धातु
stringclasses
85 values
पद
stringclasses
5 values
लकार
stringclasses
24 values
पुरुष
stringclasses
3 values
वचन
stringclasses
3 values
रूप
stringlengths
2
18
सिव्
परस्मैपद
विधिलिङ्
उत्तम पुरुष
द्विवचन
सीव्येव
सिव्
परस्मैपद
विधिलिङ्
उत्तम पुरुष
बहुवचन
सीव्येम
सिव्
परस्मैपद
लुङ्
प्रथम पुरुष
एकवचन
असेवीत्
सिव्
परस्मैपद
लुङ्
प्रथम पुरुष
द्विवचन
असेविष्टाम्
सिव्
परस्मैपद
लुङ्
प्रथम पुरुष
बहुवचन
असेविषुः
सिव्
परस्मैपद
लुङ्
मध्यम पुरुष
एकवचन
असेवीः
सिव्
परस्मैपद
लुङ्
मध्यम पुरुष
द्विवचन
असेविष्टम्
सिव्
परस्मैपद
लुङ्
मध्यम पुरुष
बहुवचन
असेविष्ट
सिव्
परस्मैपद
लुङ्
उत्तम पुरुष
एकवचन
असेविषम्
सिव्
परस्मैपद
लुङ्
उत्तम पुरुष
द्विवचन
असेविष्व
सिव्
परस्मैपद
लुङ्
उत्तम पुरुष
बहुवचन
असेविष्म
सिव्
परस्मैपद
लिट्
प्रथम पुरुष
एकवचन
सिषेव
सिव्
परस्मैपद
लिट्
प्रथम पुरुष
द्विवचन
सिषिवतुः
सिव्
परस्मैपद
लिट्
प्रथम पुरुष
बहुवचन
सिषिवुः
सिव्
परस्मैपद
लिट्
मध्यम पुरुष
एकवचन
सिषेविथ
सिव्
परस्मैपद
लिट्
मध्यम पुरुष
द्विवचन
सिषिवथुः
सिव्
परस्मैपद
लिट्
मध्यम पुरुष
बहुवचन
सिषिव
सिव्
परस्मैपद
लिट्
उत्तम पुरुष
एकवचन
सिषेव
सिव्
परस्मैपद
लिट्
उत्तम पुरुष
द्विवचन
सिषिविव
सिव्
परस्मैपद
लिट्
उत्तम पुरुष
बहुवचन
सिषिविम
सिव्
परस्मैपद
लुट्
प्रथम पुरुष
एकवचन
सेविता
सिव्
परस्मैपद
लुट्
प्रथम पुरुष
द्विवचन
सेवितारौ
सिव्
परस्मैपद
लुट्
प्रथम पुरुष
बहुवचन
सेवितार:
सिव्
परस्मैपद
लुट्
मध्यम पुरुष
एकवचन
सेवितासि
सिव्
परस्मैपद
लुट्
मध्यम पुरुष
द्विवचन
सेवितास्थ:
सिव्
परस्मैपद
लुट्
मध्यम पुरुष
बहुवचन
सेवितास्थ
सिव्
परस्मैपद
लुट्
उत्तम पुरुष
एकवचन
सेवितास्मि
सिव्
परस्मैपद
लुट्
उत्तम पुरुष
द्विवचन
सेवितास्व:
सिव्
परस्मैपद
लुट्
उत्तम पुरुष
बहुवचन
सेवितास्म:
सिव्
परस्मैपद
आशिर्लिङ्
प्रथम पुरुष
एकवचन
सीव्यात्
सिव्
परस्मैपद
आशिर्लिङ्
प्रथम पुरुष
द्विवचन
सीव्यास्ताम्
सिव्
परस्मैपद
आशिर्लिङ्
प्रथम पुरुष
बहुवचन
सीव्यासुः
सिव्
परस्मैपद
आशिर्लिङ्
मध्यम पुरुष
एकवचन
सीव्याः
सिव्
परस्मैपद
आशिर्लिङ्
मध्यम पुरुष
द्विवचन
सीव्यास्तम्
सिव्
परस्मैपद
आशिर्लिङ्
मध्यम पुरुष
बहुवचन
सीव्यास्त
सिव्
परस्मैपद
आशिर्लिङ्
उत्तम पुरुष
एकवचन
सीव्यासम्
सिव्
परस्मैपद
आशिर्लिङ्
उत्तम पुरुष
द्विवचन
सीव्यास्व
सिव्
परस्मैपद
आशिर्लिङ्
उत्तम पुरुष
बहुवचन
सीव्यास्म
सिव्
परस्मैपद
लृङ्
प्रथम पुरुष
एकवचन
असेविष्यत्
सिव्
परस्मैपद
लृङ्
प्रथम पुरुष
द्विवचन
असेविष्यताम्
सिव्
परस्मैपद
लृङ्
प्रथम पुरुष
बहुवचन
असेविष्यन्
सिव्
परस्मैपद
लृङ्
मध्यम पुरुष
एकवचन
असेविष्यः
सिव्
परस्मैपद
लृङ्
मध्यम पुरुष
द्विवचन
असेविष्यतम्
सिव्
परस्मैपद
लृङ्
मध्यम पुरुष
बहुवचन
असेविष्यत
सिव्
परस्मैपद
लृङ्
उत्तम पुरुष
एकवचन
असेविष्यम्
सिव्
परस्मैपद
लृङ्
उत्तम पुरुष
द्विवचन
असेविष्याव
सिव्
परस्मैपद
लृङ्
उत्तम पुरुष
बहुवचन
असेविष्याम