धातु
stringclasses
85 values
पद
stringclasses
5 values
लकार
stringclasses
24 values
पुरुष
stringclasses
3 values
वचन
stringclasses
3 values
रूप
stringlengths
2
18
आस्
आत्मनेपदी
लङ्
प्रथम पुरुष
बहुवचन
आसत
आस्
आत्मनेपदी
लङ्
मध्यम पुरुष
एकवचन
आस्थाः
आस्
आत्मनेपदी
लङ्
मध्यम पुरुष
द्विवचन
आसाथाम्
आस्
आत्मनेपदी
लङ्
मध्यम पुरुष
बहुवचन
आध्वम्
आस्
आत्मनेपदी
लङ्
उत्तम पुरुष
एकवचन
आसि
आस्
आत्मनेपदी
लङ्
उत्तम पुरुष
द्विवचन
आस्वहि
आस्
आत्मनेपदी
लङ्
उत्तम पुरुष
बहुवचन
आस्महि
आस्
आत्मनेपदी
लोट्
प्रथम पुरुष
एकवचन
आस्ताम्
आस्
आत्मनेपदी
लोट्
प्रथम पुरुष
द्विवचन
आसाताम्
आस्
आत्मनेपदी
लोट्
प्रथम पुरुष
बहुवचन
आसताम्
आस्
आत्मनेपदी
लोट्
मध्यम पुरुष
एकवचन
आस्स्व
आस्
आत्मनेपदी
लोट्
मध्यम पुरुष
द्विवचन
आसाथाम्
आस्
आत्मनेपदी
लोट्
मध्यम पुरुष
बहुवचन
आध्वम्
आस्
आत्मनेपदी
लोट्
उत्तम पुरुष
एकवचन
आसै
आस्
आत्मनेपदी
लोट्
उत्तम पुरुष
द्विवचन
आसावहै
आस्
आत्मनेपदी
लोट्
उत्तम पुरुष
बहुवचन
आसामहै
आस्
आत्मनेपदी
विधिलिङ्
प्रथम पुरुष
एकवचन
आसीत
आस्
आत्मनेपदी
विधिलिङ्
प्रथम पुरुष
द्विवचन
आसीयाताम्
आस्
आत्मनेपदी
विधिलिङ्
प्रथम पुरुष
बहुवचन
आसीरन्
आस्
आत्मनेपदी
विधिलिङ्
मध्यम पुरुष
एकवचन
आसीथाः
आस्
आत्मनेपदी
विधिलिङ्
मध्यम पुरुष
द्विवचन
आसीयाथाम्
आस्
आत्मनेपदी
विधिलिङ्
मध्यम पुरुष
बहुवचन
आसीध्वम्
आस्
आत्मनेपदी
विधिलिङ्
उत्तम पुरुष
एकवचन
आसीय
आस्आत्मनेपदी
null
विधिलिङ्
उत्तम पुरुष
द्विवचन
आसीवहि
आस्
आत्मनेपदी
विधिलिङ्
उत्तम पुरुष
बहुवचन
आसीमहि
आस्
आत्मनेपदी
लुङ्
प्रथम पुरुष
एकवचन
आसिष्ट
आस्
आत्मनेपदी
लुङ्
प्रथम पुरुष
द्विवचन
आसिषाताम्
आस्
आत्मनेपदी
लुङ्
प्रथम पुरुष
बहुवचन
आसिषत
आस्
आत्मनेपदी
लुङ्
मध्यम पुरुष
एकवचन
आसिष्ठाः
आस्
आत्मनेपदी
लुङ्
मध्यम पुरुष
द्विवचन
आसिषाथाम्
आस्
आत्मनेपदी
लुङ्
मध्यम पुरुष
बहुवचन
आसिढ्वम्
आस्
आत्मनेपदी
लुङ्
उत्तम पुरुष
एकवचन
आसिषि
आस्
आत्मनेपदी
लुङ्
उत्तम पुरुष
द्विवचन
आसिष्वहि
आस्
आत्मनेपदी
लुङ्
उत्तम पुरुष
बहुवचन
आसिष्महि
आस्
आत्मनेपदी
लिट्
प्रथम पुरुष
एकवचन
आसे
आस्
आत्मनेपदी
लिट्
प्रथम पुरुष
द्विवचन
आसाते
आस्
आत्मनेपदी
लिट्
प्रथम पुरुष
बहुवचन
आसिरे
आस्
आत्मनेपदी
लिट्
मध्यम पुरुष
एकवचन
आसिषे
आस्
आत्मनेपदी
लिट्
मध्यम पुरुष
द्विवचन
आसाथे
आस्
आत्मनेपदी
लिट्
मध्यम पुरुष
बहुवचन
आसिध्वे
आस्
आत्मनेपदी
लिट्
उत्तम पुरुष
एकवचन
आसे
आस्
आत्मनेपदी
लिट्
उत्तम पुरुष
द्विवचन
आसिवहे
आस्
आत्मनेपदी
लिट्
उत्तम पुरुष
बहुवचन
आसिमहे
आस्
आत्मनेपदी
लुट्
प्रथम पुरुष
एकवचन
आसिता
आस्
आत्मनेपदी
लुट्
प्रथम पुरुष
द्विवचन
आसितारौ
आस्
आत्मनेपदी
लुट्
प्रथम पुरुष
बहुवचन
आसितार:
आस्
आत्मनेपदी
लुट्
मध्यम पुरुष
एकवचन
आसितासे
आस्
आत्मनेपदी
लुट्
मध्यम पुरुष
द्विवचन
आसितासाथे
आस्
आत्मनेपदी
लुट्
मध्यम पुरुष
बहुवचन
आसिताध्वे
आस्
आत्मनेपदी
लुट्
उत्तम पुरुष
एकवचन
आसिताहे
आस्
आत्मनेपदी
लुट्
उत्तम पुरुष
द्विवचन
आसितास्वहे
आस्
आत्मनेपदी
लुट्
उत्तम पुरुष
बहुवचन
आसितास्महे
आस्
आत्मनेपदी
आशिर्लिङ्
प्रथम पुरुष
एकवचन
आसिषीष्ट
आस्
आत्मनेपदी
आशिर्लिङ्
प्रथम पुरुष
द्विवचन
आसिषीयास्ताम्
आस्
आत्मनेपदी
आशिर्लिङ्
प्रथम पुरुष
बहुवचन
आसिषीरन्
आस्
आत्मनेपदी
आशिर्लिङ्
मध्यम पुरुष
एकवचन
आसिषीष्ठाः
आस्
आत्मनेपदी
आशिर्लिङ्
मध्यम पुरुष
द्विवचन
आसिषीयास्थाम्
आस्
आत्मनेपदी
आशिर्लिङ्
मध्यम पुरुष
बहुवचन
आसिषीध्वम्
आस्
आत्मनेपदी
आशिर्लिङ्
उत्तम पुरुष
एकवचन
आसिषीय
आस्
आत्मनेपदी
आशिर्लिङ्
उत्तम पुरुष
द्विवचन
आसिषीवहि
आस्
आत्मनेपदी
आशिर्लिङ्
उत्तम पुरुष
बहुवचन
आसिषीमहि
आस्
आत्मनेपदी
लृङ्
प्रथम पुरुष
एकवचन
आसिष्यत
आस्
आत्मनेपदी
लृङ्
प्रथम पुरुष
द्विवचन
आसिष्येताम्
आस्
आत्मनेपदी
लृङ्
प्रथम पुरुष
बहुवचन
आसिष्यन्त
आस्
आत्मनेपदी
लृङ्
मध्यम पुरुष
एकवचन
आसिष्यथाः
आस्
आत्मनेपदी
लृङ्
मध्यम पुरुष
द्विवचन
आसिष्येथाम्
आस्
आत्मनेपदी
लृङ्
मध्यम पुरुष
बहुवचन
आसिष्यध्वम्
आस्
आत्मनेपदी
लृङ्
उत्तम पुरुष
एकवचन
आसिष्ये
आस्
आत्मनेपदी
लृङ्
उत्तम पुरुष
द्विवचन
आसिष्यावहि
आस्
आत्मनेपदी
लृङ्
उत्तम पुरुष
बहुवचन
आसिष्यामहि
परस्मैपदी
लट्
प्रथम पुरुष
एकवचन
एति
परस्मैपदी
लट्
प्रथम पुरुष
द्विवचन
इतः
परस्मैपदी
लट्
प्रथम पुरुष
बहुवचन
यन्ति
परस्मैपदी
लट्
मध्यम पुरुष
एकवचन
एषि
परस्मैपदी
लट्
मध्यम पुरुष
द्विवचन
इथः
परस्मैपदी
लट्
मध्यम पुरुष
बहुवचन
इथ
परस्मैपदी
लट्
उत्तम पुरुष
एकवचन
एमि
परस्मैपदी
लट्
उत्तम पुरुष
द्विवचन
इवः
परस्मैपदी
लट्
उत्तम पुरुष
बहुवचन
इमः
परस्मैपदी
लृट्
प्रथम पुरुष
एकवचन
एष्यति
परस्मैपदी
लृट्
प्रथम पुरुष
द्विवचन
एष्यत:
परस्मैपदी
लृट्
प्रथम पुरुष
बहुवचन
एष्यन्ति
परस्मैपदी
लृट्
मध्यम पुरुष
एकवचन
एष्यसि
परस्मैपदी
लृट्
मध्यम पुरुष
द्विवचन
एष्यथ:
परस्मैपदी
लृट्
मध्यम पुरुष
बहुवचन
एष्यथ
परस्मैपदी
लृट्
उत्तम पुरुष
एकवचन
एष्यामि
परस्मैपदी
लृट्
उत्तम पुरुष
द्विवचन
एष्याव:
परस्मैपदी
लृट्
उत्तम पुरुष
बहुवचन
एष्याम:
परस्मैपदी
लङ्
प्रथम पुरुष
एकवचन
ऐत्
परस्मैपदी
लङ्
प्रथम पुरुष
द्विवचन
ऐताम्
परस्मैपदी
लङ्
प्रथम पुरुष
बहुवचन
आयन्
परस्मैपदी
लङ्
मध्यम पुरुष
एकवचन
ऐः
परस्मैपदी
लङ्
मध्यम पुरुष
द्विवचन
ऐतम्
परस्मैपदी
लङ्
मध्यम पुरुष
बहुवचन
ऐत
परस्मैपदी
लङ्
उत्तम पुरुष
एकवचन
आयम्
परस्मैपदी
लङ्
उत्तम पुरुष
द्विवचन
ऐव
परस्मैपदी
लङ्
उत्तम पुरुष
बहुवचन
ऐम
परस्मैपदी
लोट्
प्रथम पुरुष
एकवचन
एतु
परस्मैपदी
लोट्
प्रथम पुरुष
द्विवचन
इताम्
परस्मैपदी
लोट्
प्रथम पुरुष
बहुवचन
यन्तु