Datasets:

Modalities:
Tabular
Text
Formats:
csv
Libraries:
Datasets
Dask
License:
Dataset Viewer
Auto-converted to Parquet
Chapter
int64
1
383
Verse
int64
0
320
Sanskrit
stringlengths
36
2.31k
Transliteration
stringlengths
30
2.3k
1
1
श्रियं सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम् । ब्रह्माणं वह्निमिन्द्रादीन् वासुदेवं नमाम्यहम् ॥ १ ॥
śriyaṃ sarasvatīṃ gaurīṃ gaṇeśaṃ skandamīśvaram | brahmāṇaṃ vahnimindrādīn vāsudevaṃ namāmyaham || 1 ||
1
2
नैमिषे हरिमीजाना ऋषयः शौनकादयः । तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन् ॥ २ ॥
naimiṣe harimījānā ṛṣayaḥ śaunakādayaḥ | tīrthayātrāprasaṅgena svāgataṃ sūtamabruvan || 2 ||
1
3
ऋषय ऊचुः । सूत त्वं पूजितोऽस्माभिः सारात्सारं वदस्व नः । येन विज्ञानमात्रेणसर्व्वज्ञत्वं प्रजायते ॥ ३ ॥
ṛṣaya ūcuḥ | sūta tvaṃ pūjito'smābhiḥ sārātsāraṃ vadasva naḥ | yena vijñānamātreṇasarvvajñatvaṃ prajāyate || 3 ||
1
4
सूत उवाच । सारात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः । ब्रह्माहमस्मि तं ज्ञात्वा सर्व्वज्ञात्वं प्रजायते ॥ ४ ॥
sūta uvāca | sārātsāro hi bhagavān viṣṇuḥ sargādikṛdvibhuḥ | brahmāhamasmi taṃ jñātvā sarvvajñātvaṃ prajāyate || 4 ||
1
5
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । द्वे विद्ये वेदितव्ये हि इति चाथर्वणी श्रुतिः ॥ ५ ॥
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat | dve vidye veditavye hi iti cātharvaṇī śrutiḥ || 5 ||
1
6
अहं शुक्रश्च पैलाद्या गत्वा वदरिकाश्रमम् । व्यासं नत्वा पृष्टवन्तः सोऽस्मान् सारमथाब्रवीत् ॥ ६ ॥
ahaṃ śukraśca pailādyā gatvā vadarikāśramam | vyāsaṃ natvā pṛṣṭavantaḥ so'smān sāramathābravīt || 6 ||
1
7
व्यास उवाच । शुकाद्यैः श्रृणु सूत त्वं वशिष्ठो मां यथाऽब्रवीत् । ब्रह्मसारं हि पृच्छन्तं मुनिभिश्च परात्परम् ॥ ७ ॥
vyāsa uvāca | śukādyaiḥ śrṛṇu sūta tvaṃ vaśiṣṭho māṃ yathā'bravīt | brahmasāraṃ hi pṛcchantaṃ munibhiśca parātparam || 7 ||
1
8
वसिष्ठ उवाच । द्वैविध्यं ब्रह्मा वक्ष्यामि श्रृणु व्यासाखिलानुगम् । यथाऽग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह ॥ ८ ॥
vasiṣṭha uvāca | dvaividhyaṃ brahmā vakṣyāmi śrṛṇu vyāsākhilānugam | yathā'gnirmāṃ purā prāha munibhirdaivataiḥ saha || 8 ||
1
9
पुराणं परमाग्नेयं ब्रह्मविद्याक्षरं परम् । ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखावहम् ॥ ९ ॥
purāṇaṃ paramāgneyaṃ brahmavidyākṣaraṃ param | ṛgvedādyaparaṃ brahma sarvadevasukhāvaham || 9 ||
1
11
अग्निनोक्तं पुराणं यदाग्नेयं ब्रह्मसम्मितम् । भुक्तिमुक्तिप्रदं दिव्यं पठतां श्रृण्वतां नृणाम् ॥ ११ ॥
agninoktaṃ purāṇaṃ yadāgneyaṃ brahmasammitam | bhuktimuktipradaṃ divyaṃ paṭhatāṃ śrṛṇvatāṃ nṛṇām || 11 ||
1
12
वसिष्ठ उवाच । संसारसागरोत्तारनावं ब्रह्मेश्वरं वेद । विद्यासारं यद्विदित्वा सर्वज्ञो जायते नरः ॥ १२ ॥
vasiṣṭha uvāca | saṃsārasāgarottāranāvaṃ brahmeśvaraṃ veda | vidyāsāraṃ yadviditvā sarvajño jāyate naraḥ || 12 ||
1
13
अग्निरुवाच । विष्णुः कालाग्निरुद्रोऽहं विद्यासारं वदामि ते । विद्यासारं पुराणं यत्सर्वं सर्वस्य कारणम् ॥ १३ ॥
agniruvāca | viṣṇuḥ kālāgnirudro'haṃ vidyāsāraṃ vadāmi te | vidyāsāraṃ purāṇaṃ yatsarvaṃ sarvasya kāraṇam || 13 ||
1
14
सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च । वंशानुचरितादेश्च मत्स्यकूर्म्मादिरूपधृक् ॥ १४ ॥
sargasya pratisargasya vaṃśamanvantarasya ca | vaṃśānucaritādeśca matsyakūrmmādirūpadhṛk || 14 ||
1
15
द्वे विद्ये भगवान् विष्णुः परा चैवापरा च ह । ऋग्यजुः सामाथर्वाख्या वेदाङ्गानि च षड् द्विज ॥ १५ ॥
dve vidye bhagavān viṣṇuḥ parā caivāparā ca ha | ṛgyajuḥ sāmātharvākhyā vedāṅgāni ca ṣaḍ dvija || 15 ||
1
16
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः । छन्दोऽभिधानं मीमांसा धर्म्मशास्त्रं पुराणकम् ॥ १६ ॥
śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṅgatiḥ | chando'bhidhānaṃ mīmāṃsā dharmmaśāstraṃ purāṇakam || 16 ||
1
17
न्यायवैद्यकगान्धर्वं धनुर्वेदोऽर्थशास्त्रकम् । अपरेयं परा विद्या यया ब्रह्माभिगम्यते ॥ १७ ॥
nyāyavaidyakagāndharvaṃ dhanurvedo'rthaśāstrakam | apareyaṃ parā vidyā yayā brahmābhigamyate || 17 ||
1
18
यत्तददृश्ययमग्राह्यमगोत्रचरणं ध्रुवम् । विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा ॥ १८ ॥
yattadadṛśyayamagrāhyamagotracaraṇaṃ dhruvam | viṣṇunoktaṃ yathā mahyaṃ devebhyo brahmaṇā purā || 18 ||
1
19
तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम् ॥ १९ ॥
tathā te kathayiṣyāmi hetuṃ matsyādirūpiṇam || 19 ||
1
20
इत्यदिमहापुराणे आग्नेये प्रश्नो नाम प्रथमोध्यायः ॥ २० ॥
ityadimahāpurāṇe āgneye praśno nāma prathamodhyāyaḥ || 20 ||
2
1
वसिष्ठ उवाच । मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् । पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम् ॥ १ ॥
vasiṣṭha uvāca | matsyādirūpiṇaṃ viṣṇuṃ brūhi sargādikāraṇam | purāṇaṃ brahma cāgneyaṃ yathā viṣṇoḥ purā śrutam || 1 ||
2
2
अग्निरुवाच । मत्स्यावतारं वक्ष्येऽहं वसिष्ठ श्रृणु वै हरेः । अवतारक्रिया दुष्टनष्ट्यै सत्पालनाय हि ॥ २ ॥
agniruvāca | matsyāvatāraṃ vakṣye'haṃ vasiṣṭha śrṛṇu vai hareḥ | avatārakriyā duṣṭanaṣṭyai satpālanāya hi || 2 ||
2
3
आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः । समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने ॥ ३ ॥
āsīdatītakalpānte brāhmo naimittiko layaḥ | samudropaplutāstatra lokā bhūrādikā mune || 3 ||
2
4
मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये । एकदा कृतमालायां कुर्वतो जलतर्पणम् ॥ ४ ॥
manurvaivasvatastepe tapo vai bhuktimuktaye | ekadā kṛtamālāyāṃ kurvato jalatarpaṇam || 4 ||
2
5
तस्याञ्चल्युदके मत्स्यः स्वल्प एकोऽभ्यपद्यत । क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम ॥ ५ ॥
tasyāñcalyudake matsyaḥ svalpa eko'bhyapadyata | kṣeptukāmaṃ jale prāha na māṃ kṣipa narottama || 5 ||
2
6
ग्राहादिभ्यो भयं मेऽद्यतच्छ्रुत्वा कलशेऽक्षिपत् । स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे बृहत् ॥ ६ ॥
grāhādibhyo bhayaṃ me'dyatacchrutvā kalaśe'kṣipat | sa tu vṛddhaḥ punarmatsyaḥ prāha taṃ dehi me bṛhat || 6 ||
2
7
स्थानमेतद्वचः श्रुत्वा राजाऽथोदञ्चनेऽक्षिपत् । तत्र वृद्धोऽब्रवीद् भूपं पृथु देहि पदं मनो ॥ ७ ॥
sthānametadvacaḥ śrutvā rājā'thodañcane'kṣipat | tatra vṛddho'bravīd bhūpaṃ pṛthu dehi padaṃ mano || 7 ||
2
8
सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान् । ऊचे देहि बृहत् स्थानप्राक्षिपच्चाम्बुधौ ततः ॥ ८ ॥
sarovare punaḥ kṣipto vavṛdhe tatpramāṇavān | ūce dehi bṛhat sthānaprākṣipaccāmbudhau tataḥ || 8 ||
2
9
लक्षयोजनविस्तीर्णः क्षणमात्रेण सोऽभवत् । मत्स्यं तमद्भुतं दृष्ट्वा विस्मितः प्राव्रवीन् मनुः ॥ ९ ॥
lakṣayojanavistīrṇaḥ kṣaṇamātreṇa so'bhavat | matsyaṃ tamadbhutaṃ dṛṣṭvā vismitaḥ prāvravīn manuḥ || 9 ||
2
10
को भवान्ननु वै विष्णुः नारायण नमोऽस्तुते । मायया मोहयसि मां किमर्थं त्वं जनार्दन ॥ १० ॥
ko bhavānnanu vai viṣṇuḥ nārāyaṇa namo'stute | māyayā mohayasi māṃ kimarthaṃ tvaṃ janārdana || 10 ||
2
11
मनुनोक्तोऽब्रवीन्मत्स्यो मनुं वै पालने रतम् । अवतीर्णो भवायास्य जगतो दुष्टनष्टये ॥ ११ ॥
manunokto'bravīnmatsyo manuṃ vai pālane ratam | avatīrṇo bhavāyāsya jagato duṣṭanaṣṭaye || 11 ||
2
12
सप्तमे दिवसे त्वव्धिः प्लावयिप्यति वै जगत् । उपस्थितायां नावि त्वं बीजादीनि विधाय च ॥ १२ ॥
saptame divase tvavdhiḥ plāvayipyati vai jagat | upasthitāyāṃ nāvi tvaṃ bījādīni vidhāya ca || 12 ||
2
13
सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि । उपस्थितस्य मे श्रृङ्गे निबध्नीहि महाहिना ॥ १३ ॥
saptarṣibhiḥ parivṛto niśāṃ brāhmīṃ cariṣyasi | upasthitasya me śrṛṅge nibadhnīhi mahāhinā || 13 ||
2
14
इत्युक्त्वान्तर्दृधे मत्स्यो मनुः कालप्रतीक्षकः । स्थितः समुद्र उद्वेले नावमारुरुहे तदा ॥ १४ ॥
ityuktvāntardṛdhe matsyo manuḥ kālapratīkṣakaḥ | sthitaḥ samudra udvele nāvamāruruhe tadā || 14 ||
2
15
एकश्रृङ्गधरो मत्स्यो हैमो नियुतयोजनः । नालम्बबन्ध तच्छृङ्गे मत्स्याख्यं च पुराणकम् ॥ १५ ॥
ekaśrṛṅgadharo matsyo haimo niyutayojanaḥ | nālambabandha tacchṛṅge matsyākhyaṃ ca purāṇakam || 15 ||
2
16
शुश्राव मत्स्यात्पापघ्नं संस्तुवन् स्तुतिभिश्च तम् । ब्रह्मवेदप्रहर्त्तारं हयग्रीवञ्च दानवम् ॥ १६ ॥
śuśrāva matsyātpāpaghnaṃ saṃstuvan stutibhiśca tam | brahmavedapraharttāraṃ hayagrīvañca dānavam || 16 ||
2
17
अवधीद् वेदमन्त्नाद्यान् पालयामास केशवः । प्राप्ते कल्पेऽथ बाराहे कूर्म्मरूपोऽभवद्धरिः ॥ १७ ॥
avadhīd vedamantnādyān pālayāmāsa keśavaḥ | prāpte kalpe'tha bārāhe kūrmmarūpo'bhavaddhariḥ || 17 ||
3
1
अग्निरुवाच । वक्ष्ये कूर्मावतारञ्च श्रुत्वा पापप्रणाशनम् । पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ॥ १ ॥
agniruvāca | vakṣye kūrmāvatārañca śrutvā pāpapraṇāśanam | purā devāsure yuddhe daityairdevāḥ parājitāḥ || 1 ||
3
2
दुर्वाससश्च शापेन निश्रीकाश्चाभवंस्तदा । स्तुत्वा क्षीराब्धिगं विष्णुमूचुः पालय चासुरात् ॥ २ ॥
durvāsasaśca śāpena niśrīkāścābhavaṃstadā | stutvā kṣīrābdhigaṃ viṣṇumūcuḥ pālaya cāsurāt || 2 ||
3
3
ब्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः । क्षीराब्धिमथनार्थं हि अमृतार्थं श्रियेऽसुराः ॥ ३ ॥
brahmādikān hariḥ prāha sandhiṃ kurvantu cāsuraiḥ | kṣīrābdhimathanārthaṃ hi amṛtārthaṃ śriye'surāḥ || 3 ||
3
4
अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे । युष्मानमृतभाजो हि कारयामि न दानवान् ॥ ४ ॥
arayo'pi hi sandheyāḥ sati kāryārthagaurave | yuṣmānamṛtabhājo hi kārayāmi na dānavān || 4 ||
3
5
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् । क्षीराब्धिं मत्सहायेन निर्मथध्वमतन्द्रिताः ॥ ५ ॥
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim | kṣīrābdhiṃ matsahāyena nirmathadhvamatandritāḥ || 5 ||
3
6
विष्णूक्तां संविदं कृत्वा दैत्यैः क्षीराब्धिमागताः । ततो मथितुमारब्धाः यतः पुच्छन्ततः सुराः ॥ ६ ॥
viṣṇūktāṃ saṃvidaṃ kṛtvā daityaiḥ kṣīrābdhimāgatāḥ | tato mathitumārabdhāḥ yataḥ pucchantataḥ surāḥ || 6 ||
3
7
फणिनिःश्वाससन्तप्ता हरिणाप्यायिताः सुराः । मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ॥ ७ ॥
phaṇiniḥśvāsasantaptā hariṇāpyāyitāḥ surāḥ | mathyamāne'rṇave so'driranādhāro hyapo'viśat || 7 ||
3
8
कूर्मरूपं समास्थाय दध्रे विष्णुश्च मन्दरम् । क्षीराब्धेर्मथ्यमानाच्च विषं हालाहलं ह्यभूत् ॥ ८ ॥
kūrmarūpaṃ samāsthāya dadhre viṣṇuśca mandaram | kṣīrābdhermathyamānācca viṣaṃ hālāhalaṃ hyabhūt || 8 ||
3
9
हरेण धारितं कण्ठे नीलकण्ठस्ततोऽभवत् । ततोऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः ॥ ९ ॥
hareṇa dhāritaṃ kaṇṭhe nīlakaṇṭhastato'bhavat | tato'bhūdvāruṇī devī pārijātastu kaustubhaḥ || 9 ||
3
10
गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिङ्गता । पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियोऽभवन् ॥ १० ॥
gāvaścāpsaraso divyā lakṣmīrdevī hariṅgatā | paśyantaḥ sarvadevāstāṃ stuvantaḥ saśriyo'bhavan || 10 ||
3
11
ततो धन्वन्तरिर्विष्णुरायुर्वेदप्रवर्तकः । बिभ्रत्कमण्डलुम्पूर्णममृतेन समुत्थितः ॥ ११ ॥
tato dhanvantarirviṣṇurāyurvedapravartakaḥ | bibhratkamaṇḍalumpūrṇamamṛtena samutthitaḥ || 11 ||
3
12
अमृतं तत्कराद्दैत्या सुरेभ्योऽर्धं प्रदाय च । गृहीत्वा जग्मुर्जन्माद्या विष्णुः स्त्रीरूपधृक्ततः ॥ १२ ॥
amṛtaṃ tatkarāddaityā surebhyo'rdhaṃ pradāya ca | gṛhītvā jagmurjanmādyā viṣṇuḥ strīrūpadhṛktataḥ || 12 ||
3
13
तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुर्विमोहिताः । भव भार्यामृतं गृह्य पाययास्मान् वरानने ॥ १३ ॥
tāṃ dṛṣṭvā rūpasampannāṃ daityāḥ procurvimohitāḥ | bhava bhāryāmṛtaṃ gṛhya pāyayāsmān varānane || 13 ||
3
14
तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वापाययत्सुरान् । चन्द्ररूपधरो राहुः पिबंश्चार्केन्दुनार्पितः ॥ १४ ॥
tathetyuktvā haristebhyo gṛhītvāpāyayatsurān | candrarūpadharo rāhuḥ pibaṃścārkendunārpitaḥ || 14 ||
3
15
हरिणाप्यरिणा च्छिन्नं स राहुस्तच्छिरः पृथक् । कृपयामरतान्नीतं वरदं हरिमब्रवीत् ॥ १५ ॥
hariṇāpyariṇā cchinnaṃ sa rāhustacchiraḥ pṛthak | kṛpayāmaratānnītaṃ varadaṃ harimabravīt || 15 ||
3
16
राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः । तस्मिन् काले च यद्दानं दास्यन्ते स्यात्तदक्षयं ॥ १६ ॥
rāhurmattastu candrārkau prāpsyete grahaṇaṃ grahaḥ | tasmin kāle ca yaddānaṃ dāsyante syāttadakṣayaṃ || 16 ||
3
17
तथेत्याहाथ तं विष्णुस्ततः सर्वैः सहामरैः । स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय ॥ १७ ॥
tathetyāhātha taṃ viṣṇustataḥ sarvaiḥ sahāmaraiḥ | strīrūpaṃ samparityajya hareṇoktaḥ pradarśaya || 17 ||
3
18
दर्शयामास रुद्राय स्त्रीरूपं भगवान् हरिः । मायया मोहितः शम्भुः गौरीं त्यक्त्वा स्त्रियं गतः ॥ १८ ॥
darśayāmāsa rudrāya strīrūpaṃ bhagavān hariḥ | māyayā mohitaḥ śambhuḥ gaurīṃ tyaktvā striyaṃ gataḥ || 18 ||
3
19
नग्न उन्मत्तरूपोऽभूत्स्त्रियः केशानधारयत् । अगाद्विमुच्य केशान् स्त्री अन्वधावच्च ताङ्गताम् ॥ १९ ॥
nagna unmattarūpo'bhūtstriyaḥ keśānadhārayat | agādvimucya keśān strī anvadhāvacca tāṅgatām || 19 ||
3
20
स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि । तत्र तत्राभवत्क्षेत्रं लिङ्गानां कनकस्य च ॥ २० ॥
skhalitaṃ tasya vīryaṃ kau yatra yatra harasya hi | tatra tatrābhavatkṣetraṃ liṅgānāṃ kanakasya ca || 20 ||
3
21
मायेयमिति तां ज्ञात्वा स्वरूपस्थोऽभवद्धरः । शिवमाह हरी रुद्र जिता माया त्वया हि मे ॥ २१ ॥
māyeyamiti tāṃ jñātvā svarūpastho'bhavaddharaḥ | śivamāha harī rudra jitā māyā tvayā hi me || 21 ||
3
22
न जेतुमेनां शक्तो मे त्वदृतेऽन्यः पुमान् भुवि । अप्राप्याथामृतं दैत्या देवैर्युद्धे निपातिताः । त्रिदिवस्थाः सुराश्चासन् यः पठेत्त्रिदिवं व्रजेत् ॥ २२ ॥
na jetumenāṃ śakto me tvadṛte'nyaḥ pumān bhuvi | aprāpyāthāmṛtaṃ daityā devairyuddhe nipātitāḥ | tridivasthāḥ surāścāsan yaḥ paṭhettridivaṃ vrajet || 22 ||
4
1
अग्निरुवाच । अवतारं वराहस्य वक्ष्येऽहं पापनाशनम् । हिरण्याक्षोऽसुरेशोऽभूद् देवान् जित्वा दिवि स्थितः ॥ १ ॥
agniruvāca | avatāraṃ varāhasya vakṣye'haṃ pāpanāśanam | hiraṇyākṣo'sureśo'bhūd devān jitvā divi sthitaḥ || 1 ||
4
2
देवैर्गत्वा स्तुतो विष्णुर्यज्ञरूपो वराहकः । अभूत् तं दानवं हत्वा दैत्यैः साकञ्च कण्टकम् ॥ २ ॥
devairgatvā stuto viṣṇuryajñarūpo varāhakaḥ | abhūt taṃ dānavaṃ hatvā daityaiḥ sākañca kaṇṭakam || 2 ||
4
3
धर्मदेवादिरक्षाकृतं ततः सोऽन्तर्द्दधे हरिः । हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुस्तथा ॥ ३ ॥
dharmadevādirakṣākṛtaṃ tataḥ so'ntarddadhe hariḥ | hiraṇyākṣasya vai bhrātā hiraṇyakaśipustathā || 3 ||
4
4
जितदेवयज्ञभागः सर्वदेवाधिकारकृत् । नारसिंहवपुः कृत्वा तं जघान सुरैः सह ॥ ४ ॥
jitadevayajñabhāgaḥ sarvadevādhikārakṛt | nārasiṃhavapuḥ kṛtvā taṃ jaghāna suraiḥ saha || 4 ||
4
5
स्वपदस्थान् सुरांश्चक्रे नारसिंहः सुरैः स्तुतः । देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः ॥ ५ ॥
svapadasthān surāṃścakre nārasiṃhaḥ suraiḥ stutaḥ | devāsure purā yuddhe baliprabhṛtibhiḥ surāḥ || 5 ||
4
6
जिताः स्वर्गात्परिभ्रप्टा हरिं वै शरणं गताः । सुराणाममयं दत्त्वा अदित्या कश्यपेन च ॥ ६ ॥
jitāḥ svargātparibhrapṭā hariṃ vai śaraṇaṃ gatāḥ | surāṇāmamayaṃ dattvā adityā kaśyapena ca || 6 ||
4
7
स्तुतोऽसौ वामनो भूत्वा ह्यदित्यां स क्रतुं ययौ । बलेः श्रीयजमानस्य राजद्वारेऽगृणात् श्रुतिम् ॥ ७ ॥
stuto'sau vāmano bhūtvā hyadityāṃ sa kratuṃ yayau | baleḥ śrīyajamānasya rājadvāre'gṛṇāt śrutim || 7 ||
4
8
वेदान् पठन्तं तं श्रुत्वा वामनं वरदोऽब्रवीत् । निवारितोऽपि शुक्रेण बलिर्ब्रूहि यदिच्छसि ॥ ८ ॥
vedān paṭhantaṃ taṃ śrutvā vāmanaṃ varado'bravīt | nivārito'pi śukreṇa balirbrūhi yadicchasi || 8 ||
4
9
त्तत्तेऽहं सम्प्रदास्यामिवामनो बलिमब्रवीत् । पदत्रयं हि गुर्वर्थं देहि दास्ये तमब्रवीत् ॥ ९ ॥
ttatte'haṃ sampradāsyāmivāmano balimabravīt | padatrayaṃ hi gurvarthaṃ dehi dāsye tamabravīt || 9 ||
4
10
तोये तु पतिते हस्ते वामनोऽभूदवामनः । भूर्लोकं स भुवर्लोकं स्वर्लेकञ्च पदत्रयम् ॥ १० ॥
toye tu patite haste vāmano'bhūdavāmanaḥ | bhūrlokaṃ sa bhuvarlokaṃ svarlekañca padatrayam || 10 ||
4
11
चक्रे बलिञ्च सुतलं तच्छक्राय ददौ हरिः । शक्रो देवैर्हरिं स्तुत्वा भुवनेशः सुखीं त्वभूत् ॥ ११ ॥
cakre baliñca sutalaṃ tacchakrāya dadau hariḥ | śakro devairhariṃ stutvā bhuvaneśaḥ sukhīṃ tvabhūt || 11 ||
4
12
वक्ष्ये परशुरामस्य चावतारं श्रृणु द्विज । उद्वतान् क्षत्रियान् मत्वा भूभारहाणाय सः ॥ १२ ॥
vakṣye paraśurāmasya cāvatāraṃ śrṛṇu dvija | udvatān kṣatriyān matvā bhūbhārahāṇāya saḥ || 12 ||
4
13
अवतीर्णो हरिः शान्त्यै देवविप्रादिपालकः । जमदग्ने रेणुकायां भार्गवः शस्त्रपारगः ॥ १३ ॥
avatīrṇo hariḥ śāntyai devaviprādipālakaḥ | jamadagne reṇukāyāṃ bhārgavaḥ śastrapāragaḥ || 13 ||
4
14
दत्तात्रेयप्रसादेन कार्त्तवीर्यो नृपस्त्वभूत् । सहस्त्रबाहुः सर्वोर्वीपतिः स मृगयां गतः ॥ १४ ॥
dattātreyaprasādena kārttavīryo nṛpastvabhūt | sahastrabāhuḥ sarvorvīpatiḥ sa mṛgayāṃ gataḥ || 14 ||
4
15
श्रान्तो निमन्त्रितोऽरण्ये मुनिना जमदग्निना । कामधेनुप्रभावेण भोजितः सबलो नृपः ॥ १५ ॥
śrānto nimantrito'raṇye muninā jamadagninā | kāmadhenuprabhāveṇa bhojitaḥ sabalo nṛpaḥ || 15 ||
4
16
अप्रार्थयत् कामधेनुं यदा स न ददौ तदा । हृतवानथ रामेण शिरश्छित्त्वा निपातितः ॥ १६ ॥
aprārthayat kāmadhenuṃ yadā sa na dadau tadā | hṛtavānatha rāmeṇa śiraśchittvā nipātitaḥ || 16 ||
4
17
युद्धे परशुना राजा धेनुः स्वाश्रममाययौ । कार्त्तवीर्यस्य पुत्रस्तु जमदग्निर्निपातितः ॥ १७ ॥
yuddhe paraśunā rājā dhenuḥ svāśramamāyayau | kārttavīryasya putrastu jamadagnirnipātitaḥ || 17 ||
4
18
रामे वनं गते वैरादथ रामः समागतः । पितरं निहतं दृष्ट्वा पितृनाशाभिमर्षितः ॥ १८ ॥
rāme vanaṃ gate vairādatha rāmaḥ samāgataḥ | pitaraṃ nihataṃ dṛṣṭvā pitṛnāśābhimarṣitaḥ || 18 ||
4
19
त्रिः सप्तकृत्वः पृथिवीं निःक्षत्रामकरोद्विभुः । कुरुश्रेत्रे पञ्च कुण्डान् कृत्वा सन्तर्प्य वै पितृन् ॥ १९ ॥
triḥ saptakṛtvaḥ pṛthivīṃ niḥkṣatrāmakarodvibhuḥ | kuruśretre pañca kuṇḍān kṛtvā santarpya vai pitṛn || 19 ||
4
20
काश्यपाय महीं दत्त्वा महेन्द्रे पर्वते स्थितः । कूर्म्मस्य च वराहस्य नृसिंहस्य च वामनम् ॥ २० ॥
kāśyapāya mahīṃ dattvā mahendre parvate sthitaḥ | kūrmmasya ca varāhasya nṛsiṃhasya ca vāmanam || 20 ||
4
21
अवतारं च रामस्य श्रुत्वा याति दिवं नरः ॥ २१ ॥
avatāraṃ ca rāmasya śrutvā yāti divaṃ naraḥ || 21 ||
5
1
अग्निरुवाच । रामायणमहं वक्ष्ये नारदेनोदितं पुरा । वाल्मीकये यथा तद्वत् पठितं भुक्तिमुक्तिदम् ॥ १ ॥
agniruvāca | rāmāyaṇamahaṃ vakṣye nāradenoditaṃ purā | vālmīkaye yathā tadvat paṭhitaṃ bhuktimuktidam || 1 ||
5
2
नारद उवाच । विष्णुनाभ्यव्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः । मरीचेः कश्यपस्तस्मात् सूर्यो वैवस्वतो मनुः ॥ २ ॥
nārada uvāca | viṣṇunābhyavjajo brahmā marīcirbrahmaṇaḥ sutaḥ | marīceḥ kaśyapastasmāt sūryo vaivasvato manuḥ || 2 ||
5
3
ततस्तस्मात्तथेक्ष्वाकुस्तस्य वंशे ककुत्स्थकः । ककुत्स्थस्य रघुस्तस्मादजो दशरथस्ततः ॥ ३ ॥
tatastasmāttathekṣvākustasya vaṃśe kakutsthakaḥ | kakutsthasya raghustasmādajo daśarathastataḥ || 3 ||
5
4
रावणादेर्वधार्थाय चतुर्द्धाभूत स्वयं हरिः । राज्ञो दशरथाद्रामः कौशल्यायां बभूव ह ॥ ४ ॥
rāvaṇādervadhārthāya caturddhābhūta svayaṃ hariḥ | rājño daśarathādrāmaḥ kauśalyāyāṃ babhūva ha || 4 ||
5
5
कैकेय्यां भरतः पुत्रः सुमित्रायाञ्च लक्ष्मणः । शत्रुघ्नः ऋष्यश्रृङ्गेण तासु सन्दत्तपायसात् ॥ ५ ॥
kaikeyyāṃ bharataḥ putraḥ sumitrāyāñca lakṣmaṇaḥ | śatrughnaḥ ṛṣyaśrṛṅgeṇa tāsu sandattapāyasāt || 5 ||
5
6
प्राशिताद्यज्ञसंसिद्धाद्राद्रामाद्याश्च समाः पितुः । यज्ञविध्नविनाशाय विश्वामित्रार्थितो नृपः ॥ ६ ॥
prāśitādyajñasaṃsiddhādrādrāmādyāśca samāḥ pituḥ | yajñavidhnavināśāya viśvāmitrārthito nṛpaḥ || 6 ||
5
7
रामं सम्प्रेषयामास लक्ष्मणं मुनिना सह । रामो गतोऽस्त्रशस्त्राणि शिक्षितस्ताडकान्तकृत ॥ ७ ॥
rāmaṃ sampreṣayāmāsa lakṣmaṇaṃ muninā saha | rāmo gato'straśastrāṇi śikṣitastāḍakāntakṛta || 7 ||
5
8
मारीचं मानवास्त्रेण मोहितं दूरतोऽनयत् । सुबाहुं यज्ञहन्तारं सबलञ्चावधीद् बली ॥ ८ ॥
mārīcaṃ mānavāstreṇa mohitaṃ dūrato'nayat | subāhuṃ yajñahantāraṃ sabalañcāvadhīd balī || 8 ||
5
9
सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह । गतः क्रतुं मैथिलस्य द्रष्टुञ्चापंसहानुजः ॥ ९ ॥
siddhāśramanivāsī ca viśvāmitrādibhiḥ saha | gataḥ kratuṃ maithilasya draṣṭuñcāpaṃsahānujaḥ || 9 ||
5
10
शतानन्दनिमित्तेन विश्वामित्रप्रभावतः । रामाय कथितो राज्ञा समुनिः पूजितः क्रतौ ॥ १० ॥
śatānandanimittena viśvāmitraprabhāvataḥ | rāmāya kathito rājñā samuniḥ pūjitaḥ kratau || 10 ||
5
11
धनुरापूरयामास लीलया स बभञ्ज तत् । वीर्यशुल्कञ्च जनकः सीतां कन्यान्त्वयोनिजाम् ॥ ११ ॥
dhanurāpūrayāmāsa līlayā sa babhañja tat | vīryaśulkañca janakaḥ sītāṃ kanyāntvayonijām || 11 ||
5
12
ददौ रामाय रामोऽपि पित्रादौ हि समागते । उपयेमे जानकीन्तामुर्मिलां लक्ष्मणस्तथा ॥ १२ ॥
dadau rāmāya rāmo'pi pitrādau hi samāgate | upayeme jānakīntāmurmilāṃ lakṣmaṇastathā || 12 ||
5
13
श्रुतकीर्त्तिं माण्डवीञ्च कुशध्वजसुते तथा । जनकस्यानुजस्यैते शत्रुघ्नभरतावुभौ ॥ १३ ॥
śrutakīrttiṃ māṇḍavīñca kuśadhvajasute tathā | janakasyānujasyaite śatrughnabharatāvubhau || 13 ||
5
14
कन्ये द्वे उपयेमाते जनकेन सुपूजितः । रामोऽगात्सवशिष्ठाद्यैर्जामदगन्यं विजित्य च । अयोध्यां भरतोभ्यागात् सशत्रुघ्नो युधाजितः ॥ १४ ॥
kanye dve upayemāte janakena supūjitaḥ | rāmo'gātsavaśiṣṭhādyairjāmadaganyaṃ vijitya ca | ayodhyāṃ bharatobhyāgāt saśatrughno yudhājitaḥ || 14 ||
6
1
नारद उवाच । भरतेऽथ गते रामः पित्रादीनभ्यपूजयत् । राजा दशरथो राममुवाच शृणु राघव ॥ १ ॥
nārada uvāca | bharate'tha gate rāmaḥ pitrādīnabhyapūjayat | rājā daśaratho rāmamuvāca śṛṇu rāghava || 1 ||
6
2
गुणानुरागाद्राज्ये त्वं प्रजाभिरभिषेचितः । मनसाहं प्रभाते ते यौवराज्यं ददामि ह ॥ २ ॥
guṇānurāgādrājye tvaṃ prajābhirabhiṣecitaḥ | manasāhaṃ prabhāte te yauvarājyaṃ dadāmi ha || 2 ||
6
3
रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव । राज्ञश्च मन्त्रिणश्चाष्टौ सवसिष्ठास्तथाब्रुवन् ॥ ३ ॥
rātrau tvaṃ sītayā sārdhaṃ saṃyataḥ suvrato bhava | rājñaśca mantriṇaścāṣṭau savasiṣṭhāstathābruvan || 3 ||
6
4
सृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः । अशोको धर्मपालश्च सुमन्त्रः सवसिष्ठकः ॥ ४ ॥
sṛṣṭirjayanto vijayaḥ siddhārtho rāṣṭravardhanaḥ | aśoko dharmapālaśca sumantraḥ savasiṣṭhakaḥ || 4 ||
6
5
पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः । स्थितो देवार्चनं कृत्वा कौशल्यायै निवेद्य तत् ॥ ५ ॥
pitrādivacanaṃ śrutvā tathetyuktvā sa rāghavaḥ | sthito devārcanaṃ kṛtvā kauśalyāyai nivedya tat || 5 ||
6
6
राजोवाच वसिष्ठादीन् रामराज्याभिषेचने । सम्भारान् सम्भवन्तु स्म इत्युक्त्वा कैकेयीङ्गतः ॥ ६ ॥
rājovāca vasiṣṭhādīn rāmarājyābhiṣecane | sambhārān sambhavantu sma ityuktvā kaikeyīṅgataḥ || 6 ||
6
7
अयोध्यालङ्कृतिं दृष्ट्वा ज्ञात्वा रामाभिषेचनं । भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी ॥ ७ ॥
ayodhyālaṅkṛtiṃ dṛṣṭvā jñātvā rāmābhiṣecanaṃ | bhaviṣyatītyācacakṣe kaikeyīṃ mantharā sakhī || 7 ||
End of preview. Expand in Data Studio
README.md exists but content is empty.
Downloads last month
56

Collection including snskrt/Agni_Puran