिरुदूर्मि: क्षुभितोदर: । सोदपानाश्च सरितश्चुक्षुभु: शुष्कपङ्कजा: ॥ ७ ॥ मुहु: परिधयोऽभूवन् सराह्वो: शशिसूर्ययो: । निर्घाता रथनिर्ह्रादा विवरेभ्य: प्रजज्ञिरे ॥ ८ ॥ अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् । सृगालोलूकटङ्कारै: प्रणेदुरशिवं शिवा: ॥ ९ ॥ सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम् । व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्तत: ॥ १० ॥ खराश्च कर्कशै: क्षत्त: खुरैर्घ्नन्तो धरातलम् । खार्काररभसा मत्ता: पर्यधावन् वरूथश: ॥ ११ ॥ रुदन्तो रासभत्रस्ता नीडादुदपतन् खगा: । घोषेऽरण्ये च पशव: शकृन्मूत्रमकुर्वत ॥ १२ ॥ गावोऽत्रसन्नसृग्दोहास्तोयदा: पूयवर्षिण: । व्यरुदन्देवलिङ्गानि द्रुमा: पेतुर्विनानिलम् ॥ १३ ॥ ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिता: । अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम् ॥ १४ ॥ दृष्ट्वान्यांश्च महोत्पातानतत्तत्त्वविद: प्रजा: । ब्रह्मपुत्रानृते भीता मेनिरे विश्‍वसम्प्लवम् ॥ १५ ॥ तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौ । ववृधातेऽश्मसारेण कायेनाद्रिपती इव ॥ १६ ॥ दिविस्पृशौ हेमकिरीटकोटिभि- र्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ । गां कम्पयन्तौ चरणै: पदे पदे कट्या सुकाञ्‍च्यार्कमतीत्य तस्थतु: ॥ १७ ॥ प्रजापतिर्नाम तयोरकार्षीद् य: प्राक् स्वदेहाद्यमयोरजायत । तं वै हिरण्यकशिपुं विदु: प्रजा यं तं हिरण्याक्षमसूत साग्रत: ॥ १८ ॥ चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण च । वशे सपालाँल्लोकांस्त्रीनकुतोमृत्युरुद्धत: ॥ १९ ॥ हिरण्याक्षोऽनुजस्तस्य प्रिय: प्रीतिकृदन्वहम् । गदापाणिर्दिवं यातो युयुत्सुर्मृगयन् रणम् ॥ २० ॥ तं वीक्ष्य दु:सहजवं रणत्काञ्चननूपुरम् । वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम् ॥ २१ ॥ मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम् । भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहय: ॥ २२ ॥ स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट् । सेन्द्रान्देवगणान् क्षीबानपश्यन् व्यनदद् भृशम् ॥ २३ ॥ ततो निवृत्त: क्रीडिष्यन् गम्भीरं भीमनिस्वनम् । विजगाहे महासत्त्वो वार्धिं मत्त इव द्विप: ॥ २४ ॥ तस्मिन् प्रविष्टे वरुणस्य सैनिका यादोगणा: सन्नधिय: ससाध्वसा: । अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं प्रदुद्रुवु: ॥ २५ ॥ स वर्षपूगानुदधौ महाबल- श्चरन्महोर्मीञ्‍छ्वसनेरितान्मुहु: । मौर्व्याभिजघ्ने गदया विभावरी- मासेदिवांस्तात पुरीं प्रचेतस: ॥ २६ ॥ तत्रोपलभ्यासुरलोकपालकं यादोगणानामृषभं प्रचेतसम् । स्मयन् प्रलब्धुं प्रणिपत्य नीचव- ज्जगाद मे देह्यधिराज संयुगम ॥ २७ ॥ त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा वीर्यापहो दुर्मदवीरमानिनाम् । विजित्य लोकेऽखिलदैत्यदानवान् यद्राजसूयेन पुरायजत्प्रभो ॥ २८ ॥ स एवमुत्सिक्तमदेन विद्विषा द‍ृढं प्रलब्धो भगवानपां पति: । रोषं समुत्थं शमयन् स्वया धिया व्यवोचदङ्गोपशमं गता वयम् ॥ २९ ॥ पश्यामि नान्यं पुरुषात्पुरातनाद् य: संयुगे त्वां रणमार्गकोविदम् । आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते भवाद‍ृशा: ॥ ३० ॥ तं वीरमारादभिपद्य विस्मय: शयिष्यसे वीरशये श्वभिर्वृत: । यस्त्वद्विधानामसतां प्रशान्तये रूपाणि धत्ते सदनुग्रहेच्छया ॥ ३१ ॥
0
srimad_7_8
In Ketumāla-varṣa, which form does the Supreme Personality of Godhead (Lord Hṛṣīkeśa) assume, and who serves Him there?
श्रीशुक उवाच अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामति: । उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ॥ १ ॥ गच्छन्पथि महाभागो भगवत्यम्बुजेक्षणे । भक्तिं परामुपगत एवमेतदचिन्तयत् ॥ २ ॥ किं मयाचरितं भद्रं किं तप्तं परमं तप: । किं वाथाप्यर्हते दत्तं यद्‌‌द्रक्ष्याम्यद्य केशवम् ॥ ३ ॥ ममैतद् दुर्लभं मन्य उत्तम:श्लोकदर्शनम् । विषयात्मनो यथा ब्रह्मकीर्तनं शूद्रजन्मन: ॥ ४ ॥ मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम् । ह्रियमाण: कालनद्या क्‍वचित्तरति कश्चन ॥ ५ ॥ ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भव: । यन्नमस्ये भगवतो योगिध्येयाङ्‍‍‍‍‍घ्रिपङ्कजम् ॥ ६ ॥ कंसो बताद्याकृत मेऽत्यनुग्रहं द्रक्ष्येऽङ्‍‍‍‍‍घ्रिपद्मं प्रहितोऽमुना हरे: । कृतावतारस्य दुरत्ययं तम: पूर्वेऽतरन् यन्नखमण्डलत्विषा ॥ ७ ॥ यदर्चितं ब्रह्मभवादिभि: सुरै: श्रिया च देव्या मुनिभि: ससात्वतै: । गोचारणायानुचरैश्चरद्वने यद् गोपिकानां कुचकुङ्कुमाङ्कितम् ॥ ८ ॥ द्रक्ष्यामि नूनं सुकपोलनासिकं स्मितावलोकारुणकञ्जलोचनम् । मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगा: ॥ ९ ॥ अप्यद्य विष्णोर्मनुजत्वमीयुषो भारावताराय भुवो निजेच्छया । लावण्यधाम्नो भवितोपलम्भनं मह्यं न न स्यात् फलमञ्जसा द‍ृश: ॥ १० ॥ य ईक्षिताहंरहितोऽप्यसत्सतो: स्वतेजसापास्ततमोभिदाभ्रम: । स्वमाययात्मन् रचितैस्तदीक्षया प्राणाक्षधीभि: सदनेष्वभीयते ॥ ११ ॥ यस्याखिलामीवहभि: सुमङ्गलै- र्वाचो विमिश्रा गुणकर्मजन्मभि: । प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् यास्तद्विरक्ता: शवशोभना मता: ॥ १२ ॥ स चावतीर्ण: किल सात्वतान्वये स्वसेतुपालामरवर्यशर्मकृत् । यशो वितन्वन् व्रज आस्त ईश्वरो गायन्ति देवा यदशेषमङ्गलम् ॥ १३ ॥ तं त्वद्य नूनं महतां गतिं गुरुं त्रैलोक्यकान्तं द‍ृशिमन्महोत्सवम् । रूपं दधानं श्रिय ईप्सितास्पदं द्रक्ष्ये ममासन्नुषस: सुदर्शना: ॥ १४ ॥ अथावरूढ: सपदीशयो रथात् प्रधानपुंसोश्चरणं स्वलब्धये । धिया धृतं योगिभिरप्यहं ध्रुवं नमस्य आभ्यां च सखीन् वनौकस: ॥ १५ ॥ अप्यङ्‍‍‍‍‍घ्रिमूले पतितस्य मे विभु: शिरस्यधास्यन्निजहस्तपङ्कजम् । दत्ताभयं कालभुजाङ्गरंहसा प्रोद्वेजितानां शरणैषिणां नृणाम् ॥ १६ ॥ समर्हणं यत्र निधाय कौशिक- स्तथा बलिश्चाप जगत्‍त्रयेन्द्रताम् । यद्वा विहारे व्रजयोषितां श्रमं स्पर्शेन सौगन्धिकगन्ध्यपानुदत् ॥ १७ ॥ न मय्युपैष्यत्यरिबुद्धिमच्युत: कंसस्य दूत: प्रहितोऽपि विश्वद‍ृक् । योऽन्तर्बहिश्चेतस एतदीहितं क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा ॥ १८ ॥ अप्यङ्‍‍‍‍‍घ्रिमूलेऽवहितं कृताञ्जलिं मामीक्षिता सस्मितमार्द्रया द‍ृशा । सपद्यपध्वस्तसमस्तकिल्बिषो वोढा मुदं वीतविशङ्क ऊर्जिताम् ॥ १९ ॥ सुहृत्तमं ज्ञातिमनन्यदैवतं दोर्भ्यां बृहद्‌भ्यां परिरप्स्यतेऽथ माम् । आत्मा हि तीर्थीक्रियते तदैव मे बन्धश्च कर्मात्मक उच्छ्वसित्यत: ॥ २० ॥ लब्ध्वाङ्गसङ्गं प्रणतं कृताञ्जलिं मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवा: । तदा वयं जन्मभृतो महीयसा नैवाद‍ृतो यो धिगमुष्य जन्म तत् ॥ २१ ॥ न तस्य कश्चिद् दयित: सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा । तथापि भक्तान् भजते यथा तथा सुरद्रुमो यद्वदुपाश्रितोऽर्थद: ॥ २२ ॥ किं चाग्रजो मावनतं यदूत्तम: स्मयन् परिष्वज्य गृहीतमञ्जलौ । गृहं प्रवेष्याप्तसमस्तसत्कृतं सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु ॥ २३ ॥ श्रीशुक उवाच इति सञ्चिन्तयन्कृष्णं श्वफल्कतनयोऽध्वनि । रथेन गोकुलं प्राप्त: सूर्यश्चास्तगिरिं नृप ॥ २४ ॥ पदानि तस्याखिललोकपाल- किरीटजुष्टामलपादरेणो: । ददर्श गोष्ठे क्षितिकौतुकानि विलक्षितान्यब्जयवाङ्कुशाद्यै: ॥ २५ ॥ तद्दर्शनाह्लादविवृद्धसम्भ्रम: प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षण: । रथादवस्कन्द्य स तेष्वचेष्टत प्रभोरमून्यङ्‍‍‍‍‍घ्रिरजांस्यहो इति ॥ २६ ॥ देहंभृतामियानर्थो हित्वा दम्भं भियं शुचम् । सन्देशाद् यो हरेर्लिङ्गदर्शनश्रवणादिभि: ॥ २७ ॥ ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ । पीतनीलाम्बरधरौ शरदम्बुरुहेक्षणौ ॥ २८ ॥ किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भ‍ुजौ । सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥ २९ ॥ ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्‍‍‍‍‍घ्रिभिर्व्रजम् । शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ ॥ ३० ॥ उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ । पुण्यगन्धानुलिप्ताङ्गौ स्‍नातौ विरजवाससौ ॥ ३१ ॥ प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती । अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३२ ॥ दिशो वितिमिरा राजन्कुर्वाणौ प्रभया स्वया । यथा मारकत: शैलो रौप्यश्च कनकाचितौ ॥ ३३ ॥ रथात्तूर्णमवप्लुत्य सोऽक्रूर: स्‍नेहविह्वल: । पपात चरणोपान्ते दण्डवद् रामकृष्णयो: ॥ ३४ ॥ भगवद् दर्शनाह्लादबाष्पपर्याकुलेक्षण: । पुलकाचिताङ्ग औत्कण्ठ्यात्स्वाख्याने नाशकन्नृप ॥ ३५ ॥ भगवांस्तमभिप्रेत्य रथाङ्गाङ्कितपाणिना । परिरेभेऽभ्युपाकृष्य प्रीत: प्रणतवत्सल: ॥ ३६ ॥ सङ्कर्षणश्च प्रणतमुपगुह्य महामना: । गृहीत्वा पाणिना पाणी अनत्सानुजो गृहम् ॥ ३७ ॥ पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम् । प्रक्षाल्य विधिवत् पादौ मधुपर्कार्हणमाहरत् ॥ ३८ ॥ निवेद्य गां चातिथये संवाह्य श्रान्तमादृत: । अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद् विभु: ॥ ३९ ॥ तस्मै भुक्तवते प्रीत्या राम: परमधर्मवित् । मखवासैर्गन्धमाल्यै: परां प्रीतिं व्यधात्पुन: ॥ ४० ॥ पप्रच्छ सत्कृतं नन्द: कथं स्थ निरनुग्रहे । कंसे जीवति दाशार्ह सौनपाला इवावय: ॥ ४१ ॥ योऽवधीत्स्वस्वसुस्तोकान्क्रोशन्त्या असुतृप्खल: । किं नु स्वित्तत्प्रजानां व: कुशलं विमृशामहे ॥ ४२ ॥ इत्थं सूनृतया वाचा नन्देन सुसभाजित: । अक्रूर: परिपृष्टेन जहावध्वपरिश्रमम् ॥ ४३ ॥
0
srimad_5_18
What were the names of Haryabala's descendants?
श्रीऋषिरुवाच एवं जिहासुर्नृप देहमाजौ मृत्युं वरं विजयान्मन्यमान: । शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं यथा महापुरुषं कैटभोऽप्सु ॥ १ ॥ ततो युगान्ताग्निकठोरजिह्व- माविध्य शूलं तरसासुरेन्द्र: । क्षिप्त्वा महेन्द्राय विनद्य वीरो हतोऽसि पापेति रुषा जगाद ॥ २ ॥ ख आपतत्तद्विचलद्ग्रहोल्कव- न्निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लव: । वज्रेण वज्री शतपर्वणाच्छिनद् भुजं च तस्योरगराजभोगम् ॥ ३ ॥ छिन्नैकबाहु: परिघेण वृत्र: संरब्ध आसाद्य गृहीतवज्रम् । हनौ तताडेन्द्रमथामरेभं वज्रं च हस्तान्न्यपतन्मघोन: ॥ ४ ॥ वृत्रस्य कर्मातिमहाद्भ‍ुतं तत् सुरासुराश्चारणसिद्धसङ्घा: । अपूजयंस्तत् पुरुहूतसङ्कटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ ५ ॥ इन्द्रो न वज्रं जगृहे विलज्जित- श्‍च्युतं स्वहस्तादरिसन्निधौ पुन: । तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकाल: ॥ ६ ॥ युयुत्सतां कुत्रचिदाततायिनां जय: सदैकत्र न वै परात्मनाम् । विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ ७ ॥ लोका: सपाला यस्येमे श्वसन्ति विवशा वशे । द्विजा इव शिचा बद्धा: स काल इह कारणम् ॥ ८ ॥ ओज: सहो बलं प्राणममृतं मृत्युमेव च । तमज्ञाय जनो हेतुमात्मानं मन्यते जडम् ॥ ९ ॥ यथा दारुमयी नारी यथा पत्रमयो मृग: । एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भो: ॥ १० ॥ पुरुष: प्रकृतिर्व्यक्तमात्मा भूतेन्द्रियाशया: । शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात् ॥ ११ ॥ अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् । भूतै: सृजति भूतानि ग्रसते तानि तै: स्वयम् ॥ १२ ॥ आयु: श्री: कीर्तिरैश्वर्यमाशिष: पुरुषस्य या: । भवन्त्येव हि तत्काले यथानिच्छोर्विपर्यया: ॥ १३ ॥ तस्मादकीर्तियशसोर्जयापजययोरपि । सम: स्यात्सुखदु:खाभ्यां मृत्युजीवितयोस्तथा ॥ १४ ॥ सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणा: । तत्र साक्षिणमात्मानं यो वेद स न बध्यते ॥ १५ ॥ पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे । घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ १६ ॥ प्राणग्लहोऽयं समर इष्वक्षो वाहनासन: । अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजय: ॥ १७ ॥ श्रीशुक उवाच इन्द्रो वृत्रवच: श्रुत्वा गतालीकमपूजयत् । गृहीतवज्र: प्रहसंस्तमाह गतविस्मय: ॥ १८ ॥ इन्द्र उवाच अहो दानव सिद्धोऽसि यस्य ते मतिरीद‍ृशी । भक्त: सर्वात्मनात्मानं सुहृदं जगदीश्वरम् ॥ १९ ॥ भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम् । यद् विहायासुरं भावं महापुरुषतां गत: ॥ २० ॥ खल्विदं महदाश्चर्यं यद् रज:प्रकृतेस्तव । वासुदेवे भगवति सत्त्वात्मनि दृढा मति: ॥ २१ ॥ यस्य भक्तिर्भगवति हरौ नि:श्रेयसेश्वरे । विक्रीडतोऽमृताम्भोधौ किं क्षुद्रै: खातकोदकै: ॥ २२ ॥ श्रीशुक उवाच इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप । युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती ॥ २३ ॥ आविध्य परिघं वृत्र: कार्ष्णायसमरिन्दम: । इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष ॥ २४ ॥ स तु वृत्रस्य परिघं करं च करभोपमम् । चिच्छेद युगपद्देवो वज्रेण शतपर्वणा ॥ २५ ॥ दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुर: । छिन्नपक्षो यथा गोत्र: खाद्भ्रष्टो वज्रिणा हत: ॥ २६ ॥ महाप्राणो महावीर्यो महासर्प इव द्विपम् । कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् । नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया ॥ २७ ॥ दंष्ट्राभि: कालकल्पाभिर्ग्रसन्निव जगत्‍त्रयम् । अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन् ॥ २८ ॥ गिरिराट् पादचारीव पद्भ्यां निर्जरयन् महीम् । जग्रास स समासाद्य वज्रिणं सहवाहनम् ॥ २९ ॥ वृत्रग्रस्तं तमालोक्य सप्रजापतय: सुरा: । हा कष्टमिति निर्विण्णाश्चुक्रुशु: समहर्षय: ॥ ३० ॥ निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गत: । महापुरुषसन्नद्धो योगमायाबलेन च ॥ ३१ ॥ भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद् विभु: । उच्चकर्त शिर: शत्रोर्गिरिश‍ृङ्गमिवौजसा ॥ ३२ ॥ वज्रस्तु तत्कन्धरमाशुवेग: कृन्तन् समन्तात् परिवर्तमान: । न्यपातयत् तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३ ॥ तदा च खे दुन्दुभयो विनेदु- र्गन्धर्वसिद्धा: समहर्षिसङ्घा: । वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ ३४ ॥ वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम । पश्यतां सर्वदेवानामलोकं समपद्यत ॥ ३५ ॥
0
srimad_9_17
What was the lineage from Janaka to Śīradhvaja?
सूत उवाच अथर्ववित्सुमन्तुश्च शिष्यमध्यापयत् स्वकाम् । संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान् ॥ १ ॥ शौक्लायनिर्ब्रह्मबलिर्मोदोष: पिप्पलायनि: । वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो श‍ृणु । कुमुद: शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित् ॥ २ ॥ बभ्रु: शिष्योऽथाङ्गिरस: सैन्धवायन एव च । अधीयेतां संहिते द्वे सावर्णाद्यास्तथापरे ॥ ३ ॥ नक्षत्रकल्प: शान्तिश्च कश्यपाङ्गिरसादय: । एते आथर्वणाचार्या: श‍ृणु पौराणिकान् मुने ॥ ४ ॥ त्रय्यारुणि: कश्यपश्च सावर्णिरकृतव्रण: । वैशम्पायनहारीतौ षड् वै पौराणिका इमे ॥ ५ ॥ अधीयन्त व्यासशिष्यात् संहितां मत्पितुर्मुखात् । एकैकामहमेतेषां शिष्य: सर्वा: समध्यगाम् ॥ ६ ॥ कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रण: । अधीमहि व्यासशिष्याच्चत्वारो मूलसंहिता: ॥ ७ ॥ पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर्निरूपितम् । श‍ृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारत: ॥ ८ ॥ सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च । वंशो वंशानुचरितं संस्था हेतुरपाश्रय: ॥ ९ ॥ दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदु: । केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ॥ १० ॥ अव्याकृतगुणक्षोभान्महतत्रिस्त्रवृतोऽहम: । भूतसूक्ष्मेन्द्रियार्थानां सम्भव: सर्ग उच्यते ॥ ११ ॥ पुरुषानुगृहीतानामेतेषां वासनामय: । विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम् ॥ १२ ॥ वृत्तिर्भूतानि भूतानां चराणामचराणि च । कृता स्वेन नृणां तत्र कामाच्चोदनयापि वा ॥ १३ ॥ रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे । तिर्यङ्‌मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विष: ॥ १४ ॥ मन्वन्तरं मनुर्देवा मनुपुत्रा: सुरेश्वरा: । ऋषयोऽशांवताराश्च हरे: षड्‌विधमुच्यते ॥ १५ ॥ राज्ञां ब्रह्मप्रसूतानां वंश त्रैकालिकोऽन्वय: । वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ॥ १६ ॥ नैमित्तिक: प्राकृतिको नित्य आत्यन्तिको लय: । संस्थेति कविभि: प्रोक्तश्चतुर्धास्य स्वभावत: ॥ १७ ॥ हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारक: । यं चानुशायिनं प्राहुरव्याकृतमुतापरे ॥ १८ ॥ व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु । मायामयेषु तद् ब्रह्म जीववृत्तिष्वपाश्रय: ॥ १९ ॥ पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु । बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् ॥ २० ॥ विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् । योगेन वा तदात्मानं वेदेहाया निवर्तते ॥ २१ ॥ एवंलक्षणलक्ष्याणि पुराणानि पुराविद: । मुनयोऽष्टादश प्राहु: क्षुल्लकानि महान्ति च ॥ २२ ॥ ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं । नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् ॥ २३ ॥ भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् । वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ॥ २४ ॥ ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुने: । शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् ॥ २५ ॥
0
srimad_9_13
What does Srimad Bhagavatam suggest about the worship of the Supreme Personality of Godhead in the form of sound representation?
श्रीशुक उवाच तत: प्राचेतसोऽसिक्‍न्यामनुनीत: स्वयम्भुवा । षष्टिं सञ्जनयामास दुहितृ: पितृवत्सला: ॥ १ ॥ दश धर्माय कायादाद्द्विषट्त्रिणव चेन्दवे । भूताङ्गिर:कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापरा: ॥ २ ॥ नामधेयान्यमूषां त्वं सापत्यानां च मे श‍ृणु । यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रय: ॥ ३ ॥ भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती । वसुर्मुहूर्ता सङ्कल्पा धर्मपत्‍न्य: सुताञ्शृणु ॥ ४ ॥ भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप । विद्योत आसील्लम्बायास्ततश्च स्तनयित्नव: ॥ ५ ॥ ककुद: सङ्कटस्तस्य कीकटस्तनयो यत: । भुवो दुर्गाणि यामेय: स्वर्गो नन्दिस्ततोऽभवत् ॥ ६ ॥ विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते । साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुत: ॥ ७ ॥ मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतु: । जयन्तो वासुदेवांश उपेन्द्र इति यं विदु: ॥ ८ ॥ मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे । ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥ ९ ॥ सङ्कल्पायास्तु सङ्कल्प: काम: सङ्कल्पज: स्मृत: । वसवोऽष्टौ वसो: पुत्रास्तेषां नामानि मे श‍ृणु ॥ १० ॥ द्रोण: प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभावसु: । द्रोणस्याभिमते: पत्‍न्या हर्षशोकभयादय: ॥ ११ ॥ प्राणस्योर्जस्वती भार्या सह आयु: पुरोजव: । ध्रुवस्य भार्या धरणिरसूत विविधा: पुर: ॥ १२ ॥ अर्कस्य वासना भार्या पुत्रास्तर्षादय: स्मृता: । अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादय: ॥ १३ ॥ स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्तत: । दोषस्य शर्वरीपुत्र: शिशुमारो हरे: कला ॥ १४ ॥ वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपति: । ततो मनुश्चाक्षुषोऽभूद् विश्वे साध्या मनो: सुता: ॥ १५ ॥ विभावसोरसूतोषा व्युष्टं रोचिषमातपम् । पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥ १६ ॥ सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिश: । रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपि: ॥ १७ ॥ अजैकपादहिर्ब्रध्नो बहुरूपो महानिति । रुद्रस्य पार्षदाश्चान्ये घोरा: प्रेतविनायका: ॥ १८ ॥ प्रजापतेरङ्गिरस: स्वधा पत्नी पितृनथ । अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ १९ ॥ कृशाश्वोऽर्चिषि भार्यायां धूमकेतुमजीजनत् । धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥ २० ॥ तार्क्ष्यस्य विनता कद्रू: पतङ्गी यामिनीति च । पतङ्गय‍सूत पतगान्यामिनी शलभानथ ॥ २१ ॥ सुपर्णासूत गरुडं साक्षाद् यज्ञेशवाहनम् । सूर्यसूतमनूरुं च कद्रूर्नागाननेकश: ॥ २२ ॥ कृत्तिकादीनि नक्षत्राणीन्दो: पत्‍न्यस्तु भारत । दक्षशापात् सोऽनपत्यस्तासु यक्ष्मग्रहार्दित: ॥ २३ ॥ पुन: प्रसाद्य तं सोम: कला लेभे क्षये दिता: । श‍ृणु नामानि लोकानां मातृणां शङ्कराणि च ॥ २४ ॥ अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् । अदितिर्दितिर्दनु: काष्ठा अरिष्टा सुरसा इला ॥ २५ ॥ मुनि: क्रोधवशा ताम्रा सुरभि: सरमा तिमि: । तिमेर्यादोगणा आसन् श्वापदा: सरमासुता: ॥ २६ ॥ सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप । ताम्राया: श्येनगृध्राद्या मुनेरप्सरसां गणा: ॥ २७ ॥ दन्दशूकादय: सर्पा राजन् क्रोधवशात्मजा: । इलाया भूरुहा: सर्वे यातुधानाश्च सौरसा: ॥ २८ ॥ अरिष्टायास्तु गन्धर्वा: काष्ठाया द्विशफेतरा: । सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ् श‍ृणु ॥ २९ ॥ द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसु: । अयोमुख: शङ्कुशिरा: स्वर्भानु: कपिलोऽरुण: ॥ ३० ॥ पुलोमा वृषपर्वा च एकचक्रोऽनुतापन: । धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जय: ॥ ३१ ॥ स्वर्भानो: सुप्रभां कन्यामुवाह नमुचि: किल । वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३२ ॥ वैश्वानरसुता याश्च चतस्रश्चारुदर्शना: । उपदानवी हयशिरा पुलोमा कालका तथा ॥ ३३ ॥ उपदानवीं हिरण्याक्ष: क्रतुर्हयशिरां नृप । पुलोमां कालकां च द्वे वैश्वानरसुते तु क: ॥ ३४ ॥ उपयेमेऽथ भगवान् कश्यपो ब्रह्मचोदित: । पौलोमा: कालकेयाश्च दानवा युद्धशालिन: ॥ ३५ ॥ तयो: षष्टिसहस्राणि यज्ञघ्नांस्ते पितु: पिता । जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्कर: ॥ ३६ ॥ विप्रचित्ति: सिंहिकायां शतं चैकमजीजनत् । राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागता: ॥ ३७ ॥ अथात: श्रूयतां वंशो योऽदितेरनुपूर्वश: । यत्र नारायणो देव: स्वांशेनावातरद्विभु: ॥ ३८ ॥ विवस्वानर्यमा पूषा त्वष्टाथ सविता भग: । धाता विधाता वरुणो मित्र: शत्रु उरुक्रम: ॥ ३९ ॥ विवस्वत: श्राद्धदेवं संज्ञासूयत वै मनुम् । मिथुनं च महाभागा यमं देवं यमीं तथा । सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥ ४० ॥ छाया शनैश्चरं लेभे सावर्णिं च मनुं तत: । कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ ४१ ॥ अर्यम्णो मातृका पत्नी तयोश्चर्षणय: सुता: । यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ ४२ ॥ पूषानपत्य: पिष्टादो भग्नदन्तोऽभवत्पुरा । योऽसौ दक्षाय कुपितं जहास विवृतद्विज: ॥ ४३ ॥ त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका । सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ ४४ ॥ तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि । विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥ ४५ ॥
0
srimad_1_5
What happened to Hiraṇyakaśipu's followers after his death?
श्रीशुक उवाच पित्रोपशिक्षितो रामस्तथेति कुरुनन्दन । संवत्सरं तीर्थयात्रां चरित्वाश्रममाव्रजत् ॥ १ ॥ कदाचिद् रेणुका याता गङ्गायां पद्ममालिनम् । गन्धर्वराजं क्रीडन्तमप्सरोभिरपश्यत ॥ २ ॥ विलोकयन्ती क्रीडन्तमुदकार्थं नदीं गता । होमवेलां न सस्मार किञ्चिच्चित्ररथस्पृहा ॥ ३ ॥ कालात्ययं तं विलोक्य मुने: शापविशङ्किता । आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलि: ॥ ४ ॥ व्यभिचारं मुनिर्ज्ञात्वा पत्‍न्या: प्रकुपितोऽब्रवीत् । घ्नतैनां पुत्रका: पापामित्युक्तास्ते न चक्रिरे ॥ ५ ॥ राम: सञ्चोदित: पित्रा भ्रातृन् मात्रा सहावधीत् । प्रभावज्ञो मुने: सम्यक् समाधेस्तपसश्च स: ॥ ६ ॥ वरेणच्छन्दयामास प्रीत: सत्यवतीसुत: । वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥ ७ ॥ उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा । पितुर्विद्वांस्तपोवीर्यं रामश्चक्रे सुहृद्वधम् ॥ ८ ॥ येऽर्जुनस्य सुता राजन् स्मरन्त: स्वपितुर्वधम् । रामवीर्यपराभूता लेभिरे शर्म न क्‍वचित् ॥ ९ ॥ एकदाश्रमतो रामे सभ्रातरि वनं गते । वैरं सिषाधयिषवो लब्धच्छिद्रा उपागमन् ॥ १० ॥ दृष्ट्वाग्‍न्यागार आसीनमावेशितधियं मुनिम् । भगवत्युत्तमश्लोके जघ्नुस्ते पापनिश्चया: ॥ ११ ॥ याच्यमाना: कृपणया राममात्रातिदारुणा: । प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धव: ॥ १२ ॥ रेणुका दु:खशोकार्ता निघ्नन्त्यात्मानमात्मना । राम रामेति तातेति विचुक्रोशोच्चकै: सती ॥ १३ ॥ तदुपश्रुत्य दूरस्था हा रामेत्यार्तवत्स्वनम् । त्वरयाश्रममासाद्य दद‍ृशु: पितरं हतम् ॥ १४ ॥ ते दु:खरोषामर्षार्तिशोकवेगविमोहिता: । हा तात साधो धर्मिष्ठ त्यक्त्वास्मान्स्वर्गतो भवान् ॥ १५ ॥ विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम् । प्रगृह्य परशुं राम: क्षत्रान्ताय मनो दधे ॥ १६ ॥ गत्वा माहिष्मतीं रामो ब्रह्मघ्नविहतश्रियम् । तेषां स शीर्षभी राजन् मध्ये चक्रे महागिरिम् ॥ १७ ॥ तद्रक्तेन नदीं घोरामब्रह्मण्यभयावहाम् । हेतुं कृत्वा पितृवधं क्षत्रेऽमङ्गलकारिणि ॥ १८ ॥ त्रि:सप्तकृत्व: पृथिवीं कृत्वा नि:क्षत्रियां प्रभु: । समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नव ॥ १९ ॥ पितु: कायेन सन्धाय शिर आदाय बर्हिषि । सर्वदेवमयं देवमात्मानमयजन्मखै: ॥ २० ॥ ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् । अध्वर्यवे प्रतीचीं वै उद्गात्रे उत्तरां दिशम् ॥ २१ ॥ अन्येभ्योऽवान्तरदिश: कश्यपाय च मध्यत: । आर्यावर्तमुपद्रष्ट्रे सदस्येभ्यस्तत: परम् ॥ २२ ॥ ततश्चावभृथस्‍नानविधूताशेषकिल्बिष: । सरस्वत्यां महानद्यां रेजे व्यब्भ्र इवांशुमान् ॥ २३ ॥ स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम् । ऋषीणां मण्डले सोऽभूत् सप्तमो रामपूजित: ॥ २४ ॥ जामदग्‍न्योऽपि भगवान् राम: कमललोचन: । आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत् ॥ २५ ॥ आस्तेऽद्यापि महेन्द्राद्रौ न्यस्तदण्ड: प्रशान्तधी: । उपगीयमानचरित: सिद्धगन्धर्वचारणै: ॥ २६ ॥ एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वर: । अवतीर्य परं भारं भुवोऽहन् बहुशो नृपान् ॥ २७ ॥ गाधेरभून्महातेजा: समिद्ध इव पावक: । तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥ २८ ॥ विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप । मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥ २९ ॥ पुत्रं कृत्वा शुन:शेफं देवरातं च भार्गवम् । आजीगर्तं सुतानाह ज्येष्ठ एष प्रकल्प्यताम् ॥ ३० ॥ यो वै हरिश्चन्द्रमखे विक्रीत: पुरुष: पशु: । स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात् ॥ ३१ ॥ यो रातो देवयजने देवैर्गाधिषु तापस: । देवरात इति ख्यात: शुन:शेफस्तु भार्गव: ॥ ३२ ॥ ये मधुच्छन्दसो ज्येष्ठा: कुशलं मेनिरे न तत् । अशपत् तान्मुनि: क्रुद्धो म्‍लेच्छा भवत दुर्जना: ॥ ३३ ॥ स होवाच मधुच्छन्दा: सार्धं पञ्चाशता तत: । यन्नो भवान् सञ्जानीते तस्मिंस्तिष्ठामहे वयम् ॥ ३४ ॥ ज्येष्ठं मन्त्रद‍ृशं चक्रुस्त्वामन्वञ्चो वयं स्म हि । विश्वामित्र: सुतानाह वीरवन्तो भविष्यथ । ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त माम् ॥ ३५ ॥ एष व: कुशिका वीरो देवरातस्तमन्वित । अन्ये चाष्टकहारीतजयक्रतुमदादय: ॥ ३६ ॥ एवं कौशिकगोत्रं तु विश्वामित्रै: पृथग्विधम् । प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितम् ॥ ३७ ॥
0
srimad_7_8
What did Paraśurāma do in response to his mother and brothers being killed?
नारद उवाच देवदेव नमस्तेऽस्तु भूतभावन पूर्वज । तद् विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम् ॥ १ ॥ यद्रूपं यदधिष्ठानं यत: सृष्टमिदं प्रभो । यत्संस्थं यत्परं यच्च तत् तत्त्वं वद तत्त्वत: ॥ २ ॥ सर्वं ह्येतद् भवान् वेद भूतभव्यभवत्प्रभु: । करामलकवद् विश्वं विज्ञानावसितं तव ॥ ३ ॥ यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मक: । एक: सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥ आत्मन् भावयसे तानी न पराभावयन् स्वयम् । आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लम: ॥ ५ ॥ नाहं वेद परं ह्यस्मिन्नापरं न समं विभो । नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यत: ॥ ६ ॥ स भवानचरद् घोरं यत् तप: सुसमाहित: । तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि ॥ ७ ॥ एतन्मे पृच्छत: सर्वं सर्वज्ञ सकलेश्वर । विजानीहि यथैवेदमहं बुध्येऽनुशासित: ॥ ८ ॥ ब्रह्मोवाच सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् । यदहं चोदित: सौम्य भगवद्वीर्यदर्शने ॥ ९ ॥ नानृतं तव तच्चापि यथा मां प्रब्रवीषि भो: । अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १० ॥ येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् । यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारका: ॥ ११ ॥ तस्मै नमो भगवते वासुदेवाय धीमहि । यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ १२ ॥ विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया । विमोहिता विकत्थन्ते ममाहमिति दुर्धिय: ॥ १३ ॥ द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । वासुदेवात्परो ब्रह्मन्न च चान्योऽर्थोऽस्ति तत्त्वत: ॥ १४ ॥ नारायणपरा वेदा देवा नारायणाङ्गजा: । नारायणपरा लोका नारायणपरा मखा: ॥ १५ ॥ नारायणपरो योगो नारायणपरं तप: । नारायणपरं ज्ञानं नारायणपरा गति: ॥ १६ ॥ तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मन: । सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदित: ॥ १७ ॥ सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रय: । स्थितिसर्गनिरोधेषु गृहीता मायया विभो: ॥ १८ ॥ कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रया: । बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणा: ॥ १९ ॥ स एष भगवाल्लिंङ्गैस्त्रिभिरेतैरधोक्षज: । स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वर: ॥ २० ॥ कालं कर्म स्वभावं च मायेशो मायया स्वया । आत्मन् यद‍ृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१ ॥ कालाद् गुणव्यतिकर: परिणाम: स्वभावत: । कर्मणो जन्म महत: पुरुषाधिष्ठितादभूत् ॥ २२ ॥ महतस्तु विकुर्वाणाद्रज:सत्त्वोपबृंहितात् । तम:प्रधानस्त्वभवद् द्रव्यज्ञानक्रियात्मक: ॥ २३ ॥ सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत्‍त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा । द्रव्यशक्ति: क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो ॥ २४ ॥ तामसादपि भूतादेर्विकुर्वाणादभून्नभ: । तस्य मात्रा गुण: शब्दो लिङ्गं यद् द्रष्टृद‍ृश्ययो: ॥ २५ ॥ नभसोऽथ विकुर्वाणादभूत् स्पर्शगुणोऽनिल: । परान्वयाच्छब्दवांश्च प्राण ओज: सहो बलम् ॥ २६ ॥ वायोरपि विकुर्वाणात् कालकर्मस्वभावत: । उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥ २७ ॥ तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् । रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात् ॥ २८ ॥ विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत् । परान्वयाद् रसस्पर्शशब्दरूपगुणान्वित: ॥ २९ ॥ वैकारिकान्मनो जज्ञे देवा वैकारिका दश । दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रका: ॥ ३० ॥ तैजसात् तु विकुर्वाणादिन्द्रियाणि दशाभवन् । ज्ञानशक्ति: क्रियाशक्तिर्बुद्धि: प्राणश्च तैजसौ । श्रोत्रं त्वग्घ्राणद‍ृग्जिह्वा वागदोर्मेढ्राङ्‌घ्रिपायव: ॥ ३१ ॥ यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणा: । यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ ३२ ॥ तदा संहृत्य चान्योन्यं भगवच्छक्तिचोदिता: । सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यद: ॥ ३३ ॥ वर्षपूगसहस्रान्ते तदण्डमुदकेशयम् । कालकर्मस्वभावस्थो जीवोऽजीवमजीवयत् ॥ ३४ ॥ स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गत: । सहस्रोर्वङ्‌घ्रिबाह्वक्ष: सहस्राननशीर्षवान् ॥ ३५ ॥ यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिण: । कट्यादिभिरध: सप्त सप्तोर्ध्वं जघनादिभि: ॥ ३६ ॥ पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहव: । ऊर्वोर्वैश्यो भगवत: पद्‍भ्यां शूद्रो व्यजायत ॥ ३७ ॥ भूर्लोक: कल्पित: पद्‍भ्यां भुवर्लोकोऽस्य नाभित: । हृदा स्वर्लोक उरसा महर्लोको महात्मन: ॥ ३८ ॥ ग्रीवायां जनलोकोऽस्य तपोलोक: स्तनद्वयात् । मूर्धभि: सत्यलोकस्तु ब्रह्मलोक: सनातन: ॥ ३९ ॥ तत्कट्यां चातलं क्लृप्तमूरुभ्यां वितलं विभो: । जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥ ४० ॥ महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् । पातालं पादतलत इति लोकमय: पुमान् ॥ ४१ ॥ भूर्लोक: कल्पित: पद्‍भ्यां भुवर्लोकोऽस्य नाभित: । स्वर्लोक: कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ ४२ ॥
0
srimad_9_16
How do these time units contribute to larger time measurements in Srimad Bhagavatam?
मैत्रेय उवाच चरम: सद्विशेषाणामनेकोऽसंयुत: सदा । परमाणु: स विज्ञेयो नृणामैक्यभ्रमो यत: ॥ १ ॥ सत एव पदार्थस्य स्वरूपावस्थितस्य यत् । कैवल्यं परममहानविशेषो निरन्तर: ॥ २ ॥ एवं कालोऽप्यनुमित: सौक्ष्म्ये स्थौल्ये च सत्तम । संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभु: ॥ ३ ॥ स काल: परमाणुर्वै यो भुङ्क्ते परमाणुताम् । सतोऽविशेषभुग्यस्तु स काल: परमो महान् ॥ ४ ॥ अणुर्द्वौ परमाणु स्यात्त्रसरेणुस्त्रय: स्मृत: । जालार्करश्म्यवगत: खमेवानुपतन्नगात् ॥ ५ ॥ त्रसरेणुत्रिकं भुङ्क्ते य: काल: स त्रुटि: स्मृत: । शतभागस्तु वेध: स्यात्तैस्त्रिभिस्तु लव: स्मृत: ॥ ६ ॥ निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रय: क्षण: । क्षणान् पञ्च विदु: काष्ठां लघु ता दश पञ्च च ॥ ७ ॥ लघूनि वै समाम्नाता दश पञ्च च नाडिका । ते द्वे मुहूर्त: प्रहर: षड्याम: सप्त नृणाम् ॥ ८ ॥ द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलै: । स्वर्णमाषै: कृतच्छिद्रं यावत्प्रस्थजलप्लुतम् ॥ ९ ॥ यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे । पक्ष: पञ्चदशाहानि शुक्ल: कृष्णश्च मानद ॥ १० ॥ तयो: समुच्चयो मास: पितृणां तदहर्निशम् । द्वौ तावृतु: षडयनं दक्षिणं चोत्तरं दिवि ॥ ११ ॥ अयने चाहनी प्राहुर्वत्सरो द्वादश स्मृत: । संवत्सरशतं नृणां परमायुर्निरूपितम् ॥ १२ ॥ ग्रहर्क्षताराचक्रस्थ: परमाण्वादिना जगत् । संवत्सरावसानेन पर्येत्यनिमिषो विभु: ॥ १३ ॥ संवत्सर: परिवत्सर इडावत्सर एव च । अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ॥ १४ ॥ य: सृज्यशक्तिमुरुधोच्छ्‌वसयन् स्वशक्त्या पुंसोऽभ्रमाय दिवि धावति भूतभेद: । कालाख्यया गुणमयं क्रतुभिर्वितन्वं- स्तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५ ॥ विदुर उवाच पितृदेवमनुष्याणामायु: परमिदं स्मृतम् । परेषां गतिमाचक्ष्व ये स्यु:कल्पाद् बहिर्विद: ॥ १६ ॥ भगवान् वेद कालस्य गतिं भगवतो ननु । विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा ॥ १७ ॥ मैत्रेय उवाच कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । दिव्यैर्द्वादशभिर्वर्षै: सावधानं निरूपितम् ॥ १८ ॥ चत्वारि त्रीणि द्वै चैकं कृतादिषु यथाक्रमम् । संख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ १९ ॥ सन्ध्यासन्ध्यांशयोरन्तर्य: काल: शतसंख्ययो: । तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते ॥ २० ॥ धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते । स एवान्येष्वधर्मेण व्येति पादेन वर्धता ॥ २१ ॥ त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम् । तावत्येव निशा तात यन्निमीलति विश्वसृक् ॥ २२ ॥ निशावसान आरब्धो लोककल्पोऽनुवर्तते । यावद्दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३ ॥ स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् ॥ २४ ॥ मन्वन्तरेषु मनवस्तद्वंश्या ऋषय: सुरा: । भवन्ति चैव युगपत्सुरेशाश्चानु ये च तान् ॥ २५ ॥ एष दैनन्दिन: सर्गो ब्राह्मस्त्रैलोक्यवर्तन: । तिर्यङ्‌नृपितृदेवानां सम्भवो यत्र कर्मभि: ॥ २६ ॥ मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभि: । मन्वादिभिरिदं विश्वमवत्युदितपौरुष: ॥ २७ ॥ तमोमात्रामुपादाय प्रतिसंरुद्धविक्रम: । कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥ २८ ॥ तमेवान्वपिधीयन्ते लोको भूरादयस्त्रय: । निशायामनुवृत्तायां निर्मुक्तशशिभास्करम् ॥ २९ ॥ त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना । यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिता: ॥ ३० ॥ तावत्‍त्रिभुवनं सद्य: कल्पान्तैधितसिन्धव: । प्लावयन्त्युत्कटाटोपचण्डवातेरितोर्मय: ॥ ३१ ॥ अन्त: स तस्मिन् सलिल आस्तेऽनन्तासनो हरि: । योगनिद्रानिमीलाक्ष: स्तूयमानो जनालयै: ॥ ३२ ॥ एवंविधैरहोरात्रै: कालगत्योपलक्षितै: । अपक्षितमिवास्यापि परमायुर्वय: शतम् ॥ ३३ ॥ यदर्धमायुषस्तस्य परार्धमभिधीयते । पूर्व: परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते ॥ ३४ ॥ पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् । कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदु: ॥ ३५ ॥ तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते । यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ॥ ३६ ॥ अयं तु कथित: कल्पो द्वितीयस्यापि भारत । वाराह इति विख्यातो यत्रासीच्छूकरो हरि: ॥ ३७ ॥ कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते । अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मन: ॥ ३८ ॥ कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईश्वर: । नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३९ ॥ विकारै: सहितो युक्तैर्विशेषादिभिरावृत: । आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृत: ॥ ४० ॥ दशोत्तराधिकैर्यत्र प्रविष्ट: परमाणुवत् । लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशय: ॥ ४१ ॥ तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् । विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मन: ॥ ४२ ॥
1
srimad_3_11
How did the presence of Lord Vāmanadeva affect the priests in the sacrificial arena?
श्रीशुक उवाच इत्थं विरिञ्चस्तुतकर्मवीर्य: प्रादुर्बभूवामृतभूरदित्याम् । चतुर्भुज: शङ्खगदाब्जचक्र: पिशङ्गवासा नलिनायतेक्षण: ॥ १ ॥ श्यामावदातो झषराजकुण्डल- त्विषोल्ल‍सच्छ्रीवदनाम्बुज: पुमान् । श्रीवत्सवक्षा बलयाङ्गदोल्ल‍स- त्किरीटकाञ्चीगुणचारुनूपुर: ॥ २ ॥ मधुव्रतव्रातविघुष्टया स्वया विराजित: श्रीवनमालया हरि: । प्रजापतेर्वेश्मतम: स्वरोचिषा विनाशयन् कण्ठनिविष्टकौस्तुभ: ॥ ३ ॥ दिश: प्रसेदु: सलिलाशयास्तदा प्रजा: प्रहृष्टा ऋतवो गुणान्विता: । द्यौरन्तरीक्षं क्षितिरग्निजिह्वा गावो द्विजा: सञ्जहृषुर्नगाश्च ॥ ४ ॥ श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभु: । सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ॥ ५ ॥ द्वादश्यां सवितातिष्ठन्मध्यन्दिनगतो नृप । विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरे: ॥ ६ ॥ शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानका: । चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ॥ ७ ॥ प्रीताश्चाप्सरसोऽनृत्यन्गन्धर्वप्रवरा जगु: । तुष्टुवुर्मुनयो देवा मनव: पितरोऽग्नय: ॥ ८ ॥ सिद्धविद्याधरगणा: सकिम्पुरुषकिन्नरा: । चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमा: ॥ ९ ॥ गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगा: । अदित्या आश्रमपदं कुसुमै: समवाकिरन् ॥ १० ॥ द‍ृष्ट्वादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता । गृहीतदेहं निजयोगमायया प्रजापतिश्चाह जयेति विस्मित: ॥ ११ ॥ यत् तद् वपुर्भाति विभूषणायुधै- रव्यक्तचिद्वय‍क्तमधारयद्धरि: । बभूव तेनैव स वामनो वटु: सम्पश्यतोर्दिव्यगतिर्यथा नट: ॥ १२ ॥ तं वटुं वामनं द‍ृष्ट्वा मोदमाना महर्षय: । कर्माणि कारयामासु: पुरस्कृत्य प्रजापतिम् ॥ १३ ॥ तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् । बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् ॥ १४ ॥ ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पति: । कौपीनाच्छादनं माता द्यौश्छत्रं जगत: पते: ॥ १५ ॥ कमण्डलुं वेदगर्भ: कुशान्सप्तर्षयो ददु: । अक्षमालां महाराज सरस्वत्यव्ययात्मन: ॥ १६ ॥ तस्मा इत्युपनीताय यक्षराट् पात्रिकामदात् । भिक्षां भगवती साक्षादुमादादम्बिका सती ॥ १७ ॥ स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटु: । ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिष: ॥ १८ ॥ समिद्धमाहितं वह्निं कृत्वा परिसमूहनम् । परिस्तीर्य समभ्यर्च्य समिद्भ‍िरजुहोद् द्विज: ॥ १९ ॥ श्रुत्वाश्वमेधैर्यजमानमूर्जितं बलिं भृगूणामुपकल्पितैस्तत: । जगाम तत्राखिलसारसम्भृतो भारेण गां सन्नमयन्पदे पदे ॥ २० ॥ तं नर्मदायास्तट उत्तरे बले- र्य ऋत्विजस्ते भृगुकच्छसंज्ञके । प्रवर्तयन्तो भृगव: क्रतूत्तमं व्यचक्षतारादुदितं यथा रविम् ॥ २१ ॥ ते ऋत्विजो यजमान: सदस्या हतत्विषो वामनतेजसा नृप । सूर्य: किलायात्युत वा विभावसु: सनत्कुमारोऽथ दिद‍ृक्षया क्रतो: ॥ २२ ॥ इत्थं सशिष्येषु भृगुष्वनेकधा वितर्क्यमाणो भगवान्स वामन: । छत्रं सदण्डं सजलं कमण्डलुं विवेश बिभ्रद्धयमेधवाटम् ॥ २३ ॥ मौञ्‍ज्या मेखलया वीतमुपवीताजिनोत्तरम् । जटिलं वामनं विप्रं मायामाणवकं हरिम् ॥ २४ ॥ प्रविष्टं वीक्ष्य भृगव: सशिष्यास्ते सहाग्निभि: । प्रत्यगृह्णन्समुत्थाय सङ्‌क्षिप्तास्तस्य तेजसा ॥ २५ ॥ यजमान: प्रमुदितो दर्शनीयं मनोरमम् । रूपानुरूपावयवं तस्मा आसनमाहरत् ॥ २६ ॥ स्वागतेनाभिनन्द्याथ पादौ भगवतो बलि: । अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् ॥ २७ ॥ तत्पादशौचं जनकल्मषापहं स धर्मविन्मूर्ध्‍न्यदधात् सुमङ्गलम् । यद् देवदेवो गिरिशश्चन्द्रमौलि- र्दधार मूर्ध्ना परया च भक्त्या ॥ २८ ॥ श्रीबलिरुवाच स्वागतं ते नमस्तुभ्यं ब्रह्मन्किं करवाम ते । ब्रह्मर्षीणां तप: साक्षान्मन्ये त्वार्य वपुर्धरम् ॥ २९ ॥ अद्य न: पितरस्तृप्ता अद्य न: पावितं कुलम् । अद्य स्विष्ट: क्रतुरयं यद् भवानागतो गृहान् ॥ ३० ॥ अद्याग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनै: । हतांहसो वार्भिरियं च भूरहो तथा पुनीता तनुभि: पदैस्तव ॥ ३१ ॥ यद् वटो वाञ्छसि तत्प्रतीच्छ मे त्वामर्थिनं विप्रसुतानुतर्कये । गां काञ्चनं गुणवद् धाम मृष्टं तथान्नपेयमुत वा विप्रकन्याम् । ग्रामान् समृद्धांस्तुरगान् गजान् वा रथांस्तथार्हत्तम सम्प्रतीच्छ ॥ ३२ ॥
1
srimad_8_18
How did the demon react when he saw the Lord standing before him with lotus-petal eyes?
मैत्रेय उवाच अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वच: । प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत् ॥ १ ॥ तत: सपत्नं मुखतश्चरन्तमकुतोभयम् । जघानोत्पत्य गदया हनावसुरमक्षज: ॥ २ ॥ सा हता तेन गदया विहता भगवत्करात् । विघूर्णितापतद्रेजे तदद्भुतमिवाभवत् ॥ ३ ॥ स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम् । मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन् ॥ ४ ॥ गदायामपविद्धायां हाहाकारे विनिर्गते । मानयामास तद्धर्मं सुनाभं चास्मरद्विभु: ॥ ५ ॥ तं व्यग्रचक्रं दितिपुत्राधमेन स्वपार्षदमुख्येन विषज्जमानम् । चित्रा वाचोऽतद्विदां खेचराणां तत्र स्मासन् स्वस्ति तेऽमुं जहीति ॥ ६ ॥ स तं निशाम्यात्तरथाङ्गमग्रतो व्यवस्थितं पद्मपलाशलोचनम् । विलोक्य चामर्षपरिप्लुतेन्द्रियो रुषा स्वदन्तच्छदमादशच्छ्‌वसन् ॥ ७ ॥ करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव । अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरिम् ॥ ८ ॥ पदा सव्येन तां साधो भगवान् यज्ञसूकर: । लीलया मिषत: शत्रो: प्राहरद्वातरंहसम् ॥ ९ ॥ आह चायुधमाधत्स्व घटस्व त्वं जिगीषसि । इत्युक्त:स तदा भूयस्ताडयन् व्यनदद् भृशम् ॥ १० ॥ तां स आपततीं वीक्ष्य भगवान् समवस्थित: । जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम् ॥ ११ ॥ स्वपौरुषे प्रतिहते हतमानो महासुर: । नैच्छद्गदां दीयमानां हरिणा विगतप्रभ: ॥ १२ ॥ जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम् । यज्ञाय धृतरूपाय विप्रायाभिचरन् यथा ॥ १३ ॥ तदोजसा दैत्यमहाभटार्पितं चकासदन्त:ख उदीर्णदीधिति । चक्रेण चिच्छेद निशातनेमिना हरिर्यथा तार्क्ष्यपतत्रमुज्झितम् ॥ १४ ॥ वृक्णे स्वशूले बहुधारिणा हरे: प्रत्येत्य विस्तीर्णमुरो विभूतिमत् । प्रवृद्धरोष: स कठोरमुष्टिना नदन् प्रहृत्यान्तरधीयतासुर: ॥ १५ ॥ तेनेत्थमाहत: क्षत्तर्भगवानादिसूकर: । नाकम्पत मनाक् क्‍वापि स्रजा हत इव द्विप: ॥ १६ ॥ अथोरुधासृजन्मायां योगमायेश्वरे हरौ । यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम् ॥ १७ ॥ प्रववुर्वायवश्चण्डास्तम: पांसवमैरयन् । दिग्भ्यो निपेतुर्ग्रावाण: क्षेपणै: प्रहिता इव ॥ १८ ॥ द्यौर्नष्टभगणाभ्रौघै: सविद्युत्स्तनयित्नुभि: । वर्षद्‌भि: पूयकेशासृग्विण्मूत्रास्थीनि चासकृत् ॥ १९ ॥ गिरय: प्रत्यद‍ृश्यन्त नानायुधमुचोऽनघ । दिग्वाससो यातुधान्य: शूलिन्यो मुक्तमूर्धजा: ॥ २० ॥ बहुभिर्यक्षरक्षोभि: पत्त्यश्वरथकुञ्जरै: । आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसा: ॥ २१ ॥ प्रादुष्कृतानां मायानामासुरीणां विनाशयत् । सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रिपात् ॥ २२ ॥ तदा दिते: समभवत्सहसा हृदि वेपथु: । स्मरन्त्या भर्तुरादेशं स्तनाच्चासृक् प्रसुस्रुवे ॥ २३ ॥ विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम् । रुषोपगूहमानोऽमुं दद‍ृशेऽवस्थितं बहि: ॥ २४ ॥ तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैरधोक्षज: । करेण कर्णमूलेऽहन् यथा त्वाष्ट्रं मरुत्पति: ॥ २५ ॥ स आहतो विश्वजिता ह्यवज्ञया परिभ्रमद्गात्र उदस्तलोचन: । विशीर्णबाह्वङ्‌घ्रिशिरोरुहोऽपतद् यथा नगेन्द्रो लुलितो नभस्वता ॥ २६ ॥ क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम् । अजादयो वीक्ष्य शशंसुरागता अहो इमां को नु लभेत संस्थितिम् ॥ २७ ॥ यं योगिनो योगसमाधिना रहो ध्यायन्ति लिङ्गादसतो मुमुक्षया । तस्यैष दैत्यऋषभ: पदाहतो मुखं प्रपश्यंस्तनुमुत्ससर्ज ह ॥ २८ ॥ एतौ तौ पार्षदावस्य शापाद्यातावसद्गतिम् । पुन: कतिपयै: स्थानं प्रपत्स्येते ह जन्मभि: ॥ २९ ॥ देवा ऊचु: नमो नमस्तेऽखिलयज्ञतन्तवे स्थितौ गृहीतामलसत्त्वमूर्तये । दिष्टय‍ा हतोऽयं जगतामरुन्तुद- स्त्वत्पादभक्त्या वयमीश निर्वृता: ॥ ३० ॥ मैत्रेय उवाच एवं हिरण्याक्षमसह्यविक्रमं स सादयित्वा हरिरादिसूकर: । जगाम लोकं स्वमखण्डितोत्सवं समीडित: पुष्करविष्टरादिभि: ॥ ३१ ॥ मया यथानूक्तमवादि ते हरे: कृतावतारस्य सुमित्र चेष्टितम् । यथा हिरण्याक्ष उदारविक्रमो महामृधे क्रीडनवन्निराकृत: ॥ ३२ ॥ सूत उवाच इति कौषारवाख्यातामाश्रुत्य भगवत्कथाम् । क्षत्तानन्दं परं लेभे महाभागवतो द्विज ॥ ३३ ॥ अन्येषां पुण्यश्लोकानामुद्दामयशसां सताम् । उपश्रुत्य भवेन्मोद: श्रीवत्साङ्कस्य किं पुन: ॥ ३४ ॥ यो गजेन्द्र झषग्रस्तं ध्यायन्तं चरणाम्बुजम् । क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद् द्रुतम् ॥ ३५ ॥ तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभि: । कृतज्ञ: को न सेवेत दुराराध्यमसाधुभि: ॥ ३६ ॥ यो वै हिरण्याक्षवधं महाद्भुतं विक्रीडितं कारणसूकरात्मन: । श‍ृणोति गायत्यनुमोदतेऽञ्जसा विमुच्यते ब्रह्मवधादपि द्विजा: ॥ ३७ ॥ एतन्महापुण्यमलं पवित्रं धन्यं यशस्यं पदमायुराशिषाम् । प्राणेन्द्रियाणां युधि शौर्यवर्धनं नारायणोऽन्ते गतिरङ्ग श‍ृण्वताम् ॥ ३८ ॥
1
srimad_3_19
Who offered glorification to Lord Śrī Kṛṣṇa?
श्रीशुक उवाच अत: परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते ॥ १ ॥ जम्बूद्वीपोऽयं यावत्प्रमाणविस्तारस्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन । प्लक्षो जम्बूप्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपति: प्रियव्रतात्मज इध्मजिह्व: स्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगेनोपरराम ॥ २ ॥ शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाता: ॥ ३ ॥ मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैला: । अरुणा नृम्णाऽऽङ्गिरसी सावित्री सुप्तभाता ऋतम्भरा सत्यम्भरा इति महानद्य: । यासां जलोपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णा: सहस्रायुषो विबुधोपमसन्दर्शनप्रजनना: स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते ॥ ४ ॥ प्रत्नस्य विष्णो रूपं यत्सत्यस्यर्तस्य ब्रह्मण: । अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ॥ ५ ॥ प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोज: सहो बलं बुद्धिर्विक्रम इति च सर्वेषामौत्पत्तिकी सिद्धिरविशेषेण वर्तते ॥ ६ ॥ प्लक्ष: स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्विगुणविशाल: समानेन सुरोदेनावृत: परिवृङ्क्ते ॥ ७ ॥ यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयमाहुर्भगवतश्छन्द: स्तुत: पतत्‍त्रिराजस्य सा द्वीपहूतये उपलक्ष्यते ॥ ८ ॥ तद्‌द्वीपाधिपति: प्रियव्रतात्मजो यज्ञबाहु: स्वसुतेभ्य: सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति ॥ ९ ॥ तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाता: स्वरस: शतश‍ृङ्गो वामदेव: कुन्दो मुकुन्द: पुष्पवर्ष: सहस्रश्रुतिरिति । अनुमति: सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥ १० ॥ तद्वर्षपुरुषा: श्रुतधरवीर्यधरवसुन्धरेषन्धरसंज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते ॥ ११ ॥ स्वगोभि: पितृदेवेभ्यो विभजन् कृष्णशुक्लयो: । प्रजानां सर्वासां राजान्ध: सोमो न आस्त्विति ॥ १२ ॥ एवं सुरोदाद्ब‍‌हिस्तद्‌‌द्विगुण: समानेनावृतो घृतोदेन यथापूर्व: कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृतस्तद्‌द्वीपाख्याकरो ज्वलन इवापर: स्वशष्परोचिषा दिशो विराजयति ॥ १३ ॥ तद्‌द्वीपपति: प्रैयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्य: स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तप आतिष्ठत वसुवसुदानद‍ृढरुचिनाभिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्य: ॥ १४ ॥ तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाता: सप्त सप्तैव चक्रश्चतु:श‍ृङ्ग: कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति ॥ १५ ॥ यासां पयोभि: कुशद्वीपौकस: कुशलकोविदाभियुक्तकुलकसंज्ञा भगवन्तं जातवेदसरूपिणं कर्मकौशलेन यजन्ते ॥ १६ ॥ परस्य ब्रह्मण: साक्षाज्जातवेदोऽसि हव्यवाट् । देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥ १७ ॥ तथा घृतोदाद्ब‍‌हि: क्रौञ्चद्वीपो द्विगुण: स्वमानेन क्षीरोदेन परित उपक्‍ल‍ृप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते ॥ १८ ॥ योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव ॥ १९ ॥ तस्मिन्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपति: स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु सप्त रिक्थादान् वर्षपान्निवेश्य स्वयं भगवान् भगवत: परमकल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम ॥ २० ॥ आमो मधुरुहो मेघपृष्ठ: सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां वर्षगिरय: सप्त सप्तैव नद्यश्चाभिख्याता: शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दन: सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ २१ ॥ यासामम्भ: पवित्रममलमुपयुञ्जाना: पुरुषऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां पूर्णेनाञ्जलिना यजन्ते ॥ २२ ॥ आप: पुरुषवीर्या: स्थ पुनन्तीर्भूर्भुव:सुव: । ता न: पुनीतामीवघ्नी: स्पृशतामात्मना भुव इति ॥ २३ ॥ एवं पुरस्तात्क्षीरोदात्परित उपवेशित: शाकद्वीपो द्वात्रिंशल्लक्षयोजनायाम: समानेन च दधिमण्डोदेन परीतो यस्मिन् शाको नाम महीरुह: स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति ॥ २४ ॥ तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथि: सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान् पुरोजवमनोजवपवमानधूम्रानीकचित्ररेफबहुरूपविश्वधारसंज्ञान्निधाप्याधिपतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश ॥ २५ ॥ एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान उरुश‍ृङ्गो बलभद्र: शतकेसर: सहस्रस्रोतो देवपालो महानस इति अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति ॥ २६ ॥ तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं प्राणायामविधूतरजस्तमस: परमसमाधिना यजन्ते ॥ २७ ॥ अन्त:प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभि: । अन्तर्यामीश्वर: साक्षात्पातु नो यद्वशे स्फुटम् ॥ २८ ॥ एवमेव दधिमण्डोदात्परत: पुष्करद्वीपस्ततो द्विगुणायाम: समन्तत उपकल्पित: समानेन स्वादूदकेन समुद्रेण बहिरावृतो यस्मिन् बृहत्पुष्करं ज्वलनशिखामलकनकपत्रायुतायुतं भगवत: कमलासनस्याध्यासनं परिकल्पितम् ॥ २९ ॥ तद्‌द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीनवर्षयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टात्सूर्यरथस्य मेरुं परिभ्रमत: संवत्सरात्मकं चक्रं देवानामहोरात्राभ्यां परिभ्रमति ॥ ३० ॥ तद्‌द्वीपस्याप्यधिपति: प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजवद्भ‍गवत्कर्मशील एवास्ते ॥ ३१ ॥ तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण कर्मणाऽऽराधयन्तीदं चोदाहरन्ति ॥ ३२ ॥ यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चयेत् । एकान्तमद्वयं शान्तं तस्मै भगवते नम इति ॥ ३३ ॥ ऋषिरुवाच तत: परस्ताल्लोकालोकनामाचलो लोकालोकयोरन्तराले परित उपक्षिप्त: ॥ ३४ ॥ यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमि: काञ्चन्यन्याऽऽदर्शतलोपमा यस्यां प्रहित: पदार्थो न कथञ्चित्पुन: प्रत्युपलभ्यते तस्मात्सर्वसत्त्वपरिहृतासीत् ॥ ३५ ॥ लोकालोक इति समाख्या यदनेनाचलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते ॥ ३६ ॥ स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां गभस्तयोऽर्वाचीनांस्त्रींल्लोकानावितन्वाना न कदाचित्पराचीना भवितुमुत्सहन्ते तावदुन्नहनायाम: ॥ ३७ ॥ एतावाँल्लोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तित: कविभि: स तु पञ्चाशत्कोटिगणितस्य भूगोलस्य तुरीयभागोऽयं लोकालोकाचल: ॥ ३८ ॥ तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजगद्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभ: पुष्करचूडो वामनोऽपराजित इति सकललोकस्थितिहेतव: ॥ ३९ ॥ तेषां स्वविभूतीनां लोकपालानां च विविधवीर्योपबृंहणाय भगवान् परममहापुरुषो महाविभूतिपतिरन्तर्याम्यात्मनो विशुद्धसत्त्वं धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्ध्युपलक्षणं विष्वक्सेनादिभि: स्वपार्षदप्रवरै: परिवारितो निजवरायुधोपशोभितैर्निजभुजदण्डै: सन्धारय-माणस्तस्मिन् गिरिवरे समन्तात्सकललोकस्वस्तय आस्ते ॥ ४० ॥ आकल्पमेवं वेषं गत एष भगवानात्मयोगमायया विरचितविविधलोकयात्रागोपीयायेत्यर्थ: ॥ ४१ ॥ योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं यद्ब‍‌हिर्लोकालोकाचलात् । तत: परस्ताद्योगेश्वरगतिं विशुद्धामुदाहरन्ति ॥ ४२ ॥ अण्डमध्यगत: सूर्यो द्यावाभूम्योर्यदन्तरम् । सूर्याण्डगोलयोर्मध्ये कोट्य: स्यु: पञ्चविंशति: ॥ ४३ ॥ मृतेऽण्ड एष एतस्मिन् यदभूत्ततो मार्तण्ड इति व्यपदेश: । हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भ‍व: ॥ ४४ ॥ सूर्येण हि विभज्यन्ते दिश: खं द्यौर्मही भिदा । स्वर्गापवर्गौ नरका रसौकांसि च सर्वश: ॥ ४५ ॥ देवतिर्यङ्‍मनुष्याणां सरीसृपसवीरुधाम् । सर्वजीवनिकायानां सूर्य आत्मा द‍ृगीश्वर: ॥ ४६ ॥
0
srimad_11_16
What were the components of the plan to churn the Ocean of Milk, and what roles did they play?
श्रीराजोवाच यानि यानीह कर्माणि यैर्यै: स्वच्छन्दजन्मभि: । चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु न: ॥ १ ॥ श्रीद्रुमिल उवाच यो वा अनन्तस्य गुणाननन्ता- ननुक्रमिष्यन् स तु बालबुद्धि: । रजांसि भूमेर्गणयेत् कथञ्चित् कालेन नैवाखिलशक्तिधाम्न: ॥ २ ॥ भूतैर्यदा पञ्चभिरात्मसृष्टै: पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्ट: पुरुषाभिधान- मवाप नारायण आदिदेव: ॥ ३ ॥ यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानं स्वत: श्वसनतो बलमोज ईहा सत्त्वादिभि: स्थितिलयोद्भ‍व आदिकर्ता ॥ ४ ॥ आदावभूच्छतधृती रजसास्य सर्गे विष्णु: स्थितौ क्रतुपतिर्द्विजधर्मसेतु: । रुद्रोऽप्ययाय तमसा पुरुष: स आद्य इत्युद्भ‍वस्थितिलया: सततं प्रजासु ॥ ५ ॥ धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर ऋषिप्रवर: प्रशान्त: । नैष्कर्म्यलक्षणमुवाच चचार कर्म योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्‍‌घ्रि: ॥ ६ ॥ इन्द्रो विशङ्‍क्य मम धाम जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाप्सरोगणवसन्तसुमन्दवातै: स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञ: ॥ ७ ॥ विज्ञाय शक्रकृतमक्रममादिदेव: प्राह प्रहस्य गतविस्मय एजमानान् । मा भैष्टभो मदन मारुत देववध्वो गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥ ८ ॥ इत्थं ब्रुवत्यभयदे नरदेव देवा: सव्रीडनम्रशिरस: सघृणं तमूचु: । नैतद् विभो त्वयि परेऽविकृते विचित्रं स्वारामधीरनिकरानतपादपद्मे ॥ ९ ॥ त्वां सेवतां सुरकृता बहवोऽन्तराया: स्वौको विलङ्‍घ्य परमं व्रजतां पदं ते । नान्यस्य बर्हिषि बलीन् ददत: स्वभागान् धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥ १० ॥ क्षुत्तृट्‌त्रिकालगुणमारुतजैह्वशैष्णा- नस्मानपारजलधीनतितीर्य केचित् । क्रोधस्य यान्ति विफलस्य वशं पदे गो- र्मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ॥ ११ ॥ इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुरतदर्शना: । दर्शयामास शुश्रूषां स्वर्चिता: कुर्वतीर्विभु: ॥ १२ ॥ ते देवानुचरा द‍ृष्ट्वा स्त्रिय: श्रीरिव रूपिणी: । गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रिय: ॥ १३ ॥ तानाह देवदेवेश: प्रणतान् प्रहसन्निव । आसामेकतमां वृङ्‍ध्वं सवर्णां स्वर्गभूषणाम् ॥ १४ ॥ ओमित्यादेशमादाय नत्वा तं सुरवन्दिन: । उर्वशीमप्सर:श्रेष्ठां पुरस्कृत्य दिवं ययु: ॥ १५ ॥ इन्द्रायानम्य सदसि श‍ृण्वतां त्रिदिवौकसाम् । ऊचुर्नारायणबलं शक्रस्तत्रास विस्मित: ॥ १६ ॥ हंसस्वरूप्यवददच्युत आत्मयोगं दत्त: कुमार ऋषभो भगवान् पिता न: । विष्णु: शिवाय जगतां कलयावतीर्ण- स्तेनाहृता मधुभिदा श्रुतयोहयास्ये ॥ १७ ॥ गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये क्रौडे हतो दितिज उद्धरताम्भस: क्ष्माम् । कौर्मे धृतोऽद्रिरमृतोन्मथने स्वपृष्ठे ग्राहात् प्रपन्नमिभराजममुञ्चदार्तम् ॥ १८ ॥ संस्तुन्वतो निपतितान् श्रमणानृषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥ देवासुरे युधि च दैत्यपतीन् सुरार्थे हत्वान्तरेषु भुवनान्यदधात् कलाभि: । भूत्वाथ वामन इमामहरद् बले: क्ष्मां याच्ञाच्छलेन समदाददिते: सुतेभ्य: ॥ २० ॥ नि:क्षत्रियामकृत गां च त्रि:सप्तकृत्वो रामस्तु हैहयकुलाप्ययभार्गवाग्नि: । सोऽब्धिं बबन्ध दशवक्त्रमहन् सलङ्कं सीतापतिर्जयति लोकमलघ्नकीर्ति: ॥ २१ ॥ भूमेर्भरावतरणाय यदुष्वजन्मा जात: करिष्यति सुरैरपि दुष्कराणि । वादैर्विमोहयति यज्ञकृतोऽतदर्हान् शूद्रान् कलौ क्षितिभुजो न्यहनिष्यदन्ते ॥ २२ ॥ एवंविधानि कर्माणि जन्मानि च जगत्पते: । भूरीणि भूरियशसो वर्णितानि महाभुज ॥ २३ ॥
0
srimad_8_6
What weapons and ornaments did the demon possess?
श्रीशुक उवाच गर्ग: पुरोहितो राजन् यदूनां सुमहातपा: । व्रजं जगाम नन्दस्य वसुदेवप्रचोदित: ॥ १ ॥ तं द‍ृष्ट्वा परमप्रीत: प्रत्युत्थाय कृताञ्जलि: । आनर्चाधोक्षजधिया प्रणिपातपुर:सरम् ॥ २ ॥ सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् । नन्दयित्वाब्रवीद् ब्रह्मन्पूर्णस्य करवाम किम् ॥ ३ ॥ महद्विचलनं नृणां गृहिणां दीनचेतसाम् । नि:श्रेयसाय भगवन्कल्पते नान्यथा क्‍वचित् ॥ ४ ॥ ज्योतिषामयनं साक्षाद् यत्तज्ज्ञानमतीन्द्रियम् । प्रणीतं भवता येन पुमान् वेद परावरम् ॥ ५ ॥ त्वं हि ब्रह्मविदां श्रेष्ठ: संस्कारान्कर्तुमर्हसि । बालयोरनयोर्नृणां जन्मना ब्राह्मणो गुरु: ॥ ६ ॥ श्रीगर्ग उवाच यदूनामहमाचार्य: ख्यातश्च भुवि सर्वदा । सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥ ७ ॥ कंस: पापमति: सख्यं तव चानकदुन्दुभे: । देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ॥ ८ ॥ इति सञ्चिन्तयञ्छ्रुत्वा देवक्या दारिकावच: । अपि हन्ता गताशङ्कस्तर्हि तन्नोऽनयो भवेत् ॥ ९ ॥ श्रीनन्द उवाच अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे । कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥ १० ॥ श्रीशुक उवाच एवं सम्प्रार्थितो विप्र: स्वचिकीर्षितमेव तत् । चकार नामकरणं गूढो रहसि बालयो: ॥ ११ ॥ श्रीगर्ग उवाच अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणै: । आख्यास्यते राम इति बलाधिक्याद्बलं विदु: । यदूनामपृथग्भावात् सङ्कर्षणमुशन्त्यपि ॥ १२ ॥ आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनू: । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गत: ॥ १३ ॥ प्रागयं वसुदेवस्य क्‍वचिज्जातस्तवात्मज: । वासुदेव इति श्रीमानभिज्ञा: सम्प्रचक्षते ॥ १४ ॥ बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुणकर्मानुरूपाणि तान्यहं वेद नो जना: ॥ १५ ॥ एष व: श्रेय आधास्यद् गोपगोकुलनन्दन: । अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १६ ॥ पुरानेन व्रजपते साधवो दस्युपीडिता: । अराजके रक्ष्यमाणा जिग्युर्दस्यून्समेधिता: ॥ १७ ॥ य एतस्मिन् महाभागा: प्रीतिं कुर्वन्ति मानवा: । नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुरा: ॥ १८ ॥ तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणै: । श्रिया कीर्त्यानुभावेन गोपायस्व समाहित: ॥ १९ ॥ श्रीशुक उवाच इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते । नन्द: प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् ॥ २० ॥ कालेन व्रजताल्पेन गोकुले रामकेशवौ । जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतु: ॥ २१ ॥ तावङ्‍‍घ्रियुग्ममनुकृष्य सरीसृपन्तौ घोषप्रघोषरुचिरं व्रजकर्दमेषु । तन्नादहृष्टमनसावनुसृत्य लोकं मुग्धप्रभीतवदुपेयतुरन्ति मात्रो: ॥ २२ ॥ तन्मातरौ निजसुतौ घृणया स्‍नुवन्त्यौ पङ्काङ्गरागरुचिरावुपगृह्य दोर्भ्याम् । दत्त्वा स्तनं प्रपिबतो: स्म मुखं निरीक्ष्य मुग्धस्मिताल्पदशनं ययतु: प्रमोदम् ॥ २३ ॥ यर्ह्यङ्गनादर्शनीयकुमारलीला- वन्तर्व्रजे तदबला: प्रगृहीतपुच्छै: । वत्सैरितस्तत उभावनुकृष्यमाणौ प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्य: ॥ २४ ॥ श‍ृङ्‌ग्यग्निदंष्ट्र्यसिजलद्विजकण्टकेभ्य: क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् । गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ शेकात आपतुरलं मनसोऽनवस्थाम् ॥ २५ ॥ कालेनाल्पेन राजर्षे राम: कृष्णश्च गोकुले । अघृष्टजानुभि: पद्भ‍िर्विचक्रमतुरञ्जसा ॥ २६ ॥ ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकै: । सहरामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ॥ २७ ॥ कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् । श‍ृण्वन्त्या: किल तन्मातुरिति होचु: समागता: ॥ २८ ॥ वत्सान् मुञ्चन् क्‍वचिदसमये क्रोशसञ्जातहास: स्तेयं स्वाद्वत्त्यथ दधिपय: कल्पितै: स्तेययोगै: । मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिन्नत्ति द्रव्यालाभे सगृहकुपितो यात्युपक्रोश्य तोकान् ॥ २९ ॥ हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यै- श्छिद्रं ह्यन्तर्निहितवयुन: शिक्यभाण्डेषु तद्वित् । ध्वान्तागारे धृतमणिगणं स्वाङ्गमर्थप्रदीपं काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ता: ॥ ३० ॥ एवं धार्ष्ट्यान्युशति कुरुते मेहनादीनि वास्तौ स्तेयोपायैर्विरचितकृति: सुप्रतीको यथास्ते । इत्थं स्त्रीभि: सभयनयनश्रीमुखालोकिनीभि- र्व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत् ॥ ३१ ॥ एकदा क्रीडमानास्ते रामाद्या गोपदारका: । कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन् ॥ ३२ ॥ सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी । यशोदा भयसम्भ्रान्तप्रेक्षणाक्षमभाषत ॥ ३३ ॥ कस्मान्मृदमदान्तात्मन् भवान्भक्षितवान्‌ रह: । वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् ॥ ३४ ॥ नाहं भक्षितवानम्ब सर्वे मिथ्याभिशंसिन: । यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् ॥ ३५ ॥ यद्येवं तर्हि व्यादेहीत्युक्त: स भगवान्हरि: । व्यादत्ताव्याहतैश्वर्य: क्रीडामनुजबालक: ॥ ३६ ॥ सा तत्र दद‍ृशे विश्वं जगत्स्थास्‍नु च खं दिश: । साद्रिद्वीपाब्धिभूगोलं सवाय्वग्नीन्दुतारकम् ॥ ३७ ॥ ज्योतिश्चक्रं जलं तेजो नभस्वान्वियदेव च । वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रय: ॥ ३८ ॥ एतद् विचित्रं सहजीवकाल- स्वभावकर्माशयलिङ्गभेदम् । सूनोस्तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानमवाप शङ्काम्? ॥ ३९ ॥ किं स्वप्न एतदुत देवमाया किं वा मदीयो बत बुद्धिमोह: । अथो अमुष्यैव ममार्भकस्य य: कश्चनौत्पत्तिक आत्मयोग: ॥ ४० ॥ अथो यथावन्न वितर्कगोचरं चेतोमन:कर्मवचोभिरञ्जसा । यदाश्रयं येन यत: प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ॥ ४१ ॥ अहं ममासौ पतिरेष मे सुतो व्रजेश्वरस्याखिलवित्तपा सती । गोप्यश्च गोपा: सहगोधनाश्च मे यन्माययेत्थं कुमति: स मे गति: ॥ ४२ ॥ इत्थं विदिततत्त्वायां गोपिकायां स ईश्वर: । वैष्णवीं व्यतनोन्मायां पुत्रस्‍नेहमयीं विभु: ॥ ४३ ॥ सद्योनष्टस्मृतिर्गोपी सारोप्यारोहमात्मजम् । प्रवृद्धस्‍नेहकलिलहृदयासीद् यथा पुरा ॥ ४४ ॥ त्रय्या चोपनिषद्भ‍िश्च साङ्ख्ययोगैश्च सात्वतै: । उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् ॥ ४५ ॥ श्रीराजोवाच नन्द: किमकरोद् ब्रह्मन्श्रेय एवं महोदयम् । यशोदा च महाभागा पपौ यस्या: स्तनं हरि: ॥ ४६ ॥ पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् । गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥ ४७ ॥ श्रीशुक उवाच द्रोणो वसूनां प्रवरो धरया भार्यया सह । करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥ ४८ ॥ जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ । भक्ति: स्यत्परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ ४९ ॥ अस्त्वित्युक्त: स भगवान्व्रजे द्रोणो महायशा: । जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ ५० ॥ ततो भक्तिर्भगवति पुत्रीभूते जनार्दने । दम्पत्योर्नितरामासीद् गोपगोपीषु भारत ॥ ५१ ॥ कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभु: । सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥ ५२ ॥
0
srimad_3_18
What happened when the bull demon charged at Krishna?
श्री बादरायणिरुवाच अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुर: । महींमहाककुत्काय: कम्पयन्खुरविक्षताम् ॥ १ ॥ रम्भमाण: खरतरं पदा च विलिखन् महीम् । उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् । किञ्चित्किञ्चिच्छकृन् मुञ्चन्मूत्रयन्स्तब्धलोचन: ॥ २ ॥ यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् । पतन्त्यकालतो गर्भा: स्रवन्ति स्म भयेन वै ॥ ३ ॥ निर्विशन्ति घना यस्य ककुद्यचलशङ्कया । तं तीक्ष्णश‍ृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसु: ॥ ४ ॥ पशवो दुद्रुवुर्भीता राजन्सन्त्यज्य गोकुलम् । कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययु: ॥ ५ ॥ भगवानपि तद् वीक्ष्य गोकुलं भयविद्रुतम् । मा भैष्टेति गिराश्वास्य वृषासुरमुपाह्वयत् ॥ ६ ॥ गोपालै: पशुभिर्मन्द त्रासितै: किमसत्तम । मयि शास्तरि दुष्टानां त्वद्विधानां दुरात्मनाम् ॥ ७ ॥ इत्यास्फोत्याच्युतोऽरिष्टं तलशब्देन कोपयन् । सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरि: ॥ ८ ॥ सोऽप्येवं कोपितोऽरिष्ट: खुरेणावनिमुल्लिखन् । उद्यत्पुच्छभ्रमन्मेघ: क्रुद्ध: कृष्णमुपाद्रवत् ॥ ९ ॥ अग्रन्यस्तविषाणाग्र: स्तब्धासृग्लोचनोऽच्युतम् । कटाक्षिप्याद्रवत्तूर्णमिन्द्रमुक्तोऽशनिर्यथा ॥ १० ॥ गृहीत्वा श‍ृङ्गयोस्तं वा अष्टादश पदानि स: । प्रत्यपोवाह भगवान् गज: प्रतिगजं यथा ॥ ११ ॥ सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम् । आपतत् स्विन्नसर्वाङ्गो नि:श्वसन्क्रोधमूर्च्छित: ॥ १२ ॥ तमापतन्तं स निगृह्य श‍ृङ्गयो: पदा समाक्रम्य निपात्य भूतले । निष्पीडयामास यथार्द्रमम्बरं कृत्वा विषाणेन जघान सोऽपतत् ॥ १३ ॥ असृग् वमन् मूत्रशकृत् समुत्सृजन् क्षिपंश्च पादाननवस्थितेक्षण: । जगाम कृच्छ्रं निऋर्तेरथ क्षयं पुष्पै: किरन्तो हरिमीडिरे सुरा: ॥ १४ ॥ एवं कुकुद्मिनं हत्वा स्तूयमान: द्विजातिभि: । विवेश गोष्ठं सबलो गोपीनां नयनोत्सव: ॥ १५ ॥ अरिष्टे निहते दैत्ये कृष्णेनाद्भ‍ुतकर्मणा । कंसायाथाह भगवान् नारदो देवदर्शन: ॥ १६ ॥ यशोदाया: सुतां कन्यां देवक्या: कृष्णमेव च । रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता । न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हता: ॥ १७ ॥ निशम्य तद्भ‍ोजपति: कोपात्प्रचलितेन्द्रिय: । निशातमसिमादत्त वसुदेवजिघांसया ॥ १८ ॥ निवारितो नारदेन तत्सुतौ मृत्युमात्मन: । ज्ञात्वा लोहमयै: पाशैर्बबन्ध सह भार्यया ॥ १९ ॥ प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् । प्रेषयामास हन्येतां भवता रामकेशवौ ॥ २० ॥ ततो मुष्टिकचाणूरशलतोशलकादिकान् । अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् ॥ २१ ॥ भो भो निशम्यतामेतद् वीरचाणूरमुष्टिकौ । नन्दव्रजे किलासाते सुतावानकदुन्दुभे: ॥ २२ ॥ रामकृष्णौ ततो मह्यं मृत्यु: किल निदर्शित: । भवद्‌भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया ॥ २३ ॥ मञ्चा: क्रियन्तां विविधा मल्लरङ्गपरिश्रिता: । पौरा जानपदा: सर्वे पश्यन्तु स्वैरसंयुगम् ॥ २४ ॥ महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम् । द्विप: कुवलयापीडो जहि तेन ममाहितौ ॥ २५ ॥ आरभ्यतां धनुर्यागश्चतुर्दश्यां यथाविधि । विशसन्तु पशून्मेध्यान् भूतराजाय मीढुषे ॥ २६ ॥ इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम् । गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह ॥ २७ ॥ भो भो दानपते मह्यं क्रियतां मैत्रमाद‍ृत: । नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु ॥ २८ ॥ अतस्त्वामाश्रित: सौम्य कार्यगौरवसाधनम् । यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद् विभु: ॥ २९ ॥ गच्छ नन्दव्रजं तत्र सुतावानकदुन्दुभे: । आसाते ताविहानेन रथेनानय मा चिरम् ॥ ३० ॥ निसृष्ट: किल मे मृत्युर्देवैर्वैकुण्ठसंश्रयै: । तावानय समं गोपैर्नन्दाद्यै: साभ्युपायनै: ॥ ३१ ॥ घातयिष्य इहानीतौ कालकल्पेन हस्तिना । यदि मुक्तौ ततो मल्लैर्घातये वैद्युतोपमै: ॥ ३२ ॥ तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् । तद्बन्धून् निहनिष्यामि वृष्णिभोजदशार्हकान् ॥ ३३ ॥ उग्रसेनं च पितरं स्थविरं राज्यकामुकं । तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ ३४ ॥ ततश्चैषा मही मित्र भवित्री नष्टकण्टका ॥ ३५ ॥ जरासन्धो मम गुरुर्द्विविदो दयित: सखा । शम्बरो नरको बाणो मय्येव कृतसौहृदा: । तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ ३६ ॥ एतज्ज्ञात्वानय क्षिप्रं रामकृष्णाविहार्भकौ । धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥ ३७ ॥ श्रीअक्रूर उवाच राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम् । सिद्ध्यसिद्ध्यो: समं कुर्याद्दैवं हि फलसाधनम् ॥ ३८ ॥ मनोरथान् करोत्युच्चैर्जनो दैवहतानपि । युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते ॥ ३९ ॥ श्रीशुक उवाच एवमादिश्य चाक्रूरं मन्त्रिणश्च विसृज्य स: । प्रविवेश गृहं कंसस्तथाक्रूर: स्वमालयम् ॥ ४० ॥
1
srimad_10_36
What is the ultimate fate of the demons killed by the Supreme Lord?
श्री शुक उवाच: द‍ृष्ट्वात्मनि जये व्यग्रान् नृपान् हसति भूरियम् । अहो मा विजिगीषन्ति मृत्यो: क्रीडनका नृपा: ॥ १ ॥ काम एष नरेन्द्राणां मोघ: स्याद् विदुषामपि । येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपा: ॥ २ ॥ पूर्वं निर्जित्य षड्‌वर्गं जेष्यामो राजमन्त्रिण: । तत: सचिवपौराप्तकरीन्द्रानस्य कण्टकान् ॥ ३ ॥ एवं क्रमेण जेष्याम: पृथ्वीं सागरमेखलाम् । इत्याशाबद्धहृदया न पश्यन्त्यन्तिकेऽन्तकम् ॥ ४ ॥ समुद्रावरणां जित्वा मां विशन्त्यब्धिमोजसा । कियदात्मजयस्यैतन्मुक्तिरात्मजये फलम् ॥ ५ ॥ यां विसृज्यैव मनवस्तत्सुताश्च कुरूद्वह । गता यथागतं युद्धे तां मां जेष्यन्त्यबुद्धय: ॥ ६ ॥ मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रह: । जायते ह्यसतां राज्ये ममताबद्धचेतसाम् ॥ ७ ॥ ममैवेयं मही कृत्स्‍ना न ते मूढेति वादिन: । स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपा: ॥ ८ ॥ श्रीशुक उवाच पृथु: पुरूरवा गाधिर्नहुषो भरतोऽर्जुन: । मान्धाता सगरो राम: खट्‌वाङ्गो धुन्धुहा रघु: ॥ ९ ॥ तृणबिन्दुर्ययातिश्च शर्याति: शन्तनुर्गय: । भगीरथ: कुवलयाश्व: ककुत्स्थो नैषधो नृग: ॥ १० ॥ हिरण्यकशिपुर्वृत्रो रावणो लोकरावण: । नमुचि: शम्बरो भौमो हिरण्याक्षोऽथ तारक: ॥ ११ ॥ अन्ये च बहवो दैत्या राजानो ये महेश्वरा: । सर्वे सर्वविद: शूरा: सर्वे सर्वजितोऽजिता: ॥ १२ ॥ ममतां मय्यवर्तन्त कृत्वोच्चैर्मर्त्यधर्मिण: । कथावशेषा: कालेन ह्यकृतार्था: कृता विभो ॥ १३ ॥ कथा इमास्ते कथिता महीयसां विताय लोकेषु यश: परेयुषाम् । विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर्न तु पारमार्थ्यम् ॥ १४ ॥ यस्तूत्तम:श्लोकगुणानुवाद: सङ्गीयतेऽभीक्ष्णममङ्गलघ्न: । तमेव नित्यं श‍ृणुयादभीक्ष्णं कृष्णेऽमलां भक्तिमभीप्समान: ॥ १५ ॥ श्रीराजोवाच केनोपायेन भगवन् कलेर्दोषान् कलौ जना: । विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने ॥ १६ ॥ युगानि युगधर्मांश्च मानं प्रलयकल्पयो: । कालस्येश्वररूपस्य गतिं विष्णोर्महात्मन: ॥ १७ ॥ श्रीशुक उवाच कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैर्धृत: । सत्यं दया तपो दानमिति पादा विभोर्नृप ॥ १८ ॥ सन्तुष्टा: करुणा मैत्रा: शान्ता दान्तास्तितिक्षव: । आत्मारामा: समद‍ृश: प्रायश: श्रमणा जना: ॥ १९ ॥ त्रेतायां धर्मपादानां तुर्यांशो हीयते शनै: । अधर्मपादैरनृतहिंसासन्तोषविग्रहै: ॥ २० ॥ तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटा: । त्रैवर्गिकास्त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ २१ ॥ तप:सत्यदयादानेष्वर्धं ह्रस्वति द्वापरे । हिंसातुष्टय‍नृतद्वेषैर्धर्मस्याधर्मलक्षणै: ॥ २२ ॥ यशस्विनो महाशीला: स्वाध्यायाध्ययने रता: । आढ्या: कुटुम्बिनो हृष्टा वर्णा: क्षत्रद्विजोत्तरा: ॥ २३ ॥ कलौ तु धर्मपादानां तुर्यांशोऽधर्महेतुभि: । एधमानै: क्षीयमाणो ह्यन्ते सोऽपि विनङ्‌क्ष्यति ॥ २४ ॥ तस्मिन् लुब्धा दुराचारा निर्दया: शुष्कवैरिण: । दुर्भगा भूरितर्षाश्च शूद्रदासोत्तरा: प्रजा: ॥ २५ ॥ सत्त्वं रजस्तम इति द‍ृश्यन्ते पुरुषे गुणा: । कालसञ्चोदितास्ते वै परिवर्तन्त आत्मनि ॥ २६ ॥ प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विद्याज्ज्ञाने तपसि यद् रुचि: ॥ २७ ॥ यदा कर्मसु काम्येषु भक्तिर्यशसि देहिनाम् । तदा त्रेता रजोवृत्तिरिति जानीहि बुद्धिमन् ॥ २८ ॥ यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सर: । कर्मणां चापि काम्यानां द्वापरं तद् रजस्तम: ॥ २९ ॥ यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् । शोकमोहौ भयं दैन्यं स कलिस्तामस: स्मृत: ॥ ३० ॥ तस्मात् क्षुद्रद‍ृशो मर्त्या: क्षुद्रभाग्या महाशना: । कामिनो वित्तहीनाश्च स्वैरिण्यश्च स्त्रियोऽसती: ॥ ३१ ॥ दस्यूत्कृष्टा जनपदा वेदा: पाषण्डदूषिता: । राजानश्च प्रजाभक्षा: शिश्न‍ोदरपरा द्विजा: ॥ ३२ ॥ अव्रता बटवोऽशौचा भिक्षवश्च कुटुम्बिन: । तपस्विनो ग्रामवासा न्यासिनोऽत्यर्थलोलुपा: ॥ ३३ ॥ ह्रस्वकाया महाहारा भूर्यपत्या गतह्रिय: । शश्वत्कटुकभाषिण्यश्चौर्यमायोरुसाहसा: ॥ ३४ ॥ पणयिष्यन्ति वै क्षुद्रा: किराटा: कूटकारिण: । अनापद्यपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ ३५ ॥ पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम् । भृत्यं विपन्नं पतय: कौलं गाश्चापयस्विनी: ॥ ३६ ॥ पितृभ्रातृसुहृज्ज्ञातीन् हित्वा सौरतसौहृदा: । ननान्‍द‍ृश्यालसंवादा दीना: स्त्रैणा: कलौ नरा: ॥ ३७ ॥ शूद्रा: प्रतिग्रहीष्यन्ति तपोवेषोपजीविन: । धर्मं वक्ष्यन्त्यधर्मज्ञा अधिरुह्योत्तमासनम् ॥ ३८ ॥ नित्यमुद्विग्नमनसो दुर्भिक्षकरकर्शिता: । निरन्ने भूतले राजननावृष्टिभयातुरा: ॥ ३९ ॥ वासोऽन्नपानशयनव्यवायस्न‍ानभूषणै: । हीना: पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजा: ॥ ४० ॥ कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदा: । त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकानपि ॥ ४१ ॥ न रक्षिष्यन्ति मनुजा: स्थविरौ पितरावपि । पुत्रान् भार्यां च कुलजां क्षुद्रा: शिश्न‍ोदरंभरा: ॥ ४२ ॥ कलौ न राजन्जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम् । प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाषण्डविभिन्नचेतस: ॥ ४३ ॥ यन्नामधेयं म्रियमाण आतुर: पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जना: ॥ ४४ ॥ पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसम्भवान् । सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तम: ॥ ४५ ॥ श्रुत: सङ्कीर्तितो ध्यात: पूजितश्चाद‍ृतोऽपि वा । नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥ ४६ ॥ यथा हेम्नि स्थितो वह्निर्दुर्वर्णं हन्ति धातुजम् । एवमात्मगतो विष्णुर्योगिनामशुभाशयम् ॥ ४७ ॥ विद्यातप:प्राणनिरोधमैत्री- तीर्थाभिषेकव्रतदानजप्यै: । नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते ॥ ४८ ॥ तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् । म्रियमाणो ह्यवहितस्ततो यासि परां गतिम् ॥ ४९ ॥ म्रियमाणैरभिध्येयो भगवान् परमेश्वर: । आत्मभावं नयत्यङ्ग सर्वात्मा सर्वसंश्रय: ॥ ५० ॥ कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुण: । कीर्तनादेव कृष्णस्य मुक्तसङ्ग: परं व्रजेत् ॥ ५१ ॥ कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखै: । द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥ ५२ ॥
0
srimad_7_1
How does the Srimad Bhagavatam describe the manifestation of the mahat-tattva?
श्रीशुक उवाच निशम्य वाचं वदतो मुने: पुण्यतमां नृप । भूय: पप्रच्छ कौरव्यो वासुदेवकथाद‍ृत: ॥ १ ॥ विदुर उवाच स वै स्वायम्भुव: सम्राट् प्रिय: पुत्र: स्वयम्भुव: । प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥ २ ॥ चरितं तस्य राजर्षेरादिराजस्य सत्तम । ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ ॥ ३ ॥ श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थ: । तत्तद्गुणानुश्रवणं मुकुन्द- पादारविन्द हृदयेषु येषाम् ॥ ४ ॥ श्रीशुक उवाच इति ब्रुवाणं विदुरं विनीतं सहस्रशीर्ष्णश्चरणोपधानम् । प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट ॥ ५ ॥ मैत्रेय उवाच यदा स्वभार्यया सार्धं जात: स्वायम्भुवो मनु: । प्राञ्जलि: प्रणतश्चेदं वेदगर्भमभाषत ॥ ६ ॥ त्वमेक: सर्वभूतानां जन्मकृद् वृत्तिद: पिता । तथापि न: प्रजानां ते शुश्रूषा केन वा भवेत् ॥ ७ ॥ तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु । यत्कृत्वेह यशो विष्वगमुत्र च भवेद्‍गति: ॥ ८ ॥ ब्रह्मोवाच प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर । यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम् ॥ ९ ॥ एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ । शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरै: ॥ १० ॥ स त्वमस्यामपत्यानि सद‍ृशान्यात्मनो गुणै: । उत्पाद्य शास धर्मेण गां यज्ञै: पुरुषं यज ॥ ११ ॥ स त्वमस्यामपत्यानि सद‍ृशान्यात्मनो गुणै: । उत्पाद्य शास धर्मेण गां यज्ञै: पुरुषं यज ॥ ११ ॥ येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दन: । तेषां श्रमो ह्यपार्थाय यदात्मा नाद‍ृत: स्वयम् ॥ १३ ॥ मनुरुवाच आदेशेऽहं भगवतो वर्तेयामीवसूदन । स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो ॥ १४ ॥ यदोक: सर्वभूतानां मही मग्ना महाम्भसि । अस्या उद्धरणे यत्नो देव देव्या विधीयताम् ॥ १५ ॥ मैत्रेय उवाच परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम् । कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम् ॥ १६ ॥ सृजतो मे क्षितिर्वार्भि:प्लाव्यमाना रसां गता । अथात्र किमनुष्ठेयमस्माभि: सर्गयोजितै: । यस्याहं हृदयादासं स ईशो विदधातु मे ॥ १७ ॥ इत्यभिध्यायतो नासाविवरात्सहसानघ । वराहतोको निरगादङ्गुष्ठपरिमाणक: ॥ १८ ॥ तस्याभिपश्यत: खस्थ: क्षणेन किल भारत । गजमात्र: प्रववृधे तदद्भुतमभून्महत् ॥ १९ ॥ मरीचिप्रमुखैर्विप्रै: कुमारैर्मनुना सह । हृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा ॥ २० ॥ किमेतत्सूकरव्याजं सत्त्वं दिव्यमवस्थितम् । अहो बताश्चर्यमिदं नासाया मे विनि:सृतम् ॥ २१ ॥ द‍ृष्टोऽङ्गुष्ठशिरोमात्र: क्षणाद्‍गण्डशिलासम: । अपि स्विद्भगवानेष यज्ञो मे खेदयन्मन: ॥ २२ ॥ इति मीमांसतस्तस्य ब्रह्मण: सह सूनुभि: । भगवान् यज्ञपुरुषो जगर्जागेन्द्रसन्निभ: ॥ २३ ॥ ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् । स्वगर्जितेन ककुभ: प्रतिस्वनयता विभु: ॥ २४ ॥ निशम्य ते घर्घरितं स्वखेद- क्षयिष्णु मायामयसूकरस्य । जनस्तप:सत्यनिवासिनस्ते त्रिभि: पवित्रैर्मुनयोऽगृणन् स्म ॥ २५ ॥ तेषां सतां वेदवितानमूर्ति- र्ब्रह्मावधार्यात्मगुणानुवादम् । विनद्य भूयो विबुधोदयाय गजेन्द्रलीलो जलमाविवेश ॥ २६ ॥ उत्क्षिप्तवाल: खचर: कठोर: सटा विधुन्वन् खररोमशत्वक् । खुराहताभ्र: सितदंष्ट्र ईक्षा- ज्योतिर्बभासे भगवान्महीध्र: ॥ २७ ॥ घ्राणेन पृथ्व्या: पदवीं विजिघ्रन् क्रोडापदेश: स्वयमध्वराङ्ग: । करालदंष्ट्रोऽप्यकरालद‍ृग्भ्या- मुद्वीक्ष्य विप्रान् गृणतोऽविशत्कम् ॥ २८ ॥ स वज्रकूटाङ्गनिपातवेग- विशीर्णकुक्षि: स्तनयन्नुदन्वान् । उत्सृष्टदीर्घोर्मिभुजैरिवार्त- श्चुक्रोश यज्ञेश्वर पाहि मेति ॥ २९ ॥ खुरै: क्षुरप्रैर्दरयंस्तदाप उत्पारपारं त्रिपरू रसायाम् । ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त ॥ ३० ॥ स्वदंष्ट्रयोद्‍धृत्य महीं निमग्नां स उत्थित: संरुरुचे रसाया: । तत्रापि दैत्यं गदयापतन्तं सुनाभसन्दीपिततीव्रमन्यु: ॥ ३१ ॥ जघान रुन्धानमसह्यविक्रमं स लीलयेभं मृगराडिवाम्भसि । तद्रक्तपङ्काङ्कितगण्डतुण्डो यथा गजेन्द्रो जगतीं विभिन्दन् ॥ ३२ ॥ तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग । प्रज्ञाय बद्धाञ्जलयोऽनुवाकै- र्विरिञ्चिमुख्या उपतस्थुरीशम् ॥ ३३ ॥ ऋषय ऊचु: जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नम: । यद्रोमगर्ेषु निलिल्युरद्धय- स्तस्मै नम: कारणसूकराय ते ॥ ३४ ॥ रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम् । छन्दांसि यस्य त्वचि बर्हिरोम- स्वाज्यं द‍ृशि त्वङ्‌घ्रि षु चातुर्होत्रम् ॥ ३५ ॥ स्रक्तुण्ड आसीत्स्रुव ईश नासयो- रिडोदरे चमसा: कर्णरन्ध्रे । प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३६ ॥ दीक्षानुजन्मोपसद: शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्र: । जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतो: सत्यावसथ्यं चितयोऽसवो हि ते ॥ ३७ ॥ सोमस्तु रेत: सवनान्यवस्थिति: संस्थाविभेदास्तव देव धातव: । सत्राणि सर्वाणि शरीरसन्धि- स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धन: ॥ ३८ ॥ नमो नमस्तेऽखिलमन्त्रदेवता- द्रव्याय सर्वक्रतवे क्रियात्मने । वैराग्यभक्त्यात्मजयानुभावित- ज्ञानाय विद्यागुरवे नमो नम: ॥ ३९ ॥ दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भू: सभूधरा । यथा वनान्नि:सरतो दता धृता मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥ ४० ॥ त्रयीमयं रूपमिदं च सौकरं भूमण्डलेनाथ दता धृतेन ते । चकास्ति श‍ृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रम: ॥ ४१ ॥ संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता । विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधा: ॥ ४२ ॥ क: श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् । न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम् ॥ ४३ ॥ विधुन्वता वेदमयं निजं वपु- र्जनस्तप:सत्यनिवासिनो वयम् । सटाशिखोद्धूतशिवाम्बुबिन्दुभि- र्विमृज्यमाना भृशमीश पाविता: ॥ ४४ ॥ स वै बत भ्रष्टमतिस्तवैषते य: कर्मणां पारमपारकर्मण: । यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन् विधेहि शम् ॥ ४५ ॥ मैत्रेय उवाच इत्युपस्थीयमानोऽसौ मुनिभिर्ब्रह्मवादिभि: । सलिले स्वखुराक्रान्त उपाधत्तावितावनिम् ॥ ४६ ॥ स इत्थं भगवानुर्वीं विष्वक्सेन: प्रजापति: । रसाया लीलयोन्नीतामप्सु न्यस्य ययौ हरि: ॥ ४७ ॥ य एवमेतां हरिमेधसो हरे: । कथां सुभद्रां कथनीयमायिन: । श‍ृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनोऽस्याशु हृदि प्रसीदति ॥ ४८ ॥ तस्मिन् प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिरलं लवात्मभि: । अनन्यद‍ृष्टय‍ा भजतां गुहाशय: स्वयं विधत्ते स्वगतिं पर: पराम् ॥ ४९ ॥ को नाम लोके पुरुषार्थसारवित् पुराकथानां भगवत्कथासुधाम् । आपीय कर्णाञ्जलिभिर्भवापहा- महो विरज्येत विना नरेतरम् ॥ ५० ॥
0
srimad_11_24
Whom did the young gopīs desire to obtain as their husband?
श्रीशुक उवाच वितथस्य सुतान् मन्योर्बृहत्क्षत्रो जयस्तत: । महावीर्यो नरो गर्ग: सङ्‍कृतिस्तु नरात्मज: ॥ १ ॥ गुरुश्च रन्तिदेवश्च सङ्‍कृते: पाण्डुनन्दन । रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥ २ ॥ वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षत: । निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदत: ॥ ३ ॥ व्यतीयुरष्टचत्वारिंशदहान्यपिबत: किल । घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ ४ ॥ कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथो: । अतिथिर्ब्राह्मण: काले भोक्तुकामस्य चागमत् ॥ ५ ॥ तस्मै संव्यभजत् सोऽन्नमाद‍ृत्य श्रद्धयान्वित: । हरिं सर्वत्र संपश्यन् स भुक्त्वा प्रययौ द्विज: ॥ ६ ॥ अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपते: । विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥ ७ ॥ याते शूद्रे तमन्योऽगादतिथि: श्वभिरावृत: । राजन् मे दीयतामन्नं सगणाय बुभुक्षते ॥ ८ ॥ स आद‍ृत्यावशिष्टं यद्म बहुमानपुरस्कृतम् । तच्च दत्त्वा नमश्चक्रे श्वभ्य: श्वपतये विभु: ॥ ९ ॥ पानीयमात्रमुच्छेषं तच्चैकपरितर्पणम् । पास्यत: पुल्कसोऽभ्यागादपो देह्यशुभाय मे ॥ १० ॥ तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् । कृपया भृशसन्तप्त इदमाहामृतं वच: ॥ ११ ॥ न कामयेऽहं गतिमीश्वरात् परा- मष्टर्द्धियुक्तामपुनर्भवं वा । आर्तिं प्रपद्येऽखिलदेहभाजा- मन्त:स्थितो येन भवन्त्यदु:खा: ॥ १२ ॥ क्षुत्तृट्‍श्रमो गात्रपरिभ्रमश्च दैन्यं क्लम: शोकविषादमोहा: । सर्वे निवृत्ता: कृपणस्य जन्तो- र्जिजीविषोर्जीवजलार्पणान्मे ॥ १३ ॥ इति प्रभाष्य पानीयं म्रियमाण: पिपासया । पुल्कसायाददाद्धीरो निसर्गकरुणो नृप: ॥ १४ ॥ तस्य त्रिभुवनाधीशा: फलदा: फलमिच्छताम् । आत्मानं दर्शयां चक्रुर्माया विष्णुविनिर्मिता: ॥ १५ ॥ स वै तेभ्यो नमस्कृत्य नि:सङ्गो विगतस्पृह: । वासुदेवे भगवति भक्त्या चक्रे मन: परम् ॥ १६ ॥ ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधस: । माया गुणमयी राजन्स्वप्नवत् प्रत्यलीयत ॥ १७ ॥ तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिन: । अभवन् योगिन: सर्वे नारायणपरायणा: ॥ १८ ॥ गर्गाच्छिनिस्ततो गार्ग्य: क्षत्राद् ब्रह्म ह्यवर्तत । दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणि: कवि: ॥ १९ ॥ पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गता: । बृहत्क्षत्रस्य पुत्रोऽभूद्धस्ती यद्धस्तिनापुरम् ॥ २० ॥ अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिन: । अजमीढस्य वंश्या: स्यु: प्रियमेधादयो द्विजा: ॥ २१ ॥ अजमीढाद् बृहदिषुस्तस्य पुत्रो बृहद्धनु: । बृहत्कायस्ततस्तस्य पुत्र आसीज्जयद्रथ: ॥ २२ ॥ तत्सुतो विशदस्तस्य स्येनजित् समजायत । रुचिराश्वो द‍ृढहनु: काश्यो वत्सश्च तत्सुता: ॥ २३ ॥ रुचिराश्वसुत: पार: पृथुसेनस्तदात्मज: । पारस्य तनयो नीपस्तस्य पुत्रशतं त्वभूत् ॥ २४ ॥ स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् । योगी स गवि भार्यायां विष्वक्सेनमधात् सुतम् ॥ २५ ॥ जैगीषव्योपदेशेन योगतन्त्रं चकार ह । उदक्सेनस्ततस्तस्माद् भल्लाटो बार्हदीषवा: ॥ २६ ॥ यवीनरो द्विमीढस्य कृतिमांस्तत्सुत: स्मृत: । नाम्ना सत्यधृतिस्तस्य द‍ृढनेमि: सुपार्श्वकृत् ॥ २७ ॥ सुपार्श्वात् सुमतिस्तस्य पुत्र: सन्नतिमांस्तत: । कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥ २८ ॥ संहिता: प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्तत: । तस्य क्षेम्य: सुवीरोऽथ सुवीरस्य रिपुञ्जय: ॥ २९ ॥ ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् । नलिन्यामजमीढस्य नील: शान्तिस्तु तत्सुत: ॥ ३० ॥ शान्ते: सुशान्तिस्तत्पुत्र: पुरुजोऽर्कस्ततोऽभवत् । भर्म्याश्वस्तनयस्तस्य पञ्चासन्मुद्गलादय: ॥ ३१ ॥ यवीनरो बृहद्विश्व: काम्पिल्ल: सञ्जय: सुता: । भर्म्याश्व: प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ ३२ ॥ विषयाणामलमिमे इति पञ्चालसंज्ञिता: । मुद्गलाद् ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ॥ ३३ ॥ मिथुनं मुद्गलाद् भार्म्याद् दिवोदास: पुमानभूत् । अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥ ३४ ॥ तस्य सत्यधृति: पुत्रो धनुर्वेदविशारद: । शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात् किल । शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् ॥ ३५ ॥ तद् दृष्ट्वा कृपयागृह्णाच्छान्तनुर्मृगयां चरन् । कृप: कुमार: कन्या च द्रोणपत्‍न्यभवत्कृपी ॥ ३६ ॥
0
srimad_10_22
What was the name of Mahārāja Khaṭvāṅga's son's son?
विदुर उवाच भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सल: । विद्वेषमकरोत्कस्मादनाद‍ृत्यात्मजां सतीम् ॥ १ ॥ कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् । आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ २ ॥ एतदाख्याहि मे ब्रह्मन्जामातु: श्वशुरस्य च । विद्वेषस्तु यत: प्राणांस्तत्यजे दुस्त्यजान्सती ॥ ३ ॥ मैत्रेय उवाच पुरा विश्वसृजां सत्रे समेता: परमर्षय: । तथामरगणा: सर्वे सानुगा मुनयोऽग्नय: ॥ ४ ॥ तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा । भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सद: ॥ ५ ॥ उदतिष्ठन्सदस्यास्ते स्वधिष्ण्येभ्य: सहाग्नय: । ऋते विरिञ्चां शर्वं च तद्भासाक्षिप्तचेतस: ॥ ६ ॥ सदसस्पतिभिर्दक्षो भगवान्साधु सत्कृत: । अजं लोकगुरुं नत्वा निषसाद तदाज्ञया ॥ ७ ॥ प्राङ्‍‌निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनाद‍ृत: । उवाच वामं चक्षुर्भ्यामभिवीक्ष्य दहन्निव ॥ ८ ॥ श्रूयतां ब्रह्मर्षयो मे सहदेवा: सहाग्नय: । साधूनां ब्रुवतो वृत्तं नाज्ञानान्न च मत्सरात् ॥ ९ ॥ अयं तु लोकपालानां यशोघ्नो निरपत्रप: । सद्‌भिराचरित: पन्था येन स्तब्धेन दूषित: ॥ १० ॥ एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत् । पाणिं विप्राग्निमुखत: सावित्र्या इव साधुवत् ॥ ११ ॥ गृहीत्वा मृगशावाक्ष्या: पाणिं मर्कटलोचन: । प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम् ॥ १२ ॥ लुप्तक्रियायाशुचये मानिने भिन्नसेतवे । अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम् ॥ १३ ॥ प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृत: । अटत्युन्मत्तवन्नग्नो व्युप्तकेशो हसन् रुदन् ॥ १४ ॥ चिताभस्मकृतस्‍नान: प्रेतस्रङ्‌न्रस्थिभूषण: । शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रिय: । पति: प्रमथनाथानां तमोमात्रात्मकात्मनाम् ॥ १५ ॥ तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे । दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ १६ ॥ मैत्रेय उवाच विनिन्द्यैवं स गिरिशमप्रतीपमवस्थितम् । दक्षोऽथाप उपस्पृश्य क्रुद्ध: शप्तुं प्रचक्रमे ॥ १७ ॥ अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भव: । सह भागं न लभतां देवैर्देवगणाधम: ॥ १८ ॥ निषिध्यमान: स सदस्यमुख्यै- र्दक्षो गिरित्राय विसृज्य शापम् । तस्माद्विनिष्क्रम्य विवृद्धमन्यु- र्जगाम कौरव्य निजं निकेतनम् ॥ १९ ॥ विज्ञाय शापं गिरिशानुगाग्रणी- र्नन्दीश्वरो रोषकषायदूषित: । दक्षाय शापं विससर्ज दारुणं ये चान्वमोदंस्तदवाच्यतां द्विजा: ॥ २० ॥ य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि । द्रुह्यत्यज्ञ: पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत् ॥ २१ ॥ गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया । कर्मतन्त्रं वितनुते वेदवादविपन्नधी: ॥ २२ ॥ बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगति: पशु: । स्त्रीकाम: सोऽस्त्वतितरां दक्षो बस्तमुखोऽचिरात् ॥ २३ ॥ विद्याबुद्धिरविद्यायां कर्ममय्यामसौ जड: । संसरन्त्विह ये चामुमनु शर्वावमानिनम् ॥ २४ ॥ गिर: श्रुताया: पुष्पिण्या मधुगन्धेन भूरिणा । मथ्ना चोन्मथितात्मान: सम्मुह्यन्तु हरद्विष: ॥ २५ ॥ सर्वभक्षा द्विजा वृत्त्यै धृतविद्यातपोव्रता: । वित्तदेहेन्द्रियारामा याचका विचरन्त्विह ॥ २६ ॥ तस्यैवं वदत: शापं श्रुत्वा द्विजकुलाय वै । भृगु: प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् ॥ २७ ॥ भवव्रतधरा ये च ये च तान्समनुव्रता: । पाषण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिन: ॥ २८ ॥ नष्टशौचा मूढधियो जटाभस्मास्थिधारिण: । विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् ॥ २९ ॥ ब्रह्म च ब्राह्मणांश्चैव यद्यूयं परिनिन्दथ । सेतुं विधारणं पुंसामत: पाषण्डमाश्रिता: ॥ ३० ॥ एष एव हि लोकानां शिव: पन्था: सनातन: । यं पूर्वे चानुसन्तस्थुर्यत्प्रमाणं जनार्दन: ॥ ३१ ॥ तद्ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् । विगर्ह्य यात पाषण्डं दैवं वो यत्र भूतराट् ॥ ३२ ॥ मैत्रेय उवाच तस्यैवं वदत: शापं भृगो: स भगवान् भव: । निश्चक्राम तत: किञ्चिद्विमना इव सानुग: ॥ ३३ ॥ तेऽपि विश्वसृज: सत्रं सहस्रपरिवत्सरान् । संविधाय महेष्वास यत्रेज्य ऋषभो हरि: ॥ ३४ ॥ आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता । विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्तत: ॥ ३५ ॥
0
srimad_9_10
What happened when the asura tried to carry the child away?
श्रीराजोवाच ततो महाभागवत उद्धवे निर्गते वनम् । द्वारवत्यां किमकरोद् भगवान् भूतभावन: ॥ १ ॥ ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभ: । प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् ॥ २ ॥ प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकु: कर्णाविष्टं न सरति ततो यत् सतामात्मलग्नम् । यच्छ्रीर्वाचां जनयति रतिं किं नु मानं कवीनां द‍ृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयु: ॥ ३ ॥ श्री ऋषिरुवाच दिवि भुव्यन्तरिक्षे च महोत्पातान् समुत्थितान् । द‍ृष्ट्वासीनान् सुधर्मायां कृष्ण: प्राह यदूनिदम् ॥ ४ ॥ श्रीभगवानुवाच एते घोरा महोत्पाता द्वार्वत्यां यमकेतव: । मुहूर्तमपि न स्थेयमत्र नो यदुपुङ्गवा: ॥ ५ ॥ स्‍त्रियो बालाश्च वृद्धाश्च शङ्खोद्धारं व्रजन्त्वित: । वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती ॥ ६ ॥ तत्राभिषिच्य शुचय उपोष्य सुसमाहिता: । देवता: पूजयिष्याम: स्‍नपनालेपनार्हणै: ॥ ७ ॥ ब्राह्मणांस्तु महाभागान् कृतस्वस्त्ययना वयम् । गोभूहिरण्यवासोभिर्गजाश्वरथवेश्मभि: ॥ ८ ॥ विधिरेष ह्यरिष्टघ्नो मङ्गलायनमुत्तमम् । देवद्विजगवां पूजा भूतेषु परमो भव: ॥ ९ ॥ इति सर्वे समाकर्ण्य यदुवृद्धा मधुद्विष: । तथेति नौभिरुत्तीर्य प्रभासं प्रययू रथै: ॥ १० ॥ तस्मिन् भगवतादिष्टं यदुदेवेन यादवा: । चक्रु: परमया भक्त्या सर्वश्रेयोपबृंहितम् ॥ ११ ॥ ततस्तस्मिन् महापानं पपुर्मैरेयकं मधु । दिष्टविभ्रंशितधियो यद्‌द्रवैर्भ्रश्यते मति: ॥ १२ ॥ महापानाभिमत्तानां वीराणां द‍ृप्तचेतसाम् । कृष्णमायाविमूढानां सङ्घर्ष: सुमहानभूत् ॥ १३ ॥ युयुधु: क्रोधसंरब्धा वेलायामाततायिन: । धनुर्भिरसिभिर्भल्ल‍ै‌र्गदाभिस्तोमरर्ष्टिभि: ॥ १४ ॥ पतत्पताकै रथकुञ्जरादिभि: खरोष्ट्रगोभिर्महिषैर्नरैरपि । मिथ: समेत्याश्वतरै: सुदुर्मदा न्यहन्शरैर्दद्भ‍िरिव द्विपा वने ॥ १५ ॥ प्रद्युम्नसाम्बौ युधि रूढमत्सराव्- अक्रूरभोजावनिरुद्धसात्यकी । सुभद्रसङ्ग्रामजितौ सुदारुणौ गदौ सुमित्रासुरथौ समीयतु: ॥ १६ ॥ अन्ये च ये वै निशठोल्मुकादय: सहस्रजिच्छतजिद्भ‍ानुमुख्या: । अन्योन्यमासाद्य मदान्धकारिता जघ्नुर्मुकुन्देन विमोहिता भृशम् ॥ १७ ॥ दाशार्हवृष्ण्यन्धकभोजसात्वता मध्वर्बुदा माथुरशूरसेना: । विसर्जना: कुकुरा: कुन्तयश्च मिथस्तु जघ्नु: सुविसृज्य सौहृदम् ॥ १८ ॥ पुत्रा अयुध्यन् पितृभिर्भ्रातृभिश्च स्वस्रीयदौहित्रपितृव्यमातुलै: । मित्राणि मित्रै: सुहृद: सुहृद्भ‍ि- र्ज्ञातींस्त्वहन् ज्ञातय एव मूढा: ॥ १९ ॥ शरेषु हीयमानेषु भज्यमानेसु धन्वसु । शस्‍त्रेषु क्षीयमानेषु मुष्टिभिर्जह्रुरेरका: ॥ २० ॥ ता वज्रकल्पा ह्यभवन् परिघा मुष्टिना भृता: । जघ्नुर्द्विषस्तै: कृष्णेन वार्यमाणास्तु तं च ते ॥ २१ ॥ प्रत्यनीकं मन्यमाना बलभद्रं च मोहिता: । हन्तुं कृतधियो राजन्नापन्ना आततायिन: ॥ २२ ॥ अथ तावपि सङ्‌क्रु‌द्धावुद्यम्य कुरुनन्दन । एरकामुष्टिपरिघौ चरन्तौ जघ्नतुर्युधि ॥ २३ ॥ ब्रह्मशापोपसृष्टानां कृष्णमायावृतात्मनाम् । स्पर्धाक्रोध: क्षयं निन्ये वैणवोऽग्निर्यथा वनम् ॥ २४ ॥ एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशव: । अवतारितो भुवो भार इति मेनेऽवशेषित: ॥ २५ ॥ राम: समुद्रवेलायां योगमास्थाय पौरुषम् । तत्याज लोकं मानुष्यं संयोज्यात्मानमात्मनि ॥ २६ ॥ रामनिर्याणमालोक्य भगवान् देवकीसुत: । निषसाद धरोपस्थे तुष्णीमासाद्य पिप्पलम् ॥ २७ ॥ बिभ्रच्चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया । दिशो वितिमिरा: कुर्वन् विधूम इव पावक: ॥ २८ ॥ श्रीवत्साङ्कं घनश्यामं तप्तहाटकवर्चसम् । कौशेयाम्बरयुग्मेन परिवीतं सुमङ्गलम् ॥ २९ ॥ सुन्दरस्मितवक्त्राब्जं नीलकुन्तलमण्डितम् । पुण्डरीकाभिरामाक्षं स्फुरन्मकरकुण्डलम् ॥ ३० ॥ कटिसूत्रब्रह्मसूत्रकिरीटकटकाङ्गदै: । हारनूपुरमुद्राभि: कौस्तुभेन विराजितम् ॥ ३१ ॥ वनमालापरीताङ्गं मूर्तिमद्भ‍िर्निजायुधै: । कृत्वोरौ दक्षिणे पादमासीनं पङ्कजारुणम् ॥ ३२ ॥ मुषलावशेषाय:खण्डकृतेषुर्लुब्धको जरा । मृगास्याकारं तच्चरणं विव्याध मृगशङ्कया ॥ ३३ ॥ चतुर्भुजं तं पुरुषं द‍ृष्ट्वा स कृतकिल्बिष: । भीत: पपात शिरसा पादयोरसुरद्विष: ॥ ३४ ॥ अजानता कृतमिदं पापेन मधुसूदन । क्षन्तुमर्हसि पापस्य उत्तम:श्लोक मेऽनघ ॥ ३५ ॥ यस्यानुस्मरणं नृणामज्ञानध्वान्तनाशनम् । वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो ॥ ३६ ॥ तन्माशु जहि वैकुण्ठ पाप्मानं मृगलुब्धकम् । यथा पुनरहं त्वेवं न कुर्यां सदतिक्रमम् ॥ ३७ ॥ यस्यात्मयोगरचितं न विदुर्विरिञ्चो रुद्रादयोऽस्य तनया: पतयो गिरां ये । त्वन्मायया पिहितद‍ृष्टय एतदञ्ज: किं तस्य ते वयमसद्गतयो गृणीम: ॥ ३८ ॥ श्रीभगवानुवाच मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे । याहि त्वं मदनुज्ञात: स्वर्गं सुकृतिनां पदम् ॥ ३९ ॥ इत्यादिष्टो भगवता कृष्णेनेच्छाशरीरिणा । त्रि: परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ ४० ॥ दारुक: कृष्णपदवीमन्विच्छन्नधिगम्य ताम् । वायुं तुलसिकामोदमाघ्रायाभिमुखं ययौ ॥ ४१ ॥ तं तत्र तिग्मद्युभिरायुधैर्वृतं ह्यश्वत्थमूले कृतकेतनं पतिम् । स्‍नेहप्लुतात्मा निपपात पादयो रथादवप्लुत्य सबाष्पलोचन: ॥ ४२ ॥ अपश्यतस्त्वच्चरणाम्बुजं प्रभो द‍ृष्टि: प्रणष्टा तमसि प्रविष्टा । दिशो न जाने न लभे च शान्तिं यथा निशायामुडुपे प्रणष्टे ॥ ४३ ॥ इति ब्रुवति सूते वै रथो गरुडलाञ्छन: । खमुत्पपात राजेन्द्र साश्वध्वज उदीक्षत: ॥ ४४ ॥ तमन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च । तेनातिविस्मितात्मानं सूतमाह जनार्दन: ॥ ४५ ॥ गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथ: । सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दशाम् ॥ ४६ ॥ द्वारकायां च न स्थेयं भवद्भ‍िश्च स्वबन्धुभि: । मया त्यक्तां यदुपुरीं समुद्र: प्लावयिष्यति ॥ ४७ ॥ स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च न: । अर्जुनेनाविता: सर्व इन्द्रप्रस्थं गमिष्यथ ॥ ४८ ॥ त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षक: । मन्मायारचितामेतां विज्ञायोपशमं व्रज ॥ ४९ ॥ इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुन: पुन: । तत्पादौ शीर्ष्ण्युपाधाय दुर्मना: प्रययौ पुरीम् ॥ ५० ॥
0
srimad_10_7
Who takes birth on the lotus that grows from the navel of the ultimate creator?
शौनक उवाच अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा । उत्तराया हतो गर्भ ईशेनाजीवित: पुन: ॥ १ ॥ तस्य जन्म महाबुद्धे: कर्माणि च महात्मन: । निधनं च यथैवासीत्स प्रेत्य गतवान् यथा ॥ २ ॥ तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे । ब्रूहि न: श्रद्दधानानां यस्य ज्ञानमदाच्छुक: ॥ ३ ॥ सूत उवाच अपीपलद्धर्मराज: पितृवद् रञ्जयन् प्रजा: । नि:स्पृह: सर्वकामेभ्य: कृष्णपादानुसेवया ॥ ४ ॥ सम्पद: क्रतवो लोका महिषी भ्रातरो मही । जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ ५ ॥ किं ते कामा: सुरस्पार्हा मुकुन्दमनसो द्विजा: । अधिजह्रुर्मुदं राज्ञ: क्षुधितस्य यथेतरे ॥ ६ ॥ मातुर्गर्भगतो वीर: स तदा भृगुनन्दन । ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा ॥ ७ ॥ अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम् । अपीव्यदर्शनं श्यामं तडिद्वाससमच्युतम् ॥ ८ ॥ श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् । क्षतजाक्षं गदापाणिमात्मन: सर्वतोदिशम् । परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहु: ॥ ९ ॥ अस्त्रतेज: स्वगदया नीहारमिव गोपति: । विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १० ॥ विधूय तदमेयात्मा भगवान्धर्मगुब् विभु: । मिषतो दशमासस्य तत्रैवान्तर्दधे हरि: ॥ ११ ॥ तत: सर्वगुणोदर्के सानुकूलग्रहोदये । जज्ञे वंशधर: पाण्डोर्भूय: पाण्डुरिवौजसा ॥ १२ ॥ तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभि: । जातकं कारयामास वाचयित्वा च मङ्गलम् ॥ १३ ॥ हिरण्यं गां महीं ग्रामान् हस्त्यश्वान्नृपतिर्वरान् । प्रादात्स्वन्नं च विप्रेभ्य: प्रजातीर्थे स तीर्थवित् ॥ १४ ॥ तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् । एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ १५ ॥ दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि । रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ १६ ॥ तस्मान्नाम्ना विष्णुरात इति लोके भविष्यति । न सन्देहो महाभाग महाभागवतो महान् ॥ १७ ॥ श्रीराजोवाच अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मन: । अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमा: ॥ १८ ॥ ब्राह्मणा ऊचु: पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानव: । ब्रह्मण्य: सत्यसन्धश्च रामो दाशरथिर्यथा ॥ १९ ॥ एष दाता शरण्यश्च यथा ह्यौशीनर: शिबि: । यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ २० ॥ धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयो: । हुताश इव दुर्धर्ष: समुद्र इव दुस्तर: ॥ २१ ॥ मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव । तितिक्षुर्वसुधेवासौ सहिष्णु: पितराविव ॥ २२ ॥ पितामहसम: साम्ये प्रसादे गिरिशोपम: । आश्रय: सर्वभूतानां यथा देवो रमाश्रय: ॥ २३ ॥ सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रत: । रन्तिदेव इवोदारो ययातिरिव धार्मिक: ॥ २४ ॥ धृत्या बलिसम: कृष्णे प्रह्राद इव सद्ग्रह: । आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासक: ॥ २५ ॥ राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् । निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ २६ ॥ तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् । प्रपत्स्यत उपश्रुत्य मुक्तसङ्ग: पदं हरे: ॥ २७ ॥ जिज्ञासितात्मयाथार्थ्यो मुनेर्व्याससुतादसौ । हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् ॥ २८ ॥ इति राज्ञ उपादिश्य विप्रा जातककोविदा: । लब्धापचितय: सर्वे प्रतिजग्मु: स्वकान् गृहान् ॥ २९ ॥ स एष लोके विख्यात: परीक्षिदिति यत्प्रभु: । पूर्वं द‍ृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥ ३० ॥ स राजपुत्रो ववृधे आशु शुक्ल इवोडुप: । आपूर्यमाण: पितृभि: काष्ठाभिरिव सोऽन्वहम् ॥ ३१ ॥ यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया । राजा लब्धधनो दध्यौ नान्यत्र करदण्डयो: ॥ ३२ ॥ तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिता: । धनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिश: ॥ ३३ ॥ तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिर: । वाजिमेधैस्त्रिभिर्भीतो यज्ञै: समयजद्धरिम् ॥ ३४ ॥ आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् । उवास कतिचिन्मासान् सुहृदां प्रियकाम्यया ॥ ३५ ॥ ततो राज्ञाभ्यनुज्ञात: कृष्णया सह बन्धुभि: । ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृत: ॥ ३६ ॥
0
srimad_11_24
What did Bharata Mahārāja's do to avoid the influence of society and to remember his past life's activities?
श्रीशुक उवाच अथ कस्यचिद् द्विजवरस्याङ्गिर:प्रवरस्य शमदमतप:स्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मसद‍ृशश्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम् ॥ १ ॥ यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहु: ॥ २ ॥ तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवत: कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधदात्मन: प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिरस्वरूपेण दर्शयामास लोकस्य ॥ ३ ॥ तस्यापि ह वा आत्मजस्य विप्र: पुत्रस्‍नेहानुबद्धमना आसमावर्तनात्संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुन: शौचाचमनादीन् कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितु: पुत्रेणेति ॥ ४ ॥ स चापि तदु ह पितृसन्निधावेवासध्रीचीनमिव स्म करोति छन्दांस्यध्यापयिष्यन्सह व्याहृतिभि: सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान्मासानधीयानमप्यसमवेतरूपं ग्राहयामास ॥ ५ ॥ एवं स्वतनुज आत्मन्यनुरागावेशितचित्त: शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन भाव्यमित्यसदाग्रह: पुत्रमनुशास्य स्वयं तावद् अनधिगतमनोरथ: कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृत: ॥ ६ ॥ अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्‍न्या उपन्यस्य स्वयमनुसंस्थया पतिलोकमगात् ॥ ७ ॥ पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन्त ॥ ८ ॥ स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूकेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च कार्यमाण: परेच्छया करोति विष्टितो वेतनतो वा याच्ञया यद‍ृच्छया वोपसादितमल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम् । नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगम: सुखदु:खयोर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमान: ॥ ९ ॥ शीतोष्णवातवर्षेषु वृष इवानावृताङ्ग: पीन: संहननाङ्ग: स्थण्डिलसंवेशनानुन्मर्दनामज्जनरजसा महामणिरिवानभिव्यक्तब्रह्मवर्चस: कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजातिरिति ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार ॥ १० ॥ यदा तु परत आहारं कर्मवेतनत ईहमान: स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति किन्तु न समं विषमं न्यूनमधिकमिति वेद कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादीन्यप्यमृतवदभ्यवहरति ॥ ११ ॥ अथ कदाचित्कश्चिद् वृषलपतिर्भद्रकाल्यै पुरुषपशुमालभतापत्यकाम: ॥ १२ ॥ तस्य ह दैवमुक्तस्य पशो: पदवीं तदनुचरा: परिधावन्तो निशि निशीथसमये तमसाऽऽवृतायामनधिगतपशव आकस्मिकेन विधिना केदारान् वीरासनेन मृगवराहादिभ्य: संरक्षमाणमङ्गिर:प्रवरसुतमपश्यन् ॥ १३ ॥ अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्मनिष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिकागृहमुपनिन्युर्मुदा विकसितवदना: ॥ १४ ॥ अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाऽऽच्छाद्य भूषणालेपस्रक्तिलकादिभिरुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारोपेतया वैशससंस्थयामहता गीतस्तुतिमृदङ्गपणवघोषेण च पुरुषपशुं भद्रकाल्या: पुरत उपवेशयामासु: ॥ १५ ॥ अथ वृषलराजपणि: पुरुषपशोरसृगासवेन देवीं भद्रकालीं यक्ष्यमाणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे ॥ १६ ॥ इति तेषां वृषलानां रजस्तम:प्रकृतीनां धनमदरजउत्सिक्तमनसां भगवत्कलावीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृद: सूनायामप्यननुमतमालम्भनं तदुपलभ्य ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्रकाली ॥ १७ ॥ भृशममर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदै: सह जगौ ननर्त च विजहार च शिर:कन्दुकलीलया ॥ १८ ॥ एवमेव खलु महदभिचारातिक्रम: कार्त्स्‍न्येनात्मने फलति ॥ १९ ॥ न वा एतद्विष्णुदत्त महदद्भ‍ुतं यदसम्भ्रम: स्वशिरश्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभावसुद‍ृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां साक्षाद्भ‍गवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावै: परिरक्ष्यमाणानां तत्पादमूलमकुतश्चिद्भ‍यमुपसृतानां भागवतपरमहंसानाम् ॥ २० ॥
1
srimad_5_9
What is the significance of Bali Mahārāja giving his head in charity for Viṣṇu's third step?
मैत्रेय उवाच प्रजापत्यं तु तत्तेज: परतेजोहनं दिति: । दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् ॥ १ ॥ लोके तेनाहतालोके लोकपाला हतौजस: । न्यवेदयन् विश्वसृजे ध्वान्तव्यतिकरं दिशाम् ॥ २ ॥ देवा ऊचु: तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम् । न ह्यव्यक्तं भगवत: कालेनास्पृष्टवर्त्मन: ॥ ३ ॥ देवदेव जगद्धातर्लोकनाथशिखामणे । परेषामपरेषां त्वं भूतानामसि भाववित् ॥ ४ ॥ नमो विज्ञानवीर्याय माययेदमुपेयुषे । गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये ॥ ५ ॥ ये त्वानन्येन भावेन भावयन्त्यात्मभावनम् । आत्मनि प्रोतभुवनं परं सदसदात्मकम् ॥ ६ ॥ तेषां सुपक्‍वयोगानां जितश्वासेन्द्रियात्मनाम् । लब्धयुष्मत्प्रसादानां न कुतश्चित्पराभव: ॥ ७ ॥ यस्य वाचा प्रजा: सर्वा गावस्तन्त्येव यन्त्रिता: । हरन्ति बलिमायत्तास्तस्मै मुख्याय ते नम: ॥ ८ ॥ स त्वं विधत्स्व शं भूमंस्तमसा लुप्तकर्मणाम् । अदभ्रदयया द‍ृष्टय‍ा आपन्नानर्हसीक्षितुम् ॥ ९ ॥ एष देव दितेर्गर्भ ओज: काश्यपमर्पितम् । दिशस्तिमिरयन् सर्वा वर्धतेऽग्निरिवैधसि ॥ १० ॥ मैत्रेय उवाच स प्रहस्य महाबाहो भगवान् शब्दगोचर: । प्रत्याचष्टात्मभूर्देवान् प्रीणन् रुचिरया गिरा ॥ ११ ॥ ब्रह्मोवाच मानसा मे सुता युष्मत्पूर्वजा: सनकादय: । चेरुर्विहायसा लोकाल्लोकेषु विगतस्पृहा: ॥ १२ ॥ त एकदा भगवतो वैकुण्ठस्यामलात्मन: । ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम् ॥ १३ ॥ वसन्ति यत्र पुरुषा: सर्वे वैकुण्ठमूर्तय: । येऽनिमित्तनिमित्तेन धर्मेणाराधयन् हरिम् ॥ १४ ॥ यत्र चाद्य: पुमानास्ते भगवान् शब्दगोचर: । सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृष: ॥ १५ ॥ यत्र नै:श्रेयसं नाम वनं कामदुघैर्द्रुमै: । सर्वर्तुश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत् ॥ १६ ॥ वैमानिका: सललनाश्चरितानि शश्वद् गायन्ति यत्र शमलक्षपणानि भर्तु: । अन्तर्जलेऽनुविकसन्मधुमाधवीनां गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्त: ॥ १७ ॥ पारावतान्यभृतसारसचक्रवाक- दात्यूहहंसशुकतित्तिरिबर्हिणां य: । कोलाहलो विरमतेऽचिरमात्रमुच्चै र्भृङ्गाधिपे हरिकथामिव गायमाने ॥ १८ ॥ मन्दारकुन्दकुरबोत्पलचम्पकार्ण- पुन्नागनागबकुलाम्बुजपारिजाता: । गन्धेऽर्चिते तुलसिकाभरणेन तस्या यस्मिंस्तप: सुमनसो बहु मानयन्ति ॥ १९ ॥ यत्संकुलं हरिपदानतिमात्रद‍ृष्टै- र्वैदूर्यमारकतहेममयैर्विमानै: । येषां बृहत्कटितटा: स्मितशोभिमुख्य: कृष्णात्मनां न रज आदधुरुत्स्मयाद्यै: ॥ २० ॥ श्री रूपिणी क्‍वणयती चरणारविन्दं लीलाम्बुजेन हरिसद्मनि मुक्तदोषा । संलक्ष्यते स्फटिककुड्य उपेतहेम्नि सम्मार्जतीव यदनुग्रहणेऽन्ययत्न: ॥ २१ ॥ वापीषु विद्रुमतटास्वमलामृताप्सु प्रेष्यान्विता निजवने तुलसीभिरीशम् । अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्र- मुच्छेषितं भगवतेत्यमताङ्ग यच्छ्री: ॥ २२ ॥ यन्न व्रजन्त्यघभिदो रचनानुवादा- च्छृण्वन्ति येऽन्यविषया: कुकथा मतिघ्नी: । यास्तु श्रुता हतभगैर्नृभिरात्तसारा- स्तांस्तान् क्षिपन्त्यशरणेषु तम:सु हन्त ॥ २३ ॥ येऽभ्यर्थितामपि च तो नृगतिं प्रपन्ना ज्ञानं च तत्त्वविषयं सहधर्मं यत्र । नाराधनं भगवतो वितरन्त्यमुष्य सम्मोहिता विततया बत मायया ते ॥ २४ ॥ यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या दूरेयमा ह्युपरि न: स्पृहणीयशीला: । भर्तुर्मिथ: सुयशस: कथनानुराग- वैक्लव्यबाष्पकलया पुलकीकृताङ्गा: ॥ २५ ॥ तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं दिव्यं विचित्रविबुधाग्र्यविमानशोचि: । आपु: परां मुदमपूर्वमुपेत्य योग- मायाबलेन मुनयस्तदथो विकुण्ठम् ॥ २६ ॥ तस्मिन्नतीत्य मुनय: षडसज्जमाना: कक्षा: समानवयसावथ सप्तमायाम् । देवावचक्षत गृहीतगदौ परार्ध्य- केयूरकुण्डलकिरीटविटङ्कवेषौ ॥ २७ ॥ मत्तद्विरेफवनमालिकया निवीतौ विन्यस्तयासितचतुष्टयबाहुमध्ये । वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां रक्तेक्षणेन च मनाग्रभसं दधानौ ॥ २८ ॥ द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा पूर्वा यथा पुरटवज्रकपाटिका या: । सर्वत्र तेऽविषमया मुनय: स्वद‍ृष्टय‍ा ये सञ्चरन्त्यविहता विगताभिशङ्का: ॥ २९ ॥ तान् वीक्ष्य वातारशनांश्चतुर: कुमारान् वृद्धान्दशार्धवयसो विदितात्मतत्त्वान् । वेत्रेण चास्खलयतामतदर्हणांस्तौ तेजो विहस्य भगवत्प्रतिकूलशीलौ ॥ ३० ॥ ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमाना: स्वर्हत्तमा ह्यपि हरे: प्रतिहारपाभ्याम् । ऊचु: सुहृत्तमदिद‍ृक्षितभङ्ग ईष- त्कामानुजेन सहसा त उपप्लुताक्षा: ॥ ३१ ॥ मुनय ऊचु: को वामिहैत्य भगवत्परिचर्ययोच्चै- स्तद्धर्मिणां निवसतां विषम: स्वभाव: । तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां को वात्मवत्कुहकयो: परिशङ्कनीय: ॥ ३२ ॥ न ह्यन्तरं भगवतीह समस्तकुक्षा- वात्मानमात्मनि नभो नभसीव धीरा: । पश्यन्ति यत्र युवयो: सुरलिङ्गिनो: किं व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३ ॥ तद्वाममुष्य परमस्य विकुण्ठभर्तु: कर्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम् । लोकानितो व्रजतमन्तरभावद‍ृष्टय‍ा पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥ ३४ ॥ तेषामितीरितमुभाववधार्य घोरं तं ब्रह्मदण्डमनिवारणमस्त्रपूगै: । सद्यो हरेरनुचरावुरु बिभ्यतस्तत्- पादग्रहावपततामतिकातरेण ॥ ३५ ॥ भूयादघोनि भगवद्‍‌भिरकारि दण्डो यो नौ हरेत सुरहेलनमप्यशेषम् । मा वोऽनुतापकलया भगवत्स्मृतिघ्नो मोहो भवेदिह तु नौ व्रजतोरधोऽध: ॥ ३६ ॥ एवं तदैव भगवानरविन्दनाभ: स्वानां विबुध्य सदतिक्रममार्यहृद्य: । तस्मिन् ययौ परमहंसमहामुनीना- मन्वेषणीयचरणौ चलयन् सहश्री: ॥ ३७ ॥ तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भि- स्तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् । हंसश्रियोर्व्यजनयो: शिववायुलोल- च्छुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥ ३८ ॥ कृत्‍स्‍नप्रसादसुमुखं स्पृहणीयधाम स्‍नेहावलोककलया हृदि संस्पृशन्तम् । श्यामे पृथावुरसि शोभितया श्रिया स्व- श्चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥ ३९ ॥ पीतांशुके पृथुनितम्बिनि विस्फुरन्त्या काञ्‍च्यालिभिर्विरुतया वनमालया च । वल्गुप्रकोष्ठवलयं विनतासुतांसे विन्यस्तहस्तमितरेण धुनानमब्जम् ॥ ४० ॥ विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह- गण्डस्थलोन्नसमुखं मणिमत्किरीटम् । दोर्दण्डषण्डविवरे हरता परार्ध्य- हारेण कन्धरगतेन च कौस्तुभेन ॥ ४१ ॥ अत्रोपसृष्टमिति चोत्स्मितमिन्दिराया: स्वानां धिया विरचितं बहुसौष्ठवाढ्यम् । मह्यं भवस्य भवतां च भजन्तमङ्गं नेमुर्निरीक्ष्य नवितृप्तद‍ृशो मुदा कै: ॥ ४२ ॥ तस्यारविन्दनयनस्य पदारविन्द- किञ्जल्कमिश्रतुलसीमकरन्दवायु: । अन्तर्गत: स्वविवरेण चकार तेषां सङ्‌क्षोभमक्षरजुषामपि चित्ततन्वो: ॥ ४३ ॥ ते वा अमुष्य वदनासितपद्मकोश- मुद्वीक्ष्य सुन्दरतराधरकुन्दहासम् । लब्धाशिष: पुनरवेक्ष्य तदीयमङ्‌घ्रि- द्वन्द्वं नखारुणमणिश्रयणं निदध्यु: ॥ ४४ ॥ पुंसां गतिं मृगयतामिह योगमार्गै- र्ध्यानास्पदं बहु मतं नयनाभिरामम् । पौंस्‍नं वपुर्दर्शयानमनन्यसिद्धै- रौत्पत्तिकै: समगृणन् युतमष्टभोगै: ॥ ४५ ॥ कुमारा ऊचु: योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं सोऽद्यैव नो नयनमूलमनन्त राद्ध: । यर्ह्येव कर्णविवरेण गुहां गतो न: पित्रानुवर्णितरहा भवदुद्भवेन ॥ ४६ ॥ तं त्वां विदाम भगवन् परमात्मतत्त्वं सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम् । यत्तेऽनुतापविदितैर्दृढभक्तियोगै- रुद्ग्रन्थयो हृदि विदुर्मुनयो विरागा: ॥ ४७ ॥ नात्यन्तिकं विगणयन्त्यपि ते प्रसादं किम्वन्यदर्पितभयं भ्रुव उन्नयैस्ते । येऽङ्ग त्वदङ्‌घ्रि शरणा भवत: कथाया: कीर्तन्यतीर्थयशस: कुशला रसज्ञा: ॥ ४८ ॥ कामं भव: स्ववृजिनैर्निरयेषु न: स्ता- च्चेतोऽलिवद्यदि नु ते पदयो रमेत । वाचश्च नस्तुलसिवद्यदि तेऽङ्‌घ्रि शोभा: पूर्येत ते गुणगणैर्यदि कर्णरन्ध्र: ॥ ४९ ॥ प्रादुश्चकर्थ यदिदं पुरुहूत रूपं तेनेश निर्वृतिमवापुरलं द‍ृशो न: । तस्मा इदं भगवते नम इद्विधेम योऽनात्मनां दुरुदयो भगवान् प्रतीत: ॥ ५० ॥
0
srimad_8_22
What does Srimad Bhagavatam say about knowledge about the Personality of Godhead as described in the scriptures?
श्रीशुक उवाच आत्ममायामृते राजन् परस्यानुभवात्मन: । न घटेतार्थसम्बन्ध: स्वप्नद्रष्टुरिवाञ्जसा ॥ १ ॥ बहुरूप इवाभाति मायया बहुरूपया । रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥ २ ॥ यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययो: । रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम् ॥ ३ ॥ आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम् । ब्रह्मणे दर्शयन् रूपमव्यलीकव्रताद‍ृत: ॥ ४ ॥ स आदिदेवो जगतां परो गुरु: स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत । तां नाध्यगच्छद् द‍ृशमत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत् ॥ ५ ॥ स चिन्तयन् द्वय‍क्षरमेकदाम्भ- स्युपाश‍ृणोद् द्विर्गदितं वचो विभु: । स्पर्शेषु यत्षोडशमेकविंशं निष्किञ्चनानां नृप यद् धनं विदु: ॥ ६ ॥ निशम्य तद्वक्तृदिद‍ृक्षया दिशो विलोक्य तत्रान्यदपश्यमान: । स्वधिष्ण्यमास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मन: ॥ ७ ॥ दिव्यं सहस्राब्दममोघदर्शनो जितानिलात्मा विजितोभयेन्द्रिय: । अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहित: ॥ ८ ॥ तस्मै स्वलोकं भगवान् सभाजित: सन्दर्शयामास परं न यत्परम् । व्यपेतसंक्लेशविमोहसाध्वसं स्वद‍ृष्टवद्भिर्पुरुषैरभिष्टुतम् ॥ ९ ॥ प्रवर्तते यत्र रजस्तमस्तयो: सत्त्वं च मिश्रं न च कालविक्रम: । न यत्र माया किमुतापरे हरे- रनुव्रता यत्र सुरासुरार्चिता: ॥ १० ॥ श्यामावदाता: शतपत्रलोचना: पिशङ्गवस्त्रा: सुरुच: सुपेशस: । सर्वे चतुर्बाहव उन्मिषन्मणि- प्रवेकनिष्काभरणा: सुवर्चस: ॥ ११ ॥ प्रवालवैदूर्यमृणालवर्चस: । परिस्फुरत्कुण्डलमौलिमालिन: ॥ १२ ॥ भ्राजिष्णुभिर्य: परितो विराजते लसद्विमानावलिभिर्महात्मनाम् । विद्योतमान: प्रमदोत्तमाद्युभि: सविद्युदभ्रावलिभिर्यथा नभ: ॥ १३ ॥ श्रीर्यत्र रूपिण्युरुगायपादयो: करोति मानं बहुधा विभूतिभि: । प्रेङ्खं श्रिता या कुसुमाकरानुगै- र्विगीयमाना प्रियकर्म गायती ॥ १४ ॥ ददर्श तत्राखिलसात्वतां पतिं श्रिय: पतिं यज्ञपतिं जगत्पतिम् । सुनन्दनन्दप्रबलार्हणादिभि: स्वपार्षदाग्रै: परिसेवितं विभुम् ॥ १५ ॥ भृत्यप्रसादाभिमुखं द‍ृगासवं प्रसन्नहासारुणलोचनाननम् । किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया ॥ १६ ॥ अध्यर्हणीयासनमास्थितं परं वृतं चतु:षोडशपञ्चशक्तिभि: । युक्तं भगै: स्वैरितरत्र चाध्रुवै: स्व एव धामन् रममाणमीश्वरम् ॥ १७ ॥ तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनु: प्रेमभराश्रुलोचन: । ननाम पादाम्बुजमस्य विश्वसृग् यत् पारमहंस्येन पथाधिगम्यते ॥ १८ ॥ तं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम् । बभाष ईषत्स्मितशोचिषा गिरा प्रिय: प्रियं प्रीतमना: करे स्पृशन् ॥ १९ ॥ श्रीभगवानुवाच त्वयाहं तोषित: सम्यग् वेदगर्भ सिसृक्षया । चिरं भृतेन तपसा दुस्तोष: कूटयोगिनाम् ॥ २० ॥ वरं वरय भद्रं ते वरेशं माभिवाञ्छितम् । ब्रह्मञ्छ्रेय:परिश्राम: पुंसां मद्दर्शनावधि: ॥ २१ ॥ मनीषितानुभावोऽयं मम लोकावलोकनम् । यदुपश्रुत्य रहसि चकर्थ परमं तप: ॥ २२ ॥ प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते । तपो मे हृदयं साक्षादात्माहं तपसोऽनघ ॥ २३ ॥ सृजामि तपसैवेदं ग्रसामि तपसा पुन: । बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तप: ॥ २४ ॥ ब्रह्मोवाच भगवन् सर्वभूतानामध्यक्षोऽवस्थितो गुहाम् । वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥ २५ ॥ तथापि नाथमानस्य नाथ नाथय नाथितम् । परावरे यथा रूपे जानीयां ते त्वरूपिण: ॥ २६ ॥ यथात्ममायायोगेन नानाशक्त्युपबृंहितम् । विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना ॥ २७ ॥ क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते । तथा तद्विषयां धेहि मनीषां मयि माधव ॥ २८ ॥ भगवच्छिक्षितमहं करवाणि ह्यतन्द्रित: । नेहमान: प्रजासर्गं बध्येयं यदनुग्रहात् ॥ २९ ॥ यावत् सखा सख्युरिवेश ते कृत: प्रजाविसर्गे विभजामि भो जनम् । अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदोऽजमानिन: ॥ ३० ॥ श्रीभगवानुवाच ज्ञानं परमगुह्यं मे यद् विज्ञानसमन्वितम् । सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ ३१ ॥ यावानहं यथाभावो यद्रूपगुणकर्मक: । तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥ ३२ ॥ अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् । पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३३ ॥ ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथाभासो यथा तम: ॥ ३४ ॥ यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु । प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ३५ ॥ एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मन: । अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा ॥ ३६ ॥ एतन्मतं समातिष्ठ परमेण समाधिना । भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ ३७ ॥ श्रीशुक उवाच सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम् । पश्यतस्तस्य तद् रूपमात्मनो न्यरुणद्धरि: ॥ ३८ ॥ अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलि: । सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ ३९ ॥ प्रजापतिर्धर्मपतिरेकदा नियमान् यमान् । भद्रं प्रजानामन्विच्छन्नातिष्ठत् स्वार्थकाम्यया ॥ ४० ॥ तं नारद: प्रियतमो रिक्थादानामनुव्रत: । शुश्रूषमाण: शीलेन प्रश्रयेण दमेन च ॥ ४१ ॥ मायां विविदिषन् विष्णोर्मायेशस्य महामुनि: । महाभागवतो राजन् पितरं पर्यतोषयत् ॥ ४२ ॥ तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् । देवर्षि: परिपप्रच्छ भवान् यन्मानुपृच्छति ॥ ४३ ॥ तस्मा इदं भागवतं पुराणं दशलक्षणम् । प्रोक्तं भगवता प्राह प्रीत: पुत्राय भूतकृत् ॥ ४४ ॥ नारद: प्राह मुनये सरस्वत्यास्तटे नृप । ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥ ४५ ॥ यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम् । यथासीत्तदुपाख्यास्ते प्रश्नानन्यांश्च कृत्‍स्‍नश: ॥ ४६ ॥
1
srimad_2_9
What did Ajāmila do after thoroughly understanding the discussion between the Yamadūtas and the Viṣṇudūtas?
राजोवाच ब्रह्मणा चोदितो ब्रह्मन् गुणाख्यानेऽगुणस्य च । यस्मै यस्मै यथा प्राह नारदो देवदर्शन: ॥ १ ॥ एतद् वेदितुमिच्छामि तत्त्वं तत्त्वविदां वर । हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गला: ॥ २ ॥ कथयस्व महाभाग यथाहमखिलात्मनि । कृष्णे निवेश्य नि:सङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ ३ ॥ श‍ृण्वत: श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् । कालेन नातिदीर्घेण भगवान् विशते हृदि ॥ ४ ॥ प्रविष्ट: कर्णरन्ध्रेण स्वानां भावसरोरुहम् । धुनोति शमलं कृष्ण: सलिलस्य यथा शरत् ॥ ५ ॥ धौतात्मा पुरुष: कृष्णपादमूलं न मुञ्चति । मुक्त सर्वपरिक्लेश: पान्थ: स्वशरणं यथा ॥ ६ ॥ यदधातुमतो ब्रह्मन् देहारम्भोऽस्य धातुभि: । यद‍ृच्छया हेतुना वा भवन्तो जानते यथा ॥ ७ ॥ अज: सृजति भूतानि भूतात्मा यदनुग्रहात् । दद‍ृशे येन तद्रूपं नाभिपद्मसमुद्भव: ॥ ९ ॥ स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्यय: । मुक्त्वात्ममायां मायेश: शेते सर्वगुहाशय: ॥ १० ॥ पुरुषावयवैर्लोका: सपाला: पूर्वकल्पिता: । लोकैरमुष्यावयवा: सपालैरिति शुश्रुम ॥ ११ ॥ यावान् कल्पोविकल्पो वा यथा कालोऽनुमीयते । भूतभव्यभवच्छब्द आयुर्मानं च यत् सत: ॥ १२ ॥ कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यपि । यावत्य: कर्मगतयो याद‍ृशीर्द्विजसत्तम ॥ १३ ॥ यस्मिन् कर्मसमावायो यथा येनोपगृह्यते । गुणानां गुणिनां चैव परिणाममभीप्सताम् ॥ १४ ॥ भूपातालककुब्व्योमग्रहनक्षत्रभूभृताम् । सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥ १५ ॥ प्रमाणमण्डकोशस्य बाह्याभ्यन्तरभेदत: । महतां चानुचरितं वर्णाश्रमविनिश्चय: ॥ १६ ॥ युगानि युगमानं च धर्मो यश्च युगे युगे । अवतारानुचरितं यदाश्चर्यतमं हरे: ॥ १७ ॥ नृणां साधारणो धर्म: सविशेषश्च याद‍ृश: । श्रेणीनां राजर्षीणां च धर्म: कृच्छ्रेषु जीवताम् ॥ १८ ॥ तत्त्वानां परिसंख्यानं लक्षणं हेतुलक्षणम् । पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च ॥ १९ ॥ योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम् । वेदोपवेदधर्माणामितिहासपुराणयो: ॥ २० ॥ सम्प्लव: सर्वभूतानां विक्रम: प्रतिसंक्रम: । इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधि: ॥ २१ ॥ यो वानुशायिनां सर्ग: पाषण्डस्य च सम्भव: । आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपत: ॥ २२ ॥ यथात्मतन्त्रो भगवान् विक्रीडत्यात्ममायया । विसृज्य वा यथा मायामुदास्ते साक्षिवद् विभु: ॥ २३ ॥ सर्वमेतच्च भगवन् पृच्छतो मेऽनुपूर्वश: । तत्त्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥ २४ ॥ अत्र प्रमाणं हि भवान् परमेष्ठी यथात्मभू: । अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजै: कृतम् ॥ २५ ॥ न मेऽसव: परायन्ति ब्रह्मन्ननशनादमी । पिबतोऽच्युतपीयूषम् तद्वाक्याब्धिविनि:सृतम् ॥ २६ ॥ सूत उवाच स उपामन्त्रितो राज्ञा कथायामिति सत्पते: । ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ २७ ॥ प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् । ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ २८ ॥ यद् यत् परीक्षिद‍ृषभ: पाण्डूनामनुपृच्छति । आनुपूर्व्येण तत्सर्वमाख्यातुमुपचक्रमे ॥ २९ ॥
0
srimad_6_2
What is described as the primeval cause of creation, sustenance, and destruction in Srimad Bhagavatam?
श्रीशुक उवाच तेऽन्योन्यतोऽसुरा: पात्रं हरन्तस्त्यक्तसौहृदा: । क्षिपन्तो दस्युधर्माण आयान्तीं दद‍ृशु: स्त्रियम् ॥ १ ॥ अहो रूपमहो धाम अहो अस्या नवं वय: । इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छया: ॥ २ ॥ का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि । कस्यासि वद वामोरु मथ्नतीव मनांसि न: ॥ ३ ॥ न वयं त्वामरैर्दैत्यै: सिद्धगन्धर्वचारणै: । नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभि: ॥ ४ ॥ नूनं त्वं विधिना सुभ्रू: प्रेषितासि शरीरिणाम् । सर्वेन्द्रियमन:प्रीतिं विधातुं सघृणेन किम् ॥ ५ ॥ सा त्वं न: स्पर्धमानानामेकवस्तुनि मानिनि । ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥ ६ ॥ वयं कश्यपदायादा भ्रातर: कृतपौरुषा: । विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ ७ ॥ इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरि: । प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् ॥ ८ ॥ श्रीभगवानुवाच कथं कश्यपदायादा: पुंश्चल्यां मयि सङ्गता: । विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥ ९ ॥ सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विष: । सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥ १० ॥ श्रीशुक उवाच इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुरा: । जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥ ११ ॥ ततो गृहीत्वामृतभाजनं हरि- र्बभाष ईषत्स्मितशोभया गिरा । यद्यभ्युपेतं क्‍व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम् ॥ १२ ॥ इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवा: । अप्रमाणविदस्तस्यास्तत् तथेत्यन्वमंसत ॥ १३ ॥ अथोपोष्य कृतस्‍नाना हुत्वा च हविषानलम् । दत्त्वा गोविप्रभूतेभ्य: कृतस्वस्त्ययना द्विजै: ॥ १४ ॥ यथोपजोषं वासांसि परिधायाहतानि ते । कुशेषु प्राविशन्सर्वे प्रागग्रेष्वभिभूषिता: ॥ १५ ॥ प्राङ्‌मुखेषूपविष्टेषु सुरेषु दितिजेषु च । धूपामोदितशालायां जुष्टायां माल्यदीपकै: ॥ १६ ॥ तस्यां नरेन्द्र करभोरुरुशद्दुकूल- श्रोणीतटालसगतिर्मदविह्वलाक्षी । सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलसपाणिरथाविवेश ॥ १७ ॥ तां श्रीसखीं कनककुण्डलचारुकर्ण- नासाकपोलवदनां परदेवताख्याम् । संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन देवासुरा विगलितस्तनपट्टिकान्ताम् ॥ १८ ॥ असुराणां सुधादानं सर्पाणामिव दुर्नयम् । मत्वा जातिनृशंसानां न तां व्यभजदच्युत: ॥ १९ ॥ कल्पयित्वा पृथक् पङ्क्तीरुभयेषां जगत्पति: । तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु ॥ २० ॥ दैत्यान्गृहीतकलसो वञ्चयन्नुपसञ्चरै: । दूरस्थान् पाययामास जरामृत्युहरां सुधाम् ॥ २१ ॥ ते पालयन्त: समयमसुरा: स्वकृतं नृप । तूष्णीमासन्कृतस्‍नेहा: स्त्रीविवादजुगुप्सया ॥ २२ ॥ तस्यां कृतातिप्रणया: प्रणयापायकातरा: । बहुमानेन चाबद्धा नोचु: किञ्चन विप्रियम् ॥ २३ ॥ देवलिङ्गप्रतिच्छन्न: स्वर्भानुर्देवसंसदि । प्रविष्ट: सोममपिबच्चन्द्रार्काभ्यां च सूचित: ॥ २४ ॥ चक्रेण क्षुरधारेण जहार पिबत: शिर: । हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् ॥ २५ ॥ शिरस्त्वमरतां नीतमजो ग्रहमचीक्लृपत् । यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधी: ॥ २६ ॥ पीतप्रायेऽमृते देवैर्भगवान् लोकभावन: । पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरि: ॥ २७ ॥ एवं सुरासुरगणा: समदेशकाल- हेत्वर्थकर्ममतयोऽपि फले विकल्पा: । तत्रामृतं सुरगणा: फलमञ्जसापु- र्यत्पादपङ्कजरज:श्रयणान्न दैत्या: ॥ २८ ॥ यद् युज्यतेऽसुवसुकर्ममनोवचोभि- र्देहात्मजादिषु नृभिस्तदसत् पृथक्त्वात् । तैरेव सद् भवति यत् क्रियतेऽपृथक्त्वात् सर्वस्य तद् भवति मूलनिषेचनं यत् ॥ २९ ॥
0
srimad_1_1
What should Uddhava give up for the sake of attaining the Absolute Truth, according to Lord Kṛṣṇa?
श्रीशुक उवाच तत्र भगवत: साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणान्त:प्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला साक्षाद्भ‍गवत्पदीत्यनुपलक्षितवचोऽभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहु: ॥ १ ॥ यत्र ह वाव वीरव्रत औत्तानपादि: परमभागवतोऽस्मत्कुलदेवताचरणारविन्दोदकमिति यामनुसवनमुत्कृष्यमाणभगवद्भ‍‌क्‍तियोगेन द‍ृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्‌मलविगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलककुलकोऽधुनापि परमादरेण शिरसा बिभर्ति ॥ २ ॥ तत: सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपसआत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमानमद्यापि जटाजूटैरुद्वहन्ति ॥ ३ ॥ ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेनावतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने निपतति ॥ ४ ॥ तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति सीतालकनन्दा चक्षुर्भद्रेति ॥ ५ ॥ सीता तु ब्रह्मसदनात्केसराचलादिगिरिशिखरेभ्योऽधोऽध: प्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति ॥ ६ ॥ एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा केतुमालमभि चक्षु: प्रतीच्यां दिशि सरित्पतिं प्रविशति ॥ ७ ॥ भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद्‌गिरिशिखरमतिहाय श‍ृङ्गवत: श‍ृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधिमभिप्रविशति ॥ ८ ॥ तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्ब‍हूनि गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्यतिरभसतररंहसा लुठयन्ती भारतमभिवर्षं दक्षिणस्यां दिशि जलधिमभिप्रविशति यस्यां स्‍नानार्थं चागच्छत: पुंस: पदे पदेऽश्वमेधराजसूयादीनां फलं न दुर्लभमिति ॥ ९ ॥ अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो मेर्वादिगिरिदुहितर: शतश: ॥ १० ॥ तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ ११ ॥ एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां वज्रसंहननबलवयोमोदप्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्षधृतैकगर्भ कलत्राणां तत्र तु त्रेतायुगसम: कालो वर्तते ॥ १२ ॥ यत्र ह देवपतय: स्वै: स्वैर्गणनायकैर्विहितमहार्हणा: सर्वर्तुकुसुमस्तबकफलकिसलयश्रियाऽऽनम्यमानविटपलता विटपिभिरुपशुम्भमानरुचिरकाननाश्रमायतनवर्षगिरिद्रोणीषु तथा चामलजलाशयेषु विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्कुटकारण्डवसारसचक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु जलक्रीडादिभिर्विचित्रविनोदै: सुललितसुरसुन्दरीणां कामकलिलविलासहासलीलावलोकाकृष्टमनोद‍ृष्टय: स्वैरं विहरन्ति ॥ १३ ॥ नवस्वपि वर्षेषु भगवान्नारायणो महापुरुष: पुरुषाणां तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि सन्निधीयते ॥ १४ ॥ इलावृते तु भगवान् भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्या: शापनिमित्तज्ञो यत्प्रवेक्ष्यत: स्त्रीभावस्तत्पश्चाद्वक्ष्यामि ॥ १५ ॥ भवानीनाथै: स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मन: सङ्कर्षणसंज्ञामात्मसमाधिरूपेण सन्निधाप्यैतदभिगृणन् भव उप-धावति ॥ १६ ॥ श्रीभगवानुवाच ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ १७ ॥ भजे भजन्यारणपादपङ्कजंभगस्य कृत्‍स्‍नस्य परं परायणम् । भक्तेष्वलं भावितभूतभावनंभवापहं त्वा भवभावमीश्वरम् ॥ १८ ॥ न यस्य मायागुणचित्तवृत्तिभि-र्निरीक्षतो ह्यण्वपि द‍ृष्टिरज्यते । ईशे यथा नोऽजितमन्युरंहसांकस्तं न मन्येत जिगीषुरात्मन: ॥ १९ ॥ असद्‍दृशो य: प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचन: । न नागवध्वोऽर्हण ईशिरे ह्रियायत्पादयो: स्पर्शनधर्षितेन्द्रिया: ॥ २० ॥ यमाहुरस्य स्थितिजन्मसंयमंत्रिभिर्विहीनं यमनन्तमृषय: । न वेद सिद्धार्थमिव क्‍वचित्स्थितंभूमण्डलं मूर्धसहस्रधामसु॒ ॥ २१ ॥ यस्याद्य आसीद् गुणविग्रहो महान्विज्ञानधिष्ण्यो भगवानज: किल । यत्सम्भवोऽहं त्रिवृता स्वतेजसावैकारिकं तामसमैन्द्रियं सृजे ॥ २२ ॥ एते वयं यस्य वशे महात्मन:स्थिता: शकुन्ता इव सूत्रयन्त्रिता: । महानहं वैकृततामसेन्द्रिया:सृजाम सर्वे यदनुग्रहादिदम् ॥ २३ ॥ यन्निर्मितां कर्ह्यपि कर्मपर्वणींमायां जनोऽयं गुणसर्गमोहित: । न वेद निस्तारणयोगमञ्जसातस्मै नमस्ते विलयोदयात्मने ॥ २४ ॥
0
srimad_11_12
What was the consequence of Śāntanu's younger brother, Devāpi, taking the throne?
श्रीशुक उवाच पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तम: । मा भूदिति निजां मायां ततान जनमोहिनीम् ॥ १ ॥ उवाच पितरावेत्य साग्रज: सात्वतर्षभ: । प्रश्रयावनत: प्रीणन्नम्ब तातेति सादरम् ॥ २ ॥ नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि । बाल्यपौगण्डकैशोरा: पुत्राभ्यामभवन्‍क्‍वचित् ॥ ३ ॥ न लब्धो दैवहतयोर्वासो नौ भवदन्तिके । यां बाला: पितृगेहस्था विन्दन्ते लालिता मुदम् ॥ ४ ॥ सर्वार्थसम्भवो देहो जनित: पोषितो यत: । न तयोर्याति निर्वेशं पित्रोर्मर्त्य: शतायुषा ॥ ५ ॥ यस्तयोरात्मज: कल्प आत्मना च धनेन च । वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि ॥ ६ ॥ मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् । गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन् मृत: ॥ ७ ॥ तन्नावकल्पयो: कंसान्नित्यमुद्विग्नचेतसो: । मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतो: ॥ ८ ॥ तत् क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयो: । अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम् ॥ ९ ॥ श्रीशुक उवाच इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा । मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् ॥ १० ॥ सिञ्चन्तावश्रुधाराभि: स्‍नेहपाशेन चावृतौ । न किञ्चिदूचतू राजन्बाष्पकण्ठौ विमोहितौ ॥ ११ ॥ एवमाश्वास्य पितरौ भगवान्देवकीसुत: । मातामहं तूग्रसेनं यदूनामकरोन्नृपम् ॥ १२ ॥ आह चास्मान् महाराज प्रजाश्चाज्ञप्तुमर्हसि । ययातिशापाद् यदुभिर्नासितव्यं नृपासने ॥ १३ ॥ मयि भृत्य उपासीने भवतो विबुधादय: । बलिं हरन्त्यवनता: किमुतान्ये नराधिपा: ॥ १४ ॥ सर्वान्स्वान्ज्ञतिसम्बन्धान्दिग्भ्य: कंसभयाकुलान् । यदुवृष्ण्यन्धकमधुदाशार्हकुकुरादिकान् ॥ १५ ॥ सभाजितान् समाश्वास्य विदेशावासकर्शितान् । न्यवासयत् स्वगेहेषु वित्तै: सन्तर्प्य विश्वकृत् ॥ १६ ॥ कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथा: । गृहेषु रेमिरे सिद्धा: कृष्णरामगतज्वरा: ॥ १७ ॥ वीक्षन्तोऽहरह: प्रीता मुकुन्दवदनाम्बुजम् । नित्यं प्रमुदितं श्रीमत्सदयस्मितवीक्षणम् ॥ १८ ॥ तत्र प्रवयसोऽप्यासन् युवानोऽतिबलौजस: । पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहु: ॥ १९ ॥ अथ नन्दं समसाद्य भगवान् देवकीसुत: । सङ्कर्षणश्च राजेन्द्र परिष्वज्येदमूचतु: ॥ २० ॥ पितर्युवाभ्यां स्‍निग्धाभ्यां पोषितौ लालितौ भृशम् । पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि ॥ २१ ॥ स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत् । शिशून् बन्धुभिरुत्सृष्टानकल्पै: पोषरक्षणे ॥ २२ ॥ यात यूयं व्रजं तात वयं च स्‍नेहदु:खितान् । ज्ञातीन् वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ॥ २३ ॥ एवं सान्‍त्‍वय्य भगवान् नन्दं सव्रजमच्युत: । वासोऽलङ्कारकुप्याद्यैरर्हयामास सादरम् ॥ २४ ॥ इत्युक्तस्तौ परिष्वज्य नन्द: प्रणयविह्वल: । पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ ॥ २५ ॥ अथ शूरसुतो राजन् पुत्रयो: समकारयत् । पुरोधसा ब्राह्मणैश्च यथावद् द्विजसंस्कृतिम् ॥ २६ ॥ तेभ्योऽदाद्दक्षिणा गावो रुक्‍ममाला: स्वलङ्कृता: । स्वलङ्कृतेभ्य: सम्पूज्य सवत्सा: क्षौममालिनी: ॥ २७ ॥ या: कृष्णरामजन्मर्क्षे मनोदत्ता महामति: । ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृता: ॥ २८ ॥ ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ । गर्गाद् यदुकुलाचार्याद्गायत्रं व्रतमास्थितौ ॥ २९ ॥ प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ । नान्यसिद्धामलं ज्ञानं गूहमानौ नरेहितै: ॥ ३० ॥ अथो गुरुकुले वासमिच्छन्तावुपजग्मतु: । काश्यं सान्दीपनिं नाम ह्यवन्तिपुरवासिनम् ॥ ३१ ॥ यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम् । ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवाद‍ृतौ ॥ ३२ ॥ तयोर्द्विजवरस्तुष्ट: शुद्धभावानुवृत्तिभि: । प्रोवाच वेदानखिलान्सङ्गोपनिषदो गुरु: ॥ ३३ ॥ सरहस्यं धनुर्वेदं धर्मान् न्यायपथांस्तथा । तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्‍‍विधाम् ॥ ३४ ॥ सर्वं नरवरश्रेष्ठौ सर्वविद्याप्रवर्तकौ । सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप ॥ ३५ ॥ अहोरात्रैश्चतु:षष्‍ट्या संयत्तौ तावती: कला: । गुरुदक्षिणयाचार्यं छन्दयामासतुर्नृप ॥ ३६ ॥ द्विजस्तयोस्तं महिमानमद्भ‍ुतं संलक्ष्य राजन्नतिमानुषीं मतिम् । सम्मन्‍त्र्य पत्न्‍या स महार्णवे मृतं बालं प्रभासे वरयां बभूव ह ॥ ३७ ॥ तथेत्यथारुह्य महारथौ रथं प्रभासमासाद्य दुरन्तविक्रमौ । वेलामुपव्रज्य निषीदतु: क्षणं सिन्धुर्विदित्वार्हणमाहरत्तयो: ॥ ३८ ॥ तमाह भगवानाशु गुरुपुत्र: प्रदीयताम् । योऽसाविह त्वया ग्रस्तो बालको महतोर्मिणा ॥ ३९ ॥ श्रीसमुद्र उवाच न चाहार्षमहं देव दैत्य: पञ्चजनो महान् । अन्तर्जलचर: कृष्ण शङ्खरूपधरोऽसुर: ॥ ४० ॥ आस्ते तेनाहृतो नूनं तच्छ्रुत्वा सत्वरं प्रभु: । जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम् ॥ ४१ ॥ तदङ्गप्रभवं शङ्खमादाय रथमागमत् । तत: संयमनीं नाम यमस्य दयितां पुरीम् ॥ ४२ ॥ गत्वा जनार्दन: शङ्खं प्रदध्मौ सहलायुध: । शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यम: ॥ ४३ ॥ तयो: सपर्यां महतीं चक्रे भक्त्युपबृंहिताम् । उवाचावनत: कृष्णं सर्वभूताशयालयम् । लीलामनुष्ययोर्विष्णो युवयो: करवाम किम् ॥ ४४ ॥ श्रीभगवानुवाच गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम् । आनयस्व महाराज मच्छासनपुरस्कृत: ॥ ४५ ॥ तथेति तेनोपानीतं गुरुपुत्रं यदूत्तमौ । दत्त्वा स्वगुरवे भूयो वृणीष्वेति तमूचतु: ॥ ४६ ॥ श्रीगुरुरुवाच सम्यक् सम्पादितो वत्स भवद्भ‍य‍ां गुरुनिष्क्रय: । को नु युष्मद्विधगुरो: कामानामवशिष्यते ॥ ४७ ॥ गच्छतं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी । छन्दांस्ययातयामानि भवन्‍त्‍विह परत्र च ॥ ४८ ॥ गुरुणैवमनुज्ञातौ रथेनानिलरंहसा । आयातौ स्वपुरं तात पर्जन्यनिनदेन वै ॥ ४९ ॥ समनन्दन् प्रजा: सर्वा द‍ृष्ट्वा रामजनार्दनौ । अपश्यन्त्यो बह्वहानि नष्टलब्धधना इव ॥ ५० ॥
0
srimad_9_22
Who was the son accepted by Adhiratha, rejected by Kuntī?
श्रीशुक उवाच अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषान्वेषणसमये दैवेनोपसादित: स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतै: सह गृहीत: प्रसभमतदर्ह उवाह शिबिकां स महानुभाव: ॥ १ ॥ यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां रहूगण उपधार्य पुरुषानधिवहत आह हे वोढार: साध्वतिक्रमत किमिति विषममुह्यते यानमिति ॥ २ ॥ अथ त ईश्वरवच: सोपालम्भमुपाकर्ण्योपायतुरीयाच्छङ्कितमनसस्तं विज्ञापयांबभूवु: ॥ ३ ॥ न वयं नरदेव प्रमत्ता भवन्नियमानुपथा: साध्वेव वहाम: । अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति नानेन सह वोढुमु ह वयं पारयाम इति ॥ ४ ॥ सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसाऽऽवृतमतिराह ॥ ५ ॥ अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति बहुविप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्वचरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहं ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ॥ ६ ॥ अथ पुन: स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगण: किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां भजिष्यस इति ॥ ७ ॥ एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतसर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ॥ ८ ॥ ब्राह्मण उवाच त्वयोदितं व्यक्तमविप्रलब्धं भर्तु: स मे स्याद्यदि वीर भार: । गन्तुर्यदि स्यादधिगम्यमध्वा पीवेति राशौ न विदां प्रवाद: ॥ ९ ॥ स्थौल्यं कार्श्यं व्याधय आधयश्च क्षुत्तृड् भयं कलिरिच्छा जरा च । निद्रा रतिर्मन्युरहंमद: शुचो देहेन जातस्य हि मे न सन्ति ॥ १० ॥ जीवन्मृतत्वं नियमेन राजन् आद्यन्तवद्यद्विकृतस्य द‍ृष्टम् । स्वस्वाम्यभावो ध्रुव ईड्य यत्र तर्ह्युच्यतेऽसौ विधिकृत्ययोग: ॥ ११ ॥ विशेषबुद्धेर्विवरं मनाक् च पश्याम यन्न व्यवहारतोऽन्यत् । क ईश्वरस्तत्र किमीशितव्यं तथापि राजन् करवाम किं ते ॥ १२ ॥ उन्मत्तमत्तजडवत्स्वसंस्थां गतस्य मे वीर चिकित्सितेन । अर्थ: कियान् भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेष: ॥ १३ ॥ श्रीशुक उवाच एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह ॥ १४ ॥ स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्‌श्रद्धयाधिकृताधिकारस्तद्‌धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य शिरसा पादमूलमुपसृत: क्षमापयन् विगतनृपदेवस्मय उवाच ॥ १५ ॥ कस्त्वं निगूढश्चरसि द्विजानां बिभर्षि सूत्रं कतमोऽवधूत: । कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश्चेदसि नोत शुक्ल: ॥ १६ ॥ नाहं विशङ्के सुरराजवज्रा- न्न त्र्यक्षशूलान्न यमस्य दण्डात् । नाग्‍न्‍यर्कसोमानिलवित्तपास्त्रा- च्छङ्के भृशं ब्रह्मकुलावमानात् ॥ १७ ॥ तद्ब्रूह्यसङ्गो जडवन्निगूढ- विज्ञानवीर्यो विचरस्यपार: । वचांसि योगग्रथितानि साधो न न: क्षमन्ते मनसापि भेत्तुम् ॥ १८ ॥ अहं च योगेश्वरमात्मतत्त्व- विदां मुनीनां परमं गुरुं वै । प्रष्टुं प्रवृत्त: किमिहारणं तत् साक्षाद्धरिं ज्ञानकलावतीर्णम् ॥ १९ ॥ स वै भवाँल्लोकनिरीक्षणार्थ- मव्यक्तलिङ्गो विचरत्यपिस्वित् । योगेश्वराणां गतिमन्धबुद्धि: कथं विचक्षीत गृहानुबन्ध: ॥ २० ॥ द‍ृष्ट: श्रम: कर्मत आत्मनो वै भर्तुर्गन्तुर्भवतश्चानुमन्ये । यथासतोदानयनाद्यभावात् समूल इष्टो व्यवहारमार्ग: ॥ २१ ॥ स्थाल्यग्नितापात्पयसोऽभिताप- स्तत्तापतस्तण्डुलगर्भरन्धि: । देहेन्द्रियास्वाशयसन्निकर्षात् तत्संसृति: पुरुषस्यानुरोधात् ॥ २२ ॥ शास्ताभिगोप्ता नृपति: प्रजानांय: किङ्करो वै न पिनष्टि पिष्टम् । स्वधर्ममाराधनमच्युतस्ययदीहमानो विजहात्यघौघम् ॥ २३ ॥ तन्मे भवान्नरदेवाभिमान-मदेन तुच्छीकृतसत्तमस्य । कृषीष्ट मैत्रीद‍ृशमार्तबन्धोयथा तरे सदवध्यानमंह: ॥ २४ ॥ न विक्रिया विश्वसुहृत्सखस्यसाम्येन वीताभिमतेस्तवापि । महद्विमानात् स्वकृताद्धि माद‍ृङ्नङ्‌क्ष्यत्यदूरादपि शूलपाणि: ॥ २५ ॥
0
srimad_9_23
How did Krishna reveal Himself to the cowherd community?
श्रीशुक उवाच भगवानपि तत्रैव बलदेवेन संयुत: । अपश्यन्निवसन्गोपानिन्द्रयागकृतोद्यमान् ॥ १ ॥ तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शन: । प्रश्रयावनतोऽपृच्छद् वृद्धान् नन्दपुरोगमान् ॥ २ ॥ कथ्यतां मे पित: कोऽयं सम्भ्रमो व उपागत: । किं फलं कस्य वोद्देश: केन वा साध्यते मख: ॥ ३ ॥ एतद् ब्रूहि महान् कामो मह्यं शुश्रूषवे पित: । न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह । अस्त्यस्वपरद‍ृष्टीनाममित्रोदास्तविद्विषाम् ॥ ४ ॥ उदासीनोऽरिवद् वर्ज्य आत्मवत् सुहृदुच्यते ॥ ५ ॥ ज्ञात्वाज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति । विदुष: कर्मसिद्धि: स्याद् यथा नाविदुषो भवेत् ॥ ६ ॥ तत्र तावत् क्रियायोगो भवतां किं विचारित: । अथवा लौकिकस्तन्मे पृच्छत: साधु भण्यताम् ॥ ७ ॥ श्रीनन्द उवाच पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्तय: । तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पय: ॥ ८ ॥ तं तात वयमन्ये च वार्मुचां पतिमीश्वरम् । द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नरा: ॥ ९ ॥ तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे । पुंसां पुरुषकाराणां पर्जन्य: फलभावन: ॥ १० ॥ य एनं विसृजेद् धर्मं परम्पर्यागतं नर: । कामाद् द्वेषाद्भ‍याल्लोभात्स वै नाप्नोति शोभनम् ॥ ११ ॥ श्रीशुक उवाच वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् । इन्द्राय मन्युं जनयन् पितरं प्राह केशव: ॥ १२ ॥ श्रीभगवानुवाच कर्मणा जायते जन्तु: कर्मणैव प्रलीयते । सुखं दु:खं भयं क्षेमं कर्मणैवाभिपद्यते ॥ १३ ॥ अस्ति चेदीश्वर: कश्चित्फलरूप्यन्यकर्मणाम् । कर्तारं भजते सोऽपि न ह्यकर्तु: प्रभुर्हि स: ॥ १४ ॥ किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् । अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम् ॥ १५ ॥ स्वभावतन्त्रो हि जन: स्वभावमनुवर्तते । स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥ १६ ॥ देहानुच्चावचाञ्जन्तु: प्राप्योत्सृजति कर्मणा । शत्रुर्मित्रमुदासीन: कर्मैव गुरुरीश्वर: ॥ १७ ॥ तस्मात्सम्पूजयेत्कर्म स्वभावस्थ: स्वकर्मकृत् । अञ्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥ १८ ॥ आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति । न तस्माद् विन्दते क्षेमं जारान् नार्यसती यथा ॥ १९ ॥ वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुव: । वैश्यस्तु वार्तया जीवेच्छूद्रस्तु द्विजसेवया ॥ २० ॥ कृषिवाणिज्यगोरक्षा कुसीदं तूर्यमुच्यते । वार्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् ॥ २१ ॥ सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतव: । रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् ॥ २२ ॥ रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वत: । प्रजास्तैरेव सिध्यन्ति महेन्द्र: किं करिष्यति ॥ २३ ॥ न न: पुरो जनपदा न ग्रामा न गृहा वयम् । वनौकसस्तात नित्यं वनशैलनिवासिन: ॥ २४ ॥ तस्माद् गवां ब्राह्मणानामद्रेश्चारभ्यतां मख: । य इन्द्रयागसम्भारास्तैरयं साध्यतां मख: ॥ २५ ॥ पच्यन्तां विविधा: पाका: सूपान्ता: पायसादय: । संयावापूपशष्कुल्य: सर्वदोहश्च गृह्यताम् ॥ २६ ॥ हूयन्तामग्नय: सम्यग्ब्राह्मणैर्ब्रह्मवादिभि: । अन्नं बहुगुणं तेभ्यो देयं वो धेनुदक्षिणा: ॥ २७ ॥ अन्येभ्यश्चाश्वचाण्डालपतितेभ्यो यथार्हत: । यवसं च गवां दत्त्वा गिरये दीयतां बलि: ॥ २८ ॥ स्वलङ्कृता भुक्तवन्त: स्वनुलिप्ता: सुवासस: । प्रदक्षिणां च कुरुत गोविप्रानलपर्वतान् ॥ २९ ॥ एतन्मम मतं तात क्रियतां यदि रोचते । अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मख: ॥ ३० ॥ श्रीशुक उवाच कालात्मना भगवता शक्रदर्प जिघांसया । प्रोक्तं निशम्य नन्दाद्या: साध्वगृह्णन्त तद्वच: ॥ ३१ ॥ तथा च व्यदधु: सर्वं यथाह मधुसूदन: । वाचयित्वा स्वस्त्ययनं तद्‌‌द्रव्येण गिरिद्विजान् ॥ ३२ ॥ उपहृत्य बलीन् सम्यगाद‍ृता यवसं गवाम् । गोधनानि पुरस्कृत्य गिरिं चक्रु: प्रदक्षिणम् ॥ ३३ ॥ अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्कृता: । गोप्यश्च कृष्णवीर्याणि गायन्त्य: सद्विजाशिष: ॥ ३४ ॥ कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गत: । शैलोऽस्मीति ब्रुवन् भूरि बलिमादद् बृहद्वपु: ॥ ३५ ॥ तस्मै नमो व्रजजनै: सह चक्र आत्मनात्मने । अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् ॥ ३६ ॥ एषोऽवजानतो मर्त्यान् कामरूपी वनौकस: । हन्ति ह्यस्मै नमस्याम: शर्मणे आत्मनो गवाम् ॥ ३७ ॥ इत्यद्रिगोद्विजमखं वासुदेवप्रचोदिता: । यथा विधाय ते गोपा सहकृष्णा व्रजं ययु: ॥ ३८ ॥
1
srimad_10_24
Who gave instructions to King Priyavarta to receive transcendental knowledge?
राजोवाच प्रियव्रतो भागवत आत्माराम: कथं मुने । गृहेऽरमत यन्मूल: कर्मबन्ध: पराभव: ॥ १ ॥ न नूनं मुक्तसङ्गानां ताद‍ृशानां द्विजर्षभ । गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २ ॥ महतां खलु विप्रर्षे उत्तमश्लोकपादयो: । छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामति: ॥ ३ ॥ संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु । सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ ४ ॥ श्रीशुक उवाच बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंस दयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ॥ ५ ॥ यर्हि वाव ह राजन् स राजपुत्र: प्रियव्रत: परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगतपरमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाण: अवनितलपरिपालनायाम्नातप्रवरगुणगणैकान्तभाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधानसमाधियोगेन समावेशित-सकलकारकक्रियाकलापो नैवाभ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तदधिकरण आत्मनोऽन्यस्माद सतोऽपि पराभवमन्वीक्षमाण: ॥ ६ ॥ अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य परिबृंहणानुध्यानव्यवसित सकलजगदभिप्राय आत्मयोनिरखिलनिगमनिजगणपरिवेष्टित: स्वभवनादवततार ॥ ७ ॥ स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममरपरिवृढैरभिपूज्यमान: पथि पथि च वरूथश: सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प ॥ ८ ॥ तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं हिरण्यगर्भमुपलभमान: सहसैवोत्थायार्हणेन सह पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ॥ ९ ॥ भगवानपि भारत तदुपनीतार्हण: सूक्तवाकेनातितरामुदितगुणगणावतारसुजय: प्रियव्रतमादि पुरुषस्तं सदयहासावलोक इति होवाच ॥ १० ॥ श्रीभगवानुवाच निबोध तातेदमृतं ब्रवीमि मासूयितुं देवमर्हस्यप्रमेयम् । वयं भवस्ते तत एष महर्षि- र्वहाम सर्वे विवशा यस्य दिष्टम् ॥ ११ ॥ न तस्य कश्चित्तपसा विद्यया वा न योगवीर्येण मनीषया वा । नैवार्थधर्मै: परत: स्वतो वा कृतं विहन्तुं तनुभृद्विभूयात् ॥ १२ ॥ भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय । सुखाय दु:खाय च देहयोग- मव्यक्तदिष्टं जनताङ्ग धत्ते ॥ १३ ॥ यद्वाचि तन्त्यां गुणकर्मदामभि: सुदुस्तरैर्वत्स वयं सुयोजिता: । सर्वे वहामो बलिमीश्वराय प्रोता नसीव द्विपदे चतुष्पद: ॥ १४ ॥ ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग दु:खं सुखं वा गुणकर्मसङ्गात् । आस्थाय तत्तद्यदयुङ्क्त नाथ- श्चक्षुष्मतान्धा इव नीयमाना: ॥ १५ ॥ मुक्तोऽपि तावद्ब‍िभृयात्स्वदेह- मारब्धमश्नन्नभिमानशून्य: । यथानुभूतं प्रतियातनिद्र: किं त्वन्यदेहाय गुणान्न वृङ्क्ते ॥ १६ ॥ भयं प्रमत्तस्य वनेष्वपि स्याद् यत: स आस्ते सहषट्‌सपत्न: । जितेन्द्रियस्यात्मरतेर्बुधस्य गृहाश्रम: किं नु करोत्यवद्यम् ॥ १७ ॥ य: षट् सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् । अत्येति दुर्गाश्रित ऊर्जितारीन् क्षीणेषु कामं विचरेद्विपश्चित् ॥ १८ ॥ त्वं त्वब्जनाभाङ्‌घ्रिसरोजकोश- दुर्गाश्रितो निर्जितषट्‌सपत्न: । भुङ्‌क्ष्वेह भोगान् पुरुषातिदिष्टान् विमुक्तसङ्ग: प्रकृतिं भजस्व ॥ १९ ॥ श्रीशुक उवाच इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनतशिरोधरो बाढमिति सबहुमानमुवाह ॥ २० ॥ भगवानपि मनुना यथावदुपकल्पितापचिति: प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्‍मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् ॥ २१ ॥ मनुरपि परेणैवं प्रतिसन्धितमनोरथ: सुरर्षिवरानुमतेनात्मजमखिलधरामण्डलस्थितिगुप्तय आस्थाप्य स्वयमतिविषमविषयविषजलाशयाशाया उपरराम ॥ २२ ॥ इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशितकर्माधिकारोऽखिलजगद्ब‍न्धध्वंसनपरानुभावस्य भगवत आदिपुरुषस्याङ्‌घ्रियुगलानवरतध्यानानुभावेन परिरन्धितकषायाशयोऽवदातोऽपि मानवर्धनो महतां महीतलमनुशशास ॥ २३ ॥ अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम ॥ २४ ॥ आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामान: ॥ २५ ॥ एतेषां कविर्महावीर: सवन इति त्रय आसन्नूर्ध्वरेतसस्त आत्मविद्यायामर्भभावादारभ्य कृतपरिचया: पारमहंस्यमेवाश्रममभजन् ॥ २६ ॥ तस्मिन्नु ह वा उपशमशीला: परमर्षय: सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगानुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूतानामात्मभूते प्रत्यगात्मन्येवा- त्मनस्तादात्म्यमविशेषेण समीयु: ॥ २७ ॥ अन्यस्यामपि जायायां त्रय: पुत्रा आसन्नुत्तमस्तामसो रैवत इति मन्वन्तराधिपतय: ॥ २८ ॥ एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादश परिवत्सराणामव्याहताखिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनमेधमानप्रमोदप्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्यादिभि: पराभूयमानविवेक इवानवबुध्यमान इव महामना बुभुजे ॥ २९ ॥ यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि भगवदुपासनोपचितातिपुरुषप्रभावस्तदनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्तकृत्वस्तरणिमनुपर्यक्रामद् द्वितीय इव पतङ्ग: ॥ ३० ॥ ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्त सिन्धव आसन् यत एव कृता: सप्त भुवो द्वीपा: ॥ ३१ ॥ जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो यथासंख्यं द्विगुणमानेन बहि: समन्तत उपक्‍ल‍ृप्ता: ॥ ३२ ॥ क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदा: सप्त जलधय: सप्त द्वीपपरिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येन यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित उपकल्पितास्तेषु जम्ब्वादिषु बर्हिष्मतीपतिरनुव्रतानात्मजानाग्नीध्रेध्मजिह्वयज्ञबाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान् यथा संख्येनैकैकस्मिन्नेकमेवाधिपतिं विदधे ॥ ३३ ॥ दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासीद् देवयानी नाम काव्यसुता ॥ ३४ ॥ नैवंविध: पुरुषकार उरुक्रमस्यपुंसां तदङ्‌घ्रिरजसा जितषड्‌गुणानाम् । चित्रं विदूरविगत: सकृदाददीतयन्नामधेयमधुना स जहाति बन्धम् ॥ ३५ ॥ स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतमिवात्मानं मन्यमान आत्मनिर्वेद इदमाह ॥ ३६ ॥ अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्यारचितविषमविषयान्धकूपे तदलमलममुष्या वनिताया विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार ॥ ३७ ॥ परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्य: पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव सह महाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार ॥ ३८ ॥ तस्य ह वा एते श्लोका:— प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् । यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्त वारिधीन् ॥ ३९ ॥ भूसंस्थानं कृतं येन सरिद्ग‍िरिवनादिभि: । सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागश: ॥ ४० ॥ भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् । यश्चक्रे निरयौपम्यं पुरुषानुजनप्रिय: ॥ ४१ ॥
1
srimad_5_1
What was Kṛṣṇa doing in the room when His mother found Him?
श्रीशुक उवाच तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहित: । हर्यश्वसंज्ञानयुतं पुत्रानजनयद्विभु: ॥ १ ॥ अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप । पित्रा प्रोक्ता: प्रजासर्गे प्रतीचीं प्रययुर्दिशम् ॥ २ ॥ तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयो: । सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम् ॥ ३ ॥ तदुपस्पर्शनादेव विनिर्धूतमलाशया: । धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत ॥ ४ ॥ तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिता: । प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह ॥ ५ ॥ उवाच चाथ हर्यश्वा: कथं स्रक्ष्यथ वै प्रजा: । अद‍ृष्ट्वान्तं भुवो यूयं बालिशा बत पालका: ॥ ६ ॥ तथैकपुरुषं राष्ट्रं बिलं चाद‍ृष्टनिर्गमम् । बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ॥ ७ ॥ नदीमुभयतो वाहां पञ्चपञ्चाद्भ‍ुतं गृहम् । क्‍वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमि ॥ ८ ॥ कथं स्वपितुरादेशमविद्वांसो विपश्चित: । अनुरूपमविज्ञाय अहो सर्गं करिष्यथ ॥ ९ ॥ श्रीशुक उवाच तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया । वाच: कूटं तु देवर्षे: स्वयं विममृशुर्धिया ॥ १० ॥ भू: क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् । अद‍ृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् ॥ ११ ॥ एक एवेश्वरस्तुर्यो भगवान् स्वाश्रय: पर: । तमद‍ृष्ट्वाभवं पुंस: किमसत्कर्मभिर्भवेत् ॥ १२ ॥ पुमान्नैवैति यद्गत्वा बिलस्वर्गं गतो यथा । प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् ॥ १३ ॥ नानारूपात्मनो बुद्धि: स्वैरिणीव गुणान्विता । तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् ॥ १४ ॥ तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् । तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १५ ॥ सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् । मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् ॥ १६ ॥ पञ्चविंशतितत्त्वानां पुरुषोऽद्भ‍ुतदर्पण: । अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १७ ॥ ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् । विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् ॥ १८ ॥ कालचक्रं भ्रमि तीक्ष्णं सर्वं निष्कर्षयज्जगत् । स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् ॥ १९ ॥ शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् । कथं तदनुरूपाय गुणविस्रम्भ्युपक्रमेत् ॥ २० ॥ इति व्यवसिता राजन् हर्यश्वा एकचेतस: । प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् ॥ २१ ॥ स्वरब्रह्मणि निर्भातहृषीकेशपदाम्बुजे । अखण्डं चित्तमावेश्य लोकाननुचरन्मुनि: ॥ २२ ॥ नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम् । अन्वतप्यत क: शोचन् सुप्रजस्त्वं शुचां पदम् ॥ २३ ॥ स भूय: पाञ्चजन्यायामजेन परिसान्‍त्‍वित: । पुत्रानजनयद्दक्ष: सवलाश्वान्सहस्रिण: ॥ २४ ॥ ते च पित्रा समादिष्टा: प्रजासर्गे धृतव्रता: । नारायणसरो जग्मुर्यत्र सिद्धा: स्वपूर्वजा: ॥ २५ ॥ तदुपस्पर्शनादेव विनिर्धूतमलाशया: । जपन्तो ब्रह्म परमं तेपुस्तत्र महत्तप: ॥ २६ ॥ अब्भक्षा: कतिचिन्मासान् कतिचिद्वायुभोजना: । आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम् ॥ २७ ॥ ॐ नमो नारायणाय पुरुषाय महात्मने । विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥ २८ ॥ इति तानपि राजेन्द्र प्रजासर्गधियो मुनि: । उपेत्य नारद: प्राह वाच: कूटानि पूर्ववत् ॥ २९ ॥ दाक्षायणा: संश‍ृणुत गदतो निगमं मम । अन्विच्छतानुपदवीं भ्रातृणां भ्रातृवत्सला: ॥ ३० ॥ भ्रातृणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित् । स पुण्यबन्धु: पुरुषो मरुद्भ‍ि: सह मोदते ॥ ३१ ॥ एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शन: । तेऽपि चान्वगमन् मार्गं भ्रातृणामेव मारिष ॥ ३२ ॥ सध्रीचीनं प्रतीचीनं परस्यानुपथं गता: । नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव ॥ ३३ ॥ एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापति: । पूर्ववन्नारदकृतं पुत्रनाशमुपाश‍ृणोत् ॥ ३४ ॥ चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छित: । देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधर: ॥ ३५ ॥ श्रीदक्ष उवाच अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया । असाध्वकार्यर्भकाणां भिक्षोर्मार्ग: प्रदर्शित: ॥ ३६ ॥ ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् । विघात: श्रेयस: पाप लोकयोरुभयो: कृत: ॥ ३७ ॥ एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरे: । पार्षदमध्ये चरसि यशोहा निरपत्रप: ॥ ३८ ॥ ननु भागवता नित्यं भूतानुग्रहकातरा: । ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम् ॥ ३९ ॥ नेत्थं पुंसां विराग: स्यात् त्वया केवलिना मृषा । मन्यसे यद्युपशमं स्‍नेहपाशनिकृन्तनम् ॥ ४० ॥ नानुभूय न जानाति पुमान् विषयतीक्ष्णताम् । निर्विद्यते स्वयं तस्मान्न तथा भिन्नधी: परै: ॥ ४१ ॥ यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् । कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम् ॥ ४२ ॥ तन्तुकृन्तन यन्नस्त्वमभद्रमचर: पुन: । तस्माल्लोकेषु ते मूढ न भवेद्भ्रमत: पदम् ॥ ४३ ॥ श्रीशुक उवाच प्रतिजग्राह तद्ब‍ाढं नारद: साधुसम्मत: । एतावान्साधुवादो हि तितिक्षेतेश्वर: स्वयम् ॥ ४४ ॥
0
srimad_10_9
Should members of the Krishna consciousness movement be exempt from government taxation?
श्रीशुक उवाच श्रुत्वेहितं साधु सभासभाजितं महत्तमाग्रण्य उरुक्रमात्मन: । युधिष्ठिरो दैत्यपतेर्मुदान्वित: पप्रच्छ भूयस्तनयं स्वयम्भुव: ॥ १ ॥ श्रीयुधिष्ठिर उवाच भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् । वर्णाश्रमाचारयुतं यत्पुमान्विन्दते परम् ॥ २ ॥ भवान्प्रजापते: साक्षादात्मज: परमेष्ठिन: । सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभि: ॥ ३ ॥ नारायणपरा विप्रा धर्मं गुह्यं परं विदु: । करुणा: साधव: शान्तास्त्वद्विधा न तथापरे ॥ ४ ॥ श्रीनारद उवाच नत्वा भगवतेऽजाय लोकानां धर्मसेतवे । वक्ष्ये सनातनं धर्मं नारायणमुखाच्छ्रुतम् ॥ ५ ॥ योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मत: । लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥ ६ ॥ धर्ममूलं हि भगवान्सर्ववेदमयो हरि: । स्मृतं च तद्विदां राजन्येन चात्मा प्रसीदति ॥ ७ ॥ सत्यं दया तप: शौचं तितिक्षेक्षा शमो दम: । अहिंसा ब्रह्मचर्यं च त्याग: स्वाध्याय आर्जवम् ॥ ८ ॥ सन्तोष: समद‍ृक्सेवा ग्राम्येहोपरम: शनै: । नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥ ९ ॥ अन्नाद्यादे: संविभागो भूतेभ्यश्च यथार्हत: । तेष्वात्मदेवताबुद्धि: सुतरां नृषु पाण्डव ॥ १० ॥ श्रवणं कीर्तनं चास्य स्मरणं महतां गते: । सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ॥ ११ ॥ नृणामयं परो धर्म: सर्वेषां समुदाहृत: । त्रिंशल्लक्षणवान् राजन्सर्वात्मा येन तुष्यति ॥ १२ ॥ संस्कारा यत्राविच्छिन्ना: स द्विजोऽजो जगाद यम् । इज्याध्ययनदानानि विहितानि द्विजन्मनाम् । जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिता: ॥ १३ ॥ विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रह: । राज्ञो वृत्ति: प्रजागोप्तुरविप्राद्वा करादिभि: ॥ १४ ॥ वैश्यस्तु वार्तावृत्ति: स्यान्नित्यं ब्रह्मकुलानुग: । शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ १५ ॥ वार्ता विचित्रा शालीनयायावरशिलोञ्छनम् । विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६ ॥ जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नर: । ऋते राजन्यमापत्सु सर्वेषामपि सर्वश: ॥ १७ ॥ ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ १८ ॥ ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम् । मृतं तु नित्ययाच्ञा स्यात्प्रमृतं कर्षणं स्मृतम् ॥ १९ ॥ सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् । वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् । सर्ववेदमयो विप्र: सर्वदेवमयो नृप: ॥ २० ॥ शमो दमस्तप: शौचं सन्तोष: क्षान्तिरार्जवम् । ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ २१ ॥ शौर्यं वीर्यं धृतिस्तेजस्त्यागश्चात्मजय: क्षमा । ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् ॥ २२ ॥ देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम् । आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ २३ ॥ शूद्रस्य सन्नति: शौचं सेवा स्वामिन्यमायया । अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम् ॥ २४ ॥  स्त्रीणां च पतिदेवानां तच्छुश्रूषानुकूलता । तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्‌व्रतधारणम् ॥ २५ ॥ सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनै: । स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ २६ ॥ कामैरुच्चावचै: साध्वी प्रश्रयेण दमेन च । वाक्यै: सत्यै: प्रियै: प्रेम्णा काले काले भजेत्पतिम् ॥ २७ ॥ सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् । अप्रमत्ता शुचि: स्‍निग्धा पतिं त्वपतितं भजेत् ॥ २८ ॥ या पतिं हरिभावेन भजेत् श्रीरिव तत्परा । हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ २९ ॥ वृत्ति: सङ्करजातीनां तत्तत्कुलकृता भवेत् । अचौराणामपापानामन्त्यजान्तेवसायिनाम् ॥ ३० ॥ प्राय: स्वभावविहितो नृणां धर्मो युगे युगे । वेदद‍ृग्भि: स्मृतो राजन्प्रेत्य चेह च शर्मकृत् ॥ ३१ ॥ वृत्त्या स्वभावकृतया वर्तमान: स्वकर्मकृत् । हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ ३२ ॥ उप्यमानं मुहु: क्षेत्रं स्वयं निर्वीर्यतामियात् । न कल्पते पुन: सूत्यै उप्तं बीजं च नश्यति ॥ ३३ ॥ एवं कामाशयं चित्तं कामानामतिसेवया । विरज्येत यथा राजन्नग्निवत् कामबिन्दुभि: ॥ ३४ ॥ यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् । यदन्यत्रापि द‍ृश्येत तत्तेनैव विनिर्दिशेत् ॥ ३५ ॥
1
srimad_7_11
What activity does Lord Krishna engage in as He enters the forest with His cowherd friends?
श्रीशुक उवाच इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना । न्यविशद् वायुना वातं सगोगोपालकोऽच्युत: ॥ १ ॥ कुसुमितवनराजिशुष्मिभृङ्ग- द्विजकुलघुष्टसर:सरिन्महीध्रम् । मधुपतिरवगाह्य चारयन् गा: सहपशुपालबलश्चुकूज वेणुम् ॥ २ ॥ तद् व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् । काश्चित्परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् ॥ ३ ॥ तद्वर्णयितुमारब्धा: स्मरन्त्य: कृष्णचेष्टितम् । नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप ॥ ४ ॥ बर्हापीडं नटवरवपु: कर्णयो: कर्णिकारं बिभ्रद् वास: कनककपिशं वैजयन्तीं च मालाम् । रन्ध्रान् वेणोरधरसुधया पूरयन्गोपवृन्दै- र्वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्ति: ॥ ५ ॥ इति वेणुरवं राजन् सर्वभूतमनोहरम् । श्रुत्वा व्रजस्त्रिय: सर्वा वर्णयन्त्योऽभिरेभिरे ॥ ६ ॥ श्रीगोप्य ऊचु: अक्षण्वतां फलमिदं न परं विदाम: सख्य: पशूननु विवेशयतोर्वयस्यै: । वक्त्रं व्रजेशसुतयोरनवेणु जुष्टं यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ॥ ७ ॥ चूतप्रवालबर्हस्तबकोत्पलाब्ज- मालानुपृक्तपरिधानविचित्रवेशौ । मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्‍व च गायमानौ ॥ ८ ॥ गोप्य: किमाचरदयं कुशलं स्म वेणु- र्दामोदराधरसुधामपि गोपिकानाम् । भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथार्या: ॥ ९ ॥ वृन्दावनं सखि भुवो वितनोति कीर्तिं यद् देवकीसुतपदाम्बुजलब्धलक्ष्मि । गोविन्दवेणुमनु मत्तमयूरनृत्यं प्रेक्ष्याद्रिसान्ववरतान्यसमस्तसत्त्वम् ॥ १० ॥ धन्या: स्म मूढगतयोऽपि हरिण्य एता या नन्दनन्दनमुपात्तविचित्रवेशम् । आकर्ण्य वेणुरणितं सहकृष्णसारा: पूजां दधुर्विरचितां प्रणयावलोकै: ॥ ११ ॥ कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं श्रुत्वा च तत्‍क्‍वणितवेणुविविक्तगीतम् । देव्यो विमानगतय: स्मरनुन्नसारा भ्रश्यत्प्रसूनकबरा मुमुहुर्विनीव्य: ॥ १२ ॥ गावश्च कृष्णमुखनिर्गतवेणुगीत- पीयूषमुत्तभितकर्णपुटै: पिबन्त्य: । शावा: स्‍नुतस्तनपय:कवला: स्म तस्थु- र्गोविन्दमात्मनि द‍ृशाश्रुकला: स्पृशन्त्य: ॥ १३ ॥ प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन् कृष्णेक्षितं तदुदितं कलवेणुगीतम् । आरुह्य ये द्रुमभुजान् रुचिरप्रवालान् श‍ृण्वन्ति मीलितद‍ृशो विगतान्यवाच: ॥ १४ ॥ नद्यस्तदा तदुपधार्य मुकुन्दगीत- मावर्तलक्षितमनोभवभग्नवेगा: । आलिङ्गनस्थगितमूर्मिभुजैर्मुरारे- र्गृह्णन्ति पादयुगलं कमलोपहारा: ॥ १५ ॥ द‍ृष्ट्वातपे व्रजपशून् सह रामगोपै: सञ्चारयन्तमनु वेणुमुदीरयन्तम् । प्रेमप्रवृद्ध उदित: कुसुमावलीभि: सख्युर्व्यधात् स्ववपुषाम्बुद आतपत्रम् ॥ १६ ॥ पूर्णा: पुलिन्द्य उरुगायपदाब्जराग- श्रीकुङ्कुमेन दयितास्तनमण्डितेन । तद्दर्शनस्मररुजस्तृणरूषितेन लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् ॥ १७ ॥ हन्तायमद्रिरबला हरिदासवर्यो यद् रामकृष्णचरणस्परशप्रमोद: । मानं तनोति सहगोगणयोस्तयोर्यत् पानीयसूयवसकन्दरकन्दमूलै: ॥ १८ ॥ गा गोपकैरनुवनं नयतोरुदार- वेणुस्वनै: कलपदैस्तनुभृत्सु सख्य: । अस्पन्दनं गतिमतां पुलकस्तरुणां निर्योगपाशकृतलक्षणयोर्विचित्रम् ॥ १९ ॥ एवंविधा भगवतो या वृन्दावनचारिण: । वर्णयन्त्यो मिथो गोप्य: क्रीडास्तन्मयतां ययु: ॥ २० ॥
1
srimad_10_21
Why does Jaḍa Bharata criticize Mahārāja Rahūgaṇa for posing as a learned person?
श्रीशुक उवाच तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमा: । मुमुचु: कुसुमासारं शंसन्त: कर्म तद्धरे: ॥ १ ॥ नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगु: । ऋषयश्चारणा: सिद्धास्तुष्टुवु: पुरुषोत्तमम् ॥ २ ॥ योऽसौ ग्राह: स वै सद्य: परमाश्चर्यरूपधृक् । मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तम: ॥ ३ ॥ प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् । अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥ ४ ॥ सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् । लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिष: ॥ ५ ॥ गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुज: ॥ ६ ॥ स वै पूर्वमभूद् राजा पाण्ड्यो द्रविडसत्तम: । इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायण: ॥ ७ ॥ स एकदाराधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरं हरिम् । जटाधरस्तापस आप्लुतोऽच्युतं समर्चयामास कुलाचलाश्रम: ॥ ८ ॥ यद‍ृच्छया तत्र महायशा मुनि: समागमच्छिष्यगणै: परिश्रित: । तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्युपासीनमृषिश्चुकोप ह ॥ ९ ॥ तस्मा इमं शापमदादसाधु- रयं दुरात्माकृतबुद्धिरद्य । विप्रावमन्ता विशतां तमिस्रं यथा गज: स्तब्धमति: स एव ॥ १० ॥ श्रीशुक उवाच एवं शप्‍त्वा गतोऽगस्त्यो भगवान् नृप सानुग: । इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥ ११ ॥ आपन्न: कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् । हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृति: ॥ १२ ॥ एवं विमोक्ष्य गजयूथपमब्जनाभ- स्तेनापि पार्षदगतिं गमितेन युक्त: । गन्धर्वसिद्धविबुधैरुपगीयमान- कर्माद्भ‍ुतं स्वभवनं गरुडासनोऽगात् ॥ १३ ॥ एतन्महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम् । स्वर्ग्यं यशस्यं कलिकल्मषापहं दु:स्वप्ननाशं कुरुवर्य श‍ृण्वताम् ॥ १४ ॥ यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातय: । शुचय: प्रातरुत्थाय दु:स्वप्नाद्युपशान्तये ॥ १५ ॥ इदमाह हरि: प्रीतो गजेन्द्रं कुरुसत्तम । श‍ृण्वतां सर्वभूतानां सर्वभूतमयो विभु: ॥ १६ ॥ श्रीभगवानुवाच ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् । वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥ १७ ॥ श‍ृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च । क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ १८ ॥ श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम । सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥ १९ ॥ शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् । ब्रह्माणं नारदमृषिं भवं प्रह्लादमेव च ॥ २० ॥ मत्स्यकूर्मवराहाद्यैरवतारै: कृतानि मे । कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥ २१ ॥ प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् । दाक्षायणीर्धर्मपत्नी: सोमकश्यपयोरपि ॥ २२ ॥ गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् । ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् ॥ २३ ॥ उत्थायापररात्रान्ते प्रयता: सुसमाहिता: । स्मरन्ति मम रूपाणि मुच्यन्ते तेꣷहसोऽखिलात् ॥ २४ ॥ ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये । तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् ॥ २५ ॥ श्रीशुक उवाच इत्यादिश्य हृषीकेश: प्राध्माय जलजोत्तमम् । हर्षयन्विबुधानीकमारुरोह खगाधिपम् ॥ २६ ॥
0
srimad_5_11
How was Saudāsa eventually able to have a son?
श्रीशुक उवाच तं वीक्ष्य कृष्णानुचरं व्रजस्‍त्रिय: प्रलम्बबाहुं नवकञ्जलोचनम् । पीताम्बरं पुष्करमालिनं लस- न्मुखारविन्दं परिमृष्टकुण्डलम् ॥ १ ॥ सुविस्मिता: कोऽयमपीव्यदर्शन: कुतश्च कस्याच्युतवेषभूषण: । इति स्म सर्वा: परिवव्रुरुत्सुका- स्तमुत्तम:श्लोकपदाम्बुजाश्रयम् ॥ २ ॥ तं प्रश्रयेणावनता: सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभि: । रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापते: ॥ ३ ॥ जानीमस्त्वां यदुपते: पार्षदं समुपागतम् । भर्त्रेह प्रेषित: पित्रोर्भवान् प्रियचिकीर्षया ॥ ४ ॥ अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे । स्‍नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यज: ॥ ५ ॥ अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् । पुम्भि: स्‍त्रीषु कृता यद्वत् सुमन:स्विव षट्पदै: ॥ ६ ॥ नि:स्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजा: । अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम् ॥ ७ ॥ खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम् । दग्धं मृगास्तथारण्यं जारा भुक्त्वा रतां स्‍त्रियम् ॥ ८ ॥ इति गोप्यो हि गोविन्दे गतवाक्‍कायमानसा: । कृष्णदूते समायाते उद्धवे त्यक्तलौकिका: ॥ ९ ॥ गायन्त्य: प्रियकर्माणि रुदन्त्यश्च गतह्रिय: । तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययो: ॥ १० ॥ काचिन्मधुकरं द‍ृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् । प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ॥ ११ ॥ गोप्युवाच मधुप कितवबन्धो मा स्पृशाङ्‍‍घ्रिं सपत्न्‍या: कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्न: । वहतु मधुपतिस्तन्मानिनीनां प्रसादं यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीद‍ृक् ॥ १२ ॥ सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इव सद्यस्तत्यजेऽस्मान् भवाद‍ृक् । परिचरति कथं तत्पादपद्मं नु पद्मा ह्यपि बत हृतचेता ह्युत्तम:श्लोकजल्पै: ॥ १३ ॥ किमिह बहु षडङ्‍‍घ्रे गायसि त्वं यदूना- मधिपतिमगृहाणामग्रतो न: पुराणम् । विजयसखसखीनां गीयतां तत्प्रसङ्ग: क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टा: ॥ १४ ॥ दिवि भुवि च रसायां का: स्‍त्रियस्तद्दुरापा: कपटरुचिरहासभ्रूविजृम्भस्य या: स्यु: । चरणरज उपास्ते यस्य भूतिर्वयं का अपि च कृपणपक्षे ह्युत्तम:श्लोकशब्द: ॥ १५ ॥ विसृज शिरसि पादं वेद्‍म्यहं चाटुकारै- रनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात् । स्वकृत इह विसृष्टापत्यपत्यन्यलोका व्यसृजदकृतचेता: किं नु सन्धेयमस्मिन् ॥ १६ ॥ मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा स्‍त्रियमकृत विरूपां स्‍त्रीजित: कामयानाम् । बलिमपि बलिमत्त्वावेष्टयद् ध्वाङ्‍क्षवद्- यस्तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थ: ॥ १७ ॥ यदनुचरितलीलाकर्णपीयूषविप्रुट्- सकृददनविधूतद्वन्द्वधर्मा विनष्टा: । सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥ १८ ॥ वयमृतमिव जिह्मव्याहृतं श्रद्दधाना: कुलिकरुतमिवाज्ञा: कृष्णवध्वो हरिण्य: । दद‍ृशुरसकृदेतत्तन्नखस्पर्शतीव्र- स्मररुज उपमन्त्रिन् भण्यतामन्यवार्ता ॥ १९ ॥ प्रियसख पुनरागा: प्रेयसा प्रेषित: किं वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग । नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपार्श्वं सततमुरसि सौम्य श्रीर्वधू: साकमास्ते ॥ २० ॥ अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते स्मरति स पितृगेहान् सौम्य बन्धूंश्च गोपान् । क्व‍‍चिदपि स कथा न: किङ्करीणां गृणीते भुजमगुरुसुगन्धं मूर्ध्‍न्यधास्यत् कदा नु ॥ २१ ॥ श्रीशुक उवाच अथोद्धवो निशम्यैवं कृष्णदर्शनलालसा: । सान्‍त्‍वयन् प्रियसन्देशैर्गोपीरिदमभाषत ॥ २२ ॥ श्रीउद्धव उवाच अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिता: । वासुदेवे भगवति यासामित्यर्पितं मन: ॥ २३ ॥ दानव्रततपोहोम जपस्वाध्यायसंयमै: । श्रेयोभिर्विविधैश्चान्यै: कृष्णे भक्तिर्हि साध्यते ॥ २४ ॥ भगवत्युत्तम:श्लोके भवतीभिरनुत्तमा । भक्ति: प्रवर्तिता दिष्‍ट्या मुनीनामपि दुर्लभा ॥ २५ ॥ दिष्‍ट्या पुत्रान्पतीन्देहान् स्वजनान्भवनानि च । हित्वावृणीत यूयं यत् कृष्णाख्यं पुरुषं परम् ॥ २६ ॥ सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे । विरहेण महाभागा महान्मेऽनुग्रह: कृत: ॥ २७ ॥ श्रूयतां प्रियसन्देशो भवतीनां सुखावह: । यमादायागतो भद्रा अहं भर्तू रहस्कर: ॥ २८ ॥ श्रीभगवानुवाच भवतीनां वियोगो मे न हि सर्वात्मना क्व‍‍चित् । यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही । तथाहं च मन:प्राणभूतेन्द्रियगुणाश्रय: ॥ २९ ॥ आत्मन्येवात्मनात्मानं सृजे हन्म्यनुपालये । आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ॥ ३० ॥ आत्मा ज्ञानमय: शुद्धो व्यतिरिक्तोऽगुणान्वय: । सुषुप्तिस्वप्नजाग्रद्भ‍िर्मायावृत्तिभिरीयते ॥ ३१ ॥ येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवदुत्थित: । तन्निरुन्ध्यादिन्द्रियाणि विनिद्र: प्रत्यपद्यत ॥ ३२ ॥ एतदन्त: समाम्नायो योग: साङ्ख्यं मनीषिणाम् । त्यागस्तपो दम: सत्यं समुद्रान्ता इवापगा: ॥ ३३ ॥ यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो द‍ृशाम् । मनस: सन्निकर्षार्थं मदनुध्यानकाम्यया ॥ ३४ ॥ यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते । स्‍त्रीणां च न तथा चेत: सन्निकृष्टेऽक्षिगोचरे ॥ ३५ ॥ मय्यावेश्य मन: कृत्‍स्‍नं विमुक्ताशेषवृत्ति यत् । अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ॥ ३६ ॥ या मया क्रीडता रात्र्यां वनेऽस्मिन्व्रज आस्थिता: । अलब्धरासा: कल्याण्यो मापुर्मद्वीर्यचिन्तया ॥ ३७ ॥ श्रीशुक उवाच एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषित: । ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृती: ॥ ३८ ॥ गोप्य ऊचु: दिष्‍ट्याहितो हत: कंसो यदूनां सानुगोऽघकृत् । दिष्‍ट्याप्तैर्लब्धसर्वार्थै: कुशल्यास्तेऽच्युतोऽधुना ॥ ३९ ॥ कच्चिद् गदाग्रज: सौम्य करोति पुरयोषिताम् । प्रीतिं न: स्‍निग्धसव्रीडहासोदारेक्षणार्चित: ॥ ४० ॥ कथं रतिविशेषज्ञ: प्रियश्च पुरयोषिताम् । नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजित: ॥ ४१ ॥ अपि स्मरति न: साधो गोविन्द: प्रस्तुते क्व‍‍चित् । गोष्ठिमध्ये पुरस्‍त्रीणां ग्राम्या: स्वैरकथान्तरे ॥ ४२ ॥ ता: किं निशा: स्मरति यासु तदा प्रियाभि- र्वृन्दावने कुमुदकुन्दशशाङ्करम्ये । रेमे क्व‍णच्चरणनूपुररासगोष्ठ्या- मस्माभिरीडितमनोज्ञकथ: कदाचित् ॥ ४३ ॥ अप्येष्यतीह दाशार्हस्तप्ता: स्वकृतया शुचा । सञ्जीवयन् नु नो गात्रैर्यथेन्द्रो वनमम्बुदै: ॥ ४४ ॥ कस्मात् कृष्ण इहायाति प्राप्तराज्यो हताहित: । नरेन्द्रकन्या उद्वाह्य प्रीत: सर्वसुहृद् वृत: ॥ ४५ ॥ किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मन: । श्रीपतेराप्तकामस्य क्रियेतार्थ: कृतात्मन: ॥ ४६ ॥ परं सौख्यं हि नैराश्यं स्वैरिण्यप्याहपिङ्गला । तज्जानतीनां न: कृष्णे तथाप्याशा दुरत्यया ॥ ४७ ॥ क उत्सहेत सन्त्यक्तुमुत्तम:श्लोकसंविदम् । अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्व‍‍चित् ॥ ४८ ॥ सरिच्छैलवनोद्देशा गावो वेणुरवा इमे । सङ्कर्षणसहायेन कृष्णेनाचरिता: प्रभो ॥ ४९ ॥ पुन: पुन: स्मारयन्ति नन्दगोपसुतं बत । श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुम: ॥ ५० ॥ गत्या ललितयोदारहासलीलावलोकनै: । माध्व्या गिरा हृतधिय: कथं तं विस्मरामहे ॥ ५१ ॥ हे नाथ हे रमानाथ व्रजनाथार्तिनाशन । मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ ५२ ॥ श्रीशुक उवाच ततस्ता: कृष्णसन्देशैर्व्यपेतविरहज्वरा: । उद्धवं पूजयां चक्रुर्ज्ञात्वात्मानमधोक्षजम् ॥ ५३ ॥ उवास कतिचिन्मासान्गोपीनां विनुदन् शुच: । कृष्णलीलाकथां गायन् रमयामास गोकुलम् ॥ ५४ ॥ यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत् स उद्धव: । व्रजौकसां क्षणप्रायाण्यासन् कृष्णस्य वार्तया ॥ ५५ ॥ सरिद्वनगिरिद्रोणीर्वीक्षन् कुसुमितान् द्रुमान् । कृष्णं संस्मारयन् रेमे हरिदासो व्रजौकसाम् ॥ ५६ ॥ द‍ृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम् । उद्धव: परमप्रीतस्ता नमस्यन्निदं जगौ ॥ ५७ ॥ एता: परं तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनि रूढभावा: । वाञ्छन्ति यद् भवभियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥ ५८ ॥ क्व‍ेमा: स्‍त्रियो वनचरीर्व्यभिचारदुष्टा: कृष्णे क्व‍ चैष परमात्मनि रूढभाव: । नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षा- च्छ्रेयस्तनोत्यगदराज इवोपयुक्त: ॥ ५९ ॥ नायं श्रियोऽङ्ग उ नितान्तरते: प्रसाद: स्वर्योषितां नलिनगन्धरुचां कुतोऽन्या: । रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ- लब्धाशिषां य उदगाद् व्रजवल्ल‍भीनाम् ॥ ६० ॥ आसामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीनाम् । या दुस्त्यजं स्वजनमार्यपथं च हित्वा भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम् ॥ ६१ ॥ या वै श्रियार्चितमजादिभिराप्तकामै- र्योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् । कृष्णस्य तद् भगवत: चरणारविन्दं न्यस्तं स्तनेषु विजहु: परिरभ्य तापम् ॥ ६२ ॥ वन्दे नन्दव्रजस्‍त्रीणां पादरेणुमभीक्ष्णश: । यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ॥ ६३ ॥ श्रीशुक उवाच अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च । गोपानामन्‍त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ॥ ६४ ॥ तं निर्गतं समासाद्य नानोपायनपाणय: । नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचना: ॥ ६५ ॥ मनसो वृत्तयो न: स्यु: कृष्णपादाम्बुजाश्रया: । वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु ॥ ६६ ॥ कर्मभिर्भ्राम्यमाणानां यत्र क्व‍ापीश्वरेच्छया । मङ्गलाचरितैर्दानै रतिर्न: कृष्ण ईश्वरे ॥ ६७ ॥ एवं सभाजितो गोपै: कृष्णभक्त्या नराधिप । उद्धव: पुनरागच्छन्मथुरां कृष्णपालिताम् ॥ ६८ ॥ कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम् । वसुदेवाय रामाय राज्ञे चोपायनान्यदात् ॥ ६९ ॥
0
srimad_9_9
What caused the fight between the elephant and the crocodile to begin?
श्रीशुक उवाच आसीद् गिरिवरो राजंस्त्रिकूट इति विश्रुत: । क्षीरोदेनावृत: श्रीमान्योजनायुतमुच्छ्रित: ॥ १ ॥ तावता विस्तृत: पर्यक्त्रिभि: श‍ृङ्गै: पयोनिधिम् । दिश: खं रोचयन्नास्ते रौप्यायसहिरण्मयै: ॥ २ ॥ अन्यैश्च ककुभ: सर्वा रत्नधातुविचित्रितै: । नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ॥ ३ ॥ स चावनिज्यमानाङ्‍‍घ्रि: समन्तात् पयऊर्मिभि: । करोति श्यामलां भूमिं हरिन्मरकताश्मभि: ॥ ४ ॥ सिद्धचारणगन्धर्वैर्विद्याधरमहोरगै: । किन्नरैरप्सरोभिश्च क्रीडद्भ‍िर्जुष्टकन्दर: ॥ ५ ॥ यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया । अभिगर्जन्ति हरय: श्लाघिन: परशङ्कया ॥ ६ ॥ नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्‌कृत: । चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गम: ॥ ७ ॥ सरित्सरोभिरच्छोदै: पुलिनैर्मणिवालुकै: । देवस्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युत: ॥ ८ ॥ तस्य द्रोण्यां भगवतो वरुणस्य महात्मन: । उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम् ॥ ९ ॥ सर्वतोऽलङ्‌कृतं दिव्यैर्नित्यपुष्पफलद्रुमै: । मन्दारै: पारिजातैश्च पाटलाशोकचम्पकै: ॥ १० ॥ चूतै: पियालै: पनसैराम्रैराम्रातकैरपि । क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकै: ॥ ११ ॥ मधुकै: शालतालैश्च तमालैरसनार्जुनै: । अरिष्टोडुम्बरप्लक्षैर्वटै: किंशुकचन्दनै: ॥ १२ ॥ पिचुमर्दै: कोविदारै: सरलै: सुरदारुभि: । द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलै: ॥ १३ ॥ ८.२.१४-१९ बिल्वै: कपित्थैर्जम्बीरैर्वृतो भल्ल‍ातकादिभि: । तस्मिन्सर: सुविपुलं लसत्काञ्चनपङ्कजम् ॥ १४ ॥ कुमुदोत्पलकह्लारशतपत्रश्रियोर्जितम् । मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनै: ॥ १५ ॥ हंसकारण्डवाकीर्णं चक्राह्वै: सारसैरपि । जलकुक्कुटकोयष्टिदात्यूहकुलकूजितम् ॥ १६ ॥ मत्स्यकच्छपसञ्चारचलत्पद्मरज:पय: । कदम्बवेतसनलनीपवञ्जुलकैर्वृतम् ॥ १७ ॥ कुन्दै: कुरुबकाशोकै: शिरीषै: कूटजेङ्गुदै: । कुब्जकै: स्वर्णयूथीभिर्नागपुन्नागजातिभि: ॥ १८ ॥ मल्ल‍िकाशतपत्रैश्च माधवीजालकादिभि: । शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमै: ॥ १९ ॥ तत्रैकदा तद्‌गिरिकाननाश्रय: करेणुभिर्वारणयूथपश्चरन् । सकण्टकं कीचकवेणुवेत्रवद् विशालगुल्मं प्ररुजन्वनस्पतीन् ॥ २० ॥ यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगा: सखड्‌गा: । महोरगाश्चापि भयाद्‌द्रवन्ति सगौरकृष्णा: सरभाश्चमर्य: ॥ २१ ॥ गोपुच्छशालावृकमर्कटाश्च । अन्यत्र क्षुद्रा हरिणा: शशादय- श्चरन्त्यभीता यदनुग्रहेण ॥ २२ ॥ स घर्मतप्त: करिभि: करेणुभि- र्वृतो मदच्युत्करभैरनुद्रुत: । गिरिं गरिम्णा परित: प्रकम्पयन् निषेव्यमाणोऽलिकुलैर्मदाशनै: ॥ २३ ॥ सरोऽनिलं पङ्कजरेणुरूषितं जिघ्रन्विदूरान्मदविह्वलेक्षण: । वृत: स्वयूथेन तृषार्दितेन तत् सरोवराभ्यासमथागमद्‌द्रुतम् ॥ २४ ॥ विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुरूषितम् । पपौ निकामं निजपुष्करोद्‌धृत- मात्मानमद्भ‍ि: स्‍नपयन्गतक्लम: ॥ २५ ॥ स पुष्करेणोद्‌धृतशीकराम्बुभि- र्निपाययन्संस्‍नपयन्यथा गृही । घृणी करेणु: करभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६ ॥ तं तत्र कश्चिन्नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत् । यद‍ृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे ॥ २७ ॥ तथातुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा । विचुक्रुशुर्दीनधियोऽपरे गजा: पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ २८ ॥ नियुध्यतोरेवमिभेन्द्रनक्रयो- र्विकर्षतोरन्तरतो बहिर्मिथ: । समा: सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामरा: ॥ २९ ॥ ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महानभूद् व्यय: । विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभूत् सकलं जलौकस: ॥ ३० ॥ इत्थं गजेन्द्र: स यदाप सङ्कटं प्राणस्य देही विवशो यद‍ृच्छया । अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१ ॥ न मामिमे ज्ञातय आतुरं गजा: कुत: करिण्य: प्रभवन्ति मोचितुम् । ग्राहेण पाशेन विधातुरावृतो- ऽप्यहं च तं यामि परं परायणम् ॥ ३२ ॥ य: कश्चनेशो बलिनोऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् । भीतं प्रपन्नं परिपाति यद्भ‍या- न्मृत्यु: प्रधावत्यरणं तमीमहि ॥ ३३ ॥
1
srimad_8_2
Who came with Lord Viṣṇu when He appeared on the scene at the sacrifice?
श्रीनारद उवाच एवं वृत: शतधृतिर्हिरण्यकशिपोरथ । प्रादात्तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान् ॥ १ ॥ श्रीब्रह्मोवाच तातेमे दुर्लभा: पुंसां यान् वृणीषे वरान् मम । तथापि वितराम्यङ्ग वरान् यद्यपि दुर्लभान् ॥ २ ॥ ततो जगाम भगवानमोघानुग्रहो विभु: । पूजितोऽसुरवर्येण स्तूयमान: प्रजेश्वरै: ॥ ३ ॥ एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपु: । भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥ स विजित्य दिश: सर्वा लोकांश्च त्रीन् महासुर: । देवासुरमनुष्येन्द्रगन्धर्वगरुडोरगान् ॥ ५ ॥ सिद्धचारणविद्याध्रानृषीन् पितृपतीन्मनून् । यक्षरक्ष:पिशाचेशान् प्रेतभूतपतीनपि ॥ ६ ॥ सर्वसत्त्वपतीञ्जित्वा वशमानीय विश्वजित् । जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥ देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिपिष्टपम् । महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा । त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत् ॥ ८ ॥ यत्र विद्रुमसोपाना महामारकता भुव: । यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तय: ॥ ९ ॥ यत्र चित्रवितानानि पद्मरागासनानि च । पय:फेननिभा: शय्या मुक्तादामपरिच्छदा: ॥ १० ॥ कूजद्भ‍िर्नूपुरैर्देव्य: शब्दयन्त्य इतस्तत: । रत्नस्थलीषु पश्यन्ति सुदती: सुन्दरं मुखम् ॥ ११ ॥ तस्मिन्महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट् । रेमेऽभिवन्द्याङ्‌घ्रियुग: सुरादिभि: प्रतापितैरूर्जितचण्डशासन: ॥ १२ ॥ तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपा: । उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥ जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादय: । गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहु- र्विद्याधराश्चाप्सरसश्च पाण्डव ॥ १४ ॥ स एव वर्णाश्रमिभि: क्रतुभिर्भूरिदक्षिणै: । इज्यमानो हविर्भागानग्रहीत् स्वेन तेजसा ॥ १५ ॥ अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही । तथा कामदुघा गावो नानाश्चर्यपदं नभ: ॥ १६ ॥ रत्नाकराश्च रत्नौघांस्तत्पत्‍न्यश्चोहुरूर्मिभि: । क्षारसीधुघृतक्षौद्रदधिक्षीरामृतोदका: ॥ १७ ॥ शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमा: । दधार लोकपालानामेक एव पृथग्गुणान् ॥ १८ ॥ स इत्थं निर्जितककुबेकराड् विषयान् प्रियान् । यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रिय: ॥ १९ ॥ एवमैश्वर्यमत्तस्य द‍ृप्तस्योच्छास्त्रवर्तिन: । कालो महान् व्यतीयाय ब्रह्मशापमुपेयुष: ॥ २० ॥ तस्योग्रदण्डसंविग्ना: सर्वे लोका: सपालका: । अन्यत्रालब्धशरणा: शरणं ययुरच्युतम् ॥ २१ ॥ तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वर: । यद्गत्वा न निवर्तन्ते शान्ता: संन्यासिनोऽमला: ॥ २२ ॥ इति ते संयतात्मान: समाहितधियोऽमला: । उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजना: ॥ २३ ॥ तेषामाविरभूद्वाणी अरूपा मेघनि:स्वना । सन्नादयन्ती ककुभ: साधूनामभयङ्करी ॥ २४ ॥ मा भैष्ट विबुधश्रेष्ठा: सर्वेषां भद्रमस्तु व: । मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ २५ ॥ ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् । तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥ २६ ॥ यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । धर्मे मयि च विद्वेष: स वा आशु विनश्यति ॥ २७ ॥ निर्वैराय प्रशान्ताय स्वसुताय महात्मने । प्रह्रादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥ २८ ॥ श्रीनारद उवाच इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकस: । न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ २९ ॥ तस्य दैत्यपते: पुत्राश्चत्वार: परमाद्भ‍ुता: । प्रह्रादोऽभून्महांस्तेषां गुणैर्महदुपासक: ॥ ३० ॥ ब्रह्मण्य: शीलसम्पन्न: सत्यसन्धो जितेन्द्रिय: । आत्मवत्सर्वभूतानामेकप्रियसुहृत्तम: । दासवत्सन्नतार्याङ्‌घ्रि: पितृवद्दीनवत्सल: ॥ ३१ ॥ भ्रातृवत्सद‍ृशे स्निग्धो गुरुष्वीश्वरभावन: । विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जित: ॥ ३२ ॥ नोद्विग्नचित्तो व्यसनेषु नि:स्पृह: श्रुतेषु द‍ृष्टेषु गुणेष्ववस्तुद‍ृक् । दान्तेन्द्रियप्राणशरीरधी: सदा प्रशान्तकामो रहितासुरोऽसुर: ॥ ३३ ॥ यस्मिन्महद्गुणा राजन्गृह्यन्ते कविभिर्मुहु: । न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ ३४ ॥ यं साधुगाथासदसि रिपवोऽपि सुरा नृप । प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवाद‍ृशा: ॥ ३५ ॥ गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते । वासुदेवे भगवति यस्य नैसर्गिकी रति: ॥ ३६ ॥ न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीद‍ृशम् ॥ ३७ ॥ आसीन: पर्यटन्नश्नन् शयान: प्रपिबन् ब्रुवन् । नानुसन्धत्त एतानि गोविन्दपरिरम्भित: ॥ ३८ ॥ क्‍वचिद्रुदति वैकुण्ठचिन्ताशबलचेतन: । क्‍वचिद्धसति तच्चिन्ताह्लाद उद्गायति क्‍वचित् ॥ ३९ ॥ नदति क्‍वचिदुत्कण्ठो विलज्जो नृत्यति क्‍वचित् । क्‍वचित्तद्भ‍ावनायुक्तस्तन्मयोऽनुचकार ह ॥ ४० ॥ क्‍वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृत: । अस्पन्दप्रणयानन्दसलिलामीलितेक्षण: ॥ ४१ ॥ स उत्तमश्लोकपदारविन्दयो- र्निषेवयाकिञ्चनसङ्गलब्धया । तन्वन् परां निर्वृतिमात्मनो मुहु- र्दु:सङ्गदीनस्य मन: शमं व्यधात् ॥ ४२ ॥ तस्मिन्महाभागवते महाभागे महात्मनि । हिरण्यकशिपू राजन्नकरोदघमात्मजे ॥ ४३ ॥ श्रीयुधिष्ठिर उवाच देवर्ष एतदिच्छामो वेदितुं तव सुव्रत । यदात्मजाय शुद्धाय पितादात् साधवे ह्यघम् ॥ ४४ ॥ पुत्रान् विप्रतिकूलान् स्वान् पितर: पुत्रवत्सला: । उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ ४५ ॥ किमुतानुवशान् साधूंस्ताद‍ृशान् गुरुदेवतान् । एतत्कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो । पितु: पुत्राय यद्‌द्वेषो मरणाय प्रयोजित: ॥ ४६ ॥
0
srimad_4_19
How did the children describe the incident to the elderly persons?
श्रीशुक उवाच गोपा नन्दादय: श्रुत्वा द्रुमयो: पततोरवम् । तत्राजग्मु: कुरुश्रेष्ठ निर्घातभयशङ्किता: ॥ १ ॥ भूम्यां निपतितौ तत्र दद‍ृशुर्यमलार्जुनौ । बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ॥ २ ॥ उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् । कस्येदं कुत आश्चर्यमुत्पात इति कातरा: ॥ ३ ॥ बाला ऊचुरनेनेति तिर्यग्गतमुलूखलम् । विकर्षता मध्यगेन पुरुषावप्यचक्ष्महि ॥ ४ ॥ न ते तदुक्तं जगृहुर्न घटेतेति तस्य तत् । बालस्योत्पाटनं तर्वो: केचित्सन्दिग्धचेतस: ॥ ५ ॥ उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् । विलोक्य नन्द: प्रहसद्वदनो विमुमोच ह ॥ ६ ॥ गोपीभि: स्तोभितोऽनृत्यद् भगवान्बालवत्‍क्‍वचित् । उद्गायति क्‍वचिन्मुग्धस्तद्वशो दारुयन्त्रवत् ॥ ७ ॥ बिभर्ति क्‍वचिदाज्ञप्त: पीठकोन्मानपादुकम् । बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ॥ ८ ॥ दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम् । व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितै: ॥ ९ ॥ क्रीणीहि भो: फलानीति श्रुत्वा सत्वरमच्युत: । फलार्थी धान्यमादाय ययौ सर्वफलप्रद: ॥ १० ॥ फलविक्रयिणी तस्य च्युतधान्यकरद्वयम् । फलैरपूरयद् रत्नै: फलभाण्डमपूरि च ॥ ११ ॥ सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत् । रामं च रोहिणी देवी क्रीडन्तं बालकैर्भृशम् ॥ १२ ॥ नोपेयातां यदाहूतौ क्रीडासङ्गेन पुत्रकौ । यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् ॥ १३ ॥ क्रीडन्तं सा सुतं बालैरतिवेलं सहाग्रजम् । यशोदाजोहवीत्कृष्णं पुत्रस्‍नेहस्‍नुतस्तनी ॥ १४ ॥ कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब । अलं विहारै: क्षुत्क्षान्त: क्रीडाश्रान्तोऽसि पुत्रक ॥ १५ ॥ हे रामागच्छ ताताशु सानुज: कुलनन्दन । प्रातरेव कृताहारस्तद् भवान्भोक्तुमर्हति ॥ १६ ॥ प्रतीक्षतेत्वां दाशार्ह भोक्ष्यमाणो व्रजाधिप: । एह्यावयो: प्रियं धेहि स्वगृहान्यात बालका: ॥ १७ ॥ धूलिधूसरिताङ्गस्त्वं पुत्र मज्जनमावह । जन्मर्क्षं तेऽद्य भवति विप्रेभ्यो देहि गा: शुचि: ॥ १८ ॥ पश्य पश्य वयस्यांस्ते मातृमृष्टान्स्वलङ्कृतान् । त्वं च स्‍नात: कृताहारो विहरस्व स्वलङ्कृत: ॥ १९ ॥ इत्थं यशोदा तमशेषशेखरं मत्वा सुतं स्‍नेहनिबद्धधीर्नृप । हस्ते गृहीत्वा सहराममच्युतं नीत्वा स्ववाटं कृतवत्यथोदयम् ॥ २० ॥ श्रीशुक उवाच गोपवृद्धा महोत्पाताननुभूय बृहद्वने । नन्दादय: समागम्य व्रजकार्यममन्त्रयन् ॥ २१ ॥ तत्रोपानन्दनामाह गोपो ज्ञानवयोऽधिक: । देशकालार्थतत्त्वज्ञ: प्रियकृद् रामकृष्णयो: ॥ २२ ॥ उत्थातव्यमितोऽस्माभिर्गोकुलस्य हितैषिभि: । आयान्त्यत्र महोत्पाता बालानां नाशहेतव: ॥ २३ ॥ मुक्त: कथञ्चिद्‌राक्षस्या बालघ्‍न्या बालको ह्यसौ । हरेरनुग्रहान्नूनमनश्चोपरि नापतत् ॥ २४ ॥ चक्रवातेन नीतोऽयं दैत्येन विपदं वियत् । शिलायां पतितस्तत्र परित्रात: सुरेश्वरै: ॥ २५ ॥ यन्न म्रियेत द्रुमयोरन्तरं प्राप्य बालक: । असावन्यतमो वापि तदप्यच्युतरक्षणम् ॥ २६ ॥ यावदौत्पातिकोऽरिष्टो व्रजं नाभिभवेदित: । तावद्बालानुपादाय यास्यामोऽन्यत्र सानुगा: ॥ २७ ॥ वनं वृन्दावनं नाम पशव्यं नवकाननम् । गोपगोपीगवां सेव्यं पुण्याद्रितृणवीरुधम् ॥ २८ ॥ तत्तत्राद्यैव यास्याम: शकटान् युङ्त मा चिरम् । गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥ २९ ॥ तच्छ्रुत्वैकधियो गोपा: साधु साध्विति वादिन: । व्रजान्स्वान्स्वान्समायुज्य ययू रूढपरिच्छदा: ॥ ३० ॥ वृद्धान्बालान्स्त्रियो राजन्सर्वोपकरणानि च । अन:स्वारोप्य गोपाला यत्ता आत्तशरासना: ॥ ३१ ॥ गोधनानि पुरस्कृत्य श‍ृङ्गाण्यापूर्य सर्वत: । तूर्यघोषेण महता ययु: सहपुरोहिता: ॥ ३२ ॥ गोप्यो रूढरथा नूत्नकुचकुङ्कुमकान्तय: । कृष्णलीला जगु: प्रीत्या निष्ककण्ठ्य: सुवासस: ॥ ३३ ॥ तथा यशोदारोहिण्यावेकं शकटमास्थिते । रेजतु: कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ ३४ ॥ वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् । तत्र चक्रुर्व्रजावासं शकटैरर्धचन्द्रवत् ॥ ३५ ॥ वृन्दावनं गोवर्धनं यमुनापुलिनानि च । वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ॥ ३६ ॥ एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितै: । कलवाक्यै: स्वकालेन वत्सपालौ बभूवतु: ॥ ३७ ॥ अविदूरे व्रजभुव: सह गोपालदारकै: । चारयामासतुर्वत्सान् नानाक्रीडापरिच्छदौ ॥ ३८ ॥ क्‍वचिद्वादयतो वेणुं क्षेपणै: क्षिपत: क्‍वचित् । क्‍वचित्पादै: किङ्किणीभि: क्‍वचित्कृत्रिमगोवृषै: ॥ ३९ ॥ वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् । अनुकृत्य रुतैर्जन्तूंश्चेरतु: प्राकृतौ यथा ॥ ४० ॥ कदाचिद् यमुनातीरे वत्सांश्चारयतो: स्वकै: । वयस्यै: कृष्णबलयोर्जिघांसुर्दैत्य आगमत् ॥ ४१ ॥ तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरि: । दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ॥ ४२ ॥ गृहीत्वापरपादाभ्यां सहलाङ्गूलमच्युत: । भ्रामयित्वा कपित्थाग्रे प्राहिणोद्गतजीवितम् । स कपित्थैर्महाकाय: पात्यमानै: पपात ह ॥ ४३ ॥ तं वीक्ष्य विस्मिता बाला: शशंसु: साधु साध्विति । देवाश्च परिसन्तुष्टा बभूवु: पुष्पवर्षिण: ॥ ४४ ॥ तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ । सप्रातराशौ गोवत्सांश्चारयन्तौ विचेरतु: ॥ ४५ ॥ स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा । गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ॥ ४६ ॥ ते तत्र दद‍ृशुर्बाला महासत्त्वमवस्थितम् । तत्रसुर्वज्रनिर्भिन्नं गिरे: श‍ृङ्गमिव च्युतम् ॥ ४७ ॥ स वै बको नाम महानसुरो बकरूपधृक् । आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद् बली ॥ ४८ ॥ कृष्णं महाबकग्रस्तं द‍ृष्ट्वा रामादयोऽर्भका: । बभूवुरिन्द्रियाणीव विना प्राणं विचेतस: ॥ ४९ ॥ तं तालुमूलं प्रदहन्तमग्निवद् गोपालसूनुं पितरं जगद्गुरो: । चच्छर्द सद्योऽतिरुषाक्षतं बक- स्तुण्डेन हन्तुं पुनरभ्यपद्यत ॥ ५० ॥ तमापतन्तं स निगृह्य तुण्डयो- र्दोर्भ्यां बकं कंससखं सतां पति: । पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम् ॥ ५१ ॥ तदा बकारिं सुरलोकवासिन: समाकिरन् नन्दनमल्लिकादिभि: । समीडिरे चानकशङ्खसंस्तवै- स्तद् वीक्ष्य गोपालसुता विसिस्मिरे ॥ ५२ ॥ मुक्तं बकास्यादुपलभ्य बालका रामादय: प्राणमिवेन्द्रियो गण: । स्थानागतं तं परिरभ्य निर्वृता: प्रणीय वत्सान् व्रजमेत्य तज्जगु: ॥ ५३ ॥ श्रुत्वा तद्विस्मिता गोपा गोप्यश्चातिप्रियाद‍ृता: । प्रेत्यागतमिवोत्सुक्यादैक्षन्त तृषितेक्षणा: ॥ ५४ ॥ अहो बतास्य बालस्य बहवो मृत्यवोऽभवन् । अप्यासीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ ५५ ॥ अथाप्यभिभवन्त्येनं नैव ते घोरदर्शना: । जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत् ॥ ५६ ॥ अहो ब्रह्मविदां वाचो नासत्या: सन्ति कर्हिचित् । गर्गो यदाह भगवानन्वभावि तथैव तत् ॥ ५७ ॥ इति नन्दादयो गोपा: कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ ५८ ॥ एवं विहारै: कौमारै: कौमारं जहतुर्व्रजे । निलायनै: सेतुबन्धैर्मर्कटोत्‍प्लवनादिभि: ॥ ५९ ॥
1
srimad_10_11
Why were the residents of Vṛndāvana worried when Kṛṣṇa went to the forest?
सूत उवाच इति भीत: प्रजाद्रोहात्सर्वधर्मविवित्सया । ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥ १ ॥ तदा ते भ्रातर: सर्वे सदश्वै: स्वर्णभूषितै: । अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ २ ॥ भगवानपि विप्रर्षे रथेन सधनञ्जय: । स तैर्व्यरोचत नृप: कुवेर इव गुह्यकै: ॥ ३ ॥ द‍ृष्ट्वा निपतितं भूमौ दिवश्‍च्युतमिवामरम् । प्रणेमु: पाण्डवा भीष्मं सानुगा: सह चक्रिणा ॥ ४ ॥ तत्र ब्रह्मर्षय: सर्वे देवर्षयश्च सत्तम । राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥ ५ ॥ पर्वतो नारदो धौम्यो भगवान् बादरायण: । बृहदश्वो भरद्वाज: सशिष्यो रेणुकासुत: ॥ ६ ॥ वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदोऽसित: । कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शन: ॥ ७ ॥ अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमला: । शिष्यैरुपेता आजग्मु: कश्यपाङ्गिरसादय: ॥ ८ ॥ तान् समेतान् महाभागानुपलभ्य वसूत्तम: । पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥ कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् । हृदिस्थं पूजयामास माययोपात्तविग्रहम् ॥ १० ॥ पाण्डुपुत्रानुपासीनान् प्रश्रयप्रेमसङ्गतान् । अभ्याचष्टानुरागाश्रैरन्धीभूतेन चक्षुषा ॥ ११ ॥ अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दना: । जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रया: ॥ १२ ॥ संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधू: । युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहु: ॥ १३ ॥ सर्वं कालकृतं मन्ये भवतां च यदप्रियम् । सपालो यद्वशे लोको वायोरिव घनावलि: ॥ १४ ॥ यत्र धर्मसुतो राजा गदापाणिर्वृकोदर: । कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत् ॥ १५ ॥ न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् । यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥ तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ । तस्यानुविहितोऽनाथा नाथ पाहि प्रजा: प्रभो ॥ १७ ॥ एष वै भगवान्साक्षादाद्यो नारायण: पुमान् । मोहयन्मायया लोकं गूढश्चरति वृष्णिषु ॥ १८ ॥ अस्यानुभावं भगवान् वेद गुह्यतमं शिव: । देवर्षिर्नारद: साक्षाद्भगवान् कपिलो नृप ॥ १९ ॥ यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् । अकरो: सचिवं दूतं सौहृदादथ सारथिम् ॥ २० ॥ सर्वात्मन: समद‍ृशो ह्यद्वयस्यानहङ्‍कृते: । तत्कृतं मतिवैषम्यं निरवद्यस्य न क्‍वचित् ॥ २१ ॥ तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् । यन्मेऽसूंस्त्यजत: साक्षात्कृष्णो दर्शनमागत: ॥ २२ ॥ भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् । त्यजन् कलेवरं योगी मुच्यते कामकर्मभि: ॥ २३ ॥ स देवदेवो भगवान् प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम् । प्रसन्नहासारुणलोचनोल्लस- न्मुखाम्बुजो ध्यानपथश्चतुर्भुज: ॥ २४ ॥ सूत उवाच युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे । अपृच्छद्विविधान्धर्मानृषीणां चानुश‍ृण्वताम् ॥ २५ ॥ पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् । वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान् ॥ २६ ॥ दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागश: । स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगत: ॥ २७ ॥ धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने । नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥ २८ ॥ धर्मं प्रवदतस्तस्य स काल: प्रत्युपस्थित: । यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायण: ॥ २९ ॥ तदोपसंहृत्य गिर: सहस्रणी- र्विमुक्तसङ्गं मन आदिपूरुषे । कृष्णे लसत्पीतपटे चतुर्भुजे पुर:स्थितेऽमीलितद‍ृग्व्यधारयत् ॥ ३० ॥ विशुद्धया धारणया हताशुभ- स्तदीक्षयैवाशु गतायुधश्रम: । निवृत्तसर्वेन्द्रियवृत्तिविभ्रम- स्तुष्टाव जन्यं विसृजञ्जनार्दनम् ॥ ३१ ॥ श्रीभीष्म उवाच इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि । स्वसुखमुपगते क्‍वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भ‍वप्रवाह: ॥ ३२ ॥ त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३ ॥ युधि तुरगरजोविधूम्रविष्वक्- कचलुलितश्रमवार्यलङ्‍कृतास्ये । मम निशितशरैर्विभिद्यमान- त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४ ॥ सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य । स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥ ३५ ॥ व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या । कुमतिमहरदात्मविद्यया य- श्चरणरति: परमस्य तस्य मेऽस्तु ॥ ३६ ॥ स्वनिगममपहाय मत्प्रतिज्ञा- मृतमधिकर्तुमवप्लुतो रथस्थ: । धृतरथचरणोऽभ्ययाच्चलद्गु- र्हरिरिव हन्तुमिभं गतोत्तरीय: ॥ ३७ ॥ शितविशिखहतो विशीर्णदंश: क्षतजपरिप्लुत आततायिनो मे । प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्द: ॥ ३८ ॥ विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये । भगवति रतिरस्तु मे मुमूर्षो- र्यमिह निरीक्ष्य हता गता: स्वरूपम् ॥ ३९ ॥ ललितगतिविलासवल्गुहास- प्रणयनिरीक्षणकल्पितोरुमाना: । कृतमनुकृतवत्य उन्मदान्धा: प्रकृतिमगन् किल यस्य गोपवध्व: ॥ ४० ॥ मुनिगणनृपवर्यसङ्कुलेऽन्त: सदसि युधिष्ठिरराजसूय एषाम् । अर्हणमुपपेद ईक्षणीयो मम द‍ृशिगोचर एष आविरात्मा ॥ ४१ ॥ तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम् । प्रतिद‍ृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोह: ॥ ४२ ॥ सूत उवाच कृष्ण एवं भगवति मनोवाग्द‍ृष्टिवृत्तिभि: । आत्मन्यात्मानमावेश्य सोऽन्त:श्वास उपारमत् ॥ ४३ ॥ सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले । सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ ४४ ॥ तत्र दुन्दुभयो नेदुर्देवमानववादिता: । शशंसु: साधवो राज्ञां खात्पेतु: पुष्पवृष्टय: ॥ ४५ ॥ तस्य निर्हरणादीनि सम्परेतस्य भार्गव । युधिष्ठिर: कारयित्वा मुहूर्तं दु:खितोऽभवत् ॥ ४६ ॥ तुष्टुवुर्मुनयो हृष्टा: कृष्णं तद्गुह्यनामभि: । ततस्ते कृष्णहृदया: स्वाश्रमान् प्रययु: पुन: ॥ ४७ ॥ ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् । पितरं सान्‍त्वयामास गान्धारीं च तपस्विनीम् ॥ ४८ ॥ पित्रा चानुमतो राजा वासुदेवानुमोदित: । चकार राज्यं धर्मेण पितृपैतामहं विभु: ॥ ४९ ॥
0
srimad_10_16
What important message does Nārada give to Yudhiṣṭhira regarding lamentation?
श्रीबादरायणिरुवाच एकादश्यां निराहार: समभ्यर्च्य जनार्दनम् । स्‍नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत् ॥ १ ॥ तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकम् । अवज्ञायासुरीं वेलां प्रविष्टमुदकं निशि ॥ २ ॥ चुक्रुशुस्तमपश्यन्त: कृष्ण रामेति गोपका: । भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् । तदन्तिकं गतो राजन्स्वानामभयदो विभु: ॥ ३ ॥ प्राप्तं वीक्ष्य हृषीकेशं लोकपाल: सपर्यया । महत्या पूजयित्वाह तद्दर्शनमहोत्सव: ॥ ४ ॥ श्रीवरुण उवाच अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगत: प्रभो । त्वत्पादभाजो भगवन्नवापु: पारमध्वन: ॥ ५ ॥ नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने । न यत्र श्रूयते माया लोकसृष्टिविकल्पना ॥ ६ ॥ अजानता मामकेन मूढेनाकार्यवेदिना । आनीतोऽयं तव पिता तद्भ‍वान् क्षन्तुमर्हति ॥ ७ ॥ ममाप्यनुग्रहं कृष्ण कर्तुमर्हस्यशेषद‍ृक् । गोविन्द नीयतामेष पिता ते पितृवत्सल ॥ ८ ॥ श्रीशुक उवाच एवं प्रसादित: कृष्णो भगवानीश्वरेश्वर: । आदायागत्स्वपितरं बन्धूनां चावहन्मुदम् ॥ ९ ॥ नन्दस्त्वतीन्द्रियं द‍ृष्ट्वा लोकपालमहोदयम् । कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥ १० ॥ ते चौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम् । अपि न: स्वगतिं सूक्ष्मामुपाधास्यदधीश्वर: ॥ ११ ॥ इति स्वानां स भगवान् विज्ञायाखिलद‍ृक्स्वयम् । सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत् ॥ १२ ॥ जनो वै लोक एतस्मिन्नविद्याकामकर्मभि: । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ १३ ॥ इति सञ्चिन्त्य भगवान् महाकारुणिको हरि: । दर्शयामास लोकं स्वं गोपानां तमस: परम् ॥ १४ ॥ सत्यं ज्ञानमनन्तं यद् ब्रह्मज्योति: सनातनम् । यद्धि पश्यन्ति मुनयो गुणापाये समाहिता: ॥ १५ ॥ ते तु ब्रह्मह्रदं नीता मग्ना: कृष्णेन चोद्‌धृता: । दद‍ृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥ १६ ॥ नन्दादयस्तु तं द‍ृष्ट्वा परमानन्दनिवृता: । कृष्णं च तत्रच्छन्दोभि: स्तूयमानं सुविस्मिता: ॥ १७ ॥
0
srimad_1_13
How did mother Yaśodā react when she learned that the cart had broken?
श्रीशुक उवाच इति सर्वे सुसंरब्धा वाहानारुह्य दंशिता: । स्वै: स्वैर्बलै: परिक्रान्ता अन्वीयुर्धृतकार्मुका: ॥ १ ॥ तानापतत आलोक्य यादवानीकयूथपा: । तस्थुस्तत्सम्मुखा राजन्विस्फूर्ज्य स्वधनूंषि ते ॥ २ ॥ अश्वपृष्ठे गजस्कन्धे रथोपस्थेऽस्‍त्र कोविदा: । मुमुचु: शरवर्षाणि मेघा अद्रिष्वपो यथा ॥ ३ ॥ पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा । सव्रीड्‍मैक्षत्तद्वक्त्रं भयविह्वललोचना ॥ ४ ॥ प्रहस्य भगवानाह मा स्म भैर्वामलोचने । विनङ्‍क्ष्यत्यधुनैवैतत्तावकै: शात्रवं बलम् ॥ ५ ॥ तेषां तद्विक्रमं वीरा गदसङ्कर्षणादय: । अमृष्यमाणा नाराचैर्जघ्नुर्हयगजान् रथान् ॥ ६ ॥ पेतु: शिरांसि रथिनामश्विनां गजिनां भुवि । सकुण्डलकिरीटानि सोष्णीषाणि च कोटिश: ॥ ७ ॥ हस्ता: सासिगदेष्वासा: करभा ऊरवोऽङ्‍‍घ्रय: । अश्वाश्वतरनागोष्ट्रखरमर्त्यशिरांसि च ॥ ८ ॥ हन्यमानबलानीका वृष्णिभिर्जयकाङ्‍‍क्षिभि: । राजानो विमुखा जग्मुर्जरासन्धपुर:सरा: ॥ ९ ॥ शिशुपालं समभ्येत्य हृतदारमिवातुरम् । नष्टत्विषं गतोत्साहं शुष्यद्वदनमब्रुवन् ॥ १० ॥ भो भो: पुरुषशार्दूल दौर्मनस्यमिदं त्यज । न प्रियाप्रिययो राजन् निष्ठा देहिषु द‍ृश्यते ॥ ११ ॥ यथा दारुमयी योषित् नृत्यते कुहकेच्छया । एवमीश्वरतन्त्रोऽयमीहते सुखदु:खयो: ॥ १२ ॥ शौरे: सप्तदशाहं वै संयुगानि पराजित: । त्रयोविंशतिभि: सैन्यैर्जिग्ये एकमहं परम् ॥ १३ ॥ तथाप्यहं न शोचामि न प्रहृष्यामि कर्हिचित् । कालेन दैवयुक्तेन जानन् विद्रावितं जगत् ॥ १४ ॥ अधुनापि वयं सर्वे वीरयूथपयूथपा: । पराजिता: फल्गुतन्त्रैर्यदुभि: कृष्णपालितै: ॥ १५ ॥ रिपवो जिग्युरधुना काल आत्मानुसारिणि । तदा वयं विजेष्यामो यदा काल: प्रदक्षिण: ॥ १६ ॥ श्रीशुक उवाच एवं प्रबोधितो मित्रैश्चैद्योऽगात् सानुग: पुरम् । हतशेषा: पुनस्तेऽपि ययु: स्वं स्वं पुरं नृपा: ॥ १७ ॥ रुक्‍मी तु राक्षसोद्वाहं कृष्णद्विडसहन् स्वसु: । पृष्ठतोऽन्वगमत् कृष्णमक्षौहिण्या वृतो बली ॥ १८ ॥ रुक्‍म्यमर्षी सुसंरब्ध: श‍ृण्वतां सर्वभूभुजाम् । प्रतिजज्ञे महाबाहुर्दंशित: सशरासन: ॥ १९ ॥ अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्‍मिणीम् । कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद् ब्रवीमि व: ॥ २० ॥ इत्युक्त्वा रथमारुह्य सारथिं प्राह सत्वर: । चोदयाश्वान् यत: कृष्ण: तस्य मे संयुगं भवेत् ॥ २१ ॥ अद्याहं निशितैर्बाणैर्गोपालस्य सुदुर्मते: । नेष्ये वीर्यमदं येन स्वसा मे प्रसभं हृता ॥ २२ ॥ विकत्थमान: कुमतिरीश्वरस्याप्रमाणवित् । रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्यथाह्वयत् ॥ २३ ॥ धनुर्विकृष्य सुद‍ृढं जघ्ने कृष्णं त्रिभि: शरै: । आह चात्र क्षणं तिष्ठ यदूनां कुलपांसन ॥ २४ ॥ यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्‍क्षवद्धवि: । हरिष्येऽद्य मदं मन्द मायिन: कूटयोधिन: ॥ २५ ॥ यावन्न मे हतो बाणै: शयीथा मुञ्च दारीकाम् । स्मयन् कृष्णो धनुश्छित्त्वा षड्‍‌भिर्विव्याध रुक्‍मिणम् ॥ २६ ॥ अष्टभिश्चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभि: । स चान्यद्धनुराधाय कृष्णं विव्याध पञ्चभि: ॥ २७ ॥ तैस्ताडित: शरौघैस्तु चिच्छेद धनुरच्युत: । पुनरन्यदुपादत्त तदप्यच्छिनदव्यय: ॥ २८ ॥ परिघं पट्टिशं शूलं चर्मासी शक्तितोमरौ । यद् यदायुधमादत्त तत्सर्वं सोऽच्छिनद्धरि: ॥ २९ ॥ ततो रथादवप्लुत्य खड्‍गपाणिर्जिघांसया । कृष्णमभ्यद्रवत् क्रुद्ध: पतङ्ग इव पावकम् ॥ ३० ॥ तस्य चापतत: खड्‍गं तिलशश्चर्म चेषुभि: । छित्त्वासिमाददे तिग्मं रुक्‍मिणं हन्तुमुद्यत: ॥ ३१ ॥ द‍ृष्ट्वा भ्रातृवधोद्योगं रुक्‍मिणी भयविह्वला । पतित्वा पादयोर्भर्तुरुवाच करुणं सती ॥ ३२ ॥ श्रीरुक्‍मिण्युवाच योगेश्वराप्रमेयात्मन् देवदेव जगत्पते । हन्तुं नार्हसि कल्याण भ्रातरं मे महाभुज ॥ ३३ ॥ श्रीशुक उवाच तया परित्रासविकम्पिताङ्गया शुचावशुष्यन्मुखरुद्धकण्ठया । कातर्यविस्रंसितहेममालया गृहीतपाद: करुणो न्यवर्तत ॥ ३४ ॥ चैलेन बद्ध्वा तमसाधुकारीणं सश्मश्रुकेशं प्रवपन् व्यरूपयत् । तावन्ममर्दु: परसैन्यमद्भ‍ुतं यदुप्रवीरा नलिनीं यथा गजा: ॥ ३५ ॥ कृष्णान्तिकमुपव्रज्य दद‍ृशुस्तत्र रुक्‍मिणम् । तथाभूतं हतप्रायं द‍ृष्ट्वा सङ्कर्षणो विभु: । विमुच्य बद्धं करुणो भगवान् कृष्णमब्रवीत् ॥ ३६ ॥ असाध्विदं त्वया कृष्ण कृतमस्मज्जुगुप्सितम् । वपनं श्मश्रुकेशानां वैरूप्यं सुहृदो वध: ॥ ३७ ॥ मैवास्मान् साध्व्यसूयेथा भ्रातुर्वैरूप्यचिन्तया । सुखदु:खदो न चान्योऽस्ति यत: स्वकृतभुक् पुमान् ॥ ३८ ॥ बन्धुर्वधार्हदोषोऽपि न बन्धोर्वधमर्हति । त्याज्य: स्वेनैव दोषेण हत: किं हन्यते पुन: ॥ ३९ ॥ क्षत्रियाणामयं धर्म: प्रजापतिविनिर्मित: । भ्रातापि भ्रातरं हन्याद् येन घोरतमस्तत: ॥ ४० ॥ राज्यस्य भूमेर्वित्तस्य स्‍त्रियो मानस्य तेजस: । मानिनोऽन्यस्य वा हेतो: श्रीमदान्धा: क्षिपन्ति हि ॥ ४१ ॥ तवेयं विषमा बुद्धि: सर्वभूतेषु दुर्हृदाम् । यन्मन्यसे सदाभद्रं सुहृदां भद्रमज्ञवत् ॥ ४२ ॥ आत्ममोहो नृणामेव कल्पते देवमायया । सुहृद् दुर्हृदुदासीन इति देहात्ममानिनाम् ॥ ४३ ॥ एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् । नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभ: ॥ ४४ ॥ देह आद्यन्तवानेष द्रव्यप्राणगुणात्मक: । आत्मन्यविद्यया क्लृप्त: संसारयति देहिनम् ॥ ४५ ॥ नात्मनोऽन्येन संयोगो वियोगश्चासत: सति । तद्धेतुत्वात्तत्प्रसिद्धेर्द‍ृग्‌रूपाभ्यां यथा रवे: ॥ ४६ ॥ जन्मादयस्तु देहस्य विक्रियानात्मन: क्व‍‍चित् । कलानामिव नैवेन्दोर्मृतिर्ह्यस्य कुहूरिव ॥ ४७ ॥ यथा शयान आत्मानं विषयान् फलमेव च । अनुभुङ्क्ते ऽप्यसत्यर्थे तथाप्नोत्यबुधो भवम् ॥ ४८ ॥ तस्मादज्ञानजं शोकमात्मशोषविमोहनम् । तत्त्वज्ञानेन निर्हृत्य स्वस्था भव शुचिस्मिते ॥ ४९ ॥ श्रीशुक उवाच एवं भगवता तन्वी रामेण प्रतिबोधिता । वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे ॥ ५० ॥ प्राणावशेष उत्सृष्टो द्विड्‍‌भिर्हतबलप्रभ: । स्मरन् विरूपकरणं वितथात्ममनोरथ: । चक्रे भोजकटं नाम निवासाय महत्पुरम् ॥ ५१ ॥ अहत्वा दुर्मतिं कृष्णमप्रत्यूह्य यवीयसीम् । कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्रावसद् रुषा ॥ ५२ ॥ भगवान् भीष्मकसुतामेवं निर्जित्य भूमिपान् । पुरमानीय विधिवदुपयेमे कुरूद्वह ॥ ५३ ॥ तदा महोत्सवो नृणां यदुपुर्यां गृहे गृहे । अभूदनन्यभावानां कृष्णे यदुपतौ नृप ॥ ५४ ॥ नरा नार्यश्च मुदिता: प्रमृष्टमणिकुण्डला: । पारिबर्हमुपाजह्रुर्वरयोश्चित्रवाससो: ॥ ५५ ॥ सा वृष्णिपुर्युत्तम्भितेन्द्रकेतुभि- र्विचित्रमाल्याम्बररत्नतोरणै: । बभौ प्रतिद्वार्युपक्लृप्तमङ्गलै- रापूर्णकुम्भागुरुधूपदीपकै: ॥ ५६ ॥ सिक्तमार्गा मदच्युद्भ‍िराहूतप्रेष्ठभूभुजाम् । गजैर्द्वा:सु परामृष्टरम्भापूगोपशोभिता ॥ ५७ ॥ कुरुसृञ्जयकैकेयविदर्भयदुकुन्तय: । मिथो मुमुदिरे तस्मिन् सम्भ्रमात् परिधावताम् ॥ ५८ ॥ रुक्‍मिण्या हरणं श्रुत्वा गीयमानं ततस्तत: । राजानो राजकन्याश्च बभूवुर्भृशविस्मिता: ॥ ५९ ॥ द्वारकायामभूद् राजन् महामोद: पुरौकसाम् । रुक्‍मिण्या रमयोपेतं द‍ृष्ट्वा कृष्णं श्रिय: पतिम् ॥ ६० ॥
0
srimad_10_7
How did the Supreme Lord separate Himself into diverse forms of demigods?
श्रीशुक उवाच अथात: श्रुयतां राजन् वंश: सोमस्य पावन: । यस्मिन्नैलादयो भूपा: कीर्त्यन्ते पुण्यकीर्तय: ॥ १ ॥ सहस्रशिरस: पुंसो नाभिह्रदसरोरुहात् । जातस्यासीत् सुतो धातुरत्रि: पितृसमो गुणै: ॥ २ ॥ तस्य द‍ृग्भ्योऽभवत् पुत्र: सोमोऽमृतमय: किल । विप्रौषध्युडुगणानां ब्रह्मणा कल्पित: पति: ॥ ३ ॥ सोऽयजद् राजसूयेन विजित्य भुवनत्रयम् । पत्नीं बृहस्पतेर्दर्पात् तारां नामाहरद् बलात् ॥ ४ ॥ यदा स देवगुरुणा याचितोऽभीक्ष्णशो मदात् । नात्यजत् तत्कृते जज्ञे सुरदानवविग्रह: ॥ ५ ॥ शुक्रो बृहस्पतेर्द्वेषादग्रहीत् सासुरोडुपम् । हरो गुरुसुतं स्‍नेहात् सर्वभूतगणावृत: ॥ ६ ॥ सर्वदेवगणोपेतो महेन्द्रो गुरुमन्वयात् । सुरासुरविनाशोऽभूत् समरस्तारकामय: ॥ ७ ॥ निवेदितोऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्वकृत् । तारां स्वभर्त्रे प्रायच्छदन्तर्वत्नीमवैत् पति: ॥ ८ ॥ त्यज त्यजाशु दुष्प्रज्ञे मत्क्षेत्रादाहितं परै: । नाहं त्वां भस्मसात् कुर्यां स्त्रियं सान्तानिकेऽसति ॥ ९ ॥ तत्याज व्रीडिता तारा कुमारं कनकप्रभम् । स्पृहामाङ्गिरसश्चक्रे कुमारे सोम एव च ॥ १० ॥ ममायं न तवेत्युच्चैस्तस्मिन् विवदमानयो: । पप्रच्छुऋर्षयो देवा नैवोचे व्रीडिता तु सा ॥ ११ ॥ कुमारो मातरं प्राह कुपितोऽलीकलज्जया । किं न वचस्यसद् वृत्ते आत्मावद्यं वदाशु मे ॥ १२ ॥ ब्रह्मा तां रह आहूय समप्राक्षीच्च सान्‍त्वयन् । सोमस्येत्याह शनकै: सोमस्तं तावदग्रहीत् ॥ १३ ॥ तस्यात्मयोनिरकृत बुध इत्यभिधां नृप । बुद्ध्या गम्भीरया येन पुत्रेणापोडुराण्मुदम् ॥ १४ ॥ तत: पुरूरवा जज्ञे इलायां य उदाहृत: । तस्य रूपगुणौदार्यशीलद्रविणविक्रमान् ॥ १५ ॥ श्रुत्वोर्वशीन्द्रभवने गीयमानान् सुरर्षिणा । तदन्तिकमुपेयाय देवी स्मरशरार्दिता ॥ १६ ॥ मित्रावरुणयो: शापादापन्ना नरलोकताम् । निशम्य पुरुषश्रेष्ठं कन्दर्पमिव रूपिणम् । धृतिं विष्टभ्य ललना उपतस्थे तदन्तिके ॥ १७ ॥ स तां विलोक्य नृपतिर्हर्षेणोत्फुल्ललोचन: । उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुह: ॥ १८ ॥ श्रीराजोवाच स्वागतं ते वरारोहे आस्यतां करवाम किम् । संरमस्व मया साकं रतिर्नौ शाश्वती: समा: ॥ १९ ॥ उर्वश्युवाच कस्यास्त्वयि न सज्जेत मनो द‍ृष्टिश्च सुन्दर । यदङ्गान्तरमासाद्य च्यवते ह रिरंसया ॥ २० ॥ एतावुरणकौ राजन् न्यासौ रक्षस्व मानद । संरंस्ये भवता साकं श्लाघ्य: स्त्रीणां वर: स्मृत: ॥ २१ ॥ घृतं मे वीर भक्ष्यं स्यान्नेक्षे त्वान्यत्र मैथुनात् । विवाससं तत् तथेति प्रतिपेदे महामना: ॥ २२ ॥ अहो रूपमहो भावो नरलोकविमोहनम् । को न सेवेत मनुजो देवीं त्वां स्वयमागताम् ॥ २३ ॥ तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हत: । रेमे सुरविहारेषु कामं चैत्ररथादिषु ॥ २४ ॥ रममाणस्तया देव्या पद्मकिञ्जल्कगन्धया । तन्मुखामोदमुषितो मुमुदेऽहर्गणान् बहून् ॥ २५ ॥ अपश्यन्नुर्वशीमिन्द्रो गन्धर्वान् समचोदयत् । उर्वशीरहितं मह्यमास्थानं नातिशोभते ॥ २६ ॥ ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते । उर्वश्या उरणौ जह्रुर्न्यस्तौ राजनि जायया ॥ २७ ॥ निशम्याक्रन्दितं देवी पुत्रयोर्नीयमानयो: । हतास्म्यहं कुनाथेन नपुंसा वीरमानिना ॥ २८ ॥ यद्विश्रम्भादहं नष्टा हृतापत्या च दस्युभि: । य: शेते निशि सन्त्रस्तो यथा नारी दिवा पुमान् ॥ २९ ॥ इति वाक्सायकैर्बिद्ध: प्रतोत्त्रैरिव कुञ्जर: । निशि निस्त्रिंशमादाय विवस्त्रोऽभ्यद्रवद् रुषा ॥ ३० ॥ ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युत: । आदाय मेषावायान्तं नग्नमैक्षत सा पतिम् ॥ ३१ ॥ ऐलोऽपि शयने जायामपश्यन् विमना इव । तच्चित्तो विह्वल: शोचन् बभ्रामोन्मत्तवन्महीम् ॥ ३२ ॥ स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखी: । पञ्च प्रहृष्टवदन: प्राह सूक्तं पुरूरवा: ॥ ३३ ॥ अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि । मां त्वमद्याप्यनिर्वृत्य वचांसि कृणवावहै ॥ ३४ ॥ सुदेहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया । खादन्त्येनं वृका गृध्रास्त्वत्प्रसादस्य नास्पदम् ॥ ३५ ॥ उर्वश्युवाच मा मृथा: पुरुषोऽसि त्वं मा स्म त्वाद्युर्वृका इमे । क्‍वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा ॥ ३६ ॥ स्त्रियो ह्यकरुणा: क्रूरा दुर्मर्षा: प्रियसाहसा: । घ्नन्त्यल्पार्थेऽपि विश्रब्धं पतिं भ्रातरमप्युत ॥ ३७ ॥ विधायालीकविश्रम्भमज्ञेषु त्यक्तसौहृदा: । नवं नवमभीप्सन्त्य: पुंश्चल्य: स्वैरवृत्तय: ॥ ३८ ॥ संवत्सरान्ते हि भवानेकरात्रं मयेश्वर: । रंस्यत्यपत्यानि च ते भविष्यन्त्यपराणि भो: ॥ ३९ ॥ अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम् । पुनस्तत्र गतोऽब्दान्ते उर्वशीं वीरमातरम् ॥ ४० ॥ उपलभ्य मुदा युक्त: समुवास तया निशाम् । अथैनमुर्वशी प्राह कृपणं विरहातुरम् ॥ ४१ ॥ गन्धर्वानुपधावेमांस्तुभ्यं दास्यन्ति मामिति । तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप । उर्वशीं मन्यमानस्तां सोऽबुध्यत चरन् वने ॥ ४२ ॥ स्थालीं न्यस्य वने गत्वा गृहानाध्यायतो निशि । त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत ॥ ४३ ॥ स्थालीस्थानं गतोऽश्वत्थं शमीगर्भं विलक्ष्य स: । तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया ॥ ४४ ॥ उर्वशीं मन्त्रतो ध्यायन्नधरारणिमुत्तराम् । आत्मानमुभयोर्मध्ये यत् तत् प्रजननं प्रभु: ॥ ४५ ॥ तस्य निर्मन्थनाज्जातो जातवेदा विभावसु: । त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत् ॥ ४६ ॥ तेनायजत यज्ञेशं भगवन्तमधोक्षजम् । उर्वशीलोकमन् विच्छन्सर्वदेवमयं हरिम् ॥ ४७ ॥ एक एव पुरा वेद: प्रणव: सर्ववाङ्‌मय: । देवो नारायणो नान्य एकोऽग्निर्वर्ण एव च ॥ ४८ ॥ पुरूरवस एवासीत् त्रयी त्रेतामुखे नृप । अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान् ॥ ४९ ॥
0
srimad_3_6
Where is Maru said to live after attaining full perfection in the practice of yoga?
मैत्रेय उवाच विजिताश्वोऽधिराजासीत्पृथुपुत्र: पृथुश्रवा: । यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सल: ॥ १ ॥ हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् । प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभु: ॥ २ ॥ अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञित: । अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ३ ॥ पावक: पवमानश्च शुचिरित्यग्नय: पुरा । वसिष्ठशापादुत्पन्ना: पुनर्योगगतिं गता: ॥ ४ ॥ अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत । य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ५ ॥ राज्ञां वृत्तिं करादानदण्डशुल्कादिदारुणाम् । मन्यमानो दीर्घसत्‍त्रव्याजेन विससर्ज ह ॥ ६ ॥ तत्रापि हंसं पुरुषं परमात्मानमात्मद‍ृक् । यजंस्तल्लोकतामाप कुशलेन समाधिना ॥ ७ ॥ हविर्धानाद्धविर्धानी विदुरासूत षट्‌सुतान् । बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८ ॥ बर्हिषत् सुमहाभागो हाविर्धानि: प्रजापति: । क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ९ ॥ यस्येदं देवयजनमनुयज्ञं वितन्वत: । प्राचीनाग्रै: कुशैरासीदास्तृतं वसुधातलम् ॥ १० ॥ सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् । यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम् । परिक्रमन्तीमुद्वाहे चकमेऽग्नि: शुकीमिव ॥ ११ ॥ विबुधासुरगन्धर्वमुनिसिद्धनरोरगा: । विजिता: सूर्यया दिक्षु क्‍वणयन्त्यैव नूपुरै: ॥ १२ ॥ प्राचीनबर्हिष: पुत्रा: शतद्रुत्यां दशाभवन् । तुल्यनामव्रता: सर्वे धर्मस्‍नाता: प्रचेतस: ॥ १३ ॥ पित्रादिष्टा: प्रजासर्गे तपसेऽर्णवमाविशन् । दशवर्षसहस्राणि तपसार्चंस्तपस्पतिम् ॥ १४ ॥ यदुक्तं पथि द‍ृष्टेन गिरिशेन प्रसीदता । तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयता: ॥ १५ ॥ विदुर उवाच प्रचेतसां गिरित्रेण यथासीत्पथि सङ्गम: । यदुताह हर: प्रीतस्तन्नो ब्रह्मन् वदार्थवत् ॥ १६ ॥ सङ्गम: खलु विप्रर्षे शिवेनेह शरीरिणाम् । दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम् ॥ १७ ॥ आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे । शक्त्या युक्तो विचरति घोरया भगवान् भव: ॥ १८ ॥ मैत्रेय उवाच प्रचेतस: पितुर्वाक्यं शिरसादाय साधव: । दिशं प्रतीचीं प्रययुस्तपस्याद‍ृतचेतस: ॥ १९ ॥ ससमुद्रमुप विस्तीर्णमपश्यन् सुमहत्सर: । महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ २० ॥ नीलरक्तोत्पलाम्भोजकह्लारेन्दीवराकरम् । हंससारसचक्राह्वकारण्डवनिकूजितम् ॥ २१ ॥ मत्तभ्रमरसौस्वर्यहृष्टरोमलताङ्‌घ्रिपम् । पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ २२ ॥ तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् । विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु ॥ २३ ॥ तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् । उपगीयमानममरप्रवरं विबुधानुगै: ॥ २४ ॥ तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् । प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुका: ॥ २५ ॥ स तान् प्रपन्नार्तिहरो भगवान्धर्मवत्सल: । धर्मज्ञान् शीलसम्पन्नान् प्रीत: प्रीतानुवाच ह ॥ २६ ॥ श्रीरुद्र उवाच यूयं वेदिषद: पुत्रा विदितं वश्चिकीर्षितम् । अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ २७ ॥ य: परं रंहस: साक्षात्‍त्रिरगुणाज्जीवसंज्ञितात् । भगवन्तं वासुदेवं प्रपन्न: स प्रियो हि मे ॥ २८ ॥ स्वधर्मनिष्ठ: शतजन्मभि: पुमान् विरिञ्चतामेति तत: परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधा: कलात्यये ॥ २९ ॥ अथ भागवता यूयं प्रिया: स्थ भगवान् यथा । न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥ इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् । नि:श्रेयसकरं चापि श्रूयतां तद्वदामि व: ॥ ३१ ॥ मैत्रेय उवाच इत्यनुक्रोशहृदयो भगवानाह ताञ्छिव: । बद्धाञ्जलीन् राजपुत्रान्नारायणपरो वच: ॥ ३२ ॥ श्रीरुद्र उवाच जितं त आत्मविद्वर्यस्वस्तये स्वस्तिरस्तु मे । भवताराधसा राद्धं सर्वस्मा आत्मने नम: ॥ ३३ ॥ नम: पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने । वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ३४ ॥ सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च । नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३५ ॥ नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने । नम: परमहंसाय पूर्णाय निभृतात्मने ॥ ३६ ॥ स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नम: । नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ३७ ॥ नम ऊर्ज इषे त्रय्या: पतये यज्ञरेतसे । तृप्तिदाय च जीवानां नम: सर्वरसात्मने ॥ ३८ ॥ सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे । नमस्त्रैलोक्यपालाय सह ओजोबलाय च ॥ ३९ ॥ अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने । नम: पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४० ॥ प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे । नमोऽधर्मविपाकाय मृत्यवे दु:खदाय च ॥ ४१ ॥ नमस्त आशिषामीश मनवे कारणात्मने । नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे । पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ ४२ ॥ शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने । चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४३ ॥ दर्शनं नो दिद‍ृक्षूणां देहि भागवतार्चितम् । रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४४ ॥ स्‍निग्धप्रावृड्‌घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् । चार्वायतचतुर्बाहु सुजातरुचिराननम् ॥ ४५ ॥ पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् । सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४६ ॥ प्रीतिप्रहसितापाङ्गमलकै रूपशोभितम् । लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलम् ॥ ४७ ॥ स्फुरत्किरीटवलयहारनूपुरमेखलम् । शङ्खचक्रगदापद्ममालामण्युत्तमर्द्धिमत् ॥ ४८ ॥ सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम् । श्रियानपायिन्या क्षिप्तनिकषाश्मोरसोल्लसत् ॥ ४९ ॥ पूररेचकसंविग्नवलिवल्गुदलोदरम् । प्रतिसङ्‌क्रामयद्विश्वं नाभ्यावर्तगभीरया ॥ ५० ॥ श्यामश्रोण्यधिरोचिष्णुदुकूलस्वर्णमेखलम् । समचार्वङ्‌घ्रिजङ्घोरुनिम्नजानुसुदर्शनम् ॥ ५१ ॥ पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता । प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ५२ ॥ एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् । यद्भक्तियोगोऽभयद: स्वधर्ममनुतिष्ठताम् ॥ ५३ ॥ भवान् भक्तिमता लभ्यो दुर्लभ: सर्वदेहिनाम् । स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गति: ॥ ५४ ॥ तं दुराराध्यमाराध्य सतामपि दुरापया । एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहि: ॥ ५५ ॥ यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते । विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा ॥ ५६ ॥ क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ ५७ ॥ अथानघाङ्‌घ्रेस्तव कीर्तितीर्थयो- रन्तर्बहि:स्‍नानविधूतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ ५८ ॥ न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् । यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ५९ ॥ यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् । तत् त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ ६० ॥ यो माययेदं पुरुरूपयासृजद् बिभर्ति भूय: क्षपयत्यविक्रिय: । यद्भेदबुद्धि: सदिवात्मदु:स्थया त्वमात्मतन्त्रं भगवन् प्रतीमहि ॥ ६१ ॥ क्रियाकलापैरिदमेव योगिन: श्रद्धान्विता: साधु यजन्ति सिद्धये । भूतेन्द्रियान्त:करणोपलक्षितं वेदे च तन्त्रे च त एव कोविदा: ॥ ६२ ॥ त्वमेक आद्य: पुरुष: सुप्तशक्ति- स्तया रज:सत्त्वतमो विभिद्यते । महानहं खं मरुदग्निवार्धरा: सुरर्षयो भूतगणा इदं यत: ॥ ६३ ॥ सृष्टं स्वशक्त्येदमनुप्रविष्ट- श्चचतुर्विधं पुरमात्मांशकेन । अथो विदुस्तं पुरुषं सन्तमन्त- र्भुङ्क्ते हृषीकैर्मधु सारघं य: ॥ ६४ ॥ स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयान: । भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्य: ॥ ६५ ॥ प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् । त्वमप्रमत्त: सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तक: ॥ ६६ ॥ कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतन: । विशङ्कयास्मद्गुरुरर्चति स्म यद् विनोपपत्तिं मनवश्चतुर्दश ॥ ६७ ॥ अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् । विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गति: ॥ ६८ ॥ इदं जपत भद्रं वो विशुद्धा नृपनन्दना: । स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशया: ॥ ६९ ॥ तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् । पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ७० ॥ योगादेशमुपासाद्य धारयन्तो मुनिव्रता: । समाहितधिय: सर्व एतदभ्यसताद‍ृता: ॥ ७१ ॥ इदमाह पुरास्माकं भगवान् विश्वसृक्पति: । भृग्वादीनामात्मजानां सिसृक्षु: संसिसृक्षताम् ॥ ७२ ॥ ते वयं नोदिता: सर्वे प्रजासर्गे प्रजेश्वरा: । अनेन ध्वस्ततमस: सिसृक्ष्मो विविधा: प्रजा: ॥ ७३ ॥ अथेदं नित्यदा युक्तो जपन्नवहित: पुमान् । अचिराच्छ्रेय आप्नोति वासुदेवपरायण: ॥ ७४ ॥ श्रेयसामिह सर्वेषां ज्ञानं नि:श्रेयसं परम् । सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ७५ ॥ य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् । अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ ७६ ॥ विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् । मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥ ७७ ॥ इदं य: कल्य उत्थाय प्राञ्जलि: श्रद्धयान्वित: । श‍ृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनै: ॥ ७८ ॥ गीतं मयेदं नरदेवनन्दना: परस्य पुंस: परमात्मन: स्तवम् । जपन्त एकाग्रधियस्तपो महत् चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ७९ ॥
0
srimad_9_12
What did Kṛṣṇa and Balarāma request from Bali?
श्रीबादरायणिरुवाच अथैकदात्मजौ प्राप्तौ कृतपादाभिवन्दनौ । वसुदेवोऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ ॥ १ ॥ मुनीनां स वच: श्रुत्वा पुत्रयोर्धामसूचकम् । तद्वीर्यैर्जातविश्रम्भ: परिभाष्याभ्यभाषत ॥ २ ॥ कृष्ण कृष्ण महायोगिन् सङ्कर्षण सनातन । जाने वामस्य यत् साक्षात् प्रधानपुरुषौ परौ ॥ ३ ॥ यत्र येन यतो यस्य यस्मै यद् यद् यथा यदा । स्यादिदं भगवान् साक्षात् प्रधानपुरुषेश्वर: ॥ ४ ॥ एतन्नानाविधं विश्वमात्मसृष्टमधोक्षज । आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्यज ॥ ५ ॥ प्राणादीनां विश्वसृजां शक्तयो या: परस्य ता: । पारतन्त्र्याद् वैसाद‍ृश्याद् द्वयोश्चेष्टैव चेष्टताम् ॥ ६ ॥ कान्तिस्तेज: प्रभा सत्ता चन्द्राग्‍न्यर्कर्क्षविद्युताम् । यत् स्थैर्यं भूभृतां भूमेर्वृत्तिर्गन्धोऽर्थतो भवान् ॥ ७ ॥ तर्पणं प्राणनमपां देवत्वं ताश्च तद्रस: । ओज: सहो बलं चेष्टा गतिर्वायोस्तवेश्वर ॥ ८ ॥ दिशां त्वमवकाशोऽसि दिश: खं स्फोट आश्रय: । नादो वर्णस्त्वम् ॐकार आकृतीनां पृथक्कृति: ॥ ९ ॥ इन्द्रियं त्विन्द्रियाणां त्वं देवाश्च तदनुग्रह: । अवबोधो भवान् बुद्धेर्जीवस्यानुस्मृति: सती ॥ १० ॥ भूतानामसि भूतादिरिन्द्रियाणां च तैजस: । वैकारिको विकल्पानां प्रधानमनुशायिनम् ॥ ११ ॥ नश्वरेष्विह भावेषु तदसि त्वमनश्वरम् । यथा द्रव्यविकारेषु द्रव्यमात्रं निरूपितम् ॥ १२ ॥ सत्त्वं रजस्तम इति गुणास्तद्‌वृत्तयश्च या: । त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया ॥ १३ ॥ तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिता: । त्वं चामीषु विकारेषु ह्यन्यदाव्यावहारिक: ॥ १४ ॥ गुणप्रवाह एतस्मिन्नबुधास्त्वखिलात्मन: । गतिं सूक्ष्मामबोधेन संसरन्तीह कर्मभि: ॥ १५ ॥ यद‍ृच्छया नृतां प्राप्य सुकल्पामिह दुर्लभाम् । स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर ॥ १६ ॥ असावहं ममैवैते देहे चास्यान्वयादिषु । स्‍नेहपाशैर्निबध्नाति भवान् सर्वमिदं जगत् ॥ १७ ॥ युवां न न: सुतौ साक्षात् प्रधानपुरुषेश्वरौ । भूभारक्षत्रक्षपण अवतीर्णौ तथात्थ ह ॥ १८ ॥ तत्ते गतोऽस्म्यरणमद्य पदारविन्द- मापन्नसंसृतिभयापहमार्तबन्धो । एतावतालमलमिन्द्रियलालसेन मर्त्यात्मद‍ृक् त्वयि परे यदपत्यबुद्धि: ॥ १९ ॥ सूतीगृहे ननु जगाद भवानजो नौ सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्‍त्‍यै । नानातनूर्गगनवद् विदधज्जहासि को वेद भूम्न उरुगाय विभूतिमायाम् ॥ २० ॥ श्रीशुक उवाच आकर्ण्येत्थं पितुर्वाक्यं भगवान् सात्वतर्षभ: । प्रत्याह प्रश्रयानम्र: प्रहसन् श्लक्ष्णया गिरा ॥ २१ ॥ श्रीभगवानुवाच वचो व: समवेतार्थं तातैतदुपमन्महे । यन्न: पुत्रान् समुद्दिश्य तत्त्वग्राम उदाहृत: ॥ २२ ॥ अहं यूयमसावार्य इमे च द्वारकौकस: । सर्वेऽप्येवं यदुश्रेष्ठ विमृग्या: सचराचरम् ॥ २३ ॥ आत्मा ह्येक: स्वयंज्योतिर्नित्योऽन्यो निर्गुणो गुणै: । आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते ॥ २४ ॥ खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम् । आविस्तिरोऽल्पभूर्येको नानात्वं यात्यसावपि ॥ २५ ॥ श्रीशुक उवाच एवं भगवता राजन् वसुदेव उदाहृत: । श्रुत्वा विनष्टनानाधीस्तूष्णीं प्रीतमना अभूत् ॥ २६ ॥ अथ तत्र कुरुश्रेष्ठ देवकी सर्वदेवता । श्रुत्वानीतं गुरो: पुत्रमात्मजाभ्यां सुविस्मिता ॥ २७ ॥ कृष्णरामौ समाश्राव्य पुत्रान् कंसविहिंसितान् । स्मरन्ती कृपणं प्राह वैक्लव्यादश्रुलोचना ॥ २८ ॥ श्रीदेवक्युवाच राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर । वेदाहं वां विश्वसृजामीश्वरावादिपूरुषौ ॥ २९ ॥ कालविध्वस्तसत्त्वानां राज्ञामुच्छास्‍त्रवर्तिनाम् । भूमेर्भारायमाणानामवतीर्णौ किलाद्य मे ॥ ३० ॥ यस्यांशांशांशभागेन विश्वोत्पत्तिलयोदया: । भवन्ति किल विश्वात्मंस्तं त्वाद्याहं गतिं गता ॥ ३१ ॥ चिरान्मृतसुतादाने गुरुणा किल चोदितौ । आनिन्यथु: पितृस्थानाद् गुरवे गुरुदक्षिणाम् ॥ ३२ ॥ तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ । भोजराजहतान् पुत्रान् कामये द्रष्टुमाहृतान् ॥ ३३ ॥ ऋषिरुवाच एवं सञ्चोदितौ मात्रा राम: कृष्णश्च भारत । सुतलं संविविशतुर्योगमायामुपाश्रितौ ॥ ३४ ॥ तस्मिन् प्रविष्टावुपलभ्य दैत्यराड् विश्वात्मदैवं सुतरां तथात्मन: । तद्दर्शनाह्लादपरिप्लुताशय: सद्य: समुत्थाय ननाम सान्वय: ॥ ३५ ॥ तयो: समानीय वरासनं मुदा निविष्टयोस्तत्र महात्मनोस्तयो: । दधार पादाववनिज्य तज्जलं सवृन्द आब्रह्म पुनद् यदम्बु ह ॥ ३६ ॥ समर्हयामास स तौ विभूतिभि- र्महार्हवस्‍त्राभरणानुलेपनै: । ताम्बूलदीपामृतभक्षणादिभि: स्वगोत्रवित्तात्मसमर्पणेन च ॥ ३७ ॥ स इन्द्रसेनो भगवत्पदाम्बुजं बिभ्रन्मुहु: प्रेमविभिन्नया धिया । उवाच हानन्दजलाकुलेक्षण: प्रहृष्टरोमा नृप गद्गदाक्षरम् ॥ ३८ ॥ बलिरुवाच नमोऽनन्ताय बृहते नम: कृष्णाय वेधसे । साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने ॥ ३९ ॥ दर्शनं वां हि भूतानां दुष्प्रापं चाप्यदुर्लभम् । रजस्तम:स्वभावानां यन्न: प्राप्तौ यद‍ृच्छया ॥ ४० ॥ दैत्यदानवगन्धर्वा: सिद्धविद्याध्रचारणा: । यक्षरक्ष:पिशाचाश्च भूतप्रमथनायका: ॥ ४१ ॥ विशुद्धसत्त्वधाम्न्यद्धा त्वयि शास्‍त्रशरीरिणि । नित्यं निबद्धवैरास्ते वयं चान्ये च ताद‍ृशा: ॥ ४२ ॥ केचनोद्बद्धवैरेण भक्त्या केचन कामत: । न तथा सत्त्वसंरब्धा: सन्निकृष्टा: सुरादय: ॥ ४३ ॥ इदमित्थमिति प्रायस्तव योगेश्वरेश्वर । न विदन्त्यपि योगेशा योगमायां कुतो वयम् ॥ ४४ ॥ तन्न: प्रसीद निरपेक्षविमृग्ययुष्मत्- पादारविन्दधिषणान्यगृहान्धकूपात् । निष्क्रम्य विश्वशरणाङ्घ्रय‍ुपलब्धवृत्ति: शान्तो यथैक उत सर्वसखैश्चरामि ॥ ४५ ॥ शाध्यस्मानीशितव्येश निष्पापान् कुरु न: प्रभो । पुमान् यच्छ्रद्धयातिष्ठंश्चोदनाया विमुच्यते ॥ ४६ ॥ श्रीभगवानुवाच आसन्मरीचे: षट् पुत्रा ऊर्णायां प्रथमेऽन्तरे । देवा: कं जहसुर्वीक्ष्य सुतं यभितुमुद्यतम् ॥ ४७ ॥ तेनासुरीमगन् योनिमधुनावद्यकर्मणा । हिरण्यकशिपोर्जाता नीतास्ते योगमायया ॥ ४८ ॥ देवक्या उदरे जाता राजन् कंसविहिंसिता: । सा तान् शोचत्यात्मजान् स्वांस्त इमेऽध्यासतेऽन्तिके ॥ ४९ ॥ इत एतान् प्रणेष्यामो मातृशोकापनुत्तये । तत: शापाद् विनिर्मुक्ता लोकं यास्यन्ति विज्वरा: ॥ ५० ॥ स्मरोद्गीथ: परिष्वङ्ग: पतङ्ग: क्षुद्रभृद् घृणी । षडिमे मत्प्रसादेन पुनर्यास्यन्ति सद्गतिम् ॥ ५१ ॥ इत्युक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ । पुनर्द्वारवतीमेत्य मातु: पुत्रानयच्छताम् ॥ ५२ ॥ तान् द‍ृष्ट्वा बालकान् देवी पुत्रस्‍नेहस्‍नुतस्तनी । परिष्वज्याङ्कमारोप्य मूर्ध्‍न्यजिघ्रदभीक्ष्णश: ॥ ५३ ॥ अपाययत् स्तनं प्रीता सुतस्पर्शपरिस्‍नुतम् । मोहिता मायया विष्णोर्यया सृष्टि: प्रवर्तते ॥ ५४ ॥ पीत्वामृतं पयस्तस्या: पीतशेषं गदाभृत: । नारायणाङ्गसंस्पर्शप्रतिलब्धात्मदर्शना: ॥ ५५ ॥ ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् । मिषतां सर्वभूतानां ययुर्धाम दिवौकसाम् ॥ ५६ ॥ तं द‍ृष्ट्वा देवकी देवी मृतागमननिर्गमम् । मेने सुविस्मिता मायां कृष्णस्य रचितां नृप ॥ ५७ ॥ एवंविधान्यद्भ‍ुतानि कृष्णस्य परमात्मन: । वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत ॥ ५८ ॥ श्रीसूत उवाच य इदमनुश‍ृणोति श्रावयेद् वा मुरारे- श्चरितममृतकीर्तेर्वर्णितं व्यासपुत्रै: । जगदघभिदलं तद्भ‍क्तसत्कर्णपूरं भगवति कृतचित्तो याति तत्क्षेमधाम ॥ ५९ ॥
1
srimad_10_85
What did the demigods do when yajña (sacrifice) was not being performed?
श्रीशुक उवाच बहिरन्त:पुरद्वार: सर्वा: पूर्ववदावृता: । ततो बालध्वनिं श्रुत्वा गृहपाला: समुत्थिता: ॥ १ ॥ ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत् । आचख्युर्भोजराजाय यदुद्विग्न: प्रतीक्षते ॥ २ ॥ स तल्पात् तूर्णमुत्थाय कालोऽयमिति विह्वल: । सूतीगृहमगात् तूर्णं प्रस्खलन् मुक्तमूर्धज: ॥ ३ ॥ तमाह भ्रातरं देवी कृपणा करुणं सती । स्‍नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥ ४ ॥ बहवो हिंसिता भ्रात: शिशव: पावकोपमा: । त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥ ५ ॥ नन्वहं ते ह्यवरजा दीना हतसुता प्रभो । दातुमर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ॥ ६ ॥ श्रीशुक उवाच उपगुह्यात्मजामेवं रुदत्या दीनदीनवत् । याचितस्तां विनिर्भर्त्स्य हस्तादाचिच्छिदे खल: ॥ ७ ॥ तां गृहीत्वा चरणयोर्जातमात्रां स्वसु: सुताम् । अपोथयच्छिलापृष्ठे स्वार्थोन्मूलितसौहृद: ॥ ८ ॥ सा तद्धस्तात् समुत्पत्य सद्यो देव्यम्बरं गता । अद‍ृश्यतानुजा विष्णो: सायुधाष्टमहाभुजा ॥ ९ ॥ दिव्यस्रगम्बरालेपरत्नाभरणभूषिता । धनु:शूलेषुचर्मासिशङ्खचक्रगदाधरा ॥ १० ॥ सिद्धचारणगन्धर्वैरप्सर:किन्नरोरगै: । उपाहृतोरुबलिभि: स्तूयमानेदमब्रवीत् ॥ ११ ॥ किं मया हतया मन्द जात: खलु तवान्तकृत् । यत्र क्‍व वा पूर्वशत्रुर्मा हिंसी: कृपणान् वृथा ॥ १२ ॥ इति प्रभाष्य तं देवी माया भगवती भुवि । बहुनामनिकेतेषु बहुनामा बभूव ह ॥ १३ ॥ तयाभिहितमाकर्ण्य कंस: परमविस्मित: । देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥ १४ ॥ अहो भगिन्यहो भाम मया वां बत पाप्मना । पुरुषाद इवापत्यं बहवो हिंसिता: सुता: ॥ १५ ॥ स त्वहं त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत् खल: । कान्लोकान् वै गमिष्यामि ब्रह्महेव मृत: श्वसन् ॥ १६ ॥ दैवमप्यनृतं वक्ति न मर्त्या एव केवलम् । यद्विश्रम्भादहं पाप: स्वसुर्निहतवाञ्छिशून् ॥ १७ ॥ मा शोचतं महाभागावात्मजान् स्वकृतंभुज: । जान्तवो न सदैकत्र दैवाधीनास्तदासते ॥ १८ ॥ भुवि भौमानि भूतानि यथा यान्त्यपयान्ति च । नायमात्मा तथैतेषु विपर्येति यथैव भू: ॥ १९ ॥ यथानेवंविदो भेदो यत आत्मविपर्यय: । देहयोगवियोगौ च संसृतिर्न निवर्तते ॥ २० ॥ तस्माद् भद्रे स्वतनयान् मया व्यापादितानपि । मानुशोच यत: सर्व: स्वकृतं विन्दतेऽवश: ॥ २१ ॥ यावद्धतोऽस्मि हन्तास्मीत्यात्मानं मन्यतेऽस्वद‍ृक् । तावत्तदभिमान्यज्ञो बाध्यबाधकतामियात् ॥ २२ ॥ क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सला: । इत्युक्त्वाश्रुमुख: पादौ श्याल: स्वस्रोरथाग्रहीत् ॥ २३ ॥ मोचयामास निगडाद् विश्रब्ध: कन्यकागिरा । देवकीं वसुदेवं च दर्शयन्नात्मसौहृदम् ॥ २४ ॥ भ्रातु: समनुतप्तस्य क्षान्तरोषा च देवकी । व्यसृजद् वसुदेवश्च प्रहस्य तमुवाच ह ॥ २५ ॥ एवमेतन्महाभाग यथा वदसि देहिनाम् । अज्ञानप्रभवाहंधी: स्वपरेति भिदा यत: ॥ २६ ॥ शोकहर्षभयद्वेषलोभमोहमदान्विता: । मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्द‍ृश: ॥ २७ ॥ श्रीशुक उवाच कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषित: । देवकीवसुदेवाभ्यामनुज्ञातोऽविशद् गृहम् ॥ २८ ॥ तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिण: । तेभ्य आचष्ट तत् सर्वं यदुक्तं योगनिद्रया ॥ २९ ॥ आकर्ण्य भर्तुर्गदितं तमूचुर्देवशत्रव: । देवान् प्रति कृतामर्षा दैतेया नातिकोविदा: ॥ ३० ॥ एवं चेत्तर्हि भोजेन्द्र पुरग्रामव्रजादिषु । अनिर्दशान् निर्दशांश्च हनिष्यामोऽद्य वै शिशून् ॥ ३१ ॥ किमुद्यमै: करिष्यन्ति देवा: समरभीरव: । नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव ॥ ३२ ॥ अस्यतस्ते शरव्रातैर्हन्यमाना: समन्तत: । जिजीविषव उत्सृज्य पलायनपरा ययु: ॥ ३३ ॥ केचित् प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकस: । मुक्तकच्छशिखा: केचिद् भीता: स्म इति वादिन: ॥ ३४ ॥ न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान् । हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यत: ॥ ३५ ॥ किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनै: । रहोजुषा किं हरिणा शम्भुना वा वनौकसा । किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ॥ ३६ ॥ तथापि देवा: सापत्न्‍यान्नोपेक्ष्या इति मन्महे । ततस्तन्मूलखनने नियुङ्‌क्ष्वास्माननुव्रतान् ॥ ३७ ॥ यथामयोऽङ्गे समुपेक्षितो नृभि- र्न शक्यते रूढपदश्चिकित्सितुम् । यथेन्द्रियग्राम उपेक्षितस्तथा रिपुर्महान् बद्धबलो न चाल्यते ॥ ३८ ॥ मूलं हि विष्णुर्देवानां यत्र धर्म: सनातन: । तस्य च ब्रह्म गोविप्रास्तपो यज्ञा: सदक्षिणा: ॥ ३९ ॥ तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिन: । तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघा: ॥ ४० ॥ विप्रा गावश्च वेदाश्च तप: सत्यं दम: शम: । श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनू: ॥ ४१ ॥ स हि सर्वसुराध्यक्षो ह्यसुरद्विड् गुहाशय: । तन्मूला देवता: सर्वा: सेश्वरा: सचतुर्मुखा: । अयं वै तद्वधोपायो यद‍ृषीणां विहिंसनम् ॥ ४२ ॥ श्रीशुक उवाच एवं दुर्मन्त्रिभि: कंस: सह सम्मन्‍त्र्य दुर्मति: । ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुर: ॥ ४३ ॥ सन्दिश्य साधुलोकस्य कदने कदनप्रियान् । कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ॥ ४४ ॥ ते वै रज:प्रकृतयस्तमसा मूढचेतस: । सतां विद्वेषमाचेरुरारादागतमृत्यव: ॥ ४५ ॥ आयु: श्रियं यशो धर्मं लोकानाशिष एव च । हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रम: ॥ ४६ ॥
0
srimad_7_2
How does the yogi achieve freedom from all mental disturbances?
श्रीभगवानुवाच योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे । मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १ ॥ स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् । दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम् ॥ २ ॥ ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा । मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् ॥ ३ ॥ अहिंसा सत्यमस्तेयं यावदर्थपरिग्रह: । ब्रह्मचर्यं तप: शौचं स्वाध्याय: पुरुषार्चनम् ॥ ४ ॥ मौनं सदासनजय: स्थैर्यं प्राणजय: शनै: । प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥ ५ ॥ स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् । वैकुण्ठलीलाभिध्यानं समाधानं तथात्मन: ॥ ६ ॥ एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम् । बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रित: ॥ ७ ॥ शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् । तस्मिन्स्वस्ति समासीन ऋजुकाय: समभ्यसेत् ॥ ८ ॥ प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकै: । प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम् ॥ ९ ॥ मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिन: । वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ १० ॥ प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान् । प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ ११ ॥ यदा मन: स्वं विरजं योगेन सुसमाहितम् । काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकन: ॥ १२ ॥ प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् । नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ १३ ॥ लसत्पङ्कजकिञ्जल्कपीतकौशेयवाससम् । श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ॥ १४ ॥ मत्तद्विरेफकलया परीतं वनमालया । परार्ध्यहारवलयकिरीटाङ्गदनूपुरम् ॥ १५ ॥ काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम् । दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ १६ ॥ अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम् । सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ॥ १७ ॥ कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् । ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मन: ॥ १८ ॥ स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् । प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा ॥ १९ ॥ तस्मिँल्ल‍ब्धपदं चित्तं सर्वावयवसंस्थितम् । विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनि: ॥ २० ॥ सञ्चिन्तयेद्भगवतश्चरणारविन्दं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् । उत्तुङ्गरक्तविलसन्नखचक्रवाल- ज्योत्‍स्‍नाभिराहतमहद्‍धृदयान्धकारम् ॥ २१ ॥ यच्छौचनि:सृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्‍न्‍यधिकृतेन शिव: शिवोऽभूत् । ध्यातुर्मन:शमलशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २२ ॥ जानुद्वयं जलजलोचनया जनन्या लक्ष्म्याखिलस्य सुरवन्दितया विधातु: । ऊर्वोर्निधाय करपल्लवरोचिषा यत् संलालितं हृदि विभोरभवस्य कुर्यात् ॥ २३ ॥ ऊरू सुपर्णभुजयोरधिशोभमानाव्- ओजोनिधी अतसिकाकुसुमावभासौ । व्यालम्बिपीतवरवाससि वर्तमान काञ्चीकलापपरिरम्भि नितम्बबिम्बम् ॥ २४ ॥ नाभिह्रदं भुवनकोशगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकपद्मम् । व्यूढं हरिन्मणिवृषस्तनयोरमुष्य ध्यायेद्‍द्वयं विशदहारमयूखगौरम् ॥ २५ ॥ वक्षोऽधिवासमृषभस्य महाविभूते: पुंसां मनोनयननिर्वृतिमादधानम् । कण्ठं च कौस्तुभमणेरधिभूषणार्थं कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ २६ ॥ बाहूंश्च मन्दरगिरे: परिवर्तनेन निर्णिक्तबाहुवलयानधिलोकपालान् । सञ्चिन्तयेद्दशशतारमसह्यतेज: शङ्खं च तत्करसरोरुहराजहंसम् ॥ २७ ॥ कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन । मालां मधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २८ ॥ भृत्यानुकम्पितधियेह गृहीतमूर्ते: सञ्चिन्तयेद्भगवतो वदनारविन्दम् । यद्विस्फुरन्मकरकुण्डलवल्गितेन विद्योतितामलकपोलमुदारनासम् ॥ २९ ॥ यच्छ्रीनिकेतमलिभि: परिसेव्यमानं भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् । मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ॥ ३० ॥ तस्यावलोकमधिकं कृपयातिघोर- तापत्रयोपशमनाय निसृष्टमक्ष्णो: । स्‍निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ ३१ ॥ हासं हरेरवनताखिललोकतीव्र- शोकाश्रुसागरविशोषणमत्युदारम् । सम्मोहनाय रचितं निजमाययास्य भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ ३२ ॥ ध्यानायनं प्रहसितं बहुलाधरोष्ठ- भासारुणायिततनुद्विजकुन्दपङ्‌क्ति । ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोर् भक्त्यार्द्रयार्पितमना न पृथग्दिद‍ृक्षेत् ॥ ३३ ॥ एवं हरौ भगवति प्रतिलब्धभावो भक्त्या द्रवद्‍धृदय उत्पुलक: प्रमोदात् । औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानस् तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३४ ॥ मुक्ताश्रयं यर्हि निर्विषयं विरक्तं निर्वाणमृच्छति मन: सहसा यथार्चि: । आत्मानमत्र पुरुषोऽव्यवधानमेकम् अन्वीक्षते प्रतिनिवृत्तगुणप्रवाह: ॥ ३५ ॥ सोऽप्येतया चरमया मनसो निवृत्त्या तस्मिन्महिम्न्यवसित: सुखदु:खबाह्ये । हेतुत्वमप्यसति कर्तरि दु:खयोर्यत् स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठ: ॥ ३६ ॥ देहं च तं न चरम: स्थितमुत्थितं वा सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् । दैवादुपेतमथ दैववशादपेतं वासो यथा परिकृतं मदिरामदान्ध: ॥ ३७ ॥ देहोऽपि दैववशग: खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासु: । तं सप्रपञ्चमधिरूढसमाधियोग: स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तु: ॥ ३८ ॥ यथा पुत्राच्च वित्ताच्च पृथङ्‌मर्त्य: प्रतीयते । अप्यात्मत्वेनाभिमताद्देहादे: पुरुषस्तथा ॥ ३९ ॥ यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात् । अप्यात्मत्वेनाभिमताद्यथाग्नि: पृथगुल्मुकात् ॥ ४० ॥ भूतेन्द्रियान्त:करणात्प्रधानाज्जीवसंज्ञितात् । आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसंज्ञित: ॥ ४१ ॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम् ॥ ४२ ॥ स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते । योनीनां गुणवैषम्यात्तथात्मा प्रकृतौ स्थित: ॥ ४३ ॥ तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् । दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४४ ॥
1
srimad_3_28
Why couldn't Mahārāja Parīkṣit be burned despite being struck by a weapon in his mother's womb?
सूत उवाच यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृत: । अनुग्रहाद् भगवत: कृष्णस्याद्भुतकर्मण: ॥ १ ॥ ब्रह्मकोपोत्थिताद् यस्तु तक्षकात्प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशय: ॥ २ ॥ उत्सृज्य सर्वत: सङ्गं विज्ञाताजितसंस्थिति: । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥ नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥ तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वत: । यावदीशो महानुर्व्यामाभिमन्यव एकराट् ॥ ५ ॥ यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम् । तदैवेहानुवृत्तोऽसावधर्मप्रभव: कलि: ॥ ६ ॥ नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥ किं नु बालेषु शूरेण कलिना धीरभीरुणा । अप्रमत्त: प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥ उपवर्णितमेतद्व: पुण्यं पारीक्षितं मया । वासुदेवकथोपेतमाख्यानं यदपृच्छत ॥ ९ ॥ या या: कथा भगवत: कथनीयोरुकर्मण: । गुणकर्माश्रया: पुम्भि: संसेव्यास्ता बुभूषुभि: ॥ १० ॥ ऋषय ऊचु: सूत जीव समा: सौम्य शाश्वतीर्विशदं यश: । यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि न: ॥ ११ ॥ कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्दपादपद्मासवं मधु ॥ १२ ॥ तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ १३ ॥ को नाम तृप्येद् रसवित्कथायां महत्तमैकान्तपरायणस्य । नान्तं गुणानामगुणस्य जग्मु- र्योगेश्वरा ये भवपाद्ममुख्या: ॥ १४ ॥ तन्नो भवान् वै भगवत्प्रधानो महत्तमैकान्तपरायणस्य । हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥ १५ ॥ स वै महाभागवत: परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धि: । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥ तन्न: परं पुण्यमसंवृतार्थ- माख्यानमत्यद्भुतयोगनिष्ठम् । आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ १७ ॥ सूत उवाच अहो वयं जन्मभृतोऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाता: । दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोग: ॥ १८ ॥ कुत: पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य । योऽनन्तशक्तिर्भगवाननन्तो महद्गुणत्वाद् यमनन्तमाहु: ॥ १९ ॥ एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूति- र्यस्याङ्‌घ्रिरेणुं जुषतेऽनभीप्सो: ॥ २० ॥ अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भ: । सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थ: ॥ २१ ॥ यत्रानुरक्ता: सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् । व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशम: स्वधर्म: ॥ २२ ॥ अहं हि पृष्टोऽर्यमणो भवद्भ‍ि- राचक्ष आत्मावगमोऽत्र यावान् । नभ: पतन्त्यात्मसमं पतत्‍त्रिण- स्तथा समं विष्णुगतिं विपश्चित: ॥ २३ ॥ एकदा धनुरुद्यम्य विचरन् मृगयां वने । मृगाननुगत: श्रान्त: क्षुधितस्तृषितो भृशम् ॥ २४ ॥ जलाशयमचक्षाण: प्रविवेश तमाश्रमम् । ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥ प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् । स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥ विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥ अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृत: । अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥ अभूतपूर्व: सहसा क्षुत्तृड्भ्यामर्दितात्मन: । ब्राह्मणं प्रत्यभूद् ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥ स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा । विनिर्गच्छन्धनुष्कोट्या निधाय पुरमागत: ॥ ३० ॥ एष किं निभृताशेषकरणो मीलितेक्षण: । मृषासमाधिराहोस्वित्किं नु स्यात्क्षत्रबन्धुभि: ॥ ३१ ॥ तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकै: । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥ अहो अधर्म: पालानां पीव्‍नां बलिभुजामिव । स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव ॥ ३३ ॥ ब्राह्मणै: क्षत्रबन्धुर्हि गृहपालो निरूपित: । स कथं तद्गृहे द्वा:स्थ: सभाण्डं भोक्तुमर्हति ॥ ३४ ॥ कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद्भ‍िन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥ इत्युक्त्वा रोषताम्राक्षो वयस्यानृषिबालक: । कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥ इति लङ्घितमर्यादं तक्षक: सप्तमेऽहनि । दङ्‍क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७ ॥ ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दु:खार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥ स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे द‍ृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥ विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा तेऽपकृतमित्युक्त: स न्यवेदयत् ॥ ४० ॥ निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् । अहो बतांहो महदद्य ते कृत- मल्पीयसि द्रोह उरुर्दमो धृत: ॥ ४१ ॥ न वै नृभिर्नरदेवं पराख्यं सम्मातुमर्हस्यविपक्‍वबुद्धे । यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभया: प्रजा: ॥ ४२ ॥ अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोक: । तदा हि चौरप्रचुरो विनङ्‍क्ष्य- त्यरक्ष्यमाणोऽविवरूथवत् क्षणात् ॥ ४३ ॥ तदद्य न: पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थान् पुरुदस्यवो जना: ॥ ४४ ॥ तदार्यधर्म: प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमय: । ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्कर: ॥ ४५ ॥ धर्मपालो नरपति: स तु सम्राड् बृहच्छ्रवा: । साक्षान्महाभागवतो राजर्षिर्हयमेधयाट् । क्षुत्तृट्‍श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६ ॥ अपापेषु स्वभृत्येषु बालेनापक्‍वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥ तिरस्कृता विप्रलब्धा: शप्ता: क्षिप्ता हता अपि । नास्य तत् प्रतिकुर्वन्ति तद्भक्ता: प्रभवोऽपि हि ॥ ४८ ॥ इति पुत्रकृताघेन सोऽनुतप्तो महामुनि: । स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥ प्रायश: साधवो लोके परैर्द्वन्द्वेषु योजिता: । न व्यथन्ति न हृष्यन्ति यत आत्माऽगुणाश्रय: ॥ ५० ॥
1
srimad_1_18
Who was the person in the cave and what was his background?
श्रीशुक उवाच एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्‍त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥ यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वर: । पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥ राजोवाच कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गम: । कदा वा सह संवाद एतद्वर्णय न: प्रभो ॥ ३ ॥ न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मन: । तस्मिन् वरीयसि प्रश्न: साधुवादोपबृंहित: ॥ ४ ॥ सूत उवाच स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता । प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति ॥ ५ ॥ श्रीशुक उवाच यदा तु राजा स्वसुतानसाधून् पुष्णन्नधर्मेण विनष्टद‍ृष्टि: । भ्रातुर्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥ यदा सभायां कुरुदेवदेव्या: केशाभिमर्शं सुतकर्म गर्ह्यम् । न वारयामास नृप: स्‍नुषाया: स्वास्रैर्हरन्त्या: कुचकुङ्कुमानि ॥ ७ ॥ द्यूते त्वधर्मेण जितस्य साधो: सत्यावलम्बस्य वनं गतस्य । न याचतोऽदात्समयेन दायं तमोजुषाणो यदजातशत्रो: ॥ ८ ॥ यदा च पार्थप्रहित: सभायां जगद्गुरुर्यानि जगाद कृष्ण: । न तानि पुंसाममृतायनानि राजोरु मेने क्षतपुण्यलेश: ॥ ९ ॥ यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्ट: किल पूर्वजेन । अथाह तन्मन्त्रद‍ृशां वरीयान् यन्मन्त्रिणो वैदुरिकं वदन्ति ॥ १० ॥ अजातशत्रो: प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवाग: । सहानुजो यत्र वृकोदराहि: श्वसन् रुषा यत्त्वमलं बिभेषि ॥ ११ ॥ पार्थांस्तु देवो भगवान्मुकुन्दो गृहीतवान् सक्षितिदेवदेव: । आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेषनृदेवदेव: ॥ १२ ॥ स एष दोष: पुरुषद्विडास्ते गृहान् प्रविष्टो यमपत्यमत्या । पुष्णासि कृष्णाद्विमुखो गतश्री- स्त्यजाश्वशैवं कुलकौशलाय ॥ १३ ॥ इत्यूचिवांस्तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण । असत्कृत: सत्स्पृहणीयशील: क्षत्ता सकर्णानुजसौबलेन ॥ १४ ॥ क एनमत्रोपजुहाव जिह्मं दास्या: सुतं यद्बलिनैव पुष्ट: । तस्मिन् प्रतीप: परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्‌वसान: ॥ १५ ॥ स्वयं धनुर्द्वारि निधाय मायां र्भ्रातु: पुरो मर्मसु ताडितोऽपि । स इत्थमत्युल्बणकर्णबाणै- र्गतव्यथोऽयादुरु मानयान: ॥ १६ ॥ स निर्गत: कौरवपुण्यलब्धो गजाह्वयात्तीर्थपद: पदानि । अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां अधिष्ठितो यानि सहस्रमूर्ति: ॥ १७ ॥ पुरेषु पुण्योपवनाद्रिकुञ्जे- ष्वपङ्कतोयेषु सरित्सर:सु । अनन्तलिङ्गै: समलङ्कृतेषु चचार तीर्थायतनेष्वनन्य: ॥ १८ ॥ गां पर्यटन्मेध्यविविक्तवृत्ति: सदाप्लुतोऽध:शयनोऽवधूत: । अलक्षित: स्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि ॥ १९ ॥ इत्थं व्रजन् भारतमेव वर्षं कालेन यावद्‍गतवान् प्रभासम् । तावच्छशास क्षितिमेकचक्रा- मेकातपत्रामजितेन पार्थ: ॥ २० ॥ तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्निसंश्रयम् । संस्पर्धया दग्धमथानुशोचन् सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥ तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायो: । तीर्थं सुदासस्य गवां गुहस्य यच्छ्राद्धदेवस्य स आसिषेवे ॥ २२ ॥ अन्यानि चेह द्विजदेवदेवै: कृतानि नानायतनानि विष्णो: । प्रत्यङ्गमुख्याङ्कितमन्दिराणि यद्दर्शनात्कृष्णमनुस्मरन्ति ॥ २३ ॥ ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान् कुरुजाङ्गलांश्च । कालेन तावद्यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्श ॥ २४ ॥ स वासुदेवानुचरं प्रशान्तं बृहस्पते: प्राक् तनयं प्रतीतम् । आलिङ्ग्‍य गाढं प्रणयेन भद्रं स्वानामपृच्छद्भगवत्प्रजानाम् ॥ २५ ॥ कच्चित्पुराणौ पुरुषौ स्वनाभ्य- पाद्मानुवृत्त्येह किलावतीर्णौ । आसात उर्व्या: कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥ कच्चित्कुरूणां परम: सुहृन्नो भाम: स आस्ते सुखमङ्ग शौरि: । यो वै स्वसृणां पितृवद्ददाति वरान् वदान्यो वरतर्पणेन ॥ २७ ॥ कच्चिद्वरूथाधिपतिर्यदूनां प्रद्युम्न आस्ते सुखमङ्ग वीर: । यं रुक्‍मिणी भगवतोऽभिलेभे आराध्य विप्रान् स्मरमादिसर्गे ॥ २८ ॥ कच्चित्सुखं सात्वतवृष्णिभोज- दाशार्हकाणामधिप: स आस्ते । यमभ्यषिञ्चच्छतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात् ॥ २९ ॥ कच्चिद्धरे: सौम्य सुत: सद‍ृक्ष आस्तेऽग्रणी रथिनां साधु साम्ब: । असूत यं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे ॥ ३० ॥ क्षेमं स कच्चिद्युयुधान आस्ते य: फाल्गुनाल्लब्धधनूरहस्य: । लेभेऽञ्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१ ॥ कच्चिद् बुध: स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्न: । य: कृष्णपादाङ्कितमार्गपांसु- ष्वचेष्टत प्रेमविभिन्नधैर्य: ॥ ३२ ॥ कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातु: । या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानमर्थम् ॥ ३३ ॥ अपिस्विदास्ते भगवान् सुखं वो य: सात्वतां कामदुघोऽनिरुद्ध: । यमामनन्ति स्म हि शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम् ॥ ३४ ॥ अपिस्विदन्ये च निजात्मदैव- मनन्यवृत्त्या समनुव्रता ये । हृदीकसत्यात्मजचारुदेष्ण- गदादय: स्वस्ति चरन्ति सौम्य ॥ ३५ ॥ अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्म: परिपाति सेतुम् । दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ ३६ ॥ किं वा कृताघेष्वघमत्यमर्षी भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् । यस्याङ्‌घ्रि पातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥ कच्चिद्यशोधा रथयूथपानां गाण्डीवधन्वोपरतारिरास्ते । अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस्तुतोष ॥ ३८ ॥ यमावुतस्वित्तनयौ पृथाया: पार्थैर्वृतौ पक्ष्मभिरक्षिणीव । रेमात उद्दाय मृधे स्वरिक्थं परात्सुपर्णाविव वज्रिवक्त्रात् ॥ ३९ ॥ अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापि तेन । यस्त्वेकवीरोऽधिरथो विजिग्ये धनुर्द्वितीय: ककुभश्चतस्र: ॥ ४० ॥ सौम्यानुशोचे तमध:पतन्तं भ्रात्रे परेताय विदुद्रुहे य: । निर्यापितो येन सुहृत्स्वपुर्या अहं स्वपुत्रान् समनुव्रतेन ॥ ४१ ॥ सोऽहं हरेर्मर्त्यविडम्बनेन द‍ृशो नृणां चालयतो विधातु: । नान्योपलक्ष्य: पदवीं प्रसादा- च्चरामि पश्यन् गतविस्मयोऽत्र ॥ ४२ ॥ नूनं नृपाणां त्रिमदोत्पथानां महीं मुहुश्चालयतां चमूभि: । वधात्प्रपन्नार्तिजिहीर्षयेशो- ऽप्युपैक्षताघं भगवान् कुरूणाम् ॥ ४३ ॥ अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् । नन्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतन्त्रम् ॥ ४४ ॥ तस्य प्रपन्नाखिललोकपाना- मवस्थितानामनुशासने स्वे । अर्थाय जातस्य यदुष्वजस्य वार्तां सखे कीर्तय तीर्थकीर्ते: ॥ ४५ ॥
0
srimad_10_51
How do the subtle forms of sense perception and physical elements come into ?
श्रीभगवानुवाच योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे । मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १ ॥ स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् । दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम् ॥ २ ॥ ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा । मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् ॥ ३ ॥ अहिंसा सत्यमस्तेयं यावदर्थपरिग्रह: । ब्रह्मचर्यं तप: शौचं स्वाध्याय: पुरुषार्चनम् ॥ ४ ॥ मौनं सदासनजय: स्थैर्यं प्राणजय: शनै: । प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥ ५ ॥ स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् । वैकुण्ठलीलाभिध्यानं समाधानं तथात्मन: ॥ ६ ॥ एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम् । बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रित: ॥ ७ ॥ शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् । तस्मिन्स्वस्ति समासीन ऋजुकाय: समभ्यसेत् ॥ ८ ॥ प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकै: । प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम् ॥ ९ ॥ मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिन: । वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ १० ॥ प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषान् । प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ ११ ॥ यदा मन: स्वं विरजं योगेन सुसमाहितम् । काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकन: ॥ १२ ॥ प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् । नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ १३ ॥ लसत्पङ्कजकिञ्जल्कपीतकौशेयवाससम् । श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ॥ १४ ॥ मत्तद्विरेफकलया परीतं वनमालया । परार्ध्यहारवलयकिरीटाङ्गदनूपुरम् ॥ १५ ॥ काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम् । दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ १६ ॥ अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम् । सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ॥ १७ ॥ कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् । ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मन: ॥ १८ ॥ स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् । प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा ॥ १९ ॥ तस्मिँल्ल‍ब्धपदं चित्तं सर्वावयवसंस्थितम् । विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनि: ॥ २० ॥ सञ्चिन्तयेद्भगवतश्चरणारविन्दं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् । उत्तुङ्गरक्तविलसन्नखचक्रवाल- ज्योत्‍स्‍नाभिराहतमहद्‍धृदयान्धकारम् ॥ २१ ॥ यच्छौचनि:सृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्‍न्‍यधिकृतेन शिव: शिवोऽभूत् । ध्यातुर्मन:शमलशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २२ ॥ जानुद्वयं जलजलोचनया जनन्या लक्ष्म्याखिलस्य सुरवन्दितया विधातु: । ऊर्वोर्निधाय करपल्लवरोचिषा यत् संलालितं हृदि विभोरभवस्य कुर्यात् ॥ २३ ॥ ऊरू सुपर्णभुजयोरधिशोभमानाव्- ओजोनिधी अतसिकाकुसुमावभासौ । व्यालम्बिपीतवरवाससि वर्तमान काञ्चीकलापपरिरम्भि नितम्बबिम्बम् ॥ २४ ॥ नाभिह्रदं भुवनकोशगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकपद्मम् । व्यूढं हरिन्मणिवृषस्तनयोरमुष्य ध्यायेद्‍द्वयं विशदहारमयूखगौरम् ॥ २५ ॥ वक्षोऽधिवासमृषभस्य महाविभूते: पुंसां मनोनयननिर्वृतिमादधानम् । कण्ठं च कौस्तुभमणेरधिभूषणार्थं कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ २६ ॥ बाहूंश्च मन्दरगिरे: परिवर्तनेन निर्णिक्तबाहुवलयानधिलोकपालान् । सञ्चिन्तयेद्दशशतारमसह्यतेज: शङ्खं च तत्करसरोरुहराजहंसम् ॥ २७ ॥ कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन । मालां मधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २८ ॥ भृत्यानुकम्पितधियेह गृहीतमूर्ते: सञ्चिन्तयेद्भगवतो वदनारविन्दम् । यद्विस्फुरन्मकरकुण्डलवल्गितेन विद्योतितामलकपोलमुदारनासम् ॥ २९ ॥ यच्छ्रीनिकेतमलिभि: परिसेव्यमानं भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् । मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ॥ ३० ॥ तस्यावलोकमधिकं कृपयातिघोर- तापत्रयोपशमनाय निसृष्टमक्ष्णो: । स्‍निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ ३१ ॥ हासं हरेरवनताखिललोकतीव्र- शोकाश्रुसागरविशोषणमत्युदारम् । सम्मोहनाय रचितं निजमाययास्य भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ ३२ ॥ ध्यानायनं प्रहसितं बहुलाधरोष्ठ- भासारुणायिततनुद्विजकुन्दपङ्‌क्ति । ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोर् भक्त्यार्द्रयार्पितमना न पृथग्दिद‍ृक्षेत् ॥ ३३ ॥ एवं हरौ भगवति प्रतिलब्धभावो भक्त्या द्रवद्‍धृदय उत्पुलक: प्रमोदात् । औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानस् तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३४ ॥ मुक्ताश्रयं यर्हि निर्विषयं विरक्तं निर्वाणमृच्छति मन: सहसा यथार्चि: । आत्मानमत्र पुरुषोऽव्यवधानमेकम् अन्वीक्षते प्रतिनिवृत्तगुणप्रवाह: ॥ ३५ ॥ सोऽप्येतया चरमया मनसो निवृत्त्या तस्मिन्महिम्न्यवसित: सुखदु:खबाह्ये । हेतुत्वमप्यसति कर्तरि दु:खयोर्यत् स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठ: ॥ ३६ ॥ देहं च तं न चरम: स्थितमुत्थितं वा सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् । दैवादुपेतमथ दैववशादपेतं वासो यथा परिकृतं मदिरामदान्ध: ॥ ३७ ॥ देहोऽपि दैववशग: खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासु: । तं सप्रपञ्चमधिरूढसमाधियोग: स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तु: ॥ ३८ ॥ यथा पुत्राच्च वित्ताच्च पृथङ्‌मर्त्य: प्रतीयते । अप्यात्मत्वेनाभिमताद्देहादे: पुरुषस्तथा ॥ ३९ ॥ यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात् । अप्यात्मत्वेनाभिमताद्यथाग्नि: पृथगुल्मुकात् ॥ ४० ॥ भूतेन्द्रियान्त:करणात्प्रधानाज्जीवसंज्ञितात् । आत्मा तथा पृथग्द्रष्टा भगवान्ब्रह्मसंज्ञित: ॥ ४१ ॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम् ॥ ४२ ॥ स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते । योनीनां गुणवैषम्यात्तथात्मा प्रकृतौ स्थित: ॥ ४३ ॥ तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् । दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४४ ॥
0
srimad_11_24
What happened as a result of Hiraṇyakaśipu's meditation and austerity?
श्रीनारद उवाच हिरण्यकशिपू राजन्नजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥ १ ॥ स तेपे मन्दरद्रोण्यां तप: परमदारुणम् । ऊर्ध्वबाहुर्नभोद‍ृष्टि: पादाङ्गुष्ठाश्रितावनि: ॥ २ ॥ जटादीधितिभी रेजे संवर्तार्क इवांशुभि: । तस्मिंस्तपस्तप्यमाने देवा: स्थानानि भेजिरे ॥ ३ ॥ तस्य मूर्ध्न: समुद्भ‍ूत: सधूमोऽग्निस्तपोमय: । तीर्यगूर्ध्वमधोलोकान् प्रातपद्विष्वगीरित: ॥ ४ ॥ चुक्षुभुर्नद्युदन्वन्त: सद्वीपाद्रिश्चचाल भू: । निपेतु: सग्रहास्तारा जज्वलुश्च दिशो दश ॥ ५ ॥ तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययु: सुरा: । धात्रे विज्ञापयामासुर्देवदेव जगत्पते । दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुम: ॥ ६ ॥ तस्य चोपशमं भूमन् विधेहि यदि मन्यसे । लोका न यावन्नङ्‌‌क्ष्यन्ति बलिहारास्तवाभिभू: ॥ ७ ॥ तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तप: । श्रूयतां किं न विदितस्तवाथापि निवेदितम् ॥ ८ ॥ सृष्ट्वा चराचरमिदं तपोयोगसमाधिना । अध्यास्ते सर्वधिष्ण्येभ्य: परमेष्ठी निजासनम् ॥ ९ ॥ तदहं वर्धमानेन तपोयोगसमाधिना । कालात्मनोश्च नित्यत्वात्साधयिष्ये तथात्मन: ॥ १० ॥ अन्यथेदं विधास्येऽहमयथा पूर्वमोजसा । किमन्यै: कालनिर्धूतै: कल्पान्ते वैष्णवादिभि: ॥ ११ ॥ इति शुश्रुम निर्बन्धं तप: परममास्थित: । विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ॥ १२ ॥ तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते । भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३ ॥ इति विज्ञापितो देवैर्भगवानात्मभूर्नृप । परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥ १४ ॥ न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकै: । पिपीलिकाभिराचीर्णं मेदस्त्वङ्‌मांसशोणितम् ॥ १५ ॥ तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम् । विलक्ष्य विस्मित: प्राह हसंस्तं हंसवाहन: ॥ १६ ॥ श्रीब्रह्मोवाच उत्तिष्ठोत्तिष्ठ भद्रं ते तप:सिद्धोऽसि काश्यप । वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वर: ॥ १७ ॥ अद्राक्षमहमेतं ते हृत्सारं महदद्भ‍ुतम् । दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ॥ १८ ॥ नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे । निरम्बुर्धारयेत्प्राणान् को वै दिव्यसमा: शतम् ॥ १९ ॥ व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् । तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ॥ २० ॥ ततस्त आशिष: सर्वा ददाम्यसुरपुङ्गव । मर्तस्य ते ह्यमर्तस्य दर्शनं नाफलं मम ॥ २१ ॥ श्रीनारद उवाच इत्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकै: । कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा ॥ २२ ॥ स तत्कीचकवल्मीकात् सहओजोबलान्वित: । सर्वावयवसम्पन्नो वज्रसंहननो युवा । उत्थितस्तप्तहेमाभो विभावसुरिवैधस: ॥ २३ ॥ स निरीक्ष्याम्बरे देवं हंसवाहमुपस्थितम् । ननाम शिरसा भूमौ तद्दर्शनमहोत्सव: ॥ २४ ॥ उत्थाय प्राञ्जलि: प्रह्व ईक्षमाणो द‍ृशा विभुम् । हर्षाश्रुपुलकोद्भ‍ेदो गिरा गद्गदयागृणात् ॥ २५ ॥ श्रीहिरण्यकशिपुरुवाच कल्पान्ते कालसृष्टेन योऽन्धेन तमसावृतम् । अभिव्यनग्जगदिदं स्वयञ्‍ज्योति: स्वरोचिषा ॥ २६ ॥ आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति । रज:सत्त्वतमोधाम्ने पराय महते नम: ॥ २७ ॥ नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये । प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे ॥ २८ ॥ त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पति: प्रजानाम् । चित्तस्य चित्तैर्मनइन्द्रियाणां पतिर्महान् भूतगुणाशयेश: ॥ २९ ॥ त्वं सप्ततन्तून् वितनोषि तन्वा त्रय्या चतुर्होत्रकविद्यया च । त्वमेक आत्मात्मवतामनादि- रनन्तपार: कविरन्तरात्मा ॥ ३० ॥ त्वमेव कालोऽनिमिषो जनाना- मायुर्लवाद्यवयवै: क्षिणोषि । कूटस्थ आत्मा परमेष्ठ्यजो महां- स्त्वं जीवलोकस्य च जीव आत्मा ॥ ३१ ॥ त्वत्त: परं नापरमप्यनेज- देजच्च किञ्चिद्‌‌व्यतिरिक्तमस्ति । विद्या: कलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत्‍त्रिपृष्ठ: ॥ ३२ ॥ व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम् । भुङ्‌क्षे स्थितो धामनि पारमेष्ठ्ये अव्यक्त आत्मा पुरुष: पुराण: ॥ ३३ ॥ अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् । चिदचिच्छक्तियुक्ताय तस्मै भगवते नम: ॥ ३४ ॥ यदि दास्यस्यभिमतान् वरान्मे वरदोत्तम । भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो ॥ ३५ ॥ नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधै: । न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥ ३६ ॥ व्यसुभिर्वासुमद्भ‍िर्वा सुरासुरमहोरगै: । अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् ॥ ३७ ॥ सर्वेषां लोकपालानां महिमानं यथात्मन: । तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित् ॥ ३८ ॥
1
srimad_7_3
Who challenged Lord Krishna's identity as Vāsudeva?
श्रीशुक उवाच बहिरन्त:पुरद्वार: सर्वा: पूर्ववदावृता: । ततो बालध्वनिं श्रुत्वा गृहपाला: समुत्थिता: ॥ १ ॥ ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत् । आचख्युर्भोजराजाय यदुद्विग्न: प्रतीक्षते ॥ २ ॥ स तल्पात् तूर्णमुत्थाय कालोऽयमिति विह्वल: । सूतीगृहमगात् तूर्णं प्रस्खलन् मुक्तमूर्धज: ॥ ३ ॥ तमाह भ्रातरं देवी कृपणा करुणं सती । स्‍नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥ ४ ॥ बहवो हिंसिता भ्रात: शिशव: पावकोपमा: । त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥ ५ ॥ नन्वहं ते ह्यवरजा दीना हतसुता प्रभो । दातुमर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ॥ ६ ॥ श्रीशुक उवाच उपगुह्यात्मजामेवं रुदत्या दीनदीनवत् । याचितस्तां विनिर्भर्त्स्य हस्तादाचिच्छिदे खल: ॥ ७ ॥ तां गृहीत्वा चरणयोर्जातमात्रां स्वसु: सुताम् । अपोथयच्छिलापृष्ठे स्वार्थोन्मूलितसौहृद: ॥ ८ ॥ सा तद्धस्तात् समुत्पत्य सद्यो देव्यम्बरं गता । अद‍ृश्यतानुजा विष्णो: सायुधाष्टमहाभुजा ॥ ९ ॥ दिव्यस्रगम्बरालेपरत्नाभरणभूषिता । धनु:शूलेषुचर्मासिशङ्खचक्रगदाधरा ॥ १० ॥ सिद्धचारणगन्धर्वैरप्सर:किन्नरोरगै: । उपाहृतोरुबलिभि: स्तूयमानेदमब्रवीत् ॥ ११ ॥ किं मया हतया मन्द जात: खलु तवान्तकृत् । यत्र क्‍व वा पूर्वशत्रुर्मा हिंसी: कृपणान् वृथा ॥ १२ ॥ इति प्रभाष्य तं देवी माया भगवती भुवि । बहुनामनिकेतेषु बहुनामा बभूव ह ॥ १३ ॥ तयाभिहितमाकर्ण्य कंस: परमविस्मित: । देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥ १४ ॥ अहो भगिन्यहो भाम मया वां बत पाप्मना । पुरुषाद इवापत्यं बहवो हिंसिता: सुता: ॥ १५ ॥ स त्वहं त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत् खल: । कान्लोकान् वै गमिष्यामि ब्रह्महेव मृत: श्वसन् ॥ १६ ॥ दैवमप्यनृतं वक्ति न मर्त्या एव केवलम् । यद्विश्रम्भादहं पाप: स्वसुर्निहतवाञ्छिशून् ॥ १७ ॥ मा शोचतं महाभागावात्मजान् स्वकृतंभुज: । जान्तवो न सदैकत्र दैवाधीनास्तदासते ॥ १८ ॥ भुवि भौमानि भूतानि यथा यान्त्यपयान्ति च । नायमात्मा तथैतेषु विपर्येति यथैव भू: ॥ १९ ॥ यथानेवंविदो भेदो यत आत्मविपर्यय: । देहयोगवियोगौ च संसृतिर्न निवर्तते ॥ २० ॥ तस्माद् भद्रे स्वतनयान् मया व्यापादितानपि । मानुशोच यत: सर्व: स्वकृतं विन्दतेऽवश: ॥ २१ ॥ यावद्धतोऽस्मि हन्तास्मीत्यात्मानं मन्यतेऽस्वद‍ृक् । तावत्तदभिमान्यज्ञो बाध्यबाधकतामियात् ॥ २२ ॥ क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सला: । इत्युक्त्वाश्रुमुख: पादौ श्याल: स्वस्रोरथाग्रहीत् ॥ २३ ॥ मोचयामास निगडाद् विश्रब्ध: कन्यकागिरा । देवकीं वसुदेवं च दर्शयन्नात्मसौहृदम् ॥ २४ ॥ भ्रातु: समनुतप्तस्य क्षान्तरोषा च देवकी । व्यसृजद् वसुदेवश्च प्रहस्य तमुवाच ह ॥ २५ ॥ एवमेतन्महाभाग यथा वदसि देहिनाम् । अज्ञानप्रभवाहंधी: स्वपरेति भिदा यत: ॥ २६ ॥ शोकहर्षभयद्वेषलोभमोहमदान्विता: । मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्द‍ृश: ॥ २७ ॥ श्रीशुक उवाच कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषित: । देवकीवसुदेवाभ्यामनुज्ञातोऽविशद् गृहम् ॥ २८ ॥ तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिण: । तेभ्य आचष्ट तत् सर्वं यदुक्तं योगनिद्रया ॥ २९ ॥ आकर्ण्य भर्तुर्गदितं तमूचुर्देवशत्रव: । देवान् प्रति कृतामर्षा दैतेया नातिकोविदा: ॥ ३० ॥ एवं चेत्तर्हि भोजेन्द्र पुरग्रामव्रजादिषु । अनिर्दशान् निर्दशांश्च हनिष्यामोऽद्य वै शिशून् ॥ ३१ ॥ किमुद्यमै: करिष्यन्ति देवा: समरभीरव: । नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव ॥ ३२ ॥ अस्यतस्ते शरव्रातैर्हन्यमाना: समन्तत: । जिजीविषव उत्सृज्य पलायनपरा ययु: ॥ ३३ ॥ केचित् प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकस: । मुक्तकच्छशिखा: केचिद् भीता: स्म इति वादिन: ॥ ३४ ॥ न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान् । हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यत: ॥ ३५ ॥ किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनै: । रहोजुषा किं हरिणा शम्भुना वा वनौकसा । किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ॥ ३६ ॥ तथापि देवा: सापत्न्‍यान्नोपेक्ष्या इति मन्महे । ततस्तन्मूलखनने नियुङ्‌क्ष्वास्माननुव्रतान् ॥ ३७ ॥ यथामयोऽङ्गे समुपेक्षितो नृभि- र्न शक्यते रूढपदश्चिकित्सितुम् । यथेन्द्रियग्राम उपेक्षितस्तथा रिपुर्महान् बद्धबलो न चाल्यते ॥ ३८ ॥ मूलं हि विष्णुर्देवानां यत्र धर्म: सनातन: । तस्य च ब्रह्म गोविप्रास्तपो यज्ञा: सदक्षिणा: ॥ ३९ ॥ तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिन: । तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघा: ॥ ४० ॥ विप्रा गावश्च वेदाश्च तप: सत्यं दम: शम: । श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनू: ॥ ४१ ॥ स हि सर्वसुराध्यक्षो ह्यसुरद्विड् गुहाशय: । तन्मूला देवता: सर्वा: सेश्वरा: सचतुर्मुखा: । अयं वै तद्वधोपायो यद‍ृषीणां विहिंसनम् ॥ ४२ ॥ श्रीशुक उवाच एवं दुर्मन्त्रिभि: कंस: सह सम्मन्‍त्र्य दुर्मति: । ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुर: ॥ ४३ ॥ सन्दिश्य साधुलोकस्य कदने कदनप्रियान् । कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ॥ ४४ ॥ ते वै रज:प्रकृतयस्तमसा मूढचेतस: । सतां विद्वेषमाचेरुरारादागतमृत्यव: ॥ ४५ ॥ आयु: श्रियं यशो धर्मं लोकानाशिष एव च । हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रम: ॥ ४६ ॥
0
srimad_10_66
Where did Dāruka go after receiving Lord Kṛṣṇa's instructions?
राजोवाच यदेतद्भ‍गवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति ॥ १ ॥ स होवाच यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेष्वप्युपलभ्यमानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे चोपलभ्यमानत्वात् ॥ २ ॥ स एष भगवानादिपुरुष एव साक्षान्नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्मविशुद्धिनिमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्‌सु वसन्तादिष्वृतुषु यथोपजोषमृतुगुणान् विदधाति ॥ ३ ॥ तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचै: कर्मभिराम्नातैर्योगवितानैश्च श्रद्धया यजन्तोऽञ्जसा श्रेय: समधिगच्छन्ति ॥ ४ ॥ अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण नभोवलयस्य कालचक्रगतो द्वादश मासान् भुङ्क्ते राशिसंज्ञान् संवत्सरावयवान्मास: पक्षद्वयं दिवा नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयव: ॥ ५ ॥ अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं कालमयनमाचक्षते ॥ ६ ॥ अथ च यावन्नभोमण्डलं सह द्यावापृथिव्योर्मण्डलाभ्यां कार्त्स्‍न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभि: समामनन्ति ॥ ७ ॥ एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते ॥ ८ ॥ अथ चापूर्यमाणाभिश्च कलाभिरमराणां क्षीयमाणाभिश्च कलाभि: पितृणामहोरात्राणि पूर्वपक्षापरपक्षाभ्यां वितन्वान: सर्वजीवनिवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता मुहूर्तैर्भुङ्क्ते ॥ ९ ॥ य एष षोडशकल: पुरुषो भगवान्मनोमयोऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशुपक्षिसरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय इति वर्णयन्ति ॥ १० ॥ तत उपरिष्टात्‌द्वि्लक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि सहाभिजिताष्टाविंशति: ॥ ११ ॥ तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते पुरत: पश्चात्सहैव वार्कस्य शैघ्र्यमान्द्यसाम्याभिर्गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भग्रहोपशमन: ॥ १२ ॥ उशनसा बुधो व्याख्यातस्तत उपरिष्टाद्विलक्षयोजनतो बुध: सोमसुत उपलभ्यमान: प्रायेण शुभकृद्यदार्काद् व्यतिरिच्येत तदातिवाताभ्रप्रायानावृष्ट्यादिभयमाशंसते ॥ १३ ॥ अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उपलभ्यमानस्त्रिभिस्त्रिभि: पक्षैरेकैकशो राशीन्द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभग्रहोऽघशंस: ॥ १४ ॥ तत उपरिष्टाद्विलक्षयोजनान्तरगता भगवान् बृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्र: स्यात्प्रायेणानुकूलो ब्राह्मणकुलस्य ॥ १५ ॥ तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमान: शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमान: सर्वानेवानुपर्येति तावद्भ‍िरनुवत्सरै: प्रायेण हि सर्वेषामशान्तिकर: ॥ १६ ॥ तत उत्तरस्माद‍ृषय एकादशलक्षयोजनान्तर उपलभ्यन्ते य एव लोकानां शमनुभावयन्तो भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ १७ ॥
0
srimad_11_30
What is the consequence of not taking shelter of the Supreme Lord's lotus feet?
श्रीअक्रूर उवाच नतोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पूरुषमाद्यमव्ययम् । यन्नाभिजातादरविन्दकोषाद् ब्रह्माविरासीद् यत एष लोक: ॥ १ ॥ भूस्तोयमग्नि: पवनं खमादि- र्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूता: ॥ २ ॥ नैते स्वरूपं विदुरात्मनस्ते ह्यजादयोऽनात्मतया गृहीता: । अजोऽनुबद्ध: स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ३ ॥ त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् । साध्यात्मं साधिभूतं च साधिदैवं च साधव: ॥ ४ ॥ त्रय्या च विद्यया केचित्त्वां वै वैतानिका द्विजा: । यजन्ते विततैर्यज्ञैर्नाना रूपामराख्यया ॥ ५ ॥ एके त्वाखिलकर्माणि सन्न्यस्योपशमं गता: । ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥ ६ ॥ अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते । यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्येकमूर्तिकम् ॥ ७ ॥ त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् । बह्वाचार्यविभेदेन भगवन्तम् उपासते ॥ ८ ॥ सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् । येऽप्यन्यदेवताभक्ता यद्यप्यन्यधिय: प्रभो ॥ ९ ॥ यथाद्रिप्रभवा नद्य: पर्जन्यापूरिता: प्रभो । विशन्ति सर्वत: सिन्धुं तद्वत्त्वां गतयोऽन्तत: ॥ १० ॥ सत्त्वं रजस्तम इति भवत: प्रकृतेर्गुणा: । तेषु हि प्राकृता: प्रोता आब्रह्मस्थावरादय: ॥ ११ ॥ तुभ्यं नमस्ते त्वविषक्तद‍ृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्यया कृत: प्रवर्तते देवनृतिर्यगात्मसु ॥ १२ ॥ अग्निर्मुखं तेऽवनिरङ्‍‍‍‍‍घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिश: श्रुति: । द्यौ: कं सुरेन्द्रास्तव बाहवोऽर्णवा: कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १३ ॥ रोमाणि वृक्षौषधय: शिरोरुहा मेघा: परस्यास्थिनखानि तेऽद्रय: । निमेषणं रात्र्यहनी प्रजापति- र्मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥ १४ ॥ त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोका: सपाला बहुजीवसङ्कुला: । यथा जले सञ्जिहते जलौकसो- ऽप्युदुम्बरे वा मशका मनोमये ॥ १५ ॥ यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि । तैरामृष्टशुचो लोका मुदा गायन्ति ते यश: ॥ १६ ॥ नम: कारणमत्स्याय प्रलयाब्धिचराय च । हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १७ ॥ अकूपाराय बृहते नमो मन्दरधारिणे । क्षित्युद्धारविहाराय नम: शूकरमूर्तये ॥ १८ ॥ नमस्तेऽद्भ‍ुतसिंहाय साधुलोकभयापह । वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ १९ ॥ नमो भृगुणां पतये द‍ृप्तक्षत्रवनच्छिदे । नमस्ते रघुवर्याय रावणान्तकराय च ॥ २० ॥ नमस्ते वासुदेवाय नम: सङ्कर्षणाय च । प्रद्युम्नायनिरुद्धाय सात्वतां पतये नम: ॥ २१ ॥ नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने । म्‍लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ २२ ॥ भगवन् जीवलोकोऽयं मोहितस्तव मायया । अहं ममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ॥ २३ ॥ अहं चात्मात्मजागारदारार्थस्वजनादिषु । भ्रमामि स्वप्नकल्पेषु मूढ: सत्यधिया विभो ॥ २४ ॥ अनित्यानात्मदु:खेषु विपर्ययमतिर्ह्यहम् । द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मन: प्रियम् ॥ २५ ॥ यथाबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भ‍वै: । अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्‌मुख: ॥ २६ ॥ नोत्सहेऽहं कृपणधी: कामकर्महतं मन: । रोद्धुं प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्तत: ॥ २७ ॥ सोऽहं तवाङ्‌घ्र्युपगतोऽस्म्यसतां दुरापं तच्चाप्यहं भवदनुग्रह ईश मन्ये । पुंसो भवेद् यर्हि संसरणापवर्ग- स्त्वय्यब्जनाभ सदुपासनया मति: स्यात् ॥ २८ ॥ नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे । पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ २९ ॥ नमस्ते वासुदेवाय सर्वभूतक्षयाय च । हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ ३० ॥
1
srimad_10_40
Why did Prajāpati Dakṣa become angry with Nārada Muni, and what curse did he place upon him?
ब्रह्मोवाच यत्रोद्यत: क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीमनन्त: । अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ॥ १ ॥ जातो रुचेरजनयत् सुयमान् सुयज्ञ आकूतिसूनुरमरानथ दक्षिणायाम् । लोकत्रयस्य महतीमहरद् यदार्तिं स्वायम्भुवेन मनुना हरिरित्यनूक्त: ॥ २ ॥ जज्ञे च कर्दमगृहे द्विज देवहूत्यां स्त्रीभि: समं नवभिरात्मगतिं स्वमात्रे । ऊचे ययात्मशमलं गुणसङ्गपङ्क- मस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥ ३ ॥ अत्रेरपत्यमभिकाङ्‍क्षत आह तुष्टो दत्तो मयाहमिति यद् भगवान् स दत्त: । यत्पादपङ्कजपरागपवित्रदेहा योगर्द्धिमापुरुभयीं यदुहैहयाद्या: ॥ ४ ॥ तप्तं तपो विविधलोकसिसृक्षया मे आदौ सनात् स्वतपस: स चतु:सनोऽभूत् । प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥ ५ ॥ धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर इति स्वतप:प्रभाव: । दृष्ट्वात्मनो भगवतो नियमावलोपं देव्यस्त्वनङ्गपृतना घटितुं न शेकु: ॥ ६ ॥ कामं दहन्ति कृतिनो ननु रोषद‍ृष्टय‍ा रोषं दहन्तमुत ते न दहन्त्यसह्यम् । सोऽयं यदन्तरमलं प्रविशन् बिभेति काम: कथं नु पुनरस्य मन: श्रयेत ॥ ७ ॥ विद्ध: सपत्‍न्‍युदितपत्रिभिरन्ति राज्ञो बालोऽपि सन्नुपगतस्तपसे वनानि । तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो दिव्या: स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ ८ ॥ यद्वेनमुत्पथगतं द्विजवाक्यवज्र- निष्प्लुष्टपौरुषभगं निरये पतन्तम् । त्रात्वार्थितो जगति पुत्रपदं च लेभे दुग्धा वसूनि वसुधा सकलानि येन ॥ ९ ॥ नाभेरसावृषभ आस सुदेविसूनु- र्यो वै चचार समद‍ृग् जडयोगचर्याम् । यत्पारमहंस्यमृषय: पदमामनन्ति स्वस्थ: प्रशान्तकरण: परिमुक्तसङ्ग: ॥ १० ॥ सत्रे ममास भगवान् हयशीरषाथो साक्षात् स यज्ञपुरुषस्तपनीयवर्ण: । छन्दोमयो मखमयोऽखिलदेवतात्मा वाचो बभूवुरुशती: श्वसतोऽस्य नस्त: ॥ ११ ॥ मत्स्यो युगान्तसमये मनुनोपलब्ध: क्षोणीमयो निखिलजीवनिकायकेत: । विस्रंसितानुरुभये सलिले मुखान्मे आदाय तत्र विजहार ह वेदमार्गान् ॥ १२ ॥ क्षीरोदधावमरदानवयूथपाना- मुन्मथ्नताममृतलब्धय आदिदेव: । पृष्ठेन कच्छपवपुर्विदधार गोत्रं निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डू: ॥ १३ ॥ त्रैपिष्टपोरुभयहा स नृसिंहरूपं कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् । दैत्येन्द्रमाशु गदयाभिपतन्तमारा- दूरौ निपात्य विददार नखै: स्फुरन्तम् ॥ १४ ॥ अन्त:सरस्युरुबलेन पदे गृहीतो ग्राहेण यूथपतिरम्बुजहस्त आर्त: । आहेदमादिपुरुषाखिललोकनाथ तीर्थश्रव: श्रवणमङ्गलनामधेय ॥ १५ ॥ श्रुत्वा हरिस्तमरणार्थिनमप्रमेय- श्चक्रायुध: पतगराजभुजाधिरूढ: । चक्रेण नक्रवदनं विनिपाट्य तस्मा- द्धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ १६ ॥ ज्यायान् गुणैरवरजोऽप्यदिते: सुतानां लोकान् विचक्रम इमान् यदथाधियज्ञ: । क्ष्मां वामनेन जगृहे त्रिपदच्छलेन याच्ञामृते पथि चरन् प्रभुभिर्न चाल्य: ॥ १७ ॥ नार्थो बलेरयमुरुक्रमपादशौच- माप: शिखाधृतवतो विबुधाधिपत्यम् । यो वै प्रतिश्रुतमृते न चिकीर्षदन्य- दात्मानमङ्ग मनसा हरयेऽभिमेने ॥ १८ ॥ तुभ्यं च नारद भृशं भगवान् विवृद्ध- भावेन साधुपरितुष्ट उवाच योगम् । ज्ञानं च भागवतमात्मसतत्त्वदीपं यद्वासुदेवशरणा विदुरञ्जसैव ॥ १९ ॥ चक्रं च दिक्ष्वविहतं दशसु स्वतेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति । दुष्टेषु राजसु दमं व्यदधात् स्वकीर्तिं सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रै: ॥ २० ॥ धन्वन्तरिश्च भगवान् स्वयमेव कीर्ति- र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवावरुन्ध आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥ २१ ॥ क्षत्रं क्षयाय विधिनोपभृतं महात्मा ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु । उद्धन्त्यसाववनिकण्टकमुग्रवीर्य- स्त्रि:सप्तकृत्व उरुधारपरश्वधेन ॥ २२ ॥ अस्मत्प्रसादसुमुख: कलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे । तिष्ठन् वनं सदयितानुज आविवेश यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत् ॥ २३ ॥ यस्मा अदादुदधिरूढभयाङ्गवेपो मार्गं सपद्यरिपुरं हरवद् दिधक्षो: । दूरे सुहृन्मथितरोषसुशोणद‍ृष्टय‍ा तातप्यमानमकरोरगनक्रचक्र: ॥ २४ ॥ वक्ष:स्थलस्पर्शरुग्नमहेन्द्रवाह- दन्तैर्विडम्बितककुब्जुष ऊढहासम् । सद्योऽसुभि: सह विनेष्यति दारहर्तु- र्विस्फूर्जितैर्धनुष उच्चरतोऽधिसैन्ये ॥ २५ ॥ भूमे: सुरेतरवरूथविमर्दिताया: क्लेशव्ययाय कलया सितकृष्णकेश: । जात: करिष्यति जनानुपलक्ष्यमार्ग: कर्माणि चात्ममहिमोपनिबन्धनानि ॥ २६ ॥ तोकेन जीवहरणं यदुलूकिकाया- स्त्रैमासिकस्य च पदा शकटोऽपवृत्त: । यद् रिङ्गतान्तरगतेन दिविस्पृशोर्वा उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥ २७ ॥ यद् वै व्रजे व्रजपशून् विषतोयपीतान् पालांस्त्वजीवयदनुग्रहद‍ृष्टिवृष्टय‍ा । तच्छुद्धयेऽतिविषवीर्यविलोलजिह्व- मुच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ २८ ॥ तत् कर्म दिव्यमिव यन्निशि नि:शयानं दावाग्निना शुचिवने परिदह्यमाने । उन्नेष्यति व्रजमतोऽवसितान्तकालं नेत्रे पिधाप्य सबलोऽनधिगम्यवीर्य: ॥ २९ ॥ गृह्णीत यद् यदुपबन्धममुष्य माता शुल्बं सुतस्य न तु तत् तदमुष्य माति । यज्जृम्भतोऽस्य वदने भुवनानि गोपी संवीक्ष्य शङ्कितमना: प्रतिबोधितासीत् ॥ ३० ॥ नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशाद् गोपान् बिलेषु पिहितान् मयसूनुना च । अह्न्यापृतं निशि शयानमतिश्रमेण लोकं विकुण्ठमुपनेष्यति गोकुलं स्म ॥ ३१ ॥ गोपैर्मखे प्रतिहते व्रजविप्लवाय देवेऽभिवर्षति पशून् कृपया रिरक्षु: । धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त- वर्षो महीध्रमनघैककरे सलीलम् ॥ ३२ ॥ क्रीडन् वने निशि निशाकररश्मिगौर्यां रासोन्मुख: कलपदायतमूर्च्छितेन । उद्दीपितस्मररुजां व्रजभृद्वधूनां हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ ३३ ॥ ये च प्रलम्बखरदर्दुरकेश्यरिष्ट- मल्लेभकंसयवना: कपिपौण्ड्रकाद्या: । अन्ये च शाल्वकुजबल्वलदन्तवक्र- सप्तोक्षशम्बरविदूरथरुक्‍मिमुख्या: ॥ ३४ ॥ ये वा मृधे समितिशालिन आत्तचापा: काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्या: । यास्यन्त्यदर्शनमलं बलपार्थभीम- व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ ३५ ॥ कालेन मीलितधियामवमृश्य नृणां स्तोकायुषां स्वनिगमो बत दूरपार: । आविर्हितस्त्वनुयुगं स हि सत्यवत्यां वेदद्रुमं विटपशो विभजिष्यति स्म ॥ ३६ ॥ देवद्विषां निगमवर्त्मनि निष्ठितानां पूर्भिर्मयेन विहिताभिरद‍ृश्यतूर्भि: । लोकान् घ्नतां मतिविमोहमतिप्रलोभं वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥ ३७ ॥ यर्ह्यालयेष्वपि सतां न हरे: कथा: स्यु: पाषण्डिनो द्विजजना वृषला नृदेवा: । स्वाहा स्वधा वषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ ३८ ॥ सर्गे तपोऽहमृषयो नव ये प्रजेशा: स्थानेऽथ धर्ममखमन्वमरावनीशा: । अन्ते त्वधर्महरमन्युवशासुराद्या मायाविभूतय इमा: पुरुशक्तिभाज: ॥ ३९ ॥ विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह य: पार्थिवान्यपि कविर्विममे रजांसि । चस्कम्भ य: स्वरहसास्खलता त्रिपृष्ठं यस्मात् त्रिसाम्यसदनादुरुकम्पयानम् ॥ ४० ॥ नान्तं विदाम्यहममी मुनयोऽग्रजास्ते मायाबलस्य पुरुषस्य कुतोऽवरा ये । गायन् गुणान् दशशतानन आदिदेव: शेषोऽधुनापि समवस्यति नास्य पारम् ॥ ४१ ॥ येषां स एष भगवान् दययेदनन्त: सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् । ते दुस्तरामतितरन्ति च देवमायां नैषां ममाहमिति धी: श्वश‍ृगालभक्ष्ये ॥ ४२ ॥ वेदाहमङ्ग परमस्य हि योगमायां यूयं भवश्च भगवानथ दैत्यवर्य: । पत्नी मनो: स च मनुश्च तदात्मजाश्च प्राचीनबर्हिर्ऋभुरङ्ग उत ध्रुवश्च ॥ ४३ ॥ इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि- रघ्वम्बरीषसगरा गयनाहुषाद्या: । मान्धात्रलर्कशतधन्वनुरन्तिदेवा देवव्रतो बलिरमूर्त्तरयो दिलीप: ॥ ४४ ॥ सौभर्युतङ्कशिबिदेवलपिप्पलाद- सारस्वतोद्धवपराशरभूरिषेणा: । येऽन्ये विभीषणहनूमदुपेन्द्रदत्त- पार्थार्ष्टिषेणविदुरश्रुतदेववर्या: ॥ ४५ ॥ ते वै विदन्त्यतितरन्ति च देवमायां स्त्रीशूद्रहूणशबरा अपि पापजीवा: । यद्यद्भुतक्रमपरायणशीलशिक्षा- स्तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥ शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सदसत: परमात्मतत्त्वम् । शब्दो न यत्र पुरुकारकवान् क्रियार्थो माया परैत्यभिमुखे च विलज्जमाना तद् वै पदं भगवत: परमस्य पुंसो ब्रह्मेति यद् विदुरजस्रसुखं विशोकम् ॥ ४७ ॥ सध्‌रयङ् नियम्य यतयो यमकर्तहेतिं । जह्यु: स्वराडिव निपानखनित्रमिन्द्र: ॥ ४८ ॥ स श्रेयसामपि विभुर्भगवान् यतोऽस्य भावस्वभावविहितस्य सत: प्रसिद्धि: । देहे स्वधातुविगमेऽनुविशीर्यमाणे व्योमेव तत्र पुरुषो न विशीर्यतेऽज: ॥ ४९ ॥ सोऽयं तेऽभिहितस्तात भगवान् विश्वभावन: । समासेन हरेर्नान्यदन्यस्मात् सदसच्च यत् ॥ ५० ॥ इदं भागवतं नाम यन्मे भगवतोदितम् । संग्रहोऽयं विभूतीनां त्वमेतद् विपुलीकुरु ॥ ५१ ॥ यथा हरौ भगवति नृणां भक्तिर्भविष्यति । सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ ५२ ॥ मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदत: । श‍ृण्वत: श्रद्धया नित्यं माययात्मा न मुह्यति ॥ ५३ ॥
0
srimad_6_5
What are the different modes of material nature, and how do they influence living creatures according to the Srimad Bhagavatam?
श्रीशुक उवाच वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयित: सखा । शिष्यो बृहस्पते: साक्षादुद्धवो बुद्धिसत्तम: ॥ १ ॥ तमाह भगवान्प्रेष्ठं भक्तमेकान्तिनं क्व‍‍चित् । गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरि: ॥ २ ॥ गच्छोद्धव व्रजं सौम्य पित्रोर्नौ प्रीतिमावह । गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय ॥ ३ ॥ ता मन्मनस्का मत्प्राणा मतर्थे त्यक्तदैहिका: । मामेव दयितं प्रेष्ठमात्मानं मनसा गता: । ये त्यक्तलोकधर्माश्च मदर्थे तान्बिभर्म्यहम् ॥ ४ ॥ मयि ता: प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्‍त्रिय: । स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वला: ॥ ५ ॥ धारयन्त्यतिकृच्छ्रेण प्राय: प्राणान् कथञ्चन । प्रत्यागमनसन्देशैर्बल्ल‍व्यो मे मदात्मिका: ॥ ६ ॥ श्रीशुक उवाच इत्युक्त उद्धवो राजन्सन्देशं भर्तुराद‍ृत: । आदाय रथमारुह्य प्रययौ नन्दगोकुलम् ॥ ७ ॥ प्राप्तो नन्दव्रजं श्रीमान् निम्‍लोचति विभावसौ । छन्नयान: प्रविशतां पशूनां खुररेणुभि: ॥ ८ ॥ वासितार्थेऽभियुध्यद्भ‍िर्नादितं शुश्मिभिर्वृषै: । धावन्तीभिश्च वास्राभिरुधोभारै: स्ववत्सकान् ॥ ९ ॥ इतस्ततो विलङ्घद्भ‍िर्गोवत्सैर्मण्डितं सितै: । गोदोहशब्दाभिरवं वेणूनां नि:स्वनेन च ॥ १० ॥ गायन्तीभिश्च कर्माणि शुभानि बलकृष्णयो: । स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम् ॥ ११ ॥ अग्‍न्यर्कातिथिगोविप्रपितृदेवार्चनान्वितै: । धूपदीपैश्च माल्यैश्च गोपावासैर्मनोरमम् ॥ १२ ॥ सर्वत: पुष्पितवनं द्विजालिकुलनादितम् । हंसकारण्डवाकीर्णै: पद्मषण्डैश्च मण्डितम् ॥ १३ ॥ तमागतं समागम्य कृष्णस्यानुचरं प्रियम् । नन्द: प्रीत: परिष्वज्य वासुदेवधियार्चयत् ॥ १४ ॥ भोजितं परमान्नेन संविष्टं कशिपौ सुखम् । गतश्रमं पर्यपृच्छत् पादसंवाहनादिभि: ॥ १५ ॥ कच्चिदङ्ग महाभाग सखा न: शूरनन्दन: । आस्ते कुशल्यपत्याद्यैर्युक्तो मुक्त: सुहृद्‍व्रत: ॥ १६ ॥ दिष्‍ट्या कंसो हत: पाप: सानुग: स्वेन पाप्मना । साधूनां धर्मशीलानां यदूनां द्वेष्टि य: सदा ॥ १७ ॥ अपि स्मरति न: कृष्णो मातरं सुहृद: सखीन् । गोपान् व्रजं चात्मनाथं गावो वृन्दावनं गिरिम् ॥ १८ ॥ अप्यायास्यति गोविन्द: स्वजनान्सकृदीक्षितुम् । तर्हि द्रक्ष्याम तद्वक्त्रं सुनसं सुस्मितेक्षणम् ॥ १९ ॥ दावाग्नेर्वातवर्षाच्च वृषसर्पाच्च रक्षिता: । दुरत्ययेभ्यो मृत्युभ्य: कृष्णेन सुमहात्मना ॥ २० ॥ स्मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितम् । हसितं भाषितं चाङ्ग सर्वा न: शिथिला: क्रिया: ॥ २१ ॥ सरिच्छैलवनोद्देशान् मुकुन्दपदभूषितान् । आक्रीडानीक्ष्यमाणानां मनो याति तदात्मताम् ॥ २२ ॥ मन्ये कृष्णं च रामं च प्राप्ताविह सुरोत्तमौ । सुराणां महदर्थाय गर्गस्य वचनं यथा ॥ २३ ॥ कंसं नागायुतप्राणं मल्लौ गजपतिं यथा । अवधिष्टां लीलयैव पशूनिव मृगाधिप: ॥ २४ ॥ तालत्रयं महासारं धनुर्यष्टिमिवेभराट् । बभञ्जैकेन हस्तेन सप्ताहमदधाद् गिरिम् ॥ २५ ॥ प्रलम्बो धेनुकोऽरिष्टस्तृणावर्तो बकादय: । दैत्या: सुरासुरजितो हता येनेह लीलया ॥ २६ ॥ श्रीशुक उवाच इति संस्मृत्य संस्मृत्य नन्द: कृष्णानुरक्तधी: । अत्युत्कण्ठोऽभवत्तूष्णीं प्रेमप्रसरविह्वल: ॥ २७ ॥ यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च । श‍ृण्वन्त्यश्रूण्यवास्राक्षीत् स्‍नेहस्‍नुतपयोधरा ॥ २८ ॥ तयोरित्थं भगवति कृष्णे नन्दयशोदयो: । वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा ॥ २९ ॥ श्रीउद्धव उवाच युवां श्लाघ्यतमौ नूनं देहिनामिह मानद । नारायणेऽखिलगुरौ यत्कृता मतिरीद‍ृशी ॥ ३० ॥ एतौ हि विश्वस्य च बीजयोनी रामो मुकुन्द: पुरुष: प्रधानम् । अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य चेशात इमौ पुराणौ ॥ ३१ ॥ यस्मिन् जन: प्राणवियोगकाले क्षणं समावेश्य मनोऽविशुद्धम् । निर्हृत्य कर्माशयमाशु याति परां गतिं ब्रह्ममयोऽर्कवर्ण: ॥ ३२ ॥ तस्मिन् भवन्तावखिलात्महेतौ नारायणे कारणमर्त्यमूर्तौ । भावं विधत्तां नितरां महात्मन् किं वावशिष्टं युवयो: सुकृत्यम् ॥ ३३ ॥ आगमिष्यत्यदीर्घेण कालेन व्रजमच्युत: । प्रियं विधास्यते पित्रोर्भगवान् सात्वतां पति: ॥ ३४ ॥ हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम् । यदाह व: समागत्य कृष्ण: सत्यं करोति तत् ॥ ३५ ॥ मा खिद्यतं महाभागौ द्रक्ष्यथ: कृष्णमन्तिके । अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि ॥ ३६ ॥ न ह्यस्यास्ति प्रिय: कश्चिन्नाप्रियो वास्त्यमानिन: । नोत्तमो नाधमो वापि समानस्यासमोऽपि वा ॥ ३७ ॥ न माता न पिता तस्य न भार्या न सुतादय: । नात्मीयो न परश्चापि न देहो जन्म एव च ॥ ३८ ॥ न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु । क्रीडार्थं सोऽपि साधूनां परित्राणाय कल्पते ॥ ३९ ॥ सत्त्वं रजस्तम इति भजते निर्गुणो गुणान् । क्रीडन्नतीतोऽपि गुणै: सृजत्यवति हन्त्यज: ॥ ४० ॥ यथा भ्रमरिकाद‍ृष्‍ट्या भ्राम्यतीव महीयते । चित्ते कर्तरि तत्रात्मा कर्तेवाहंधिया स्मृत: ॥ ४१ ॥ युवयोरेव नैवायमात्मजो भगवान् हरि: । सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वर: ॥ ४२ ॥ द‍ृष्टं श्रुतं भूतभवद् भविष्यत् स्थास्‍नुश्चरिष्णुर्महदल्पकं च । विनाच्युताद् वस्तु तरां न वाच्यं स एव सर्वं परमात्मभूत: ॥ ४३ ॥ एवं निशा सा ब्रुवतोर्व्यतीता नन्दस्य कृष्णानुचरस्य राजन् । गोप्य: समुत्थाय निरूप्य दीपान् वास्तून् समभ्यर्च्य दधीन्यमन्थन् ॥ ४४ ॥ ता दीपदीप्तैर्मणिभिर्विरेजू रज्जूर्विकर्षद्भ‍ुजकङ्कणस्रज: । चलन्नितम्बस्तनहारकुण्डल- त्विषत्कपोलारुणकुङ्कुमानना: ॥ ४५ ॥ उद्गायतीनामरविन्दलोचनं व्रजाङ्गनानां दिवमस्पृशद् ध्वनि: । दध्नश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गलम् ॥ ४६ ॥ भगवत्युदिते सूर्ये नन्दद्वारि व्रजौकस: । द‍ृष्ट्वा रथं शातकौम्भं कस्यायमिति चाब्रुवन् ॥ ४७ ॥ अक्रूर आगत: किं वा य: कंसस्यार्थसाधक: । येन नीतो मधुपुरीं कृष्ण: कमललोचन: ॥ ४८ ॥ किं साधयिष्यत्यस्माभिर्भर्तु: प्रीतस्य निष्कृतिम् । तत: स्‍त्रीणां वदन्तीनामुद्धवोऽगात् कृताह्निक: ॥ ४९ ॥
0
srimad_2_10
Who is described as the exclusive shelter for all great living beings in the Srimad Bhagavatam?
ॐ नमो भगवते वासुदेवाय । श्रीशुक उवाच वरीयानेष ते प्रश्न: कृतो लोकहितं नृप । आत्मवित्सम्मत: पुंसां श्रोतव्यादिषु य: पर: ॥ १ ॥ श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रश: । अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ २ ॥ निद्रया ह्रियते नक्तं व्यवायेन च वा वय: । दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥ ३ ॥ देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि । तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥ तस्माद्भारत सर्वात्मा भगवानीश्वरो हरि: । श्रोतव्य: कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ ५ ॥ एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया । जन्मलाभ: पर: पुंसामन्ते नारायणस्मृति: ॥ ६ ॥ प्रायेण मुनयो राजन्निवृत्ता विधिषेधत: । नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरे: ॥ ७ ॥ इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥ परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया । गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ ९ ॥ तदहं तेऽभिधास्यामि महापौरुषिको भवान् । यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मति: सती ॥ १० ॥ एतन्निर्विद्यमानानामिच्छतामकुतोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ११ ॥ किं प्रमत्तस्य बहुभि: परोक्षैर्हायनैरिह । वरं मुहूर्तं विदितं घटते श्रेयसे यत: ॥ १२ ॥ खट्‍वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्तामिहायुष: । मुहूर्तात्सर्वमुत्सृज्य गतवानभयं हरिम् ॥ १३ ॥ तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधि: । उपकल्पय तत्सर्वं तावद्यत्साम्परायिकम् ॥ १४ ॥ अन्तकाले तु पुरुष आगते गतसाध्वस: । छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥ १५ ॥ गृहात् प्रव्रजितो धीर: पुण्यतीर्थजलाप्लुत: । शुचौ विविक्त आसीनो विधिवत्कल्पितासने ॥ १६ ॥ अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् । मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन् ॥ १७ ॥ नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथि: । मन: कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ १८ ॥ तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा । मनो निर्विषयं युक्त्वा तत: किञ्चन न स्मरेत् । पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥ १९ ॥ रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मन: । यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥ २० ॥ यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षण: । आशु सम्पद्यते योग आश्रयं भद्रमीक्षत: ॥ २१ ॥ राजोवाच यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता । याद‍ृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ २२ ॥ श्रीशुक उवाच जितासनो जितश्वासो जितसङ्गो जितेन्द्रिय: । स्थूले भगवतो रूपे मन: सन्धारयेद्धिया ॥ २३ ॥ विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच्च सत् ॥ २४ ॥ अण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते । वैराज: पुरुषो योऽसौ भगवान् धारणाश्रय: ॥ २५ ॥ पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् । महातलं विश्वसृजोऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥ २६ ॥ द्वे जानुनी सुतलं विश्वमूर्ते- रूरुद्वयं वितलं चातलं च । महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥ २७ ॥ उर:स्थलं ज्योतिरनीकमस्य ग्रीवा महर्वदनं वै जनोऽस्य । तपो वराटीं विदुरादिपुंस: सत्यं तु शीर्षाणि सहस्रशीर्ष्ण: ॥ २८ ॥ इन्द्रादयो बाहव आहुरुस्रा: कर्णौ दिश:श्रोत्रममुष्य शब्द: । नासत्यदस्रौ परमस्य नासे घ्राणोऽस्य गन्धो मुखमग्निरिद्ध: ॥ २९ ॥ द्यौरक्षिणी चक्षुरभूत्पतङ्ग: पक्ष्माणि विष्णोरहनी उभे च । तद्भ्रूविजृम्भ: परमेष्ठिधिष्ण्य- मापोऽस्य तालु रस एव जिह्वा ॥ ३० ॥ छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यम: स्‍नेहकला द्विजानि । हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्ष: ॥ ३१ ॥ व्रीडोत्तरौष्ठोऽधर एव लोभो धर्म: स्तनोऽधर्मपथोऽस्य पृष्ठम् । कस्तस्य मेढ्रं वृषणौ च मित्रौ कुक्षि: समुद्रा गिरयोऽस्थिसङ्घा: ॥ ३२ ॥ नद्योऽस्य नाड्योऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र । अनन्तवीर्य: श्वसितं मातरिश्वा गतिर्वय: कर्म गुणप्रवाह: ॥ ३३ ॥ ईशस्य केशान् विदुरम्बुवाहान् वासस्तु सन्ध्यां कुरुवर्य भूम्न: । अव्यक्तमाहुर्हृदयं मनश्च स चन्द्रमा: सर्वविकारकोश: ॥ ३४ ॥ विज्ञानशक्तिं महिमामनन्ति सर्वात्मनोऽन्त:करणं गिरित्रम् । अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगा: पशव: श्रोणिदेशे ॥ ३५ ॥ वयांसि तद्व्याकरणं विचित्रं मनुर्मनीषा मनुजो निवास: । गन्धर्वविद्याधरचारणाप्सर: स्वरस्मृतीरसुरानीकवीर्य: ॥ ३६ ॥ ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्‌घ्रिश्रितकृष्णवर्ण: । नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मक: कर्म वितानयोग: ॥ ३७ ॥ इयानसावीश्वरविग्रहस्य य: सन्निवेष: कथितो मया ते । सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे मन: स्वबुद्ध्या न यतोऽस्ति किञ्चित् ॥ ३८ ॥ स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैक: । तं सत्यमानन्दनिधिं भजेत नान्यत्र सज्जेद् यत आत्मपात: ॥ ३९ ॥
0
srimad_1_18
How did the King Rahūgaṇa react to Jaḍa Bharata's slower pace?
श्रीशुक उवाच अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषान्वेषणसमये दैवेनोपसादित: स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति पूर्वविष्टिगृहीतै: सह गृहीत: प्रसभमतदर्ह उवाह शिबिकां स महानुभाव: ॥ १ ॥ यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां रहूगण उपधार्य पुरुषानधिवहत आह हे वोढार: साध्वतिक्रमत किमिति विषममुह्यते यानमिति ॥ २ ॥ अथ त ईश्वरवच: सोपालम्भमुपाकर्ण्योपायतुरीयाच्छङ्कितमनसस्तं विज्ञापयांबभूवु: ॥ ३ ॥ न वयं नरदेव प्रमत्ता भवन्नियमानुपथा: साध्वेव वहाम: । अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति नानेन सह वोढुमु ह वयं पारयाम इति ॥ ४ ॥ सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव रजसाऽऽवृतमतिराह ॥ ५ ॥ अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति बहुविप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्वचरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहं ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ॥ ६ ॥ अथ पुन: स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगण: किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां भजिष्यस इति ॥ ७ ॥ एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतसर्वभूतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ॥ ८ ॥ ब्राह्मण उवाच त्वयोदितं व्यक्तमविप्रलब्धं भर्तु: स मे स्याद्यदि वीर भार: । गन्तुर्यदि स्यादधिगम्यमध्वा पीवेति राशौ न विदां प्रवाद: ॥ ९ ॥ स्थौल्यं कार्श्यं व्याधय आधयश्च क्षुत्तृड् भयं कलिरिच्छा जरा च । निद्रा रतिर्मन्युरहंमद: शुचो देहेन जातस्य हि मे न सन्ति ॥ १० ॥ जीवन्मृतत्वं नियमेन राजन् आद्यन्तवद्यद्विकृतस्य द‍ृष्टम् । स्वस्वाम्यभावो ध्रुव ईड्य यत्र तर्ह्युच्यतेऽसौ विधिकृत्ययोग: ॥ ११ ॥ विशेषबुद्धेर्विवरं मनाक् च पश्याम यन्न व्यवहारतोऽन्यत् । क ईश्वरस्तत्र किमीशितव्यं तथापि राजन् करवाम किं ते ॥ १२ ॥ उन्मत्तमत्तजडवत्स्वसंस्थां गतस्य मे वीर चिकित्सितेन । अर्थ: कियान् भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेष: ॥ १३ ॥ श्रीशुक उवाच एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह ॥ १४ ॥ स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्‌श्रद्धयाधिकृताधिकारस्तद्‌धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य शिरसा पादमूलमुपसृत: क्षमापयन् विगतनृपदेवस्मय उवाच ॥ १५ ॥ कस्त्वं निगूढश्चरसि द्विजानां बिभर्षि सूत्रं कतमोऽवधूत: । कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश्चेदसि नोत शुक्ल: ॥ १६ ॥ नाहं विशङ्के सुरराजवज्रा- न्न त्र्यक्षशूलान्न यमस्य दण्डात् । नाग्‍न्‍यर्कसोमानिलवित्तपास्त्रा- च्छङ्के भृशं ब्रह्मकुलावमानात् ॥ १७ ॥ तद्ब्रूह्यसङ्गो जडवन्निगूढ- विज्ञानवीर्यो विचरस्यपार: । वचांसि योगग्रथितानि साधो न न: क्षमन्ते मनसापि भेत्तुम् ॥ १८ ॥ अहं च योगेश्वरमात्मतत्त्व- विदां मुनीनां परमं गुरुं वै । प्रष्टुं प्रवृत्त: किमिहारणं तत् साक्षाद्धरिं ज्ञानकलावतीर्णम् ॥ १९ ॥ स वै भवाँल्लोकनिरीक्षणार्थ- मव्यक्तलिङ्गो विचरत्यपिस्वित् । योगेश्वराणां गतिमन्धबुद्धि: कथं विचक्षीत गृहानुबन्ध: ॥ २० ॥ द‍ृष्ट: श्रम: कर्मत आत्मनो वै भर्तुर्गन्तुर्भवतश्चानुमन्ये । यथासतोदानयनाद्यभावात् समूल इष्टो व्यवहारमार्ग: ॥ २१ ॥ स्थाल्यग्नितापात्पयसोऽभिताप- स्तत्तापतस्तण्डुलगर्भरन्धि: । देहेन्द्रियास्वाशयसन्निकर्षात् तत्संसृति: पुरुषस्यानुरोधात् ॥ २२ ॥ शास्ताभिगोप्ता नृपति: प्रजानांय: किङ्करो वै न पिनष्टि पिष्टम् । स्वधर्ममाराधनमच्युतस्ययदीहमानो विजहात्यघौघम् ॥ २३ ॥ तन्मे भवान्नरदेवाभिमान-मदेन तुच्छीकृतसत्तमस्य । कृषीष्ट मैत्रीद‍ृशमार्तबन्धोयथा तरे सदवध्यानमंह: ॥ २४ ॥ न विक्रिया विश्वसुहृत्सखस्यसाम्येन वीताभिमतेस्तवापि । महद्विमानात् स्वकृताद्धि माद‍ृङ्नङ्‌क्ष्यत्यदूरादपि शूलपाणि: ॥ २५ ॥
1
srimad_5_10
What will King Pṛthu be like when he travels the world on his chariot?
मैत्रेय उवाच इति ब्रुवाणं नृपतिं गायका मुनिचोदिता: । तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया ॥ १ ॥ नालं वयं ते महिमानुवर्णने यो देववर्योऽवततार मायया । वेनाङ्गजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुर्धिय: ॥ २ ॥ अथाप्युदारश्रवस: पृथोर्हरे: कलावतारस्य कथामृताद‍ृता: । यथोपदेशं मुनिभि: प्रचोदिता: श्लाघ्यानि कर्माणि वयं वितन्महि ॥ ३ ॥ एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् । गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥ ४ ॥ एष वै लोकपालानां बिभर्त्येकस्तनौ तनू: । काले काले यथाभागं लोकयोरुभयोर्हितम् ॥ ५ ॥ वसु काल उपादत्ते काले चायं विमुञ्चति । सम: सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभु: ॥ ६ ॥ तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि । भूतानां करुण: शश्वदार्तानां क्षितिवृत्तिमान् ॥ ७ ॥ देवेऽवर्षत्यसौ देवो नरदेववपुर्हरि: । कृच्छ्रप्राणा: प्रजा ह्येष रक्षिष्यत्यञ्जसेन्द्रवत् ॥ ८ ॥ आप्याययत्यसौ लोकं वदनामृतमूर्तिना । सानुरागावलोकेन विशदस्मितचारुणा ॥ ९ ॥ अव्यक्तवर्त्मैष निगूढकार्योगम्भीरवेधा उपगुप्तवित्त: । अनन्तमाहात्म्यगुणैकधामापृथु: प्रचेता इव संवृतात्मा ॥ १० ॥ दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् । नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनल: ॥ ११ ॥ अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणै: । उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् ॥ १२ ॥ नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि । दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थित: ॥ १३ ॥ अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् । वर्तते भगवानर्को यावत्तपति गोगणै: ॥ १४ ॥ रञ्जयिष्यति यल्लोकमयमात्मविचेष्टितै: । अथामुमाहू राजानं मनोरञ्जनकै: प्रजा: ॥ १५ ॥ द‍ृढव्रत: सत्यसन्धो ब्रह्मण्यो वृद्धसेवक: । शरण्य: सर्वभूतानां मानदो दीनवत्सल: ॥ १६ ॥ मातृभक्ति: परस्त्रीषु पत्‍न्यामर्ध इवात्मन: । प्रजासु पितृवत्स्‍निग्ध: किङ्करो ब्रह्मवादिनाम् ॥ १७ ॥ देहिनामात्मवत्प्रेष्ठ: सुहृदां नन्दिवर्धन: । मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिरसाधुषु ॥ १८ ॥ अयं तु साक्षाद्भगवांस्त्र्यधीश:कूटस्थ आत्मा कलयावतीर्ण: । यस्मिन्नविद्यारचितं निरर्थकंपश्यन्ति नानात्वमपि प्रतीतम् ॥ १९ ॥ अयं भुवो मण्डलमोदयाद्रे-र्गोप्तैकवीरो नरदेवनाथ: । आस्थाय जैत्रं रथमात्तचाप:पर्यस्यते दक्षिणतो यथार्क: ॥ २० ॥ अस्मै नृपाला: किल तत्र तत्रबलिं हरिष्यन्ति सलोकपाला: । मंस्यन्त एषां स्त्रिय आदिराजंचक्रायुधं तद्यश उद्धरन्त्य: ॥ २१ ॥ अयं महीं गां दुदुहेऽधिराज:प्रजापतिर्वृत्तिकर: प्रजानाम् । यो लीलयाद्रीन् स्वशरासकोट्याभिन्दन् समां गामकरोद्यथेन्द्र: ॥ २२ ॥ विस्फूर्जयन्नाजगवं धनु: स्वयंयदाचरत्क्ष्मामविषह्यमाजौ । तदा निलिल्युर्दिशि दिश्यसन्तोलाङ्गूलमुद्यम्य यथा मृगेन्द्र: ॥ २३ ॥ एषोऽश्वमेधाञ् शतमाजहारसरस्वती प्रादुरभावि यत्र । अहार्षीद्यस्य हयं पुरन्दर:शतक्रतुश्चरमे वर्तमाने ॥ २४ ॥ एष स्वसद्मोपवने समेत्यसनत्कुमारं भगवन्तमेकम् । आराध्य भक्त्यालभतामलं तज्ज्ञानं यतो ब्रह्म परं विदन्ति ॥ २५ ॥ तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रम: । श्रोष्यत्यात्माश्रिता गाथा: पृथु: पृथुपराक्रम: ॥ २६ ॥ दिशो विजित्याप्रतिरुद्धचक्र:स्वतेजसोत्पाटितलोकशल्य: । सुरासुरेन्द्रैरुपगीयमानमहानुभावो भविता पतिर्भुव: ॥ २७ ॥
1
srimad_4_16
What was the condition for the crocodile's deliverance from the curse?
कपिल उवाच अथ यो गृहमेधीयान्धर्मानेवावसन्गृहे । काममर्थं च धर्मान्स्वान्दोग्धि भूय: पिपर्ति तान् ॥ १ ॥ स चापि भगवद्धर्मात्काममूढ: पराङ्‍मुख: । यजते क्रतुभिर्देवान्पितृंश्च श्रद्धयान्वित: ॥ २ ॥ तच्छ्रद्धयाक्रान्तमति: पितृदेवव्रत: पुमान् । गत्वा चान्द्रमसं लोकं सोमपा: पुनरेष्यति ॥ ३ ॥ यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरि: । तदा लोका लयं यान्ति त एते गृहमेधिनाम् ॥ ४ ॥ ये स्वधर्मान्न दुह्यन्ति धीरा: कामार्थहेतवे । नि:सङ्गा न्यस्तकर्माण: प्रशान्ता: शुद्धचेतस: ॥ ५ ॥ निवृत्तिधर्मनिरता निर्ममा निरहङ्कृता: । स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा ॥ ६ ॥ सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम् । परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम् ॥ ७ ॥ द्विपरार्धावसाने य: प्रलयो ब्रह्मणस्तु ते । तावदध्यासते लोकं परस्य परचिन्तका: ॥ ८ ॥ क्ष्माम्भोऽनलानिलवियन्मनइन्द्रियार्थ- भूतादिभि: परिवृतं प्रतिसञ्जिहीर्षु: । अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं पराख्यमनुभूय पर: स्वयम्भू: ॥ ९ ॥ एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागा: । तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमाना: ॥ १० ॥ अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम् । श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥ ११ ॥ आद्य: स्थिरचराणां यो वेदगर्भ: सहर्षिभि: । योगेश्वरै: कुमाराद्यै: सिद्धैर्योगप्रवर्तकै: ॥ १२ ॥ भेदद‍ृष्टय‍ाभिमानेन नि:सङ्गेनापि कर्मणा । कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १३ ॥ स संसृत्य पुन: काले कालेनेश्वरमूर्तिना । जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥ १४ ॥ ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम् । निषेव्य पुनरायान्ति गुणव्यतिकरे सति ॥ १५ ॥ ये त्विहासक्तमनस: कर्मसु श्रद्धयान्विता: । कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्‍नश: ॥ १६ ॥ रजसा कुण्ठमनस: कामात्मानोऽजितेन्द्रिया: । पितृन् यजन्त्यनुदिनं गृहेष्वभिरताशया: ॥ १७ ॥ त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधस: । कथायां कथनीयोरुविक्रमस्य मधुद्विष: ॥ १८ ॥ नूनं दैवेन विहता ये चाच्युतकथासुधाम् । हित्वा श‍ृण्वन्त्यसद्गाथा: पुरीषमिव विड्भुज: ॥ १९ ॥ दक्षिणेन पथार्यम्ण: पितृलोकं व्रजन्ति ते । प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृत: ॥ २० ॥ ततस्ते क्षीणसुकृता: पुनर्लोकमिमं सति । पतन्ति विवशा देवै: सद्यो विभ्रंशितोदया: ॥ २१ ॥ तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम् । तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम् ॥ २२ ॥ वासुदेवे भगवति भक्तियोग: प्रयोजित: । जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम् ॥ २३ ॥ यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभि: । न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत ॥ २४ ॥ स तदैवात्मनात्मानं नि:सङ्गं समदर्शनम् । हेयोपादेयरहितमारूढं पदमीक्षते ॥ २५ ॥ ज्ञानमात्रं परं ब्रह्म परमात्मेश्वर: पुमान् । द‍ृश्यादिभि: पृथग्भावैर्भगवानेक ईयते ॥ २६ ॥ एतावानेव योगेन समग्रेणेह योगिन: । युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्‍नश: ॥ २७ ॥ ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् । अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा ॥ २८ ॥ यथा महानहंरूपस्त्रिवृत्पञ्चविध: स्वराट् । एकादशविधस्तस्य वपुरण्डं जगद्यत: ॥ २९ ॥ एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यश: । समाहितात्मा नि:सङ्गो विरक्त्या परिपश्यति ॥ ३० ॥ इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्म-दर्शनम् । येनानुबुद्ध्यते तत्त्वं प्रकृते: पुरुषस्य च ॥ ३१ ॥ ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षण: । द्वयोरप्येक एवार्थो भगवच्छब्दलक्षण: ॥ ३२ ॥ यथेन्द्रियै: पृथग्द्वारैरर्थो बहुगुणाश्रय: । एको नानेयते तद्वद्भगवान्शास्त्रवर्त्मभि: ॥ ३३ ॥ क्रियया क्रतुभिर्दानैस्तप:स्वाध्यायमर्शनै: । आत्मेन्द्रियजयेनापि संन्यासेन च कर्मणाम् ॥ ३४ ॥ योगेन विविधाङ्गेन भक्तियोगेन चैव हि । धर्मेणोभयचिह्नेन य: प्रवृत्तिनिवृत्तिमान् ॥ ३५ ॥ आत्मतत्त्वावबोधेन वैराग्येण द‍ृढेन च । ईयते भगवानेभि: सगुणो निर्गुण: स्वद‍ृक् ॥ ३६ ॥ प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् । कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु ॥ ३७ ॥ जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिता: । यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मन: ॥ ३८ ॥ नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित् । न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ॥ ३९ ॥ न लोलुपायोपदिशेन्न गृहारूढचेतसे । नाभक्ताय च मे जातु न मद्भक्तद्विषामपि ॥ ४० ॥ श्रद्दधानाय भक्ताय विनीतायानसूयवे । भूतेषु कृतमैत्राय शुश्रूषाभिरताय च ॥ ४१ ॥ बहिर्जातविरागाय शान्तचित्ताय दीयताम् । निर्मत्सराय शुचये यस्याहं प्रेयसां प्रिय: ॥ ४२ ॥ य इदं श‍ृणुयादम्ब श्रद्धया पुरुष: सकृत् । यो वाभिधत्ते मच्चित्त: स ह्येति पदवीं च मे ॥ ४३ ॥
0
srimad_8_4
How did Lord Śiva respond to Diti's request?
श्री शुक उवाच एवमेतन्निगदितं पृष्टवान् यद्भवान् मम । नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ॥ १ ॥ ब्रह्मवर्चसकामस्तु यजेत ब्रह्मण: पतिम् । इन्द्रमिन्द्रियकामस्तु प्रजाकाम: प्रजापतीन् ॥ २ ॥ देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम् । वसुकामो वसून रुद्रान् वीर्यकामोऽथ वीर्यवान् ॥ ३ ॥ अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदिते:सुतान् । विश्वान्देवान् राज्यकाम: साध्यान्संसाधको विशाम् ॥ ४ ॥ आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत् । प्रतिष्ठाकाम: पुरुषो रोदसी लोकमातरौ ॥ ५ ॥ रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सर उर्वशीम् । आधिपत्यकाम: सर्वेषां यजेत परमेष्ठिनम् ॥ ६ ॥ यज्ञं यजेद् यशस्काम: कोशकाम: प्रचेतसम् । विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ॥ ७ ॥ धर्मार्थ उत्तमश्लोकं तन्तु: तन्वन् पितृन् यजेत् । रक्षाकाम: पुण्यजनानोजस्कामो मरुद्गणान् ॥ ८ ॥ राज्यकामो मनून् देवान् निऋर्तिं त्वभिचरन् यजेत् । कामकामो यजेत् सोममकाम: पुरुषं परम् ॥ ९ ॥ अकाम: सर्वकामो वा मोक्षकाम उदारधी: । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १० ॥ एतावानेव यजतामिह नि:श्रेयसोदय: । भगवत्यचलो भावो यद् भागवतसंगत: ॥ ११ ॥ ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्र - मात्मप्रसाद उत यत्र गुणेष्वसङ्ग: । कैवल्यसम्मतपथस्त्वथ भक्तियोग: को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ १२ ॥ शौनक उवाच इत्यभिव्याहृतं राजा निशम्य भरतर्षभ: । किमन्यत्पृष्टवान् भूयो वैयासकिमृषिं कविम् ॥ १३ ॥ एतच्छुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् । कथा हरिकथोदर्का: सतां स्यु: सदसि ध्रुवम् ॥ १४ ॥ स वै भागवतो राजा पाण्डवेयो महारथ: । बालक्रीडनकै: क्रीडन् कृष्णक्रीडां य आददे ॥ १५ ॥ वैयासकिश्च भगवान् वासुदेवपरायण: । उरुगायगुणोदारा: सतां स्युर्हि समागमे ॥ १६ ॥ आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ । तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ १७ ॥ तरव: किं न जीवन्ति भस्त्रा: किं न श्वसन्त्युत । न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥ १८ ॥ श्वविड्‍वराहोष्ट्रखरै: संस्तुत: पुरुष: पशु: । न यत्कर्णपथोपेतो जातु नाम गदाग्रज: ॥ १९ ॥ बिले बतोरुक्रमविक्रमान् ये न श‍ृण्वत: कर्णपुटे नरस्य । जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथा: ॥ २० ॥ भार: परं पट्टकिरीटजुष्ट - मप्युत्तमाङ्गं न नमेन्मुकुन्दम् । शावौ करौ नो कुरुते सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा ॥ २१ ॥ बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये । पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ २२ ॥ जीवञ्छवो भागवताङ्‌घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु । श्रीविष्णुपद्या मनुजस्तुलस्या: श्वसञ्छवो यस्तु न वेद गन्धम् ॥ २३ ॥ तदश्मसारं हृदयं बतेदं यद् गृह्यमाणैर्हरिनामधेयै: । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्ष: ॥ २४ ॥ अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधान: । यदाह वैयासकिरात्मविद्या- विशारदो नृपतिं साधु पृष्ट: ॥ २५ ॥
0
srimad_3_14
What was the result of Krishna's actions on the demon Ariṣṭa?
श्री बादरायणिरुवाच अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुर: । महींमहाककुत्काय: कम्पयन्खुरविक्षताम् ॥ १ ॥ रम्भमाण: खरतरं पदा च विलिखन् महीम् । उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् । किञ्चित्किञ्चिच्छकृन् मुञ्चन्मूत्रयन्स्तब्धलोचन: ॥ २ ॥ यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् । पतन्त्यकालतो गर्भा: स्रवन्ति स्म भयेन वै ॥ ३ ॥ निर्विशन्ति घना यस्य ककुद्यचलशङ्कया । तं तीक्ष्णश‍ृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसु: ॥ ४ ॥ पशवो दुद्रुवुर्भीता राजन्सन्त्यज्य गोकुलम् । कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययु: ॥ ५ ॥ भगवानपि तद् वीक्ष्य गोकुलं भयविद्रुतम् । मा भैष्टेति गिराश्वास्य वृषासुरमुपाह्वयत् ॥ ६ ॥ गोपालै: पशुभिर्मन्द त्रासितै: किमसत्तम । मयि शास्तरि दुष्टानां त्वद्विधानां दुरात्मनाम् ॥ ७ ॥ इत्यास्फोत्याच्युतोऽरिष्टं तलशब्देन कोपयन् । सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरि: ॥ ८ ॥ सोऽप्येवं कोपितोऽरिष्ट: खुरेणावनिमुल्लिखन् । उद्यत्पुच्छभ्रमन्मेघ: क्रुद्ध: कृष्णमुपाद्रवत् ॥ ९ ॥ अग्रन्यस्तविषाणाग्र: स्तब्धासृग्लोचनोऽच्युतम् । कटाक्षिप्याद्रवत्तूर्णमिन्द्रमुक्तोऽशनिर्यथा ॥ १० ॥ गृहीत्वा श‍ृङ्गयोस्तं वा अष्टादश पदानि स: । प्रत्यपोवाह भगवान् गज: प्रतिगजं यथा ॥ ११ ॥ सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम् । आपतत् स्विन्नसर्वाङ्गो नि:श्वसन्क्रोधमूर्च्छित: ॥ १२ ॥ तमापतन्तं स निगृह्य श‍ृङ्गयो: पदा समाक्रम्य निपात्य भूतले । निष्पीडयामास यथार्द्रमम्बरं कृत्वा विषाणेन जघान सोऽपतत् ॥ १३ ॥ असृग् वमन् मूत्रशकृत् समुत्सृजन् क्षिपंश्च पादाननवस्थितेक्षण: । जगाम कृच्छ्रं निऋर्तेरथ क्षयं पुष्पै: किरन्तो हरिमीडिरे सुरा: ॥ १४ ॥ एवं कुकुद्मिनं हत्वा स्तूयमान: द्विजातिभि: । विवेश गोष्ठं सबलो गोपीनां नयनोत्सव: ॥ १५ ॥ अरिष्टे निहते दैत्ये कृष्णेनाद्भ‍ुतकर्मणा । कंसायाथाह भगवान् नारदो देवदर्शन: ॥ १६ ॥ यशोदाया: सुतां कन्यां देवक्या: कृष्णमेव च । रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता । न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हता: ॥ १७ ॥ निशम्य तद्भ‍ोजपति: कोपात्प्रचलितेन्द्रिय: । निशातमसिमादत्त वसुदेवजिघांसया ॥ १८ ॥ निवारितो नारदेन तत्सुतौ मृत्युमात्मन: । ज्ञात्वा लोहमयै: पाशैर्बबन्ध सह भार्यया ॥ १९ ॥ प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् । प्रेषयामास हन्येतां भवता रामकेशवौ ॥ २० ॥ ततो मुष्टिकचाणूरशलतोशलकादिकान् । अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् ॥ २१ ॥ भो भो निशम्यतामेतद् वीरचाणूरमुष्टिकौ । नन्दव्रजे किलासाते सुतावानकदुन्दुभे: ॥ २२ ॥ रामकृष्णौ ततो मह्यं मृत्यु: किल निदर्शित: । भवद्‌भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया ॥ २३ ॥ मञ्चा: क्रियन्तां विविधा मल्लरङ्गपरिश्रिता: । पौरा जानपदा: सर्वे पश्यन्तु स्वैरसंयुगम् ॥ २४ ॥ महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम् । द्विप: कुवलयापीडो जहि तेन ममाहितौ ॥ २५ ॥ आरभ्यतां धनुर्यागश्चतुर्दश्यां यथाविधि । विशसन्तु पशून्मेध्यान् भूतराजाय मीढुषे ॥ २६ ॥ इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम् । गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह ॥ २७ ॥ भो भो दानपते मह्यं क्रियतां मैत्रमाद‍ृत: । नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु ॥ २८ ॥ अतस्त्वामाश्रित: सौम्य कार्यगौरवसाधनम् । यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद् विभु: ॥ २९ ॥ गच्छ नन्दव्रजं तत्र सुतावानकदुन्दुभे: । आसाते ताविहानेन रथेनानय मा चिरम् ॥ ३० ॥ निसृष्ट: किल मे मृत्युर्देवैर्वैकुण्ठसंश्रयै: । तावानय समं गोपैर्नन्दाद्यै: साभ्युपायनै: ॥ ३१ ॥ घातयिष्य इहानीतौ कालकल्पेन हस्तिना । यदि मुक्तौ ततो मल्लैर्घातये वैद्युतोपमै: ॥ ३२ ॥ तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् । तद्बन्धून् निहनिष्यामि वृष्णिभोजदशार्हकान् ॥ ३३ ॥ उग्रसेनं च पितरं स्थविरं राज्यकामुकं । तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ ३४ ॥ ततश्चैषा मही मित्र भवित्री नष्टकण्टका ॥ ३५ ॥ जरासन्धो मम गुरुर्द्विविदो दयित: सखा । शम्बरो नरको बाणो मय्येव कृतसौहृदा: । तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ ३६ ॥ एतज्ज्ञात्वानय क्षिप्रं रामकृष्णाविहार्भकौ । धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥ ३७ ॥ श्रीअक्रूर उवाच राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम् । सिद्ध्यसिद्ध्यो: समं कुर्याद्दैवं हि फलसाधनम् ॥ ३८ ॥ मनोरथान् करोत्युच्चैर्जनो दैवहतानपि । युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते ॥ ३९ ॥ श्रीशुक उवाच एवमादिश्य चाक्रूरं मन्त्रिणश्च विसृज्य स: । प्रविवेश गृहं कंसस्तथाक्रूर: स्वमालयम् ॥ ४० ॥
1
srimad_10_36
According to Yamarāja, who can deliver the confidential system of eternal religion to human society?
श्रीशुक उवाच तत्र भगवत: साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणान्त:प्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामला साक्षाद्भ‍गवत्पदीत्यनुपलक्षितवचोऽभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहु: ॥ १ ॥ यत्र ह वाव वीरव्रत औत्तानपादि: परमभागवतोऽस्मत्कुलदेवताचरणारविन्दोदकमिति यामनुसवनमुत्कृष्यमाणभगवद्भ‍‌क्‍तियोगेन द‍ृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्‌मलविगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलककुलकोऽधुनापि परमादरेण शिरसा बिभर्ति ॥ २ ॥ तत: सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपसआत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमानमद्यापि जटाजूटैरुद्वहन्ति ॥ ३ ॥ ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेनावतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने निपतति ॥ ४ ॥ तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति सीतालकनन्दा चक्षुर्भद्रेति ॥ ५ ॥ सीता तु ब्रह्मसदनात्केसराचलादिगिरिशिखरेभ्योऽधोऽध: प्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति ॥ ६ ॥ एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा केतुमालमभि चक्षु: प्रतीच्यां दिशि सरित्पतिं प्रविशति ॥ ७ ॥ भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद्‌गिरिशिखरमतिहाय श‍ृङ्गवत: श‍ृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधिमभिप्रविशति ॥ ८ ॥ तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्ब‍हूनि गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्यतिरभसतररंहसा लुठयन्ती भारतमभिवर्षं दक्षिणस्यां दिशि जलधिमभिप्रविशति यस्यां स्‍नानार्थं चागच्छत: पुंस: पदे पदेऽश्वमेधराजसूयादीनां फलं न दुर्लभमिति ॥ ९ ॥ अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो मेर्वादिगिरिदुहितर: शतश: ॥ १० ॥ तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ ११ ॥ एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां वज्रसंहननबलवयोमोदप्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्षधृतैकगर्भ कलत्राणां तत्र तु त्रेतायुगसम: कालो वर्तते ॥ १२ ॥ यत्र ह देवपतय: स्वै: स्वैर्गणनायकैर्विहितमहार्हणा: सर्वर्तुकुसुमस्तबकफलकिसलयश्रियाऽऽनम्यमानविटपलता विटपिभिरुपशुम्भमानरुचिरकाननाश्रमायतनवर्षगिरिद्रोणीषु तथा चामलजलाशयेषु विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्कुटकारण्डवसारसचक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु जलक्रीडादिभिर्विचित्रविनोदै: सुललितसुरसुन्दरीणां कामकलिलविलासहासलीलावलोकाकृष्टमनोद‍ृष्टय: स्वैरं विहरन्ति ॥ १३ ॥ नवस्वपि वर्षेषु भगवान्नारायणो महापुरुष: पुरुषाणां तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि सन्निधीयते ॥ १४ ॥ इलावृते तु भगवान् भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्या: शापनिमित्तज्ञो यत्प्रवेक्ष्यत: स्त्रीभावस्तत्पश्चाद्वक्ष्यामि ॥ १५ ॥ भवानीनाथै: स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मन: सङ्कर्षणसंज्ञामात्मसमाधिरूपेण सन्निधाप्यैतदभिगृणन् भव उप-धावति ॥ १६ ॥ श्रीभगवानुवाच ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ १७ ॥ भजे भजन्यारणपादपङ्कजंभगस्य कृत्‍स्‍नस्य परं परायणम् । भक्तेष्वलं भावितभूतभावनंभवापहं त्वा भवभावमीश्वरम् ॥ १८ ॥ न यस्य मायागुणचित्तवृत्तिभि-र्निरीक्षतो ह्यण्वपि द‍ृष्टिरज्यते । ईशे यथा नोऽजितमन्युरंहसांकस्तं न मन्येत जिगीषुरात्मन: ॥ १९ ॥ असद्‍दृशो य: प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचन: । न नागवध्वोऽर्हण ईशिरे ह्रियायत्पादयो: स्पर्शनधर्षितेन्द्रिया: ॥ २० ॥ यमाहुरस्य स्थितिजन्मसंयमंत्रिभिर्विहीनं यमनन्तमृषय: । न वेद सिद्धार्थमिव क्‍वचित्स्थितंभूमण्डलं मूर्धसहस्रधामसु॒ ॥ २१ ॥ यस्याद्य आसीद् गुणविग्रहो महान्विज्ञानधिष्ण्यो भगवानज: किल । यत्सम्भवोऽहं त्रिवृता स्वतेजसावैकारिकं तामसमैन्द्रियं सृजे ॥ २२ ॥ एते वयं यस्य वशे महात्मन:स्थिता: शकुन्ता इव सूत्रयन्त्रिता: । महानहं वैकृततामसेन्द्रिया:सृजाम सर्वे यदनुग्रहादिदम् ॥ २३ ॥ यन्निर्मितां कर्ह्यपि कर्मपर्वणींमायां जनोऽयं गुणसर्गमोहित: । न वेद निस्तारणयोगमञ्जसातस्मै नमस्ते विलयोदयात्मने ॥ २४ ॥
0
srimad_6_3
What happened to Pūtanā after Kṛṣṇa squeezed her breast?
श्रीशुक उवाच एकदा देवयात्रायां गोपाला जातकौतुका: । अनोभिरनडुद्युक्तै: प्रययुस्तेऽम्बिकावनम् ॥ १ ॥ तत्र स्‍नात्वा सरस्वत्यां देवं पशुपतिं विभुम् । आनर्चुरर्हणैर्भक्त्या देवीं च नृपतेऽम्बिकाम् ॥ २ ॥ गावो हिरण्यं वासांसि मधु मध्वन्नमाद‍ृता: । ब्राह्मणेभ्यो ददु: सर्वे देवो न: प्रीयतामिति ॥ ३ ॥ ऊषु: सरस्वतीतीरे जलं प्राश्य यतव्रता: । रजनीं तां महाभागा नन्दसुनन्दकादय: ॥ ४ ॥ कश्चिन्महानहिस्तस्मिन् विपिनेऽतिबुभुक्षित: । यद‍ृच्छयागतो नन्दं शयानमुरगोऽग्रसीत् ॥ ५ ॥ स चुक्रोशाहिना ग्रस्त: कृष्ण कृष्ण महानयम् । सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ॥ ६ ॥ तस्य चाक्रन्दितं श्रुत्वा गोपाला: सहसोत्थिता: । ग्रस्तं च द‍ृष्ट्वा विभ्रान्ता: सर्पं विव्यधुरुल्मुकै: ॥ ७ ॥ अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गम: । तमस्पृशत्पदाभ्येत्य भगवान्सात्वतां पति: ॥ ८ ॥ स वै भगवत: श्रीमत्पादस्पर्शहताशुभ: । भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम् ॥ ९ ॥ तमपृच्छद् धृषीकेश: प्रणतं समवस्थितम् । दीप्यमानेन वपुषा पुरुषं हेममालिनम् ॥ १० ॥ को भवान् परया लक्ष्म्या रोचतेऽद्भ‍ुतदर्शन: । कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवश: ॥ ११ ॥ सर्प उवाच अहं विद्याधर: कश्चित्सुदर्शन इति श्रुत: । श्रिया स्वरूपसम्पत्त्या विमानेनाचरन् दिश: ॥ १२ ॥ ऋषीन् विरूपाङ्गिरस: प्राहसं रूपदर्पित: । तैरिमां प्रापितो योनिं प्रलब्धै: स्वेन पाप्मना ॥ १३ ॥ शापो मेऽनुग्रहायैव कृतस्तै: करुणात्मभि: । यदहं लोकगुरुणा पदा स्पृष्टो हताशुभ: ॥ १४ ॥ तं त्वाहं भवभीतानां प्रपन्नानां भयापहम् । आपृच्छे शापनिर्मुक्त: पादस्पर्शादमीवहन् ॥ १५ ॥ प्रपन्नोऽस्मि महायोगिन् महापुरुष सत्पते । अनुजानीहि मां देव सर्वलोकेश्वरेश्वर ॥ १६ ॥ ब्रह्मदण्डाद्विमुक्तोऽहं सद्यस्तेऽच्युत दर्शनात् । यन्नाम गृह्णन्नखिलान् श्रोतृनात्मानमेव च । सद्य: पुनाति किं भूयस्तस्य स्पृष्ट: पदा हि ते ॥ १७ ॥ इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च । सुदर्शनो दिवं यात: कृच्छ्रान्नन्दश्च मोचित: ॥ १८ ॥ निशाम्य कृष्णस्य तदात्मवैभवं व्रजौकसो विस्मितचेतसस्तत: । समाप्य तस्मिन् नियमं पुनर्व्रजं नृपाययुस्तत् कथयन्त आद‍ृता: ॥ १९ ॥ कदाचिदथ गोविन्दो रामश्चाद्भ‍ुतविक्रम: । विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् ॥ २० ॥ उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदै: । स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजोऽम्बरौ ॥ २१ ॥ निशामुखं मानयन्तावुदितोडुपतारकम् । मल्लिकागन्धमत्तालि जुष्टं कुमुदवायुना ॥ २२ ॥ जगतु: सर्वभूतानां मन:श्रवणमङ्गलम् । तौ कल्पयन्तौ युगत्स्वरमण्डलमूर्च्छितम् ॥ २३ ॥ गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन्नृप । स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं तत: ॥ २४ ॥ एवं विक्रीडतो: स्वैरं गायतो: सम्प्रमत्तवत् । शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् ॥ २५ ॥ तयोर्निरीक्षतो राजंस्तन्नाथं प्रमदाजनम् । क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कित: ॥ २६ ॥ क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम् । यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम् ॥ २७ ॥ मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ । आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् ॥ २८ ॥ स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन् । विषृज्य स्त्रीजनं मूढ: प्राद्रवज्जीवितेच्छया ॥ २९ ॥ तमन्वधावद् गोविन्दो यत्र यत्र स धावति । जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन् स्त्रियो बल: ॥ ३० ॥ अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मन: । जहार मुष्टिनैवाङ्ग सहचूडमणिं विभु: ॥ ३१ ॥ शङ्खचूडं निहत्यैवं मणिमादाय भास्वरम् । अग्रजायाददात्प्रीत्या पश्यन्तीनां च योषिताम् ॥ ३२ ॥
0
srimad_10_6
How did the queens of King Suyajña receive instructions?
श्रीनारद उवाच ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम् । आचरन्दासवन्नीचो गुरौ सुद‍ृढसौहृद: ॥ १ ॥ सायं प्रातरुपासीत गुर्वग्‍न्यर्कसुरोत्तमान् । सन्ध्ये उभे च यतवाग्जपन्ब्रह्म समाहित: ॥ २ ॥ छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रित: । उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥ मेखलाजिनवासांसि जटादण्डकमण्डलून् । बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् ॥ ४ ॥ सायं प्रातश्चरेद्भ‍ैक्ष्यं गुरवे तन्निवेदयेत् । भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्‍वचित् ॥ ५ ॥ सुशीलो मितभुग्दक्ष: श्रद्दधानो जितेन्द्रिय: । यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ ६ ॥ वर्जयेत्प्रमदागाथामगृहस्थो बृहद्‌व्रत: । इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मन: ॥ ७ ॥ केशप्रसाधनोन्मर्दस्‍नपनाभ्यञ्जनादिकम् । गुरुस्त्रीभिर्युवतिभि: कारयेन्नात्मनो युवा ॥ ८ ॥ नन्वग्नि: प्रमदा नाम घृतकुम्भसम: पुमान् । सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ॥ ९ ॥ कल्पयित्वात्मना यावदाभासमिदमीश्वर: । द्वैतं तावन्न विरमेत्ततो ह्यस्य विपर्यय: ॥ १० ॥ एतत्सर्वं गृहस्थस्य समाम्नातं यतेरपि । गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिन: ॥ ११ ॥ अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवलेखामिषं मधु । स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये बृहद्‌व्रता: ॥ १२ ॥ उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च । त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ॥ १३ ॥ दत्त्वा वरमनुज्ञातो गुरो: कामं यदीश्वर: । गृहं वनं वा प्रविशेत्प्रव्रजेत्तत्र वा वसेत् ॥ १४ ॥ अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् । भूतै: स्वधामभि: पश्येदप्रविष्टं प्रविष्टवत् ॥ १५ ॥ एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही । चरन्विदितविज्ञान: परं ब्रह्माधिगच्छति ॥ १६ ॥ वानप्रस्थस्य वक्ष्यामि नियमान्मुनिसम्मतान् । यानास्थाय मुनिर्गच्छेद‍ृषिलोकमुहाञ्जसा ॥ १७ ॥ न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालत: । अग्निपक्व‍मथामं वा अर्कपक्व‍मुताहरेत् ॥ १८ ॥ वन्यैश्चरुपुरोडाशान् निर्वपेत् कालचोदितान् । लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत् ॥ १९ ॥ अग्‍न्यर्थमेव शरणमुटजं वाद्रिकन्दरम् । श्रयेत हिमवाय्वग्निवर्षार्कातपषाट्‌स्वयम् ॥ २० ॥ केशरोमनखश्मश्रुमलानि जटिलो दधत् । कमण्डल्वजिने दण्डवल्कलाग्निपरिच्छदान् ॥ २१ ॥ चरेद्वने द्वादशाब्दानष्टौ वा चतुरो मुनि: । द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रत: ॥ २२ ॥ यदाकल्प: स्वक्रियायां व्याधिभिर्जरयाथवा । आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥ २३ ॥ आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् । कारणेषु न्यसेत् सम्यक्सङ्घातं तु यथार्हत: ॥ २४ ॥ खे खानि वायौ निश्वासांस्तेज:सूष्माणमात्मवान् । अप्स्वसृक्‍श्लेष्मपूयानि क्षितौ शेषं यथोद्भ‍वम् ॥ २५ ॥ वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि । पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ २६ ॥ मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् । दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ २७ ॥ रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् । अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ २८ ॥ मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यै: कवौ परे । कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया । सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥ अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम् । कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत् ॥ ३० ॥ इत्यक्षरतयात्मानं चिन्मात्रमवशेषितम् । ज्ञात्वाद्वयोऽथ विरमेद् दग्धयोनिरिवानल: ॥ ३१ ॥
0
srimad_7_2
What did Kṛṣṇa do when His mother stopped Him from drinking milk?
श्रीराजोवाच परस्य विष्णोरीशस्य मायिनामपि मोहिनीम् । मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु न: ॥ १ ॥ नानुतृप्ये जुषन्युष्मद्वचोहरिकथामृतम् । संसारतापनिस्तप्तो मर्त्यस्तत्तापभेषजम् ॥ २ ॥ श्रीअन्तरीक्ष उवाच एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज । ससर्जोच्चावचान्याद्य: स्वमात्रात्मप्रसिद्धये ॥ ३ ॥ एवं सृष्टानि भूतानि प्रविष्ट: पञ्चधातुभि: । एकधा दशधात्मानं विभजन्जुषते गुणान् ॥ ४ ॥ गुणैर्गुणान्स भुञ्जान आत्मप्रद्योतितै: प्रभु: । मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥ ५ ॥ कर्माणि कर्मभि: कुर्वन्सनिमित्तानि देहभृत् । तत्तत्कर्मफलं गृह्णन्भ्रमतीह सुखेतरम् ॥ ६ ॥ इत्थं कर्मगतीर्गच्छन्बह्वभद्रवहा: पुमान् । आभूतसम्प्लवात्सर्गप्रलयावश्न‍ुतेऽवश: ॥ ७ ॥ धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् । अनादिनिधन: कालो ह्यव्यक्तायापकर्षति ॥ ८ ॥ शतवर्षा ह्यनावृष्टिर्भविष्यत्युल्बणा भुवि । तत्कालोपचितोष्णार्को लोकांस्त्रीन्प्रतपिष्यति ॥ ९ ॥ पातालतलमारभ्य सङ्कर्षणमुखानल: । दहन्नूर्ध्वशिखो विष्वग्वर्धते वायुनेरित: ॥ १० ॥ संवर्तको मेघगणो वर्षति स्म शतं समा: । धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट् ॥ ११ ॥ ततो विराजमुत्सृज्य वैराज: पुरुषो नृप । अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानल: ॥ १२ ॥ वायुना हृतगन्धा भू: सलिलत्वाय कल्पते । सलिलं तद्‍धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥ हृतरूपं तु तमसा वायौ ज्योति: प्रलीयते । हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते । कालात्मना हृतगुणं नभ आत्मनि लीयते ॥ १४ ॥ इन्द्रियाणि मनो बुद्धि: सह वैकारिकैर्नृप । प्रविशन्ति ह्यहङ्कारं स्वगुणैरहमात्मनि ॥ १५ ॥ एषा माया भगवत: सर्गस्थित्यन्तकारिणी । त्रिवर्णा वर्णितास्माभि: किं भूय: श्रोतुमिच्छसि ॥ १६ ॥ श्रीराजोवाच यथैतामैश्वरीं मायां दुस्तरामकृतात्मभि: । तरन्त्यञ्ज: स्थूलधियो महर्ष इदमुच्यताम् ॥ १७ ॥ श्रीप्रबुद्ध उवाच कर्माण्यारभमाणानां दु:खहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १८ ॥ नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना । गृहापत्याप्तपशुभि: का प्रीति: साधितैश्चलै: ॥ १९ ॥ एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् । सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ २० ॥ तस्माद् गुरुं प्रपद्येत जिज्ञासु: श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१ ॥ तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवत: । अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदोहरि: ॥ २२ ॥ सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २३ ॥ शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् । ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयो: ॥ २४ ॥ सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् । विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २५ ॥ श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि । मनोवाक्कर्मदण्डं च सत्यं शमदमावपि ॥ २६ ॥ श्रवणं कीर्तनं ध्यानं हरेरद्भ‍ुतकर्मण: । जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥ २७ ॥ इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मन: प्रियम् । दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् ॥ २८ ॥ एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ २९ ॥ परस्परानुकथनं पावनं भगवद्यश: । मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मन: ॥ ३० ॥ स्मरन्त: स्मारयन्तश्च मिथोऽघौघहरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ३१ ॥ क्व‍‍चिद् रुदन्त्यच्युतचिन्तया क्व‍‍चि- द्धसन्ति नन्दन्ति वदन्त्यलौकिका: । नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तूष्णीं परमेत्य निवृता: ॥ ३२ ॥ इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया । नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥ ३३ ॥ श्रीराजोवाच नारायणाभिधानस्य ब्रह्मण: परमात्मन: । निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमा: ॥ ३४ ॥ श्रीपिप्पलायन उवाच स्थित्युद्भ‍वप्रलयहेतुरहेतुरस्य यत् स्वप्नजागरसुषुप्तिषु सद् बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ ३५ ॥ नैतन्मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथानलमर्चिष: स्वा: । शब्दोऽपि बोधकनिषेधतयात्ममूल- मर्थोक्तमाह यद‍ृते न निषेधसिद्धि: ॥ ३६ ॥ सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब्रह्मैव भाति सदसच्च तयो: परं यत् ॥ ३७ ॥ नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद् व्यभिचारिणां हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ३८ ॥ अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र । सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिर्न: ॥ ३९ ॥ यर्ह्यब्जनाभचरणैषणयोरुभक्त्या चेतोमलानि विधमेद् गुणकर्मजानि । तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं साक्षाद् यथामलद‍ृशो: सवितृप्रकाश: ॥ ४० ॥ श्रीराजोवाच कर्मयोगं वदत न: पुरुषो येन संस्कृत: । विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४१ ॥ एवं प्रश्न‍मृषीन् पूर्वमपृच्छं पितुरन्तिके । नाब्रुवन् ब्रह्मण: पुत्रास्तत्र कारणमुच्यताम् ॥ ४२ ॥ श्रीआविर्होत्र उवाच कर्माकर्मविकर्मेति वेदवादो न लौकिक: । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरय: ॥ ४३ ॥ परोक्षवादो वेदोऽयं बालानामनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ४४ ॥ नाचरेद् यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रिय: । विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति स: ॥ ४५ ॥ वेदोक्तमेव कुर्वाणो नि:सङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुति: ॥ ४६ ॥ य आशु हृदयग्रन्थिं निर्जिहीर्षु: परात्मन: । विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥ ४७ ॥ लब्ध्वानुग्रह आचार्यात् तेन सन्दर्शितागम: । महापुरुषमभ्यर्चेन्मूर्त्याभिमतयात्मन: ॥ ४८ ॥ शुचि: सम्मुखमासीन: प्राणसंयमनादिभि: । पिण्डं विशोध्य सन्न्यासकृतरक्षोऽर्चयेद्धरिम् ॥ ४९ ॥ अर्चादौ हृदये चापि यथालब्धोपचारकै: । द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५० ॥ पाद्यादीनुपकल्प्याथ सन्निधाप्य समाहित: । हृदादिभि: कृतन्यासो मूलमन्त्रेण चार्चयेत् ॥ ५१ ॥ साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रत: । पाद्यार्घ्याचमनीयाद्यै: स्न‍ानवासोविभूषणै: ॥ ५२ ॥ गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकै: । साङ्गंसम्पूज्य विधिवत् स्तवै: स्तुत्वा नमेद्धरिम् ॥ ५३ ॥ आत्मानम् तन्मयं ध्यायन् मूर्तिं सम्पूजयेद्धरे: । शेषामाधाय शिरसा स्वधाम्न्युद्वास्य सत्कृतम् ॥ ५४ ॥ एवमग्‍न्यर्कतोयादावतिथौ हृदये च य: । यजतीश्वरमात्मानमचिरान्मुच्यते हि स: ॥ ५५ ॥
0
srimad_10_9
How did King Purañjana's wife's attitude change as the story progressed?
श्रीशुक उवाच नन्दव्रजं गते रामे करूषाधिपतिर्नृप । वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत् ॥ १ ॥ त्वं वासुदेवो भगवानवतीर्णो जगत्पति: । इति प्रस्तोभितो बालैर्मेन आत्मानमच्युतम् ॥ २ ॥ दूतं च प्राहिणोन्मन्द: कृष्णायाव्यक्तवर्त्मने । द्वारकायां यथा बालो नृपो बालकृतोऽबुध: ॥ ३ ॥ दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुम् । कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत् ॥ ४ ॥ वासुदेवोऽवतीर्णोऽहमेक एव न चापर: । भूतानामनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज ॥ ५ ॥ यानि त्वमस्मच्चिह्नानि मौढ्याद् बिभर्षि सात्वत । त्यक्त्वैहि मां त्वं शरणं नो चेद् देहि ममाहवम् ॥ ६ ॥ श्रीशुक उवाच कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधस: । उग्रसेनादय: सभ्या उच्चकैर्जहसुस्तदा ॥ ७ ॥ उवाच दूतं भगवान् परिहासकथामनु । उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे ॥ ८ ॥ मुखं तदपिधायाज्ञ कङ्कगृध्रवटैर्वृत: । शयिष्यसे हतस्तत्र भविता शरणं शुनाम् ॥ ९ ॥ इति दूतस्तमाक्षेपं स्वामिने सर्वमाहरत् । कृष्णोऽपि रथमास्थाय काशीमुपजगाम ह ॥ १० ॥ पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथ: । अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद् द्रुतम् ॥ ११ ॥ तस्य काशीपतिर्मित्रं पार्ष्णिग्राहोऽन्वयान्नृप । अक्षौहिणीभिस्तिसृभिरपश्यत् पौण्ड्रकं हरि: ॥ १२ ॥ शङ्खार्यसिगदाशार्ङ्गश्रीवत्साद्युपलक्षितम् । बिभ्राणं कौस्तुभमणिं वनमालाविभूषितम् ॥ १३ ॥ कौशेयवाससी पीते वसानं गरुडध्वजम् । अमूल्यमौल्याभरणं स्फुरन्मकरकुण्डलम् ॥ १४ ॥ द‍ृष्ट्वा तमात्मनस्तुल्यं वेषं कृत्रिममास्थितम् । यथा नटं रङ्गगतं विजहास भृशं हरि: ॥ १५ ॥ शूलैर्गदाभि: परिघै: शक्त्यृष्टिप्रासतोमरै: । असिभि: पट्टिशैर्बाणै: प्राहरन्नरयो हरिम् ॥ १६ ॥ कृष्णस्तु तत्पौण्ड्रककाशिराजयो- र्बलं गजस्यन्दनवाजिपत्तिमत् । गदासिचक्रेषुभिरार्दयद् भृशं यथा युगान्ते हढतभुक् पृथक् प्रजा: ॥ १७ ॥ आयोधनं तद्रथवाजिकुञ्जर- द्विपत्खरोष्ट्रैररिणावखण्डितै: । बभौ चितं मोदवहं मनस्विना- माक्रीडनं भूतपतेरिवोल्बणम् ॥ १८ ॥ अथाह पौण्ड्रकं शौरिर्भो भो पौण्ड्रक यद् भवान् । दूतवाक्येन मामाह तान्यस्‍त्रण्युत्सृजामि ते ॥ १९ ॥ त्याजयिष्येऽभिधानं मे यत्त्वयाज्ञ मृषा धृतम् । व्रजामि शरनं तेऽद्य यदि नेच्छामि संयुगम् ॥ २० ॥ इति क्षिप्‍त्‍वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकम् । शिरोऽवृश्चद् रथाङ्गेन वज्रेणेन्द्रो यथा गिरे: ॥ २१ ॥ तथा काशिपते: कायाच्छिर उत्कृत्य पत्रिभि: । न्यपातयत् काशिपुर्यां पद्मकोशमिवानिल: ॥ २२ ॥ एवं मत्सरिणं हत्वा पौण्ड्रकं ससखं हरि: । द्वारकामाविशत् सिद्धैर्गीयमानकथामृत: ॥ २३ ॥ स नित्यं भगवद्ध्यानप्रध्वस्ताखिलबन्धन: । बिभ्राणश्च हरे राजन् स्वरूपं तन्मयोऽभवत् ॥ २४ ॥ शिर: पतितमालोक्य राजद्वारे सकुण्डलम् । किमिदं कस्य वा वक्त्रमिति संशिशिरे जना: ॥ २५ ॥ राज्ञ: काशीपतेर्ज्ञात्वा महिष्य: पुत्रबान्धवा: । पौराश्च हा हता राजन् नाथ नाथेति प्रारुदन् ॥ २६ ॥ सुदक्षिणस्तस्य सुत: कृत्वा संस्थाविधिं पते: । निहत्य पितृहन्तारं यास्याम्यपचितिं पितु: ॥ २७ ॥ इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरम् । सुदक्षिणोऽर्चयामास परमेण समाधिना ॥ २८ ॥ प्रीतोऽविमुक्ते भगवांस्तस्मै वरमदाद् विभु: । पितृहन्तृवधोपायं स वव्रे वरमीप्सितम् ॥ २९ ॥ दक्षिणाग्निं परिचर ब्राह्मणै: सममृत्विजम् । अभिचारविधानेन स चाग्नि: प्रमथैर्वृत: ॥ ३० ॥ साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजित: । इत्यादिष्टस्तथा चक्रे कृष्णायाभिचरन् व्रती ॥ ३१ ॥ ततोऽग्निरुत्थित: कुण्डान्मूर्तिमानतिभीषण: । तप्तताम्रशिखाश्मश्रुरङ्गारोद्गारिलोचन: ॥ ३२ ॥ दंष्ट्रोग्रभ्रुकुटीदण्डकठोरास्य: स्वजिह्वया । आलिहन् सृक्व‍णी नग्नो विधुन्वंस्‍त्रिशिखं ज्वलत् ॥ ३३ ॥ पद्‍भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतलम् । सोऽभ्यधावद् वृतो भूतैर्द्वारकां प्रदहन् दिश: ॥ ३४ ॥ तमाभिचारदहनमायान्तं द्वारकौकस: । विलोक्य तत्रसु: सर्वे वनदाहे मृगा यथा ॥ ३५ ॥ अक्षै: सभायां क्रीडन्तं भगवन्तं भयातुरा: । त्राहि त्राहि त्रिलोकेश वह्ने: प्रदहत: पुरम् ॥ ३६ ॥ श्रुत्वा तज्जनवैक्लव्यं द‍ृष्ट्वा स्वानां च साध्वसम् । शरण्य: सम्प्रहस्याह मा भैष्टेत्यवितास्म्यहम् ॥ ३७ ॥ सर्वस्यान्तर्बहि:साक्षी कृत्यां माहेश्वरीं विभु: । विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत् ॥ ३८ ॥ तत् सूर्यकोटिप्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानलप्रभम् । स्वतेजसा खं ककुभोऽथ रोदसी चक्रं मुकुन्दास्‍त्रमथाग्निमार्दयत् ॥ ३९ ॥ कृत्यानल: प्रतिहत: स रथाङ्गपाणे- रस्त्रौजसा स नृप भग्नमुखो निवृत्त: । वाराणसीं परिसमेत्य सुदक्षिणं तं सर्त्विग्जनं समदहत् स्वकृतोऽभिचार: ॥ ४० ॥ चक्रं च विष्णोस्तदनुप्रविष्टं वाराणसीं साट्टसभालयापणाम् । सगोपुराट्टालककोष्ठसङ्कुलां सकोशहस्त्यश्वरथान्नशालिनीम् ॥ ४१ ॥ दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनम् । भूय: पार्श्वमुपातिष्ठत् कृष्णस्याक्लिष्टकर्मण: ॥ ४२ ॥ य एनं श्रावयेन्मर्त्य उत्तम:श्लोकविक्रमम् । समाहितो वा श‍ृणुयात् सर्वपापै: प्रमुच्यते ॥ ४३ ॥
0
srimad_4_28
What did Mahārāja Nimi think about waiting for Vasiṣṭha?
श्रीशुक उवाच निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम् । आरभ्य सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भो: ॥ १ ॥ तं निर्वर्त्यागमिष्यामि तावन्मां प्रतिपालय । तूष्णीमासीद् गृहपति: सोऽपीन्द्रस्याकरोन्मखम् ॥ २ ॥ निमिश्चलमिदं विद्वान् सत्रमारभतात्मवान् । ऋत्विग्भिरपरैस्तावन्नागमद् यावता गुरु: ॥ ३ ॥ शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्यागतो गुरु: । अशपत् पतताद् देहो निमे: पण्डितमानिन: ॥ ४ ॥ निमि: प्रतिददौ शापं गुरवेऽधर्मवर्तिने । तवापि पतताद् देहो लोभाद्धर्ममजानत: ॥ ५ ॥ इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविद: । मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामह: ॥ ६ ॥ गन्धवस्तुषु तद् देहं निधाय मुनिसत्तमा: । समाप्ते सत्रयागे च देवानूचु: समागतान् ॥ ७ ॥ राज्ञो जीवतु देहोऽयं प्रसन्ना: प्रभवो यदि । तथेत्युक्ते निमि: प्राह मा भून्मे देहबन्धनम् ॥ ८ ॥ यस्य योगं न वाञ्छन्ति वियोगभयकातरा: । भजन्ति चरणाम्भोजं मुनयो हरिमेधस: ॥ ९ ॥ देहं नावरुरुत्सेऽहं दु:खशोकभयावहम् । सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा ॥ १० ॥ देवा ऊचु: विदेह उष्यतां कामं लोचनेषु शरीरिणाम् । उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंस्थित: ॥ ११ ॥ अराजकभयं नृणां मन्यमाना महर्षय: । देहं ममन्थु: स्म निमे: कुमार: समजायत ॥ १२ ॥ जन्मना जनक: सोऽभूद् वैदेहस्तु विदेहज: । मिथिलो मथनाज्जातो मिथिला येन निर्मिता ॥ १३ ॥ तस्मादुदावसुस्तस्य पुत्रोऽभून्नन्दिवर्धन: । तत: सुकेतुस्तस्यापि देवरातो महीपते ॥ १४ ॥ तस्माद् बृहद्रथस्तस्य महावीर्य: सुधृत्पिता । सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्तत: ॥ १५ ॥ मरो: प्रतीपकस्तस्माज्जात: कृतरथो यत: । देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृति: ॥ १६ ॥ कृतिरातस्ततस्तस्मान्महारोमा च तत्सुत: । स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥ १७ ॥ तत: शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् । सीता शीराग्रतो जाता तस्मात् शीरध्वज: स्मृत: ॥ १८ ॥ कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृप: । धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ १९ ॥ कृतध्वजात् केशिध्वज: खाण्डिक्यस्तु मितध्वजात् । कृतध्वजसुतो राजन्नात्मविद्याविशारद: ॥ २० ॥ खाण्डिक्य: कर्मतत्त्वज्ञो भीत: केशिध्वजाद्‍द्रुत: । भानुमांस्तस्य पुत्रोऽभूच्छतद्युम्नस्तु तत्सुत: ॥ २१ ॥ शुचिस्तुतनयस्तस्मात् सनद्वाज: सुतोऽभवत् । ऊर्जकेतु: सनद्वाजादजोऽथ पुरुजित्सुत: ॥ २२ ॥ अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वक: । ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिप: ॥ २३ ॥ तस्मात् समरथस्तस्य सुत: सत्यरथस्तत: । आसीदुपगुरुस्तस्मादुपगुप्तोऽग्निसम्भव: ॥ २४ ॥ वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषण: । श्रुतस्ततो जयस्तस्माद् विजयोऽस्माद‍ृत: सुत: ॥ २५ ॥ शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्तत: । बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ २६ ॥ एते वै मैथिला राजन्नात्मविद्याविशारदा: । योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि ॥ २७ ॥
1
srimad_9_13
How did the gopīs individually address Lord Śrī Kṛṣṇa?
गोप्य ऊचु: जयति तेऽधिकं जन्मना व्रज: श्रयत इन्दिरा शश्वदत्र हि । दयित द‍ृश्यतां दिक्षु तावका- स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १ ॥ शरदुदाशये साधुजातसत्- सरसिजोदरश्रीमुषा द‍ृशा । सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वध: ॥ २ ॥ विषजलाप्ययाद् व्यालराक्षसाद् वर्षमारुताद् वैद्युतानलात् । वृषमयात्मजाद् विश्वतो भया- दृषभ ते वयं रक्षिता मुहु: ॥ ३ ॥ न खलु गोपीकानन्दनो भवान् अखिलदेहिनामन्तरात्मद‍ृक् । विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले ॥ ४ ॥ विरचिताभयं वृष्णिधूर्य ते चरणमीयुषां संसृतेर्भयात् । करसरोरुहं कान्त कामदं शिरसि धेहि न: श्रीकरग्रहम् ॥ ५ ॥ व्रजजनार्तिहन् वीर योषितां निजजनस्मयध्वंसनस्मित । भज सखे भवत्किङ्करी: स्म नो जलरुहाननं चारु दर्शय ॥ ६ ॥ प्रणतदेहिनां पापकर्षणं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु न: कृन्धि हृच्छयम् ॥ ७ ॥ मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यतीर् अधरसीधुनाप्याययस्व न: ॥ ८ ॥ तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् । श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ये भूरिदा जना: ॥ ९ ॥ प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् । रहसि संविदो या हृदिस्पृश: कुहक नो मन: क्षोभयन्ति हि ॥ १० ॥ चलसि यद् व्रजाच्चारयन् पशून् नलिनसुन्दरं नाथ ते पदम् । शिलतृणाङ्कुरै: सीदतीति न: कलिलतां मन: कान्त गच्छति ॥ ११ ॥ दिनपरिक्षये नीलकुन्तलै- र्वनरुहाननं बिभ्रदावृतम् । घनरजस्वलं दर्शयन् मुहु- र्मनसि न: स्मरं वीर यच्छसि ॥ १२ ॥ प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदि । चरणपङ्कजं शन्तमं च ते रमण न: स्तनेष्वर्पयाधिहन् ॥ १३ ॥ सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् । इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् ॥ १४ ॥ अटति यद् भवानह्नि काननं त्रुटि युगायते त्वामपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद् दृशाम् ॥ १५ ॥ पतिसुतान्वयभ्रातृबान्धवा- नतिविलङ्‌घ्य तेऽन्त्यच्युतागता: । गतिविदस्तवोद्गीतमोहिता: कितव योषित: कस्त्यजेन्निशि ॥ १६ ॥ रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहदुर: श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मन: ॥ १७ ॥ व्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्‍त्र्यलं विश्वमङ्गलम् । त्यज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥ १८ ॥ यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीता: शनै: प्रिय दधीमहि कर्कशेषु । तेनाटवीमटसि तद् व्यथते न किंस्वित् कूर्पादिभिर्भ्रमति धीर्भवदायुषां न: ॥ १९ ॥
1
srimad_10_31
What are the three modes of matter that make up material nature?
चन्दनागुरुतोयार्द्ररथ्याचत्वरमार्गवत् । पुष्पाक्षतफलैस्तोक्‍मैर्लाजैरर्चिर्भिरर्चितम् ॥ २ ॥ सवृन्दै: कदलीस्तम्भै: पूगपोतै: परिष्कृतम् । तरुपल्लवमालाभि: सर्वत: समलङ्‌कृतम् ॥ ३ ॥ प्रजास्तं दीपबलिभि: सम्भृताशेषमङ्गलै: । अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिता: ॥ ४ ॥ शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् । विवेश भवनं वीर: स्तूयमानो गतस्मय: ॥ ५ ॥ पूजित: पूजयामास तत्र तत्र महायशा: । पौराञ्जानपदांस्तांस्तान्प्रीत: प्रियवरप्रद: ॥ ६ ॥ स एवमादीन्यनवद्यचेष्टित: कर्माणि भूयांसि महान्महत्तम: । कुर्वन् शशासावनिमण्डलं यश: स्फीतं निधायारुरुहे परं पदम् ॥ ७ ॥ सूत उवाच तदादिराजस्य यशो विजृम्भितं गुणैरशेषैर्गुणवत्सभाजितम् । क्षत्ता महाभागवत: सदस्पते कौषारविं प्राह गृणन्तमर्चयन् ॥ ८ ॥ विदुर उवाच सोऽभिषिक्त: पृथुर्विप्रैर्लब्धाशेषसुरार्हण: । बिभ्रत् स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम् ॥ ९ ॥ को न्वस्य कीर्तिं न श‍ृणोत्यभिज्ञो यद्विक्रमोच्छिष्टमशेषभूपा: । लोका: सपाला उपजीवन्ति काम- मद्यापि तन्मे वद कर्म शुद्धम् ॥ १० ॥ मैत्रेय उवाच गङ्गायमुनयोर्नद्योरन्तरा क्षेत्रमावसन् । आरब्धानेव बुभुजे भोगान् पुण्यजिहासया ॥ ११ ॥ सर्वत्रास्खलितादेश: सप्तद्वीपैकदण्डधृक् । अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रत: ॥ १२ ॥ एकदासीन्महासत्रदीक्षा तत्र दिवौकसाम् । समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥ १३ ॥ तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हत: । उत्थित: सदसो मध्ये ताराणामुडुराडिव ॥ १४ ॥ प्रांशु: पीनायतभुजो गौर: कञ्जारुणेक्षण: । सुनास: सुमुख: सौम्य: पीनांस: सुद्विजस्मित: ॥ १५ ॥ व्यूढवक्षा बृहच्छ्रोणिर्वलिवल्गुदलोदर: । आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात् ॥ १६ ॥ सूक्ष्मवक्रासितस्‍निग्धमूर्धज: कम्बुकन्धर: । महाधने दुकूलाग्र्ये परिधायोपवीय च ॥ १७ ॥ व्यञ्जिताशेषगात्रश्रीर्नियमे न्यस्तभूषण: । कृष्णाजिनधर: श्रीमान् कुशपाणि:कृतोचित: ॥ १८ ॥ शिशिरस्‍निग्धताराक्ष: समैक्षत समन्तत: । ऊचिवानिदमुर्वीश: सद: संहर्षयन्निव ॥ १९ ॥ चारु चित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम् । सर्वेषामुपकारार्थं तदा अनुवदन्निव ॥ २० ॥ राजोवाच सभ्या: श‍ृणुत भद्रं व: साधवो य इहागता: । सत्सु जिज्ञासुभिर्धर्ममावेद्यं स्वमनीषितम् ॥ २१ ॥ अहं दण्डधरो राजा प्रजानामिह योजित: । रक्षिता वृत्तिद: स्वेषु सेतुषु स्थापिता पृथक् ॥ २२ ॥ तस्य मे तदनुष्ठानाद्यानाहुर्ब्रह्मवादिन: । लोका: स्यु: कामसन्दोहा यस्य तुष्यति दिष्टद‍ृक् ॥ २३ ॥ य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन् । प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति स: ॥ २४ ॥ तत् प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयव: । कुरुताधोक्षजधियस्तर्हि मेऽनुग्रह: कृत: ॥ २५ ॥ यूयं तदनुमोदध्वं पितृदेवर्षयोऽमला: । कर्तु: शास्तुरनुज्ञातुस्तुल्यं यत्प्रेत्य तत्फलम् ॥ २६ ॥ अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमा: । इहामुत्र च लक्ष्यन्ते ज्योत्‍स्‍नावत्य: क्‍वचिद्भुव: ॥ २७ ॥ मनोरुत्तानपादस्य ध्रुवस्यापि महीपते: । प्रियव्रतस्य राजर्षेरङ्गस्यास्मत्पितु: पितु: ॥ २८ ॥ ईद‍ृशानामथान्येषामजस्य च भवस्य च । प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥ २९ ॥ दौहित्रादीनृते मृत्यो: शोच्यान् धर्मविमोहितान् । वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥ ३० ॥ यत्पादसेवाभिरुचिस्तपस्विना- मशेषजन्मोपचितं मलं धिय: । सद्य: क्षिणोत्यन्वहमेधती सती यथा पदाङ्गुष्ठविनि:सृता सरित् ॥ ३१ ॥ विनिर्धुताशेषमनोमल: पुमा- नसङ्गविज्ञानविशेषवीर्यवान् । यदङ्‌घ्रिमूले कृतकेतन: पुन- र्न संसृतिं क्लेशवहां प्रपद्यते ॥ ३२ ॥ तमेव यूयं भजतात्मवृत्तिभि- र्मनोवच:कायगुणै: स्वकर्मभि: । अमायिन: कामदुघाङ्‌घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धय: ॥ ३३ ॥ असाविहानेकगुणोऽगुणोऽध्वर: पृथग्विधद्रव्यगुणक्रियोक्तिभि: । सम्पद्यतेऽर्थाशयलिङ्गनामभि- र्विशुद्धविज्ञानघन: स्वरूपत: ॥ ३४ ॥ प्रधानकालाशयधर्मसङ्ग्रहे शरीर एष प्रतिपद्य चेतनाम् । क्रियाफलत्वेन विभुर्विभाव्यते यथानलो दारुषु तद्गुणात्मक: ॥ ३५ ॥ अहो ममामी वितरन्त्यनुग्रहं हरिं गुरुं यज्ञभुजामधीश्वरम् । स्वधर्मयोगेन यजन्ति मामका निरन्तरं क्षोणितले द‍ृढव्रता: ॥ ३६ ॥ मा जातु तेज: प्रभवेन्महर्द्धिभि- स्तितिक्षया तपसा विद्यया च । देदीप्यमानेऽजितदेवतानां कुले स्वयं राजकुलाद् द्विजानाम् ॥ ३७ ॥ ब्रह्मण्यदेव: पुरुष: पुरातनो नित्यं हरिर्यच्चरणाभिवन्दनात् । अवाप लक्ष्मीमनपायिनीं यशो जगत्पवित्रं च महत्तमाग्रणी: ॥ ३८ ॥ यत्सेवयाशेषगुहाशय: स्वराड् विप्रप्रियस्तुष्यति काममीश्वर: । तदेव तद्धर्मपरैर्विनीतै: सर्वात्मना ब्रह्मकुलं निषेव्यताम् ॥ ३९ ॥ पुमाँल्लभेतानतिवेलमात्मन: प्रसीदतोऽत्यन्तशमं स्वत: स्वयम् । यन्नित्यसम्बन्धनिषेवया तत: परं किमत्रास्ति मुखं हविर्भुजाम् ॥ ४० ॥ अश्नात्यनन्त: खलु तत्त्वकोविदै: श्रद्धाहुतं यन्मुख इज्यनामभि: । न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्यपर्यगु: ॥ ४१ ॥ यद्ब्रह्म नित्यं विरजं सनातनं श्रद्धातपोमङ्गलमौनसंयमै: । समाधिना बिभ्रति हार्थद‍ृष्टये यत्रेदमादर्श इवावभासते ॥ ४२ ॥ तेषामहं पादसरोजरेणु- मार्या वहेयाधिकिरीटमायु: । यं नित्यदा बिभ्रत आशु पापं नश्यत्यमुं सर्वगुणा भजन्ति ॥ ४३ ॥ गुणायनं शीलधनं कृतज्ञं वृद्धाश्रयं संवृणतेऽनु सम्पद: । प्रसीदतां ब्रह्मकुलं गवां च जनार्दन: सानुचरश्च मह्यम् ॥ ४४ ॥ मैत्रेय उवाच इति ब्रुवाणं नृपतिं पितृदेवद्विजातय: । तुष्टुवुर्हृष्टमनस: साधुवादेन साधव: ॥ ४५ ॥ पुत्रेण जयते लोकानिति सत्यवती श्रुति: । ब्रह्मदण्डहत: पापो यद्वेनोऽत्यतरत्तम: ॥ ४६ ॥ हिरण्यकशिपुश्चापि भगवन्निन्दया तम: । विविक्षुरत्यगात्सूनो: प्रह्लादस्यानुभावत: ॥ ४७ ॥ वीरवर्य पित: पृथ्व्या: समा: सञ्जीव शाश्वती: । यस्येद‍ृश्यच्युते भक्ति: सर्वलोकैकभर्तरि ॥ ४८ ॥ अहो वयं ह्यद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथा: । य उत्तमश्लोकतमस्य विष्णो- र्ब्रह्मण्यदेवस्य कथां व्यनक्ति ॥ ४९ ॥ नात्यद्भुतमिदं नाथ तवाजीव्यानुशासनम् । प्रजानुरागो महतां प्रकृति: करुणात्मनाम् ॥ ५० ॥ अद्य नस्तमस: पारस्त्वयोपासादित: प्रभो । भ्राम्यतां नष्टद‍ृष्टीनां कर्मभिर्दैवसंज्ञितै: ॥ ५१ ॥ नमो विवृद्धसत्त्वाय पुरुषाय महीयसे । यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ॥ ५२ ॥
0
srimad_11_24
What request did the cow-shaped earth make to King Pṛthu?
श्रीबादरायणिरुवाच स एवमाशंसित उद्धवेन भागवतमुख्येन दाशार्हमुख्य: । सभाजयन् भृत्यवचो मुकुन्द- स्तमाबभाषे श्रवणीयवीर्य: ॥ १ ॥ श्रीभगवानुवाच बार्हस्पत्य स नास्त्यत्र साधुर्वै दुर्जनेरितै: । दुरक्तैर्भिन्नमात्मानं य: समाधातुमीश्वर: ॥ २ ॥ न तथा तप्यते विद्ध: पुमान् बाणैस्तु मर्मगै: । यथा तुदन्ति मर्मस्था ह्यसतां परुषेषव: ॥ ३ ॥ कथयन्ति महत्पुण्यमितिहासमिहोद्धव । तमहं वर्णयिष्यामि निबोध सुसमाहित: ॥ ४ ॥ केनचिद् भिक्षुणा गीतं परिभूतेन दुर्जनै: । स्मरता धृतियुक्तेन विपाकं निजकर्मणाम् ॥ ५ ॥ अवन्तिषु द्विज: कश्चिदासीदाढ्यतम: श्रिया । वार्तावृत्ति: कदर्यस्तु कामी लुब्धोऽतिकोपन: ॥ ६ ॥ ज्ञातयोऽतिथयस्तस्य वाङ्‍मात्रेणापि नार्चिता: । शून्यावसथ आत्मापि काले कामैरनर्चित: ॥ ७ ॥ दु:शीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवा: । दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम् ॥ ८ ॥ तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकत: । धर्मकामविहीनस्य चुक्रुधु: पञ्चभागिन: ॥ ९ ॥ तदवध्यानविस्रस्तपुण्यस्कन्धस्य भूरिद । अर्थोऽप्यगच्छन्निधनं बह्वायासपरिश्रम: ॥ १० ॥ ज्ञातयो जगृहु: किञ्चित् किञ्चिद् दस्यव उद्धव । दैवत: कालत: किञ्चिद् ब्रह्मबन्धोर्नृपार्थिवात् ॥ ११ ॥ स एवं द्रविणे नष्टे धर्मकामविवर्जित: । उपेक्षितश्च स्वजनैश्चिन्तामाप दुरत्ययाम् ॥ १२ ॥ तस्यैवं ध्यायतो दीर्घं नष्टरायस्तपस्विन: । खिद्यतो बाष्पकण्ठस्य निर्वेद: सुमहानभूत् ॥ १३ ॥ स चाहेदमहो कष्टं वृथात्मा मेऽनुतापित: । न धर्माय न कामाय यस्यार्थायास ईद‍ृश: ॥ १४ ॥ प्रायेणार्था: कदर्याणां न सुखाय कदाचन । इह चात्मोपतापाय मृतस्य नरकाय च ॥ १५ ॥ यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणा: । लोभ: स्वल्पोऽपि तान् हन्ति श्वित्रो रूपमिवेप्सितम् ॥ १६ ॥ अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये । नाशोपभोग आयासस्‍‍‍‍‍त्रासश्चिन्ता भ्रमो नृणाम् ॥ १७ ॥ स्तेयं हिंसानृतं दम्भ: काम: क्रोध: स्मयो मद: । भेदो वैरमविश्वास: संस्पर्धा व्यसनानि च ॥ १८ ॥ एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् । तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥ १९ ॥ भिद्यन्ते भ्रातरो दारा: पितर: सुहृदस्तथा । एकास्‍निग्धा: काकिणिना सद्य: सर्वेऽरय: कृता: ॥ २० ॥ अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यव: । त्यजन्त्याशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् ॥ २१ ॥ लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद्द्विजाग्र्‍यताम् । तदनाद‍ृत्य ये स्वार्थं घ्नन्ति यान्त्यशुभां गतिम् ॥ २२ ॥ स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान् । द्रविणे कोऽनुषज्जेत मर्त्योऽनर्थस्य धामनि ॥ २३ ॥ देवर्षिपितृभूतानि ज्ञातीन् बन्धूंश्च भागिन: । असंविभज्य चात्मानं यक्षवित्त: पतत्यध: ॥ २४ ॥ व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम् । कुशला येन सिध्यन्ति जरठ: किं नु साधये ॥ २५ ॥ कस्मात् सङ्‍‍क्लिश्यते विद्वान् व्यर्थयार्थेहयासकृत् । कस्यचिन्मायया नूनं लोकोऽयं सुविमोहित: ॥ २६ ॥ किं धनैर्धनदैर्वा किं कामैर्वा कामदैरुत । मृत्युना ग्रस्यमानस्य कर्मभिर्वोत जन्मदै: ॥ २७ ॥ नूनं मे भगवांस्तुष्ट: सर्वदेवमयो हरि: । येन नीतो दशामेतां निर्वेदश्चात्मन: प्लव: ॥ २८ ॥ सोऽहं कालावशेषेण शोषयिष्येऽङ्गमात्मन: । अप्रमत्तोऽखिलस्वार्थे यदि स्यात् सिद्ध आत्मनि ॥ २९ ॥ तत्र मामनुमोदेरन् देवात्रिभुवनेश्वरा: । मुहूर्तेन ब्रह्मलोकं खट्‍वाङ्ग: समसाधयत् ॥ ३० ॥ श्रीभगवानुवाच इत्यभिप्रेत्य मनसा ह्यावन्त्यो द्विजसत्तम: । उन्मुच्य हृदयग्रन्थीन् शान्तो भिक्षुरभून्मुनि: ॥ ३१ ॥ स चचार महीमेतां संयतात्मेन्द्रियानिल: । भिक्षार्थं नगरग्रामानसङ्गोऽलक्षितोऽविशत् ॥ ३२ ॥ तं वै प्रवयसं भिक्षुमवधूतमसज्जना: । द‍ृष्ट्वा पर्यभवन् भद्र बह्वीभि: परिभूतिभि: ॥ ३३ ॥ केचित्‍त्रिवेणुं जगृहुरेके पात्रं कमण्डलुम् । पीठं चैकेऽक्षसूत्रं च कन्थां चीराणि केचन । प्रदाय च पुनस्तानि दर्शितान्याददुर्मुने: ॥ ३४ ॥ अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित्तटे । मूत्रयन्ति च पापिष्ठा: ष्ठीवन्त्यस्य च मूर्धनि ॥ ३५ ॥ यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् । तर्जयन्त्यपरे वाग्भि: स्तेनोऽयमिति वादिन: । बध्नन्ति रज्ज्वा तं केचिद् बध्यतां बध्यतामिति ॥ ३६ ॥ क्षिपन्त्येकेऽवजानन्त एष धर्मध्वज: शठ: । क्षीणवित्त इमां वृत्तिमग्रहीत् स्वजनोज्झित: ॥ ३७ ॥ अहो एष महासारो धृतिमान् गिरिराडिव । मौनेन साधयत्यर्थं बकवद् द‍ृढनिश्चय: ॥ ३८ ॥ इत्येके विहसन्त्येनमेके दुर्वातयन्ति च । तं बबन्धुर्निरुरुधुर्यथा क्रीडनकं द्विजम् ॥ ३९ ॥ एवं स भौतिकं दु:खं दैविकं दैहिकं च यत् । भोक्तव्यमात्मनो दिष्टं प्राप्तं प्राप्तमबुध्यत ॥ ४० ॥ परिभूत इमां गाथामगायत नराधमै: । पातयद्भ‍ि: स्व धर्मस्थो धृतिमास्थाय सात्त्विकीम् ॥ ४१ ॥ द्विज उवाच नायं जनो मे सुखदु:खहेतु- र्न देवतात्मा ग्रहकर्मकाला: । मन: परं कारणमामनन्ति संसारचक्रं परिवर्तयेद् यत् ॥ ४२ ॥ मनो गुणान् वै सृजते बलीय- स्ततश्च कर्माणि विलक्षणानि । शुक्लानि कृष्णान्यथ लोहितानि तेभ्य: सवर्णा: सृतयो भवन्ति ॥ ४३ ॥ अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचष्टे । मन: स्वलिङ्गं परिगृह्य कामान् जुषन् निबद्धो गुणसङ्गतोऽसौ ॥ ४४ ॥ दानं स्वधर्मो नियमो यमश्च श्रुतं च कर्माणि च सद्‍व्रतानि । सर्वे मनोनिग्रहलक्षणान्ता: परो हि योगो मनस: समाधि: ॥ ४५ ॥ समाहितं यस्य मन: प्रशान्तं दानादिभि: किं वद तस्य कृत्यम् । असंयतं यस्य मनो विनश्यद् दानादिभिश्चेदपरं किमेभि: ॥ ४६ ॥ मनोवशेऽन्ये ह्यभवन् स्म देवा मनश्च नान्यस्य वशं समेति । भीष्मो हि देव: सहस: सहीयान् युञ्ज्याद वशे तं स हि देवदेव: ॥ ४७ ॥ तं दुर्जयं शत्रुमसह्यवेग- मरुन्तुदं तन्न विजित्य केचित् । कुर्वन्त्यसद्विग्रहमत्र मर्त्यै- र्मित्राण्युदासीनरिपून् विमूढा: ॥ ४८ ॥ देहं मनोमात्रमिमं गृहीत्वा ममाहमित्यन्धधियो मनुष्या: । एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥ ४९ ॥ जनस्तु हेतु: सुखदु:खयोश्चेत् किमात्मनश्चात्र हि भौमयोस्तत् । जिह्वां क्व‍‍चित् सन्दशति स्वदद्भ‍ि- स्तद्वेदनायां कतमाय कुप्येत् ॥ ५० ॥ दु:खस्य हेतुर्यदि देवतास्तु किमात्मनस्तत्र विकारयोस्तत् । यदङ्गमङ्गेन निहन्यते क्व‍‍चित् क्रुध्येत कस्मै पुरुष: स्वदेहे ॥ ५१ ॥ आत्मा यदि स्यात् सुखदु:खहेतु: किमन्यतस्तत्र निजस्वभाव: । न ह्यात्मनोऽन्यद् यदि तन्मृषा स्यात् क्रुध्येत कस्मान्न सुखं न दु:खम् ॥ ५२ ॥ ग्रहानिमित्तं सुखदु:खयोश्चेत् किमात्मनोऽजस्य जनस्य ते वै । ग्रहैर्ग्रहस्यैववदन्तिपीडां क्रुध्येत कस्मैपुरुषस्ततोऽन्य: ॥ ५३ ॥ कर्मास्तुहेतु: सुखदु:खयोश्चेत् किमात्मनस्तद्धिजडाजडत्वे । देहस्त्वचित् पुरुषोऽयं सुपर्ण: क्रुध्येत कस्मै न हि कर्ममूलम् ॥ ५४ ॥ कालस्तुहेतु: सुखदु:खयोश्चेत् किमात्मनस्तत्रतदात्मकोऽसौ । नाग्नेर्हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ ५५ ॥ न केनचित् क्व‍ापि कथञ्चनास्य द्वन्द्वोपराग: परत: परस्य । यथाहम: संसृतिरूपिण: स्या- देवं प्रबुद्धो न बिभेति भूतै: ॥ ५६ ॥ एतां स आस्थाय परात्मनिष्ठा- मध्यासितां पूर्वतमैर्महर्षिभि: । अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्‍‍घ्रिनिषेवयैव ॥ ५७ ॥ श्रीभगवानुवाच निर्विद्य नष्टद्रविणे गतक्लम: प्रव्रज्य गां पर्यटमान इत्थम् । निराकृतोऽसद्भ‍िरपि स्वधर्मा- दकम्पितोऽमूं मुनिराह गाथाम् ॥ ५८ ॥ सुखदु:खप्रदो नान्य: पुरुषस्यात्मविभ्रम: । मित्रोदासीनरिपव: संसारस्तमस: कृत: ॥ ५९ ॥ तस्मात् सर्वात्मना तात निगृहाण मनो धिया । मय्यावेशितया युक्त एतावान् योगसङ्ग्रह: ॥ ६० ॥ य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहित: । धारयञ्छ्रावयञ्छृण्वन्द्वन्द्वैर्नैवाभिभूयते ॥ ६१ ॥
0
srimad_4_17
What did the gopīs think about their duties as women and serving Lord Kṛṣṇa?
श्रीभगवानुवाच कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये । स्त्रिया: प्रविष्ट उदरं पुंसो रेत:कणाश्रय: ॥ १ ॥ कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् । दशाहेन तु कर्कन्धू: पेश्यण्डं वा तत: परम् ॥ २ ॥ मासेन तु शिरो द्वाभ्यां बाह्वङ्‌घ्र्याद्यङ्गविग्रह: । नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभि: ॥ ३ ॥ चतुर्भिर्धातव: सप्त पञ्चभि: क्षुत्तृडुद्भव: । षड्‌भिर्जरायुणा वीत: कुक्षौ भ्राम्यति दक्षिणे ॥ ४ ॥ मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते । शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे ॥ ५ ॥ कृमिभि: क्षतसर्वाङ्ग: सौकुमार्यात्प्रतिक्षणम् । मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यै: क्षुधितैर्मुहु: ॥ ६ ॥ कटुतीक्ष्णोष्णलवणरूक्षाम्‍लादिभिरुल्बणै: । मातृभुक्तैरुपस्पृष्ट: सर्वाङ्गोत्थितवेदन: ॥ ७ ॥ उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृत: । आस्ते कृत्वा शिर: कुक्षौ भुग्नपृष्ठशिरोधर: ॥ ८ ॥ अकल्प: स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे । तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद्भवम् । स्मरन्दीर्घमनुच्छ्‌वासं शर्म किं नाम विन्दते ॥ ९ ॥ आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपित: । नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदर: ॥ १० ॥ नाथमान ऋषिर्भीत: सप्तवध्रि: कृताञ्जलि: । स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पित: ॥ ११ ॥ जन्तुरुवाच तस्योपसन्नमवितुं जगदिच्छयात्त- नानातनोर्भुवि चलच्चरणारविन्दम् । सोऽहं व्रजामि शरणं ह्यकुतोभयं मे येनेद‍ृशी गतिरदर्श्यसतोऽनुरूपा ॥ १२ ॥ यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् । आस्ते विशुद्धमविकारमखण्डबोधम् आतप्यमानहृदयेऽवसितं नमामि ॥ १३ ॥ य: पञ्चभूतरचिते रहित: शरीरे च्छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् । तेनाविकुण्ठमहिमानमृषिं तमेनं वन्दे परं प्रकृतिपूरुषयो: पुमांसम् ॥ १४ ॥ यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन् सांसारिके पथि चरंस्तदभिश्रमेण । नष्टस्मृति: पुनरयं प्रवृणीत लोकं युक्त्या कया महदनुग्रहमन्तरेण ॥ १५ ॥ ज्ञानं यदेतददधात्कतम: स देवस् त्रैकालिकं स्थिरचरेष्वनुवर्तितांश: । तं जीवकर्मपदवीमनुवर्तमानास् तापत्रयोपशमनाय वयं भजेम ॥ १६ ॥ देह्यन्यदेहविवरे जठराग्निनासृग्- विण्मूत्रकूपपतितो भृशतप्तदेह: । इच्छन्नितो विवसितुं गणयन्स्वमासान् निर्वास्यते कृपणधीर्भगवन्कदा नु ॥ १७ ॥ येनेद‍ृशीं गतिमसौ दशमास्य ईश संग्राहित: पुरुदयेन भवाद‍ृशेन । स्वेनैव तुष्यतु कृतेन स दीननाथ: को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात् ॥ १८ ॥ पश्यत्ययं धिषणया ननु सप्तवध्रि: शारीरके दमशरीर्यपर: स्वदेहे । यत्सृष्टयासं तमहं पुरुषं पुराणं पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम् ॥ १९ ॥ सोऽहं वसन्नपि विभो बहुदु:खवासं गर्भान्न निर्जिगमिषे बहिरन्धकूपे । यत्रोपयातमुपसर्पति देवमाया मिथ्या मतिर्यदनु संसृतिचक्रमेतत् ॥ २० ॥ तस्मादहं विगतविक्लव उद्धरिष्य आत्मानमाशु तमस: सुहृदात्मनैव । भूयो यथा व्यसनमेतदनेकरन्ध्रं मा मे भविष्यदुपसादितविष्णुपाद: ॥ २१ ॥ कपिल उवाच एवं कृतमतिर्गर्भे दशमास्य: स्तुवन्नृषि: । सद्य: क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुत: ॥ २२ ॥ तेनावसृष्ट: सहसा कृत्वावाक्शिर आतुर: । विनिष्क्रामति कृच्छ्रेण निरुच्छ्‌वासो हतस्मृति: ॥ २३ ॥ पतितो भुव्यसृङ्‌मिश्र: विष्ठाभूरिव चेष्टते । रोरूयति गते ज्ञाने विपरीतां गतिं गत: ॥ २४ ॥ परच्छन्दं न विदुषा पुष्यमाणो जनेन स: । अनभिप्रेतमापन्न: प्रत्याख्यातुमनीश्वर: ॥ २५ ॥ शायितोऽशुचिपर्यङ्के जन्तु: स्वेदज-दूषिते । नेश: कण्डूयनेऽङ्गानामासनोत्थानचेष्टने ॥ २६ ॥ तुदन्त्यामत्वचं दंशा मशका मत्कुणादय: । रुदन्तं विगतज्ञानं कृमय: कृमिकं यथा ॥ २७ ॥ इत्येवं शैशवं भुक्त्वा दु:खं पौगण्डमेव च । अलब्धाभीप्सितोऽज्ञानादिद्धमन्यु: शुचार्पित: ॥ २८ ॥ सह देहेन मानेन वर्धमानेन मन्युना । करोति विग्रहं कामी कामिष्वन्ताय चात्मन: ॥ २९ ॥ भूतै: पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् । अहंममेत्यसद्ग्राह: करोति कुमतिर्मतिम् ॥ ३० ॥ तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम् । योऽनुयाति ददत्‍क्‍लेशमविद्याकर्मबन्धन: ॥ ३१ ॥ यद्यसद्‌भि: पथि पुन: शिश्नोदरकृतोद्यमै: । आस्थितो रमते जन्तुस्तमो विशति पूर्ववत् ॥ ३२ ॥ सत्यं शौचं दया मौनं बुद्धि: श्रीर्ह्रीर्यश: क्षमा । शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्‍क्षयम् ॥ ३३ ॥ तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु । सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥ ३४ ॥ न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गत: । योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गत: ॥ ३५ ॥ प्रजापति: स्वां दुहितरं दृष्ट्वा तद्रूपधर्षित: । रोहिद्भूतां सोऽन्वधावद‍ृक्षरूपी हतत्रप: ॥ ३६ ॥ तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधी: पुमान् । ऋषिं नारायणमृते योषिन्मय्येह मायया ॥ ३७ ॥ बलं मे पश्य मायाया: स्त्रीमय्या जयिनो दिशाम् । या करोति पदाक्रान्तान्भ्रूविजृम्भेण केवलम् ॥ ३८ ॥ सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षु: । मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य ॥ ३९ ॥ योपयाति शनैर्माया योषिद्देवविनिर्मिता । तामीक्षेतात्मनो मृत्युं तृणै: कूपमिवावृतम् ॥ ४० ॥ यां मन्यते पतिं मोहान्मन्मायामृषभायतीम् । स्त्रीत्वं स्त्रीसङ्गत: प्राप्तो वित्तापत्यगृहप्रदम् ॥ ४१ ॥ तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम् । दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ॥ ४२ ॥ देहेन जीवभूतेन लोकाल्लोकमनुव्रजन् । भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४३ ॥ जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमय: । तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भव: ॥ ४४ ॥ द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा । तत्पञ्चत्वमहंमानादुत्पत्तिर्द्रव्यदर्शनम् ॥ ४५ ॥ यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा । तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वायोग्यतानयो: ॥ ४६ ॥ तस्मान्न कार्य: सन्त्रासो न कार्पण्यं न सम्भ्रम: । बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह ॥ ४७ ॥ सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया । मायाविरचिते लोके चरेन्न्यस्य कलेवरम् ॥ ४८ ॥
0
srimad_10_29
What is the name of the Supreme Personality of Godhead's incarnation during the eighth Manu's reign?
श्रीराजोवाच परस्य विष्णोरीशस्य मायिनामपि मोहिनीम् । मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु न: ॥ १ ॥ नानुतृप्ये जुषन्युष्मद्वचोहरिकथामृतम् । संसारतापनिस्तप्तो मर्त्यस्तत्तापभेषजम् ॥ २ ॥ श्रीअन्तरीक्ष उवाच एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज । ससर्जोच्चावचान्याद्य: स्वमात्रात्मप्रसिद्धये ॥ ३ ॥ एवं सृष्टानि भूतानि प्रविष्ट: पञ्चधातुभि: । एकधा दशधात्मानं विभजन्जुषते गुणान् ॥ ४ ॥ गुणैर्गुणान्स भुञ्जान आत्मप्रद्योतितै: प्रभु: । मन्यमान इदं सृष्टमात्मानमिह सज्जते ॥ ५ ॥ कर्माणि कर्मभि: कुर्वन्सनिमित्तानि देहभृत् । तत्तत्कर्मफलं गृह्णन्भ्रमतीह सुखेतरम् ॥ ६ ॥ इत्थं कर्मगतीर्गच्छन्बह्वभद्रवहा: पुमान् । आभूतसम्प्लवात्सर्गप्रलयावश्न‍ुतेऽवश: ॥ ७ ॥ धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् । अनादिनिधन: कालो ह्यव्यक्तायापकर्षति ॥ ८ ॥ शतवर्षा ह्यनावृष्टिर्भविष्यत्युल्बणा भुवि । तत्कालोपचितोष्णार्को लोकांस्त्रीन्प्रतपिष्यति ॥ ९ ॥ पातालतलमारभ्य सङ्कर्षणमुखानल: । दहन्नूर्ध्वशिखो विष्वग्वर्धते वायुनेरित: ॥ १० ॥ संवर्तको मेघगणो वर्षति स्म शतं समा: । धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट् ॥ ११ ॥ ततो विराजमुत्सृज्य वैराज: पुरुषो नृप । अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानल: ॥ १२ ॥ वायुना हृतगन्धा भू: सलिलत्वाय कल्पते । सलिलं तद्‍धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥ हृतरूपं तु तमसा वायौ ज्योति: प्रलीयते । हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते । कालात्मना हृतगुणं नभ आत्मनि लीयते ॥ १४ ॥ इन्द्रियाणि मनो बुद्धि: सह वैकारिकैर्नृप । प्रविशन्ति ह्यहङ्कारं स्वगुणैरहमात्मनि ॥ १५ ॥ एषा माया भगवत: सर्गस्थित्यन्तकारिणी । त्रिवर्णा वर्णितास्माभि: किं भूय: श्रोतुमिच्छसि ॥ १६ ॥ श्रीराजोवाच यथैतामैश्वरीं मायां दुस्तरामकृतात्मभि: । तरन्त्यञ्ज: स्थूलधियो महर्ष इदमुच्यताम् ॥ १७ ॥ श्रीप्रबुद्ध उवाच कर्माण्यारभमाणानां दु:खहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १८ ॥ नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना । गृहापत्याप्तपशुभि: का प्रीति: साधितैश्चलै: ॥ १९ ॥ एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् । सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ २० ॥ तस्माद् गुरुं प्रपद्येत जिज्ञासु: श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१ ॥ तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवत: । अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदोहरि: ॥ २२ ॥ सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २३ ॥ शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् । ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयो: ॥ २४ ॥ सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् । विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २५ ॥ श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि । मनोवाक्कर्मदण्डं च सत्यं शमदमावपि ॥ २६ ॥ श्रवणं कीर्तनं ध्यानं हरेरद्भ‍ुतकर्मण: । जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥ २७ ॥ इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मन: प्रियम् । दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् ॥ २८ ॥ एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ २९ ॥ परस्परानुकथनं पावनं भगवद्यश: । मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मन: ॥ ३० ॥ स्मरन्त: स्मारयन्तश्च मिथोऽघौघहरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ३१ ॥ क्व‍‍चिद् रुदन्त्यच्युतचिन्तया क्व‍‍चि- द्धसन्ति नन्दन्ति वदन्त्यलौकिका: । नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तूष्णीं परमेत्य निवृता: ॥ ३२ ॥ इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया । नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥ ३३ ॥ श्रीराजोवाच नारायणाभिधानस्य ब्रह्मण: परमात्मन: । निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमा: ॥ ३४ ॥ श्रीपिप्पलायन उवाच स्थित्युद्भ‍वप्रलयहेतुरहेतुरस्य यत् स्वप्नजागरसुषुप्तिषु सद् बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ ३५ ॥ नैतन्मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथानलमर्चिष: स्वा: । शब्दोऽपि बोधकनिषेधतयात्ममूल- मर्थोक्तमाह यद‍ृते न निषेधसिद्धि: ॥ ३६ ॥ सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब्रह्मैव भाति सदसच्च तयो: परं यत् ॥ ३७ ॥ नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद् व्यभिचारिणां हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ ३८ ॥ अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र । सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिर्न: ॥ ३९ ॥ यर्ह्यब्जनाभचरणैषणयोरुभक्त्या चेतोमलानि विधमेद् गुणकर्मजानि । तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं साक्षाद् यथामलद‍ृशो: सवितृप्रकाश: ॥ ४० ॥ श्रीराजोवाच कर्मयोगं वदत न: पुरुषो येन संस्कृत: । विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४१ ॥ एवं प्रश्न‍मृषीन् पूर्वमपृच्छं पितुरन्तिके । नाब्रुवन् ब्रह्मण: पुत्रास्तत्र कारणमुच्यताम् ॥ ४२ ॥ श्रीआविर्होत्र उवाच कर्माकर्मविकर्मेति वेदवादो न लौकिक: । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरय: ॥ ४३ ॥ परोक्षवादो वेदोऽयं बालानामनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ४४ ॥ नाचरेद् यस्तु वेदोक्तं स्वयमज्ञोऽजितेन्द्रिय: । विकर्मणा ह्यधर्मेण मृत्योर्मृत्युमुपैति स: ॥ ४५ ॥ वेदोक्तमेव कुर्वाणो नि:सङ्गोऽर्पितमीश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुति: ॥ ४६ ॥ य आशु हृदयग्रन्थिं निर्जिहीर्षु: परात्मन: । विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥ ४७ ॥ लब्ध्वानुग्रह आचार्यात् तेन सन्दर्शितागम: । महापुरुषमभ्यर्चेन्मूर्त्याभिमतयात्मन: ॥ ४८ ॥ शुचि: सम्मुखमासीन: प्राणसंयमनादिभि: । पिण्डं विशोध्य सन्न्यासकृतरक्षोऽर्चयेद्धरिम् ॥ ४९ ॥ अर्चादौ हृदये चापि यथालब्धोपचारकै: । द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५० ॥ पाद्यादीनुपकल्प्याथ सन्निधाप्य समाहित: । हृदादिभि: कृतन्यासो मूलमन्त्रेण चार्चयेत् ॥ ५१ ॥ साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रत: । पाद्यार्घ्याचमनीयाद्यै: स्न‍ानवासोविभूषणै: ॥ ५२ ॥ गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकै: । साङ्गंसम्पूज्य विधिवत् स्तवै: स्तुत्वा नमेद्धरिम् ॥ ५३ ॥ आत्मानम् तन्मयं ध्यायन् मूर्तिं सम्पूजयेद्धरे: । शेषामाधाय शिरसा स्वधाम्न्युद्वास्य सत्कृतम् ॥ ५४ ॥ एवमग्‍न्यर्कतोयादावतिथौ हृदये च य: । यजतीश्वरमात्मानमचिरान्मुच्यते हि स: ॥ ५५ ॥
0
srimad_8_13
What was Kṛṣṇa's response to Cāṇūra's challenge?
श्रीशौनक उवाच सूत जीव चिरं साधो वद नो वदतां वर । तमस्यपारे भ्रमतां नृणां त्वं पारदर्शन: ॥ १ ॥ आहुश्चिरायुषमृषिं मृकण्डतनयं जना: । य: कल्पान्ते ह्युर्वरितो येन ग्रस्तमिदं जगत् ॥ २ ॥ स वा अस्मत्कुलोत्पन्न: कल्पेऽस्मिन् भार्गवर्षभ: । नैवाधुनापि भूतानां सम्प्लव: कोऽपि जायते ॥ ३ ॥ एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल । वटपत्रपुटे तोकं शयानं त्वेकमद्भ‍ुतम् ॥ ४ ॥ एष न: संशयो भूयान् सूत कौतूहलं यत: । तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मत: ॥ ५ ॥ सूत उवाच प्रश्न‍स्त्वया महर्षेऽयं कृतो लोकभ्रमापह: । नारायणकथा यत्र गीता कलिमलापहा ॥ ६ ॥ प्राप्तद्विजातिसंस्कारो मार्कण्डेय: पितु: क्रमात् । छन्दांस्यधीत्य धर्मेण तप:स्वाध्यायसंयुत: ॥ ७ ॥ बृहद्‌व्रतधर: शान्तो जटिलो वल्कलाम्बर: । बिभ्रत् कमण्डलुं दण्डमुपवीतं समेखलम् ॥ ८ ॥ कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये । अग्‍न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम् ॥ ९ ॥ सायं प्रात: स गुरवे भैक्ष्यमाहृत्य वाग्यत: । बुभुजे गुर्वनुज्ञात: सकृन्नो चेदुपोषित: ॥ १० ॥ एवं तप:स्वाध्यायपरो वर्षाणामयुतायुतम् । आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥ ११ ॥ ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च येऽपरे । नृदेवपितृभूतानि तेनासन्नतिविस्मिता: ॥ १२ ॥ इत्थं बृहद्‌व्रतधरस्तप:स्वाध्यायसंयमै: । दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥ १३ ॥ तस्यैवं युञ्जतश्चित्तं महायोगेन योगिन: । व्यतीयाय महान् कालो मन्वन्तरषडात्मक: ॥ १४ ॥ एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे । तपोविशङ्कितो ब्रह्मन्नारेभे तद्विघातनम् ॥ १५ ॥ गन्धर्वाप्सरस: कामं वसन्तमलयानिलौ । मुनये प्रेषयामास रजस्तोकमदौ तथा ॥ १६ ॥ ते वै तदाश्रमं जग्मुर्हिमाद्रे: पार्श्व उत्तरे । पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ १७ ॥ तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् । पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम् ॥ १८ ॥ मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम् । मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥ १९ ॥ वायु: प्रविष्ट आदाय हिमनिर्झरशीकरान् । सुमनोभि: परिष्वक्तो ववावुत्तम्भयन् स्मरम् ॥ २० ॥ उद्यच्चन्द्रनिशावक्त्र: प्रवालस्तबकालिभि: । गोपद्रुमलताजालैस्तत्रासीत् कुसुमाकर: ॥ २१ ॥ अन्वीयमानो गन्धर्वैर्गीतवादित्रयूथकै: । अद‍ृश्यतात्तचापेषु: स्व:स्त्रीयूथपति: स्मर: ॥ २२ ॥ हुत्वाग्निं समुपासीनं दद‍ृशु: शक्रकिङ्करा: । मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम् ॥ २३ ॥ ननृतुस्तस्य पुरत: स्त्रियोऽथो गायका जगु: । मृदङ्गवीणापणवैर्वाद्यं चक्रुर्मनोरमम् ॥ २४ ॥ सन्दधेऽस्त्रं स्वधनुषि काम: पञ्चमुखं तदा । मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥ २५ ॥ क्रीडन्त्या: पुञ्जिकस्थल्या: कन्दुकै: स्तनगौरवात् । भृशमुद्विग्नमध्याया: केशविस्रंसितस्रज: ॥ २६ ॥ इतस्ततोभ्रमद्‌‌दृष्टेश्चलन्त्या अनुकन्दुकम् । वायुर्जहार तद्वास: सूक्ष्मं त्रुटितमेखलम् ॥ २७ ॥ विससर्ज तदा बाणं मत्वा तं स्वजितं स्मर: । सर्वं तत्राभवन्मोघमनीशस्य यथोद्यम: ॥ २८ ॥ त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने । दह्यमाना निववृतु: प्रबोध्याहिमिवार्भका: ॥ २९ ॥ इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनि: । यन्नागादहमो भावं न तच्चित्रं महत्सु हि ॥ ३० ॥ द‍ृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् । श्रुत्वानुभावं ब्रह्मर्षेर्विस्मयं समगात् परम् ॥ ३१ ॥ तस्यैवं युञ्जतश्चित्तं तप:स्वाध्यायसंयमै: । अनुग्रहायाविरासीन्नरनारायणो हरि: ॥ ३२ ॥ तौ शुक्लकृष्णौ नवकञ्जलोचनौ चतुर्भुजौ रौरववल्कलाम्बरौ । पवित्रपाणी उपवीतकं त्रिवृत् कमण्डलुं दण्डमृजुं च वैणवम् ॥ ३३ ॥ पद्माक्षमालामुत जन्तुमार्जनं वेदं च साक्षात्तप एव रूपिणौ । तपत्तडिद्वर्णपिशङ्गरोचिषा प्रांशू दधानौ विबुधर्षभार्चितौ ॥ ३४ ॥ ते वै भगवतो रूपे नरनारायणावृषी । द‍ृष्ट्वोत्थायादरेणोच्चैर्ननामाङ्गेन दण्डवत् ॥ ३५ ॥ स तत्सन्दर्शनानन्दनिर्वृतात्मेन्द्रियाशय: । हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम् ॥ ३६ ॥ उत्थाय प्राञ्जलि: प्रह्व औत्सुक्यादाश्लिषन्निव । नमो नम इतीशानौ बभाशे गद्गदाक्षरम् ॥ ३७ ॥ तयोरासनमादाय पादयोरवनिज्य च । अर्हणेनानुलेपेन धूपमाल्यैरपूजयत् ॥ ३८ ॥ सुखमासनमासीनौ प्रसादाभिमुखौ मुनी । पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत् ॥ ३९ ॥ श्रीमार्कण्डेय उवाच किं वर्णये तव विभो यदुदीरितोऽसु: संस्पन्दते तमनु वाङ्‌मनइन्द्रियाणि । स्पन्दन्ति वै तनुभृतामजशर्वयोश्च स्वस्याप्यथापि भजतामसि भावबन्धु: ॥ ४० ॥ मूर्ती इमे भगवतो भगवंस्त्रिलोक्या: क्षेमाय तापविरमाय च मृत्युजित्यै । नाना बिभर्ष्यवितुमन्यतनूर्यथेदं सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभि: ॥ ४१ ॥ तस्यावितु: स्थिरचरेशितुरङ्‍‍घ्रिमूलं यत्स्थं न कर्मगुणकालरज: स्पृशन्ति । यद् वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं ध्यायन्ति वेदहृदया मुनयस्तदाप्‍त्यै ॥ ४२ ॥ नान्यं तवाङ्‌घ्र्युपनयादपवर्गमूर्ते: क्षेमं जनस्य परितोभिय ईश विद्म: । ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्य: कालस्य ते किमुत तत्कृतभौतिकानाम् ॥ ४३ ॥ तद् वै भजाम्यृतधियस्तव पादमूलं हित्वेदमात्मच्छदि चात्मगुरो: परस्य । देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं विन्देत ते तर्हि सर्वमनीषितार्थम् ॥ ४४ ॥ सत्त्वं रजस्तम इतीश तवात्मबन्धो मायामया: स्थितिलयोदयहेतवोऽस्य । लीला धृता यदपि सत्त्वमयी प्रशान्त्यै नान्ये नृणां व्यसनमोहभियश्च याभ्याम् ॥ ४५ ॥ तस्मात्तवेह भगवन्नथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति । यत् सात्वता: पुरुषरूपमुशन्ति सत्त्वं लोको यतोऽभयमुतात्मसुखं न चान्यत् ॥ ४६ ॥ तस्मै नमो भगवते पुरुषाय भूम्ने विश्वाय विश्वगुरवे परदैवताय । नारायणाय ऋषये च नरोत्तमाय हंसाय संयतगिरे निगमेश्वराय ॥ ४७ ॥ यं वै न वेद वितथाक्षपथैर्भ्रमद्धी: सन्तं स्वकेष्वसुषु हृद्यपि द‍ृक्पथेषु । तन्माययावृतमति: स उ एव साक्षा- दाद्यस्तवाखिलगुरोरुपसाद्य वेदम् ॥ ४८ ॥ यद्दर्शनं निगम आत्मरह:प्रकाशं मुह्यन्ति यत्र कवयोऽजपरा यतन्त: । तं सर्ववादविषयप्रतिरूपशीलं वन्दे महापुरुषमात्मनिगूढबोधम् ॥ ४९ ॥
0
srimad_10_43
How should a sannyāsī behave regarding arguments and dependency on others?
श्री बादरायणिरुवाच अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुर: । महींमहाककुत्काय: कम्पयन्खुरविक्षताम् ॥ १ ॥ रम्भमाण: खरतरं पदा च विलिखन् महीम् । उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् । किञ्चित्किञ्चिच्छकृन् मुञ्चन्मूत्रयन्स्तब्धलोचन: ॥ २ ॥ यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् । पतन्त्यकालतो गर्भा: स्रवन्ति स्म भयेन वै ॥ ३ ॥ निर्विशन्ति घना यस्य ककुद्यचलशङ्कया । तं तीक्ष्णश‍ृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसु: ॥ ४ ॥ पशवो दुद्रुवुर्भीता राजन्सन्त्यज्य गोकुलम् । कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययु: ॥ ५ ॥ भगवानपि तद् वीक्ष्य गोकुलं भयविद्रुतम् । मा भैष्टेति गिराश्वास्य वृषासुरमुपाह्वयत् ॥ ६ ॥ गोपालै: पशुभिर्मन्द त्रासितै: किमसत्तम । मयि शास्तरि दुष्टानां त्वद्विधानां दुरात्मनाम् ॥ ७ ॥ इत्यास्फोत्याच्युतोऽरिष्टं तलशब्देन कोपयन् । सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरि: ॥ ८ ॥ सोऽप्येवं कोपितोऽरिष्ट: खुरेणावनिमुल्लिखन् । उद्यत्पुच्छभ्रमन्मेघ: क्रुद्ध: कृष्णमुपाद्रवत् ॥ ९ ॥ अग्रन्यस्तविषाणाग्र: स्तब्धासृग्लोचनोऽच्युतम् । कटाक्षिप्याद्रवत्तूर्णमिन्द्रमुक्तोऽशनिर्यथा ॥ १० ॥ गृहीत्वा श‍ृङ्गयोस्तं वा अष्टादश पदानि स: । प्रत्यपोवाह भगवान् गज: प्रतिगजं यथा ॥ ११ ॥ सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम् । आपतत् स्विन्नसर्वाङ्गो नि:श्वसन्क्रोधमूर्च्छित: ॥ १२ ॥ तमापतन्तं स निगृह्य श‍ृङ्गयो: पदा समाक्रम्य निपात्य भूतले । निष्पीडयामास यथार्द्रमम्बरं कृत्वा विषाणेन जघान सोऽपतत् ॥ १३ ॥ असृग् वमन् मूत्रशकृत् समुत्सृजन् क्षिपंश्च पादाननवस्थितेक्षण: । जगाम कृच्छ्रं निऋर्तेरथ क्षयं पुष्पै: किरन्तो हरिमीडिरे सुरा: ॥ १४ ॥ एवं कुकुद्मिनं हत्वा स्तूयमान: द्विजातिभि: । विवेश गोष्ठं सबलो गोपीनां नयनोत्सव: ॥ १५ ॥ अरिष्टे निहते दैत्ये कृष्णेनाद्भ‍ुतकर्मणा । कंसायाथाह भगवान् नारदो देवदर्शन: ॥ १६ ॥ यशोदाया: सुतां कन्यां देवक्या: कृष्णमेव च । रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता । न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हता: ॥ १७ ॥ निशम्य तद्भ‍ोजपति: कोपात्प्रचलितेन्द्रिय: । निशातमसिमादत्त वसुदेवजिघांसया ॥ १८ ॥ निवारितो नारदेन तत्सुतौ मृत्युमात्मन: । ज्ञात्वा लोहमयै: पाशैर्बबन्ध सह भार्यया ॥ १९ ॥ प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् । प्रेषयामास हन्येतां भवता रामकेशवौ ॥ २० ॥ ततो मुष्टिकचाणूरशलतोशलकादिकान् । अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् ॥ २१ ॥ भो भो निशम्यतामेतद् वीरचाणूरमुष्टिकौ । नन्दव्रजे किलासाते सुतावानकदुन्दुभे: ॥ २२ ॥ रामकृष्णौ ततो मह्यं मृत्यु: किल निदर्शित: । भवद्‌भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया ॥ २३ ॥ मञ्चा: क्रियन्तां विविधा मल्लरङ्गपरिश्रिता: । पौरा जानपदा: सर्वे पश्यन्तु स्वैरसंयुगम् ॥ २४ ॥ महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम् । द्विप: कुवलयापीडो जहि तेन ममाहितौ ॥ २५ ॥ आरभ्यतां धनुर्यागश्चतुर्दश्यां यथाविधि । विशसन्तु पशून्मेध्यान् भूतराजाय मीढुषे ॥ २६ ॥ इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम् । गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह ॥ २७ ॥ भो भो दानपते मह्यं क्रियतां मैत्रमाद‍ृत: । नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु ॥ २८ ॥ अतस्त्वामाश्रित: सौम्य कार्यगौरवसाधनम् । यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद् विभु: ॥ २९ ॥ गच्छ नन्दव्रजं तत्र सुतावानकदुन्दुभे: । आसाते ताविहानेन रथेनानय मा चिरम् ॥ ३० ॥ निसृष्ट: किल मे मृत्युर्देवैर्वैकुण्ठसंश्रयै: । तावानय समं गोपैर्नन्दाद्यै: साभ्युपायनै: ॥ ३१ ॥ घातयिष्य इहानीतौ कालकल्पेन हस्तिना । यदि मुक्तौ ततो मल्लैर्घातये वैद्युतोपमै: ॥ ३२ ॥ तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् । तद्बन्धून् निहनिष्यामि वृष्णिभोजदशार्हकान् ॥ ३३ ॥ उग्रसेनं च पितरं स्थविरं राज्यकामुकं । तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ ३४ ॥ ततश्चैषा मही मित्र भवित्री नष्टकण्टका ॥ ३५ ॥ जरासन्धो मम गुरुर्द्विविदो दयित: सखा । शम्बरो नरको बाणो मय्येव कृतसौहृदा: । तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ ३६ ॥ एतज्ज्ञात्वानय क्षिप्रं रामकृष्णाविहार्भकौ । धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥ ३७ ॥ श्रीअक्रूर उवाच राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम् । सिद्ध्यसिद्ध्यो: समं कुर्याद्दैवं हि फलसाधनम् ॥ ३८ ॥ मनोरथान् करोत्युच्चैर्जनो दैवहतानपि । युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते ॥ ३९ ॥ श्रीशुक उवाच एवमादिश्य चाक्रूरं मन्त्रिणश्च विसृज्य स: । प्रविवेश गृहं कंसस्तथाक्रूर: स्वमालयम् ॥ ४० ॥
0
srimad_7_13