yzk/trocr-large-printed-vedic
Image-to-Text
•
0.6B
•
Updated
•
129
image
imagewidth (px) 804
1.65k
| text
stringlengths 6
170
|
---|---|
śrīgaṇeśāya namaḥ // om // namo yajurvedāya // iṣé tvā |
|
devā́nāṃ pariṣūtám asi víṣṇoḥ stupás | átisr̥ṣṭo gávāṃ bhāgás | devásya |
|
tvā savitúḥ prasavè 'śvínor bāhúbhyāṃ pūṣṇó hástābhyāṃ barhír devasádanaṃ |
|
subhūtā́ya vāyávaḥ stha devó vaḥ savitā́ prā́rpayatu śréṣṭhatamāya kármaṇe | |
|
ā́pyāyadhvam agnhyā devébhyā índrāya bhāgám | mā́ vaḥ stená īśata mā́gháśam̐ |
|
so dhurvā́ asmín gópatau syāta bahvī́s | yájamānasya paśū́n pāhi // |
|
goṣád asi prátyuṣṭam̐ rákṣaḥ prátyuṣṭā́rātiḥ // |
|
préyám agād dhiṣáṇā barhír ácha mánunā kr̥tā́ svadháyā vítaṣṭā / |
|
táyā́vahante kaváyaḥ purástāt // |
|
ā́po mā mātáraḥ sūdayantu ghr̥téna mā ghr̥tapvàḥ punantu / |
|
devás tvā savitā́ punātv áchidreṇa pavítreṇa / |
|
vásoḥ sū́ryasya raśmíbhiḥ // |
|
tásya te pavitrapate pavítreṇa yásmai káṃ puné táñ śakeyam // |
|
ā́kūtyai prayúje agnáye svā́hā medhā́yai mánase agnáye svā́hā dīkṣā́yai |
|
ā́po devīr br̥hatīr viśvaśaṃbhuvo dyā́vāpr̥thivī úro antarikṣa / |
|
bŕ̥haspátir no havíṣā vr̥dhātu // svā́hā // |
|
víśvo devásya netúr márto vurīta sakhyám / |
|
víśvam̐ hí ripráṃ praváhantu devī́r úd íd ābhyaḥ śúcir ā́ pūtá emi // |
|
víṣṇoḥ śármāsi śárma me yaccha | ūrjé tvā mahīnā́ṃ páyo 'sy apā́m óṣadhīnām̐ |
|
rásas | varcodhā́ asi várco me dhehi // vr̥trásyāsi kanī́nikā cákṣuṣo |
|
me vayodhā́s | antár aháṃ tváyā dvéṣo antár árātīr dadhe mahatā́ párvatena |
|
cakṣuṣpā́ asi cákṣur me pāhi // citpatís tvā punātu vācáspátis tvā |
|
idám ágre mithunám áudyata | ékaś cáikā ca dváu ca dvé ca tráyaś ca tisráś ca catvā́ |
|
pūrṇamāsá evá tásyā́dadhyāt tád asmai sárva r̥távaḥ śivā́ bhavanti sárva |
|
enam r̥távo jinvanti sam̐vatsarásya vā́ etád āsyàm̐ yát phalgunīpūrṇamā |
|
syàm áhar yát phalgunīpūrṇamāsyàm áhar ādadhyā́t sam̐vatsarásyainam āsánn ápidadhyāt | |
|
dvyahé vā puráikāhé vādhéyas | tád dvitī́yasya r̥tór abhigr̥hṇā́ti náinam̐ |
|
sam̐vatsarásyāsánn ápidadhāti tád yád dvitī́yasya r̥tór abhigr̥hṇā́ti dvitī́ |
|
yam evá sapátnasya bhrā́tr̥vyasyendriyáṃ paśū́n kṣétram̐ vr̥ñjāná eti kŕ̥ttikāsu |
|
brāhmaṇásyā́dadhyāt | āgneyī́ḥ kŕ̥ttikās | āgneyó brāhmaṇáḥ svá eváinam̐ yónau |
|
své 'hann ā́dhatte prajā́pater vā́ etáñ śiro yát kŕ̥ttikās | agnír āsyám | |
|
śīrṣṇā́nnam adyate | annā́dyam asmā ávarunddhe saptá kŕ̥ttikāḥ saptá śīrṣá |
|
n prāṇā́ḥ prāṇā́n asmin dadhāti rohiṇyā́ṃ paśukāmasyā́dadhyāt sómasya |
|
raś ca cátasraś ca tán mithunám | paśūnā́ṃ púṣṭyai prájātyai // |
|
vā́ etán nákṣatram̐ yád rohiṇī́ sómo retodhā́s | réto 'smin dadhāti | r̥kṣā́ |
|
vā́ iyám ágra āsīt tásyāṃ devā́ rohiṇyā́m̐ vīrúdho 'rohayan | tád yáthemā́ |
|
asyā́m̐ vīrúdho rūḍhā́ evám asmin paśávo rohanti yá evam̐ vidvā́n ro |
|
hiṇyā́m agním ādhatté rohiṇyā́m̐ svargákāmasyā́dadhyāt | rohiṇyā́m̐ vái devā́ḥ |
|
phalgunīpūrṇamāsé brāhmaṇásyā́dadhyāt phalgunīpūrṇamāsó vā́ r̥tūnā́ṃ |
|
múkham agnír devátānām | brāhmaṇó manuṣyā̀ṇām | grīṣmé rājanyàsyā́dadhyāt | |
|
grīṣmé vā́ índro vr̥trám ahan vr̥tráṃ khálu vái rājanyò búbhūṣan jighām̐sati |
|
śarádi váiśyasyā́dadhyāt | ánnam̐ vái śarát | ánnena váiśyo bhadró bhavati | annā́dyam asmā |
|
ávarunddhe yády anyásminn r̥tā́ ādádhīta yádi vā́ asmai sá éka r̥túḥ |
|
śiváḥ syā́d áthāsmā ítaré 'śivā duryoṇā́ bhaveyus tád yásyértset phalgunī |
|
svàr āyan | svàr eváiti kālakāñjā́ vā́ ásurā íṣṭakā acinvata díva |
|
phálgunīṣv agním ā́dadhīta bhágasya vā́ etád áhar yát pū́rvāḥ phálgunīs | bhagy ànnādó |
|
bhavati | átha yáḥ kāmáyeta dánakāmā me prajā́ḥ syur íti sá úttarāsu |
|
phálgunīṣv agním ā́dadhīta | aryamṇó vā́ etád áhar yád úttarāḥ phálgunīs | dā́nam aryamā́ |
|
dā́nakāmā asmai prajā́ bhavanti tā́su rājanyàsyādadhyāt | dā́nam̐ hy èṣá |
|
prajā́nām upajī́vati dā́nam aryamā́ dā́nakāmā asmai prajā́ bhavanti |
|
prajā́pater vā́ etáu stánau yát paurṇamāsī́ cāmāvāsyā̀ ca yát paurṇamā |
|
syā̀m̐ vāmāvāsyā̀yām̐ vāgním ādhatté prajā́patim evá práttaṃ duhe devā́ |
|
nām̐ vā́ eté sadohavirdhāné yát paurṇamāsī́ cāmāvāsyā̀ ca yát paurṇa |
|
māsyā̀m̐ vāmāvāsyā̀yām̐ vāgním ādhatté | ubhé puṇyāhé ubhé ya |
|
m ā́rokṣyāmā íti tā́n índro brāhmaṇó bruvāṇá úpait sá etā́m íṣṭakām ápy ú |
|
pādhatta prathamā́ iva dívam ā́kramanta | átha sá tā́m ā́br̥hat té 'surāḥ pā́pīyām̐ |
|
so bhávantó 'pābhram̐śanta yā́ uttamā́ ā́stāṃ táu yamaśvā́ ábhavatām | |
|
yé 'dhare tá ūrṇāvā́bhayas | yā́ṃ tā́m íṣṭakām ā́br̥hat sā́ citrā́bhavat | yáḥ |
|
sapátnavān bhrā́tr̥vyavān vā syā́t sá citrā́yām agním ā́dadhīta tád yáthaitá |
|
syām ā́vr̥ḍhāyām ásurāḥ pā́pīyām̐so bhávanto 'pābhram̐śantaivám asya |
|
sapátno bhrā́tr̥vyaḥ pā́pīyān bhávann ápabhram̐śate yá evám̐ vidvā́m̐ś citrā́ |
|
yām agním ādhatté yáḥ kāmáyeta bhagy ànnādáḥ syām íti sá pū́rvāsu |
|
ná purā́ sū́ryasyódetor mánthitavái | asuryò vídevā ā́dhīyate | udyátsu |
|
n náiváṃ kártavái | áyataṃ tát kuṇḍyāgrī́yaṃ tád yajñásya kriyate yád yóneḥ páram ávaraṃ |
|
kuryā́d áprajaniṣṇuḥ syāt | havī́m̐ṣy evá pū́rvāṇi nirúpyā́tha sāyám agnihotráṃ |
|
juhuyāt // agnír jyótir jyótir agníḥ svā́hā // íti tát sāyáṃ jyótiṣā |
|
réto madhyato dadhāti // sū́ryo jyótir jyótiḥ sū́ryaḥ svā́hā // íti |
|
prā́tas // tát sāyáṃ jyótiṣā réto madhyató hitáṃ // prātáḥ prajanayā́m akar de |
|
vā́ś ca vā́ ásurāś ca sám̐yattā ā́san | áthéndro 'gním ā́dhatta té devā́ a |
|
bibhayus | adá evā́sā́ agníṃ gopāyámāno 'gnihotráṃ gopāyámāno bha |
|
viṣyáti ná nā úpaiṣyati | abhí no jeṣyantī́ti tè 'bruvan yád evá tváṃ kíṃca |
|
karávo yád dhánā yáj jinā́ yád vindā́sai tát te 'gnihotráṃ kurmas | áthehī́ti sá |
|
vā́ áit tásmād rājanyàsyāgnihotrám ahotavyàm | yád dhy èváiṣá kíṃca karóti yád dhánti |
|
raśmíṣu máthyas tát sádevaḥ séndra ubháyor áhno rūpá ā́dhīyate cáturvim̐ |
|
yáj jinā́ti yád vindáte yád enam̐ víśa upatíṣṭhante tád rājanyàsyāgnihotrám̐ ho |
|
śatyāṃ prakraméṣv ādhéyas | cáturvim̐śatyakṣarā vái gāyatrī́ gāyatrám agnéś chándaḥ |
|
svá eváinam̐ yónau své chándasy ā́dhatte tád yásyértsed áparimita evá tá |
|
syā́dadhyāt kṣeṣṇú vái párimitam áparimitam evā́smai jī́vanam ávarunddhe |
|
agnír vái sr̥ṣṭáḥ prajā́pater ádhy údakrāmat sá prajā́patir abibhet | adá evā́sā́ ábhū |
|
d idám ahám íti tásminn anuniṣkrámyājuhot | etárhi khálu vā́ eṣá sr̥jyate |
|
yárhy ādhīyáte tád āhus | amṇá evā́nudrútyā́thāgnihotrám̐ hotavyàm íti tá |
|
tavyàm | rājanyàsyāgnihotrā́3n ná hotavyā́3m íti mīmām̐sante yád dhu |
|
ṣṭram annā́dyam asmā ávarunddhe tád āhus | yáthā vr̥ṣaló nijáḥ púklakaś cí |
|
kitsed evám̐ sá íti sá máthya evá sá śám̐ yájamānāya bhávati śáṃ pa |
|
śubhyas | yáḥ sómenā́yakṣyamāṇo 'gním ādádhīta ná purā́ sam̐vatsarā́ |
|
d dhávīm̐ṣi nírvapet | rudrò 'sya paśū́n abhimā́nukaḥ syāt | eté vái paśávo |
|
yád vrīháyaś ca yávāś ca téṣāṃ cátuḥśarāvam odanáṃ paktvā́ brāhmaṇebhyo |
|
jīvátaṇḍulam ivópaharet tád yā́bhyo devátābhyo 'gním ādhatté yát tā́bhyo ná |
|
juhuyā́t tā́bhyā ā́vr̥śceta | anudhyāyī́ kṣódhukaḥ syāt tā́bhyā ā́jyasya hota |
|
vyàm | téna tā́bhyo nā́vr̥ścate | ánanudhyāyy ákṣodhuko bhavati sam̐vatsaré |
|
havī́m̐ṣi nírvapati tád asya sam̐vatsarā́ntarhito rudráḥ paśū́n ná hinasti |
|
tvā́ ná juhuyā́d ví yajñáṃ chindyā́j jīyéta vā prá vā mīyeta paurṇamā |
|
sam̐vatsarám agnihotrám ahauṣīt tát tápo 'vidat sá sárveṇa sākám̐ svargáṃ |
|
lokám̐ samā́rukṣat trír vā́ idám̐ virā́ḍ vyàkramata gā́rhapatyam āhavanī́yam̐ |
|
sī́m amāvāsyā̀m̐ vā práti hotavyàm átho agnyupasthā́nam̐ vā cayita |
|
yáṃ kāmáyeta paśumā́nt syād íti yó bahupuṣṭás tásya gr̥hā́d agním ā́ |
|
hareyus | yáthā vā́ etám̐ sr̥jyámānaṃ paśávo 'nvásr̥jyantaivám enam āhriyámāṇaṃ |
|
paśávo 'nvā́yanti | eṣá hí rudró yád agnís | átha yáṃ kāmáyeta | annādáḥ syād íti |
|
tásya bhráṣṭrād dakṣiṇāgním ā́hareyus | eṣá vā́ agnīnā́m annādás | annakáraṇaṃ bhrá |
|
sábhyam | tád virā́jam āpat | ánnam̐ vái virā́ṭ | ánnam̐ vā́váitád āpat | madhyādhidevané |
Images are Schroeder's edition. Texts are input by Fushimi.