Datasets:
Tasks:
Text Classification
Modalities:
Text
Formats:
parquet
Sub-tasks:
topic-classification
Languages:
Sanskrit
Size:
< 1K
ArXiv:
License:
Dataset Viewer
text
stringlengths 17
276
| label
stringclasses 3
values |
---|---|
यस्मात् त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव। सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥ | Vidur Niti Slokas |
एतान्यनिगृहीतानि व्यापादयितुमप्यलम्। अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥ | Vidur Niti Slokas |
यावत्स्वस्थो ह्यय देहः तावन्मृत्युश्च दूरतः। तावदात्महितं कुर्यात् प्रणान्ते किं करिष्यति॥ | Chanakya Slokas |
ईश्वरस्य स्मरणं प्रभाते उत्थाय अवश्यं कर्तंव्यम् ॥ | sanskrit-slogan |
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता। पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संगतिम् ॥ | Chanakya Slokas |
सा भार्या या सुचिदक्षा सा भार्या या पतिव्रता। सा भार्या या पतिप्रीता सा भार्या सत्यवादिनी ॥ | Chanakya Slokas |
सहायबन्धना ह्यर्थाः सहायाश्चर्थबन्धनाः। अन्योऽन्यबन्धनावेतौ विनान्योऽन्यं न सिध्यतः॥ | Vidur Niti Slokas |
एकेनापि सुवर्ण पुष्पितेन सुगन्धिता। वसितं तद्वनं सर्वं सुपुत्रेण कुलं यथा॥ | Chanakya Slokas |
उपदेशो हि मूर्खणां प्रकोपाय न शान्तये ॥ | sanskrit-slogan |
मित्रं भुड्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा । ददात्यमित्रेष्वपि याचितः संस्तमात्मवन्तं प्रजहत्यनर्थाः ॥ | Vidur Niti Slokas |
आत्मायत्तौ वृद्धिविनाशौ ॥ | sanskrit-slogan |
विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः। भाण्डारी च प्रतिहारी सप्तसुप्तान् प्रबोधयेत॥ | Chanakya Slokas |
सर्वो हि मन्यते लोक आत्मानं निरूपद्रवम् ॥ | sanskrit-slogan |
न देवो विद्यते काष्ठे न पाषाणे न मृण्मये। भावे हि विद्यते देवस्तस्माद् भावो हि कारणम्॥ | Chanakya Slokas |
अति रूपेण वै सीता चातिगर्वेण रावणः। अतिदानाद् बलिर्बद्धो ह्यति सर्वत्र वर्जयेत्॥ | Chanakya Slokas |
यदभावि न तदभावी भावि चेन्न तदन्यथा ॥ | sanskrit-slogan |
ज्ञात्वापि दोषमेव करोति लोकः ॥ | sanskrit-slogan |
हस्ती त्वंकुशमात्रेण बाजो हस्तेन तापते। शृङ्गीलकुटहस्तेन खड्गहस्तेन दुर्जनः॥ | Chanakya Slokas |
शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम्। न तृष्णया परो व्याधिर्न च धर्मो दयापरः॥ | Chanakya Slokas |
अनुसूयुः कृतप्रज्ञः शोभनान्याचरन् सदा। नकृच्छं महदाप्नोति सर्वत्र च विरोचते ॥ | Vidur Niti Slokas |
उद्यमे नावसीदति ॥ | sanskrit-slogan |
संसारयति कृत्यानि सर्वत्र विचिकित्सते। चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ | Vidur Niti Slokas |
हस्तस्य भूषणं दानम् ॥ | sanskrit-slogan |
मौनं सर्वार्थसाधनम् ॥ | sanskrit-slogan |
त्यज दुर्जनसंसर्गं भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यतः॥ | Chanakya Slokas |
मृदुर्हि परिभूयते ॥ | sanskrit-slogan |
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ | Vidur Niti Slokas |
जन्ममृत्युर्नियत्येको भुनक्तयेकः शुभाशुभम्। नरकेषु पतत्येकः एको याति परां गतिम्॥ | Chanakya Slokas |
यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ | Chanakya Slokas |
अर्थेषणा न व्यसनेषु गण्यते ॥ | sanskrit-slogan |
विनयाद् याति पात्रताम् ॥ | sanskrit-slogan |
यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्वेतानि सणि। दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः ॥ | Vidur Niti Slokas |
भाग्यं फ़लति सर्वत्र न विद्या न च पौरुषम् ॥ | sanskrit-slogan |
वरयेत्कुलजां प्राज्ञो निरूपामपि कन्यकाम्। रूपवतीं न नीचस्य विवाहः सदृशे कुले ॥ | Chanakya Slokas |
अनुशासनेन एव मनुष्यः महान् भवति ॥ | sanskrit-slogan |
ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा। समेति प्रज्ञया प्रज्ञा तयोमैत्री न जीवर्यति ॥ | Vidur Niti Slokas |
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥ | sanskrit-slogan |
अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः। मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः॥ | Chanakya Slokas |
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् । दारिद्रयरोग दुःखानि बन्धनव्यसनानि च॥ | Chanakya Slokas |
प्रत्युत्थानं च युद्धं च संविभागश्च बन्धुषु। स्वयमाक्रम्य भोक्तं च शिक्षेच्चत्वारि कुक्कुटात्॥ | Chanakya Slokas |
बुद्धयो भयं प्रणुदति तपसा विन्दते महत्। गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति ॥ | Vidur Niti Slokas |
महते योऽपकाराय नरस्य प्रभवेत्ररः। तेन वैरं समासज्य दूरस्थोऽमीति नाश्चसेत् ॥ | Vidur Niti Slokas |
समवेक्ष्येह धर्माथौं सम्भारान् योऽधिगच्छति। स वै सम्भृतसम्भारः सततं सुखमेधते ॥ | Vidur Niti Slokas |
गुणो भूषयते रूपं शीलं भूषयते कुलम्। सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम्॥ | Chanakya Slokas |
वरं मौनं कार्यं न च वचनमुक्तं यदनृतम् ॥ | sanskrit-slogan |
को हि भारः समर्थानां किं दूर व्यवसायिनाम्। को विदेश सुविद्यानां को परः प्रियवादिनम्॥ | Chanakya Slokas |
एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः। चतुर्भिगमन क्षेत्रं पञ्चभिर्बहुभि रणम्॥ | Chanakya Slokas |
ईर्ष्यी घृणी न संतुष्टः क्रोधनो नित्यशङ्कितः। परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ | Vidur Niti Slokas |
सत्यभाषणं पुण्यं वर्तते ॥ | sanskrit-slogan |
दुरनुबध्नं कार्य साधयेत् ॥ | sanskrit-slogan |
पंच त्वाऽनुगमिष्यन्ति यत्र यत्र गमिष्यसि । मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ | Vidur Niti Slokas |
दरिद्रता धीरयता विराजते कुवस्त्रता स्वच्छतया विराजते। कदन्नता चोष्णतया विराजते कुरूपता शीलतया विराजते॥ | Chanakya Slokas |
उद्योगसम्पन्नं समुपैति लक्ष्मीः ॥ | sanskrit-slogan |
यो ध्रुवाणि परित्यज्य ह्यध्रुवं परिसेवते। ध्रुवाणि तस्य नश्यन्ति चाध्रुवं नष्टमेव तत् ॥ | Chanakya Slokas |
आक्रु श्मानो नाक्रोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति॥ | Vidur Niti Slokas |
निषेवते प्रशस्तानी निन्दितानी न सेवते । अनास्तिकः श्रद्धान एतत् पण्डितलक्षणम् ॥ | Vidur Niti Slokas |
जरा रुपं हरति हि धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया। क्रोधः श्रियं शिलमनार्यसेवा हृियं कामः सर्वमेवाभिमानः॥ | Vidur Niti Slokas |
स्वर्गस्थितानामिह जीवलोके चत्वारि चिह्नानि वसन्ति देहे। दानप्रसङ्गो मधुरा च वाणी देवार्चनं ब्राह्मणतर्पणं च॥ | Chanakya Slokas |
बहूनां चैव सत्तवानां रिपुञ्जयः । वर्षान्धाराधरो मेधस्तृणैरपि निवार्यते॥ | Chanakya Slokas |
कष्टं च खलु मूर्खत्वं कष्ट च खलु यौवनम्। कष्टात्कष्टतरं चैव परगृहेनिवासनम् ॥ | Chanakya Slokas |
एकमेवाद्वितीयम तद् यद् राजन्नावबुध्यसे। सत्यम स्वर्गस्य सोपानम् पारवारस्य नैरिव ॥ | Vidur Niti Slokas |
सहायः समसुखदुःखः ॥ | sanskrit-slogan |
विद्वान् प्रशस्यते लोके विद्वान् सर्वत्र गौरवम्। विद्वया लभते सर्वं विद्या सर्वत्र पूज्यते॥ | Chanakya Slokas |
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः। स हेतु सर्वविद्यानां धर्मस्य च धनस्य च॥ | Chanakya Slokas |
उपसर्गेऽन्यच्रके च दुर्भिक्षे च भयावहे। असाधुजनसम्पर्के पलायति स जीवति॥ | Chanakya Slokas |
नैव पश्यति जन्मान्धः कामान्धो नैव पश्यति। मदोन्मत्ता न पश्यन्ति अर्थी दोषं न पश्यति॥ | Chanakya Slokas |
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवाः। न च विद्यागमोऽप्यस्ति वासस्तत्र न कारयेत् ॥ | Chanakya Slokas |
चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किञ्चित् । मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य च्यवते कश्चिदर्थः ॥ | Vidur Niti Slokas |
दाने तपसि शौर्ये च विज्ञाने विनये नये । विस्मयो न हि कर्तव्यो बहुरत्ना वसुन्धरा॥ | Chanakya Slokas |
प्रस्तावसदृशं वाक्यं प्रभावसदृशं प्रियम् । आत्मशक्तिसमं कोपं यो जानाति स पण्डितः॥ | Chanakya Slokas |
मित्रसंग्रहेण बलं सम्पद्यते ॥ | sanskrit-slogan |
न सुखाल्लभ्यते सुखम् ॥ | sanskrit-slogan |
एतदर्थ कुलीनानां नृपाः कुर्वन्ति संग्रहम्। आदिमध्यावसानेषु न त्यजन्ति च ते नृपम् ॥ | Chanakya Slokas |
वृध्दा न ते ये न वदन्ति धर्मम् ॥ | sanskrit-slogan |
यदतप्तं प्रणमति न तत् सन्तापयन्त्यपि। यश्च स्वयं नतं दारुं न तत् सत्रमयन्त्यपि ॥ | Vidur Niti Slokas |
यः कार्यं न पश्यति सोऽन्धः ॥ | sanskrit-slogan |
चत्वारि राज्ञा तु महाबलेना वर्ज्यान्याहु: पण्डितस्तानि विद्यात् । अल्पप्रज्ञै: सह मन्त्रं न कुर्यात दीर्घसुत्रै रभसैश्चारणैश्च ॥ | Vidur Niti Slokas |
सुखस्य मूलं धर्मः ॥ | sanskrit-slogan |
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च। पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ | Vidur Niti Slokas |
आलस्योपहता विद्या परहस्तं गतं धनम्। अल्पबीजहतं क्षेत्रं हतं सैन्यमनायकम्॥ | Chanakya Slokas |
जिता सभा वस्त्रवता मिष्टाशा गोमता जिता। अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ | Vidur Niti Slokas |
ते पुत्रा ये पितुर्भक्ताः ॥ | sanskrit-slogan |
दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः । यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः॥ | Chanakya Slokas |
षडेव तु गुणाः पुंसा न हातव्याः कदाचन। सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ | Vidur Niti Slokas |
बलवान हीनेन विग्रहणीयात् ॥ | sanskrit-slogan |
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते रुपं कुलं वृत्तेन रक्ष्यते ॥ | Vidur Niti Slokas |
अजीर्णे भेषजं वारि जीर्णे तद् बलप्रदम्। भोजने चामृतं वारि भोजनान्तें विषप्रदम्॥ | Chanakya Slokas |
सदाचारः सर्वेषां धर्माणां श्रेष्ठः अस्ति ॥ | sanskrit-slogan |
विद्वान सर्वत्र पूज्यते ॥ | sanskrit-slogan |
दुःखादुद्विजते जन्तुः सुखं सर्वाय रुच्यते ॥ | sanskrit-slogan |
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः। न तं भर्तारमिच्छनित षण्ढं पतिमिव स्त्रियः ॥ | Vidur Niti Slokas |
समाने शोभते प्रीती राज्ञि सेवा च शोभते। वाणिज्यं व्यवहारेषु स्त्री दिव्या शोभते गृहे ॥ | Chanakya Slokas |
हेतुरत्र भविष्यति ॥ | sanskrit-slogan |
पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः । पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥ | Vidur Niti Slokas |
यस्मै देवाः प्रयच्छन्ति पुरुषाय प्रराभवम्। बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति ॥ | Vidur Niti Slokas |
दानं होमं दैवतं मङ्गलानि प्रायश्चित्तान् विविधान् लोकवादान् । एतानि यः कुरुत नैत्यकानि तस्योत्थानं देवता राधयन्ति ॥ | Vidur Niti Slokas |
न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत्। कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ | Chanakya Slokas |
दुःखेनासाद्यते पात्रम् ॥ | sanskrit-slogan |
अलब्धलाभो नालसस्य ॥ | sanskrit-slogan |
अस्माभिः सदा चरित्रं रक्षणीयम् ॥ | sanskrit-slogan |
End of preview. Expand
in Data Studio
This data set contains ~500 Shlokas
Task category | t2c |
Domains | Religious, Written |
Reference | https://github.com/goru001/nlp-for-sanskrit |
How to evaluate on this task
You can evaluate an embedding model on this dataset using the following code:
import mteb
task = mteb.get_task("SanskritShlokasClassification")
evaluator = mteb.MTEB([task])
model = mteb.get_model(YOUR_MODEL)
evaluator.run(model)
To learn more about how to run models on mteb
task check out the GitHub repository.
Citation
If you use this dataset, please cite the dataset as well as mteb, as this dataset likely includes additional processing as a part of the MMTEB Contribution.
@inproceedings{arora-2020-inltk,
abstract = {We present iNLTK, an open-source NLP library consisting of pre-trained language models and out-of-the-box support for Data Augmentation, Textual Similarity, Sentence Embeddings, Word Embeddings, Tokenization and Text Generation in 13 Indic Languages. By using pre-trained models from iNLTK for text classification on publicly available datasets, we significantly outperform previously reported results. On these datasets, we also show that by using pre-trained models and data augmentation from iNLTK, we can achieve more than 95{\%} of the previous best performance by using less than 10{\%} of the training data. iNLTK is already being widely used by the community and has 40,000+ downloads, 600+ stars and 100+ forks on GitHub.},
address = {Online},
author = {Arora, Gaurav},
booktitle = {Proceedings of Second Workshop for NLP Open Source Software (NLP-OSS)},
doi = {10.18653/v1/2020.nlposs-1.10},
editor = {Park, Eunjeong L. and
Hagiwara, Masato and
Milajevs, Dmitrijs and
Liu, Nelson F. and
Chauhan, Geeticka and
Tan, Liling},
month = nov,
pages = {66--71},
publisher = {Association for Computational Linguistics},
title = {i{NLTK}: Natural Language Toolkit for Indic Languages},
url = {https://aclanthology.org/2020.nlposs-1.10},
year = {2020},
}
@article{enevoldsen2025mmtebmassivemultilingualtext,
title={MMTEB: Massive Multilingual Text Embedding Benchmark},
author={Kenneth Enevoldsen and Isaac Chung and Imene Kerboua and Márton Kardos and Ashwin Mathur and David Stap and Jay Gala and Wissam Siblini and Dominik Krzemiński and Genta Indra Winata and Saba Sturua and Saiteja Utpala and Mathieu Ciancone and Marion Schaeffer and Gabriel Sequeira and Diganta Misra and Shreeya Dhakal and Jonathan Rystrøm and Roman Solomatin and Ömer Çağatan and Akash Kundu and Martin Bernstorff and Shitao Xiao and Akshita Sukhlecha and Bhavish Pahwa and Rafał Poświata and Kranthi Kiran GV and Shawon Ashraf and Daniel Auras and Björn Plüster and Jan Philipp Harries and Loïc Magne and Isabelle Mohr and Mariya Hendriksen and Dawei Zhu and Hippolyte Gisserot-Boukhlef and Tom Aarsen and Jan Kostkan and Konrad Wojtasik and Taemin Lee and Marek Šuppa and Crystina Zhang and Roberta Rocca and Mohammed Hamdy and Andrianos Michail and John Yang and Manuel Faysse and Aleksei Vatolin and Nandan Thakur and Manan Dey and Dipam Vasani and Pranjal Chitale and Simone Tedeschi and Nguyen Tai and Artem Snegirev and Michael Günther and Mengzhou Xia and Weijia Shi and Xing Han Lù and Jordan Clive and Gayatri Krishnakumar and Anna Maksimova and Silvan Wehrli and Maria Tikhonova and Henil Panchal and Aleksandr Abramov and Malte Ostendorff and Zheng Liu and Simon Clematide and Lester James Miranda and Alena Fenogenova and Guangyu Song and Ruqiya Bin Safi and Wen-Ding Li and Alessia Borghini and Federico Cassano and Hongjin Su and Jimmy Lin and Howard Yen and Lasse Hansen and Sara Hooker and Chenghao Xiao and Vaibhav Adlakha and Orion Weller and Siva Reddy and Niklas Muennighoff},
publisher = {arXiv},
journal={arXiv preprint arXiv:2502.13595},
year={2025},
url={https://arxiv.org/abs/2502.13595},
doi = {10.48550/arXiv.2502.13595},
}
@article{muennighoff2022mteb,
author = {Muennighoff, Niklas and Tazi, Nouamane and Magne, Loïc and Reimers, Nils},
title = {MTEB: Massive Text Embedding Benchmark},
publisher = {arXiv},
journal={arXiv preprint arXiv:2210.07316},
year = {2022}
url = {https://arxiv.org/abs/2210.07316},
doi = {10.48550/ARXIV.2210.07316},
}
Dataset Statistics
Dataset Statistics
The following code contains the descriptive statistics from the task. These can also be obtained using:
import mteb
task = mteb.get_task("SanskritShlokasClassification")
desc_stats = task.metadata.descriptive_stats
{}
This dataset card was automatically generated using MTEB
- Downloads last month
- 126