Sanskrit Datasets
Collection
Sanskrit texts from GRETIL and TITUS.
•
6 items
•
Updated
id
stringlengths 10
52
| sentence
stringlengths 1
1.6k
|
---|---|
RV_AA_1_1_1_a
|
om
|
RV_AA_1_1_1_b
|
aTa mahAvratam
|
RV_AA_1_1_1_c
|
indro vE vftraM hatvA mahAn aBavad
|
RV_AA_1_1_1_d
|
yan
|
RV_AA_1_1_1_e
|
tan mahAvratasya mahAvratatvam
|
RV_AA_1_1_1_f
|
dve etasyAhna
|
RV_AA_1_1_1_g
|
ekam iti tv eva sTitam
|
RV_AA_1_1_1_h
|
iti rAdDikAmaH
|
RV_AA_1_1_1_i
|
iti
|
RV_AA_1_1_1_j
|
puzwir vE viSaH
|
RV_AA_1_1_1_k
|
puzwimAn BavatIti
|
RV_AA_1_1_1_l
|
atiTim iti
|
RV_AA_1_1_1_m
|
nEtat kuryAd ity Ahur
|
RV_AA_1_1_1_n
|
ISvaro 'tiTir eva caritoH
|
RV_AA_1_1_1_o
|
tad u
|
RV_AA_1_1_1_p
|
yo vE Bavati yaH SrezWatAm aSnute sa vA atiTir
|
RV_AA_1_1_1_q
|
na vA asantam AtiTyAyAdriyante
|
RV_AA_1_1_1_r
|
tasmAd u kAmam evEtat
|
RV_AA_1_1_1_s
|
sa yady etat kuryAd
|
RV_AA_1_1_1_t
|
etad vA ahar IpsantaH saMvatsaram Asate
|
RV_AA_1_1_1_u
|
ta AgaCanti
|
RV_AA_1_1_1_v
|
ta ete 'nuzwupSIrzARas trayas tfcA
|
RV_AA_1_1_1_w
|
brahma vE gAyatrI
|
RV_AA_1_1_1_x
|
vAg anuzwub
|
RV_AA_1_1_1_y
|
brahmaREva tad vAcaM saMdaDAti
|
RV_AA_1_1_1_z
|
iti kIrtikAmaH
|
RV_AA_1_1_1_aa
|
iti prajApaSukAmaH
|
RV_AA_1_1_2_a
|
ity annAdyakAmaH
|
RV_AA_1_1_2_b
|
agnir vA
|
RV_AA_1_1_2_c
|
cirataram iva vA itarezv Ajyezv agnim AgaCanty
|
RV_AA_1_1_2_d
|
aTeha muKata
|
RV_AA_1_1_2_e
|
muKato 'nnAdyam aSnute
|
RV_AA_1_1_2_f
|
muKataH pApmAnam apaGnate
|
RV_AA_1_1_2_g
|
iti jAtavad
|
RV_AA_1_1_2_h
|
etasmAd vA ahno yajamAno jAyate
|
RV_AA_1_1_2_i
|
tasmAj jAtavat
|
RV_AA_1_1_2_j
|
tAni catvAri CandAMsi Bavanti
|
RV_AA_1_1_2_k
|
catuzpAdA vE
|
RV_AA_1_1_2_l
|
paSUnAm avarudDyE
|
RV_AA_1_1_2_m
|
tAni trIRi CandAMsi Bavanti
|
RV_AA_1_1_2_n
|
trayo vA
|
RV_AA_1_1_2_o
|
ezAm eva lokAnAm aBijityE
|
RV_AA_1_1_2_p
|
te dve CandasI
|
RV_AA_1_1_2_q
|
pratizWAyA eva
|
RV_AA_1_1_2_r
|
dvipratizWo vE puruzaS catuzpAdAH paSavo
|
RV_AA_1_1_2_s
|
yajamAnam eva tad dvipratizWaM catuzpAtsu paSuzu pratizWApayati
|
RV_AA_1_1_2_t
|
tAH
|
RV_AA_1_1_2_u
|
paYcaviMSo 'yaM puruzo
|
RV_AA_1_1_2_v
|
daSa
|
RV_AA_1_1_2_w
|
AtmEva
|
RV_AA_1_1_2_x
|
tam imam AtmAnaM paYcaviMSaM saMskurute
|
RV_AA_1_1_2_y
|
aTo paYcaviMSaM
|
RV_AA_1_1_2_z
|
paYcaviMSa etasyAhna
|
RV_AA_1_1_2_aa
|
tat samena samaM pratipadyate
|
RV_AA_1_1_2_ab
|
tasmAd dve eva paYcaviMSatir Bavanti
|
RV_AA_1_1_2_ac
|
tAs triH praTamayA trir uttamayEkayA
|
RV_AA_1_1_2_ad
|
nyUne vE retaH sicyate
|
RV_AA_1_1_2_ae
|
nyUne
|
RV_AA_1_1_2_af
|
etezAM kAmAnAm avarudDyE
|
RV_AA_1_1_2_ag
|
etAn
|
RV_AA_1_1_2_ah
|
tA aBisaMpadyante bfhatIM ca virAjaM
|
RV_AA_1_1_2_ai
|
anuzwubAyatanAni hy AjyAni
|
RV_AA_1_1_3_a
|
gAyatraM prOgaM kuryAd ity Ahus
|
RV_AA_1_1_3_b
|
tejo vE brahmavarcasaM gAyatrI
|
RV_AA_1_1_3_c
|
tejasvI brahmavarcasI BavatIti
|
RV_AA_1_1_3_d
|
OzRihaM prOgaM kuryAd ity Ahur
|
RV_AA_1_1_3_e
|
Ayur vA uzRig
|
RV_AA_1_1_3_f
|
AyuzmAn BavatIti
|
RV_AA_1_1_3_g
|
AnuzwuBaM prOgaM kuryAd ity AhuH
|
RV_AA_1_1_3_h
|
kzatraM vA anuzwup
|
RV_AA_1_1_3_i
|
kzatrasyAptyA iti
|
RV_AA_1_1_3_j
|
bArhataM prOgaM kuryAd ity AhuH
|
RV_AA_1_1_3_k
|
SrIr vE bfhatI
|
RV_AA_1_1_3_l
|
SrImAn BavatIti
|
RV_AA_1_1_3_m
|
pANktaM prOgaM kuryAd ity Ahur
|
RV_AA_1_1_3_n
|
annaM vE
|
RV_AA_1_1_3_o
|
annavAn BavatIti
|
RV_AA_1_1_3_p
|
trEzwuBaM prOgaM kuryAd ity Ahur
|
RV_AA_1_1_3_q
|
vIryaM vE trizwub
|
RV_AA_1_1_3_r
|
vIryavAn BavatIti
|
RV_AA_1_1_3_s
|
jAgataM prOgaM kuryAd ity Ahur
|
RV_AA_1_1_3_t
|
jAgatA vE paSavaH
|
RV_AA_1_1_3_u
|
paSumAn BavatIti
|
RV_AA_1_1_3_v
|
tad u gAyatram eva kuryAd
|
RV_AA_1_1_3_x
|
brahmEtad ahar
|
RV_AA_1_1_3_y
|
brahmaREva tad brahma pratipadyate
|
RV_AA_1_1_3_z
|
tad u mADuCandasam
|
RV_AA_1_1_3_aa
|
maDu ha sma vA
|
RV_AA_1_1_3_ab
|
tan maDuCandaso maDuCandastvam
|
RV_AA_1_1_3_ac
|
aTo
|
RV_AA_1_1_3_ad
|
sarvaM vE maDu
|
RV_AA_1_1_3_ae
|
sarve vE kAmA maDu
|
RV_AA_1_1_3_af
|
tad yan mADuCandasaM
|
RV_AA_1_1_3_ag
|
sarvAn kAmAn avarunDe ya evaM
|
RV_AA_1_1_3_ah
|
tad vEkAhikaM rUpasamfdDaM
|
RV_AA_1_1_3_ai
|
bahu vA etasminn ahani kiYcakiYca
|
RV_AA_1_1_3_aj
|
SAntyA eva
|
RV_AA_1_1_3_ak
|
SAntir vE pratizWA
|
RV_AA_1_1_3_al
|
ekAhaHSAntyAm eva tat pratizWAyAm
|
RV_AA_1_1_3_am
|
pratitizWati ya evaM veda yezAM
|
Vedic Sanskrit texts from GRETIL and TITUS. They are transliterated in SLP1, Sanskrit Library Phonological Text Encoding Scheme 1 (basic).