Datasets:

Modalities:
Tabular
Text
Formats:
csv
Libraries:
Datasets
Dask
License:
Dataset Viewer
Auto-converted to Parquet
Chapter
int64
1
30
Verse
int64
1
134
Sanskrit
stringlengths
43
336
Transliteration
stringlengths
49
377
1
1
। ॥ श्रीः । ॥ श्रीगणेशाय नमः । ॥ विष्णुसंहिता । ॥ अथ प्रथमः पटलः ॥ श्रीशैलशिखरे सिद्धमासीनं तन्त्रपारगम् । प्रणम्यात्युज्ज्वलाकारं पृष्टवानौपमन्यवः ॥ 1 ॥
śrīḥ | śrīgaṇeśāya namaḥ | viṣṇusaṃhitā | atha prathamaḥ paṭalaḥ || śrīśailaśikhare siddhamāsīnaṃ tantrapāragam | praṇamyātyujjvalākāraṃ pṛṣṭavānaupamanyavaḥ || 1 ||
1
2
भगवन् दुर्निरीक्ष्योऽर्कं जित्वेवासि स्थितस्त्विषा । नेदृशं जात्वहं रूपं दृष्टवानस्मि कस्यचित् ॥ 2 ॥
bhagavan durnirīkṣyo'rkaṃ jitvevāsi sthitastviṣā | nedṛśaṃ jātvahaṃ rūpaṃ dṛṣṭavānasmi kasyacit || 2 ||
1
3
किं देवानां भवानेको मुनीनामथवा नृणाम् । त्वामहं प्रष्टुमिच्छामि तव विस्मापितस्त्विषा ॥ 3 ॥
kiṃ devānāṃ bhavāneko munīnāmathavā nṛṇām | tvāmahaṃ praṣṭumicchāmi tava vismāpitastviṣā || 3 ||
1
4
तेजसोऽत्युज्ज्वलस्यास्य श्लाघनीयः समुद्भवः । कुतोऽत्रागाः किमर्थं वा कतमे जन्म वा कुले ॥ 4 ॥
tejaso'tyujjvalasyāsya ślāghanīyaḥ samudbhavaḥ | kuto'trāgāḥ kimarthaṃ vā katame janma vā kule || 4 ||
1
5
कृतकृत्योऽस्पृहो वा त्वमतुल्यमहिमा ध्रुवम् । त्वद्गोत्रनामकर्मादि याथातथ्येन सर्वशः ॥ 5 ॥
kṛtakṛtyo'spṛho vā tvamatulyamahimā dhruvam | tvadgotranāmakarmādi yāthātathyena sarvaśaḥ || 5 ||
1
6
महत् कौतूहलं श्रोतुमविज्ञेयं नचेन्मया । इति पृष्टोऽब्रवीत् सिद्धो हरिं ध्यात्वा कृताञ्जलिः ॥ 6 ॥
mahat kautūhalaṃ śrotumavijñeyaṃ nacenmayā | iti pṛṣṭo'bravīt siddho hariṃ dhyātvā kṛtāñjaliḥ || 6 ||
1
7
हर्षगद्गदया वाचा सरोमाञ्चाश्रुविक्रियः । श्रूयतामखिलं वक्ष्ये मायैवैषा हि वैष्णवी ॥ 7 ॥
harṣagadgadayā vācā saromāñcāśruvikriyaḥ | śrūyatāmakhilaṃ vakṣye māyaivaiṣā hi vaiṣṇavī || 7 ||
1
8
बुद्ध्याद्यक्षार्थनानात्वैर्या मोहयति देहिनः । सुमतिर्नाम बैदोऽहमृषेरिध्मवतः सुतः ॥ 8 ॥
buddhyādyakṣārthanānātvairyā mohayati dehinaḥ | sumatirnāma baido'hamṛṣeridhmavataḥ sutaḥ || 8 ||
1
9
साङ्गेषु त्रिषु वेदेषु तन्त्रेषु च कृतश्रमः । बाल्येऽहं ब्रह्मचर्येण शैलेऽस्मिन् विमलोदके ॥ 9 ॥
sāṅgeṣu triṣu vedeṣu tantreṣu ca kṛtaśramaḥ | bālye'haṃ brahmacaryeṇa śaile'smin vimalodake || 9 ||
1
10
रैभ्यस्य जपतोऽभ्याशे चिरं शुश्रूषकोऽवसम् । चिरदृष्टं दिदृक्षुस्तमिमं पूर्वोपकारिणम् ॥ 10 ॥
raibhyasya japato'bhyāśe ciraṃ śuśrūṣako'vasam | ciradṛṣṭaṃ didṛkṣustamimaṃ pūrvopakāriṇam || 10 ||
1
11
इहागतोऽस्मि भद्रं ते विष्णुलोकाद् विहायसा । को न मन्त्रस्त्वया लब्धः पुरेह जपतो गुरोः ॥ 11 ॥
ihāgato'smi bhadraṃ te viṣṇulokād vihāyasā | ko na mantrastvayā labdhaḥ pureha japato guroḥ || 11 ||
1
12
किमन्यद्वा यदभ्यासात् परिणामोऽयमीदृशः । तस्मिन्ननुपदिश्यैव मन्त्रसिद्ध्या तिरोहिते ॥ 12 ॥
kimanyadvā yadabhyāsāt pariṇāmo'yamīdṛśaḥ | tasminnanupadiśyaiva mantrasiddhyā tirohite || 12 ||
1
13
रुदन् का गतिरित्युच्चैरश्रौषं खेऽस्फुटां गिरम् । गतिस्तारनमोनामेत्यनया दुर्गमार्थया ॥ 13 ॥
rudan kā gatirityuccairaśrauṣaṃ khe'sphuṭāṃ giram | gatistāranamonāmetyanayā durgamārthayā || 13 ||
1
14
शिवमन्त्रं स्मृतं जप्त्वा तत्सिद्ध्याऽद्राक्षमीश्वरम् । तेनोक्तो ब्रह्ममन्त्रं त्वं जपेत्येनं ततोऽजपम् ॥ 14 ॥
śivamantraṃ smṛtaṃ japtvā tatsiddhyā'drākṣamīśvaram | tenokto brahmamantraṃ tvaṃ japetyenaṃ tato'japam || 14 ||
1
15
ततश्चाविरभूद् ब्रह्मा वरदो लोकभावनः । तेनाप्युक्तोऽस्मी नम्रोऽहं विष्णुमन्त्रस्तु जप्यताम् ॥ 15 ॥
tataścāvirabhūd brahmā varado lokabhāvanaḥ | tenāpyukto'smī namro'haṃ viṣṇumantrastu japyatām || 15 ||
1
16
ततो जटाक्षमालादितपोलिङ्गधरावुभौ । मन्वानस्तावपर्याप्तौ पर्याप्तं विष्णुमेव च ॥ 16 ॥
tato jaṭākṣamālāditapoliṅgadharāvubhau | manvānastāvaparyāptau paryāptaṃ viṣṇumeva ca || 16 ||
1
17
षडक्षरं जपन् मन्त्रमहर्निशमनाकुलम् । विश्वरूपमरूपं तं दृष्टवानस्मि रूपिणम् ॥ 17 ॥
ṣaḍakṣaraṃ japan mantramaharniśamanākulam | viśvarūpamarūpaṃ taṃ dṛṣṭavānasmi rūpiṇam || 17 ||
1
18
शङ्खचक्रगदापद्मशार्ङ्गासिशरखेटकैः । श्रीवत्सकौस्तुभापीतकौशेयैर्वनमालया ॥ 18 ॥
śaṅkhacakragadāpadmaśārṅgāsiśarakheṭakaiḥ | śrīvatsakaustubhāpītakauśeyairvanamālayā || 18 ||
1
19
किरीटहारकेयूरकुण्डलादिविभूषणैः । अलङ्कृतमुदाराङ्गमप्रमेयं सुरोत्तमम् ॥ 19 ॥
kirīṭahārakeyūrakuṇḍalādivibhūṣaṇaiḥ | alaṅkṛtamudārāṅgamaprameyaṃ surottamam || 19 ||
1
20
दिव्यरूपं खगारूढं दिव्यगन्घानुलेपनम् । सहस्रदित्यसंकाशं दुर्निरीक्षं सुरासुरैः ॥ 20 ॥
divyarūpaṃ khagārūḍhaṃ divyaganghānulepanam | sahasradityasaṃkāśaṃ durnirīkṣaṃ surāsuraiḥ || 20 ||
1
21
ऋग्यजुस्सामजैर्मन्त्रैः स्तोत्रैश्च विविधैरपि । प्रसाद्यैनं ततो भक्त्या व्यज्ञापयमहं पुनः ॥ 21 ॥
ṛgyajussāmajairmantraiḥ stotraiśca vividhairapi | prasādyainaṃ tato bhaktyā vyajñāpayamahaṃ punaḥ || 21 ||
1
22
भगवन् देवदेवेश वासुदेव जगत्पते । तज्ज्ञानं मेऽनुगृह्णीष्व येन स्यात् कृतकृत्यता ॥ 22 ॥
bhagavan devadeveśa vāsudeva jagatpate | tajjñānaṃ me'nugṛhṇīṣva yena syāt kṛtakṛtyatā || 22 ||
1
23
इत्युक्तो भगवान् प्रीतः प्राह गम्भीरया गिरा । दिष्ट्या ते वत्स धीः शुद्धा सुमत्याख्या तवामृषा ॥ 23 ॥
ityukto bhagavān prītaḥ prāha gambhīrayā girā | diṣṭyā te vatsa dhīḥ śuddhā sumatyākhyā tavāmṛṣā || 23 ||
1
24
परितुष्टोऽस्मि भद्रं ते तस्माद् वक्ष्यामि ते हितम् । शृणु त्वं दीक्षितो भूत्वा पूर्वमीश्वरसंहिताम् ॥ 24 ॥
parituṣṭo'smi bhadraṃ te tasmād vakṣyāmi te hitam | śṛṇu tvaṃ dīkṣito bhūtvā pūrvamīśvarasaṃhitām || 24 ||
1
25
ईश्वराद् ब्रह्मणः पश्चात् तथैव ब्रह्मसंहिताम् । मद् विष्णुसंहितां श्रुत्वा ततो ज्ञानमवाप्स्यसि ॥ 25 ॥
īśvarād brahmaṇaḥ paścāt tathaiva brahmasaṃhitām | mad viṣṇusaṃhitāṃ śrutvā tato jñānamavāpsyasi || 25 ||
1
26
त्रयो मन्त्रास्त्वया जप्ताः शिवस्य ब्रह्मणो मम । तस्मादनुग्रहेणापि त्रिभ्यो भाव्यं तव क्रमात् ॥ 26 ॥
trayo mantrāstvayā japtāḥ śivasya brahmaṇo mama | tasmādanugraheṇāpi tribhyo bhāvyaṃ tava kramāt || 26 ||
1
27
इत्युक्त्वाऽन्तर्हिते देवे स्मृतः प्रादुरभूच्छिवः । स नतं प्राह मां प्रीतो विष्णूक्तं क्रियतामिति ॥ 27 ॥
ityuktvā'ntarhite deve smṛtaḥ prādurabhūcchivaḥ | sa nataṃ prāha māṃ prīto viṣṇūktaṃ kriyatāmiti || 27 ||
1
28
ततो दीक्षाविधिं कृत्वा तस्मादीश्वरसंहिताम् । अवाप्य द्वादशाध्यायां निर्बीजार्चाविधायिनीम् ॥ 28 ॥
tato dīkṣāvidhiṃ kṛtvā tasmādīśvarasaṃhitām | avāpya dvādaśādhyāyāṃ nirbījārcāvidhāyinīm || 28 ||
1
29
ततः स्मृतागताद् देवाद् ब्रह्मणो ब्रह्मसंहिताम् । श्रुत्वा द्वात्रिंशदध्यायां बीजाबीजार्चनाश्रयाम् ॥ 29 ॥
tataḥ smṛtāgatād devād brahmaṇo brahmasaṃhitām | śrutvā dvātriṃśadadhyāyāṃ bījābījārcanāśrayām || 29 ||
1
30
ततः स्मृतागतं देवमष्टबाहुमधोक्षजम् । पूर्ववत् प्रणिपत्याहं व्यज्ञापयमिदं पुनः ॥ 30 ॥
tataḥ smṛtāgataṃ devamaṣṭabāhumadhokṣajam | pūrvavat praṇipatyāhaṃ vyajñāpayamidaṃ punaḥ || 30 ||
1
31
देवदे नमस्तेऽस्तु वासुदेव सुरोत्तम । ईश्वराद् ब्रह्मणश्चाहं श्रुतवानस्मि तत्कृते ॥ 31 ॥
devade namaste'stu vāsudeva surottama | īśvarād brahmaṇaścāhaṃ śrutavānasmi tatkṛte || 31 ||
1
32
संहिते सर्वलोकेश त्वन्नियोगाद् यथाविधि । अतस्त्वमनुगृह्णीष्व यथावद् विष्णुसंहिताम् ॥ 32 ॥
saṃhite sarvalokeśa tvanniyogād yathāvidhi | atastvamanugṛhṇīṣva yathāvad viṣṇusaṃhitām || 32 ||
1
33
इति विज्ञापितो भक्त्या भगवान् विष्णुरव्ययः । आचष्टाखिलसिद्ध्यर्थां विस्तीर्णां विष्णुसंहिताम् ॥ 33 ॥
iti vijñāpito bhaktyā bhagavān viṣṇuravyayaḥ | ācaṣṭākhilasiddhyarthāṃ vistīrṇāṃ viṣṇusaṃhitām || 33 ||
1
34
अष्टोत्तरशताध्यायामष्टैश्वर्यादिसिद्धिदाम् । ज्ञानचर्याक्रियायोगशुभपादचतुष्टयाम् ॥ 34 ॥
aṣṭottaraśatādhyāyāmaṣṭaiśvaryādisiddhidām | jñānacaryākriyāyogaśubhapādacatuṣṭayām || 34 ||
1
35
बीजाबीजसबीजार्चाविधानादिसमन्विताम् । ततो नष्टः क्षणान्मोहः कामेषूपरता स्पृहा ॥ 35 ॥
bījābījasabījārcāvidhānādisamanvitām | tato naṣṭaḥ kṣaṇānmohaḥ kāmeṣūparatā spṛhā || 35 ||
1
36
छिन्ना मे संशयाः सर्वे प्रसन्ना चाभवन्मतिः । प्रकाशं चाभवत् साक्षात् तद् विष्णोः परमं पदम् ॥ 36 ॥
chinnā me saṃśayāḥ sarve prasannā cābhavanmatiḥ | prakāśaṃ cābhavat sākṣāt tad viṣṇoḥ paramaṃ padam || 36 ||
1
37
दिव्यतूर्यरवो जज्ञे पुष्पवृष्टिश्च शोभना । समन्तात् सुखसंस्पर्शः सुगन्धिश्च समीरणः ॥ 37 ॥
divyatūryaravo jajñe puṣpavṛṣṭiśca śobhanā | samantāt sukhasaṃsparśaḥ sugandhiśca samīraṇaḥ || 37 ||
1
38
ततश्चान्तर्हिते तस्मिन् भगवत्यखिलेश्वरे । जपार्चादिपरो भूत्वा कञ्चित् कालमिहावसम् ॥ 38 ॥
tataścāntarhite tasmin bhagavatyakhileśvare | japārcādiparo bhūtvā kañcit kālamihāvasam || 38 ||
1
39
जपतो मे कदाचित्तु पुष्पवृष्ट्यादि पूर्ववत् । सुनिमित्तान्वितं जज्ञे सर्वाश्चुक्षुभिरे दिशः ॥ 39 ॥
japato me kadācittu puṣpavṛṣṭyādi pūrvavat | sunimittānvitaṃ jajñe sarvāścukṣubhire diśaḥ || 39 ||
1
40
ततो द्रुतमुपागम्य तार्क्ष्यो मां हरिशासनात् । आदाय दिव्यया गत्या विष्णुलोकमुपानयत् ॥ 40 ॥
tato drutamupāgamya tārkṣyo māṃ hariśāsanāt | ādāya divyayā gatyā viṣṇulokamupānayat || 40 ||
1
41
तत्र साक्षान्महाविष्णुं ब्रह्मादिभिरभिष्टुतम् । दिव्यरूपं पुनर्दृष्ट्वा प्रणम्यातिष्ठमग्रतः ॥ 41 ॥
tatra sākṣānmahāviṣṇuṃ brahmādibhirabhiṣṭutam | divyarūpaṃ punardṛṣṭvā praṇamyātiṣṭhamagrataḥ || 41 ||
1
42
स प्रीतो मत्समीपे त्वं वसेति वरदोऽब्रवीत् । सुसुखं तत्समीपेऽहमुषित्वा बहुवत्सरम् ॥ 42 ॥
sa prīto matsamīpe tvaṃ vaseti varado'bravīt | susukhaṃ tatsamīpe'hamuṣitvā bahuvatsaram || 42 ||
1
43
प्राप्याष्टगुणमैश्वर्यं तत्प्रसादादनत्ययम् । द्युतिं चेमामिह प्राप्तश्चरँल्लोकान् यदृच्छया ॥ 43 ॥
prāpyāṣṭaguṇamaiśvaryaṃ tatprasādādanatyayam | dyutiṃ cemāmiha prāptaścaraṃllokān yadṛcchayā || 43 ||
1
44
त्वं तु भक्तो विनीतश्च श्रोतव्यं चैव तेऽखिलम् । अशक्याऽल्पेन कालेन सा श्रोतुं विष्णुसंहिता ॥ 44 ॥
tvaṃ tu bhakto vinītaśca śrotavyaṃ caiva te'khilam | aśakyā'lpena kālena sā śrotuṃ viṣṇusaṃhitā || 44 ||
1
45
वक्ष्याम्युद्धृत्य सारं ते यथा न स्यादिहाश्रुतम् । मया पृष्टो यथा भूयो भगवान् सङ्ग्रहेच्छया ॥ 45 ॥
vakṣyāmyuddhṛtya sāraṃ te yathā na syādihāśrutam | mayā pṛṣṭo yathā bhūyo bhagavān saṅgrahecchayā || 45 ||
1
46
सारभूतां ममावोचत् संक्षिप्तां विष्णुसंहिताम् । तन्त्रोद्देशोऽथ तद्व्याख्या वैभवं क्षेत्रनिर्णयः ॥ 46 ॥
sārabhūtāṃ mamāvocat saṃkṣiptāṃ viṣṇusaṃhitām | tantroddeśo'tha tadvyākhyā vaibhavaṃ kṣetranirṇayaḥ || 46 ||
1
47
मन्त्रोद्धारोऽर्चना मुद्रा संस्कारोऽग्नेश्च मण्डलम् । दीक्षाभिषेचनं भूमिः प्रासादो बिम्बलक्षणम् ॥ 47 ॥
mantroddhāro'rcanā mudrā saṃskāro'gneśca maṇḍalam | dīkṣābhiṣecanaṃ bhūmiḥ prāsādo bimbalakṣaṇam || 47 ||
1
48
प्रतिष्ठापञ्चकं चैव बिम्बशुद्धिक्रमस्तथा । अधिवासः प्रतिष्ठा च प्रतिष्ठानन्तरक्रिया ॥ 48 ॥
pratiṣṭhāpañcakaṃ caiva bimbaśuddhikramastathā | adhivāsaḥ pratiṣṭhā ca pratiṣṭhānantarakriyā || 48 ||
1
49
उत्सवश्च तथा यात्रा बलिर्विश्वार्चनं तथा । जीर्णोद्धारो महोत्पातशमनं स्नपनं तथा ॥ 49 ॥
utsavaśca tathā yātrā balirviśvārcanaṃ tathā | jīrṇoddhāro mahotpātaśamanaṃ snapanaṃ tathā || 49 ||
1
50
प्रोक्षणं कर्मशेषश्च समयाचारसङ्ग्रहः । योगो भागवतश्चैवमध्यायास्त्रिंशदेव तु ॥ 50 ॥
prokṣaṇaṃ karmaśeṣaśca samayācārasaṅgrahaḥ | yogo bhāgavataścaivamadhyāyāstriṃśadeva tu || 50 ||
1
51
याऽष्टोत्तरशताध्याया महती विष्णुसंहिता । तत्रोक्तानां तु सर्वेषामर्थानामिह सङ्ग्रहः ॥ 51 ॥
yā'ṣṭottaraśatādhyāyā mahatī viṣṇusaṃhitā | tatroktānāṃ tu sarveṣāmarthānāmiha saṅgrahaḥ || 51 ||
1
52
सेयं गुह्यतमा पुण्या स्पष्टार्था विष्णुसंहिता । भुक्तिमुक्तिप्रदा ज्ञेया विष्णुना स्वयमीरिता ॥ 52 ॥
seyaṃ guhyatamā puṇyā spaṣṭārthā viṣṇusaṃhitā | bhuktimuktipradā jñeyā viṣṇunā svayamīritā || 52 ||
2
1
अथ द्वितीयः पटलः ॥ अथ वक्ष्यामि संक्षेपात् तन्त्रव्याख्यानमादितः । येन सम्यक्कृतेनेह सिद्धिर्भवति शाश्वती ॥ 1 ॥
atha dvitīyaḥ paṭalaḥ || atha vakṣyāmi saṃkṣepāt tantravyākhyānamāditaḥ | yena samyakkṛteneha siddhirbhavati śāśvatī || 1 ||
2
2
दीक्षाभिषेकवान् भक्तो ब्राह्मणः समयस्थितः । परानुग्रहवान् वाग्ग्मी सिद्धः सिद्धान्तपारगः ॥ 2 ॥
dīkṣābhiṣekavān bhakto brāhmaṇaḥ samayasthitaḥ | parānugrahavān vāggmī siddhaḥ siddhāntapāragaḥ || 2 ||
2
3
वादजल्पवितण्डाभिः परतन्त्रविघातकृत् । सर्वलक्षणसम्पन्नः सत्यवादी दृढव्रतः ॥ 3 ॥
vādajalpavitaṇḍābhiḥ paratantravighātakṛt | sarvalakṣaṇasampannaḥ satyavādī dṛḍhavrataḥ || 3 ||
2
4
निर्दोषो योगविद् दान्तः कर्मज्ञः कालवित्तमः । व्याचक्षीतोपसन्नेभ्यः स्वशिष्येभ्यो विशेषतः ॥ 4 ॥
nirdoṣo yogavid dāntaḥ karmajñaḥ kālavittamaḥ | vyācakṣītopasannebhyaḥ svaśiṣyebhyo viśeṣataḥ || 4 ||
2
5
दीक्षितेभ्यो विनीतेभ्यो भक्तेभ्यश्चापि यत्नतः । द्विजेभ्योऽधीतवेदेभ्यः श्रद्दधानेभ्य एव च ॥ 5 ॥
dīkṣitebhyo vinītebhyo bhaktebhyaścāpi yatnataḥ | dvijebhyo'dhītavedebhyaḥ śraddadhānebhya eva ca || 5 ||
2
6
अभिवाद्य गुरुं शिष्यः सुखासीनः प्रयत्नवान् । पठेत् प्रणवपूर्वं तु शृणुयाच्च पूनर्गुरोः ॥ 6 ॥
abhivādya guruṃ śiṣyaḥ sukhāsīnaḥ prayatnavān | paṭhet praṇavapūrvaṃ tu śṛṇuyācca pūnarguroḥ || 6 ||
2
7
अभ्यसेच्च द्विजैरेव तादृशैर्दीक्षितैः सह । ज्ञात्वेवमभिषिक्तस्तु परेभ्यः प्रतिपादयेत् ॥ 7 ॥
abhyasecca dvijaireva tādṛśairdīkṣitaiḥ saha | jñātvevamabhiṣiktastu parebhyaḥ pratipādayet || 7 ||
2
8
दीक्षयेच्च ततः शिष्यान् कुर्याच् स्थापनादिकम् । दीक्षितोऽपि न शूद्रस्तु पठेच्च शृणुयात् तथा ॥ 8 ॥
dīkṣayecca tataḥ śiṣyān kuryāc sthāpanādikam | dīkṣito'pi na śūdrastu paṭhecca śṛṇuyāt tathā || 8 ||
2
9
गुरुदत्तं जपेन्मन्त्रमर्चयेत् स्थण्डिले च सः । व्याख्यास्थापितदेवार्चाहोमेष्वस्य न कर्तृता ॥ 9 ॥
gurudattaṃ japenmantramarcayet sthaṇḍile ca saḥ | vyākhyāsthāpitadevārcāhomeṣvasya na kartṛtā || 9 ||
2
10
दीक्षितस्यापि किन्त्वेष कामं विप्रैस्तु कारयेत् । सर्वेऽर्था येन तन्यन्ते त्रायन्ते च भयाज्जनाः ॥ 10 ॥
dīkṣitasyāpi kintveṣa kāmaṃ vipraistu kārayet | sarve'rthā yena tanyante trāyante ca bhayājjanāḥ || 10 ||
2
11
इति तन्त्रस्य तन्त्रत्वं तन्त्रज्ञाः परिचक्षते । वेदमूलतया तन्त्रमाप्तमूलतयाऽथवा ॥ 11 ॥
iti tantrasya tantratvaṃ tantrajñāḥ paricakṣate | vedamūlatayā tantramāptamūlatayā'thavā || 11 ||
2
12
पुराणवत् प्रमाणं स्यात् तथा मन्वादिवाक्यवत् । दृष्टानुमोपमाशाब्दैरर्थापत्त्या च पञ्चधा ॥ 12 ॥
purāṇavat pramāṇaṃ syāt tathā manvādivākyavat | dṛṣṭānumopamāśābdairarthāpattyā ca pañcadhā || 12 ||
2
13
सर्वेऽप्यर्थाः प्रतीयन्ते यदि नाभासता भवेत् । दृष्टमक्षोद्भवं ज्ञानं शब्दादिविषया मतिः ॥ 13 ॥
sarve'pyarthāḥ pratīyante yadi nābhāsatā bhavet | dṛṣṭamakṣodbhavaṃ jñānaṃ śabdādiviṣayā matiḥ || 13 ||
2
14
प्रमाणं विषयाक्षादिदोषैराभासता स्मृता । ततः सामान्यतो दृष्टं पूर्ववच्छेषवत् त्रिधा ॥ 14 ॥
pramāṇaṃ viṣayākṣādidoṣairābhāsatā smṛtā | tataḥ sāmānyato dṛṣṭaṃ pūrvavaccheṣavat tridhā || 14 ||
2
15
अनुमानं भवेद् भाविभूतार्थज्ञानसाधनम् । उपमा यत्र सादृश्यादुपमेयार्थदर्शनम् ॥ 15 ॥
anumānaṃ bhaved bhāvibhūtārthajñānasādhanam | upamā yatra sādṛśyādupameyārthadarśanam || 15 ||
2
16
याऽर्थादापद्यते सेयमर्थापत्तिरिहेष्यते । वेदतन्त्रादिभेदेन शाब्दं तु बहुधा स्मृतम् ॥ 16 ॥
yā'rthādāpadyate seyamarthāpattiriheṣyate | vedatantrādibhedena śābdaṃ tu bahudhā smṛtam || 16 ||
2
17
स्वयंप्रकाश एकेषामात्माऽन्यैरनुमीयते । प्रकृतिश्च विकृत्योभावागमैर्विधैरपि ॥ 17 ॥
svayaṃprakāśa ekeṣāmātmā'nyairanumīyate | prakṛtiśca vikṛtyobhāvāgamairvidhairapi || 17 ||
2
18
निष्कलः सकलैर्भावैः सृष्टैः स्रष्टाऽनुमीयते । ज्ञात्वैवं सृज्यते सर्वमिति सर्वज्ञ एव सः ॥ 18 ॥
niṣkalaḥ sakalairbhāvaiḥ sṛṣṭaiḥ sraṣṭā'numīyate | jñātvaivaṃ sṛjyate sarvamiti sarvajña eva saḥ || 18 ||
2
19
आप्तप्रोक्ततया तन्त्रं प्रमाणमिति ये विदुः । वेदप्रामाण्यमप्याहुराप्तमूलतयैव ते ॥ 19 ॥
āptaproktatayā tantraṃ pramāṇamiti ye viduḥ | vedaprāmāṇyamapyāhurāptamūlatayaiva te || 19 ||
2
20
तच्छैववैष्णवब्राह्मसौरकौमारभेदतः । पञ्चधा भिद्यते तन्त्रं वक्तॄणां च विशेषतः ॥ 20 ॥
tacchaivavaiṣṇavabrāhmasaurakaumārabhedataḥ | pañcadhā bhidyate tantraṃ vaktṝṇāṃ ca viśeṣataḥ || 20 ||
2
21
विष्णोर्धर्मप्रवक्तृत्वात् तत्प्रोक्तं मनुवाक्यवत् । ब्रह्मविष्णू हि धर्माणां प्रवक्तारौ बुधैः स्मुतौ ॥ 21 ॥
viṣṇordharmapravaktṛtvāt tatproktaṃ manuvākyavat | brahmaviṣṇū hi dharmāṇāṃ pravaktārau budhaiḥ smutau || 21 ||
2
22
यथा तु वेदवृक्षस्य शाखाभेदा ह्मनेकशः । तथा भेदाः समाख्याताः पञ्चरात्रस्य सूरिभिः ॥ 22 ॥
yathā tu vedavṛkṣasya śākhābhedā hmanekaśaḥ | tathā bhedāḥ samākhyātāḥ pañcarātrasya sūribhiḥ || 22 ||
2
23
क्रियापाठविशेषैस्तु भिद्यन्ते ते पृथक् पृथक् । तन्मूलानि च तन्त्राणि मुनिभिर्देवमानुषैः ॥ 23 ॥
kriyāpāṭhaviśeṣaistu bhidyante te pṛthak pṛthak | tanmūlāni ca tantrāṇi munibhirdevamānuṣaiḥ || 23 ||
2
24
बहुधा सम्प्रणीतानि तेनेदं बहुधा स्मृतम् । तथा बहुविधेऽप्यस्मिन् पञ्चरात्रेऽतिविस्तरे ॥ 24 ॥
bahudhā sampraṇītāni tenedaṃ bahudhā smṛtam | tathā bahuvidhe'pyasmin pañcarātre'tivistare || 24 ||
2
25
अभेदेन स्थितं तत्त्वमेकमेव तु नान्यथा । गोचरं कुलमित्युक्तमनुष्ठानविशेषतः ॥ 25 ॥
abhedena sthitaṃ tattvamekameva tu nānyathā | gocaraṃ kulamityuktamanuṣṭhānaviśeṣataḥ || 25 ||
2
26
तदेव ज्ञापकं तेषां देशिकत्वे न संशयः । वैखानसाः सात्त्वताश्च विख्येकान्तिकमूलकाः ॥ 26 ॥
tadeva jñāpakaṃ teṣāṃ deśikatve na saṃśayaḥ | vaikhānasāḥ sāttvatāśca vikhyekāntikamūlakāḥ || 26 ||
2
27
गोचरास्तु समाख्याता वासुदेवाद्यजाश्रयाः । भिद्यन्ते पञ्चधैते तु गोचराः पारमार्थिकाः ॥ 27 ॥
gocarāstu samākhyātā vāsudevādyajāśrayāḥ | bhidyante pañcadhaite tu gocarāḥ pāramārthikāḥ || 27 ||
2
28
अर्चनं सर्वकालं तु देवदेवस्य नित्यशः । अयाचितोपपन्नेन कुटुम्बस्य च पोषणम् ॥ 28 ॥
arcanaṃ sarvakālaṃ tu devadevasya nityaśaḥ | ayācitopapannena kuṭumbasya ca poṣaṇam || 28 ||
2
29
वृत्तिभेदः क्रिया चेति यत्र वैखानसं कुलम् । एककालं द्विकालं वा विष्णोराराधनं स्फुटम् ॥ 29 ॥
vṛttibhedaḥ kriyā ceti yatra vaikhānasaṃ kulam | ekakālaṃ dvikālaṃ vā viṣṇorārādhanaṃ sphuṭam || 29 ||
2
30
क्षत्रवृत्त्योपपन्नेन कुटुम्बस्य च पोषणम् । नावर्तनं च सङ्ग्रामे सर्वशास्त्रेषु कौशलम् ॥ 30 ॥
kṣatravṛttyopapannena kuṭumbasya ca poṣaṇam | nāvartanaṃ ca saṅgrāme sarvaśāstreṣu kauśalam || 30 ||
2
31
एतैस्तु लक्षणैर्युक्ताः सात्त्वतास्ते प्रकीर्तिताः । कृषिवाणिज्यगोरक्षा द्विकालं विष्णुपूजनम् ॥ 31 ॥
etaistu lakṣaṇairyuktāḥ sāttvatāste prakīrtitāḥ | kṛṣivāṇijyagorakṣā dvikālaṃ viṣṇupūjanam || 31 ||
2
32
एतच्च दृश्यते यत्र शिखिनस्ते प्रकीर्तिताः । शुश्रूषणं द्विजातीनां भैक्षवृत्त्या च वर्तनम् ॥ 32 ॥
etacca dṛśyate yatra śikhinaste prakīrtitāḥ | śuśrūṣaṇaṃ dvijātīnāṃ bhaikṣavṛttyā ca vartanam || 32 ||
2
33
सकृच्चाराधनं येषां ते ततैकान्तिकाः स्मृताः । एककालं द्विकालं वा त्रिकालमथवा पुनः ॥ 33 ॥
sakṛccārādhanaṃ yeṣāṃ te tataikāntikāḥ smṛtāḥ | ekakālaṃ dvikālaṃ vā trikālamathavā punaḥ || 33 ||
2
34
अर्चनं देवदेवस्य मनोवाक्कायकर्मभिः । अयाचितोपपन्नेन वर्तनं येषु दृश्यते ॥ 34 ॥
arcanaṃ devadevasya manovākkāyakarmabhiḥ | ayācitopapannena vartanaṃ yeṣu dṛśyate || 34 ||
2
35
स्वशिष्याद् वर्तनं वाऽपि ते ज्ञेया मूलसंज्ञकाः । प्रत्येकं पञ्चभिर्भेदैस्तान्यासन् पञ्चविंशतिः ॥ 35 ॥
svaśiṣyād vartanaṃ vā'pi te jñeyā mūlasaṃjñakāḥ | pratyekaṃ pañcabhirbhedaistānyāsan pañcaviṃśatiḥ || 35 ||
2
36
तन्त्राणि पुनरेतेषामपर्यन्तः प्रविस्तरः । भक्ताश्च भगवद्भक्ता दासाः पारिषदास्तथा ॥ 36 ॥
tantrāṇi punareteṣāmaparyantaḥ pravistaraḥ | bhaktāśca bhagavadbhaktā dāsāḥ pāriṣadāstathā || 36 ||
2
37
इति भागवतान्तोऽन्यो विभागश्चेह कीर्तितः । भक्ता वर्णरताः शान्ता वैष्णवा ये त्वदीक्षिताः ॥ 37 ॥
iti bhāgavatānto'nyo vibhāgaśceha kīrtitaḥ | bhaktā varṇaratāḥ śāntā vaiṣṇavā ye tvadīkṣitāḥ || 37 ||
2
38
दीक्षिता भगवद्भक्ता दासा वै नेष्ठिकाः स्मृताः । पार्षदास्तत्क्रियैकस्थास्तन्निवेदितवृत्तयः ॥ 38 ॥
dīkṣitā bhagavadbhaktā dāsā vai neṣṭhikāḥ smṛtāḥ | pārṣadāstatkriyaikasthāstanniveditavṛttayaḥ || 38 ||
2
39
नित्यमातोद्यवाद्यैस्तु पूजका ब्रह्मचारिणः । विप्रा भागवता ज्ञेयाः सर्वोत्कृष्टतमास्तु ते ॥ 39 ॥
nityamātodyavādyaistu pūjakā brahmacāriṇaḥ | viprā bhāgavatā jñeyāḥ sarvotkṛṣṭatamāstu te || 39 ||
2
40
समयी पुत्रकश्चैव साधको देशिको गुरुः । इति दीक्षितभेदोऽन्यो विहितश्चेह विष्णुना ॥ 40 ॥
samayī putrakaścaiva sādhako deśiko guruḥ | iti dīkṣitabhedo'nyo vihitaśceha viṣṇunā || 40 ||
2
41
मण्डलं विधिनाऽलिख्य साङ्गमूर्तिं यथाविधि । दर्शयेत् यमिहाचार्यः समयी नाम स स्मृतः ॥ 41 ॥
maṇḍalaṃ vidhinā'likhya sāṅgamūrtiṃ yathāvidhi | darśayet yamihācāryaḥ samayī nāma sa smṛtaḥ || 41 ||
2
42
मण्डले देवमाराध्य साङ्गमूर्तिं यथाविधि । दर्शयेत् स्वयमाचार्यः पुत्रको नाम स स्मृतः ॥ 42 ॥
maṇḍale devamārādhya sāṅgamūrtiṃ yathāvidhi | darśayet svayamācāryaḥ putrako nāma sa smṛtaḥ || 42 ||
2
43
प्रदर्श्य मण्डलं हुत्वा मन्त्रानग्नौ यथाविधि । दीक्षयेद् यं गुरुः शिष्यं साधकः स तु मन्त्रभाक् ॥ 43 ॥
pradarśya maṇḍalaṃ hutvā mantrānagnau yathāvidhi | dīkṣayed yaṃ guruḥ śiṣyaṃ sādhakaḥ sa tu mantrabhāk || 43 ||
2
44
मण्डलाराघनाहोमविधानैरखिलैः क्रमात् । दीक्षयेद् यं गुरुः शिष्यं स तन्त्रज्ञस्तु देशिकः ॥ 44 ॥
maṇḍalārāghanāhomavidhānairakhilaiḥ kramāt | dīkṣayed yaṃ guruḥ śiṣyaṃ sa tantrajñastu deśikaḥ || 44 ||
2
45
दीक्षितः समायाचारशीलवान् सर्वतन्त्रवित् । अभिषिक्तस्तु विज्ञेयो गुरुर्ध्यानार्चनादिकृत् ॥ 45 ॥
dīkṣitaḥ samāyācāraśīlavān sarvatantravit | abhiṣiktastu vijñeyo gururdhyānārcanādikṛt || 45 ||
2
46
वर्णेषु विप्रा विप्रेषु वैष्णवास्तेषु दीक्षिताः । तेषु मन्त्रविदस्तेषु तन्त्रज्ञास्तेषु पूजकाः ॥ 46 ॥
varṇeṣu viprā vipreṣu vaiṣṇavāsteṣu dīkṣitāḥ | teṣu mantravidasteṣu tantrajñāsteṣu pūjakāḥ || 46 ||
2
47
तेषु च ग्रन्थवन्तोऽत्र पाठकास्तेषु तद्विदः । तेषु सिद्धाश्च तेष्वेवमक्षिषिक्तो विशिष्यते ॥ 47 ॥
teṣu ca granthavanto'tra pāṭhakāsteṣu tadvidaḥ | teṣu siddhāśca teṣvevamakṣiṣikto viśiṣyate || 47 ||
2
48
ततोऽनुग्रहकर्ताऽस्माद् व्याख्याताऽस्मात् स्वयं हरिः । सङ्ग्रहादेवमाख्याता मया ते तन्त्रगोचराः ॥ 48 ॥
tato'nugrahakartā'smād vyākhyātā'smāt svayaṃ hariḥ | saṅgrahādevamākhyātā mayā te tantragocarāḥ || 48 ||
End of preview. Expand in Data Studio
README.md exists but content is empty.
Downloads last month
9

Collection including snskrt/Vishnu_Samhita