id
stringlengths
12
12
prompt
stringlengths
160
3.43k
quote_text
stringlengths
9
3.28k
quote_devanagari
stringlengths
7
3.03k
genre
stringclasses
7 values
author
stringclasses
189 values
text
stringclasses
510 values
chapter
stringclasses
258 values
verse
stringlengths
0
15
source_format
stringclasses
1 value
source_file
stringclasses
530 values
e7eda34b4221
Identify the source of this Sanskrit quote: "kruddho hi sa mahābāhus trailokyam api nirdahet /" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
kruddho hi sa mahābāhus trailokyam api nirdahet /
क्रुद्धो हि स महाबाहुस् त्रैलोक्यम् अपि निर्दहेत् ।
epic
Unknown
Harivaṃśa, Appendix I
14767
xml
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
618f3a3e4d38
Identify the source of this Sanskrit quote: "adarśayat tatra devaṃ yuddhāya samupasthitam //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
adarśayat tatra devaṃ yuddhāya samupasthitam //
अदर्शयत् तत्र देवं युद्धाय समुपस्थितम् ॥
epic
Unknown
Harivaṃśa, Appendix I
14138
xml
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
bf44c832a067
Identify the source of this Sanskrit quote: "upa kṣvedābhi cālaya vātas tūlam ivaijaya | dadbhiḥ saṃdaśya bāhvor udaddhi muravasthiye ||" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
upa kṣvedābhi cālaya vātas tūlam ivaijaya | dadbhiḥ saṃdaśya bāhvor udaddhi muravasthiye ||
उप क्ष्वेदाभि चालय वातस् तूलम् इवैजय । दद्भिः संदश्य बाह्वोर् उदद्धि मुरवस्थिये ॥
veda
Unknown
Paippalāda-Saṃhitā
5
34
xml
gretil_sanskrit/1_sanskr/tei/sa_paippalAdasaMhitA.xml
ac90e1019ac2
Identify the source of this Sanskrit quote: "sarvabhūtaprasādaś ca mṛtyukālajayas tathā prājāpatyamidaṃ proktam āhaṅkārikamuttamam //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
sarvabhūtaprasādaś ca mṛtyukālajayas tathā prājāpatyamidaṃ proktam āhaṅkārikamuttamam //
सर्वभूतप्रसादश् च मृत्युकालजयस् तथा प्राजापत्यमिदं प्रोक्तम् आहङ्कारिकमुत्तमम् ॥
purana
Unknown
Liṅgapurāṇa, 1-108
1
9
xml
gretil_sanskrit/1_sanskr/tei/sa_liGgapurANa1-108.xml
aa6f59159d1a
Identify the source of this Sanskrit quote: "savastraṃ pācayetpaścād gandhataile dināvadhi / tato vastrātsamuddhṛtya nigaḍena tule pacet" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
savastraṃ pācayetpaścād gandhataile dināvadhi / tato vastrātsamuddhṛtya nigaḍena tule pacet
सवस्त्रं पाचयेत्पश्चाद् गन्धतैले दिनावधि । ततो वस्त्रात्समुद्धृत्य निगडेन तुले पचेत्
kavya
Nityanāthasiddha [alias Nemanatha]
Rasaratnākara
Rrā_3,9.35
xml
gretil_sanskrit/1_sanskr/tei/sa_nityanAthasiddha-rasaratnAkara.xml
995d1e0d119c
Identify the source of this Sanskrit quote: "ña-uttarasamāyuktaṃ śūnyamastakabhūṣitam ma-ṣa-madhyagataṃ gṛhya daśamaṃ kevalaṃ priye //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
ña-uttarasamāyuktaṃ śūnyamastakabhūṣitam ma-ṣa-madhyagataṃ gṛhya daśamaṃ kevalaṃ priye //
ञ-उत्तरसमायुक्तं शून्यमस्तकभूषितम् म-ष-मध्यगतं गृह्य दशमं केवलं प्रिये ॥
tantra
Unknown
Kubjikamatatantra
7
59
xml
gretil_sanskrit/1_sanskr/tei/sa_kubjikamatatantra.xml
464cf4708d12
Identify the source of this Sanskrit quote: "mānasīṃ tanum āsthāya bahubhiḥ kāraṇāntaraiḥ //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
mānasīṃ tanum āsthāya bahubhiḥ kāraṇāntaraiḥ //
मानसीं तनुम् आस्थाय बहुभिः कारणान्तरैः ॥
epic
Unknown
Harivaṃśa, Appendix I
17179
xml
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
2c0b80ec9d88
Identify the source of this Sanskrit quote: "paramoccagate jīve śākheśe vātha vā sate / vratī viśuddhe nidhane vedaśāstraviśāradaḥ" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
paramoccagate jīve śākheśe vātha vā sate / vratī viśuddhe nidhane vedaśāstraviśāradaḥ
परमोच्चगते जीवे शाखेशे वाथ वा सते । व्रती विशुद्धे निधने वेदशास्त्रविशारदः
purana
Unknown
Nāradapurāṇa (or Nāradīyapurāṇa)
1
xml
gretil_sanskrit/1_sanskr/tei/sa_nAradapurANa.xml
d8c9b88200cf
Identify the source of this Sanskrit quote: "yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ / vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ / vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ
योगनन्दश्च साम्राज्ये बद्धमूलो ऽभवत्ततः । व्याडिरभ्याययौ तं च गुरवे दत्तदक्षिणः
kavya
Somadeva
Kathāsaritsāgara
1
xml
gretil_sanskrit/1_sanskr/tei/sa_somadeva-kathAsaritsAgara.xml
05d32918f909
Identify the source of this Sanskrit quote: "kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me
किं न्व् एतन् मेघसंकाशं पर्वतस्याविदूरतः वृक्षषण्डम् इतो भाति परं कौतूहलं हि मे
epic
Vālmīki
Rāmāyaṇa
1
027
xml
gretil_sanskrit/1_sanskr/tei/sa_rAmAyaNa.xml
46f5cdcf3b21
Identify the source of this Sanskrit quote: "nivṛttā bhogecchā puruṣa-bahu-māno 'pi galitaḥ samānāḥ svar-yātāḥ sapadi suhṛdo jīvita-samāḥ | śanair yaṣṭy utthānaṃ ghana-timira-ruddhe ca nayane aho mūḍhaḥ kāyas tad api maraṇāpāya-cakitaḥ" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
nivṛttā bhogecchā puruṣa-bahu-māno 'pi galitaḥ samānāḥ svar-yātāḥ sapadi suhṛdo jīvita-samāḥ | śanair yaṣṭy utthānaṃ ghana-timira-ruddhe ca nayane aho mūḍhaḥ kāyas tad api maraṇāpāya-cakitaḥ
निवृत्ता भोगेच्छा पुरुष-बहु-मानो ऽपि गलितः समानाः स्वर्-याताः सपदि सुहृदो जीवित-समाः । शनैर् यष्ट्य् उत्थानं घन-तिमिर-रुद्धे च नयने अहो मूढः कायस् तद् अपि मरणापाय-चकितः
kavya
Bhatṛhari
Śatakatraya (1. Nītiśataka, 2. Śṛṅgāraśataka, 3. Vairāgyaśataka)
3
9
xml
gretil_sanskrit/1_sanskr/tei/sa_bhatRhari-zatakatraya.xml
245fdababbe0
Identify the source of this Sanskrit quote: "dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk / catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk / catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk //
द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक् । चतुःसत्यनयाकारो अष्टज्ञानावबोधधृक् ॥
devotional
Unknown
108 Buddhist stotras
108
132
xml
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
4a3d940d9a2e
Identify the source of this Sanskrit quote: "śaṅku-pradīpa-antara-bhūs %tri-hastā dīpa-ucchritis sa-%ardha-kara-%trayā ced/ śaṅkos tadā #arka-aṅgula-saṃmitasya tasya prabhā @syāt kiyatī @vada āśu//" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
śaṅku-pradīpa-antara-bhūs %tri-hastā dīpa-ucchritis sa-%ardha-kara-%trayā ced/ śaṅkos tadā #arka-aṅgula-saṃmitasya tasya prabhā @syāt kiyatī @vada āśu//
शङ्कु-प्रदीप-अन्तर-भूस् %त्रि-हस्ता दीप-उच्छ्रितिस् स-%अर्ध-कर-%त्रया चेद्। शङ्कोस् तदा #अर्क-अङ्गुल-संमितस्य तस्य प्रभा @स्यात् कियती @वद आशु॥
kavya
Bhāskara
Līlāvatī
235
xml
gretil_sanskrit/1_sanskr/tei/sa_bhAskara-lIlAvatI.xml
327dffb26941
Identify the source of this Sanskrit quote: "sukhaduẖkhādayaś caite dṛśyante yadi vā mukhe / dṛśyante eva tat sādho na tu limpanti te manaḥ //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
sukhaduẖkhādayaś caite dṛśyante yadi vā mukhe / dṛśyante eva tat sādho na tu limpanti te manaḥ //
सुखदुẖखादयश् चैते दृश्यन्ते यदि वा मुखे । दृश्यन्ते एव तत् साधो न तु लिम्पन्ति ते मनः ॥
kavya
Anonymus Casmiriensis
Mokṣopāya
6
121
xml
gretil_sanskrit/1_sanskr/tei/sa_mokSopAya.xml
96133f4baf1e
Identify the source of this Sanskrit quote: "tannimajjajjagadidaṃ gambhīre kālasāgare / mṛtyurogajarāgrāhairna kaścidapi budhyate" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
tannimajjajjagadidaṃ gambhīre kālasāgare / mṛtyurogajarāgrāhairna kaścidapi budhyate
तन्निमज्जज्जगदिदं गम्भीरे कालसागरे । मृत्युरोगजराग्राहैर्न कश्चिदपि बुध्यते
purana
Unknown
Garuḍapurāṇa
2
xml
gretil_sanskrit/1_sanskr/tei/sa_garuDapurANa.xml
b8dc99f0e84b
Identify the source of this Sanskrit quote: "āgma̱nn āpa̍ uśa̱tīr ba̱rhir edaṁ ny a̍dhva̱re a̍sadan deva̱yantī̍ḥ | adhva̍ryavaḥ sunu̱tendrā̍ya̱ soma̱m abhū̍d u vaḥ su̱śakā̍ devaya̱jyā ||" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
āgma̱nn āpa̍ uśa̱tīr ba̱rhir edaṁ ny a̍dhva̱re a̍sadan deva̱yantī̍ḥ | adhva̍ryavaḥ sunu̱tendrā̍ya̱ soma̱m abhū̍d u vaḥ su̱śakā̍ devaya̱jyā ||
आग्म̱न्न् आप̍ उश̱तीर् ब̱र्हिर् एदꣳ न्य् अ̍ध्व̱रे अ̍सदन् देव̱यन्ती̍ः । अध्व̍र्यवः सुनु̱तेन्द्रा̍य̱ सोम̱म् अभू̍द् उ वः सु̱शका̍ देवय̱ज्या ॥
veda
Unknown
Ṛgveda-Saṃhitā
10
030
xml
gretil_sanskrit/1_sanskr/tei/sa_Rgveda-edAufrecht.xml
53dc241abc36
Identify the source of this Sanskrit quote: "aho bata kuraṅgāṇāṃ tṛṣṇāndhānāṃ pade pade / mamāpi janayantyeva mohaṃ marumarīcikāḥ" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
aho bata kuraṅgāṇāṃ tṛṣṇāndhānāṃ pade pade / mamāpi janayantyeva mohaṃ marumarīcikāḥ
अहो बत कुरङ्गाणां तृष्णान्धानां पदे पदे । ममापि जनयन्त्येव मोहं मरुमरीचिकाः
kavya
Kṣemendra
Avadānakalpalatā
19
17
xml
gretil_sanskrit/1_sanskr/tei/sa_kSemendra-avadAnakalpalatA.xml
172ff33fcb1e
Identify the source of this Sanskrit quote: "snātā śucisamācārā namaskṛtya patiṃ śubhe //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
snātā śucisamācārā namaskṛtya patiṃ śubhe //
स्नाता शुचिसमाचारा नमस्कृत्य पतिं शुभे ॥
epic
Unknown
Harivaṃśa, Appendix I
8222
xml
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
f9b6184f6867
Identify the source of this Sanskrit quote: "ānarthakyād akāraṇaṃ kartur hi kāraṇāni guṇārtho hi vidhīyate" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
ānarthakyād akāraṇaṃ kartur hi kāraṇāni guṇārtho hi vidhīyate
आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते
shastra
Jaimini
Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya
1
xml
gretil_sanskrit/1_sanskr/tei/sa_jaimini-mImAMsAsUtra-1-7-comm.xml
25210c6a0137
Identify the source of this Sanskrit quote: "āgantukāśca bodhavyāḥ gaṇapāśānnibodha me devī nandimahākālau gaṇeśo vṛṣabhastathā //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
āgantukāśca bodhavyāḥ gaṇapāśānnibodha me devī nandimahākālau gaṇeśo vṛṣabhastathā //
आगन्तुकाश्च बोधव्याः गणपाशान्निबोध मे देवी नन्दिमहाकालौ गणेशो वृषभस्तथा ॥
tantra
Unknown
Svacchandatantra [or Svacchandabhairavatantra]
10
1102
xml
gretil_sanskrit/1_sanskr/tei/sa_svacchandatantra.xml
084e940bd438
Identify the source of this Sanskrit quote: "ye buddhā lokaguravaḥ putrāstava kṛpālavaḥ / tena tvamasi kalyāṇi sarvasattvapitāmahī //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
ye buddhā lokaguravaḥ putrāstava kṛpālavaḥ / tena tvamasi kalyāṇi sarvasattvapitāmahī //
ये बुद्धा लोकगुरवः पुत्रास्तव कृपालवः । तेन त्वमसि कल्याणि सर्वसत्त्वपितामही ॥
devotional
Unknown
108 Buddhist stotras
64
7
xml
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
ea58cb92f5e8
Identify the source of this Sanskrit quote: "nānāvarṇavicitreṣu kāñcanāñcanarājatān /" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
nānāvarṇavicitreṣu kāñcanāñcanarājatān /
नानावर्णविचित्रेषु काञ्चनाञ्चनराजतान् ।
epic
Unknown
Harivaṃśa, Appendix I
1907
xml
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
ade4e4d877f1
Identify the source of this Sanskrit quote: "nidhipradīpāṃ pāpaghnīṃ puṇyāṃ paścācchaśiprabhām / dalāgreṣu vakratuṇḍa ekadaṃṣṭramahodarau" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
nidhipradīpāṃ pāpaghnīṃ puṇyāṃ paścācchaśiprabhām / dalāgreṣu vakratuṇḍa ekadaṃṣṭramahodarau
निधिप्रदीपां पापघ्नीं पुण्यां पश्चाच्छशिप्रभाम् । दलाग्रेषु वक्रतुण्ड एकदंष्ट्रमहोदरौ
purana
Unknown
Nāradapurāṇa (or Nāradīyapurāṇa)
1
xml
gretil_sanskrit/1_sanskr/tei/sa_nAradapurANa.xml
13453ea161ff
Identify the source of this Sanskrit quote: "devāsuragaṇānāṃ hi yakṣarākṣasapakṣiṇām yatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
devāsuragaṇānāṃ hi yakṣarākṣasapakṣiṇām yatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam //
देवासुरगणानां हि यक्षराक्षसपक्षिणाम् यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् ॥
epic
Unknown
Harivaṃśa constituted text with star passages
31
122
xml
gretil_sanskrit/1_sanskr/tei/sa_harivaMza.xml
297cd4afbea2
Identify the source of this Sanskrit quote: "vidyujjyotilatākāraṃ vaktramaṇḍalaniḥsṛtam tasya vai hy ātmanaḥ paścāt nit yam eva samabhyaset //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
vidyujjyotilatākāraṃ vaktramaṇḍalaniḥsṛtam tasya vai hy ātmanaḥ paścāt nit yam eva samabhyaset //
विद्युज्ज्योतिलताकारं वक्त्रमण्डलनिःसृतम् तस्य वै ह्य् आत्मनः पश्चात् नित् यम् एव समभ्यसेत् ॥
tantra
Unknown
Kubjikamatatantra
13
15
xml
gretil_sanskrit/1_sanskr/tei/sa_kubjikamatatantra.xml
c8eef1ca5074
Identify the source of this Sanskrit quote: "<jewels:: māraṇa> kumāryā taṇḍulīyena stanyena ca niṣecayet / pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
<jewels:: māraṇa> kumāryā taṇḍulīyena stanyena ca niṣecayet / pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ
<जेwएल्स्:: मारण> कुमार्या तण्डुलीयेन स्तन्येन च निषेचयेत् । प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः
kavya
Ḍhuṇḍhukanātha
Rasendracintāmaṇi
7
72
xml
gretil_sanskrit/1_sanskr/tei/sa_DhuNDhukanAtha-rasendracintAmaNi.xml
e888d4d5cc2e
Identify the source of this Sanskrit quote: "uttarāphālgunīṃ hastaṃ citrāṃ svātiṃ viśākhakām / anurādhāṃ tathā jyeṣṭhāṃ mūlatārāṃ namāmyaham //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
uttarāphālgunīṃ hastaṃ citrāṃ svātiṃ viśākhakām / anurādhāṃ tathā jyeṣṭhāṃ mūlatārāṃ namāmyaham //
उत्तराफाल्गुनीं हस्तं चित्रां स्वातिं विशाखकाम् । अनुराधां तथा ज्येष्ठां मूलतारां नमाम्यहम् ॥
devotional
Unknown
108 Buddhist stotras
28
41
xml
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
2c364efe43b9
Identify the source of this Sanskrit quote: "evam ājñāpayāmāsur yādavā utsavotsukāḥ //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
evam ājñāpayāmāsur yādavā utsavotsukāḥ //
एवम् आज्ञापयामासुर् यादवा उत्सवोत्सुकाः ॥
epic
Unknown
Harivaṃśa, Appendix I
5364
xml
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
aa085549a62f
Identify the source of this Sanskrit quote: "svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko 'paraḥ | kāyabhedā hi buddhānāṃ prathamas tu dvayāśrayaḥ" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko 'paraḥ | kāyabhedā hi buddhānāṃ prathamas tu dvayāśrayaḥ
स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिको ऽपरः । कायभेदा हि बुद्धानां प्रथमस् तु द्वयाश्रयः
shastra
Asaṅga
Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa
9
60
xml
gretil_sanskrit/1_sanskr/tei/sa_asaGga-mahAyAnasUtrAlaMkAra-comm.xml
352da96f3464
Identify the source of this Sanskrit quote: "manīṣitānām arhānāṃ prāptis te 'stu surottama /" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
manīṣitānām arhānāṃ prāptis te 'stu surottama /
मनीषितानाम् अर्हानां प्राप्तिस् ते ऽस्तु सुरोत्तम ।
epic
Unknown
Harivaṃśa, Appendix I
7503
xml
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
8d5659e17a97
Identify the source of this Sanskrit quote: "kenāpo anv atanuta kenāhar akṛṇod ruce | uṣasaṃ kenānvaindha kena sāyaṃbhavaṃ dade ||" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
kenāpo anv atanuta kenāhar akṛṇod ruce | uṣasaṃ kenānvaindha kena sāyaṃbhavaṃ dade ||
केनापो अन्व् अतनुत केनाहर् अकृणोद् रुचे । उषसं केनान्वैन्ध केन सायंभवं ददे ॥
veda
Unknown
Paippalāda-Saṃhitā
16
60
xml
gretil_sanskrit/1_sanskr/tei/sa_paippalAdasaMhitA.xml
bf5ce4e405b8
Identify the source of this Sanskrit quote: "tasmābhi tehi sada pūjitasya yaścaiva dhāreta prakāśayeta / yaścaiva paribhāṣaṇu tasya kurvate jugupsanāṃ tāḍanabandhanañca //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
tasmābhi tehi sada pūjitasya yaścaiva dhāreta prakāśayeta / yaścaiva paribhāṣaṇu tasya kurvate jugupsanāṃ tāḍanabandhanañca //
तस्माभि तेहि सद पूजितस्य यश्चैव धारेत प्रकाशयेत । यश्चैव परिभाषणु तस्य कुर्वते जुगुप्सनां ताडनबन्धनञ्च ॥
shastra
Unknown
Sarvatathāgatādhiṣṭhānavyūhasūtra
xml
gretil_sanskrit/1_sanskr/tei/sa_sarvatathAgatAdhiSThAnavyUhasUtra.xml
9fd726bd1b77
Identify the source of this Sanskrit quote: "kaumārakramamadhyasthā ekavaktrā caturbhujā pustakamaṇḍaludharā akṣasūtravarapradā //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
kaumārakramamadhyasthā ekavaktrā caturbhujā pustakamaṇḍaludharā akṣasūtravarapradā //
कौमारक्रममध्यस्था एकवक्त्रा चतुर्भुजा पुस्तकमण्डलुधरा अक्षसूत्रवरप्रदा ॥
tantra
Unknown
Kubjikamatatantra
17
18
xml
gretil_sanskrit/1_sanskr/tei/sa_kubjikamatatantra.xml
30413ed6e4bf
Identify the source of this Sanskrit quote: "mṛgāṇāṃ ca yathā siṃham āśramāṇāṃ gṛhādhipam indriyāṇāṃ mana iva trātāraṃ prāṇināṃ nagam //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
mṛgāṇāṃ ca yathā siṃham āśramāṇāṃ gṛhādhipam indriyāṇāṃ mana iva trātāraṃ prāṇināṃ nagam //
मृगाणां च यथा सिंहम् आश्रमाणां गृहाधिपम् इन्द्रियाणां मन इव त्रातारं प्राणिनां नगम् ॥
purana
Unknown
Brahmapurāṇa 1-246
80
19
xml
gretil_sanskrit/1_sanskr/tei/sa_brahmapurANa-1-246.xml
e41775b0bbf1
Identify the source of this Sanskrit quote: "prahasatyatha tatrasthe jane kiṃcidvicintya saḥ / gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
prahasatyatha tatrasthe jane kiṃcidvicintya saḥ / gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau
प्रहसत्यथ तत्रस्थे जने किंचिद्विचिन्त्य सः । गोकर्णसदृशौ कृत्वा करावाबद्धसारणौ
kavya
Somadeva
Kathāsaritsāgara
1
xml
gretil_sanskrit/1_sanskr/tei/sa_somadeva-kathAsaritsAgara.xml
bec049c04753
Identify the source of this Sanskrit quote: "samastaviṣayāsvādo bhakteṣv evāsti ko 'py aho" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
samastaviṣayāsvādo bhakteṣv evāsti ko 'py aho
समस्तविषयास्वादो भक्तेष्व् एवास्ति को ऽप्य् अहो
devotional
Utpaladeva
Śivastotrāvali
1
20
xml
gretil_sanskrit/1_sanskr/tei/sa_utpaladeva-zivastotrAvali.xml
f76d208cd8ac
Identify the source of this Sanskrit quote: "tato māragaṇān jitvā niḥkleśo vimalendriyaḥ / arhansambodhimāsādya daśabhūmiśvaro bhaveḥ //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
tato māragaṇān jitvā niḥkleśo vimalendriyaḥ / arhansambodhimāsādya daśabhūmiśvaro bhaveḥ //
ततो मारगणान् जित्वा निःक्लेशो विमलेन्द्रियः । अर्हन्सम्बोधिमासाद्य दशभूमिश्वरो भवेः ॥
shastra
Unknown
Guṇakāraṇḍavyūhasūtra
xml
gretil_sanskrit/1_sanskr/tei/sa_guNakAraNDavyUhasUtra.xml
eade315f8b67
Identify the source of this Sanskrit quote: "ekasminn avyaye śānte cidākāśe 'male tvayi kuto janma kutaḥ karma kuto 'haṃkāra eva ca //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
ekasminn avyaye śānte cidākāśe 'male tvayi kuto janma kutaḥ karma kuto 'haṃkāra eva ca //
एकस्मिन्न् अव्यये शान्ते चिदाकाशे ऽमले त्वयि कुतो जन्म कुतः कर्म कुतो ऽहंकार एव च ॥
devotional
Unknown
Aṣṭāvakragītā
15
13
xml
gretil_sanskrit/1_sanskr/tei/sa_aSTAvakragItA.xml
bf65f789fda8
Identify the source of this Sanskrit quote: "tamārādhayituṃ devaṃ pūjyante sarvakarmasu vrataṃ pāśupataṃ divyaṃ ye caranti jitendriyāḥ //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
tamārādhayituṃ devaṃ pūjyante sarvakarmasu vrataṃ pāśupataṃ divyaṃ ye caranti jitendriyāḥ //
तमाराधयितुं देवं पूज्यन्ते सर्वकर्मसु व्रतं पाशुपतं दिव्यं ये चरन्ति जितेन्द्रियाः ॥
tantra
Unknown
Svacchandatantra [or Svacchandabhairavatantra]
10
1169
xml
gretil_sanskrit/1_sanskr/tei/sa_svacchandatantra.xml
46e47c51ebf5
Identify the source of this Sanskrit quote: "viṣṇuśaktiranaupamyā sattvodriktā sthitā sthitau / tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
viṣṇuśaktiranaupamyā sattvodriktā sthitā sthitau / tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ
विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थिता स्थितौ । तदंशभूता राजानः सर्वे च त्रिदिवौकसः
purana
Unknown
Kūrmapurāṇa
KūrmP_1,49.26
xml
gretil_sanskrit/1_sanskr/tei/sa_kUrmapurANa.xml
15a6586049f1
Identify the source of this Sanskrit quote: "kulasya tvam abhāvāya kālarātrir ivāgatā aṅgāram upagūhya sma pitā me nāvabuddhavān //" Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
kulasya tvam abhāvāya kālarātrir ivāgatā aṅgāram upagūhya sma pitā me nāvabuddhavān //
कुलस्य त्वम् अभावाय कालरात्रिर् इवागता अङ्गारम् उपगूह्य स्म पिता मे नावबुद्धवान् ॥
epic
Vālmīki
Rāmāyaṇa-rev-2-3
2
xml
gretil_sanskrit/1_sanskr/tei/sa_vAlmIki-rAmAyaNa-rev-2-3.xml