id
stringlengths 10
53
| sentence
stringlengths 1
17.4k
|
---|---|
sa_yamasmRti-s_101
|
dadyAc CaktyA ca dakziRAm
|
sa_yamasmRti-s_102
|
kfcCraM cApi caren nityaM
|
sa_yamasmRti-s_103
|
prAjApatyam iti sTitiH
|
sa_yamasmRti-s_104
|
mahApAtakakartAraS
|
sa_yamasmRti-s_105
|
catvAro 'py aviSezataH
|
sa_yamasmRti-s_106
|
agniM praviSya SuDyanti
|
sa_yamasmRti-s_107
|
snAnAd vApi hayakratO
|
sa_yamasmRti-s_108
|
rahasyakAriRas tv ete
|
sa_yamasmRti-s_109
|
mAGamAse tu pOruzam
|
sa_yamasmRti-s_110
|
japtvAGamarzaRaM sUktaM
|
sa_yamasmRti-s_111
|
SuDyanty antarjale sTitAH
|
sa_yamasmRti-s_112
|
paradAre nare zaRqe
|
sa_yamasmRti-s_113
|
hayAjAvipaSuzv api
|
sa_yamasmRti-s_114
|
AgomETunam AsevyaH
|
sa_yamasmRti-s_115
|
pAvamAnIs tryahaM japet
|
sa_yamasmRti-s_116
|
caRqAlAdyAsu nArIzu
|
sa_yamasmRti-s_117
|
gozu mETunakAriRaH
|
sa_yamasmRti-s_118
|
japtvAGamarzaRaM pakzaM
|
sa_yamasmRti-s_119
|
SuDyanti hi payovratAH
|
sa_yamasmRti-s_120
|
mAtaraM gurupatnIM ca
|
sa_yamasmRti-s_121
|
svasAraM duhitAM taTA
|
sa_yamasmRti-s_122
|
gatvA tu praviSed agniM
|
sa_yamasmRti-s_123
|
nAnyaSudDir viDIyate
|
sa_yamasmRti-s_124
|
svasAraM ca pitur mAtuH
|
sa_yamasmRti-s_125
|
svasutAM mAtulasya ca
|
sa_yamasmRti-s_126
|
putrasya BAryAM gatvA tu
|
sa_yamasmRti-s_127
|
zaRmAsaM kfcCram Acaret
|
sa_yamasmRti-s_128
|
zawcatasras taTAnyAS ca
|
sa_yamasmRti-s_129
|
banDuByAM pitfmAtftaH
|
sa_yamasmRti-s_130
|
gatvEtAMS ca sagotrAM ca
|
sa_yamasmRti-s_131
|
parAkaM kfcCram Acaret
|
sa_yamasmRti-s_132
|
rajakaS carmakAraS ca
|
sa_yamasmRti-s_133
|
nawo buruqa eva ca
|
sa_yamasmRti-s_134
|
kEvartaS cEva SElUzo
|
sa_yamasmRti-s_135
|
mallaS cAntyAvasAyinaH
|
sa_yamasmRti-s_136
|
ezAM BuktvA ca pItvA ca
|
sa_yamasmRti-s_137
|
rahas saMkamya vA sakft
|
sa_yamasmRti-s_138
|
Asye ca mETunaM kftvA
|
sa_yamasmRti-s_139
|
taptakfcCraM samAcaret
|
sa_yamasmRti-s_140
|
caRqAlamuzwikAS cEva
|
sa_yamasmRti-s_141
|
taTA saMkIrRayonijAH
|
sa_yamasmRti-s_145
|
ajYAnAd EndavaM smftaM
|
sa_yamasmRti-s_146
|
kulAcArasmfto yezAM
|
sa_yamasmRti-s_147
|
surApAnaM tu yozitAM
|
sa_yamasmRti-s_148
|
patitakzetrasaMBUtAH
|
sa_yamasmRti-s_149
|
te 'kulAcArikAH smftAH
|
sa_yamasmRti-s_150
|
caturRAm api varRAnAM
|
sa_yamasmRti-s_151
|
bAhyA brAhmaRamAninaH
|
sa_yamasmRti-s_152
|
pAraMparyeRa saMkIrRA
|
sa_yamasmRti-s_153
|
varjanIyAH prayatnataH
|
sa_yamasmRti-s_154
|
ArUQapatitAj jAto
|
sa_yamasmRti-s_155
|
brAhmaRyAM SUdrataS ca yaH
|
sa_yamasmRti-s_156
|
caRqAlO tAv uBO jYeyO
|
sa_yamasmRti-s_157
|
sagotrAd yaS ca jAyate
|
sa_yamasmRti-s_158
|
jArajAtaH savarRAyAM
|
sa_yamasmRti-s_159
|
kuRqo jIvati Bartari
|
sa_yamasmRti-s_160
|
mfte golakanAmA tu
|
sa_yamasmRti-s_161
|
jAtihInO taTAiva tO
|
sa_yamasmRti-s_162
|
asavarRAsu nArIzu
|
sa_yamasmRti-s_163
|
dvijEr utpAditAS ca ye
|
sa_yamasmRti-s_164
|
parapatnIzu sarvAsu
|
sa_yamasmRti-s_165
|
kuRqAH te golakAH smftAH
|
sa_yamasmRti-s_166
|
mAtfvarRA na te proktAH
|
sa_yamasmRti-s_167
|
pitfvarRA na te smftAH
|
sa_yamasmRti-s_168
|
avivAhyAH sutAS cEva
|
sa_yamasmRti-s_169
|
banDuBiH pitfmAtftaH
|
sa_yamasmRti-s_170
|
mAtfsvatantrEr nfpasaMgatES ca
|
sa_yamasmRti-s_171
|
bAlAdivfdDEr nfpapIqitES ca
|
sa_yamasmRti-s_172
|
BAzA pravfttA na Kalu pramARam
|
sa_yamasmRti-s_173
|
na hy uttaraM nEva kftaM kftAs te
|
sa_yamasmRti-s_174
|
aSvasya hantA puruzasya hantA
|
sa_yamasmRti-s_175
|
CettA tarURAM GawasevitAnAM
|
sa_yamasmRti-s_176
|
parasya dArezu ca ye prasaktAH
|
sa_yamasmRti-s_177
|
te SastravadDyA na vihInadaRqyAH
|
sa_yamasmRti-s_178
|
yo duzwaBAvena parasya hantA
|
sa_yamasmRti-s_179
|
hinasti BAryAM sasutaM kalatram
|
sa_yamasmRti-s_180
|
kzetraM taTA DAnyaDanaM SarIram
|
sa_yamasmRti-s_181
|
taM GAtayet mudgarapAtaGAtEH
|
sa_yamasmRti-s_182
|
kartAnumantA 'py upadeSadAtA
|
sa_yamasmRti-s_183
|
protsAhakas saMpratiGAtakaS ca
|
sa_yamasmRti-s_184
|
mantrI sahAyas sahavAsyavaDyaH
|
sa_yamasmRti-s_185
|
SaNkAviSudDiH puruzeRa kAryA
|
sa_yamasmRti-s_186
|
yo yasya BaktASrayadAsasaktaH
|
sa_yamasmRti-s_187
|
doze kfte tena nareRa kartA
|
sa_yamasmRti-s_188
|
tad arpite Boktari nAnuSeyaM
|
sa_yamasmRti-s_189
|
BaktapradAtA pratimucyate tu
|
sa_yamasmRti-s_190
|
pare 'pare loBahatAs tatas tu
|
sa_yamasmRti-s_191
|
parAvaraS cEva pare 'pare ca
|
sa_yamasmRti-s_192
|
yajYe vivAhe ca taTotsavezu
|
sa_yamasmRti-s_193
|
samAnapuMsA 'py asamAnapuMsA
|
sa_yamasmRti-s_194
|
parAbdikAm pAkaviDO pravfttiM
|
sa_yamasmRti-s_195
|
nEtezu Baktapradadozam AhuH
|
sa_yamasmRti-s_196
|
SastrapradAtA vizavahnido 'pi
|
sa_yamasmRti-s_197
|
mAsaM samApnoti parAya dattvA
|
sa_yamasmRti-s_198
|
DarmArTakAmapratipattihetor
|
sa_yamasmRti-s_199
|
yadi pravfttO na paropatApe
|
sa_yamasmRti-s_200
|
yo vAhanaM kartari vAraRaM vA hy
|
sa_yamasmRti-s_201
|
AdAya gacCaty aviSizwabudDiH
|
sa_yamasmRti-s_202
|
tatrApi dozaM na vadanti tajjYAH
|
sa_yamasmRti-s_203
|
tatrEva SudDaS ca taTEva daRqyaH
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.