Sanskrit Datasets
Collection
Sanskrit texts from GRETIL and TITUS.
•
6 items
•
Updated
id
stringlengths 13
53
| sentence
stringlengths 1
17.4k
|
---|---|
sa_yamasmRti-s_0
|
ASramasTaM suKAsInaM
|
sa_yamasmRti-s_1
|
vedaSAstraviSAradam
|
sa_yamasmRti-s_2
|
apfcCann fzayo gatvA
|
sa_yamasmRti-s_3
|
yamaM yamitamAnasam
|
sa_yamasmRti-s_4
|
mahApAtakasaMyuktAH
|
sa_yamasmRti-s_5
|
upapAtakinas taTA
|
sa_yamasmRti-s_6
|
yEr yEr vratEr viSuDyanti
|
sa_yamasmRti-s_7
|
tan no brUhi mahAmune
|
sa_yamasmRti-s_8
|
divA vAtArkasaMspfzwaM
|
sa_yamasmRti-s_9
|
rAtrO nakzatramArutEH
|
sa_yamasmRti-s_10
|
saMDyAdvayor vA saMDyAByAM
|
sa_yamasmRti-s_11
|
pavitraM sarvadA jalam
|
sa_yamasmRti-s_12
|
svaBAvayuktam avyAptam
|
sa_yamasmRti-s_13
|
ameDyena sadA Suci
|
sa_yamasmRti-s_14
|
BARqasTaM DaraRIsTaM vA
|
sa_yamasmRti-s_15
|
pAnIyaM pAvanaM nfRAM
|
sa_yamasmRti-s_16
|
ameDyena tu saMspfzwo
|
sa_yamasmRti-s_17
|
rAtrAv ahani vA dvijaH
|
sa_yamasmRti-s_18
|
sadyaH snAtvA spfSed agniM
|
sa_yamasmRti-s_19
|
sanDyayoS ca sadA SuciH
|
sa_yamasmRti-s_20
|
SvApadozwrahayAdyES ca
|
sa_yamasmRti-s_21
|
mAnuzES caritaM vinA
|
sa_yamasmRti-s_22
|
dazwaH snAtvA SuciH sadyo
|
sa_yamasmRti-s_23
|
naraH saMDyAdirAtrizu
|
sa_yamasmRti-s_24
|
antyAd ajYAnato BuktvA
|
sa_yamasmRti-s_25
|
caRqAlAnnaM kaTaYcana
|
sa_yamasmRti-s_26
|
gomUtrayAvakAhAro
|
sa_yamasmRti-s_27
|
daSarAtreRa SuDyati
|
sa_yamasmRti-s_28
|
jalAgnyudbanDanaBrazwAH
|
sa_yamasmRti-s_29
|
pravrajyAnASakacyutAH
|
sa_yamasmRti-s_30
|
vizaprapatanaprAyAH
|
sa_yamasmRti-s_31
|
SastraGAtahatAS ca ye
|
sa_yamasmRti-s_32
|
navEte pratyavasitAH
|
sa_yamasmRti-s_33
|
sarvaDarmabahizkftAH
|
sa_yamasmRti-s_34
|
cAndrAyaRena SuDyanti
|
sa_yamasmRti-s_35
|
taptakfcCradvayena vA
|
sa_yamasmRti-s_36
|
uBayAvAsinaH pApA
|
sa_yamasmRti-s_37
|
ye SyAmaSabalAcyutAH
|
sa_yamasmRti-s_38
|
EndavAByAM viSuDyanti
|
sa_yamasmRti-s_39
|
dattvA DenuM taTA vfzaM
|
sa_yamasmRti-s_40
|
gobrAhmaRahataM dagDvA
|
sa_yamasmRti-s_41
|
mftam udbanDanena ca
|
sa_yamasmRti-s_42
|
pASaMS CittvA taTA tasya
|
sa_yamasmRti-s_43
|
kfcCraM sAMtapanaM caret
|
sa_yamasmRti-s_44
|
kfmiBir vraRasaMBUtEr
|
sa_yamasmRti-s_45
|
makzikAdyupaGAtitaH
|
sa_yamasmRti-s_46
|
kfcCrAbdaM samprakurvIta
|
sa_yamasmRti-s_47
|
parAko mohasaMgamAt
|
sa_yamasmRti-s_48
|
ekEke tu kfte pApe
|
sa_yamasmRti-s_49
|
prAyaScittaM vidur buDAH
|
sa_yamasmRti-s_50
|
sarvapAtakasampAte
|
sa_yamasmRti-s_51
|
prAyaScittaM na vidyate
|
sa_yamasmRti-s_53
|
kapAlagrahaRaM smftam
|
sa_yamasmRti-s_54
|
tat kApAlikam asyAgraM
|
sa_yamasmRti-s_55
|
prAyaScittaM manIziBiH
|
sa_yamasmRti-s_56
|
kApAlikAnnaBoktFRAM
|
sa_yamasmRti-s_57
|
tannArIgAminAM taTA
|
sa_yamasmRti-s_58
|
jYAnAt kfcCrAbdam uddizwam
|
sa_yamasmRti-s_59
|
ajYAnAd Endavadvayam
|
sa_yamasmRti-s_60
|
surAmadyapAne kfte
|
sa_yamasmRti-s_61
|
gomAMsaBakzaRe 'pi vA
|
sa_yamasmRti-s_62
|
taptakfcCrapariklizwo
|
sa_yamasmRti-s_63
|
mOYjIhomena SuDyati
|
sa_yamasmRti-s_64
|
prAyaScitte 'vyavasite
|
sa_yamasmRti-s_65
|
kartA yadi vipadyate
|
sa_yamasmRti-s_66
|
SudDas tad ahar evAsAv
|
sa_yamasmRti-s_67
|
ihaloke paratra ca
|
sa_yamasmRti-s_68
|
yAvad eko 'pfTagdravyaH
|
sa_yamasmRti-s_69
|
prAyaScittaM nizevate
|
sa_yamasmRti-s_70
|
apraSastAs tu taM spfzwvA
|
sa_yamasmRti-s_71
|
BaveyuH te vigarhitAH
|
sa_yamasmRti-s_72
|
asaMBojyA apratigrAhyA
|
sa_yamasmRti-s_73
|
asaMpAWyA avivAhinaH
|
sa_yamasmRti-s_74
|
pUyante tadvrate pUrRe
|
sa_yamasmRti-s_75
|
sarve te rikTaBAginaH
|
sa_yamasmRti-s_76
|
aSItir yasya varzARi
|
sa_yamasmRti-s_77
|
bAlo vApy UnazoqaSaH
|
sa_yamasmRti-s_78
|
prAyaScittArDam arhanti
|
sa_yamasmRti-s_79
|
striyo rogiRa eva ca
|
sa_yamasmRti-s_80
|
apUrRazoqaSAbdasya
|
sa_yamasmRti-s_81
|
caturvarzADikasya ca
|
sa_yamasmRti-s_82
|
prAyaScittaM cared BrAtA
|
sa_yamasmRti-s_83
|
pitA vAnyo 'pi bAnDavaH
|
sa_yamasmRti-s_84
|
ato bAlatarasyAsya
|
sa_yamasmRti-s_85
|
nAparADo na pAtakaM
|
sa_yamasmRti-s_86
|
rAjadaRqo na tasyAsti
|
sa_yamasmRti-s_87
|
prAyaScittaM ca nezyate
|
sa_yamasmRti-s_88
|
kfcCraM sAMtapanaM kuryAd
|
sa_yamasmRti-s_89
|
hatvA saMkIrRayonijam
|
sa_yamasmRti-s_90
|
sUtaM hatvAtikfcCraM tu
|
sa_yamasmRti-s_91
|
kuRqagolakam eva ca
|
sa_yamasmRti-s_92
|
striyo hatvAviSezeRa
|
sa_yamasmRti-s_93
|
carec cAndrAyaRavratam
|
sa_yamasmRti-s_94
|
hatvA gAM kzatriyaM vESyaM
|
sa_yamasmRti-s_95
|
SUdraM vApy anulomajam
|
sa_yamasmRti-s_96
|
ezAM BuktvA striyo gatvA
|
sa_yamasmRti-s_97
|
taTEva pratigfhya ca
|
sa_yamasmRti-s_98
|
kfcCrAbdam abdakfcCraM vA
|
sa_yamasmRti-s_99
|
SudDyarTaM samyag Acaret
|
sa_yamasmRti-s_100
|
anyaprARilayaM kurvan
|
Classical Sanskrit texts from GRETIL and TITUS. They are transliterated in SLP1, Sanskrit Library Phonological Text Encoding Scheme 1 (basic).