Dataset Viewer
Auto-converted to Parquet
image
imagewidth (px)
804
1.65k
text
stringlengths
6
170
śrīgaṇeśāya namaḥ // om // namo yajurvedāya // iṣé tvā
devā́nāṃ pariṣūtám asi víṣṇoḥ stupás | átisr̥ṣṭo gávāṃ bhāgás | devásya
tvā savitúḥ prasavè 'śvínor bāhúbhyāṃ pūṣṇó hástābhyāṃ barhír devasádanaṃ
subhūtā́ya vāyávaḥ stha devó vaḥ savitā́ prā́rpayatu śréṣṭhatamāya kármaṇe |
ā́pyāyadhvam agnhyā devébhyā índrāya bhāgám | mā́ vaḥ stená īśata mā́gháśam̐
so dhurvā́ asmín gópatau syāta bahvī́s | yájamānasya paśū́n pāhi //
goṣád asi prátyuṣṭam̐ rákṣaḥ prátyuṣṭā́rātiḥ //
préyám agād dhiṣáṇā barhír ácha mánunā kr̥tā́ svadháyā vítaṣṭā /
táyā́vahante kaváyaḥ purástāt //
ā́po mā mātáraḥ sūdayantu ghr̥téna mā ghr̥tapvàḥ punantu /
devás tvā savitā́ punātv áchidreṇa pavítreṇa /
vásoḥ sū́ryasya raśmíbhiḥ //
tásya te pavitrapate pavítreṇa yásmai káṃ puné táñ śakeyam //
ā́kūtyai prayúje agnáye svā́hā medhā́yai mánase agnáye svā́hā dīkṣā́yai
ā́po devīr br̥hatīr viśvaśaṃbhuvo dyā́vāpr̥thivī úro antarikṣa /
bŕ̥haspátir no havíṣā vr̥dhātu // svā́hā //
víśvo devásya netúr márto vurīta sakhyám /
víśvam̐ hí ripráṃ praváhantu devī́r úd íd ābhyaḥ śúcir ā́ pūtá emi //
víṣṇoḥ śármāsi śárma me yaccha | ūrjé tvā mahīnā́ṃ páyo 'sy apā́m óṣadhīnām̐
rásas | varcodhā́ asi várco me dhehi // vr̥trásyāsi kanī́nikā cákṣuṣo
me vayodhā́s | antár aháṃ tváyā dvéṣo antár árātīr dadhe mahatā́ párvatena
cakṣuṣpā́ asi cákṣur me pāhi // citpatís tvā punātu vācáspátis tvā
idám ágre mithunám áudyata | ékaś cáikā ca dváu ca dvé ca tráyaś ca tisráś ca catvā́
pūrṇamāsá evá tásyā́dadhyāt tád asmai sárva r̥távaḥ śivā́ bhavanti sárva
enam r̥távo jinvanti sam̐vatsarásya vā́ etád āsyàm̐ yát phalgunīpūrṇamā
syàm áhar yát phalgunīpūrṇamāsyàm áhar ādadhyā́t sam̐vatsarásyainam āsánn ápidadhyāt |
dvyahé vā puráikāhé vādhéyas | tád dvitī́yasya r̥tór abhigr̥hṇā́ti náinam̐
sam̐vatsarásyāsánn ápidadhāti tád yád dvitī́yasya r̥tór abhigr̥hṇā́ti dvitī́
yam evá sapátnasya bhrā́tr̥vyasyendriyáṃ paśū́n kṣétram̐ vr̥ñjāná eti kŕ̥ttikāsu
brāhmaṇásyā́dadhyāt | āgneyī́ḥ kŕ̥ttikās | āgneyó brāhmaṇáḥ svá eváinam̐ yónau
své 'hann ā́dhatte prajā́pater vā́ etáñ śiro yát kŕ̥ttikās | agnír āsyám |
śīrṣṇā́nnam adyate | annā́dyam asmā ávarunddhe saptá kŕ̥ttikāḥ saptá śīrṣá
n prāṇā́ḥ prāṇā́n asmin dadhāti rohiṇyā́ṃ paśukāmasyā́dadhyāt sómasya
raś ca cátasraś ca tán mithunám | paśūnā́ṃ púṣṭyai prájātyai //
vā́ etán nákṣatram̐ yád rohiṇī́ sómo retodhā́s | réto 'smin dadhāti | r̥kṣā́
vā́ iyám ágra āsīt tásyāṃ devā́ rohiṇyā́m̐ vīrúdho 'rohayan | tád yáthemā́
asyā́m̐ vīrúdho rūḍhā́ evám asmin paśávo rohanti yá evam̐ vidvā́n ro
hiṇyā́m agním ādhatté rohiṇyā́m̐ svargákāmasyā́dadhyāt | rohiṇyā́m̐ vái devā́ḥ
phalgunīpūrṇamāsé brāhmaṇásyā́dadhyāt phalgunīpūrṇamāsó vā́ r̥tūnā́ṃ
múkham agnír devátānām | brāhmaṇó manuṣyā̀ṇām | grīṣmé rājanyàsyā́dadhyāt |
grīṣmé vā́ índro vr̥trám ahan vr̥tráṃ khálu vái rājanyò búbhūṣan jighām̐sati
śarádi váiśyasyā́dadhyāt | ánnam̐ vái śarát | ánnena váiśyo bhadró bhavati | annā́dyam asmā
ávarunddhe yády anyásminn r̥tā́ ādádhīta yádi vā́ asmai sá éka r̥túḥ
śiváḥ syā́d áthāsmā ítaré 'śivā duryoṇā́ bhaveyus tád yásyértset phalgunī
svàr āyan | svàr eváiti kālakāñjā́ vā́ ásurā íṣṭakā acinvata díva
phálgunīṣv agním ā́dadhīta bhágasya vā́ etád áhar yát pū́rvāḥ phálgunīs | bhagy ànnādó
bhavati | átha yáḥ kāmáyeta dánakāmā me prajā́ḥ syur íti sá úttarāsu
phálgunīṣv agním ā́dadhīta | aryamṇó vā́ etád áhar yád úttarāḥ phálgunīs | dā́nam aryamā́
dā́nakāmā asmai prajā́ bhavanti tā́su rājanyàsyādadhyāt | dā́nam̐ hy èṣá
prajā́nām upajī́vati dā́nam aryamā́ dā́nakāmā asmai prajā́ bhavanti
prajā́pater vā́ etáu stánau yát paurṇamāsī́ cāmāvāsyā̀ ca yát paurṇamā
syā̀m̐ vāmāvāsyā̀yām̐ vāgním ādhatté prajā́patim evá práttaṃ duhe devā́
nām̐ vā́ eté sadohavirdhāné yát paurṇamāsī́ cāmāvāsyā̀ ca yát paurṇa
māsyā̀m̐ vāmāvāsyā̀yām̐ vāgním ādhatté | ubhé puṇyāhé ubhé ya
m ā́rokṣyāmā íti tā́n índro brāhmaṇó bruvāṇá úpait sá etā́m íṣṭakām ápy ú
pādhatta prathamā́ iva dívam ā́kramanta | átha sá tā́m ā́br̥hat té 'surāḥ pā́pīyām̐
so bhávantó 'pābhram̐śanta yā́ uttamā́ ā́stāṃ táu yamaśvā́ ábhavatām |
yé 'dhare tá ūrṇāvā́bhayas | yā́ṃ tā́m íṣṭakām ā́br̥hat sā́ citrā́bhavat | yáḥ
sapátnavān bhrā́tr̥vyavān vā syā́t sá citrā́yām agním ā́dadhīta tád yáthaitá
syām ā́vr̥ḍhāyām ásurāḥ pā́pīyām̐so bhávanto 'pābhram̐śantaivám asya
sapátno bhrā́tr̥vyaḥ pā́pīyān bhávann ápabhram̐śate yá evám̐ vidvā́m̐ś citrā́
yām agním ādhatté yáḥ kāmáyeta bhagy ànnādáḥ syām íti sá pū́rvāsu
ná purā́ sū́ryasyódetor mánthitavái | asuryò vídevā ā́dhīyate | udyátsu
n náiváṃ kártavái | áyataṃ tát kuṇḍyāgrī́yaṃ tád yajñásya kriyate yád yóneḥ páram ávaraṃ
kuryā́d áprajaniṣṇuḥ syāt | havī́m̐ṣy evá pū́rvāṇi nirúpyā́tha sāyám agnihotráṃ
juhuyāt // agnír jyótir jyótir agníḥ svā́hā // íti tát sāyáṃ jyótiṣā
réto madhyato dadhāti // sū́ryo jyótir jyótiḥ sū́ryaḥ svā́hā // íti
prā́tas // tát sāyáṃ jyótiṣā réto madhyató hitáṃ // prātáḥ prajanayā́m akar de
vā́ś ca vā́ ásurāś ca sám̐yattā ā́san | áthéndro 'gním ā́dhatta té devā́ a
bibhayus | adá evā́sā́ agníṃ gopāyámāno 'gnihotráṃ gopāyámāno bha
viṣyáti ná nā úpaiṣyati | abhí no jeṣyantī́ti tè 'bruvan yád evá tváṃ kíṃca
karávo yád dhánā yáj jinā́ yád vindā́sai tát te 'gnihotráṃ kurmas | áthehī́ti sá
vā́ áit tásmād rājanyàsyāgnihotrám ahotavyàm | yád dhy èváiṣá kíṃca karóti yád dhánti
raśmíṣu máthyas tát sádevaḥ séndra ubháyor áhno rūpá ā́dhīyate cáturvim̐
yáj jinā́ti yád vindáte yád enam̐ víśa upatíṣṭhante tád rājanyàsyāgnihotrám̐ ho
śatyāṃ prakraméṣv ādhéyas | cáturvim̐śatyakṣarā vái gāyatrī́ gāyatrám agnéś chándaḥ
svá eváinam̐ yónau své chándasy ā́dhatte tád yásyértsed áparimita evá tá
syā́dadhyāt kṣeṣṇú vái párimitam áparimitam evā́smai jī́vanam ávarunddhe
agnír vái sr̥ṣṭáḥ prajā́pater ádhy údakrāmat sá prajā́patir abibhet | adá evā́sā́ ábhū
d idám ahám íti tásminn anuniṣkrámyājuhot | etárhi khálu vā́ eṣá sr̥jyate
yárhy ādhīyáte tád āhus | amṇá evā́nudrútyā́thāgnihotrám̐ hotavyàm íti tá
tavyàm | rājanyàsyāgnihotrā́3n ná hotavyā́3m íti mīmām̐sante yád dhu
ṣṭram annā́dyam asmā ávarunddhe tád āhus | yáthā vr̥ṣaló nijáḥ púklakaś cí
kitsed evám̐ sá íti sá máthya evá sá śám̐ yájamānāya bhávati śáṃ pa
śubhyas | yáḥ sómenā́yakṣyamāṇo 'gním ādádhīta ná purā́ sam̐vatsarā́
d dhávīm̐ṣi nírvapet | rudrò 'sya paśū́n abhimā́nukaḥ syāt | eté vái paśávo
yád vrīháyaś ca yávāś ca téṣāṃ cátuḥśarāvam odanáṃ paktvā́ brāhmaṇebhyo
jīvátaṇḍulam ivópaharet tád yā́bhyo devátābhyo 'gním ādhatté yát tā́bhyo ná
juhuyā́t tā́bhyā ā́vr̥śceta | anudhyāyī́ kṣódhukaḥ syāt tā́bhyā ā́jyasya hota
vyàm | téna tā́bhyo nā́vr̥ścate | ánanudhyāyy ákṣodhuko bhavati sam̐vatsaré
havī́m̐ṣi nírvapati tád asya sam̐vatsarā́ntarhito rudráḥ paśū́n ná hinasti
tvā́ ná juhuyā́d ví yajñáṃ chindyā́j jīyéta vā prá vā mīyeta paurṇamā
sam̐vatsarám agnihotrám ahauṣīt tát tápo 'vidat sá sárveṇa sākám̐ svargáṃ
lokám̐ samā́rukṣat trír vā́ idám̐ virā́ḍ vyàkramata gā́rhapatyam āhavanī́yam̐
sī́m amāvāsyā̀m̐ vā práti hotavyàm átho agnyupasthā́nam̐ vā cayita
yáṃ kāmáyeta paśumā́nt syād íti yó bahupuṣṭás tásya gr̥hā́d agním ā́
hareyus | yáthā vā́ etám̐ sr̥jyámānaṃ paśávo 'nvásr̥jyantaivám enam āhriyámāṇaṃ
paśávo 'nvā́yanti | eṣá hí rudró yád agnís | átha yáṃ kāmáyeta | annādáḥ syād íti
tásya bhráṣṭrād dakṣiṇāgním ā́hareyus | eṣá vā́ agnīnā́m annādás | annakáraṇaṃ bhrá
sábhyam | tád virā́jam āpat | ánnam̐ vái virā́ṭ | ánnam̐ vā́váitád āpat | madhyādhidevané
End of preview. Expand in Data Studio

Images are Schroeder's edition. Texts are input by Fushimi.

Downloads last month
18

Models trained or fine-tuned on yzk/veda-ocr-ms