Datasets:

Modalities:
Tabular
Text
Formats:
csv
Libraries:
Datasets
Dask
License:
Dataset Viewer
Auto-converted to Parquet
Chap
int64
1
4
Section
int64
1
216
Verse
int64
1
109k
Sanskrit
stringlengths
16
2.93k
Transliteration
stringlengths
18
3.33k
1
1
1
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ १ ॥
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam | devīṃ sarasvatīṃ caiva tato jayamudīrayet || 1 ||
1
1
2
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः । यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति ॥ २ ॥
jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ | yasyāsyakamalagalitaṃ vāṅmayamamṛtaṃ jagatpibati || 2 ||
1
1
3
मूकङ्करोति वाचालं पङ्गु लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ३ ॥
mūkaṅkaroti vācālaṃ paṅgu laṅghayate girim | yatkṛpā tamahaṃ vande paramānandamādhavam || 3 ||
1
1
4
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं । नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् । लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा । भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥ ४ ॥
pārāśaryavacaḥ sarojamamalaṃ gītārthagandhotkaṭaṃ | nānākhyānakakesaraṃ harikathāsambodhanābodhitam | loke sajjanaṣaṭpadairaharahaḥ pepīyamānaṃ mudā | bhūyādbhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase || 4 ||
1
1
5
यो गोशतं कनकशृङ्गमयं ददाति । विप्राय वेदविदुषे च बहुश्रुताय । पुण्यां भविष्यसुकथां शृणुयात्समग्रां । पुण्यं समं भवति तस्य च तस्य चैव ॥ ५ ॥
yo gośataṃ kanakaśṛṅgamayaṃ dadāti | viprāya vedaviduṣe ca bahuśrutāya | puṇyāṃ bhaviṣyasukathāṃ śṛṇuyātsamagrāṃ | puṇyaṃ samaṃ bhavati tasya ca tasya caiva || 5 ||
1
1
6
कृत्वा पुराणानि पराशरात्मजः सर्वाण्यनेकानि सुखावहानि । तत्रात्मसौख्याय भविष्यधर्मान् कलौ युगे भावि लिलेख सर्वम् ॥ ६ ॥
kṛtvā purāṇāni parāśarātmajaḥ sarvāṇyanekāni sukhāvahāni | tatrātmasaukhyāya bhaviṣyadharmān kalau yuge bhāvi lilekha sarvam || 6 ||
1
1
7
तत्रापि सर्वर्षिवरप्रमुख्यैः पराशराद्यैर्मुनिभिः प्रणीतान् । स्मृत्युक्तधर्मागमसंहितार्थान् व्यासः समासादवदद्भविष्यम् ॥ ७ ॥
tatrāpi sarvarṣivarapramukhyaiḥ parāśarādyairmunibhiḥ praṇītān | smṛtyuktadharmāgamasaṃhitārthān vyāsaḥ samāsādavadadbhaviṣyam || 7 ||
1
1
8
अल्पायुषो लोकजनान्समीक्ष्य विद्याविहीनान्पशुवत्सुचेष्टान् । तेषां सुखार्थं प्रतिबोधनाय व्यासः पुराणं प्रथितं चकार ॥ ८ ॥
alpāyuṣo lokajanānsamīkṣya vidyāvihīnānpaśuvatsuceṣṭān | teṣāṃ sukhārthaṃ pratibodhanāya vyāsaḥ purāṇaṃ prathitaṃ cakāra || 8 ||
1
1
1
जयति भुवनदीपो भास्करो लोककर्त्ता । जयति च शितिदेहः शार्ङ्गःधन्वा मुरारिः । जयति च शशिमौली रुद्रनामाभिधेयो । जयति च स तु देवो भानुमांश्चित्रभानुः ॥ १ ॥
jayati bhuvanadīpo bhāskaro lokakarttā | jayati ca śitidehaḥ śārṅgaḥdhanvā murāriḥ | jayati ca śaśimaulī rudranāmābhidheyo | jayati ca sa tu devo bhānumāṃścitrabhānuḥ || 1 ||
1
1
2
श्रियावृतं तु राजानं शतानीकं महाबलम् । अभिजग्मुर्महात्मानः सर्वे द्रष्टुं महर्षयः ॥ २ ॥
śriyāvṛtaṃ tu rājānaṃ śatānīkaṃ mahābalam | abhijagmurmahātmānaḥ sarve draṣṭuṃ maharṣayaḥ || 2 ||
1
1
3
भृगुरत्रिर्वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः । पराशरस्तथा व्यासः सुमन्तुर्जैमिनिस्तथा ॥ ३ ॥
bhṛguratrirvasiṣṭhaśca pulastyaḥ pulahaḥ kratuḥ | parāśarastathā vyāsaḥ sumanturjaiministathā || 3 ||
1
1
4
मुनिः पैलो याज्ञवल्क्यो गौतमस्तु महातपाः । भारद्वाजो मुनिर्धीमांस्तथा नारदपर्वतौ ॥ ४ ॥
muniḥ pailo yājñavalkyo gautamastu mahātapāḥ | bhāradvājo munirdhīmāṃstathā nāradaparvatau || 4 ||
1
1
5
वैशम्पायनो महात्मा शौनकश्च महातपाः । दक्षोऽङ्गिरास्तथा गर्गो गालवश्च महातपाः ॥ ५ ॥
vaiśampāyano mahātmā śaunakaśca mahātapāḥ | dakṣo'ṅgirāstathā gargo gālavaśca mahātapāḥ || 5 ||
1
1
6
तानागतानृषीन्दृष्ट्वा शतानीको महीपतिः । विधिवत्पूजयामास अभिगम्य महामतिः ॥ ६ ॥
tānāgatānṛṣīndṛṣṭvā śatānīko mahīpatiḥ | vidhivatpūjayāmāsa abhigamya mahāmatiḥ || 6 ||
1
1
7
पुरोहितं पुरस्कृत्य अर्ध्यं गां स्वागतेन च । पूजयित्वा ततः सर्वान्प्रणम्य शिरसा भृशम् ॥ ७ ॥
purohitaṃ puraskṛtya ardhyaṃ gāṃ svāgatena ca | pūjayitvā tataḥ sarvānpraṇamya śirasā bhṛśam || 7 ||
1
1
8
सुखासीनांस्ततो राजा निरातङ्कान् गतक्लमान् । उवाच प्रणतो भूत्वा बाहुमुद्धृत्य दक्षिणम् ॥ ८ ॥
sukhāsīnāṃstato rājā nirātaṅkān gataklamān | uvāca praṇato bhūtvā bāhumuddhṛtya dakṣiṇam || 8 ||
1
1
9
इदानीं सफलं जन्म मन्येऽहं भुवि सत्तमाः । आत्मनो द्विजशार्दूला तथा कीर्तिर्यशो बलम् ॥ ९ ॥
idānīṃ saphalaṃ janma manye'haṃ bhuvi sattamāḥ | ātmano dvijaśārdūlā tathā kīrtiryaśo balam || 9 ||
1
1
10
धन्योऽहं पुण्यकर्मा च यतो मां द्रष्टुमागताः । येषां स्मरणमात्रेण युष्माकं पूयते नरः ॥ १० ॥
dhanyo'haṃ puṇyakarmā ca yato māṃ draṣṭumāgatāḥ | yeṣāṃ smaraṇamātreṇa yuṣmākaṃ pūyate naraḥ || 10 ||
1
1
11
श्रोतुमिच्छाम्यहं किञ्चिद्धर्मशास्त्रमनुत्तमम् । आनृशंस्यं समाश्रित्य कथयध्वम् महाबलाः ॥ ११ ॥
śrotumicchāmyahaṃ kiñciddharmaśāstramanuttamam | ānṛśaṃsyaṃ samāśritya kathayadhvam mahābalāḥ || 11 ||
1
1
12
येनाहं धर्मशास्त्रं तु श्रुत्वा गच्छे परां गतिम् । यथागतो मम पिता श्रुत्वा वै भारतं पुरा ॥ १२ ॥
yenāhaṃ dharmaśāstraṃ tu śrutvā gacche parāṃ gatim | yathāgato mama pitā śrutvā vai bhārataṃ purā || 12 ||
1
1
13
तथोक्तास्तेन राज्ञा वै ब्राह्मणास्ते समन्ततः । समागम्य मिथस्ते तु विमृश्य च १ भृशम् तदा ॥ १३ ॥
tathoktāstena rājñā vai brāhmaṇāste samantataḥ | samāgamya mithaste tu vimṛśya ca 1 bhṛśam tadā || 13 ||
1
1
14
पूजयित्वा ततो व्यासमिदं वचनमब्रुवन् । व्यासं प्रसादय विभो एष ते कथयिष्यति ॥ १४ ॥
pūjayitvā tato vyāsamidaṃ vacanamabruvan | vyāsaṃ prasādaya vibho eṣa te kathayiṣyati || 14 ||
1
1
15
तिष्ठत्यस्मिन्महाबाहो वयं वक्तुं न शक्नुमः । तिष्ठमाने गुरौ शिष्यः कथं वक्ति महामते ॥ १५ ॥
tiṣṭhatyasminmahābāho vayaṃ vaktuṃ na śaknumaḥ | tiṣṭhamāne gurau śiṣyaḥ kathaṃ vakti mahāmate || 15 ||
1
1
16
२ अयं गुरुः सदास्माकं साक्षान्नारायणस्तथा । कृपालुश्च तथा चायं तथा दिव्यविधानवित् ॥ १६ ॥
2 ayaṃ guruḥ sadāsmākaṃ sākṣānnārāyaṇastathā | kṛpāluśca tathā cāyaṃ tathā divyavidhānavit || 16 ||
1
1
17
चतुर्णामपि वर्णानां पावनाय महात्मनाम् । धर्मशास्त्रमनेनोक्तं धर्माद्यैः सुसमन्वितम् ॥ १७ ॥
caturṇāmapi varṇānāṃ pāvanāya mahātmanām | dharmaśāstramanenoktaṃ dharmādyaiḥ susamanvitam || 17 ||
1
1
18
बिभेति गहनाच्छास्त्राल्लोको व्याधिरिवौषधात् । भारतस्य च विस्तारो मुनिना व्याहृतः स्वयम् ॥ १८ ॥
bibheti gahanācchāstrālloko vyādhirivauṣadhāt | bhāratasya ca vistāro muninā vyāhṛtaḥ svayam || 18 ||
1
1
19
यथा स्वादु च पथ्यं च दद्यास्त्वं भिषगौषधम् । तथा रम्यं च शास्त्रं च भारतं कृतवान्मुनिः ॥ १९ ॥
yathā svādu ca pathyaṃ ca dadyāstvaṃ bhiṣagauṣadham | tathā ramyaṃ ca śāstraṃ ca bhārataṃ kṛtavānmuniḥ || 19 ||
1
1
20
आस्तिक्यारोहसोपानमेतद्भारतमुच्यते । तच्छ्रुत्वा स्वर्गनरकौ लोकः साक्षादवेक्षते ॥ २० ॥
āstikyārohasopānametadbhāratamucyate | tacchrutvā svarganarakau lokaḥ sākṣādavekṣate || 20 ||
1
1
21
देवतातीर्थतपसां भारतादेव निश्चयः । न जन्यते नास्तिकता तस्य मीमांसकैरपि ॥ २१ ॥
devatātīrthatapasāṃ bhāratādeva niścayaḥ | na janyate nāstikatā tasya mīmāṃsakairapi || 21 ||
1
1
22
विष्णौ १ देवेषु वेदेषु गुरुषु ब्राह्मणेषु च । भक्तिर्भवति कल्याणी भारतादेव धीमताम् ॥ २२ ॥
viṣṇau 1 deveṣu vedeṣu guruṣu brāhmaṇeṣu ca | bhaktirbhavati kalyāṇī bhāratādeva dhīmatām || 22 ||
1
1
23
धर्मार्थकाममोक्षाणां भरतात्सिद्धिरेव हि । अजिह्मो भारतः पन्था निर्वाणपदगामिनाम् ॥ २३ ॥
dharmārthakāmamokṣāṇāṃ bharatātsiddhireva hi | ajihmo bhārataḥ panthā nirvāṇapadagāminām || 23 ||
1
1
24
मोक्षधर्मार्थकामानां प्रपञ्चो भारते कृतः । अनित्यतापसन्तप्ता भवन्ति तस्य मुक्तये ॥ २४ ॥
mokṣadharmārthakāmānāṃ prapañco bhārate kṛtaḥ | anityatāpasantaptā bhavanti tasya muktaye || 24 ||
1
1
25
विपत्तिं भारताच्छ्रुत्वा वृष्णिपाण्डवसम्पदाम् । दुःखावसानाद्राजेन्द्र पुण्यं च संश्रयेद्बुधः ॥ २५ ॥
vipattiṃ bhāratācchrutvā vṛṣṇipāṇḍavasampadām | duḥkhāvasānādrājendra puṇyaṃ ca saṃśrayedbudhaḥ || 25 ||
1
1
26
एवंविधं भारतं वै प्रोक्तं येन महात्मना । सोऽयं नारायणः साक्षात् व्यासरूपी महामुनिः ॥ २६ ॥
evaṃvidhaṃ bhārataṃ vai proktaṃ yena mahātmanā | so'yaṃ nārāyaṇaḥ sākṣāt vyāsarūpī mahāmuniḥ || 26 ||
1
1
27
स तेषां वचनं श्रुत्वा प्रतापी यो महीपतिः । प्रसादयामास मुनिं व्यासं शास्त्रविशारदम् ॥ २७ ॥
sa teṣāṃ vacanaṃ śrutvā pratāpī yo mahīpatiḥ | prasādayāmāsa muniṃ vyāsaṃ śāstraviśāradam || 27 ||
1
1
28
शतानीक उवाच । अञ्जलिः शिरसा ब्रह्मन् कृतोऽयं पादयोस्तव । ब्रूहि मे धर्मशास्त्रं ५ तु येना पूततां व्रजे ॥ २८ ॥
śatānīka uvāca | añjaliḥ śirasā brahman kṛto'yaṃ pādayostava | brūhi me dharmaśāstraṃ 5 tu yenā pūtatāṃ vraje || 28 ||
1
1
29
समुद्धर भवादस्मात्कीर्तयित्वा कथां शुभाम् । यथा मम पिता पूर्वं कीर्तयित्वा तु भारतम् ॥ २९ ॥
samuddhara bhavādasmātkīrtayitvā kathāṃ śubhām | yathā mama pitā pūrvaṃ kīrtayitvā tu bhāratam || 29 ||
1
1
30
व्यास उवाच । तस्यैतद्वचनं श्रुत्वा व्यासो वचनमब्रवीत् । एष शिष्यः सुमन्तुर्मे कथयिष्यति ते प्रभो ॥ ३० ॥
vyāsa uvāca | tasyaitadvacanaṃ śrutvā vyāso vacanamabravīt | eṣa śiṣyaḥ sumanturme kathayiṣyati te prabho || 30 ||
1
1
31
यदिच्छसि महाबाहो प्रीतिदं चाद्भुतं शुभम् । श्रव्यं भरतशार्दूल सर्वपापभयापहम् ॥ ३१ ॥
yadicchasi mahābāho prītidaṃ cādbhutaṃ śubham | śravyaṃ bharataśārdūla sarvapāpabhayāpaham || 31 ||
1
1
32
यथा वैशम्पायनेन पुरा प्रोक्तं पितुस्तव । महाभारतव्याख्यानं ब्रह्महत्याव्यपोहनम् ॥ ३२ ॥
yathā vaiśampāyanena purā proktaṃ pitustava | mahābhāratavyākhyānaṃ brahmahatyāvyapohanam || 32 ||
1
1
33
अथ तमृषयः सर्वे राजानमिदमब्रुवन् । साधु प्रोक्तं महाबाहो व्यासेनामितबुद्धिना ॥ ३३ ॥
atha tamṛṣayaḥ sarve rājānamidamabruvan | sādhu proktaṃ mahābāho vyāsenāmitabuddhinā || 33 ||
1
1
34
सुमन्तुं पृच्छ राजर्षे सर्वशास्त्रविशारदम् । अस्माकमपि राजेन्द्र श्रवणे जायते मतिः । अथ व्यासो महातेजाः सुमन्तुमृषिमब्रवीत् ॥ ३४ ॥
sumantuṃ pṛccha rājarṣe sarvaśāstraviśāradam | asmākamapi rājendra śravaṇe jāyate matiḥ | atha vyāso mahātejāḥ sumantumṛṣimabravīt || 34 ||
1
1
35
कथयास्मै कथास्तात याः श्रुत्वा मोदते नृपः । भारतादिकथानां तु यत्रास्य रमते मनः ॥ ३५ ॥
kathayāsmai kathāstāta yāḥ śrutvā modate nṛpaḥ | bhāratādikathānāṃ tu yatrāsya ramate manaḥ || 35 ||
1
1
36
असावपि महातेजाः श्रुत्वा भावं महामतेः । व्यासस्य द्विजशार्दूल ऋषीणां चापि सर्वशः ॥ ३६ ॥
asāvapi mahātejāḥ śrutvā bhāvaṃ mahāmateḥ | vyāsasya dvijaśārdūla ṛṣīṇāṃ cāpi sarvaśaḥ || 36 ||
1
1
37
चकार वक्तुं स मनस्तस्मै राज्ञे महामतिः । व्यासस्य शासनाद्विप्र ऋषीणां चैव सर्वशः ॥ ३७ ॥
cakāra vaktuṃ sa manastasmai rājñe mahāmatiḥ | vyāsasya śāsanādvipra ṛṣīṇāṃ caiva sarvaśaḥ || 37 ||
1
1
38
अथ राजा महातेजा आजमीढो द्विजोत्तमम् । प्रणम्य शिरसात्यर्थं प्रवक्तुमुपचक्रमे ॥ ३८ ॥
atha rājā mahātejā ājamīḍho dvijottamam | praṇamya śirasātyarthaṃ pravaktumupacakrame || 38 ||
1
1
39
शतानीक उवाच । पुण्याख्यानं मम ब्रह्मन् पावनाय प्रकीर्तय । श्रुत्वा यद्ब्राह्मणश्रेष्ठ मुच्येऽहं सर्वपातकात् ॥ ३९ ॥
śatānīka uvāca | puṇyākhyānaṃ mama brahman pāvanāya prakīrtaya | śrutvā yadbrāhmaṇaśreṣṭha mucye'haṃ sarvapātakāt || 39 ||
1
1
40
सुमन्तुरुवाच । नानाविधानि शास्त्राणि सन्ति पुष्पानि भारत । यानि श्रुत्वा नरो राजन् मुच्यते सर्वकिल्बिषैः ॥ ४० ॥
sumanturuvāca | nānāvidhāni śāstrāṇi santi puṣpāni bhārata | yāni śrutvā naro rājan mucyate sarvakilbiṣaiḥ || 40 ||
1
1
41
किमिच्छसि महाबाहो श्रोतुं यत्त्वां ब्रवीमि वै । भारतादिकथानां तु यासु धर्मादयः स्थिताः ॥ ४१ ॥
kimicchasi mahābāho śrotuṃ yattvāṃ bravīmi vai | bhāratādikathānāṃ tu yāsu dharmādayaḥ sthitāḥ || 41 ||
1
1
42
शतानीक उवाच । मतानि कानि विप्रेन्द्र १ धर्मशास्त्राणि सुव्रत । यानि श्रुत्वा नरो विप्र मुच्यते सर्वकिल्बिषैः ॥ ४२ ॥
śatānīka uvāca | matāni kāni viprendra 1 dharmaśāstrāṇi suvrata | yāni śrutvā naro vipra mucyate sarvakilbiṣaiḥ || 42 ||
1
1
43
सुमन्तुरुवाच । श्रूयन्तां धर्मशास्त्राणि मनुर्विष्णुर्यमोऽङ्गिराः । वसिष्ठदक्षसंवर्तशातातपपराशराः ॥ ४३ ॥
sumanturuvāca | śrūyantāṃ dharmaśāstrāṇi manurviṣṇuryamo'ṅgirāḥ | vasiṣṭhadakṣasaṃvartaśātātapaparāśarāḥ || 43 ||
1
1
44
आपस्तम्बोऽथ उशना कात्यायनबृहस्पती । गौतमःशङ्खलिखितौ हारीतोऽत्रिरथापि वा ॥ ४४ ॥
āpastambo'tha uśanā kātyāyanabṛhaspatī | gautamaḥśaṅkhalikhitau hārīto'trirathāpi vā || 44 ||
1
1
45
एतानि धर्मशास्त्राणि श्रुत्वा ज्ञात्वा च भारत । वृन्दारकपुरं गत्वा मोदते नात्र संशयः ॥ ४५ ॥
etāni dharmaśāstrāṇi śrutvā jñātvā ca bhārata | vṛndārakapuraṃ gatvā modate nātra saṃśayaḥ || 45 ||
1
1
46
शतानीक उवाच । यान्येतानि त्वयोक्तानि धर्मशास्त्राणि सुव्रत । नेच्छामि श्रोतुं विप्रेन्द्र ३ श्रुतान्येतानि हि द्विज ॥ ४६ ॥
śatānīka uvāca | yānyetāni tvayoktāni dharmaśāstrāṇi suvrata | necchāmi śrotuṃ viprendra 3 śrutānyetāni hi dvija || 46 ||
1
1
47
त्रयाणामपि वर्णानां प्रोक्तानामपि पण्डितैः । श्रेयसे न तु शूद्राणां तत्र मे वचनं शृणु ॥ ४७ ॥
trayāṇāmapi varṇānāṃ proktānāmapi paṇḍitaiḥ | śreyase na tu śūdrāṇāṃ tatra me vacanaṃ śṛṇu || 47 ||
1
1
48
चतुर्णामिह वर्णानां श्रेयसे यानि सुव्रत । भवन्ति द्विजशार्दूल श्रुतानि भुवनत्रये ॥ ४८ ॥
caturṇāmiha varṇānāṃ śreyase yāni suvrata | bhavanti dvijaśārdūla śrutāni bhuvanatraye || 48 ||
1
1
49
विशेषतश्चतुर्थस्य वर्णस्य द्विजसत्तम ॥ ४९ ॥
viśeṣataścaturthasya varṇasya dvijasattama || 49 ||
1
1
50
ब्राह्मणादिषु वर्णेषु त्रिषु वेदाः प्रकल्पिताः । मन्वादीनि च शास्त्राणि तथाङ्गानि समन्ततः ॥ ५० ॥
brāhmaṇādiṣu varṇeṣu triṣu vedāḥ prakalpitāḥ | manvādīni ca śāstrāṇi tathāṅgāni samantataḥ || 50 ||
1
1
51
शूद्राश्चैव भृशं दीनाः प्रतिभान्ति द्विजप्रभो । धर्मार्थकाममोक्षस्य शस्ताः स्युरवने कथम् ॥ ५१ ॥
śūdrāścaiva bhṛśaṃ dīnāḥ pratibhānti dvijaprabho | dharmārthakāmamokṣasya śastāḥ syuravane katham || 51 ||
1
1
52
आगमेन विहीना हि अहो कष्टं मतं मम् । कश्चैषामागमः प्रोक्तः पुरा द्विजमनीषिभिः । त्रिवर्गप्राप्तये ब्रह्मञ्छ्रेयसे च तथोभयोः ॥ ५२ ॥
āgamena vihīnā hi aho kaṣṭaṃ mataṃ mam | kaścaiṣāmāgamaḥ proktaḥ purā dvijamanīṣibhiḥ | trivargaprāptaye brahmañchreyase ca tathobhayoḥ || 52 ||
1
1
53
सुमन्तुरुवाच । साधु साधु महाबाहो शृणु मे परमं वचः । चतुर्णामपि वर्णानां यानि प्रोक्तानि श्रेयसे ॥ ५३ ॥
sumanturuvāca | sādhu sādhu mahābāho śṛṇu me paramaṃ vacaḥ | caturṇāmapi varṇānāṃ yāni proktāni śreyase || 53 ||
1
1
54
धर्मशास्त्राणि १ राजेन्द्र शृणु तानि नृपोत्तम । विशेषतश्च शूद्राणां पावनानि मनीषिभिः ॥ ५४ ॥
dharmaśāstrāṇi 1 rājendra śṛṇu tāni nṛpottama | viśeṣataśca śūdrāṇāṃ pāvanāni manīṣibhiḥ || 54 ||
1
1
55
अष्टादशपुराणानि चरितं राघवस्य च । रामस्य कुरुशार्दूल धर्मकामार्थसिद्धये ॥ ५५ ॥
aṣṭādaśapurāṇāni caritaṃ rāghavasya ca | rāmasya kuruśārdūla dharmakāmārthasiddhaye || 55 ||
1
1
56
तथोक्तं भारतं वीर पाराशर्येण धीमता । वेदार्थसकलं योज्य३ धर्मशास्त्राणि च प्रभो ॥ ५६ ॥
tathoktaṃ bhārataṃ vīra pārāśaryeṇa dhīmatā | vedārthasakalaṃ yojya3 dharmaśāstrāṇi ca prabho || 56 ||
1
1
57
कृपालुना कृतं शास्त्रं चतुर्णामिह श्रेयसे । वर्णानां भवमग्नानां कृतं पोतो ह्यनुत्तमम् ॥ ५७ ॥
kṛpālunā kṛtaṃ śāstraṃ caturṇāmiha śreyase | varṇānāṃ bhavamagnānāṃ kṛtaṃ poto hyanuttamam || 57 ||
1
1
58
अष्टादशपुराणानि अष्टौ व्याकरणानि च । ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम् ॥ ५८ ॥
aṣṭādaśapurāṇāni aṣṭau vyākaraṇāni ca | jñātvā satyavatīsūnuścakre bhāratasaṃhitām || 58 ||
1
1
59
यां श्रुत्वा पुरुषो राजन् मुच्यते ब्रह्महत्यया । प्रथमं प्रोच्यते ब्राह्मं द्वितीयं चैन्द्रमुच्यते ॥ ५९ ॥
yāṃ śrutvā puruṣo rājan mucyate brahmahatyayā | prathamaṃ procyate brāhmaṃ dvitīyaṃ caindramucyate || 59 ||
1
1
60
याम्यं प्रोक्तं ततो रौद्रं वायव्यं वारुणं तथा । सावित्रं च तथा प्रोक्तमष्टमं वैष्णवं तथा ॥ ६० ॥
yāmyaṃ proktaṃ tato raudraṃ vāyavyaṃ vāruṇaṃ tathā | sāvitraṃ ca tathā proktamaṣṭamaṃ vaiṣṇavaṃ tathā || 60 ||
1
1
61
एतानि व्याकरणानि पुराणानि निबोध मे । ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ ६१ ॥
etāni vyākaraṇāni purāṇāni nibodha me | brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā || 61 ||
1
1
62
तथान्यन्नारदीयं च मार्कण्डेयं च सप्तमम् । आग्नेयमष्टमं वीर भविष्यं नवमं स्मृतम् ॥ ६२ ॥
tathānyannāradīyaṃ ca mārkaṇḍeyaṃ ca saptamam | āgneyamaṣṭamaṃ vīra bhaviṣyaṃ navamaṃ smṛtam || 62 ||
1
1
63
दशमं ब्रह्मवैवर्त्तं लैङ्गमेकादशं स्मृतम् । वाराहं द्वादशं प्रोक्तं स्कान्दं चैव त्रयोदशम् ॥ ६३ ॥
daśamaṃ brahmavaivarttaṃ laiṅgamekādaśaṃ smṛtam | vārāhaṃ dvādaśaṃ proktaṃ skāndaṃ caiva trayodaśam || 63 ||
1
1
64
चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम् । मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ॥ ६४ ॥
caturdaśaṃ vāmanaṃ ca kaurmaṃ pañcadaśaṃ smṛtam | mātsyaṃ ca gāruḍaṃ caiva brahmāṇḍaṃ ca tataḥ param || 64 ||
1
1
65
एतानि कुरुशार्दूल धर्मशास्त्राणि पण्डितैः । साधारणानि प्रोक्तानि वर्णानां श्रेयसे सदा ॥ ६५ ॥
etāni kuruśārdūla dharmaśāstrāṇi paṇḍitaiḥ | sādhāraṇāni proktāni varṇānāṃ śreyase sadā || 65 ||
1
1
66
चतुर्णामिह राजेन्द्र श्रोतुमर्हाणि सुव्रत । किमिच्छसि महाबाहो श्रोतुमेषां नृपोत्तम ॥ ६६ ॥
caturṇāmiha rājendra śrotumarhāṇi suvrata | kimicchasi mahābāho śrotumeṣāṃ nṛpottama || 66 ||
1
1
67
शतानीक उवाच । भारतं तु श्रुतं विप्र तातस्याङ्कगतेन तु । रामस्य चरितं चापि श्रुतं ब्रह्मन्समन्ततः ॥ ६७ ॥
śatānīka uvāca | bhārataṃ tu śrutaṃ vipra tātasyāṅkagatena tu | rāmasya caritaṃ cāpi śrutaṃ brahmansamantataḥ || 67 ||
1
1
68
पुराणानि च विप्रेन्द्र भविष्यं न तु सुव्रत । पुराणं वद विप्रेन्द्र भविष्यं कौतुकं हि मे ॥ ६८ ॥
purāṇāni ca viprendra bhaviṣyaṃ na tu suvrata | purāṇaṃ vada viprendra bhaviṣyaṃ kautukaṃ hi me || 68 ||
1
1
69
सुमन्तुरुवाच । साधु साधु महाबाहो साधु पृष्टोऽस्मि ४ मानद । शृणु मे वदतो राजन् पुराणं नवमं महत् ॥ ६९ ॥
sumanturuvāca | sādhu sādhu mahābāho sādhu pṛṣṭo'smi 4 mānada | śṛṇu me vadato rājan purāṇaṃ navamaṃ mahat || 69 ||
1
1
70
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो नृप । अश्वमेधफलं प्राप्य गच्छेद् भानौ न संशयः ॥ ७० ॥
yacchrutvā sarvapāpebhyo mucyate mānavo nṛpa | aśvamedhaphalaṃ prāpya gacched bhānau na saṃśayaḥ || 70 ||
1
1
71
इदं तु ब्रह्मणा प्रोक्तं धर्मशास्त्रमनुत्तमम् । विदुषा ब्राह्मणेनेदमध्येतव्यं प्रयत्नतः ५ ॥ ७१ ॥
idaṃ tu brahmaṇā proktaṃ dharmaśāstramanuttamam | viduṣā brāhmaṇenedamadhyetavyaṃ prayatnataḥ 5 || 71 ||
1
1
72
शिष्येभ्यश्चैव वक्तव्यं चातुर्वर्ण्येभ्य एव हि । अध्येतव्यं न चान्येन ब्राह्मणं क्षत्रियं विना । श्रोतव्यमेव शूद्रेण नाध्येतव्यं कदाचन ६ ॥ ७२ ॥
śiṣyebhyaścaiva vaktavyaṃ cāturvarṇyebhya eva hi | adhyetavyaṃ na cānyena brāhmaṇaṃ kṣatriyaṃ vinā | śrotavyameva śūdreṇa nādhyetavyaṃ kadācana 6 || 72 ||
1
1
73
देवार्चां पुरतः १ कृत्वा ब्राह्मणैश्च नृपोत्तम । श्रोतव्यमेव शूद्रैश्च तथान्यैश्च द्विजातिभिः ॥ ७३ ॥
devārcāṃ purataḥ 1 kṛtvā brāhmaṇaiśca nṛpottama | śrotavyameva śūdraiśca tathānyaiśca dvijātibhiḥ || 73 ||
1
1
74
श्रौतं स्मार्तं हि वै धर्मं प्रोक्तमस्मिन्नृपोत्तम । तस्माच्छूद्रैर्विना विप्रान्न श्रोतव्यं कथञ्चन ॥ ७४ ॥
śrautaṃ smārtaṃ hi vai dharmaṃ proktamasminnṛpottama | tasmācchūdrairvinā viprānna śrotavyaṃ kathañcana || 74 ||
1
1
75
इदं शास्त्रमधीयानो ब्राह्मणः संशितव्रतः । मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिम्पते ॥ ७५ ॥
idaṃ śāstramadhīyāno brāhmaṇaḥ saṃśitavrataḥ | manovāgdehajairnityaṃ karmadoṣairna limpate || 75 ||
1
1
76
शृण्वन्ति चापि ये राजन् भक्त्या वै ब्राह्मणादयः । मुच्यन्ते पातकैः सर्वैर्गच्छन्ति च दिवं प्रभो ॥ ७६ ॥
śṛṇvanti cāpi ye rājan bhaktyā vai brāhmaṇādayaḥ | mucyante pātakaiḥ sarvairgacchanti ca divaṃ prabho || 76 ||
1
1
77
श्रावयेच्चापि यो विप्रः सर्वान्वर्णान्नृपोत्तम । स गुरुः प्रोच्यते तात वर्णानामिह सर्वशः ॥ ७७ ॥
śrāvayeccāpi yo vipraḥ sarvānvarṇānnṛpottama | sa guruḥ procyate tāta varṇānāmiha sarvaśaḥ || 77 ||
1
1
78
स पूज्यः सर्वकालेषु सर्वैर्वर्णैर्नराधिप । पृथिवीं च तथैवेमां कृत्स्नामेकोऽपि सोऽर्हति ॥ ७८ ॥
sa pūjyaḥ sarvakāleṣu sarvairvarṇairnarādhipa | pṛthivīṃ ca tathaivemāṃ kṛtsnāmeko'pi so'rhati || 78 ||
1
1
79
इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् । इदं यशस्यं सततमिदं निःश्रेयसं परम् ॥ ७९ ॥
idaṃ svastyayanaṃ śreṣṭhamidaṃ buddhivivardhanam | idaṃ yaśasyaṃ satatamidaṃ niḥśreyasaṃ param || 79 ||
1
1
80
अस्मिन्धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् । चतुर्णामपि वर्णानामाचारश्चापि शाश्वतः ॥ ८० ॥
asmindharmo'khilenokto guṇadoṣau ca karmaṇām | caturṇāmapi varṇānāmācāraścāpi śāśvataḥ || 80 ||
1
1
81
आचारः प्रथमो धर्मः श्रुत्युक्तश्च नरोत्तम । तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मवान्द्विजः ॥ ८१ ॥
ācāraḥ prathamo dharmaḥ śrutyuktaśca narottama | tasmādasminsamāyukto nityaṃ syādātmavāndvijaḥ || 81 ||
1
1
82
आचाराद्विच्युतो विप्रो न वेदफलमश्नुते । आचारेण च संयुक्तः सम्पूर्णफलभाक्स्मृतः ॥ ८२ ॥
ācārādvicyuto vipro na vedaphalamaśnute | ācāreṇa ca saṃyuktaḥ sampūrṇaphalabhāksmṛtaḥ || 82 ||
1
1
83
एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् । सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥ ८३ ॥
evamācārato dṛṣṭvā dharmasya munayo gatim | sarvasya tapaso mūlamācāraṃ jagṛhuḥ param || 83 ||
1
1
84
अन्ये च मानवा राजन्नाचारं संश्रिता सदा । एवमस्मिन्पुराणे तु आचारस्य तु कीर्तनम् ॥ ८४ ॥
anye ca mānavā rājannācāraṃ saṃśritā sadā | evamasminpurāṇe tu ācārasya tu kīrtanam || 84 ||
1
1
85
वृत्तान्तानि च राजेन्द्र तथा चोक्तानि पण्डितैः । त्रिलोक्यास्तु समुत्पत्तिः संस्कारविधिरुत्तमः । श्रवणं चेतिहासस्य विधानं कथ्यते नृप ॥ ८५ ॥
vṛttāntāni ca rājendra tathā coktāni paṇḍitaiḥ | trilokyāstu samutpattiḥ saṃskāravidhiruttamaḥ | śravaṇaṃ cetihāsasya vidhānaṃ kathyate nṛpa || 85 ||
1
1
86
तथास्मिन्कथ्यते राजन्माहात्म्यं वाचकस्य तु । व्रतचर्याश्रमाचाराः स्नातकस्य परो विधिः ॥ ८६ ॥
tathāsminkathyate rājanmāhātmyaṃ vācakasya tu | vratacaryāśramācārāḥ snātakasya paro vidhiḥ || 86 ||
1
1
87
दारादिगमनं चैव विवाहानां च लक्षणम् । पुंसां च लक्षणं राजन्योषितां चात्र कथ्यते ॥ ८७ ॥
dārādigamanaṃ caiva vivāhānāṃ ca lakṣaṇam | puṃsāṃ ca lakṣaṇaṃ rājanyoṣitāṃ cātra kathyate || 87 ||
1
1
88
महायज्ञविधानं च शास्त्रकल्पं च शाश्वतम् । पृथिव्या लक्षणं तात देवार्चायाः सुलक्षणम् ॥ ८८ ॥
mahāyajñavidhānaṃ ca śāstrakalpaṃ ca śāśvatam | pṛthivyā lakṣaṇaṃ tāta devārcāyāḥ sulakṣaṇam || 88 ||
1
1
89
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च । भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिरेव च ॥ ८९ ॥
vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca | bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhireva ca || 89 ||
1
1
90
स्त्रीधर्मयोगस्तापस्यं मोक्षः संन्यास एव च । राज्ञश्च धर्मो ह्यखिलः कार्याणां च विनिर्णयः ॥ ९० ॥
strīdharmayogastāpasyaṃ mokṣaḥ saṃnyāsa eva ca | rājñaśca dharmo hyakhilaḥ kāryāṇāṃ ca vinirṇayaḥ || 90 ||
1
1
91
माहात्म्यं सवितुश्चात्र तीर्थानां च विशाम्पते । नारायणस्य माहात्म्यं तथा रुद्रस्य कथ्यते ॥ ९१ ॥
māhātmyaṃ savituścātra tīrthānāṃ ca viśāmpate | nārāyaṇasya māhātmyaṃ tathā rudrasya kathyate || 91 ||
1
1
92
महाभाग्यं च विप्राणां माहात्म्यं पुस्तकस्य च । दुर्गादेव्यास्तथा चोक्तं सत्यस्य च महामते ॥ ९२ ॥
mahābhāgyaṃ ca viprāṇāṃ māhātmyaṃ pustakasya ca | durgādevyāstathā coktaṃ satyasya ca mahāmate || 92 ||
End of preview. Expand in Data Studio
README.md exists but content is empty.
Downloads last month
6

Collection including snskrt/Bhavishya_Puran