Dataset Viewer
sentence
stringlengths 2
209
| unsandhied
stringlengths 2
220
|
---|---|
etac cānyac ca kauravya prasaṅgi kaṭukodayam
|
etat ca anyat ca kauravya prasaṅgi kaṭuka udayam
|
pathyaṃ ca bharataśreṣṭha nigṛhṇīyāṃ balena tam
|
pathyam ca bharata śreṣṭha nigṛhṇīyām balena tam
|
yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam
|
yena idam vyasanam prāptāḥ bhavantaḥ dyūta kāritam
|
śrutvaiva cāhaṃ rājendra paramodvignamānasaḥ
|
śrutvā eva ca aham rāja indra parama udvigna mānasaḥ
|
ajapāparimāṇe ca yāvat siddhiḥ prajāyate
|
ajapā parimāṇe ca yāvat siddhiḥ prajāyate
|
kṛṣṇa uvāca
|
kṛṣṇaḥ uvāca
|
śālvasya nagaraṃ saubhaṃ gato 'haṃ bharatarṣabha
|
śālvasya nagaram saubham gataḥ aham bharata ṛṣabha
|
śrutvā taṃ nihataṃ śālvas tīvraroṣasamanvitaḥ
|
śrutvā tam nihatam śālvaḥ tīvra roṣa samanvitaḥ
|
kumbhake kevale siddhe kiṃ na sidhyati bhūtale
|
kumbhake kevale siddhe kim na sidhyati bhū tale
|
taṃ hatvā vinivartiṣye kaṃsakeśiniṣūdanam
|
tam hatvā vinivartiṣye kaṃsa keśi niṣūdanam
|
mayā kila raṇe yuddhaṃ kāṅkṣamāṇaḥ sa saubharāṭ
|
mayā kila raṇe yuddham kāṅkṣamāṇaḥ sa saubha rāṭ
|
adya taṃ pāpakarmāṇaṃ kṣudraṃ viśvāsaghātinam
|
adya tam pāpa karmāṇam kṣudram viśvāsa ghātinam
|
śiśupālo mahīpālas taṃ vadhiṣye mahītale
|
śiśupālaḥ mahīpālaḥ tam vadhiṣye mahī tale
|
pramattaś ca hato vīras taṃ haniṣye janārdanam
|
pramattaḥ ca hataḥ vīraḥ tam haniṣye janārdanam
|
kāmagena sa saubhena kṣiptvā māṃ kurunandana
|
kāmagena sa saubhena kṣiptvā mām kuru nandana
|
niścitya manasā rājan vadhāyāsya mano dadhe
|
niścitya manasā rājan vadhāya asya manaḥ dadhe
|
ānarteṣu vimardaṃ ca kṣepaṃ cātmani kaurava
|
ānarteṣu vimardam ca kṣepam ca ātmani kaurava
|
pravṛddham avalepaṃ ca tasya duṣkṛtakarmaṇaḥ
|
pravṛddham avalepam ca tasya duṣkṛta karmaṇaḥ
|
vāsudeva uvāca
|
vāsudevaḥ uvāca
|
dravyair anekair vividhair gadasāmboddhavādibhiḥ
|
dravyaiḥ anekaiḥ vividhaiḥ gada sāmba uddhava ādibhiḥ
|
pramatteṣvabhighātaṃ hi kuryācchālvo narādhipaḥ
|
pramatteṣu abhighātam hi kuryāt śālvaḥ nara adhipaḥ
|
iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ
|
iti kṛtvā pramattāḥ te sarve vṛṣṇi andhakāḥ sthitāḥ
|
ānartāś ca tathā sarve naṭanartakagāyanāḥ
|
ānartāḥ ca tathā sarve naṭa nartaka gāyanāḥ
|
prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha
|
prakṛtyā ca āyudha upetam viśeṣeṇa tadā anagha
|
vāsudeva uvāca
|
vāsudevaḥ uvāca
|
prabhūtanaranāgena balenopaviveśa ha
|
prabhūta nara nāgena balena upaviveśa ha
|
same niviṣṭā sā senā prabhūtasalilāśaye
|
same niviṣṭā sā senā prabhūta salilāśaye
|
varjayitvā śmaśānāni devatāyatanāni ca
|
varjayitvā śmaśānāni devatā āyatanāni ca
|
valmīkāṃś caiva caityāṃś ca tanniviṣṭam abhūd balam
|
valmīkān ca eva caityān ca tat niviṣṭam abhūt balam
|
sarvāyudhasamopetaṃ sarvaśastraviśāradam
|
sarva āyudha samopetam sarva śastra viśāradam
|
tuṣṭapuṣṭajanopetaṃ vīralakṣaṇalakṣitam
|
tuṣṭa puṣṭa jana upetam vīra lakṣaṇa lakṣitam
|
gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe
|
gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivam raṇe
|
mumoca bharataśreṣṭha yathā varṣaṃ sahasradṛk
|
mumoca bharata śreṣṭha yathā varṣam sahasradṛk
|
tasmin vipradrute krūre śālvasyātha camūpatau
|
tasmin vipradrute krūre śālvasya atha camūpatau
|
abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ
|
abhipannaḥ tu rāja indra sāmbaḥ vṛṣṇi kula udvahaḥ
|
kāmagena sa saubhena śālvaḥ punar upāgamat
|
kāmagena sa saubhena śālvaḥ punaḥ upāgamat
|
sarve bhavantas tiṣṭhantu sarve paśyantu māṃ yudhi
|
sarve bhavantaḥ tiṣṭhantu sarve paśyantu mām yudhi
|
vāsudeva uvāca
|
vāsudevaḥ uvāca
|
chade hrasvas tailapuṣpas tulyas tu rasavīryataḥ
|
chade hrasvaḥ tailapuṣpaḥ tulyaḥ tu
|
sa vidyuccalitaṃ cāpaṃ viharan vai talāt talam
|
sa vidyut calitam cāpam viharan vai talāt talam
|
śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa
|
śālvam eva abhidudrāva vidhāsyan kalaham nṛpa
|
sa roṣamadamatto vai kāmagād avaruhya ca
|
sa roṣa mada mattaḥ vai kāmagāt avaruhya ca
|
sametā dadṛśur lokā balivāsavayor iva
|
sametā dadṛśuḥ lokāḥ bali vāsavayoḥ iva
|
mumoca bāṇāṃs tvaritaḥ punar anyān durāsadān
|
mumoca bāṇān tvaritaḥ punaḥ anyān durāsadān
|
vāsudeva uvāca
|
vāsudevaḥ uvāca
|
pradyumne patite rājan pare ca muditābhavan
|
pradyumne patite rājan pare ca mudita abhavan
|
saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ
|
saute kim te vyavasitam kasmāt yāsi parāṅmukhaḥ
|
naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate
|
na eṣa vṛṣṇi pravīrāṇām āhave dharmaḥ ucyate
|
sūta uvāca
|
sūtaḥ uvāca
|
atibhāraṃ tu te manye śālvaṃ keśavanandana
|
atibhāram tu te manye śālvam keśava nandana
|
vāsudeva uvāca
|
vāsudevaḥ uvāca
|
tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca
|
tathā striyam vai yaḥ hanti vṛddham bālam tathā eva ca
|
tvaṃ ca sūtakule jāto vinītaḥ sūtakarmaṇi
|
tvam ca sūta kule jātaḥ vinītaḥ sūta karmaṇi
|
sa jānaṃś caritaṃ kṛtsnaṃ vṛṣṇīnāṃ pṛtanāmukhe
|
sa jānan caritam kṛtsnam vṛṣṇīnām pṛtanā mukhe
|
apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam
|
apayātam hatam pṛṣṭhe bhītam raṇa palāyinam
|
keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ
|
keśavasya agrajaḥ vā api nīla vāsāḥ mada utkaṭaḥ
|
cārudeṣṇaś ca durdharṣas tathaiva gadasāraṇau
|
cārudeṣṇaḥ ca durdharṣaḥ tathā eva gada sāraṇau
|
yajñaṃ bharatasiṃhasya pārthasyāmitatejasaḥ
|
yajñam bharata siṃhasya pārthasya amita tejasaḥ
|
sātyakiṃ baladevaṃ ca ye cānye 'ndhakavṛṣṇayaḥ
|
sātyakim baladevam ca ye ca anye andhaka vṛṣṇayaḥ
|
vāsudeva uvāca
|
vāsudevaḥ uvāca
|
maṇḍalāni vicitrāṇi yamakānītarāṇi ca
|
maṇḍalāni vicitrāṇi yamakāni itarāṇi ca
|
savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ
|
savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ
|
dahyamānā iva tadā paspṛśuś caraṇair mahīm
|
dahyamānāḥ iva tadā paspṛśuḥ caraṇaiḥ mahīm
|
amṛṣyamāṇo 'pasavyaṃ pradyumnena sa saubharāṭ
|
amṛṣyamāṇaḥ apasavyam pradyumnena sa saubha rāṭ
|
brahmāstreṇāntarā chittvā mumocānyān patatriṇaḥ
|
brahmāstreṇa antarā chittvā mumoca anyān patatriṇaḥ
|
śirasyurasi vaktre ca sa mumoha papāta ca
|
śirasi urasi vaktre ca sa mumoha papāta ca
|
vāsudeva uvāca
|
vāsudevaḥ uvāca
|
dṛṣṭvā śaṅkopapanno 'ham apṛcchaṃ hṛdikātmajam
|
dṛṣṭvā śaṅkā upapannaḥ aham apṛccham hṛdika ātmajam
|
kim idaṃ naraśārdūla śrotum icchāmahe vayam
|
kim idam nara śārdūla śrotum icchāmahe vayam
|
evam uktas tu sa mayā vistareṇedam abravīt
|
evam uktaḥ tu sa mayā vistareṇa idam abravīt
|
rājānam āhukaṃ caiva tathaivānakadundubhim
|
rājānam āhukam ca eva tathā eva ānakadundubhim
|
apramādaḥ sadā kāryo nagare yādavarṣabhāḥ
|
apramādaḥ sadā kāryaḥ nagare yādava ṛṣabhāḥ
|
śālvarājavināśāya prayātaṃ māṃ nibodhata
|
śālva rāja vināśāya prayātam mām nibodhata
|
prayāto 'smi naravyāghra balena mahatā vṛtaḥ
|
prayātaḥ asmi nara vyāghra balena mahatā vṛtaḥ
|
adṛśyanta śaraiś channās tathāhaṃ sainikāś ca me
|
adṛśyanta śaraiḥ channāḥ tathā aham sainikāḥ ca me
|
aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva
|
aṅgeṣu rudhira aktāḥ te viviśuḥ śalabhāḥ iva
|
te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ
|
te nikṛtta bhuja skandhāḥ kabandha ākṛti darśanāḥ
|
nadanto bhairavānnādānnipatanti sma dānavāḥ
|
nadantaḥ bhairavān nādān nipatanti sma dānavāḥ
|
tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā
|
tān dṛṣṭvā patitān tatra śālvaḥ saubha patiḥ tadā
|
durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata
|
durdinam sudinam ca eva śītam uṣṇam ca bhārata
|
tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam
|
tathā tat abhavat yuddham tumulam loma harṣaṇam
|
vāsudeva uvāca
|
vāsudevaḥ uvāca
|
āhukasya vaco vīra tasyaiva paricārakaḥ
|
āhukasya vacaḥ vīra tasya eva paricārakaḥ
|
tad alaṃ sādhu yuddhena nivartasva janārdana
|
tat alam sādhu yuddhena nivartasva janārdana
|
niścayaṃ nādhigacchāmi kartavyasyetarasya vā
|
niścayam na adhigacchāmi kartavyasya itarasya vā
|
jagarhe manasā vīra tacchrutvā vipriyaṃ vacaḥ
|
jagarhe manasā vīra tat śrutvā vipriyam vacaḥ
|
hataḥ śūrasuto vyaktaṃ vyaktaṃ te ca parāsavaḥ
|
hataḥ śūra sutaḥ vyaktam vyaktam te ca parāsavaḥ
|
so 'haṃ sarvavināśaṃ taṃ cintayāno muhur muhuḥ
|
saḥ aham sarva vināśam tam cintayānaḥ muhuḥ muhuḥ
|
tasya rūpaṃ prapatataḥ pitur mama narādhipa
|
tasya rūpam prapatataḥ pituḥ mama nara adhipa
|
vāsudeva uvāca
|
vāsudevaḥ uvāca
|
valmīka iva rājendra parvatopacito 'bhavam
|
valmīke iva rāja indra parvata upacitaḥ abhavam
|
na śatrur avamantavyo durbalo 'pi balīyasā
|
na śatruḥ avamantavyaḥ durbalaḥ api balīyasā
|
sa tvaṃ puruṣaśārdūla sarvayatnair imaṃ prabho
|
sa tvam puruṣa śārdūla sarva yatnaiḥ imam prabho
|
tattvam etad iti jñātvā yuddhe matim adhārayam
|
tat tvam etat iti jñātvā yuddhe matim adhārayam
|
yakṣāṇāṃ rākṣasānāṃ ca dānavānāṃ ca saṃyuge
|
yakṣāṇām rākṣasānām ca dānavānām ca saṃyuge
|
rājñāṃ ca pratilomānāṃ bhasmāntakaraṇaṃ mahat
|
rāj\ḷṛ1ām ca pratilomānām bhasma anta karaṇam mahat
|
rūpaṃ sudarśanasyāsīd ākāśe patatas tadā
|
rūpam sudarśanasya āsīt ākāśe patataḥ tadā
|
dvidhā cakāra sahasā prajajvāla ca tejasā
|
dvidhā cakāra sahasā prajajvāla ca tejasā
|
vaiśampāyana uvāca
|
vaiśampāyanaḥ uvāca
|
brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ
|
brāhmaṇāḥ ca viśaḥ ca eva tathā viṣaya vāsinaḥ
|
End of preview. Expand
in Data Studio
README.md exists but content is empty.
- Downloads last month
- 8