_id
stringlengths 40
40
| text
stringlengths 0
10.2k
|
---|---|
05378af0c67c59505067e2cbeb9ca29ed5f085e4 | अस्मिन् विषये वयं एकं एल्गोरिदमं प्रस्तावितवन्तः यत् प्रसारणाय आधारितानां, वितरित-प्रवाहोत्तर सूचनाप्रणालीनां मध्ये अवलोकनानां श्रेणीबद्ध-संकलनं करणीयम् । विशिष्टं मूल्यम् (उदाहरणार्थः, निर्दिष्टक्षेत्रेषु निःशुल्कपार्किङ्गस्थानानां सङ्ख्या) गृहीतवन्तः अस्मिन् समुच्चये सम्भाव्यवाचकसमीपार्श्वे संशोधितं फ्लाजोलेट-मार्टिन-चित्रं वर्तते । इदम् उपयुज्यमानम् अस्ति यत् इदम् अवयवम् अतिशयेन संवेद्यम् अस्ति । इत्थं विद्यमानानां वैनटप्रयोगानां एकत्रिकरणप्रयोजनाणां द्वौ मुख्यौ समस्याः निराकृत्य। प्रथमतः, यदा एकस्मिन् क्षेत्रे अनेकानि अवलोकनानि उपलब्धानि भवन्ति, तदा मूलभूतवस्तुभ्यः प्राप्तानि सम्पूर्णानि सूचनाः समेट्य एकं समग्रं द्रव्यमण्डलं निर्मातुं शक्यते। इदम् अवधारणं विद्यमानानां दृष्टिकोणानां विपरीतम् अस्ति, यत्र एकं समग्रं पदार्थम् आगमिनि उपयोगार्थं च्छिन्नं भवति, अन्येषां च्छिन्नं भवति। द्वितीयः, सर्वेषां अवलोकनानां वा समग्रानां उच्चतर-स्तरस्य समग्रानां मध्ये समावेशः कर्तुं शक्यते, तत् पूर्वमेव प्रत्यक्ष-अप्रत्यक्ष-रूपेण योजिताः वा न चेत् । इदम् अवयवम् अवयवनिर्माणस्य च विशिष्टतायाः कारणम् अस्ति । अस्मिन् विषये वयं अनुकरण-अध्ययनम् कुर्वन् अस्मिन् विषये कार्यम् अकुर्वन् । |
2f83d2294d44b44ad07d327635a34276abe1ec55 | अस्मिन् लेखे एमसीएम-डी-निर्माणप्रौद्योगिकया आधारेण ऐन्टेना-संयुक्तं पैकेजं आयईईई ८०२.११बी/जी अनुप्रयोगार्थं निर्मितम् अस्ति । एण्टेनः आरएफ-मड्यूलः च एकीकरणात् उद्भवितानां परजीवीप्रभावानां समावेशे सह-डिजाइनस्य मार्गदर्शकानि उपयोगिताः सन्ति । लूप् ऐन्टेनाः MCM-D उपरिस्थस्य द्वितीयप्रस्तरस्य उपरि स्थितम् अस्ति । ऐन्टेन्नेन सह क्षेप्यात्मकः इष्टप्रदायः (Capacitively Feeding Strip) अन्तर्निहितः, यं कोप्लायनरी वेवगाइड (CPW) द्वारा पोषितं भवति । युग्मनप्रक्रियायाः प्रयोगे प्रस्तावितस्य ऐन्टेन्नेन केवलम् ३.८ मिमीः ४.७ मिमीः WLAN बण्डस्य (२.४-२.४८४ गीगाहर्ट्स्) उपरि आकारः भवति । अपि च, अनुनासिक आवृत्तिः कप्प् लिन्स् पट्टीयाः लम्बाइं समायोज्यतया समायोज्यतया भवति । परिणामतः कूप्लिंग-फ्युड लूप-एन्टेनेन २.४५ गीगाहर्ज-सङ्ख्येषु १.६ डीबीआई-आकारस्य लाभः ८५% विकिरण-प्रभावः च प्राप्तम् । एन्टेन्नेन उपयुज्य क्षेत्रः पैकेजस्य समग्रक्षेत्रस्य (४.४%) तुलनायां अति सूक्ष्मः अस्ति, अतः पैकेज एन्टेन्नेन रचनायां प्रस्तावितविधिः अति उपयोगीः अस्ति। प्रस्तावितविधिना कार्यसम्पादनं दर्शयति विस्तृतं परिमाणविश्लेषणं प्रस्तुतं भवति । |
cf08bf7bcf3d3ec926d0cedf453e257e21cc398a | उपकरणपरीक्षणं अर्धचालक उद्योगे एकमेव बृहत् उत्पादनव्ययस्य प्रतिनिधित्वं करोति, यस्मिन् प्रतिवर्षम् ४० मिलियन डलरम् अधिकं व्ययम् भवति । एतस्य प्रकारस्य सर्वसमावेशकस्य च पुस्तकस्य डिजिटल सिस्टम्स् टेस्टिन्ग इत्यस्मिन् एव महत्वपूर्णविषये भवतः आवश्यकं सर्वम् ज्ञापितम् अस्ति । मूलभूतविषयाभ्याम् आरभ्य लेखकाः पठकान् स्वयमेव परीक्षणप्रकरणं निर्मातुं, परीक्षणयोग्यतायाः कृते रचनां तथा डिजिटल सर्किटानां अन्तर्निर्मितस्वयं-परीक्षणं कृत्वा, ततः एव अधिक-उन्नतविषयाभ्याम् आरभ्य यथा IDDQ परीक्षणम्, कार्यात्मकपरीक्षणम्, विलम्ब-त्रुटि-परीक्षणम्, स्मृतिपरीक्षणम्, दोष-निदानम् च कुर्वन्ति । पुस्तकस्य अन्तर्गतं नवीनतमप्रौद्योगिकानां विस्तृतं विवेचनं, विभिन्नदोषप्रवृत्तानां परीक्षणस्य निर्माणं, एकीकृतचक्रक्रमस्य विभिन्नस्तरानां परीक्षणप्रौद्योगिकानां चर्चा, तथा च सिस्टम्-ऑन-ए-चिप् परीक्षणस्य संश्लेषणस्य अध्यायः अस्ति । छात्राणां अभियन्ताणां च कृते लिखितम् अस्मिन् पुस्तके उत्कृष्टः वरिष्ठ-स्नातक-स्तरः पाठ्यपुस्तकः अपि अस्ति । |
44c3dac2957f379e7646986f593b9a7db59bd714 | |
5a4bb08d4750d27bd5a2ad0a993d144c4fb9586c | अद्यतनं व्यापकरूपेण प्रचारितम् डाटाभङ्गः कोटिसहस्राणि जनाः तेषां व्यक्तिगतसूचनां प्रकटयत् । तथैव, संसारस्य संस्थाः अपि अद्य अद्य अद्य अपि वर्धमानः इति दृश्यमानम् विषये कार्यक्रमाः कुर्वन्ति। परन्तु, समस्या वस्तुतः वर्धते वा? अस्मिन् लेखे वयं जनप्रियं सार्वजनिकं डाटासेटं अध्ययनं कृत्वा बेयसीयन सामान्यीकृतं रेखात्मकं मॉडलं विकसितवन्तः, येन डाटाभङ्गस्य प्रवृत्तौ अन्वेषणं कर्तुं शक्नुमः। आदर्शे विश्लेषणं दर्शयति यत् गतदशकालं यावत् न डाटा लीकस्य आकारः वृद्धिः अभवत्, न च डाटा लीकस्य आवृत्तिः। अस्मिन् विषये आक्षेपः अस्ति यत्, तथ्याङ्कानां अन्तर्निहितेषु अव्याहतसांख्यिकीयप्रसारणेषु एव एव एतादृशस्य वृद्धिः स्पष्टं भवति । विशेषरूपेण, वयं पश्यामः यत् डाटाभङ्गस्य आकारः सामान्यतया लॉग-प्रसारितः अस्ति, तथा च प्रतिदिनं भङ्गस्य आवृत्तिः ऋणात्मकद्वयपदप्रसारणद्वारा वर्ण्यते । ये वितरणाः, ते भङ्गानां कारणं कर्तुं शक्नुवन्ति। अपि च अस् माकम् आदर्शे भविष् यम् विशिष्ट-आकारे अपादानस्य सम्भाव्यतायाः पूर्वानुमानम् कृतम् अस्ति । उदाहरणार्थं, अस्मिन् वर्षे अमेरिका-देशे १० कोटिषु अधिकानि अभिलेखानि अपहृतानि भवितुम् ३१% संभावना अस्ति। किमपि प्रवृत्तिः न भवेत्, डाटा-अतिक्रमणं महत् भवति, वयं च अस्य मॉडेलस्य द्वौ भिन्नौ लागत-आदर्शौ संयोज्य अनुमानं कृतवन्तः यत् अग्रे त्रयोदशवर्षे डाटा-अतिक्रमणस्य मूल्यम् ५५ बिलियन डॉलरं भविष्यति। |
e8e2c3d884bba807bcf7fbfa2c27f864b20ceb80 | इयं ज्ञापनपत्रं अन्तर्जालसमुदायस्य कृते सूचनां प्रददाति। अयं ज्ञापनं किमपि प्रकारस्य इन्टरनेटस्य मानकस्य निर्दिष्टं न करोति । अयं ज्ञापनपत्रः असीमितरूपेण वितरति। सारः अस्मिन् प्रलेखे क्रिप्टोग्राफिक-ह्यास-कार्यक्रमाणां उपयोगेन सन्देशप्रमाणनस्य यन्त्रस्य HMAC-प्रकरणस्य वर्णनम् क्रियते । एचएमएसीः कस्यचित् पुनरावर्ती क्रिप्टोग्राफिक हैश फलनैः सह उपयोगः कर्तुं शक्यते, यथा, एमडी५, एसएचए-१, गुप्तः साझा कुञ्जीः संयोज्य। एचएमएसी-संकेतः क्रिप्टोग्राफिक-शक्तिः अन्तर्निहित-ह्यास-कार्यस्य गुणानां आधारेण निर्भरः भवति । |
f01d369becb42ff69d156d5e19d8af18dadacc6e | यथा वायर्ड् सेन्सर नेटवर्कस् (WSN) वर्धते, तथैव प्रभावशाली सुरक्षा तंत्रानां आवश्यकता अपि वर्धते। यतो हि सेन्सर-जालानि संवेदनशील-तदर्थैः सह अन्तर्क्रियां कर्तुं शक्नुवन्ति, अपरम् अपि शत्रुतापूर्ण-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहा अस्मिन् लेखे WSN-षु डाटाः सङ्कलनं प्रसंस्करणं च सुरक्षायाः समाधानानि वर्णितानि। मध्यम-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहा अत्र विश्वव्यापीय-अन्तरिक्ष-सुरक्षा-समाधानस्य च विश्वस्ये च प्रतिबन्धेषु समस्यासु च विवक्षितं विहङ्गम-पत्रं प्रकाशितम् । |
18f5593d6082b1ba3c02cf64d64eb9d969db3e6b | वेक्टरस्थानस्य शब्दप्रदर्शनं बहुषु प्राकृतभाषाप्रक्रियाप्रयोजनानां कृते उपयोगी भवति । वेक्टरप्रतीकारस्य गणनाय अनेकविधानां तन्त्रानां च बहुसंख्याकानां मूल्याङ्कनप्रमाणानां च कारणात् ननु वेक्टरस्थानस्य मॉडलस्य विकासस्य शोधकानां कृते तथा तेषाम् उपयोगस्य इच्छायाः कृते अपि विश्वसनीय तुलनायाः कार्यम् कष्टकरं भवति । अस्मिन् पृष्ठे अनेन अनौपयोगिक-सामग्रीनाम् उपकरणेन सह सहकारिताः सन्ति, ये शब्द-वेक्टरानां मानक-शब्दार्थ-सम्बन्धि-निर्देशानां आधारात् मूल्यांकनं कर्तुं, तथा च तेषां अनुप्रयोगानां कृते उत्तम-वेक्टरानां खोजं कर्तुं इच्छिनेभ्यः प्रयोक्तॄणां कृते विनिमय-संग्रहण-कार्यस्य अनुमतिं ददाति । अयं प्रणाली www.wordvectors.org इत्यस्मिन् स्थाने विद्यमानः अस्ति । |
cc383d9308c38e36d268b77bd6acee7bcd79fc10 | अस्मिन् वर्षे वियरेबल-प्रौद्योगिकीयाः तथा इम्प्लांट्-प्रौद्योगिकीयाः वर्तमानप्रगतेः कारणात् रोगिणां सर्वत्र निरीक्षणं कर्तुं शक्नोति, अतः स्वास्थ्यसेवायाः भवितव्यं परिवर्तयितुं सामर्थ्यं वर्तते। सामान्यतया स्वास्थ्यनिरीक्षणप्रणालीषु वस्त्रप्रयुक्ताः अथवा प्रत्यारोपितानि सेन्सरानि विद्यन्ते, येषु नित्यं शारीरिकपरिमाणानि निरीक्षन्ते । एकत्रिष्यमाणानि डाटाः विद्यमानैः वायर्ड् संचारप्रोटोकल्भिः आधारस्थानकं प्रति प्रेषितानि भवन्ति, येन आगत्य अपि डाटाः प्रोत् साध्यं कुर्वन्ति । अस्मिन् लेखे अध्येतायाः विद्यमानानां कम-शक्ति-संचार-प्रौद्योगिकानां तुलनाय सूचनाः प्रदत्ताः सन्ति, ये जलद-विकासस्य व वान-प्रणालीनां प्रवर्तनस्य समर्थनं कर्तुं शक्नुवन्ति। अध्येतायाः मुख्यतया निवासी-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहाम |
b3e326f56fd2e32f33fd5a8f3138c6633da25786 | अस्मिन् लेखे स्वयमेव स्वच्छतायन्त्रं रोबोक्निङ्ग् इति प्रणालीसंयोगस्य च अवलोकनं प्रस्तूयते। रोबोकन् स्वयमेव चलति स्वयमेव यानमार्गेण वाक्कुम-शुद्धि-रबोटः । स्वच्छतायां स्वयमेव च आन्तरिक-परिवेशं रक्षितुं सः अनेक-संवेदकेषु उपयुज्यते । अस्मिन् लेखे, प्रणालीयाः संरचना, सेन्सरः, कार्यः, एकीकृतः उपप्रणाली च सहितः कार्यस्य तत्त्वं वर्णयिष्यामः। |
85b3cd74945cc6517aa3a7017f89d8857c3600da | छात्रस्य भवितव्यप्रदर्शनस्य अचूकं अनुमानं छात्रस्य शिक्षणाय पर्याप्तं साहाय्यं दातुं अतिमहत्त्वपूर्णम् अस्ति । एतदर्थं, अस्य शोधस्य उद्देश्यः कस्यचित् विशिष्टविशेषणस्य मूल्यस्य आधारेण विद्यार्थिनां कार्यसम्पादनस्य पूर्वानुमानार्थं बेयसन-जालानां उपयोगस्य अन्वेषणम् आसीत् । अस्मिन् विषये ८ गुणैः युक्तं माध्यमिकविद्यार्थीनां डाटा-सैट् उपयुज्य प्रदर्शनस्य भविष्यवाणीं कर्तुं प्रयोगाः कृतवन्तः। अस्मिन् लेखे शिक्षाक्षेत्रे बेयसनियमनियमनस्य उपयोगः प्रदर्शितः अस्ति, तथा च दर्शितम् अस्ति यत् बेयसनियमनियमनस्य जालवर्गीकरणस्य उपयोगः छात्रानां प्रदर्शनस्य पूर्वानुमानस्य साधनं भवितुम् शक्यते। |
86aa83ebab0f72ef84f8e6d62379c71c04cb6b68 | |
05e5e58edead6167befb089444d35fbd17b13414 | |
8c63d23cc29dc6221ed6bd0704fccc03baf20ebc | संवाद-संवादस्य अनुप्रयोगाः, दिशि-निर्देशः, पर्यटकीय-सूचना, अन्तर्क्रियात्मक-कथा-प्रणाली च अद्यतनतया प्रचुरतया वर्धन्ते । तथापि एतेषु बहुषु प्रणालीषु प्राकृतभाषाजननम् (एनएलजी) घटकः बहुधा हस्तनिर्मितः एव भवति । अयं प्रतिबन्धः अनुप्रयोगानां दायरां महत्प्रमाणं प्रति निषिद्धं करोति; अतः तादृशानां भाषाणां सृजनाय च तादृशानां भाषाणां साङ्ख्यिकीयानां च कृते अद्यतनानां कार्यानां लाभः असम्भवः भवति, यानि गतिशीलतया स्वयमेव बहुसंख्यकानां भिन्नानां सामग्रीनां उत्पादनं कर्तुं शक्नुवन्ति। अस्मिन् विषये अस्मिन् प्रस्तावः अस्ति यत् भाषाजननसाधनानां विकासस्य नूतनविधिना एव अस्य समस्यायाः समाधानं सम्भवति। अस्मिन् ES-TRANSLATOR-कौमुदी-भाषा-निर्मातायाः वर्णनम् क्रियते, यत् पूर्वम् केवलम् कथा-प्रकरणानां कृते प्रयुक्तम् आसीत् । ततः भाषाजननस्य कृते अद्यतनकार्यस्य उपयोगं कृत्वा कथाजननस्य कृते एकं परिमेययुक्तं वाक्यनिर्माणं कृतम्, यस्मिन् संयोगक्रियाः, भाषणस्य विविधतायाः, दृष्टान्तस्य च प्रदायिताः सन्ति । अन्ततः, वयं विभिन्नानां व्यक्तिगतानां कथायाः पुनर्वचनानां कृते प्रयोक्तृगणस्य मूल्यांकनं प्रस्तुधयाम। |
43dfdf71c82d7a61367e94ea927ef1c33d4ac17a | संवेदनशीलसूचनायाः तीव्रवृद्धौ तथा दीर्घकालं डाटा संरक्षणस्य आवश्यकतायाः सरकारी नियमाणाम् वर्धनेन उद्यमानाम् सुरक्षायाः सुरक्षायाः प्रति गम्भीरं ध्यानं दातुं बाध्यता अभवत् । अस्मिन् लेखे अस्मिन् भण्डारणस्य विषये महत्वपूर्णानां सुरक्षायाः विषयाः चर्चा भवति, विद्यमानानां भण्डारणप्रणालीनां सुरक्षासेवायाः व्यापकः सर्वेक्षणः अपि भवति। अस्मिन् ग्रन्थे विद्यमानानां समाधानानां समीक्षात्मकं विवक्षितं विश्लेषणं, तेषां तुलना, सम्भावितानां शोधविषयानां विषयाः च प्रकाशयन्ति। |
b594a248218121789e5073a90c31b261610478e0 | अयं लेखः लीनियर लेट् स्क्वायरस् (Linear Least Squares) समस्यायाः अनुक्रमस्य हलनेन वृहत्-आकारस्य SLAM-प्रणालीं प्रति एकं रणनीतं प्रस्तूयते । उपमानचित्रसंयोगे उपमानचित्रं निर्मितम् । यदि उपमानचित्रस्य समन्वयफ्रेम्स् बुद्धिमान् रूपेण चयनं क्रियते तर्हि द्वयोः उपमानचित्रयोः सम्मिलनार्थं लघुतमवर्गस्य उद्देश्यः फलनम् राज्यवेक्टरस्य चतुर्भुजः फलनम् भवति इति प्रदर्शितम् । अतः वृहत्-आकारस्य SLAM-सम्बन्धि एकं रेखात्मकं समाधानं प्राप्तुं शक्यते, यस्मिन् अनेकानि स्थानिक-उप-नकाशानि अनुक्रमिक-रूपेण अथवा अधिक-कार्यक्षम-रूपेण Divide and Conquer-रूपेण मिलितानि भवितुम् आवश्यकाः सन्ति । प्रस्तावितः रेखाङ्गीयस्लैम-प्रकरणं द्वौ च त्रि-आयामेषु विशेषण-आधारितं तथा पोज् ग्राफस्लैम-प्रकरणं च कृते उपयुज्यते, तथा सह-विपर्यास-मात्राणां वर्णानां वा अवस्था-वेक्टरस्य प्रारम्भिकं अनुमानं च न अपेक्षते । यद्यपि अयं एल्गोरिदमः इष्टतमं पूर्णं नानारूपं लघुतमवर्गं SLAM-संस्करणं भवति, तथापि 2D- 3D-रूपेण सार्वजनिकरूपेण उपलब्धं डाटासेट-संस्करणं प्रयोगं च प्रदर्शयति यत् Linear SLAM-संस्करणं निष्पादयति यत् इष्टतमं समाधानं प्राप्तुं शक्यते यत् पूर्णं नानारूपं इष्टतमं प्रयोगं कृत्वा आरभ्यते। प्रस्तावित-अल्गोरिथमस्य C/C++ तथा MATLAB स्त्रोतकोडः OpenSLAM-पृष्ठे उपलभ्यते । |
69ab8fe2bdc2b1ea63d86c7fd64142e5d3ed88ec | अस्मिन् सूचनायाः पुनर्प्राप्तेः शास्त्रीयसंभाव्यतालक्षणस्य च भाषायाः प्रतिरूपणस्य नवीनप्रयत्नानां च सम्बन्धः अन्वेषितः। शास्त्रीयप्रकरणेषु प्रभावशालीः कार्यः कर्तुं प्राधान्येन बाधा भवति इति दीर्घकालपर्यन्तं ज्ञातम् अस्ति। अस्मिन् विषये अस्मिन् विषये नवीनं प्रविधिं प्रस्तूयते, येन केवलं क्वेरीयाः उपयोगेन एव एव इमानि सम्भाव्यतायाः अनुमानं कर्तुं शक्यते। अस्मिन् प्रकरणे सिद्धम् अभवत् यत् अस्मिन् प्रविधिना बहुवचनानां च अर्थानां विषये महत्वपूर्णानि धारणाः प्राप्य अतिसटीकानि प्रासंगिकतायाः नमुनाः निर्मिताः सन्ति। अस् माकं प्रयोगेषु प्रासंगिकतायाः प्रतिमानानि TREC पुनर्प्राप्तेः तथा TDT अनुगमनकार्यक्रमेषु मूलभाषायाः प्रतिमानप्रणालानां प्रदर्शनं श्रेष्ठं दर्शयन्ति। अस्मिन् कार्ये मुख्यं योगदानं प्रशिक्षणस्य तथ्यानां विना प्रासंगिकतायाः प्रतिमानस्य प्रभावशाली औपचारिक पद्धतिः अस्ति । |
2a894be44d07a963c28893cc6f45d29fbfa872f7 | यन्त्रशिक्षण (एमएल) एल्गोरिदमः सामान्यतः बृहद-तदर्थानां कृते प्रयुक्तः भवति, यानि वितरित-प्रणालीनि उपयुज्य डाटाः यन्त्राणां मध्ये विभजन्ते, प्रत्येकं यन्त्रं एमएल-मॉडलस्य सर्व-परिमाणानि पठितुं अद्यतनयितुं च अनुमन्त्रयति - डाटा-समानांतरता इति ख्यातं एकं रणनीतम् । एकं वैकल्पिकं तथा पूरकमेव रणनीतियुक्तं, मॉडल पार्लललिज्म, नॉन-शेयर्ड पार्लललि एक्सेस तथा अपडेट हेतु मॉडल पैरामीटरं विभाजनं करोति, तथा संचारस्य सुगम्यतया पैरामीटरानां आवधिकं पुनः विभाजनं कर्तुं शक्नोति। आदर्शेन समानाधिकरणम् द्वयोः विषयेषु प्रवृत्तम् अस्ति यत् डाटा-समानतावादः सामान्यतः न सम्भाजयति: (1) परिमाणं निर्भरम् भवितुं शक्नोति, अतः समवर्ती अद्यतनं त्रुटिकाम् आदानं कर्तुं शक्नोति यत् अभिसरणं धीमयति अथवा एल्गोरिदमस्य अपयशः अपि कारयति; (2) आदर्शेन परिमाणं भिन्न-भिन्नैः दरैः अभिसरणं करोति, अतः परिमाणानां लघु-सङ्ख्या ML एल्गोरिदमस्य पूर्णाय बाधां कर्तुं शक्नोति । अस्मिन् अनुसूचित-मॉडल-समानांतरता (SchMP) इति प्रस्तूयते, यस्मिन् अनुसूचित-मॉडल-समानांतरतायाः (SchMP) कार्यक्रमः भवति, यस्मिन् अनुसूचित-मॉडल-समानांतरतायाः (SchMP) परिमाणं परिमाण-निर्भरतायाः (Parameter dependencies) असमान-समानांतरतायाः (Uneven convergence) च विचार्य, परिमाण-अद्यतनानां (Parameter updates) कुशलतया अनुसूचिकरणेन (Scheduling) एम.एल. एल्गोरिदमस्य (ML algorithm) अभिसरण-गतिं वर्धयति । स्कीम्प्-प्रक्रियायाः स्केल-प्रमाणं समर्थयितुं, स्कीम्प्-प्रक्रियायाः कार्यप्रवाहं सुसम्पन्नं कर्तुं, स्कीम्प्-प्रक्रियायाः कार्यप्रवाहं सुसम्पन्नं कर्तुं, स्कीम्प्-प्रक्रियायाः रूपे लिखितानां चत्वारः सामान्य-मशीन-प्रयोजनानां तुलनाः क्रियते: एल.डी.ए. विषय-मॉडेलिङ्ग, मैट्रिक्स-फॅक्टराइजेशन, स्पायर्स-लेस्ट-स्क्वायर (लससो) रिग्रेशन, स्पायर्स-लॉजिस्टिक-रिग्रेशन। स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् ख् म् प् प्रोग्रेस् प्रति पुनरावृत्तिः स् थ् नम् च स् थम् च स् थम् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च् च |
bdc6acc8d11b9ef1e8f0fe2f0f41ce7b6f6a100a | पारम्परिकं पाठसमानता मापकं प्रत्येकं पदं केवलं स्व-समानं मन्यते न च पदानां अर्थ-सम्बद्धतायाः प्रतिरूपं करोति। अस्मिन् नवीनं भेदभावयुक्तं प्रशिक्षणविधिं प्रस्तूयते यत् कच्चे शब्द-वेक्टरान् सामान्यं, न्यून-आयामिक-वेक्टर-स्थानं प्रति प्रक्षेपितं करोति । अस्मिन् प्रक्षेपेण प्रक्षेपितेषु वेक्टरस् य पूर्वनिर्धारितं समानता-समानता-सम्बन्धि-सङ्ख्या-समानता-सङ्ख्या-सङ्ख्या-समानता-सङ्ख्या-सङ्ख्या-समानता-सङ्ख्या-सङ्ख्या-समानता-सङ्ख्या-समानता-सङ्ख्या-समानता-सङ्ख्या-समानता-सङ्ख्या-समानता-सङ्ख्या-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समानता-समान-समान-स द्वौ भिन्नौ कार्यौ, बहुभाषिकौ दस्तावेजस्य पुनर्प्राप्तौ च विज्ञापनस्य प्रासंगिकतायाः मापनम्, अस्मिन् पद्धतिः न केवलं विद्यमान-अधुनिक-प्रयत्नान् श्रेष्ठं करोति, अपितु न्यून-आकारे अपि उच्च-सटीकतायाः प्राप्तिः भवति, अतः अधिक-कार्यक्षमः भवति च। |
50988101501366324c11e9e7a199e88a9a899bec | |
b2e68ca577636aaa6f6241c3af7478a3ae1389a7 | नर्सिंग-क्षेत्रे परिवर्तनकारी नेतृत्वस्य अवधारणायाः विश्लेषणम्। अस्मिन् विषये नर्सानां कार्यक्रमेषु नर्सानां कृते विशेषः विषयः आसीत्। परिवर्तनशील नेतृत्वस्य च क्षमतायाः अन्वेषणं, अधिकं ज्ञानं च कार्यप्रदर्शनस्य वर्धनाय तथा रुग्णस्य सुरक्षाय च अभिन्नं वर्तते । वाल्कर-आन्वाण्ट-२००५-संकल्पना-विश्लेषणविधिना संकल्पना-विश्लेषणम् । डाटास्रोतः पब्मेड, सिनाहल, साइक् इन्फो च। नर्सिंग-क्षेत्रे परिवर्तनशील नेतृत्वस्य अवधारणायाः प्रभावकारिणतया विश्लेषणार्थं परिवर्तनशील नेतृत्वस्य, व्यवस्थापनस्य, नर्सिंग-क्षेत्रे च विद्यमान-साहित्यस्य आधारेण अयं प्रतिवेदनः कृतः । नर्सिंगस्य कृते अर्थः अस्मिन् प्रतिवेदने परिवर्तनशील नेतृत्वाय नवीनं परिचालनपरिभाषा प्रस्तावितमस्ति, नर्सिंगसम्बन्धिविशेषेषु आदर्शप्रकरणेषु च परिभाषां कृतम् अस्ति। परिवर्तनशील नेतृत्वस्य प्रभावः संगठनात्मकसंस्कृतेः च रोगिणां परिणामानां च विषये स्पष्टः अस्ति । विशेषं रुचिकरं यत् परिवर्तनशील नेतृत्वम् शिक्षणीयानां दक्षतायाः समूहं रूपेण परिभाषितुं शक्यते । तथापि, यन्त्रं यया परिवर्तनशीलः नेतृत्वः रुग्णानां परिणामं प्रभावितं करोति, असम् स्पष्टं वर्तते। परिणतशील नेतृत्वः नर्सिंग-क्षेत्रे उच्च-कार्यक्षमानां टीमानां च सह संबद्धः अस्ति, तथा च रोगिणां सुदृढ-सेवायाः सह, किन्तु क्वचित् एव एव एतत् कौशल्य-सङ्ख्यायाः रूपे विचार्यते यत् शिक्षितं भवेत् । अपि च, अनुभवात्मकं प्रतिपादकं सुदृढं कर्तुम् अन्वेषणं आवश्यकम् अस्ति; एतत् परिचालनपरिभाषायाः सुदृढीकरणं, प्रमुखनिर्माणानां अस्पष्टतायाः न्यूनीकरणं, उप-स्तरस्य उपायानां प्रमाणनार्थं स्वास्थ्यसेवायाः परिणामान् परिवर्तनशील नेतृत्वस्य प्रभावस्य विशिष्ट-प्रयन्त्रानां अन्वेषणं च कर्तुं शक्यते । |
bdcdc95ef36b003fce90e8686bfd292c342b0b57 | मूल्यवर्धनार्थं केवलं एकस्य तंत्रिकाजालस्य उपयोगेन कच्चे संवेदनात्मक-तदर्थे सामान्यीकरणं कर्तुं प्रबल-शिक्षणम् महती क्षमता प्रदर्शितवती। अद्यतन-अन्तर्-आधुनिक-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ-अर्थ एतस्य हलस्य हेतुः लघु-दीर्घकालिनयोजनम्, अन्वेषणम्, तथा स्मृतिप्रबन्धः इत्यनेन प्रबलितशिक्षण-अल्गोरिथमस्य सम्भाव्यते । क्रीडाः प्रायः बलवर्धनशिक्षणविधिना तुलनाय प्रयुक्ताः भवन्ति यतः ते लचीला, पुनरुत्पाद्यं, सहजं च वातावरणं प्रददाति । यद्यपि, क्वचित् क्रीडायां स्थितिः भवति यत्र अन्वेषणं, स्मृतिः, योजना च सहजतया अवलोक्यन्ते । अस्मिन् लेखे ड्रीमिंग वेरिएशनल ऑटोएनकोडर (DVAE) इति न्यूरल नेटवर्क-आधारितः जनरेटिव्ह-मॉडेलिङ्ग आर्किटेक्चरः प्रस्तूयते, येन स्पायर्ड-फीडबैक-सम्बद्ध-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महा-महामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहाम अस्मिन् अधः दीप् लेबेः, एकं नवीनं लचीलं लेबेः यन्त्रं प्रस्तुतम् अस्ति, यः डी.वी.ए.इ. (DVAE) -ं आंशिक-पूर्ण-अवलोकनीय-राज्य-स्थानयोः, दीर्घ-अवकाश-कार्ययोः, अनिश्चित-स्थिर-अवस्थायाः समस्यासु च चुनौतीम् ददाति । अस्मिन् प्रारम्भिकानि निष्कर्षानि प्रदर्शयति, तथा जनकशोधद्वारा प्रेरितं सुदृढशिक्षणस्य कृते आगमः कार्यः प्रोत्साहितः भवति। |
7e5af1cf715305fc394b5d24fc1caf17643a9205 | सूचनाप्रौद्योगिकी (आईटी) च संस्थायाः सम्बन्धस्य स्वरूपं सूचनाप्रणाली साहित्यस्य मध्ये दीर्घकालं चर्चा अस्ति । किमर्थं आयटी-प्रणाली संस्थायाः स्वरूपं निर्धारयति, अथवा आयटी-प्रणालीयाः उपयोगं नियमनं कुर्वन्ति जनाः? प्रश्नस्य सूत्रं किञ्चित् भिन्नं करोतु - की कार्यक्षमता (प्रतिकारक क्षमता) मुख्यतया यन्त्रैः (कम्प्युटरप्रणालीभिः) अथवा मानवाः (संगठनकारिभिः) सह अस्ति ? प्राविधिक-सामाजिक-निर्णयवादस्य अतिव्यापकतायाः मध्यमे मार्गे अनेकानि प्रस्तावानि प्रवर्त्तितानि; अलिकवर्षेषु सामाजिक-सिद्धान्तानां प्रति शोधकाः संरचना-सिद्धान्ते (अन्ततः) अभिनेता-जाल-सिद्धान्ते च केन्द्रितवन्तः । तथापि, एतादृशयोः सिद्धान्तयोः कार्यकर्तृकस्य विषये भिन्न-भिन्नं, परस्पर-असङ्गतम् अपि मतम् अस्ति । अतः संरचनावादः मानवस्य विशेषः गुणः इति दृष्टः, किन्तु अभिनेताजालसिद्धान्तस्य सामान्यसमीकरणस्य सिद्धान्तः यन्त्रस्य अपि अभिकर्ता भवितुम् अर्हति। संरचनावादस्य तथा कर्ता जालवादस्य च समीक्षणेन सह अस्मिन् लेखे मानव-मशीन-संस्थायाः परस्परसम्बन्धस्य सैद्धांतिक विवरणं विकसितम् अस्ति: संस्थानाम् द्वित्वनृत्यम् । अत्र मानव-मशीन-संयोजकत्वस्य भिन्नतायाः, तेषां परस्पर-क्रियायाः उदय-प्रकृतिः च ज्ञापयित्वा प्रौद्योगिकी-संस्थायाः सम्बन्धस्य सिद्धान्तिकरणं कर्तुम् प्रयतते । |
d7cbedbee06293e78661335c7dd9059c70143a28 | अस्मिन् वर्गे अतिप्रभावी सीएनएन-प्रकरणे, मोबाइलफेस् नेटः उपलभ्यते, येषु एक-मिलिन्-मात्राः न्यूनानि सन्ति, तथा च ते विशेषरूपेण उच्च-सटीकतायाः वास्तविक-समयस्य चेह्नां प्रमाणनार्थं मोबाइल-उपकरणानां च कृते निर्मिताः सन्ति । प्रथमं वयं सामान्यं मोबाइल-जालस्य कमजोरीं चेह-सत्यापनार्थं सरल-विश्लेषणं कुर्मः। अस्मिन् दुर्बलतायाः दूरं आगन्तुं अस्माकं विशेषेण निर्मितानां मोबाइलफेस् नेटस् (MobileFaceNets) -भिः कृतम् । अस् य प्रयोगाः अपि एव अवस्थानाम् उपरि, अस् माकं मोबाइलफेस् नेटस् (MobileFaceNets) -संस् थायाः परिशुद्धता अपि महत् एव अस् ति, तथा अपि च मोबाइलनेटवी२-संस् थायाः द्वागुणं अधिकः गतिः अपि अस् ति। आरकफेस्-अस्य अपयव-प्रशिक्षणात् अनन्तरं अस्मिन् ४.० मेगाबेट् आकारे विद्यमानस्य मोबाइलफेस्-नेटस्य ९९.५५% परिशुद्धता ल्फ्-डब्लु-अस्य ९२.५९% च टार्-फार्-१इ-६ मेगाफेस्-अस्य च भवति, यानि शत-मेगाबेट् आकारे विद्यमानानि अत्याधुनिकानि सीएनएन-प्रदर्शिकाः अपि तुल्यानि सन्ति । मोबाइलफेस् नेटस् मध्ये सर्वात् जलदस्य यन्त्रस्य वास्तविकं अनुमानकालः मोबाइलफोनस्य उपरि १८ मिलिसेकंदाः एव भवति । मुखं प्रमाणिकरणार्थं, मोबाइलफेस् नेट्सः पूर्ववर्ती अत्याधुनिक-मोबाइल सीएनएन-संस्थायाः तुल्यम् अधिकं कार्यक्षमः भवति । |
44f18ef0800e276617e458bc21502947f35a7f94 | मार्कर-आधारित-मार्कर-अल्प-ऑप्टिकल स्केलेटल मोशन-कैप्चर पद्धतिषु दृश्यस्य चारुदिक्षे स्थिते बाह्य-अन्तर्-स्थापनायां कैमराः प्रयुक्ताः सन्ति, दृश्य-बिन्दवः केन्द्र-स्थाने अभिसरन्ति । ते प्रायः मार्करसूटैः असहजतायाः कारणं कुर्वन्ति, तेषां रेकर्डिङ्गस्य मात्रा च कठोरतया प्रतिबन्धितम् अस्ति, एवं प्रायः अन्तःस्थ दृश्यानां प्रति प्रतिबन्धितम् अस्ति, येषु नियंत्रितं पृष्ठभूमौ वर्तते। वैकल्पिक-सूट-आधारित-प्रणालीषु अनेक-अन्तर्भाविक-मापन-एक-संयन्त्रं अथवा बहिः-अस्थि-अङ्गं आन्तरिक-संयन्त्रेण गति-अवधारणार्थं प्रयुक्तम् अस्ति, यथा - न बाह्यसंवेदकः। इत्थं प्रतिबन्धितवस्तूनां प्रतिबन्धं न भवति, किन्तु शरीरस्य साधनानां प्रयोगं कर्तुं महत्, बहुधा अवरोधात्मकं, कठिनं च भवति । अतः अस्मिन् प्रपञ्चे वास्तविक-समय-प्रक्रियायाः मार्कर-रहित-आत्म-केंद्रित-आचरण-अवधारणस्य नवीन-विधिः अस्ति - पूर्ण-शरीर-अस्थि-अवस्थायाः अनुमानं हेल्मेट-वा आभासी-सत्यता-हेडसेट-संलग्नानां मत्स्य-नेत्र-कैमराणां हलन्त-वजनयुक्त-स्टीरियो-पार्षदात् - एक-अन्तर्-अन्तर्-अन्तर्-विधिः, यथा-कथयितुं। इदम् अन्तर्-बाह्य-दृश्यानां मध्ये पूर्ण-शरीर-आन्दोलन-अवलोकनं कर्तुं शक्नोति, येषु बहु-जनानां समीपे भीड-मण्डल-दृश्यः अपि अन्तर्-बाह्य-दृश्यं कर्तुं शक्नोति, यस्मात् बृहत्-आकारस्य क्रिया-प्रकाराणां पुनर्निर्माणं कर्तुं शक्नोति । अस्मिन् प्रपथे मासेनेत्रदर्शनेभ्यः नवीनं जनकत्वयुक्तं पदं अनुमानयितुम् एकं रूपं, एकं विशालं ननु डाटासेट-परिक्षणं कृतम् कन्व्नेट-आधारितं शरीर-भागं शोधकं च समाहितम् अस्ति । आभासीय-सत्यस्य अन्तर्गतम् विवक्षितं शरीरं पूर्णतया गति-अवलोकनं कृत्वा मुक्ततया भ्रमणम् च क्रियमाणम् विशेषेण उपयोगी भवति । |
094ca99cc94e38984823776158da738e5bc3963d | अस्मिन् लेखे भविष्यवाणीयै विशेषीकृतः वृद्धिशीलशिक्षणविधिः प्रवर्त्तते, यानि भविष्यस्य व्यवहारस्य भविष्यवाणीयै अपूर्णतया ज्ञातानि प्रणालीनि भूतकालस्य अनुभवस्य उपयोगं कुर्वन्ति । पूर्वानुमान-अध्ययनविधिना पूर्वानुमानित-वास्तविक-परिणामयोः अन्तरं दर्शयित्वा गुणः प्रदत्तः, नूतनविधिना कालान्तरे क्रमेण पूर्वानुमानयोः अन्तरं दर्शयित्वा गुणः प्रदत्तः। यद्यपि एतादृशानि काल-भेद-विधिः सैमुएलस्य चेकर-प्लेयर-पद्धतिषु, हॉलण्डस्य बकेट-ब्रिगेड-पद्धतिषु, तथा लेखकस्य अनुकूलात्मक-अभिमान-विलोचनापद्धतिषु अपि प्रयुक्तानि सन्ति, तथापि एतादृशानि पद्धतयः अधःप्रसिद्धानि सन्ति । अत्र विशेषप्रकरणेषु तेषां अभिसम्बन्धस्य च अनुकूलतायाः प्रमाणं दत्वा, तान् पर्यवेक्षितशिक्षणविधिषु सम्बन्धयितव्यम्। बहुषु वास्तविक-विश्वस्य भविष्यवाणीप्रसङ्गेषु, काल-भेदप्रणालीनां सामान्यप्रणालीनां तुल्यम् कम स्मृतिः कम च पीक-गणनायाः आवश्यकता भवति, तथा च एते अधिकं सटीकं भविष्यवाणीं कुर्वन्ति । अस्मिन् विषये अस्मिन् लेखे, बहुसंख्यकप्रश्नेषु पर्यवेक्षितशिक्षणस्य प्रयोगः क्रियते, तेषु पूर्वानुमानप्रश्नेषु, समयभेदप्रणालीषु लाभः भवति इति अस्मिन् विषये वदामः । |
86955608218ab293d41b6d1c0bf9e1be97f571d8 | |
03aca587f27fda3cbdad708aa69c07fc71b691d7 | स्वयमेव ऊतकवर्णनं कम्प्युटरसहायितचिकित्साप्रणाली (CAD) अन्तर्धातुकशरीररोगानां (ILDs) एकं महत्वपूर्णं घटकम् अस्ति । यद्यपि अस्य क्षेत्रे बहु शोधः कृतः अस्ति, तथापि समस्या अद्यापि चुनौतीपूर्णः अस्ति। कम्प्युटरदृष्टिप्रसङ्गस्य विविधप्रसङ्गानां मध्ये गहनशिक्षणप्रविधिः ननु प्रभावशाली परिणामं प्राप्तवती, अतः अन्यक्षेत्रेषु अपि, यथा चिकित्साप्रतिमाविश्लेषणम्, तेषां प्रयोगः सम्भवति इति आशाः वर्धयन्ति। अस्मिन् लेखे, वयं ILD-रूपानां वर्गीकरणार्थं रचितं एकं संवृतिक तंत्रिकाजालम् (CNN) प्रस्तावितवन्तः मूल्यांकनं च कुर्मः। प्रस्तावितस्य जालस्य अन्तर्गतं पञ्चः संकुचनस्तरः सन्ति, येषु द्वौ द्वौ कर्नलौ च लिकेरेलु सक्रियौ सन्ति, अनन्तरं मध्यमवर्गः भवति, यस्य आकारः अन्तिमप्रतीकारचित्रस्य आकारस्य समानः भवति, त्रयः घनस्तरः च भवन्ति । अथातः सघनस्तरस्य सप्तः उत्पादनानि सन्ति, येषु विचार्यमानाः वर्गः सन्ति - स्वस्थः, मृद्-ग्लास-अस्पृश्यता (GGO), सूक्ष्म-उपद्रविकाः, समेटः, जाल-संयोजनः, मधु-संयोजनः, तथा GGO/जाल-संयोजनस्य संयोजनः। सीएनएन-संस्थानाम् प्रशिक्षणं तथा मूल्यांकनं कर्तुम्, वयं १४,६९६ प्रतिमाणां डाटा-सैट्-संस्करणं प्रयुक्ताः, यानि १२० सीटी-स्कैन-प्रकरणेषु, विभिन्न-स्कान्सर-स्पीतलेषु प्राप्ताः आसन् । अस्मिन् विषये अस्मिन् विषये प्रथमवारं सी.एन.एन. इत्यनेन विस्तृतं सम्प्रसारणं कृतम् । एकं तुलनात्मकविश्लेषणं प्रकरणेषु पूर्वम् प्रयुक्ताः विधयः प्रति प्रतिप्रस्तावितस्य सी.एन.एन. पद्धतस्य प्रभावकारितां प्रमाणीकृतवान् । वर्गीकरणप्रदर्शनम् (~ ८५.५%) श्वसनप्रकरणानां विश्लेषणार्थं सीएनएन-संभाव्यतां प्रदर्शयति । भविष्यतः कार्यक्रमे सी.एन.एन. इत्यस्य विस्तारं त्रि-आयामिक-तदर्थानां कृते कटि-स्केन-प्रक्रियायाः माध्यमात् प्रदानं भवति। |
e7ad8adbb447300ecafb4d00fb84efc3cf4996cf | संश्लेषात्मकसंभाव्यताविधिः संक्षेपसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्कितसाङ्ख्यिकीयसाङ्कितसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्कितसाङ्ख्यिकीयसाङ्ख्यिकीयसाङ्कितसाङ्ख्यिकीयसाङ्कितसाङ्ख्यिकीयसा अस्मिन् लेखे, कमिष्कृतं गणनाय ओव्हरहेड्स् सह मार्कोव् चेन् मन्टेकार्लो कार्यान्वयनं बेयस् सिंथेटिक् सम्भाव्यत्वम् प्रति विकल्पानि निर्मातुं वक्ष्यामः । अस्मिन् पद्धतिरेव संश्लेषात्मकसंभाव्यतासम्बन्धिषु पश्चात्प्रसङ्गेषु स्थानिवद्भावपरिवर्तनानुमानविधिना, लॉग-संभाव्यतायाः निष्पक्षं अनुमानं प्रयुक्तं भवति । अस्मिन् अधोलिखितेषु लेखेषु नन्वेवं पद्धतियं सापेक्षं संभाव्यतामुक्तं भिन्नत्वनिर्णयविधिना तुलनां कृतवन्तः, अनेकेषु विषयेषु अस्य पद्धतियस्य कार्यान्वयनं सुधारेण च। एते नव एल्गोरिदमः परिमाणं परिमाणं च संक्षेपसाङ्ख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्यिकीय-सांख्य-सांख्य-सांख्य-सांख्य-सांख संश्लेषात्मकः संभाव्यताः संभाव्यता-मुक्तं निश्चेष्टनम् प्रति आकर्षकः दृष्टिकोनः यदा परिमाणानां विषये निश्चेष्टनार्थं सूचनात्मकः, डाटायाः अनुमानतः गौसियन सारं साङ्ख्यिकीयम् उपलब्धम् भवति। |
27a8f746f43876dbd1019235ad8e302ea838a499 | लघु-विमानानि यथा बहु-रोटर्-यानानि भवनानां स्व-नियन्त्रण-निरीक्षण-निरीक्षण-निरीक्षणार्थं, यथा-औद्योगिक-संस्थानानां रखरखावार्थं च विशेषेण उपयुक्तानि सन्ति । सूक्ष्म-वायुयानानां पूर्णतः स्वायत्त-कार्याणां निमित्तं 3D-चित्रणम्, वास्तविक-समय-स्थाने स्थिति-अनुगमनम्, बाधा-विलम्बनम्, च टकरा-मुक्त-मार्गस्य योजनाः आवश्यकानि सन्ति । अस्मिन् लेखे, वयं बहुविधसंवेदकीयसंवेदकीयसंयोजनयुक्तं पूर्णं नेविगेशनं सर्वदिशात्मकपर्यावरणस्य अवधारणार्थं प्रस्तावयामि। त्रि-आयामिक-लेजर-स्केनरस्य मापनानि अहंकार-केंद्रित-स्थानीय-बहु-उपाध्याय-जालानि नकाशानि सन्ति । स्थानिकानि नक्शेषु रजिस्टर्डानि च सन्ति, तथा च एलोसेन्ट्रिकानि नक्शेषु विलयं कृतानि सन्ति, येषु MAV स्थानिकीकृतम् अस्ति । स्वायत्त-नाभिगमनस्य कृते वयं बहु-स्तरयुक्ते दृष्टिकोणे यात्रा-पथानि निर्मातुं शक्नुमः: मिशन-योजनायाः वैश्विक-स्थानीय-यात्रा-योजनायाः माध्यमात् प्रति-प्रतिक्रियायाम् बाधा-अवरोधानाम् उद्दीपनं कर्तुम्। अस्मिन् विषये अस्मिन् विषये कार्यक्रमे, जीएनएसएस-निषिद्धे अन्तःस्थ-परिवेशे, बहु-संयोग-प्रकोपानां निमित्तं विश्वसनीयः सर्व-दिशात्मकः अवधारणः च त्वरितः नेविगेशन-प्रतिक्रियाः च अपेक्षन्ते । |
e80d9d10956310d4ea926c2105c74de766c22345 | अस्मिन् लेखे डिजिटल एरे रडारस्य वास्तुशास्त्रं च विश्लेषणं कृतम् अस्ति। डिजिटल टी/आर मॉड्यूल, वेवफॉर्म जनरेशन, एम्प्लियुड-फेज कंट्रोल मॉड्यूल, डीडीएस, फ्रिक्वेन्सी अप/डाउन कन्वर्टर्स, हाई एफिसिएन्सी पावर एम्पलीफायर, हाइब्रिड डिजिटल/माइक्रोवेव मल्टीलेयर सर्किट, हाई परफॉर्मेंस कंप्यूटिंग इत्यादीनां प्रमुखप्रौद्योगिकानां वर्णनं कृतम् अस्ति। सूक्ष्मप्रणालीप्रौद्योगिकानां तथा डिजिटल-आर्किटेक्चरप्रवृत्तीनां परस्परसम्बन्धे अपि चर्चा भवति । |
6f6e10b229a5a9eca2a2f694143632191d4c5e0c | चालकानां क्षुत्स्नस्य स्तरं ज्ञातुं तथा निरीक्षणाय प्राविधिकः दृष्टिकोणः आगच्छति, अनेकाः इदानीं विकास, प्रमाणन परीक्षण, अथवा प्रारम्भिक कार्यान्वयन-चरणे सन्ति । पूर्वं अध्ययनं उपलब्धं थकानस्य अवलोकनं पूर्वानुमानं च प्रविधिं च अधीकरोत् । यथा नाम सूचितं, अयं प्रकल्पः रथानां मध्ये अत्याधुनिकप्रौद्योगिकीयाः प्रयोगं करोति, येन रथानां अधिकं बुद्धिमत्ता च भवति, तथा रस्तेषु दुर्घटनायाः निवारणार्थं परस्परक्रियाशीलता च भवति। ARM7 इत्यस्य उपयोगेन अस्य प्रणालीयाः कार्यक्षमता, विश्वसनीयता, प्रभावकारिता च वर्धते। कारे वा तत्र मानवीयव्यवहारस्य अनुज्ञायाः प्रणालीः अल्पसंख्याकाः सन्ति । अस्मिन् लेखे वयं वास्तविक-समयस्य अनलाइन-सुरक्षा-प्रोटोटाइपस्य वर्णनम् कुर्मः, यः चालकस्य थकने स्थिते वाहनस्य गतिः नियन्त्रयति । एतस्य मॉडलस्य उद्देश्यः वाहनानां ड्राइवरानां मध्ये थकानस्य लक्षणं ज्ञातुं तथा वाहनस्य गतिः दुर्घटनायाः निवारणार्थं नियमनं कर्तुं प्रणालीं उन्नतकर्तुम् अस्ति । प्रणालीयाः मुख्यं घटकम् अस्ति - ग्यास, नेत्रमिङ्गल, मद्य, इन्धन, प्रभावसंवेदकः, स्थाने स्थाने उपयोजनार्थं जीपीएस-सञ्जालस्य च गूगल-नक्शा एपीआई-सञ्जालस्य च सह साफ्टवेयर-संयोगः। |
593bdaa21941dda0b8c888ee88bbe730c4219ad6 | अपवर्गस्य अवलोकनं डाटा-माइनिङ्गस्य अभिन्नभागः अस्ति, अतः अद्यतनतया अस्य विषये अधिकः ध्यानं जातम् [BKNS00, JTH01, KNT00] । अस्मिन् लेखे, वयं अपवर्गित्वस्य मूल्याङ्कनार्थं नूतनविधिं प्रस्तूयमानः, यं वयं लोकल-संबन्ध-अङ्ग-संयोजक (LOCI) इति कथयामः । पूर्वम् अपि सर्वोत्कृष्टविधिना प्रयुक्तं LOCI-विधिः अतिप्रभावी अस्ति, येन अपवर्गिकानि मूल्यानि, अपवर्गिकानां समूहानि च (अन्यथा सूक्ष्म-क्लेस्टरः) च अवलोक्यन्ते । (क) इयं पद्धतिः एकं बिन्दुः अपवर्गः अस्ति वा इति निर्धारयितुं स्वयमेव, डाटा-निर्देशित-कटि-अन्त-निर्देशं प्रदत्तवती - तत् विपरीतम्, पूर्व-विधिना प्रयोक्तॄणां कृते कटि-अन्त-निर्देशः क्रियते, विना किमपि सङ्केतम् यत् कस्य कटि-अन्त-मूल्यं विशिष्टं डाटा-सैट् उत्तमम् अस्ति । (ख) सः प्रत्येकं बिन्दुम् एकं लोकी-चित्रं ददाति; अयं चित्रं बिन्दु-क्षेत्रे स्थितं डेटाम्, क्लस्टरम्, सूक्ष्म-क्लस्टरम्, तेषां व्यासः, तेषां क्लस्टर-अन्तरं च निर्धारयितुं बहु-सूचनाम् सारणीकरोति । न च विद्यमान-अतिरिक्त-विशिष्ट-पदानुक्रमण-विधिः अस्य गुणस्य अनुकूलं कर्तुं शक्नोति, यतः ते प्रत्येक-बिन्दु-केवल-एक-संख्यायाः, तस्य बहिर्-सङ्ख्या-पदानि निर्गच्छन्ति । (ग) अस्मिन् पद्धतिरेव पूर्वोक्तेषु उत्तमप्रकारासु यथाशीघ्रं गणना सम्भवति। (d) अपि च, LOCI इत्यनेन प्रायः रेखागतं अनुमानविधिः, aLOCI (approximate LOCI ), प्राप्तः भवति, येन शीघ्रं अतिसटीकम् अपवर्गं ज्ञातुं शक्यते। अस्मिन् कार्ये प्रथमवारं अप्रामाणिकानां गणनायाः उपयोगं कृतम्। प्रयोगाः कृत्रिम-वास्तविक-सङ्ख्यानां डाटा-सैट्स्-आदिषु प्रदर्शिताः यत् LOCI-आदिभिः स्वयमेव अन्यानि तथा सूक्ष्म-समूहानि, उपयोगकर्ता-आवश्यकानि कट-ऑफ-सीमाणि विना च अवलोकयितुं शक्नुवन्ति, तथा च शीघ्रमेव अपेक्षितानि अन्यानि च अवलोकयन्ति । |
c1cfb9b530daae4dbb89f96a9bff415536aa7e4b | शैलीप्रसारणस्य उद्देश्यः सामग्रीचित्रानां मध्ये मनमाना दृश्यशैलीनां हस्तांतरणम् अस्ति । अस्मिन् लेखे द्वयोः कार्यक्रमानुसारं एल्गोरिदमस्य प्रयोगं कृतम्, यैः शैलीपरिवर्तनस्य समस्यायाः समाधानं कर्तुम् प्रयतते, अनभिज्ञानां शैलीनां वा विकृत-दृश्य-गुणानां सामान्यीकरणं कुर्वन्ति। बहुसंख्यकप्रवर्द्धनानि वास्तविक-समय-शैली-प्रसारणार्थं एल्गोरिदमस्य अनुकूलनार्थं लक्षयन्ति, तथा च नूतन-शैलीनां अनुकूलनार्थं लक्षणीय-अल्पसंसाधनैः च अवरोधैः सह कार्यम् कुर्वन्ति । वयं एतेषां विधानां तुलनां कुर्मः, तेषां तुलनां कुर्मः च यत् दृश्यदृष्ट्या आकर्षकानि चित्राणि निर्मातुं कियत् समयं यावत् अवगच् छति। अस्मिन् विषये शैलीप्रसारणस्य द्वौ दृष्टिकोनौ विवक्षितौ - न्युरल शैलीप्रसारणम्, यस् मिन् सुधारः भवति, तथा सार्वभौमिक शैलीप्रसारणम् च। अस्मिन् विषये अपि वयं विभिन् नानां चित्रानां तुलनां कुर्मः, तेषां गुणात्मकं मापनं च कुर्मः। |
1d2a3436fc7ff4b964fa61c0789df19e32ddf0ed | अस्मिन् लेखे "अविस्मरणीयपरिवर्तनम्" इति विचारः प्रस्तूयते, तथा च अयं प्रसिद्धः एवं बहुधा उद्धृतः लेखः अस्ति, अतः अहं इदं लेखं लिखितुं मनसा कृतम्, एतस्मिन् लेखे अस्य परिणामः अस्ति। मञ्जूषायां यथासम्भवम् मूलग्रन्थस्य अनुपालनं कर्तुम् प्रयतितवान्। तथापि, केचन प्रकरणं, यथा किञ्चिदपि टाइपोः अथवा विरामचिह्नं, परिवर्तितम् । क्रिप्टोग्राफीविषये अनेकेषु लेखानां यथा, एलिसः तथा बॉबः क्रिप्टोग्राफिकलप्रोटोकॉलस्य भागिनां भूमिकां निर्वहन्ति । पठनीयतायाः कृते एलिसस्य च बॉबस्य च सन्देशं क्रमशः लाल- नील- इंक-रूपेण मुद्रितम् । मम सहकारि य.सोभदेल् ([email protected]) इत्यनेन अस्य कार्यस्य परिचयः कृतः। पूर्वं प्रवर्तमानस्य संस्करणस्य अल्पसङ्ख्यकस्य दोषस्य उल्लेखार्थं एच.एम. मोघदाम् अपि धन्यवादः। एतदर्थम्, यदि भवन्तः मम सम्भाव्यमत्र दोषं ज्ञापयन्ति तर्हि अहं कृतज्ञः भविष्यामि। |
d20a17b42f95ee07e9a43cc852b35bda407c4be6 | |
caf912b716905ccbf46d6d00d6a0b622834a7cd9 | यन्त्रानां बुद्धिः वर्धते, अतः तेषां बुद्धिः मापनं कर्तुम् अपि नवीनः रुचिः अभवत् । सामान्यदृष्ट्या कार्यस्य प्रस्तावः भवति यत्र मनुष्यः उत्कृष्टः भवति किन्तु यन्त्रं कठिनं करोति। तथापि, आदर्शकार्यस्य मूल्यांकनं सुलभं भवेत्, तथा च सा सहजतया क्रीडायाम् न भवेत् । अस्मिन् विषये अभ्यासेन आरम्भः करिष्यामः, यस् मिन् प्रतिमायाः उपशीर्षकं लिखनं च अद्यतनं लोकप्रियं कार्यम् अस्ति, यस् मिन् कार्यम् यन्त्रबुद्धीयाः मापनं कर्तुम् अपि भवति। एकं विकल्पात्मकं, अधिकं आशाजनकं कार्यम् दृश्यप्रश्न-उत्तरम् अस्ति, यस्मिन् यन्त्रस्य भाषा-दृष्टि-विषये तर्कस्य क्षमतायाः परीक्षणं भवति । अस्मिन् विषये अस्मिन् कार्ये निर्मितः अभूतपूर्वः डाटासेटः विवक्षितः अस्ति, यस्मिन् ७६०,००० प्रश्नानि सन्ति, ये प्रतिमाणां विषये मानवैः निर्मितानि सन्ति। १० कोटिं मानुषैः निर्मितानां उत्तरानां उपयोगेन यन्त्रानां सहजतया मूल्यांकनं कर्तुं शक्यते। |
8d3b8a59144352d0f60015f32c836001e4344a34 | त्रि-आयामिक-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आकार-आ अस्मिन् लेखे, वयं विभक्तिगतं डाटां विन्दुक्लेदरूपेण दर्शयिष्यामः। अस्मिन् प्रवर्तनक्षेत्रे एकं गहनम् स्वतः संकेतकसंजालम् (ए.ई.) अस्ति, यत् अत्याधुनिकं पुनर्निर्माणगुणवत्तां च सामान्यीकरणं च ददाति। 3D-प्रज्ञाकार्येषु विद्यमानविधिषु उपरिष्ठं प्रदर्शनं कुर्वन्ति, तथा च साध्याः अलङ्काराः, यथा अर्थविभागाः, आकारसमानतायाः, आकारान्तरयोगाः इत्यादयः सरलैः अलङ्काराः सम्पादयितुं समर्थन्ते । अस्मिन् विषये विभिन् न जनकप्रकाराणां विस्तृतं अध्ययनं कृतम् अस्ति, यथा - कच् छप् ट् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अब् -अ अस्मिन् परिमाणात्मकं मूल्यांकनं कृते, नमुनासम्बद्धाः विविधतायाः मापनेषु, बिन्दुक्लेडस् समूहानां परस्परसम्बन्धेषु आधारितं मापनं प्रस्तावयामि। अस्मिन् विषये सामान्यीकरणं, निष्ठा, विविधता च अस्मिन् सावधानीपूर्णे मूल्यांकने एव प्रकटितम् यत् अस्मिन् एईस् (एएस्) -स् य लुप्तक्षेत्रे प्रशिक्षितानि जीएमएम-आदिभिः श्रेष्ठं फलं प्राप्नोति । |
2c51c8da2f82a956e633049616b1bb7730faa2da | वस्तु-इन्टरनेट-प्रक्रियेण (इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट ऑफ थिंग्स-इण्टरनेट बाजार अनुसंधानं गतदशकालं सेन्सरप्रसारणस्य महत्वपूर्णवृद्धीः प्रदर्शयति तथा भविष्यात् अपि वृद्धिः महत्वपूर्णः भविष्यति इति अनुमानं कृतम् अस्ति। इमे संवेदकाः निरन्तरं प्रचुरं मात्रां डाटां निर्म्यन्ते । तथापि, कच्चे संवेदकेषु डाटासु मूल्यवर्धनं कर्तुम् अस्माभिः तानि समजायत। इदम् आव्हानं प्रतिपादयितुं सेन्सर-तदर्थानां सङ्कलनम्, मॉडलिन्गम्, तर्क-निर्धारणम्, च वितरणम् अतिमहत्त्वपूर्णम् अस्ति । संवेदकस्य डाटाः सम्यक् अवगतं करणीयम् इति सिद्धम् अभवत् । अस्मिन् लेखे, वयं IoT परिप्रेक्ष्यात् संदर्भज्ञानं सर्वेक्षणं कुर्मः। अस्मिन् अधोलिखितेषु विषयेषु आवश्यकं पृष्ठभूमिकाम् परिचयं कृतम् । ततः सङ्ग्रहस्य जीवनचक्रस्य गहनविश्लेषणं करोमः। अस्मिन् विषये अस्मिन् लेखे, अस्मिन् दशके (२००१-२०११) प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत् प्राचलत्ल प्राचलत् प्राचलत्ल प्राचलत्ल प्राचलत्ल प्राचलत्ल प्राचल अन्ततः अस्मिन् मूल्यांकनस्य आधारतः अतीतकालात् सिध्यमानानि शिक्षां भविष्यत्कालस्य अनुसंधानस्य च सम्भाव्यानि दिशां च प्रकाशयितव्याः। सर्वेषु विषयेषु बहुविधं तंत्रं, पद्धतिं, कार्यक्षमतां, प्रणालीं, अनुप्रयोगं, मध्यवर्तीय-उपकरणं च प्राप्यम् अस्ति। अस्मिन् कार्यक्रमे न केवलं भूतकालस्य अनुसंधानकार्यस्य विश्लेषणं, तुलनां च समेटणं, अपितु तेषां निष्कर्षाणां प्रशंसां च, IoT प्रति तेषां प्रयोजकत्वस्य चर्चां च क्रियते। |
3406b672402828f2522b57e9ab11e0ae9c76ab2e | सर्वत्र विद्यमानः कम्प्युटिङ्गः "स्मार्ट स्पेसस्" इत्यस्य निर्माणस्य विचारं प्रवर्धयत्, यानि ज्ञानयुक्तानि, सूचनासमृद्धानि च सन्ति, ये पारंपरिककम्प्युटिङ्गस्य सीमां विस्ताराय भौतिकस्थानानि, अन्तर्निहितयन्त्रानि, सेन्सरानि, अन्ययन्त्रानि च समाविष्टानि कुर्वन्ति। एतदप्राप्तुं, स्मार्ट स्पेस्स् स्थितिगतं सूचनां प्राप्तुं आवश्यकं भवति, येन ते परिवेशस्य परिवर्तनं अवलोकयितुं तदनुरूपं समायोजयितुं शक्नुवन्ति। तथापि, मूलभूतस्य सुरक्षायाः विषये विचारं न कृत्वा सर्वत्र विद्यमानस्य कम्प्युटिङ्गस्य वातावरणं दुर्बलतायाः सह परिपूर्णं भवेत् । सर्वत्र विद्यमानः कम्प्युटिङ्ग-पर्यावरणः सुरक्षायाः विषये नूतनानि आवश्यकतां ददाति। सुरक्षासेवा यथा प्रमाणिकरणं तथा प्रवेशनियन्त्रणं, नानाव्याघातिकं, बुद्धिमत्तायुक्तं, तथा च शीघ्रं परिवर्तमानानां स्थानानां परिदृश्यानां अनुकूलं कर्तुं समर्थं भवेत् । अस्मिन् विषये सर्वत्र विद्यमानः सुरक्षाप्रणालीः प्रस्तूयते, यः सर्वत्र विद्यमानस्य कम्प्युटिङ्ग-परिवेशस्य प्रमाणन-प्रवेश-नियन्त्रणार्थं स्वयमेव तर्क-प्रणालीं प्रासंगिक-जागरण-संयोजनं समाहितं करोति। |
e658f77af84415bfa794202c433a22d08c91bed2 | तथाकथित-इण्टरनेट् ऑफ् थिंग्स् (IoT) इत्यस्य उदयस्य कारणात् सर्वव्यापी कम्प्युटिङ्ग् वास्तविकतायाः रूपे आगच्छति । अस्मिन् प्रकरणे, प्रतिदिनं भौतिकवस्तुषु तेभ्यः पर्यावरणात् प्राप्तानि सूचनाः अवलोकयितुं, सम्प्रेषयितुं, च क्षमताः उपयुज्यन्ते, येन तेभ्यः बुद्धिमत्ताः वस्तुः निर्मिताः भवन्ति । तथापि, एतादृशानि संस्थाः प्रायः परिवर्तनीयानि गतिशीलानि स्थितानि च पर्यावरणेषु उपयुज्यन्ते, यानि तेषां संचालनं वा व्यवहारं परिवर्तयितुं उपयोगं कर्तुं शक्नुवन्ति। ईयू FP7 SocIoTal परियोजनायाः आधारम् अस्ति, अस्मिन् कार्ये इदम् अवलोकनं कृतम् अस्ति यत्, स्मार्ट् आब्जेक्ट्स् सुरक्षायाः निर्णयं कर्तुम् यदा प्राधान्येन अवगच्छन्ति तदा, तत्प्रकारकस्य सूचनायाः प्रथमश्रेणीया घटकस्य रूपे विचारं कृत्वा, IoT परिदृश्यानां विषये तथाकथित-संबन्ध-जागृतस्य सुरक्षायाः साकारेण, कथं प्राधान्येन अवगच्छन्ति इति। |
1c5a40cff6297bd14ecc3e0c5efbae76a6afce5b | अस्मिन् विषये, पर्यावरण-जागरूकानां वातावरणानां सुरक्षा-सेवाणां निर्माणस्य दृष्टिकोनं वर्णितम् अस्ति । विशेषरूपेण वयं सुरक्षासेवायाः रचनां कुर्वन्तः अस्मद् अभ्यासेन सह लचीला अभिगमनियन्त्रणस्य नीतिप्रवर्तनस्य च प्रबन्धनस्य हेतुः सुरक्षा-सम्बद्धः "सन्दर्भः" इत्यस्य उपयोगः समावेशः भवति । पूर्वम् अस्मिन् विषये एकं सामान्यीकृतम् अभिगमनियन्त्रणम् प्रस्तूयते यत् नीतिनिर्धारणे संदर्भविषयकसूचनायाः महत्वपूर्णं उपयोगं करोति । अस्मिन् प्रकरणे प्रणाली-स्तरीय-सेवा-आर्किटेक्चर-प्रदर्शनेन तथा फ्रेमवर्क-प्रयोजनस्य प्रारम्भिक-अनुभवैः सह एतादृश-आदर्शस्य विशिष्ट-साकार्यं प्रदत्तम् अस्ति । अस्मिन् प्रणालीयाः वास्तुशास्त्रं, अस्मिन् सुरक्षासेवायां, अधिकः प्रमाणिकरणसेवा, अधिकः लचीला अभिगमनियन्त्रणम्, पर्यावरणस्य वर्तमानपरिस्थानां आधारात् स्व-अनुकूलं सुरक्षा उपप्रणाली च ददाति। अस्मिन् लेखे अस्मिन् वास्तुशास्त्राणि, कार्यान्वयनानि च चर्चां कृतवन्तः, अनेकेषु अनुप्रयोगाणां उदाहरणानि च प्रदर्शयितुं तेषां उपयोगं कुतः भवति इति प्रदर्शयति। |
4b814e9d09ff72279030960df5718041b8c1b50c | |
586407b38cc3bb0560ff9941a89f3402e34ee08b | अस्मिन् लेखे व्यवसायस्य पारिस्थितिकप्रणाली इति संकल्पनायाः चर्चा क्रियते । व्यवसायस्य पारिस्थितिक-व्यवस्थाः व्यवसायस्य अनुसंधानक्षेत्रे अपेक्षाकृतं नूतनं अवधारणा अस्ति, तथा अस्य स्थापनार्थं अद्यापि बहुकार्यम् कर्तव्यम् अस्ति । प्रथमतः जैविक-परिसरस्य अध्ययनं क्रियते, विशेषतया जैविक-परिसरस्य परिभाषा, तेषां विकासः, वर्गीकरणं, संरचना च। द्वितीयः, जैविक-परिसरस्य विभिन्न-समानतायाः समीक्षा भवति, औद्योगिक-परिसरस्य, पारिस्थितिक-प्रणालीनाम् अर्थ-व्यवस्थायाः, डिजिटल-व्यवसाय-परिसरस्य, सामाजिक-परिसरस्य च । तृतीयतः, व्यवसायस्य पारिस्थितिक-व्यवस्थायाः अवधारणायाः चर्चा मुख्य-सहायकानां विचारानां च, ततः लेखकाः स्व-परिभाषायाः चर्चां कुर्वन्ति । चतुर्थे, सामाजिकविज्ञानस्य जटिलतायाः शोधक्षेत्रे उदयोऽभवत्, कारणम् एव यत् पारिस्थितिक-प्रणालानां व्यवसायाणां पारिस्थितिक-प्रणालानां च जटिल-अनुकूलाः प्रणालीः इति लेखकाः मन्यन्ते। व्यवसायस्य पारिस्थितिकप्रणालीषु प्रादुर्भावं कुर्वन्ति जटिलतायाः प्रमुखतयः पक्षः आत्मसंस्थापनम्, उदयः, सह-विकासः, अनुकूलनम् च। व्यवसायाणां पारिस्थितिक-व्यवस्थायाः अवधारणायाः जटिलतायाः शोधस्य सह सम्बद्धेन व्यवसायाणां परिवर्तित-परिवेशानां विषये नूतन-अवलोकनाः आगताः। |
08c2649dee7ba1ab46106425a854ca3af869c2f0 | सामान्यविचारस्य विपरीतम् अस्ति यत् आधुनिककम्प्युटर्स् मध्ये मुख्यस्मृतिः गतिशीलः रम् (DRAM) अस्ति, यस् य सामग्री विद्युत्-अभावात् अनेक-सेकंदाणि यावत् विद्यमानः भवति, कक्ष-तापमानात् अपि, मदर्-बोर्डात् अपि विच्छेदितं भवति। यद्यपि DRAM अद्यतनं न कृत्वा कमः विश्वसनीयः भवति, तथापि तत् तत्काले न विलोपितः भवति, तथा च तस्य सामग्री दुर्भावनायुक्ते (वा फोरेंसिक) उपयोगयोग्यस्य पूर्ण-प्रणाली-स्मृति-चित्रस्य अधिग्रहणार्थं पर्याप्ततया विद्यमानः भवति । अस्मिन् विषये अस्मिन् विषये कार्यक्रमे, यन्त्रस्य भौतिकप्रवेशेन आक्रमणकारिभ्यः गुप्तकरणप्रमुख सामग्रीयाः संरक्षणं कर्तुं कार्यप्रणालीयाः क्षमतां प्रतिबन्धितमस्ति। अस्मिन् विषये विशेषेण खतराः लॅपटॉप-प्रयोक्तॄणां कृते अस्ति, ये डिस्क-प्रिन्टिङ्-प्रणालीम् अवलम्बयन्ति: अस्मिन् विषये अस्मिन् विषये प्रदर्शितः अस्ति यत् अस्य उपयोगः अनेकानां लोकप्रियानां डिस्क-प्रिन्टिङ्-प्रणालीनां विना विशेषानां यन्त्रानां वा सामग्रीनां आवश्यकतायाः उपयोगे कर्तुं शक्यते । अस्मिन् प्रयोगे स्मृत्याभरणस्य परिमाणं च पूर्वानुमानं कृतम् अस्ति, साम्प्रतं स्मृत्याभरणस्य समयं सरलप्रयत्नैः नाटकीयरूपेण वर्धयितुं शक्यते इति च प्रतिवेदनम् कृतम् अस्ति । अस्मिन् नवके अल्गोरिदमः स्मृतिकल्पनायां गुप्तलेखनानि च लभन्ते, तथा बिट-विघटनस्य कारणात् त्रुटयः च निवारयन्ति। यद्यपि अस्मिन् विषये अनेकेषु विषयेषु विषयेषु विषयेषु चर्चा क्रियते, तथापि अस्मिन् विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु विषयेषु। |
05ba00812bbbe15be83418df6657f74edf76f727 | गतदशकालं कार्यस्य मान्यतायाः प्रति विशेषः ध्यानम् आगतः। क्रियायाः अन्तर्भवनेषु विडियोः सङ्केतनं कर्तुं विविधाः प्रपञ्चः प्रस्तूयन्ते, यैः स्व-समानता-मात्राः (एसएसएम) विडियोः गतिशीलतायाः सङ्केतनं कर्तुं अति उत्तमं प्रदर्शनं कुर्वन्ति। तथापि, यदा दृश्याः महतः परिवर्तन्ते तदा SSM संवेदनशीलं भवति । अस्मिन् लेखे, वयं बहुदृष्टि-क्रिया-पदं विज्ञातुं प्रपञ्चम् प्रस्तावितवन्तः, यत् स्परस् कोड् फिल्टर् (SCF) रूपरेखा, क्रिया-रूपं खनितुं शक्नोति । प्रथमतः वर्ग-विशिष्टं विरचितं कोडिंग-विधिं प्रस्तावयति यत् वर्ग-मध्यस्थानां डाटाः विरचित-कोडः समीपे स्थितुं शक्नोति । ततः वयं वर्गीकरणकर्तृकं तथा वर्ग-विज्ञानाय विरचितं कोडिंगं सहकारिणी फिल्टरिङ्ग (सी.एफ.) रूपरेखायां समाहितं कृत्वा विभेदक विरचितं कोडिंगं तथा वर्गीकरणकर्तृकं संयुक्तं खनयितुं शक्नुमः । अनेकेषु सार्वजनिक-बहु-दृश्य-क्रिया-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं-पदं |
c956b29a133673c32586c7736d12c606f2d59a21 | |
f36ef0d3e8d3abc1f30abc06603471c9aa1cc0d7 | |
9c573daa179718f6c362f296f123e8ea2a775082 | अस्मिन् विषये सरलः कार्यविधिः च विकसितः अस्ति यत् समानं असमानं च द्विदिशात्मकं विद्युत् विभाजनं कर्तुम् एच-प्लेन-रूपेण आयताकार-तरंग-मार्ग-निर्देशिकायाः टी-जंक्शनानि निर्मातुं शक्यते। इयं संश्लेषणविधिः स्केलेबलः, निर्मातुं शक्यते, यानि किञ्चिदपि शक्तिविभाजन-संख्येयानि उपयुज्यन्ते, एवं विस्तृत-बान्धप्रचालनं कर्तुं शक्नोति। अस्मिन् प्रयोगे, वयं अधिकं स्वतन्त्रता प्रदानं कर्तुम् (टी-जंक्शनस् य अभिन्नभागः) क्लिन्स् तथा प्रेरक-विन्डोस् य उपयोगम् अकुर्वन् , अतः इतः आगत-द्वारं उत्कृष्टं मिलनं, समानाधिकरण-विभाजन-संख्यानं समानाधिकरण-चरणैः बान्द्-क्षेत्रे, यत्र विभिन्न-एन्टेन-आहारानां कृते चरण-संतुलनम् आवश्यकम् अस्ति, भवति । |
640eccc55eeb23f561efcb32ca97d445624cf326 | विद्युत्-निरीक्षणात् जल-स्तर-मापनं यावत् वास्तविक-विश्वस्य अनुप्रयोगेषु विद्युत्-निरीक्षण-जालानि अधिकाधिकं प्रयुक्तानि भवन्ति । विद्यमानानां नेटवर्कसंरचनाभिः सह उत्तमतया एकीकरणं कर्तुं, तेभ्यः IPv6 इत्यस्य उपयोगेन सम्प्रेषणं कर्तुं डिझाइनं कृतम् अस्ति । वर्तमानः IPv6-आधारितस्य सेन्सर-जालस्य मार्गनिर्देशस्य मानकः लघुतम-मार्ग-आधारितः आरपीएलः अस्ति, यं IETF 6LoWPaN कार्यसमूहः निर्मितः अस्ति । इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च, इत्थं च। प्रतिपीड्यमान-प्रोटोकल्-अन्तर्गतं मार्गनिर्देशनिर्देशनिर्देशः प्रतिपकेट-आधारेण नोड-संयोजनेन वर्तमान-स्थानीय-अवलोकित-स्थाने एव क्रियते, तथा च पूर्व-कार्यस्य परिणामतः एतादृश-प्रोटोकल्-अन्तर्गतं मार्गनिर्देश-प्रोटोकल्-अन्तर्गतं लघुतम-मार्ग-निर्देश-प्रोटोकल्-अन्तर्गतं गतिशील-स्थानेषु श्रेष्ठं प्रदर्शनं च प्रतिपादयितुं शक्नोति इति दर्शितम् । अस्मिन् लेखे आयपीवी६-संस्करणस्य कृते प्रतिपीडनमार्गेण कार्यम् कर्तुं आवश्यकम् अनेकेषु विसर्जननिर्णयानां चर्चा क्रियते । अस्मिन् प्रोटोकल् - यस्य प्रदर्शनं, टिनीओस् - आधारितस्य वास्तविकस्य वायरलेस- सेन्सर- नेटवर्कस्य परीक्षणक्षेत्रे प्रवर्तते, मूल्यांकनं च करोति स्म । |
053912e76e50c9f923a1fc1c173f1365776060cc | गहनशिक्षणस्य प्रशिक्षणस्य प्रमुख पद्धतिः स्टोकास्टिक ग्रेडियन्ट् डेस्सेन्स् (SGDs) पद्धतिः प्रयुक्ता इति उच्यते । यद्यपि एषा योजना सुलभः अस्ति, तथापि एषा योजनायाः समानांतररूपेण च प्रवर्तनम् अवघडम् अस्ति । एते समस्याः एसजीडी-संयुक्ताः गहनशिक्षण-अल्गोरिथमानां विकासं, दोषनिवारणं, विस्तारणं च चुनौतीपूर्णं कुर्वन्ति । अस्मिन् लेखे, वयं प्रदर्शयिष्यामः यत् अधिकं परिष्कृतं, पूर्व-प्रशिक्षणयुक्तं अनुकूलनविधिः यथा लिमिटेड मेमोरी बीएफजीएस (एल-बीएफजीएस) तथा कन्जुगेट ग्रेडियन्ट् (सीजी) लाइन सर्च सह, गहन-अल्गोरिथमस्य पूर्व-प्रशिक्षणस्य प्रक्रियां सरलं च शीघ्रं च कर्तुं शक्नोति । अस्मिन् प्रयोगे LBFGS/CG तथा SGD-योः मध्ये अन्तरं अधिकं भवति यदि वयं एल्गोरिदमस्य विस्तारं (उदाहरणार्थः स्पर्सिटी रेगुलराइजेशन) तथा हार्डवेअरस्य विस्तारं (उदाहरणार्थः GPU अथवा कम्प्युटर क्लस्टर्स्) विचारयाम। अस्मिन् प्रयोगे वितरित-अनुकूलनम् स्थानीय-संबद्ध-जालानां तथा संवृत-संवृत-संजालानां कृते L-BFGS-प्रयुक्तेः समर्थनं करोति । L-BFGS-प्रयोगेण अस्मिन् संवृत-जालस्य मॉडल-रूपेण मानक-MNIST-डाटा-सेट-प्रमाणं 0.69% प्राप्तम्। अयं MNIST-संज्ञकस्य अत्याधुनिकः परिणामः अस्ति, यस्मिन् विकृतिः अथवा पूर्वप्रशिक्षणम् न भवति । |
cabcfc0c8704fa15fa8212a6f8944a249d5dcfa9 | अस्मिन् लेखे, एकं नूतनं लघुरूपं द्विपक्षीयमुद्रितद्वैधध्रुव-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्- CLLs मुद्रित ऐन्टेनाः कप्सरूपेण समीपे स्थापिताः, ऐन्टेनाः द्वौ भिन्न-भिन्न-अवसरौ विकिरयन्ति, ययोः एकः स्व-उत्पादक-अवसरः द्विध्रुव-ऐन्टेनायाः स्व-उत्पादक-अवसरात् न्यूनः अस्ति । अन्यशब्दैः, भारयुक्ता द्विध्रुव-अन्तर्भागेन निम्ना आवृत्तौ कार्यम् कर्तुं शक्यते, यथा अवर्धार्ध-तरङ्ग-दीर्घता द्विध्रुव-अन्तर्भागेन निसर्ग-उत्कर्ष-अवसरस्य तुल्यम् । अन्ततः CLL तत्वं चिप संधारणेन सह समाहितं भवति येन अधिकं संधारणं प्राप्नोति, यस्मात् CLL तत्वं निम्नतर आवृत्तिरेव प्रतिध्वनयति । प्रस्तावितः भारयुक्तः द्विध्रुव-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर् लघुरूपेण द्वैध-अङ्गुली-अङ्गुली-अन्टेनायाः प्रोटोटाइपः निर्मितः, परीक्षणं च कृतम् । मापनं सिमुलेशनस्य परिणामैः सह सहानुभूतं भवति । |
2671bf82168234a25fce7950e0527eb03b201e0c | पेन्न्स् वाल स्ट्रीट् जर्नल् (डब्लूएसजे) पत्रिकायाः वृक्षसंपत्तिसम्बन्धिषु सांख्यिकीयविश्लेषणकर्तृकानां प्रशिक्षणं कृत्वा तेषां परीक्षणं कृतम्, तयोः विगतदशवर्षेषु व्यापकः सुधारः अभवत् । तथापि, एषाम् अधिकतरं सुधारः WSJ वृक्षाणां डाटायाः (सामान्यतया) उपरि प्रशिक्षितानां विशेषणानां संख्यायाः वृद्धिः भवति । एतद् चिन्तनं कृतम् यत् एतेन पार्सरैः एतस्य ग्रन्थस्य प्रति अति सूक्ष्मतया अनुकूलं कृतम् अस्ति, येन अन्यजातीयानां ग्रन्थानां प्रति अपि तेषु अधिकः प्रभावः न भवेत् । एतस्य चिन्तायाः कारणं अस्ति। मानक-चार्नियाक-विश्लेषकस्य (Charniak parser) परीक्षण-सङ्ख्यायां पेन्न्न्-महाविद्यालयस्य (Penn WSJ) परीक्षण-सङ्ख्यायां ८९.७% परिशुद्धता-स्मरण-मापने (precisionrecall f-measure) अस्ति, किन्तु ब्राउन-वृक्ष-बैंक-संहितायाः परीक्षण-सङ्ख्यायां ८२.९% एव परिशुद्धता-मापने (test set from the Brown treebank corpus) अस्ति । अयं पत्रः एतेषां भयानां निवारणं करणीयम्। विशेषतया चार्नियाक-जोन्सन-ग्रन्थे (२००५) वर्णितः पुनर्विभाजन-विभाजकः ब्राउन-ग्रन्थे विद्यमानस्य विभाजकस्य कार्यसम्पादनं ८५.२% पर्यन्तं वर्धयति इति अस्माभिः प्रदर्शिता। अपि च, (McClosky et al., 2006) इत्यस्मिन् वर्णितस्य स्व-प्रशिक्षण-प्रणालस्य उपयोगेन पुनः 87.8% (त्रुटि-क्षयस्य 28%) वृद्धिः भवति, विना लेबलयुक्त ब्राउन-तदर्थस्य उपयोगः। अयं च उल्लेखनीयः अस्ति यत् ब्राउन-सूत्रेण युक्तं डाटाः पार्सर-रेरान्कर-प्रशिक्षणस्य ८८.४% एव उपलब्धिः भवति । |
d4e974d68c36de92609fcffaa3ee11bbcbc9eb57 | |
13d09bcec49d2f0c76194f88b59520e6d20e7a34 | अपराधस्य दृश्यस्थलतः प्राप्ते अज्ञातस्य अदृश्यस्य फिंगरप्रिन्ट्सस्य पूर्णस्य (रोल्ड् वा साध्या) फिंगरप्रिन्ट्सस्य संगतिं विधिप्रवर्तनस्य डाटाबेसमध्ये अपराधस्य विरुद्धं युद्धं च कृत्यस्य विरुद्धं युद्धं कर्तुं अतिमहत्त्वपूर्णम् अस्ति । एतस्य तुल्यम् अस्ति यत् स्केन-प्रक्रियायाः प्रयोगे प्राप्तेषु उत्तमगुणवत्तायाः पूर्ण-उपकरणस्य फिंगरप्रिन्ट्सः, स्माउड्-प्रिन्ट्सः च स्माउड्-प्रिन्ट्सः अपि सन्ति । अतः, लातिन्स् मध्ये विशेषणानि (अल्पविशिष्टानि च) प्रशिक्षितैः लातिन्स् परीक्षकैः हस्तैः चिह्नितानि भवन्ति । तथापि, अस्याः कारणात् लुप्तपरीक्षकाणां तथा स्वचालितहस्तचिह्न-पदं (AFIS) प्रणालीनां परस्परसम्बन्धस्य समस्याः उत्पन्नः भवति। परीक्षकाणां द्वारा चिह्नितानि लक्षणानि एएफआईएस-द्वारा स्वयमेव प्राप्तानि लक्षणैः सह न सर्वदा समन्वितानि भवन्ति, अतः समन्वयनस्य परिशुद्धता न्यूनं भवति। यद्यपि स्वयमेव लब्धवस्तुभ्यः निष्कासितवस्तुभ्यः प्रयोगः परस्परसम्बन्धस्य समस्यायाः निवारणं कर्तुं शक्नोति, तथापि लब्धवस्तुभ्यः स्वयमेव निष्कासितवस्तुभ्यः प्रयोगः अत्यन्तं अविश्वसनीयः भवति, यतः लब्धवस्तुभ्यः गुणः न्यूनः भवति। अस्मिन् लेखे, वयं हस्तप्रतीकारेण चिह्नितानि (ग्राउण्ड ट्रुथ) सूक्ष्मानि स्वयमेव निष्कासितानि सूक्ष्मानि च संयोज्य, अदृश्यं पूर्णं फिंगरप्रिण्ट् मिलनं परिशुद्धतायां वर्धयितवन्तः। सार्वजनिक-क्षेत्रे डाटाबेस्, NIST SD27-अन्तर्गतस्य प्रयोगात्मक-परिणामः प्रस्तावित-अल्गोरिथमस्य प्रभावकारितां प्रदर्शयति । |
a5a268d65ad1e069770c11005021d830754b0b5c | वस्तु-इन्टरनेटः वैज्ञानिकसमुदायस्य महत्त्वपूर्णं रुचिं प्राप्तवान् अस्ति । विद्यालयेषु च उद्योगेषु च प्रयुक्ताः, संरक्षणीयः, सुरक्षितः च वर्धयितुं प्रयत्नाः कुर्वन्ति, येन उत्तमप्रथाः च मानकानि च निर्म्यन्ते। वयं सुरक्षायाः विषये अधिकं चिन्तनं कुर्मः, यतः सा एव एकं प्रमुखं कारकम् अस्ति, यः वस्तु-इन्टरनेटस्य व्यापकतया अवलम्बनम् अवरोधयति। सुरक्षाक्षेत्रे क्रिप्टोग्राफी, नेटवर्क सुरक्षा, पहचान प्रबंधन इत्यादीनि क्षेत्रेषु अनेकानि अनुसंधानक्षेत्रानि विद्यमानानि सन्ति। अस्मिन् लेखे, विद्यमानानां संशोधनानां सर्वेक्षणं कृतम्, येन अनुप्रयोगस्तरतः वस्तु-इण्टरनेट-पर्यावरणस्य उपयोगः, पहचान प्रबंधन, प्रमाणीकरण, तथा प्राधिकरण-क्षेत्रेषु सम्भवः। अस्मिन् २००-अधिकानि लेखानि सर्वेक्षणं कृत्वा विश्लेषणं कुर्वन्तः, तेषां वर्गीकरणं कुर्वन्तः, तथा वस्तु-इन्टरनेट-सुरक्षाक्षेत्रे वर्तमानस्य प्रवृत्तौ प्रस्तुतिं ददाति। |
81f76e74807e9d04e14065715e46a2d770a6d9cd | |
df26f9822785b07e787d43429ee5fdd2794ac7f8 | वस्तुनां स्थानं प्रतिपादयन्तीषु समन्वयपद्धतिषु नाममात्रसम्बन्धस्य तथा अपेक्षितत्रुटिः (को-विरक्तिः) अनुमानयितुं सामान्यविधिः प्रस्तूयते । तथा च, "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च" इत्यत्र "अपि च। एतद् अनुमानविधिना प्रश्नानाम् उत्तरं प्राप्नुयात् यत् रोबोटस्य उपरि स्थिते कैमरायाः दृष्टिक्षेत्रे विशिष्टं संदर्भवस्तु अस्ति वा न अस्ति । गणनायां अनुमानं स्वतन्त्रं मन्टेकार्लो सिमुलेशनस्य अनुमानैः सह सहानुभूतं भवति । इदम् कार्यविधिः पूर्वमेव निर्णयम् कर्तुम् शक्नोति यत् किञ्चित् कार्यम् कर्तुम् अनिश्चितः सम्बन्धः पर्याप्तरूपेण ज्ञातः अस्ति वा न, यदि न, तर्हि स्थानज्ञानस्य कतिपरिमाणं सुधारं प्रस्तावितस्य सेन्सरस्य कृते उपलभ्यते । अत्र प्रदत्तविधिः षट् पदवीनां स्वतन्त्रतायां सामान्यीकृत्य वस्तुनां मध्ये सम्बन्धानां (स्थितिः, अभिमुखता च) अनुमानं कर्तुं, सम्बन्धानां अनिश्चिततायाः अनुमानं कर्तुं च व्यावहारिकं साधनं प्रदत्तम् अस्ति । |
414b0d139d83024d47649ba37c3d11b1165057d6 | भारतं कृषिप्रधानं राष्ट्रम् अस्ति। कृषि-आधारितानां उत्पादानां उत्पादकतायां गुणात्मकतायां च वर्धनाय आवश्यकम् अस्ति। प्रस्तावितस्य योजनायाः स्वयमेव प्रणाली कृषिकाः सिंचनप्रक्रियायां साहाय्यकरणीया अस्ति। सः कृषकस्य मोबाईल क्रमाङ्के पाठयित् वा, कृषकस्य इन्द्रियेण च् यक् तप्रदर्शनं कृत्वा कृषकान् अधीते। विद्युत् अपयशः, अपर्याप्तः, असमानः जलस्रोतः च विद्युत् अपयशः, असमानः जलस्रोतः च कारणात् एकसमानः जलस्रोतः स्थापयितुं कृषकाः अपि अस्य प्रस्तावितस्य योजनायाः साहाय्यं प्राप्नुवन्ति। स्वयमेव सिंचनप्रणाली कृषकस्य पृष्ठभूमौ सम् पूर्णं कार्यम् अद्यतनं करोति। अस्मिन् उपकरणे समाजस्य परिवर्तनं कर्तुं शक्नोति। देशस्य कृषकाः एव एव उपकरणं सहजतया उपभोगं कर्तुं शक्नुवन्ति। प्रस्तावितस्य रचनायाः उपयोगः मानव-श्रमस्य न्यूनकरणं कर्तुम् सहायकः भवति। अयं न्यून-बजेट् प्रणालीः सामाजिक-उपयोगस्य आवश्यकतायाम् अपि अति आवश्यकः वर्तते । |
6ed591fec03437ed2bf7479d92f49833e3851f71 | बुद्धिमान् ड्रिप सिंचनप्रणाली कृषीफलेभ्यः जल-उपद्रव-उपयोगं उत्तमं करोति, यस्मिन् वायल्-इ-सन्सेन्स् च फज्-लोजिक् च उपयुज्यते । अथ वाइरलेस सेन्सर नेटवर्कः अनेकेषु सेन्सर नोडस्, हबस्, तथा कंट्रोल युनिट् च अस्ति । इयं सेन्सरः तापमानं मृदायाः आर्द्रता च यथा-स्थावर-समय-सूचनां सङ्कलनं करोति । अयं डेटा वायरोदीन् प्रौद्योगिकीम् उपयुज्य हबम् प्रेषयति । केन्द्रं डाटाः फज्झ्-आदि तर्कस्य उपयोगेन प्रोत्स्पादयति, तथा वाल्भान् खुलां रक्षितुं कियत् कालं यावत् अवधीयतीति निर्णययति। अतः ठप् सिंचनप्रणाली विशिष्टकालपर्यन्तं प्रवर्तते। सम्पूर्णं प्रणालीं प्रकाशविद्युत् सेल्भिः संचालितं भवति, तथा संचारसम्बन्धः अस्ति, येन सेल्लुलर-पाठसंदेशैः प्रणालीं निरीक्षणीयम्, नियन्त्रणीयम्, नियोजितं च कर्तुं शक्यते। अस्य प्रणालीयाः उपयोगः जलसंरक्षाय सिंचनाय वैज्ञानिकं आधारं, तथा उर्वरकस्य उपयोगस्य अधिकतमं मात्रां च द्रुतगत्या, अचूकतया च गणनाय शक्नोति । |
8075c73fd8b13fa9663230a383f5712bf210ebcf | जलस्य कुशलप्रबन्धः अर्धशुष्कक्षेत्रेषु अनेकानां फलेषु प्रमुखः चिन्तायाः विषयः वर्तते । क्षेत्रेषु संवेदनेन आधारीयानि सिंचनप्रणालीनि वितरणीयानि सन्ति, येषु स्थले विशिष्टानि सिंचनप्रबन्धानि समर्थयितुं सम्भाव्यमस्ति, यानि जलसञ्चयसमये उत्पादकानां उत्पादकतायाः अधिकतमं वर्धयितुं अनुमन्त्रयन्ति। अस्मिन् लेखे परिवर्तनीय-दरस्य सिंचनस्य, वायरलेस-सेंसर-जालस्य, तथा स्थल-विशिष्ट-परिशुद्धता रेखात्मक-गति-सिंचन-प्रणालस्य वास्तविक-समय-क्षेत्र-संवेदन-नियन्त्रणस्य च साफ्टवेयर-सम्बन्धीं रचना-उपकरणस्य च विवरणं दीयते । क्षेत्रस्य स्थितिः क्षेत्रविशेषेण निरीक्षितः आसीत्, क्षेत्रस्य षट् क्षेत्रेषु संवेदकस्थानानि आसन्, ये मृदा गुणानां मानचित्रस्य आधारेण क्षेत्रे वितरणाः आसन्, एवं आवधिकरूपेण नमुनाः गृहीत्वा आधारस्थानं प्रति वायृलीयेन प्रसारितानि आसन् । एकं सिंचनमशीनं विद्युतीयरूपेण एकेन प्रोग्राम् इङ् तर्कशास्त्रीयनियन्त्रणद्वारा नियन्त्रितम् अभवत् यत् एकं भिन्नतायुक्तं वैश्विकस्थितिसम्पादनप्रणाली (जीपीएस) यन्त्रात् स्प्रिंकलरानां भौगोलिक-निर्दिष्टं स्थानं अद्यतनयति, आधारस्थानस्य कम्प्युटरैः सह वायरलेसरूपेण सम्पर्कं करोति च। सेन्सरजालस्य तथा सिंचननियन्त्रकस्य आधारस्थानस्य संचारसंकेतानां कम-खर्चे ब्लूटूथ-वायरलेस-रैडियो-संचारस्य उपयोगेन सफलतापूर्वकं अन्तर्-संबन्धः कृतः । अस्मिन् लेखे विकसिते ग्राफिकल यूजर इंटरफेस-आधारिते सॉफ्टवेरस्य माध्यमात् क्षेत्रस्य स्थितौ स्थिराणि दूरस्थानि सूचनाः च प्राप्य, तथा च परिवर्तनीय-दरस्य सिंचन-नियन्त्रकस्य वास्तविक-समयस्य नियमनं तथा निरीक्षणं च कृतम् । |
ebf9bfbb122237ffdde5ecbbb292181c92738fd4 | अत्र एकं तापविद्युत् जनरेटरं (TEG) च निर्मितम्, तथा एकं स्वयमेव सिंचनं यन्त्रं निर्मितम्, यत्र TEG-इयं मृदायाः आर्द्रतायाः अवलोकनं करोति। तयोः द्वयोः ताप-प्रसारकयोः अन्तर्-अन्तर्गतम् विद्यमानः टीईजी-प्रणाली वायु-मण्डलयोः ताप-भेदस्य परिगणनं कर्तुं समर्थः अस्ति, येन मृदायाः आर्द्रता-स्थितिः निर्दिश्यते । टीईजीस् य उपरि मृदायाः आर्द्रतायाः स्तरं प्राप्तुं शक्यते, अतः एकं सूक्ष्म-नियन्त्रणं सिंचन-प्रणालीयाः स्वचालनार्थं प्रयुक्तम् अस्ति । जलसिंचनप्रणाली TEG-मार्गे प्राप्ते आर्द्रतायाः आधारात् जलसिंचनं कुर्वती भूभागस्य स्थितिः अनुकूलते। मृदायाः जल-उपभोगं मृदा-स्थिति-आधारित-स्वचालित-सिंचन-प्रणालीद्वारा नियन्त्र्यते, अतः हस्त-सिंचन-प्रणालीयाः जल-उपभोगस्य तुल्यम् जल-संरक्षणं वर्धते। न च, "अत्र नानाविधप्रकाराः सन्ति" इति। |
59f153ddd37e22af153aa0d7caf3ec44053aa8e8 | इदानीं जलसिंचनस्य कार्यस्य मुख्यं विषयम् श्रम-रक्षा-जल-रक्षा-प्रौद्योगिकी वर्तते । चीनस्य झेजियाङ्गराज्यस्य लिशुई-नगरस्य ज्यू-इयर-फसल-उपकरणस्य कृते बुद्धिमान् क्षेत्र-सिंचन-प्रणालीः एकं वायर्ड-अधिकालं समाधानं जिगबी-प्रौद्योगिकया प्रस्तावितम् । अनन्तरं, अनन्तरं, अनन्तरं, अनन्तरं, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्, अनन्तरम्। जिग्बी-वायरलेस-सेंसर-नेटवर्कस्य अन्तः उपकरणस्य च समन्वयकस्य च रूपे कार्यम् कुर्वन् वायरो-अक्षय-संवेदक-नोडस्य पोर्टेबल-नियन्त्रकस्य च हार्डवेयर-आर्किटेक्चर-सफ्टवेयर-अल्गोरिथमस्य विस्तृतं विकासः कृतः। अन्ते सम्पूर्णस्य प्रणालीयाः कार्यसम्पादनं मूल्याङ्कितम् अभवत् । क्षेत्रे दीर्घकालं यावत् सुव्यवस्थितं च कार्यम् अभवत्, तेन अस्य उच्चः विश्वसनीयतायाः व्यावहारिकतायाः प्रमाणं प्राप्नोति। जलसिंचनप्रबन्धे वायर्डलेस सेन्सर नेटवर्कस्य अन्वेषणात्मकप्रयोगे, अयं पत्रः वृहत्-आकारस्य दूरस्थ-बुद्धिमान् जलसिंचनप्रणाली स्थापनार्थं एकं पद्धतिं प्रदत्तवान् । |
96e92ff6c7642cc75dc856ae4b22a5409c69e6cb | सहकारिणानाभिगमनं (सी.एन.) सहकारिणानाम् रोबोटानां समूहं स्वस्य व्यक्तिगतानाम् अनुगमन-त्रुटिं कमयितुं समर्थयति । सामान्यं बहु-रोबोट (एमआर) मापनं यस्मिन् इनेरशियल नेविगेशन डाटा च अन्ये अनबोर्ड सेन्सर रीडिंग् च, भिन्न-भिन्न समय-उपस्थितेषु, विभिन्न-स्रोतस्य सूचनाः परस्परं संबद्धानि भवन्ति । अतः, इयं सम्बन्धः सूचनासंलयनप्रक्रियेण सुसंगतं राज्यं प्राप्तुं हलः प्राप्नुयात् । सहसंबन्धस्य पदानां प्राप्तिः सामान्यः दृष्टिकोनः एकं वर्धितं सहसंयोगापदान्तं (augmented covariance matrix) धारयितुम् अस्ति । अयं विधिः सापेक्ष-अवस्थायाः मापनार्थं कार्यम् करिष्यति, किन्तु सामान्यं एम आर मापन-आदर्शार्थं अव्यावहारिकम् अस्ति, यतः मापन-आकारेण सम्मिलिताः रोबोट्-प्रयोजकाः, तथा मापन-समय-उपकरणेषु अपि अपरिचितानि सन्ति । वर्तमानकार्यक्रमे सामान्यं एमआर मापनं प्रति नवीनं सुसंगतं सूचना संलयनविधिः निर्मितः अस्ति । प्रस्तावितप्रकरणं ग्राफसिद्धान्ते आधारीतम् अस्ति । इदम् अपेक्षितसंबन्धविभागाणां स्पष्टं गणनां अनुरोधानुसारं कर्तुं समर्थं करोति । ग्राफः समूहस्य सर्वेषां रोबोटैः स्थानीयं रूपेण प्रवर्तते, यस्मिन् एमआर-मापनस्य अद्यतनानि प्रतिपाद्यन्ते । अत्र विकसिते विधिः एमआर मापनस्य सामान्यतम परिदृश्यानां मध्ये समानाधिकरणपदानां गणनां करोति, तथा च प्रक्रियायाः तथा मापनस्य शोरस्य उचितं व्यवस्थापनं करोति। त्रिविध-दृष्टि-मापन-आदर्शनात् दृश्यात्मक-सहाय-यात्रा-विधिः कार्यम् करोति इति सिद्धान्तिक-उदाहरणं तथैव साङ्ख्यिकी-अध्ययनं च प्रदत्तम् अस्ति । इयं पद्धतिः सिमुलेटेड वातावरणे, फिक्स्ड-लेग केन्द्रीकृत स्लीइङ्ग पद्धतिभिः तुलना भवति । अस्मिन् पद्धतिः प्रयोगे अपि प्रमाणं प्राप्नोति, यत् वास्तविक-चित्रण-नाभिगमन-सूचनायाः प्रयोगः आसीत् । कम्प्युटरेल्-आकलनम् एव दर्शयति यत् नव-विकसित-विधिः कम्प्युटरेल्-आकलनं प्रति कुशलः अस्ति । |
fc20f0ce11946c7d17a676fd880fec6dfc1c0397 | |
bef9d9edd340eb09e2cda37cb7f4d4886a36fe66 | |
96230bbd9804f4e7ac0017f9065ebe488f30b642 | गहन-संयन्त्रस्य अन्तर्भागे स्थानिवद्-वर्ग-वृतस्य (SGD) व्यवहारस्य बोधः अद्यतन-समये अनेकानि चिन्तायाः कारणानि अभवत् । अस्मिन् विषये, अस्मिन् ग्रैडियन्ट् आधारीय अनुकूलन गतिशीलतायाः सामान्यरूपं, निष्पक्ष-धूमस्य सह, यं एस.जी.डी. एवं मानक-लङ्गेविन गतिशीलतायाः एकीकरणं करोति, सैद्धांतिकदृष्ट्या अध्ययनं कृतम् । अस्मिन् सामान्यम् अनुकूलन-आदिगतिवृत्तौ अन्वेषणं कृत्वा, वयं एस.जी.डी. इत्यस्य न्यूनतम-आदिगतिवृत्तौ च तस्य नियमन-प्रभावस्य विश्लेषणं कुर्मः । ननु सूचकस्य निष्पन्नं भवति यत् किञ्चित् न्यूनतमस्य निष्कासनस्य कार्यक्षमतां ध्वनिरूपणस्य समरूपतायाः तथा हानिसम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्ब एतस्य सूचकस्य आधारेण द्वौ शर्तेः निर्धारणं कृतम् यत्, किमर्थं ध्वनिरूपणस्य प्रकारः इजोत्रोपीय-ध्वनिः प्रतिरोधकत्वस्य दृष्टिना श्रेष्ठः अस्ति । अस्मिन् विषये अस्मिन् लेखे स्पष्टीकृतम् अस्ति यत् एस.जी.डी. इत्यस्य विषये अनिसोट्रोपिकः शोरः द्वयोः अवस्थानां पूर्तीकरणं करोति, अतः सः तीव्रं न्यूनतमं तथा दुर्बलं न्यूनतमं च निष्फलात्, अधिकं स्थिरं च सपाटं न्यूनतमं च प्राप्तुं साहाय्यं करोति, यानि सामान्यतया सुविस्तारं कुर्वन्ति । अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् विषये अस्मिन् लङ्गेविन-आदिनामिकम्) एवं अन्यप्रकारेण स्थिति-निर्भरं शोरम् । |
d908f630582f1a11b6d481e635fb1d06e7671f32 | |
27db63ab642d9c27601a9311d65b63e2d2d26744 | यद्यपि एकस्मिन् डाटासेट्-समये द्वयोः लर्निंग-अल्गोरिथमयोः तुलनायै विधिः कालं यावत् अधीते, तथापि बहु-डाटासेट्-समये अधिक-अल्गोरिथमयोः तुलनायै सांख्यिकीयपरीक्षणस्य विषये, यस्मात् सामान्य-मशीन-लर्निंग-अध्ययनानां कृते अधिक-अवश्यकता अस्ति, साम्प्रदायिक-अवहेलनायै सर्वेषां उपेक्षा कृतम् अस्ति । अस्मिन् लेखे वर्तमानप्रथायाः समीक्षा भवति, ततः सैद्धांतिकदृष्ट्या अनुभवात्मकदृष्ट्या च अनेके उपयुक्तपरीक्षाः परीक्षन्ते। अस्मिन् आधारे, वर्गीकरणकर्तृणां साङ्ख्यिकीय तुलनाय सरल, सुरक्षितं च बलशालीं नानपारामट्रिकं परीक्षणं अनुशंसामहे: विल्कोक्सन-प्रमाणित-श्रेणीकरण-परीक्षा द्वयोः वर्गीकरणकर्तृणां तुलनाय तथा फ्रिडमन्-परीक्षा तत्सम्बद्ध-उत्तर-क्षणाय परीक्षणे बहुषु वर्गीकरणकर्तृषु बहुषु डाटा-सैट्स् मध्ये तुलनाय। ननु च नवप्रवर्तितानां सी.डी. (क्रिटिकल डिफरेंस) आरेखैः अपि उत्तरार्धस्य परिणामं स्पष्टतया प्रदर्शयितुं शक्यते । |
4dbd924046193a51e4a5780d0e6eb3a4705784cd | बेयस् ओप्टः अत्याधुनिक-बेयस् अनुकूलनविधिना युक्तः पुस्तकालयः अस्ति, येन अनिर्धातुक-अनुकूलनम्, स्टोकास्टिक-बान्डिट्स् अथवा क्रमिक-प्रयोगात्मक-निर्माणस्य समस्याः हलयितुं शक्यते । बेयसीयन-अनुकूलनम् लक्ष्य-सम्बन्धि-कार्यस्य प्रमाणं पूर्वं ज्ञानेन च प्राप्तुं पश्चात्-प्रसारणं निर्मितं कृत्वा नमूना-प्रभावी भवति । मानक सी+६+ भाषायां निर्मितः ग्रन्थालयः अत्यन्तं कार्यक्षमः, पोर्टेबलः च लचीला च अस्ति । अस्य अन्तर्गतं सी, सी++, पायथन, माटलाब, आक्टवे च कृते एकं सामान्यं अन्तर्मुखीकरणं वर्तते । |
801556eae6de26616d2ce90cdd4aecc4e2de7fe4 | विद्युत्-असंपर्क-इ.सी.जी.मापनप्रणालीः प्रतिदिनं जीवने निरन्तरं स्वास्थ्यनिरीक्षणार्थं अनेकक्षेत्रेषु प्रयुक्ता। तथापि, विद्युत्प्रवाहकानां कारणात् शरीरं विद्युत्प्रवाहकत्वेन प्रवाहितं भवति, तथा च सामान्यप्रवृत्तिमूढं ध्वनिरूपं मापनप्रणालीं प्रति बाह्यध्वनिः अथवा गतिः अतिसंवेदनशीलम् भवति । अत्र ड्राइव्-सिट्-ग्राउण्ड्-सर्किट् इत्यनेन सामान्य-आदेशस्य शोरं कमयितुं प्रस्तावितम् । इयं समकक्षपरिपथस्य विश्लेषणं क्रियते, तथा च निर्गतसंकेतस्य तरंगरूपस्य तुलनां ड्राइव-सिट-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-ग्राउण्ड्-उण्ड्-उण्ड्-उण्ड्-उण्ड्- परिणामतः, ड्राइव्-सिट्-ग्राउण्ड् सर्किट् इत्यनेन पूर्णतया क्षमतायुक्तं ईसीजी मापनप्रणालीयाः गुणानां लक्षणीयतया सुधारः भवति। |
95f388c8cd9db1e800e515e53aaaf4e9b433866f | 0747-5632/$ पृष्ठलेखं पश्यन्तु 2012 Elsevier Ltd. A http://dx.doi.org/10.1016/j.chb.2012.08.001 प्रतिपादकः लेखकः। तल्। : +८८६ ०२ ७७३४ ३३४७; f ई-मेलः [email protected] (M. Jou). क्लाउड कम्प्युटिङ्ग-प्रौद्योगिकया परिपक्वत्वं प्राप्तम्, यतः अस्य सर्वप्रकारकानां डिजिटलाइजेशन-प्रक्रियाणां सह अन्तर्बद्धम् अभवत् । एतदर्थम्, जटिलप्रणालीनां व्यवस्थापनं सरलं भवति। अभियान्त्रिकशिक्षणस्य कृते, क्लाउड कम्प्युटिङ्गः विद्यार्थिनां कृते बहुमुखी तथा सर्वत्र विद्यमानः सफ्टवेयरः अपि प्रदत्तं भवति, यानि सामान्यतः क्षेत्रे प्रयुक्तानि सन्ति, वास्तविककम्प्युटरप्रयोगशालायां प्रवेशं न कर्त्तव्यम्। अस्मिन् अध्ययने, क्लाउड कम्प्युटिङ्ग-प्रौद्योगिकेन प्रेरिते संसाधनानां उपयोगेन उत्प्रेरितेषु शिक्षण-व्यवहारं शैक्षणिक-प्रदर्शनं च विश्लेषणम् कृतम् । उच्चशिक्षणस्य तथा वृत्तिशिक्षणस्य पृष्ठभूमिकाः छात्राः तुलनायाः अधीनः आसन् । कम्प्युटर-असिडेड डिजाइनिङ्ग (CAD) कोर्सस्य एकशतं त्रयोदश छात्राः अध्ययनस्य भागिताः आसन् । तन्त्रज्ञानस्वीकारनिरूपणं (टेक्नोलोजी अचीपेशन मोडेल) मूलभूतनिर्धारणेन प्रयुक्तम्। विद्यालयेषु कार्यसम्पादनं च कारणानुबन्धं मापयितुं प्रश्नपत्रिकाः विहितानि आसन् । परिणामतः विद्यार्थिनां द्वयोः समूहयोः संज्ञानात्मकक्षेत्रेषु किमपि महत्वपूर्णं भेदं न दृश्यते, यद्यपि मनो-मात्राणि भावनात्मकक्षेत्रेषु अपि एतत् न दृश्यते । उच्चतरशिक्षणस्य माध्यमिकशिक्षणस्य पृष्ठभूमिकाः छात्राः CAD अनुप्रयोगाः शिक्षणाय उत्प्रेरितः आसन् । २०१२ एल्सेवियर लिमिटेड सर्वाधिकारः सुरक्षितः। |
e2413f14a014603253815398e56c7fee0ba01a3d | अस्मिन् अध्याये प्रविशति-निवेदनस्य अनुसंधानस्य अद्यतन-प्रगतिः विवक्षितः अस्ति । कम्प्युटरप्रणालीषु विद्यमानानि घटनाः अवलोकनं कुर्वन्ति, तथा तयोः अन्तर्गतं विद्यमानानि घटनाः विश्लेषणं कुर्वन्ति, अतः कम्प्युटरप्रणालीषु प्रवेशस्य लक्षणानि द्रष्टुं शक्नुवन्ति। कम्प्युटरसंरचनायाः व्यापकतायाः विविधतायाः जटिलतायाः कारणात् पूर्णतः सुरक्षितं कम्प्युटरसंरचनायाः प्रदायः कठिनः भवति । अतः कम्प्युटरस्य सुरक्षायाः विभिन् न विषयाः सम्भाषणं कुर्वन्ति बहवः सुरक्षाप्रणालयः तथा घुसपैठ-अवलोकनप्रणालयः सन्ति । अयं अध्यायः सर्वप्रथमं कम्प्युटरप्रवेशानां वर्गीकरणं, कम्प्युटरप्रहारस्य प्रमुखवर्गानां संक्षिप्तवर्णनं च ददाति। द्वितीये, सामान्यं आर्कटिकं प्रविशति अवलोकनप्रणालीनां च मूलभूतविशेषणं प्रस्तुतम् अस्ति । तृतीयतः, पञ्चविधैः (सूचनास्रोतः, विश्लेषणस्य रणनीति, कालविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषयकविषय अन्ततः, प्रविशन् अवलोकयितुं यन्त्रं प्रति एतेषु श्रेण्याः वर्गीकृत्य, अधिकं प्रतिपादकीयं शोधप्रोटोटाइपम् संक्षेपतः वर्णितम् अस्ति । |
42cfb5614cbef64a5efb0209ca31efe760cec0fc | विकासशील-रोबोटस्य मूल्य-व्यवस्थाः प्रमुख-संवेदी-प्रवेशानां घटनां सूचयति, संवेदी-प्रवेशानां क्रिया-प्रवेशानां प्रतिपादनं परिवर्तयति, तथा च अभ्यर्थी-क्रियाणां मूल्यांकनं करोति । अत्र प्रतिपादितं कार्यम् निम्नस्तरीयमूल्यव्यवस्थायाः प्रतिरूपणम् च क्रियते । इयं नान-संबद्ध-शिक्षण-विधिः अनुकरणीया अस्ति, यं अभ्यस्त-करण-प्रभावः इति कथ्यते । अपि च, नवीनतायाः सह संवर्धनशिक्षणम् एकं भवति। प्रयोगाणां परिणामः प्रदर्शयति यत् प्रस्तावितमूल्यव्यवस्था रोबोटस्य दृश्याङ्गुलस्य चयनस्य अध्ययने यथा रचना कृतम् एव कार्ययति । |
73447b6a02d1caff0a96472a2e0b571e1be497c8 | इण्टरनेट-प्रौद्योगिकया डिजिटल-युगस्य मध्ये व्यक्तिगत-स्मृतिः स्मरणेन च सम्प्रदानस्य नवीन-साधनं उपलब्धम् अस्ति । व्यक्तिगतस्मरणाः अनलाईन-पृष्ठे प्रस्तूयमानानाम् किम् परिणामः भवति? व्यवहारिकस्मृतिः आत्मकथास्मृतिश्च इति सिद्धान्तः परस्परविरोधी भविष्यवाणीं करोति। अद्य अध्ययनम् कृतम्, महाविद्यालयस्य छात्राः सप्ताहं यावत् प्रतिदिनं दैनिकीं लिखन्ति, प्रतिदिनं यत् किमपि घटितं तत् दिनस्य अन्ते लिखन्ति च। ते अपि उक्तवन्तः यत् ते सर्वे अपि घटनायाः विषये अनलाईन-पृष्ठे सम्पादयन्ति वा न। प्रतिभागिनः दैनिकीं लिखित्वा समापन्नेन च पुनः एकसप्ताहं यावत् स्मृतिपरीक्षाम् अकुर्वन् । उभयत्र प्रयोगेषु, अनलाईन-प्रकाशितानि घटनाः अनलाईन-प्रकाशितानि घटनाभ्यः अपेक्षां स्मरणाय लक्षणीयतया अधिकं सम्भाव्यतया आसन् । इदम् प्रतीते यत् आनलाइन-सम्पर्कात् स्मृतयः सम्पादयितुं अनन्य-अवसरः प्रयासेन च अर्थ-निर्माणस्य कृते उपलभ्यन्ते, यैः स्मृतयः सुलभानि भवन्ति । |
b3ede733fcd97271f745d8c0f71e44562abbb6d5 | समस्याव्यवहारस्य कार्यस्य परिचयः अधिकप्रभावी हस्तक्षेपस्य विकासं कर्तुं शक्नोति । कार्यस्य अभिज्ञायाः एकं मार्गम् कार्यशीलव्यवहारस्य आकलनम् (FBA) इति वर्तते । शिक्षकाः विद्यालयेषु एफबीए-कार्यक्रमाः कुर्वन्ति । तथापि, डाटाः हस्त-लेखनस्य कार्यभारः उच्चः अस्ति, तथा च विद्यार्थिभिः सह सम्भाषणं कुर्वन् पूर्वम् एव परिणामाणि च परिशुद्धतया परिगणयितुं च चुनौती महती अस्ति । एतेन विषयेन प्रायः अपूर्णः सूचनाः प्राप्ताः भवन्ति । केअरलॉग-संस्करणं शिक्षकाः सहजतया प्राथमिकशिक्षणपरीक्षां कुर्वन्ति, सञ्चिकाः च सुलभं भवति। अस्मिन् लेखे, अस्मिन् रचनाप्रक्रमे पञ्चप्रधानानि रचनाप्रणालानि निर्दिष्टानि सन्ति, ये CareLog-स्य विकासं निर्धारयन् । अस्मिन् लेखे, पञ्चमासाः एव एव सर्वेः प्रयोगः प्रवर्तते, यैः एतेषां सिद्धान्तानां प्रमाणं प्राप्नोति। अस्मिन् विषये विचारः कृतः अस्ति यत् विशेषशिक्षणसंस्थानाम् उपरि विविधाः बाधकाः एचसीआई-प्रवर्तकानां, अन्वेषकाणां च रचना-मूल्याङ्कनप्रक्रियायां कियत् प्रभावाणि ददाति । |
77e7b0663f6774b3d6e1d51106020a9a0f96bcd2 | अस्मिन् लेखे इन्टरनेटस्य उपयोगे च सामाजिकपूंजीयाः व्यक्तिक-स्तरस्य उत्पादनस्य सम्बन्धः अन्वेषितः अस्ति । एतदर्थं लेखकाः प्रेरकदृष्ट्या अन्तर्जालप्रयोगस्य प्रकाराणां भेदः कुर्वन्ति, यदा ते नागरिकसम्बन्धस्य, परस्परविश्वास्यस्य, जीवनसन्तोषस्य च कारकानां भविष्यवाणीं कुर्वन्ति। ननु माध्यमेन प्रयोगस्य भविष्यवाणीशक्तिः १९९९-वर्षे डीडीबी जीवनशैली अध्ययनस्य उपयोगेन प्रमुखं जनसांख्यिकीय-संदर्भ-परम्परागत-माध्यमेन प्रयोगस्य परिवर्तकानां सापेक्षं विश्लेषणं कृतम् । यद्यपि संघानां आकारः सामान्यतः लघुः अस्ति, तथापि सूचनायाः उपयोगः सामाजिकपूंजीयाः उत्पादनस्य वैयक्तिकभेदैः सह सकारात्मकतया सम्बन्धितः अस्ति, जबकि सामाजिक-मनोरञ्जनाय उपयोगः एतेषां नागरिकसूचकानां सह नकारात्मकतया सम्बन्धितः अस्ति इति डाटाः सूचयति । जननयुगस्य विभक्तिद्वारा परिभाषिते उप-नमुनासु विश्लेषणं सूचितं यत् सामाजिकपूंजीयाः उत्पादनं जननयुगस्य X-जननानां मध्ये इन्टरनेटस्य उपयोगे सह सम्बद्धम् अस्ति, किन्तु जननयुगस्य सदस्यानां मध्ये टेलीविजनस्य उपयोगे सह सम्बद्धम् अस्ति। जीवनचक्रस्य च प्रभावस्य सम्भावने चर्चा भवति । |
076be17f97325fda82d1537aaa48798eb66ba91f | इण्डेन्टीटी-आधारितं एन्क्रिप्शन् (IBE) सार्वजनिक-कुञ्जी-एन्क्रिप्शन् (encryption) प्रति एकं रोचकम् विकल्पम् अस्ति, यतः IBE-आधारितं एन्क्रिप्शन् (IBE) सार्वजनिक-कुञ्जी-संरचनायाः (Public Key Infrastructure) आवश्यकतां न निवारयति । IBE-प्रयोगेण प्रेषकाः प्राप्तकर्तॄणां सार्वजनिक-कुञ्जीं, प्रमाणपत्रं, परिचयपत्रं (उदाहरणार्थः इमेल् अथवा आइपी-पत्तनम्) एतस्य अन्तर्भागे एव एव एव सङ्केतः भवति । PKI-आधारितं अथवा पहचान-आधारितं किमपि सेटिंग्, प्रणालीतः प्रयोक्तॄणां पुनर्विभाजनं कर्तुं साधनं प्रदत्तं भवेत् । पारम्परिकं पीकेआई-संरचनायां कुशलः निरस्तीकरणः एकं सुविचारितम् समस्या अस्ति । तथापि IBE-संस्थाने पुनर्विचारविधिनां अध्ययनं क्वचित् कृतम् । एतस्य उत्तरस्य कृते प्रेषकः अपि समयस्य उपयोगं कुर्यात्, तथा सर्वे अपि प्राप्ताः अपि (तयोः कुञ्जीयाः ह्रासः अभवत् वा न अभवत्) नियमितरूपेण स्वस्य निजी कुञ्जीयाः अद्यतनं कुर्यात् । अस्मिन् विषये अस्मिन् विषये कार्यम् अस्ति यत् अद्यतनानि अद्यतनानि च न भवन्तु । अस्मिन् आयबीई योजनायाः प्रस्तावः अस्ति यत् विश्वासपात्रस्य पक्षे कुञ्जी-अद्यतनस्य दक्षतायाः (प्रयोगकर्तृणां सङ्ख्यायाः विषयाभावेभ्यः लोगारिदमिकाय) उल्लेखनीयं वर्धयति, तथा अपि च उपयोगकर्तृणां कृते दक्षतायाः वृद्धिः भवति । अस्मिन् योजनायाः आधारः Fuzzy IBE आदिम-वृक्षस्य द्वित्व-वृक्षस्य डाटा संरचनायाः विचारः अस्ति, तथा अपि सः सुरक्षितः अस्ति इति प्रमाणं प्राप्नोति । |
7a58abc92dbe41c9e5b3c7b0a358ab9096880f25 | अनपेक्षितं बहुसंख्यकपत्रं (spam) कमयितुं प्रायः प्रस्तूयते यत् प्रेषकाः प्रेषिताः प्रति-ईमेलपत्रेभ्यः शुल्कं ददतु । प्रूफ-ऑफ-वर्क योजनायां वास्तविकं धनं चार्जं न करोति, यतो हि प्रेषकः प्रक्रमेण समयं व्यययित्वा क्रिप्टोग्राफिक पजलस्य हलं करोति इति प्रमाणं ददाति। अस्मिन् विषये अस्मिन् लेखे, अस्मिन् विषये कियत् कठिनम् भवितुम् अपेक्षते, येन स्पैम-पत्रं प्रतिरोधं कर्तुं शक्यते। अस्मिन् विषये आर्थिकदृष्ट्या च विचारः क्रियते - "किमर्थं स्पैम प्रेषणं किमर्थं न भवेत्?" सुरक्षादृष्ट्या च विचारः क्रियते - "स्पैमकर्तृभिः असुरक्षितानां अन्तप्रयोगकर्तृणां यन्त्रानां प्रवेशः भवति, तथा समस्यायाः समाधानार्थं प्रक्रियाक्रमाणां चोर्ध्वगमनं क्रियते। उभयत्र विश्लेषणं पहेलियस्य कठिनाईयाम् समानं मूल्यम् उपदिशति । दुर्दैवतः एकस्य बृहत् ISP-याः वास्तविक-जगतः डाटाः प्रदर्शयति यत् एते कठिनाई-स्तरः इत्य् अर्थः यत् वैध-ई-मेलस् य प्रेषकाः महत् संख्यायाः वर्तमान-स्तरस् य क्रियाकलापं निरन्तरं कर्तुं न शक्नुवन्ति । अस्मिन् निष्कर्षे एव कथ्यते यत् प्रूफ्-ऑफ-वर्क-प्रकरणं स्पैम-प्रश्ने समाधानं न भविष्यति । |
5284e8897f3a73ff08da1f2ce744ba652583405a | १. कम्प्युटरविज्ञानस्य अभ्यासक्रमेषु प्रायः कम्प्युटरविज्ञानस्य अभ्यासक्रमेषु एव एव एव समयः यावत् विद्यमानः अस्ति तावत् एव प्रोग्राम्निगर्भाणां स्वयमेव ग्रेडिङ्गः कृतः अस्ति । तथापि कम्प्युटरविज्ञानस्य अभ्यासक्रमेषु समकालीनः स्वयमेव वर्धकप्रणालीः स्वयमेव स्वयमेव मूल्यांकनं कर्तुं न सिध्यति, अतः अत्र गेमिफिकेशन-प्रकरणम्, परीक्षण-प्रवेश-विश्लेषणम्, मानव-लेखित-प्रतिपादकीय-प्रबन्धनम्, प्रतियोगिता-निर्णय-प्रकरणम्, सुरक्षित-दूरस्थ-कोड-कार्यनिष्पादनम्, इत्यादिषु विषयेषु अपि वर्धते। कम्प्युटरविज्ञानस्य शिक्षासाहित्ये अनेकेषु विशिष्टविशेषणानां वर्णनं च कृतम् अस्ति, किन्तु कम्प्युटरविज्ञानस्य अभ्यासक्रमेषु एतेषां विशेषणानां प्रयोगं करणीयं, तयोः व्यावहारिकलाभं च प्रति क्वचित् ध्यानं दत्तम् अस्ति । |
8a58a1107f790bc07774d18e0184e4bf9d1901ba | अस्मिन् कार्यक्रमे वाइट्रैक-प्रणालीः प्रस्तुता अस्ति, यस् य उपयोक्तृणां शरीरात् परावर्त्तितानां रेडियो-संकेतानां आधारात् तेषां त्रि-आयामिक-चलनं अनुवर्तते। यदि वा वाइट्रैक- यन्त्रात् अथवा अन्यत्र कक्षात् अनवगच्छतः अपि सः कार्यम् करोति । वाइट्रैकः प्रयोक्तारं कस्यापि वायर्ड् यन्त्रस्य परिचारणं न करोति, तथापि अस्य परिशुद्धता विद्यमानः आरएफ स्थानिकीकरणप्रणालीभ्यः अधिकः भवति, यानि प्रयोक्तारं एकं ट्रान्सिव् यरम् धारयितुं अपेक्षन्ते । वाइट्रैक-प्रारम्भिक-प्रकरणस्य प्रयोगात्मक-मापनं दर्शयति यत्, औसतनं, सः मानव-शरीरस्य केन्द्रं १०-१३ सेन्टिमिटरं मध्ये स्थानं प्राप्नोति, एक्स-वाय-आकारे, तथा २१ सेन्टिमिटरं मध्ये जेड-आकारे। शरीरस्य भागानां च स्थूलं अनुगमनं करोति, यतो हि मध्यस्थः ११.२० इत्यनेन हस्तस्य निर्देशस्य दिशां परिगणयति । वाइट्रैकः आरएफ-आधारितं स्थाननिर्धारणप्रणालीं, यानि भिन् द्राः, आवरणानि च मार्गेण उपयोक्त्राः लभन्ते, तथा किन्क्ट्-आकारेण मानव-कम्प्युटर-संवादप्रणालीं च, यानि उपयोक्त्राः शरीरस्य उपकरणेन विना अनुगमनं कर्तुं शक्नुवन्ति, किन्तु उपयोक्त्राः उपकरणे प्रत्यक्षदृष्टिरेखायां भवतुम् अपेक्षन्ते, तेषां मध्ये अंतरं पूरयति । कार्यप्रबन्धकः दीना कटाबी पदनामः कम्प्युटर विज्ञानस्य च अभियान्त्रस्य प्राध्यापकः |
42004b6bdf5ea375dfaeb96c1fd6f8f77d908d65 | इन्टरनेट-सर्च-रङ्किङ्-सम्बन्धेन उपभोक्ताणां निर्णयेषु महत्त्वपूर्णः प्रभावः भवति, यतः प्रयोक्तारो उच्चतर-रङ्किङ्-परिणामान् नीचतर-रङ्किङ्-परिणामान् प्रति अधिकं विश्वासं कुर्वन्ति, तेषां च चयनं कुर्वन्ति च । अस्मिन् विषये, खोज-श्रेणीकरणस्य प्रतीयमानः सामर्थ्यः अस्मिन् विषये प्रश्नः उत्पातितः यत् लोकतान्त्रिकनिर्वाचनानां विषये अनिर्णयिनः मतदाताः मतं परिवर्तयितुं तेषां प्रयोगं कर्तुं शक्यते वा न। अस्मिन् लेखे वयं पञ्च प्रासंगिक-अन्धाः, यादृच्छिक-नियन्त्रित-प्रयोगाः, संयुक्त-अमेरिकायाः भारतस्य च मतदाता-सङ्ख्यायाः विविध-जनसांख्यिकीय-विशेषणानां प्रतिनिधित्वं कुर्वन् ४,५५६ अनिर्णय-मतदान-प्रदर्शिनः प्रयोगाः प्रतिवेदनं दातुं शक्नुमः । पञ्चमः प्रयोगः विशेषेण उल्लेखनीयः अस्ति यत् सः भारतस्य 2014 लोकसभायाः निर्वाचनस्य मध्यतः, अन्तिमं मतदानं कर्तुं पूर्वमेव, भारतस्य सर्वत्र मतदाताभिः सह आचरितः। (i) पक्षपातपूर्णः शोधक्रमः अनिर्णितानां मतदाताणां मतप्रदानं २०% यावत् परिवर्तयितुं शक्नोति, (ii) कतिपय जनसांख्यिकीय समूहेषु अधिकः परिवर्तनं संभवति, (iii) शोधक्रमस्य पक्षपातः अदृष्यं भवति येन जनाः भ्रान्तिरूपेण चेतना न प्रदर्शयन्ति। अस्मिन् प्रकारे प्रभावः, यः विविधाः वृत्तिः, विश्वासः च प्रति लागूः भवति, सः सर्च-इञ्जिन-प्रभावः इति कथ्यते । अनेकेषु निर्वाचनेषु अल्पमतं प्राप्ते अस्मिन् परिणामे एव इदम् सूचितम् यत् एकं शोधयन्त्रं कम्पनीयाः सामर्थ्यं वर्तते यत् सः अतिक्रान्तः रूपेण निर्वाचनानां परिणामं प्रभावितुं शक्नोति । एतस्य प्रकारस्य प्रभावः एकस्य शोधयन्त्रस्य कम्पनीना अधिष्ठितेषु देशेषु विशेषेण महत् भवति । |
30a7fcdaa836837d87a8e4702ed015cd66e6ad03 | अस्मिन् लेखे शास्त्रीयप्रणालीनां तथा तंत्रिकाजालप्रणालीनां संयोजनं कृत्वा हस्तप्रिन्टिङ्-अङ्कं विज्ञातुं यन्त्रस्य निर्माणं वर्णितम् अस्ति । प्रणालीयाः प्रशिक्षणं कृत्वा तथैव वास्तविक-विश्वस्य डाटाः परीक्षया, यानि वास्तविक-अमेरिकी डाकपत्रेषु विद्यमानानि डाक-पद्धतिं प्राप्तानि। प्रणालीः अल्पप्रमाणं उदाहरणं अवर्गीकृत्य निरस्तं करोति, शेषानां उदाहरणानां अति न्यूनं त्रुटिः प्राप्तं करोति। तन्त्रस्य तुलना अन्य-अधुनिक-प्रज्ञापकेषु सह भवति । यद्यपि केचन विधयः एतस्य कार्यस्य कृते विशिष्टाः सन्ति, तथापि आशा अस्ति यत् अनेकेषु प्रविधिषु बहुविधं प्रकारं ज्ञापनकार्यस्य कृते अपि उपयुज्यम् भविष्यति। |
605a12a1d02451157cc5fd4dc475d5cbddd5cb01 | अनेकेभ्यः जनाः गृहं पवित्रं स्थानं मन्यन्ते। विशेष चिकित्सायाः आवश्यकताः सन्ति जनाः, तेषां चिकित्सायाः आवश्यकतां पूरयितुं तेषां गृहेभ्यः बहिः नीतः भवितुम् अर्हति। जनसङ्ख्यायाः वृद्धावस्थायाः कारणात् अस्मिन् समूहस्य जनाः अधिकाः भवन्ति, तथा च अस्य प्रभावः महत् एव भवति अपि च असन्तुष्टं भवति। अस्मिन् प्रकरणे अनेके जनाः स्वगृहे स्वयमेव स्वयमेव जीवनं यापयितुं शक्नुवन्ति इति अनुमानम् कृतवन्तः। एतदर्थं प्रासंगिकं डेटा एकत्रित् कृत्वा तत् गतिशीलतया च अनुकूलेन प्रक्रमितायां दीर्घकालिकां प्रवृत्तानां अथवा तत्कालं संकटानां परिहारार्थं च/वा पूर्वानुमानार्थं च सुदृढं पद्धतं विकासयितुं आवश्यकम् अस्ति । अस्मिन् लेखे मुख्यं उद्देश्यम् अस्ति यत्, गृहस्थानां स्वास्थ्यस्य निरीक्षणं तथा सहाय्यं कर्तुम् एजन्ट् आधारीयस्मार्ट होम-प्रौद्योगिकानां उपयोगस्य तन्त्रं अन्वेषणं भवेत् । अस् य उद्देश् यात् अस् माभिः नवीनः आश्रयण-मॉडेलिन्ग-आटोमेशन-अल् गुरिथमस् य विकासः कृतः, येन परिचारिकायाः स्वास्थ्यं दूरतः निरीक्षणीयम् भवेत् । विशेषरूपेण, वयं अधोलिखितानां प्राविधिकानां च्चक्रानां विषये कार्यम् कुर्वतः: 1) जीवनशैलिकानां प्रवृत्तानां परिचयः, 2) वर्तमानसूत्राणां विषये विकारानां परिचयः, 3) अनुस्मारक-सहायता-प्रणालीनां रचना। अस्मिन् विषये अस्मिन् विषये कार्यक्रमे भागं गृहीत्वा, यू.टी.ए. -यन्त्रस्य मावहोमे (MavHome) इत्यनेन अभियन्ताः स्वेच्छया सह कार्यक्रमे उपस्थिताः सन्ति। |
494fc1e30be172fbe393e0d68695ae318e23da8c | हरित आपूर्ति श्रृंखला प्रबंधनम् (GSCM) विद्यापीठानां च उद्योगानां च मध्ये वर्धमानः ध्यानं प्राप्तवान् अस्ति । साहित्यस्य वृद्धिः भवति, अतः अनुसंधानस्य समीक्षात्मकं मूल्यांकनं कृत्वा, भविष्यादिनिर्देशानां परिचयं कृत्वा, नवनिर्देशानां खोजः क्षेत्रस्य ज्ञानस्य उन्नतिं कर्तुम् महत्त्वपूर्णः भवति । साहित्यस्य वर्गीकरणं कर्तुम् संस्थागतसिद्धान्तानां उपयोगः क्षेत्रस्य वर्तमानः स्थितिः सम्यक् अवगन्तुं, अनुसंधानस्य अवसरानि च निर्दिश्य शोधयितुम् अपि अवसरं ददाति। जीएससीएम-विषये पृष्ठभूमिका चर्चायाः पश्चात् अस्मिन् नवव्यापकसंस्थागतसिद्धान्तानां अन्तर्गतं जीएससीएम-विषये अद्यतनसाहित्यस्य वर्गीकरणं पुनरावलोकनं च क्रियते। अस्मिन् समीक्षायाः अन्तर्गतम्, अस्मिन् जीएससीएम-संशोधनस्य विषये अपि प्रश्नानि निर्दिश्यन्ते, ये अनुसंधानस्य योगिनः सन्ति । भविष्यतः जीएससीएम-अनुसन्धानस्य कृते मूल्यवान् इति मन्यन्ते अन्ये च संस्थागतसिद्धान्ताः अपि अस्य समीक्षायाः निष्कर्षेन सह निर्दिष्टानि सन्ति । |
c3a41f97b29c6abce6f75ee9c668584d77a84170 | भवितव्यस्य आवश्यकतां पूरयितुं भवितव्यस्य पीढिनां क्षमतां न बाधित्वा वर्तमानस्य आवश्यकतां पूरयितुं शक्नुमः इति सिद्धान्ते स्थिताः सन्ति। निर्धनदेशस्य जनाः भुङ्क्ते मताः, धनदेशस्य जनाः लब्धाः, खाद्यपदार्थाणां मूल्यवृद्धिः, जलवायुपरिवर्तनम्, इन्धनस्य च परिवहनस्य च मूल्यवृद्धिः, विश्वव्यापी बाजारे दोषः, विश्वव्यापी कीटनाशकप्रदूषणः, कीटानां अनुकूलनम्, मृदायाः उर्वराणां हानिः, मृदायाः क्षयः, जैवविविधतायाः घटः, मरुभूमीकरणम्, इत्यादिषु। विज्ञानस्य अभूतपूर्वः उन्नतिः अस्मान् ग्रहाणां भ्रमणं कर्तुं, उप-आण्विकानां कणानां अन्वेषणं च कर्तुं अनुमन्त्रयति, तथापि भोजनाय विषये गम्भीरं भू-विषयकम् स्पष्टरूपेण दर्शयति यत् परम्परागतं कृषिः मानवानां पोषणार्थं, पारिस्थितिक-प्रणालीनां संरक्षणार्थं च उपयुक्तं न भवति। शाश्वत कृषिः पर्यावरणीयदृष्ट्या खाद्यस्य उत्पादनस्य मूलभूतस्य च प्रयुक्तस्य समस्यायाः समाधानस्य विकल्पः अस्ति (Lal (2008) Agron. समर्थयतु। देवः । २८, ५७- ६४) । यदा पारंपरिककृषिः प्रायः उत्पादकतायाः लाभस्य च कारणात् प्रवर्तते, तदा शाश्वतकृषिः जैविक-रासायनिक-भौतिक-पर्यावरण-आर्थिक-सामाजिक-विज्ञानानां व्यापक-रूपेण एकीकरणं करोति, येन नवीनं कृषी-व्यवहारं निर्मातुं शक्यते, यत् सुरक्षितं भवेत्, पर्यावरणं च न क्षीणं भवेत् । अद्यतन कृषिविषयक विषयेषु चर्चां च सहकार्यं च प्रवर्धयितुं २००३ तः २००६ पर्यन्तं कृषिः शाश्वतविकासस्य कृते पत्रिकायां तीव्रपरिवर्तनानि कृतवन्तः। अत्र (1) पत्रिकायाः नवीकरणस्य परिणामं (2) कृषिसम्बन्धी अनुसंधानस्य वर्तमानस्य अवधारणायाः संक्षिप्तं विहङ्गमम्। दीर्घकालं यावत् मृदुः, पार्श्वविज्ञानः इति विचार्यते, कृषिविज्ञानं केन्द्रविज्ञानं रूपेण द्रुतं वर्धते यतः वर्तमानस्य विषयेषु भोजनं, तथा च मनुष्यः भोजनं खादति। ई.डी.पी. साइन्सेस-स्प्रिङ्गर-संस्थायाः प्रकाशिते शाश्वतकृषि-ग्रन्थस्य प्रथमं खण्डं (Sustainable Agriculture, volume 1) सम्पादितम् अस्ति । (२००९) शाश्वत कृषिः, खण्डः 1, स्प्रिङ्गर, ई.डी.पी. साइन्स्, प्रेस) । |
8216ca257a33d0d64cce02f5bb37de31c5b824f8 | |
1518c8dc6a07c2391e58ece6e2ad8edca87be56e | डाटा संग्रहण-उत्पादन-प्रौद्योगिकीयाः उन्नतिभिः सह संस्थाः अनुसन्धाताश्च वृहत् गतिशील-डाटा-सेटानां व्यवस्थापनं विश्लेषणं च कर्तुं नित्यं वर्धमानः समस्यायाः सम्मुखं तिष्ठन्ति । डाटाः प्रवाहप्रवाहयुक्ताः सन्ति, तेषु सर्वेषु सामान्यं भवति। उदाहरणानि स्टॉकमार्केट, सेन्सर, वेबक्लिक स्ट्रीम, नेटवर्क डाटा च। बहुधा, एतेषु वातावरणेषु बहुविधः वितरितः कम्प्युटिङ्गः नोडः अपि अस्ति, यानि प्रायः डाटास्रोतः समीपे विद्यन्ते । एतस्मिन् वातावरणे डाटा विश्लेषणम् तथा निरीक्षणम् कर्तुम् डाटा खननप्रौद्योगिकीयाः आवश्यकता भवति, येन खननकार्यस्य, डाटायाः वितरितप्रकृतिः, तथा डाटाप्रवाहस्य गतीः ज्ञानं भवेत् । अस्मिन् अध्याये अस्मिन् क्षेत्रे विद्यमानस्य स्थितिः अधोरेखितः भवितव्याः अन्वेषणस्य सम्भाव्य दिशाः च निर्दिष्टानि। |
dd86669b91927f4c4504786269f93870854e117f | अन्वेषणः सामान्यतया प्रविधिनां स्वीकृतिः, विशेषतया च साफ्टवेयरः एङ्ग्लो-अमेरिकन् अनुसंधानस्य (प्रबन्धन) सूचनाप्रणालीनां च जर्मन-व्यवसायिक-सूचनाशास्त्रस्य क्षेत्रे फलप्रदम् क्षेत्रम् अस्ति । यद्यपि बहुसंख्यकानि अध्ययनानि प्रविधि-स्वीकार-आदर्शने च प्रासङ्गिक-सिद्धान्तेषु उत्पद्यन्ते, तथापि तेषु अधिकं योगदानं भवति, यानि पूर्वम् अध्ययन-आदर्शने च निर्दिश्यन्ते। एक महत्वपूर्ण कारण मात्रात्मक अनुसंधान विधियों पर ध्यान केंद्रित करना है, जैसा कि हम Metastudien और एक स्वयं के साहित्य अनुसंधान के माध्यम से दिखाते हैं। यद्यपि संख्यात्मकप्रकरणानि प्रयुक्ताः सिद्धान्तानां परीक्षणार्थं सामान्यतया उत्तमाः सन्ति, तथापि नवसिद्धान्तानां निर्माणार्थं तेषां योगदानं सीमितम् अस्ति। इमानि योगदानानि दर्शयन्ति यत् उत्तम सिद्धान्तनिर्माणस्य गुणात्मकप्रणाली उपयोगः कर्तुं शक्यते। Project Management Software (PMS) -स्य स्वीकृतिपरीक्षायाः उदाहरणं दर्शयति यत् एतत् प्रक्रियायाः परिणामः नूतनानि रचनाः भवन्ति, किन्तु विद्यमानानि रचनाः स्वीकृतिप्रमेयस्य प्रमाणं न प्राप्नुवन्ति। |
9249389a2fbc2151a80b4731f007c780616b067a | अस्फ्राक्-अर्थे स्मृत्यादि-अभावस्य प्रयोगे द्वयोः लोकानाम् सिद्धान्तानां प्रबल-संस्करणानि प्रमाणीकृतानि। प्रथमं हि यत् किञ्चिदपि काल-विवर्जितः (TZ) निरन्तरः (con~inuou.r) असङ्ख्यानिकः कर्ता वल्त्रेरा-सङ्ख्यानिकः (Volterra series operator) समीचीनः भवति, द्वितीयं च यत् समीचीनकर्ता असङ्ख्यानिकः (nonlinear readout map) परिमाणात्मकः (finite-dimensional) रैखिक-गतिशीलः (linear dynamical system) प्रणालीः अस्ति । पूर्वम् आनुमानिक परिणामः अन्तिक समये च संकुचितसमूहस्य सिग्नलानां कृते वैधः आसीत्, किन्तु अत्र प्रस्तुतानि आनुमानिक परिणामानि सर्वकालिकाः उपयोगीसमूहस्य सिग्नलानाम् कृते च वैधानि सन्ति । द्वितीयप्रमेयस्य विच्छेदक-समय-अनुरूपेण एव कथ्यते यत् नि-टी-जेड-अभिनये विलुप्त-स्मृतिः असिद्ध-रेखागत-चलन-मध्यम-अभिनये (अस्माकं दृढ-अर्थे) समीचीनः भवति । स्मृतिः क्षीणः इति संकल्पनायाः विषये अधिकं चर्चा दीयते। |
ef8af16b408a7c78ab0780fe419d37130f2efe4c | त्रिषु नवकेषु वर्गेषु लघुमार्चण्डबालनानि फिल्टर्प्रोटोटाइपानां संश्लेषणं कृत्वा निर्दिष्टाः। तेषु लघु आकाराः सन्ति, यानि संचरण-लाइन-रेजोनेटरस् य चतुर्थांश-तरङ्ग-लम्बाः सन्ति, यानि पारगम्य-बैंड-केन्द्र-तरङ्ग-लम्बायाः उच्चतरतरतर-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग-तरङ्ग प्रत्येकं वर्गः एस-प्लेन-बैंडपास-प्रोटोटाइपस्य अनुरूपः अस्ति, यं प्रसारणस्य शून्य-स्थानानां निर्दिष्टेभ्यः प्राप्तम् अस्ति । अत्र प्रस्तुतस्य पद्धतस्य लाभस्य प्रदर्शनार्थं 1GHz-रे रेखाय 50:100-/spl ओमेगा/बलुनः प्रयुक्तः। |
87eeb5622d8fbe4dca5f1c9b4190f719818c4d6e | वेब २.०-प्रौद्योगिकया अधिकाः जनाः विभिन्नाः प्रकाराः (उदाहरणार्थः विक्रेता, उत्पादकः, सेवाः) । सूचनायाः विशालतायाः कारणात् स्वयमेव सारं लिखितुं आवश् यकता च भवति। बहुधा प्रयोक्तृद्वारा निर्मितानां लघु-टिप्पणीनां प्रत्येकं समग्रं रेटिंगं प्राप्नोति । अस्मिन् लेखे लघु टिप्पणीनां "अङ्कित-विषयस्य सारांशः" निर्मातुं समस्याः अध्ययनं कृतम् अस्ति, यस्मिन् प्रमुख-विषयानां समग्र-आङ्कनानां विघटनं भवति, येन लक्ष्य-संस्थानाम् प्रति उपयोगकर्ता विभिन्न-दृष्टि-प्रदर्शने प्राप्तुं शक्नोति । अस्मिन् विषये समस्यायाः औपचारिक परिभाषा कृता, समाधानं च त्रयाणां चरणानां मध्ये विभज्यते। अस्मिन् ईबे विक्रेतायाः अभिप्रायानां उपयोगेन अस्मिन् पद्धतिषु प्रभावकारिताः प्रदर्शिताः। वयं अपि अस्मिन् पद्धतिषु प्रत्येकं चरणं परिमाणात्मकं मूल्याङ्कं कुर्वन्तः, अध्ययनं कुर्वन्तः यत् एतेन सारणकार्यस्य विषये जनाः कति सुसंवद्धं वर्तन्ते। प्रस्तावितविधिः सर्वसाधारणः अस्ति, अतः अस्य उपयोगः समग्रं रेटिङ्-सम्बन्धेन संबद्धानां लघु-टिप्पणानां संग्रहं प्राप्य स्वयमेव रेटिङ्-सम्बन्धेन सारम्-अङ्कं निर्मातुः शक्यते । |
626d68fbbb10182a72d1ac305fbb52ae7e47f0dc | अस्मिन् कार्ये, एकस्य अनुकूलात्मकः पुनःसंरचितः रेक्टिफायरस्य रचनायाः प्रदर्शनं कृतम्, येन पारम्परिक रेक्टिफायरस्य पूर्वकालिन-विघटन-भोल्टेजस्य समस्यायाः समाधानं कृतम्, तथा च विस्तृत गतिशील-प्रवेश-शक्ति-क्षेत्रे रेक्टिफायरस्य कार्यस्य विस्तारः कृतः। एकं क्षेपप्रभावप्रवाहक-प्रविष्टं ट्रांजिस्टर् एकं स्विट् इव कार्यम् करोति, तथा च रेक्टिफायरस्य न्यून-उच्च-प्रवेशशक्तिकराणां सम्यक्करणं करोति । इयं रचना आरएफ-डीसी शक्तिसम्प्रवर्तनस्य ४०% दक्षतायाः प्राप्ता अस्ति, यत् -१० डीबीएम-२७ डीबीएम-पर्यन्तस्य विस्तृतस्य गतिशील-प्रवेशशक्तिसमूहस्य उपरि, २२ डीबीएम-पर्यन्तस्य शिखरशक्तिसम्प्रवर्तनस्य ७८% दक्षतायाः प्राप्तिः अस्ति । विद्युत्-संयोजकः ९०० मेगाहर्ट्ज-प्रसारण-बन्ड्-क्षेत्रे कार्यार्थं निर्मितः अस्ति, सः विद्युत्-संयोजकस्य विद्युत्-प्रसारण-कार्यस्य कृते उपयुक्तः अस्ति । |
767755e5c7389eefb8b60e784dc8395c8d0f417a | क्रिप्टोकरन्सी यथा बिटकॉइनः अपूर्वं यशस्वीरम् अभवत् । बिटकॉइन-सदृशप्रणालीषु प्रूफ-ऑफ-वर्क-प्रणालीः प्रयुक्ता अस्ति, अतः एका-हॉप-ब्लॉकचेन-प्रणाली इति विख्यायते, यदि कम्प्युटिङ्ग-शक्तिः अधिकतरं प्रामाणिकानां क्रीडारुढानां नियंत्रणं भवेत् तर्हि तेषां सुरक्षा स्थिरं भवति । तथापि, एतादृशप्रत्यायनेन सङ्ग्रामे गम्भीरतायाः चुनौतीः प्राप्ता अस्ति, तथा च बिटकॉइन-सदृशप्रणालीः अयम् प्रत्यायनेन विघटिते अपयशम् प्राप्स्यति । अस्मिन् प्रकरणे प्रथमः सुरक्षितः द्वि-अङ्गुल-बल्कः प्रूफ-ऑफ-वर्क (प्रथम-अङ्गुलः) तथा प्रूफ-ऑफ-स्टेक (द्वितीयः-अङ्गुलः) यन्त्रयोः संयोजनं कृत्वा प्रस्ताव्यते । अस्मिन् विषये, बिटकॉइनस्य उत्कृष्टानि कल्पनाः सन्ति, यत् प्रामाणिकानां खनकानां शक्तिः तेषां कम्प्युटरसंसाधनैः सह उपयोगं कृत्वा, ब्लॉकचेनस्य सुरक्षां करणीयम्, अस्मिन् विषये, प्रामाणिकानां प्रयोक्तॄणां शक्तिः अपि उपयोगं कुर्मः, तेषां सिक्काणां/भागानां माध्यमात्, येन अस्मिन् ध्येये आगमिष्यामः। अस्मिन् ब्लॉकचेन-प्रणालीयाः सुरक्षा एव भवति यदि इमानि कर्ताः सामूहिकसंसाधनानां (यथा कम्प्युटिङ्ग-शक्तिः, भागः च) अधिकं भागं नियन्त्रयन्ति चेत् । यद्यपि प्रतिपक्षी ५०% अधिकं कम्प्युटिङ्गशक्तिः नियन्त्रयति, तथापि प्रामाणिकः प्रतिपक्षी अपि प्रामाणिकं प्रतिपक्षं कृत्वा ब्लॉकचेनस्य रक्षणं कर्तुं शक्नोति । एकं प्रारम्भिकं संस्करणं "बीटक्वाइन-सदृशानां ब्लॉकचेनानां सुरक्षाः दुर्भावनायुक्ताः बहुसंख्यकानां कम्प्युटिङ्गशक्तिरूपा" इति शीर्षकैः जुलाई २०१६ तमे ईप्रिन्ट आर्काइव्स् मध्ये प्रकाशितम् । वर्तमानस्य संस्करणस्य समानं उद्देश्यं वर्तते । किन्तु निर्माणस्य विचारं तथा मॉडलिङ्गस्य दृष्टिकोणं पूर्णतया संशोधितम् अस्ति । †वर्जीनिया राष्ट्रमंडल विश्वविद्यालयः। ई-मेलः duong[email protected]. ‡शाङ्घाई जियाओ टोंग विश्वविद्यालय। वर्जीनिया-विश्वविद्यालये क्रिप्टोग्राफी-प्रयोगशालायाः भ्रमणकाले बहुतः कार्यम् कृतम् । ई-मेलः [email protected]। वर्जीनिया राष्ट्रमंडल विश्वविद्यालयः ई-मेलः [email protected]. |
a293b3804d1972c9f72ed3490eaafa66349d1597 | अनेकेषु क्रीडासु बोर्डानां सङ्ग्रहो भवति, तयोः प्रारम्भिकसंरचनायाः आधारात् क्रीडायाः कठिनाई निश्चितं भवति । क्रीडायाः कठिनाईं योग्यरूपेण मूल्याङ्कनं कर्तुं किञ्चित् अस्थिरतायाः आवश्यकता भवति। अस्मिन् अध्ययने वयं विकासात्मक-अल्गोरिथमं सोकोबन-खेलस्य संस्करणस्य कृते स्वयमेव कठिनाई-वर्गं दर्शयितुं साधनं रूपेण अन्वेषयिष्यामः । एकस्य विकासशील-अल्गोरिथमस्य माध्यमायाः समाधान-कालः, तथा च बोर्डस्य समाधानं कर्तुं असफलतायाः सङ्ख्याः बोर्डस्य कठिनाईयाः प्रतिस्थापकत्वेन प्रयुक्ताः सन्ति । सोकोबन-प्रतिकारकस्य कृते क्रियाक्रमं ददाति, साध्याः स्ट्रिंग-आधारित-प्रदर्शनैः प्रारम्भिक-परीक्षणं अति-लघुसंकेतम् ददाति; सामान्यतः अयशस्वी भवति । ISAc-सूचीनाम् आहृतं प्रतिक्रियाशील-रेखागत-आनुवांशिक-प्रोग्रामण-संरचनायाः आधारेण द्वयोः अन्ययोः प्रतिपादनेन उभययोः कठोरता-उपस्थापिकायै उपयोगीः कठोरता-वर्गीकरण-सूचनाः निर्मिताः । एते द्वे अभ्यासाः भिन्नानि सन्ति यत् एकं आयएसएसी सूचिषु यादृच्छिकरूपेण आरम्भितानां जनानां उपयोगं करोति, अन्येषु जनानां आरम्भणं सोकोबन-बोर्डानां यादृच्छिक-सङ्ग्रहानां पूर्वं प्रशिक्षितानां सक्षमानां अभिकर्त्यानां सह क्रियते । अध्ययनं चतुर्णां कठोरता-उपस्थापनाय समाविष्टं अस्ति: इमेषु द्वयोः प्रतिपादनेषु प्रत्येकं विफलता-संभाव्यता, समाधान-काल-मध्यमः च। सर्वे चत्वारः बोर्डस्य कठोरतायाः विषये समानं सूचनां जनयन्ति, किन्तु पूर्व-विकसितानां एजन्ट्-संभावनायाः गणना अन्यत्र त्रयाणां बोर्ड-कठोरतायाः सरोगेट्-संज्ञायाः अपेक्षा शीघ्रं भवति, स्पष्टं अर्थं च लभते। |
844b795767b7c382808cc866ffe0c74742f706d4 | मानवानां मनसि चलितस्य चित्रणकाले fMRI-प्रक्रियायां कोर्टीकल, सेरेबेलर, मस्तिष्क-स्थूल-संकेत-बल्डी-परिवर्तनानि च निर्दिष्टानि। अस्मिन् अध्ययने [(१८F]- FDG- PET- य उपयोजनेन वास्तविकं गतिप्रवृत्तौ सम्पूर्णं मस्तिष्कस्य सक्रियकरणं निष्क्रियकरणं च अध्ययनं कृतम्, तथा च fMRI- य उपयोजनेन समानं विषयं प्रति कल्पित गतिप्रवृत्तौ BOLD- सिग्नलपरिवर्तनैः तुलनाः कृतम् । [१८]F-FDG-PET सह १६ स्वस्थानां विषयाः गति-स्थानं विश्रान्ति-स्थानं च स्कन्न् कृतानि। लोकोमोशनप्रकरणस्य विषयेषु अभ्यर्थिनः १० मिन्टेभ्यः स्थिरवेगेन गच्छन् । ततः [(१८) F]- FDG अन्तः शिराभ्यन्तरं उपयुज्यते, यदा च विषयाः १० मिन्ट् पर्यन्तम् चलन्ति स्म । तुलनायाम् fMRI इत्यनेन समानं विषयं कल्पितचलनसमये कृतम् । वास्तविकं तथा कल्पितं गतिप्रवाहस्य समये मूलभूत गतिप्रवाहजालस्य सक्रियता प्राङ्मुखः कण्ठः, लघुमस्तिष्कः, पोंटोमेन्सेफलीक् टेगमेंटम्, परहिप्पोकाम्पल्, फ्यूसिफर्म, ओक्सिपिटल च चकारः तथा बहुसंवेदी वेस्टीबुलर कण्ठस्थानां निष्क्रियता च (विशेषतः उपरिस्थ temporal gyrus, उपरिस्थ parietal lobule) इत्यनेन सह अधो लिखितानां पृष्ठानां परिसन्धिं करोतुः इदम् एव भेदः यत् वास्तविकं गतिः क्रियते यदा प्राथमिकं गतिः तथा सोमातोसंवेदनात्मकं प्राङ्मुखं क्रियते, तथा इदम् अपि विशिष्यते यदा कल्पितं गतिः क्रियते तदा अनुपूरक गतिः तथा आधारिकं प्राङ्मुखं क्रियते। मस्तिष्कस्थूलस्य गतिशीलता केन्द्रस्य सक्रियता कल्पित गतिशीलतायां अधिकं प्रख्यातम् आसीत् । अतः वास्तविकं गतिः कल्पित गतिः समानं भवति। न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं। [(१८) एफ]-एफडीजी-पीईटी-मध्यस्थं स्थिरा गतिः वास्तविकं गतिः (१० मिन्) विपर्यये, पुनः पुनः २० सेकं कालान्तरे गतिः प्रतिमानात्मकं चित्रं गमन आरम्भणं गतिः परिवर्तनं च समाविष्टं भवति । वास्तविकः स्थिरीकृत-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर-स्थिर- |
d372629db7d6516c4729c847eb3f6484ee86de94 | दृश्यप्रश्न-उत्तरस्य (Visual Question Answering (VQA)) चुनौतीस्य एकः अतिचिन्तनीयः विशेषता प्रश्नानां अप्रत्याशितता अस्ति । तयोः उत्तरं दातुं आवश्यकं सूचनां प्राप्तुं अनेकप्रकारं चित्रक्रियाः आवश्यकानि भवन्ति, यथा - अवलोकनं, गणना, विभाजनं पुनर्निर्माणं च। {प्रतिमा, प्रश्न, उत्तर}-संयोगाद् एकमपि कार्यम् अचूकतया कर्तुं विधिम् प्रशिक्षणं कठिनम्, किन्तु एवम् एवम् प्रशिक्षणस्य डाटाः सीमितं भवति, अतः एव सर्वेषां कार्यानां लक्ष्यम् प्राप्तुं प्रयतितव्यम्। अस्मिन् पद्धतिः स्वस्य लक्ष्यं प्राप्तुं बाह्य-अल्गोरिथमस्य उपयोगं कर्तुम् सिध्यति, न्युरल ट्युरिङ् मेशिनस्य सह अस्य दृष्टिकोणस्य किञ्चित् साम्यम् अस्ति । अस्मिन् पद्धतिप्रस्तावस्य मूलम् अस्ति एकं नवम् सह-ध्यानम् (Co-Attention) इति मॉडेलम् । अपि च, प्रस्तावितप्रयोजनं मानव-पठनीयानां कारणानां कारणं जनयति, तथा अपि च, आधारसत्यस्य कारणं न दातुं अन्ततः अन्ततः प्रशिक्षणं कर्तुं शक्यते। वयं जनसाधारणस्य कृते उपलब्धानि द्वौ डाटासेट्, दृश्य जीनोम (Visual Genome) तथा VQA (Visual Quality Assurance) इत्यस्मिन् प्रभावकारितां प्रदर्शयिष्यामः, एवं दर्शयिष्यामः यत् उभयत्र इयं अत्याधुनिकं परिणामं ददाति। |
8e9119613bceb83cc8a5db810cf5fd015cf75739 | अन्यानि यन्त्रानि आन्तरिक-धमकेषु समस्याक्षेत्रेषु अतिधमकेषु वास्तविकतासु सन्ति । उद्योगे, सरकारे, शिक्षाविदे च अस्य समस्यायाः अवगतायाः अत्याधुनिकं शोधनविधिं प्रवर्धयितुं आवश्यकम् अस्ति। |
95a213c530b605b28e1db4fcad6c3e8e1944f48b | |
018fd30f1a51c6523b382b6f7db87ddd865e393d | अस्मिन् LTCC-संस्थाने द्वौ अन्त-अग्नि-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर् एण्टेनानि ३८GHz इत्यनेन वर्त्तन्ते, 5G अनुप्रयोगानां कृते सम्भाव्य आवृत्तिः। क्षैतिज-ध्रुवीकृत-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्-अन्तर्- उभयत्र अन्तर्निहितं भवति। समीपे विद्यमानानां अवयवानां मध्ये उत्कृष्टः पृथक्करणं भवति, येन एते एन्टेनानि 5जी मोबाइल प्रणालीयां कोणे अवयवानां कृते उपयुक्तानि भवन्ति। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.