id
stringlengths 12
12
| prompt
stringlengths 160
3.43k
| quote_text
stringlengths 9
3.28k
| quote_devanagari
stringlengths 7
3.03k
| genre
stringclasses 7
values | author
stringclasses 189
values | text
stringclasses 510
values | chapter
stringclasses 258
values | verse
stringlengths 0
15
| source_format
stringclasses 1
value | source_file
stringclasses 530
values |
---|---|---|---|---|---|---|---|---|---|---|
e7eda34b4221 | Identify the source of this Sanskrit quote:
"kruddho hi sa mahābāhus trailokyam api nirdahet /"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | kruddho hi sa mahābāhus trailokyam api nirdahet / | क्रुद्धो हि स महाबाहुस् त्रैलोक्यम् अपि निर्दहेत् । | epic | Unknown | Harivaṃśa, Appendix I | 14767 | xml | gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml |
|
618f3a3e4d38 | Identify the source of this Sanskrit quote:
"adarśayat tatra devaṃ yuddhāya samupasthitam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | adarśayat tatra devaṃ yuddhāya samupasthitam // | अदर्शयत् तत्र देवं युद्धाय समुपस्थितम् ॥ | epic | Unknown | Harivaṃśa, Appendix I | 14138 | xml | gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml |
|
bf44c832a067 | Identify the source of this Sanskrit quote:
"upa kṣvedābhi cālaya vātas tūlam ivaijaya | dadbhiḥ saṃdaśya bāhvor udaddhi muravasthiye ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | upa kṣvedābhi cālaya vātas tūlam ivaijaya | dadbhiḥ saṃdaśya bāhvor udaddhi muravasthiye || | उप क्ष्वेदाभि चालय वातस् तूलम् इवैजय । दद्भिः संदश्य बाह्वोर् उदद्धि मुरवस्थिये ॥ | veda | Unknown | Paippalāda-Saṃhitā | 5 | 34 | xml | gretil_sanskrit/1_sanskr/tei/sa_paippalAdasaMhitA.xml |
ac90e1019ac2 | Identify the source of this Sanskrit quote:
"sarvabhūtaprasādaś ca mṛtyukālajayas tathā prājāpatyamidaṃ proktam āhaṅkārikamuttamam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | sarvabhūtaprasādaś ca mṛtyukālajayas tathā prājāpatyamidaṃ proktam āhaṅkārikamuttamam // | सर्वभूतप्रसादश् च मृत्युकालजयस् तथा प्राजापत्यमिदं प्रोक्तम् आहङ्कारिकमुत्तमम् ॥ | purana | Unknown | Liṅgapurāṇa, 1-108 | 1 | 9 | xml | gretil_sanskrit/1_sanskr/tei/sa_liGgapurANa1-108.xml |
aa6f59159d1a | Identify the source of this Sanskrit quote:
"savastraṃ pācayetpaścād gandhataile dināvadhi / tato vastrātsamuddhṛtya nigaḍena tule pacet"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | savastraṃ pācayetpaścād gandhataile dināvadhi / tato vastrātsamuddhṛtya nigaḍena tule pacet | सवस्त्रं पाचयेत्पश्चाद् गन्धतैले दिनावधि । ततो वस्त्रात्समुद्धृत्य निगडेन तुले पचेत् | kavya | Nityanāthasiddha [alias Nemanatha] | Rasaratnākara | Rrā_3,9.35 | xml | gretil_sanskrit/1_sanskr/tei/sa_nityanAthasiddha-rasaratnAkara.xml |
|
995d1e0d119c | Identify the source of this Sanskrit quote:
"ña-uttarasamāyuktaṃ śūnyamastakabhūṣitam ma-ṣa-madhyagataṃ gṛhya daśamaṃ kevalaṃ priye //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | ña-uttarasamāyuktaṃ śūnyamastakabhūṣitam ma-ṣa-madhyagataṃ gṛhya daśamaṃ kevalaṃ priye // | ञ-उत्तरसमायुक्तं शून्यमस्तकभूषितम् म-ष-मध्यगतं गृह्य दशमं केवलं प्रिये ॥ | tantra | Unknown | Kubjikamatatantra | 7 | 59 | xml | gretil_sanskrit/1_sanskr/tei/sa_kubjikamatatantra.xml |
464cf4708d12 | Identify the source of this Sanskrit quote:
"mānasīṃ tanum āsthāya bahubhiḥ kāraṇāntaraiḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | mānasīṃ tanum āsthāya bahubhiḥ kāraṇāntaraiḥ // | मानसीं तनुम् आस्थाय बहुभिः कारणान्तरैः ॥ | epic | Unknown | Harivaṃśa, Appendix I | 17179 | xml | gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml |
|
2c0b80ec9d88 | Identify the source of this Sanskrit quote:
"paramoccagate jīve śākheśe vātha vā sate / vratī viśuddhe nidhane vedaśāstraviśāradaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | paramoccagate jīve śākheśe vātha vā sate / vratī viśuddhe nidhane vedaśāstraviśāradaḥ | परमोच्चगते जीवे शाखेशे वाथ वा सते । व्रती विशुद्धे निधने वेदशास्त्रविशारदः | purana | Unknown | Nāradapurāṇa (or Nāradīyapurāṇa) | 1 | xml | gretil_sanskrit/1_sanskr/tei/sa_nAradapurANa.xml |
|
d8c9b88200cf | Identify the source of this Sanskrit quote:
"yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ / vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ / vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ | योगनन्दश्च साम्राज्ये बद्धमूलो ऽभवत्ततः । व्याडिरभ्याययौ तं च गुरवे दत्तदक्षिणः | kavya | Somadeva | Kathāsaritsāgara | 1 | xml | gretil_sanskrit/1_sanskr/tei/sa_somadeva-kathAsaritsAgara.xml |
|
05d32918f909 | Identify the source of this Sanskrit quote:
"kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me | किं न्व् एतन् मेघसंकाशं पर्वतस्याविदूरतः वृक्षषण्डम् इतो भाति परं कौतूहलं हि मे | epic | Vālmīki | Rāmāyaṇa | 1 | 027 | xml | gretil_sanskrit/1_sanskr/tei/sa_rAmAyaNa.xml |
46f5cdcf3b21 | Identify the source of this Sanskrit quote:
"nivṛttā bhogecchā puruṣa-bahu-māno 'pi galitaḥ samānāḥ svar-yātāḥ sapadi suhṛdo jīvita-samāḥ | śanair yaṣṭy utthānaṃ ghana-timira-ruddhe ca nayane aho mūḍhaḥ kāyas tad api maraṇāpāya-cakitaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | nivṛttā bhogecchā puruṣa-bahu-māno 'pi galitaḥ samānāḥ svar-yātāḥ sapadi suhṛdo jīvita-samāḥ | śanair yaṣṭy utthānaṃ ghana-timira-ruddhe ca nayane aho mūḍhaḥ kāyas tad api maraṇāpāya-cakitaḥ | निवृत्ता भोगेच्छा पुरुष-बहु-मानो ऽपि गलितः समानाः स्वर्-याताः सपदि सुहृदो जीवित-समाः । शनैर् यष्ट्य् उत्थानं घन-तिमिर-रुद्धे च नयने अहो मूढः कायस् तद् अपि मरणापाय-चकितः | kavya | Bhatṛhari | Śatakatraya (1. Nītiśataka, 2. Śṛṅgāraśataka, 3. Vairāgyaśataka) | 3 | 9 | xml | gretil_sanskrit/1_sanskr/tei/sa_bhatRhari-zatakatraya.xml |
245fdababbe0 | Identify the source of this Sanskrit quote:
"dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk / catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk / catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk // | द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक् । चतुःसत्यनयाकारो अष्टज्ञानावबोधधृक् ॥ | devotional | Unknown | 108 Buddhist stotras | 108 | 132 | xml | gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml |
4a3d940d9a2e | Identify the source of this Sanskrit quote:
"śaṅku-pradīpa-antara-bhūs %tri-hastā dīpa-ucchritis sa-%ardha-kara-%trayā ced/ śaṅkos tadā #arka-aṅgula-saṃmitasya tasya prabhā @syāt kiyatī @vada āśu//"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | śaṅku-pradīpa-antara-bhūs %tri-hastā dīpa-ucchritis sa-%ardha-kara-%trayā ced/ śaṅkos tadā #arka-aṅgula-saṃmitasya tasya prabhā @syāt kiyatī @vada āśu// | शङ्कु-प्रदीप-अन्तर-भूस् %त्रि-हस्ता दीप-उच्छ्रितिस् स-%अर्ध-कर-%त्रया चेद्। शङ्कोस् तदा #अर्क-अङ्गुल-संमितस्य तस्य प्रभा @स्यात् कियती @वद आशु॥ | kavya | Bhāskara | Līlāvatī | 235 | xml | gretil_sanskrit/1_sanskr/tei/sa_bhAskara-lIlAvatI.xml |
|
327dffb26941 | Identify the source of this Sanskrit quote:
"sukhaduẖkhādayaś caite dṛśyante yadi vā mukhe / dṛśyante eva tat sādho na tu limpanti te manaḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | sukhaduẖkhādayaś caite dṛśyante yadi vā mukhe / dṛśyante eva tat sādho na tu limpanti te manaḥ // | सुखदुẖखादयश् चैते दृश्यन्ते यदि वा मुखे । दृश्यन्ते एव तत् साधो न तु लिम्पन्ति ते मनः ॥ | kavya | Anonymus Casmiriensis | Mokṣopāya | 6 | 121 | xml | gretil_sanskrit/1_sanskr/tei/sa_mokSopAya.xml |
96133f4baf1e | Identify the source of this Sanskrit quote:
"tannimajjajjagadidaṃ gambhīre kālasāgare / mṛtyurogajarāgrāhairna kaścidapi budhyate"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | tannimajjajjagadidaṃ gambhīre kālasāgare / mṛtyurogajarāgrāhairna kaścidapi budhyate | तन्निमज्जज्जगदिदं गम्भीरे कालसागरे । मृत्युरोगजराग्राहैर्न कश्चिदपि बुध्यते | purana | Unknown | Garuḍapurāṇa | 2 | xml | gretil_sanskrit/1_sanskr/tei/sa_garuDapurANa.xml |
|
b8dc99f0e84b | Identify the source of this Sanskrit quote:
"āgma̱nn āpa̍ uśa̱tīr ba̱rhir edaṁ ny a̍dhva̱re a̍sadan deva̱yantī̍ḥ | adhva̍ryavaḥ sunu̱tendrā̍ya̱ soma̱m abhū̍d u vaḥ su̱śakā̍ devaya̱jyā ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | āgma̱nn āpa̍ uśa̱tīr ba̱rhir edaṁ ny a̍dhva̱re a̍sadan deva̱yantī̍ḥ | adhva̍ryavaḥ sunu̱tendrā̍ya̱ soma̱m abhū̍d u vaḥ su̱śakā̍ devaya̱jyā || | आग्म̱न्न् आप̍ उश̱तीर् ब̱र्हिर् एदꣳ न्य् अ̍ध्व̱रे अ̍सदन् देव̱यन्ती̍ः । अध्व̍र्यवः सुनु̱तेन्द्रा̍य̱ सोम̱म् अभू̍द् उ वः सु̱शका̍ देवय̱ज्या ॥ | veda | Unknown | Ṛgveda-Saṃhitā | 10 | 030 | xml | gretil_sanskrit/1_sanskr/tei/sa_Rgveda-edAufrecht.xml |
53dc241abc36 | Identify the source of this Sanskrit quote:
"aho bata kuraṅgāṇāṃ tṛṣṇāndhānāṃ pade pade / mamāpi janayantyeva mohaṃ marumarīcikāḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | aho bata kuraṅgāṇāṃ tṛṣṇāndhānāṃ pade pade / mamāpi janayantyeva mohaṃ marumarīcikāḥ | अहो बत कुरङ्गाणां तृष्णान्धानां पदे पदे । ममापि जनयन्त्येव मोहं मरुमरीचिकाः | kavya | Kṣemendra | Avadānakalpalatā | 19 | 17 | xml | gretil_sanskrit/1_sanskr/tei/sa_kSemendra-avadAnakalpalatA.xml |
172ff33fcb1e | Identify the source of this Sanskrit quote:
"snātā śucisamācārā namaskṛtya patiṃ śubhe //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | snātā śucisamācārā namaskṛtya patiṃ śubhe // | स्नाता शुचिसमाचारा नमस्कृत्य पतिं शुभे ॥ | epic | Unknown | Harivaṃśa, Appendix I | 8222 | xml | gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml |
|
f9b6184f6867 | Identify the source of this Sanskrit quote:
"ānarthakyād akāraṇaṃ kartur hi kāraṇāni guṇārtho hi vidhīyate"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | ānarthakyād akāraṇaṃ kartur hi kāraṇāni guṇārtho hi vidhīyate | आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते | shastra | Jaimini | Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya | 1 | xml | gretil_sanskrit/1_sanskr/tei/sa_jaimini-mImAMsAsUtra-1-7-comm.xml |
|
25210c6a0137 | Identify the source of this Sanskrit quote:
"āgantukāśca bodhavyāḥ gaṇapāśānnibodha me devī nandimahākālau gaṇeśo vṛṣabhastathā //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | āgantukāśca bodhavyāḥ gaṇapāśānnibodha me devī nandimahākālau gaṇeśo vṛṣabhastathā // | आगन्तुकाश्च बोधव्याः गणपाशान्निबोध मे देवी नन्दिमहाकालौ गणेशो वृषभस्तथा ॥ | tantra | Unknown | Svacchandatantra [or Svacchandabhairavatantra] | 10 | 1102 | xml | gretil_sanskrit/1_sanskr/tei/sa_svacchandatantra.xml |
084e940bd438 | Identify the source of this Sanskrit quote:
"ye buddhā lokaguravaḥ putrāstava kṛpālavaḥ / tena tvamasi kalyāṇi sarvasattvapitāmahī //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | ye buddhā lokaguravaḥ putrāstava kṛpālavaḥ / tena tvamasi kalyāṇi sarvasattvapitāmahī // | ये बुद्धा लोकगुरवः पुत्रास्तव कृपालवः । तेन त्वमसि कल्याणि सर्वसत्त्वपितामही ॥ | devotional | Unknown | 108 Buddhist stotras | 64 | 7 | xml | gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml |
ea58cb92f5e8 | Identify the source of this Sanskrit quote:
"nānāvarṇavicitreṣu kāñcanāñcanarājatān /"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | nānāvarṇavicitreṣu kāñcanāñcanarājatān / | नानावर्णविचित्रेषु काञ्चनाञ्चनराजतान् । | epic | Unknown | Harivaṃśa, Appendix I | 1907 | xml | gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml |
|
ade4e4d877f1 | Identify the source of this Sanskrit quote:
"nidhipradīpāṃ pāpaghnīṃ puṇyāṃ paścācchaśiprabhām / dalāgreṣu vakratuṇḍa ekadaṃṣṭramahodarau"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | nidhipradīpāṃ pāpaghnīṃ puṇyāṃ paścācchaśiprabhām / dalāgreṣu vakratuṇḍa ekadaṃṣṭramahodarau | निधिप्रदीपां पापघ्नीं पुण्यां पश्चाच्छशिप्रभाम् । दलाग्रेषु वक्रतुण्ड एकदंष्ट्रमहोदरौ | purana | Unknown | Nāradapurāṇa (or Nāradīyapurāṇa) | 1 | xml | gretil_sanskrit/1_sanskr/tei/sa_nAradapurANa.xml |
|
13453ea161ff | Identify the source of this Sanskrit quote:
"devāsuragaṇānāṃ hi yakṣarākṣasapakṣiṇām yatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | devāsuragaṇānāṃ hi yakṣarākṣasapakṣiṇām yatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam // | देवासुरगणानां हि यक्षराक्षसपक्षिणाम् यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् ॥ | epic | Unknown | Harivaṃśa constituted text with star passages | 31 | 122 | xml | gretil_sanskrit/1_sanskr/tei/sa_harivaMza.xml |
297cd4afbea2 | Identify the source of this Sanskrit quote:
"vidyujjyotilatākāraṃ vaktramaṇḍalaniḥsṛtam tasya vai hy ātmanaḥ paścāt nit yam eva samabhyaset //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | vidyujjyotilatākāraṃ vaktramaṇḍalaniḥsṛtam tasya vai hy ātmanaḥ paścāt nit yam eva samabhyaset // | विद्युज्ज्योतिलताकारं वक्त्रमण्डलनिःसृतम् तस्य वै ह्य् आत्मनः पश्चात् नित् यम् एव समभ्यसेत् ॥ | tantra | Unknown | Kubjikamatatantra | 13 | 15 | xml | gretil_sanskrit/1_sanskr/tei/sa_kubjikamatatantra.xml |
c8eef1ca5074 | Identify the source of this Sanskrit quote:
"<jewels:: māraṇa> kumāryā taṇḍulīyena stanyena ca niṣecayet / pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | <jewels:: māraṇa> kumāryā taṇḍulīyena stanyena ca niṣecayet / pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ | <जेwएल्स्:: मारण> कुमार्या तण्डुलीयेन स्तन्येन च निषेचयेत् । प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः | kavya | Ḍhuṇḍhukanātha | Rasendracintāmaṇi | 7 | 72 | xml | gretil_sanskrit/1_sanskr/tei/sa_DhuNDhukanAtha-rasendracintAmaNi.xml |
e888d4d5cc2e | Identify the source of this Sanskrit quote:
"uttarāphālgunīṃ hastaṃ citrāṃ svātiṃ viśākhakām / anurādhāṃ tathā jyeṣṭhāṃ mūlatārāṃ namāmyaham //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | uttarāphālgunīṃ hastaṃ citrāṃ svātiṃ viśākhakām / anurādhāṃ tathā jyeṣṭhāṃ mūlatārāṃ namāmyaham // | उत्तराफाल्गुनीं हस्तं चित्रां स्वातिं विशाखकाम् । अनुराधां तथा ज्येष्ठां मूलतारां नमाम्यहम् ॥ | devotional | Unknown | 108 Buddhist stotras | 28 | 41 | xml | gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml |
2c364efe43b9 | Identify the source of this Sanskrit quote:
"evam ājñāpayāmāsur yādavā utsavotsukāḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | evam ājñāpayāmāsur yādavā utsavotsukāḥ // | एवम् आज्ञापयामासुर् यादवा उत्सवोत्सुकाः ॥ | epic | Unknown | Harivaṃśa, Appendix I | 5364 | xml | gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml |
|
aa085549a62f | Identify the source of this Sanskrit quote:
"svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko 'paraḥ | kāyabhedā hi buddhānāṃ prathamas tu dvayāśrayaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko 'paraḥ | kāyabhedā hi buddhānāṃ prathamas tu dvayāśrayaḥ | स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिको ऽपरः । कायभेदा हि बुद्धानां प्रथमस् तु द्वयाश्रयः | shastra | Asaṅga | Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa | 9 | 60 | xml | gretil_sanskrit/1_sanskr/tei/sa_asaGga-mahAyAnasUtrAlaMkAra-comm.xml |
352da96f3464 | Identify the source of this Sanskrit quote:
"manīṣitānām arhānāṃ prāptis te 'stu surottama /"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | manīṣitānām arhānāṃ prāptis te 'stu surottama / | मनीषितानाम् अर्हानां प्राप्तिस् ते ऽस्तु सुरोत्तम । | epic | Unknown | Harivaṃśa, Appendix I | 7503 | xml | gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml |
|
8d5659e17a97 | Identify the source of this Sanskrit quote:
"kenāpo anv atanuta kenāhar akṛṇod ruce | uṣasaṃ kenānvaindha kena sāyaṃbhavaṃ dade ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | kenāpo anv atanuta kenāhar akṛṇod ruce | uṣasaṃ kenānvaindha kena sāyaṃbhavaṃ dade || | केनापो अन्व् अतनुत केनाहर् अकृणोद् रुचे । उषसं केनान्वैन्ध केन सायंभवं ददे ॥ | veda | Unknown | Paippalāda-Saṃhitā | 16 | 60 | xml | gretil_sanskrit/1_sanskr/tei/sa_paippalAdasaMhitA.xml |
bf5ce4e405b8 | Identify the source of this Sanskrit quote:
"tasmābhi tehi sada pūjitasya yaścaiva dhāreta prakāśayeta / yaścaiva paribhāṣaṇu tasya kurvate jugupsanāṃ tāḍanabandhanañca //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | tasmābhi tehi sada pūjitasya yaścaiva dhāreta prakāśayeta / yaścaiva paribhāṣaṇu tasya kurvate jugupsanāṃ tāḍanabandhanañca // | तस्माभि तेहि सद पूजितस्य यश्चैव धारेत प्रकाशयेत । यश्चैव परिभाषणु तस्य कुर्वते जुगुप्सनां ताडनबन्धनञ्च ॥ | shastra | Unknown | Sarvatathāgatādhiṣṭhānavyūhasūtra | xml | gretil_sanskrit/1_sanskr/tei/sa_sarvatathAgatAdhiSThAnavyUhasUtra.xml |
||
9fd726bd1b77 | Identify the source of this Sanskrit quote:
"kaumārakramamadhyasthā ekavaktrā caturbhujā pustakamaṇḍaludharā akṣasūtravarapradā //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | kaumārakramamadhyasthā ekavaktrā caturbhujā pustakamaṇḍaludharā akṣasūtravarapradā // | कौमारक्रममध्यस्था एकवक्त्रा चतुर्भुजा पुस्तकमण्डलुधरा अक्षसूत्रवरप्रदा ॥ | tantra | Unknown | Kubjikamatatantra | 17 | 18 | xml | gretil_sanskrit/1_sanskr/tei/sa_kubjikamatatantra.xml |
30413ed6e4bf | Identify the source of this Sanskrit quote:
"mṛgāṇāṃ ca yathā siṃham āśramāṇāṃ gṛhādhipam indriyāṇāṃ mana iva trātāraṃ prāṇināṃ nagam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | mṛgāṇāṃ ca yathā siṃham āśramāṇāṃ gṛhādhipam indriyāṇāṃ mana iva trātāraṃ prāṇināṃ nagam // | मृगाणां च यथा सिंहम् आश्रमाणां गृहाधिपम् इन्द्रियाणां मन इव त्रातारं प्राणिनां नगम् ॥ | purana | Unknown | Brahmapurāṇa 1-246 | 80 | 19 | xml | gretil_sanskrit/1_sanskr/tei/sa_brahmapurANa-1-246.xml |
e41775b0bbf1 | Identify the source of this Sanskrit quote:
"prahasatyatha tatrasthe jane kiṃcidvicintya saḥ / gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | prahasatyatha tatrasthe jane kiṃcidvicintya saḥ / gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau | प्रहसत्यथ तत्रस्थे जने किंचिद्विचिन्त्य सः । गोकर्णसदृशौ कृत्वा करावाबद्धसारणौ | kavya | Somadeva | Kathāsaritsāgara | 1 | xml | gretil_sanskrit/1_sanskr/tei/sa_somadeva-kathAsaritsAgara.xml |
|
bec049c04753 | Identify the source of this Sanskrit quote:
"samastaviṣayāsvādo bhakteṣv evāsti ko 'py aho"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | samastaviṣayāsvādo bhakteṣv evāsti ko 'py aho | समस्तविषयास्वादो भक्तेष्व् एवास्ति को ऽप्य् अहो | devotional | Utpaladeva | Śivastotrāvali | 1 | 20 | xml | gretil_sanskrit/1_sanskr/tei/sa_utpaladeva-zivastotrAvali.xml |
f76d208cd8ac | Identify the source of this Sanskrit quote:
"tato māragaṇān jitvā niḥkleśo vimalendriyaḥ / arhansambodhimāsādya daśabhūmiśvaro bhaveḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | tato māragaṇān jitvā niḥkleśo vimalendriyaḥ / arhansambodhimāsādya daśabhūmiśvaro bhaveḥ // | ततो मारगणान् जित्वा निःक्लेशो विमलेन्द्रियः । अर्हन्सम्बोधिमासाद्य दशभूमिश्वरो भवेः ॥ | shastra | Unknown | Guṇakāraṇḍavyūhasūtra | xml | gretil_sanskrit/1_sanskr/tei/sa_guNakAraNDavyUhasUtra.xml |
||
eade315f8b67 | Identify the source of this Sanskrit quote:
"ekasminn avyaye śānte cidākāśe 'male tvayi kuto janma kutaḥ karma kuto 'haṃkāra eva ca //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | ekasminn avyaye śānte cidākāśe 'male tvayi kuto janma kutaḥ karma kuto 'haṃkāra eva ca // | एकस्मिन्न् अव्यये शान्ते चिदाकाशे ऽमले त्वयि कुतो जन्म कुतः कर्म कुतो ऽहंकार एव च ॥ | devotional | Unknown | Aṣṭāvakragītā | 15 | 13 | xml | gretil_sanskrit/1_sanskr/tei/sa_aSTAvakragItA.xml |
bf65f789fda8 | Identify the source of this Sanskrit quote:
"tamārādhayituṃ devaṃ pūjyante sarvakarmasu vrataṃ pāśupataṃ divyaṃ ye caranti jitendriyāḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | tamārādhayituṃ devaṃ pūjyante sarvakarmasu vrataṃ pāśupataṃ divyaṃ ye caranti jitendriyāḥ // | तमाराधयितुं देवं पूज्यन्ते सर्वकर्मसु व्रतं पाशुपतं दिव्यं ये चरन्ति जितेन्द्रियाः ॥ | tantra | Unknown | Svacchandatantra [or Svacchandabhairavatantra] | 10 | 1169 | xml | gretil_sanskrit/1_sanskr/tei/sa_svacchandatantra.xml |
46e47c51ebf5 | Identify the source of this Sanskrit quote:
"viṣṇuśaktiranaupamyā sattvodriktā sthitā sthitau / tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | viṣṇuśaktiranaupamyā sattvodriktā sthitā sthitau / tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ | विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थिता स्थितौ । तदंशभूता राजानः सर्वे च त्रिदिवौकसः | purana | Unknown | Kūrmapurāṇa | KūrmP_1,49.26 | xml | gretil_sanskrit/1_sanskr/tei/sa_kUrmapurANa.xml |
|
15a6586049f1 | Identify the source of this Sanskrit quote:
"kulasya tvam abhāvāya kālarātrir ivāgatā aṅgāram upagūhya sma pitā me nāvabuddhavān //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number. | kulasya tvam abhāvāya kālarātrir ivāgatā aṅgāram upagūhya sma pitā me nāvabuddhavān // | कुलस्य त्वम् अभावाय कालरात्रिर् इवागता अङ्गारम् उपगूह्य स्म पिता मे नावबुद्धवान् ॥ | epic | Vālmīki | Rāmāyaṇa-rev-2-3 | 2 | xml | gretil_sanskrit/1_sanskr/tei/sa_vAlmIki-rAmAyaNa-rev-2-3.xml |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.