Dataset Viewer
sentence
stringlengths 7
2.35k
| unsandhied
stringlengths 7
2.4k
|
---|---|
input_text | target_text |
jyotiṣṭhomena svargakāmo yajeteti vākye svargakā-mapadaśravaṇena tasyādhikāravidhitvanirṇayāditi bhāvaḥ | | jyotiṭṣomena svargakāmo yajeteti vākye svargakā- mapadaśravaṇena tasyādhikāravidhitvanirṇayāditi bhāvaḥ | |
svamanyathā halyaita varga jananāśaṃ karoti ca | | svamanyathā halyaita varga jananāśaṃ karoti ca | |
yāvad dṛṣṭirbharuvormadhye tāvat kālabhayaṃ kutaḥ | | yāvad dṛṣṭibruvormadhye tāvat kālabhayaṃ kutaḥ | |
kakṣāyāṃ pratyahe yāti samamūtrānusārataḥ | | kakṣāyāṃ pratyahaṃ yāti samasūtrānusārataḥ | |
tṛtīyaṃ laṅkākṣitija- munmaṇḍalam' | | tṛtīyaṃ laṅkākṣitija- munmaṇḍalam11| |
tatpariśuddhasamagrabhāṭakaśeṣaṃ dvitīyabhārahārabhāṭakamiti' | | tatpariśuddhasamagrabhāṭakaśeṣaṃ3 dvitīyabhārahārabhāṭakamiti4 | |
( 56 ora dau'ryā mandakendratpā tijāgnayā, sā yadi karṇobhagā | ( 56 ora dau'ryā mandakendratpā tijāgnayā, sā yadi karṇobhagā |
iti śrīmahāmahopādhyāyaśrīvidyānivāsabhadṭācāryātmajaśrīrūdrabhadṭācārya-viracitā guṇaprakāśavivratipadīkṣā samāptā | | iti śrīmahāmahopādhyāyaśrīvidyānivāsabhaṭṭācāryātmajaśrīrūdrabhadṭācārya-viracitā guṇaprakāśavivṛtiparīkṣā samāptā | |
evamantyāṅka-varga dvighnatadaṅkaguṇitogantyādyaṅkāṃśca svasvopaṃriṣṭāt saṃsyāpya vargyarāśerantyasthānagtāṅkā-napi tyaktvā pūrvasthāpitāṅkānapyutsāyaṃ punarapyupāntyādiṣvantyasthānāṅkavargaḥ svopariṣṭātsthāpyaḥ | | evamantyāṅkavarga dvighnatadaṅkaguṇitopāntyādyaṅkāṃśca svasvopaṃriṣṭāt saṃsthāpya vargyarāśerantyasthānagatāṅkānapi tyaktvā pūrvasthāpitāṅkānapyutsārya punarapyupāntyādiṣvantyasthānāṅkavargaḥ svopariṣṭāt sthāpyaḥ| |
evaṃ tau tāmmālikau timyante samalitai bhavataḥ | | evaṃ tau tātkālikau tithyante samaliptau bhavataḥ | |
iti pañcaviṃśaṃ sūtram | | iti pañcaviṃśaṃ sūtram | |
atrāpi rāśimānamavyaktameva sidhyatīti prāgvadāsakṛtsamatve satīti draṣṭavyam | | atrāpi rāśimānamavyaktamevasidhyatīti prāgvadasakṛtsamatve satīti draṣṭavyam| |
pūrvamavamaśeṣasyacāndradināni bhāgahāra idānīṃ tāni guṇakāraḥ | | pūrvamavamaśeṣasya cāndradināni bhāgahāra idānīṃ tāni guṇakāraḥ | |
lokānā paraspara vaira bhavati | | lokānā paraspara vaira bhavati | |
tatastribhe'ntare paramo vikṣepaḥ | | tatastribhe'ntare paramo vikṣepaḥ | |
tānagre gaṇayiṣyati | | tānagre gaṇayiṣyati | |
apavargānikūpaṇam | | apavarganirūpaṇam | |
saṃ eṣoṃ5gāradṛṣṭāṃtadvāreṇa pratibodhyate | | saṃ eṣoṃ'gāradṛṣṭāṃtadvāreṇa pratibodhyate || |
caturṇāmāpi bauddhānamaikyamadhyātmanirṇaye | | caturṇāmāpi bauddhānamaikyamadhyātmanirṇaye | |
(iti vartamānaparīkṣā | | ( iti vartamānaparīkṣā | |
(2) vi0 śa0-bhāskārācāryamate bhānāṃ śarā dhruvāśca dhruvaprotīyā evātaḥ śrīkamalākarabhaṭṭena tadvirodhinā sūryasiddhāntasaṃmatāḥkadambaprotīyāḥ śarā dhūvāśca svīkriyante | | (2) vi0 śa0-bhāskārācāryamate bhānāṃ śarā dhruvāśca dhruvapro tīyā evātaḥ śrīkamalākarabhaṭṭena tadvirodhinā sūryasiddhāntasaṃmatāḥ kadambaprotīyāḥ śarā dhruvāśca svīkriyante | |
karaṇībhūtayāga-saṃpādyo dravyadevatāsaṃvandho niyogasya vipayaḥ aṅgābhāve cakaraṇībhūtayāgābhāvāttatsaṃpādyadravyadevatāsaṃvandhābhāvena viṣaya-vilaya iti | | karaṇībhūtayāga- saṃpādyo dravyadevatāsaṃbandho niyogasya viṣayaḥ aṅgābhāve ca karaṇībhūtayāgābhāvāttatsaṃpādyadravyadevatāsaṃvandhābhāvena viṣaya- vilaya iti | |
sa eva bhujo bhuja-stadvargāntarapadaṃ tatapradeśāccandragolasthadṛkasūtracihnāvadhi ravidṛksūntrakhaṇḍaṃ koṭirititadvijātīyaṃ kṣetram | | sa eva bhujo bhuja- stadvargāntarapadaṃ tatapradeśāccandragolasthadṛkasūtracihnāvadhi ravidṛksūntrakhaṇḍaṃ koṭiriti tadvijātīyaṃ kṣetram | |
śeṣe gatādhimāsā ravimāsāśca karamādiha bhavanti | | śeṣe gatādhimāsā ravimāsāśca karamādiha bhavanti | |
yatra ca tattatkāraṇaprayojyaṃ pradīpādau vaijā-tyamanubhūyate | | yatra ca tattatkāraṇaprayojyaṃ pradīpādau vaijā- tyamanubhūyate | |
samyabnrathyātvaguṇenāyurna badhyatai | | samyaṅmithyātvaguṇenāyurna badhyate | |
8 guṇe bhāvādū-ca | | 8 guṇe bhāvād-ca | |
) eṣa śambūkavadhātpratinivṛtto raghupatiḥ | | ) eṣa śambūkavadhātpratinivṛtto raghupatiḥ | |
jaitrapālena yo nītaḥ kṛtaśca vibudhāgraṇīḥ | | jaitrapālena yo nītaḥ kṛtaśca vibudhāgraṇīḥ | |
yaiva vṛṣabhānte dyujyā saiva kīṭānte-'pi 3218 | | yaiva vṛṣabhānte dyujyā saiva kīṭānte- 'pi 3218 | |
ato'nayordhāto yogaviyogamūlayoryātavarga syāt vargāntaraṃ tu kevalayogāntaraghātaḥ | | ato'nayorghāto yogaviyogamūlayoghativargaḥ syātvargāntaraṃ tu kevalayogāntaraghātaḥ| |
samūhasya svena guṇane samūhāntareṇa ca guṇane guṇanaphalasyābhedāpatteḥ | | samūhasyasvena guṇane samūhāntareṇa ca guṇane guṇanaphalasyābhedāpatteḥ | |
vivekāgrahaṇe5pi pītaśaṃkhādiṣu prāmāṇyasyoktatvāt | | vivekāgrahaṇe'pi pītaśaṃkhādiṣu prāmāṇyasyoktatvāt | |
bhedaśca bhrāntivijñānaiḥ dṛśyetendāvivādṛye | | bhedaśca bhrāntivijñānaiḥ dṛśyetendāvivādṛye | |
adhunā gajeṅgitamāha-skhalitagatirakasmāt trastaṛrṇo'tidīnaḥśvasiti bhṛdu sudīrgha nyastahastaḥ pṛthivyām | | adhunā gajeṅgitamāha- skhalitagatirakasmāt trastaṛrṇo'tidīnaḥ śvasiti bhṛdu sudīrgha nyastahastaḥ pṛthivyām | |
unmīlane'pi grāhyayāñcakakendrāntaraṃ mānārdhantaramitaṃ karṇaḥ | | unmīlane'pi grāhyayāñcakakendrāntaraṃ mānārdhantaramitaṃ karṇaḥ | |
nanvastu nāmaitadasambaddhamiva adhyāpanāṅgatvaṃ tūpanayasyasiddhaṃ tatrāha | | nanvastu nāmaitadasambaddhamiva adhyāpanāṅgatvaṃ tūpanayasya siddhaṃ tatrāha | |
spaṣṭārtham | | spaṣṭārtham | |
sa (ce) cchedastenottaraprayojanaṃ bhaviṣyati | | sa (ce) cchedastenottaraprayojanaṃ bhaviṣyati | |
caturtho'ṅkaḥ | | caturtho'ṅkaḥ | |
vāgurikasaukarikaśākunikādibhyo mṛga-varāhaśakuntaprabhṛtayo5muṣmin deśe santīti pratipādanaṃ vadhakopadeśaḥ | | vāgurikasaukarikaśākunikādibhyo mṛga- varāhaśakuntaprabhṛtayo'muṣmin deśe santīti pratipādanaṃ vadhakopadeśaḥ | |
nemyāmiṣṭacarāṃśāḥ syurnāḍyaśca jyāṅgulāni tu | | nemyāmiṣṭacarāṃśāḥ syurnāḍyaśca jyāṅgulāni tu | |
vījasyeti | | bījasyeti | |
6 kṛtake-ki | | 6 kṛtake-ki | |
na vyaktaṃ prakahaṃ rūpaṃ svarūpaṃ yasya tathā ca svarūpadhyānāsambhavānnamaskāra eva samudiṣata iti bhāvaḥ | | na vyaktaṃ prakaṭaṃ rūpaṃ svarūpaṃ yasya tathā casvarūpadhyānāsambhavānnamaskāra eva samucita iti bhāvaḥ| |
yadyavi tasya svārasikavādho nāsti, tathāpi yauktikavādho jyālāyāmivā5styevetivicāryamāṇaśūnyatvaṃ tasyocyate | | yadyavi tasya svārasikavādho nāsti, tathāpi yauktikavādho jyālāyāmivā5styeveti vicāryamāṇaśūnyatvaṃ tasyocyate | |
smṛtirapi hanumānavadarthe pāramparyeṇa prati-baddhaiva | | smṛtirapi hanumānavadarthe pāramparyeṇa prati- baddhaiva | |
saurānmāsādaindavaḥ syāllaṣīyānyasmāttasmātsaṃkhyayāte'dhikāḥ syuḥ | | saurānmāsādaindavaḥ syāllaghīyānyasmāttasmātsaṃkhyayā te'dhikāḥ syuḥ | |
tasmāt ’idaṃ haviḥ ityādirmantraśeṣaḥ porṇamāsyga-meveti | | tasmāt ‘idaṃ haviḥ’ ityādirmantraśeṣaḥ paurṇamāsyaṅga- meveti || |
uttaraśravaṇādanukto5pi praślo5bagamyata iti tātparyam | | uttaraśravaṇādanukto'pi praśno'vagamyata iti tātparyam | |
pattatu bhāskarabhakto'pi munīśvaraḥ sāvaṃbhaumaṃ bhaṭṭamatānukūla eva sanātanakṣetra-kathane, yathoktaṃ tene-'' akṣāṃśajyā bhujaḥ koṭilaṃyyāśajyā, tribhalyakā | | paraṃtu bhāskarabhakto'pi munīśvaraḥ sārvabhaume bhaṭṭamatānukūla eva sanātanakṣetra- kathane, yathoktaṃ tene- '' akṣāṃśajyā bhujaḥ koṭirlambāṃśajyā, tribhajyakā | |
arbhavādādhi-karaṇīyavārtikādau bhavatpratikūlasyaivoktatvāt | | arthavādādhi- karaṇīyavārtiṃkādau bhavatpratikūlasyaivoktatvāt | |
282 siddhāntatattvaviveke-dyusatravṛttakṣitijaikyake ye pūrvāparasthe tu tayornibaddham| | 282siddhāntatattvaviveke— dyurātravṛttakṣitijaikyake ye pūrvāparasthe tu tayornibaddham| |
oṣṭhaiḥ sphaṭitavikhaṇḍitavivarṇarūkṣaiśca dhanaparityaktāḥ | | oṣṭhaiḥ sphaṭitavikhaṇḍitavivarṇarūkṣaiśca dhanaparityaktāḥ | |
sārthakaśabde tatpuruṣasamāsaḥ | | sārthakaśabde tatpuruṣasamāsaḥ | |
anye tu sarvasyāpi savikalpa-kajñānasya saṃjñādisambandhollekhenotpadyamānatvāt saṃjñāyāścaviśeṣaṇatvena viśiṣṭapratyayālambanatvāt tadviṣaye cakṣurādīnāṃvyāpārāsambhavānmanaso vyāpāra iti mānasameva savikalpaka-mityācakṣate | | anye tu sarvasyāpi savikalpa-kajñānasya saṃjñādisambandhollekhenotpadyamānatvāt saṃjñāyāścaviśeṣaṇatvena viśiṣṭapratyayālambanatvāt tadviṣaye cakṣurādīnāṃvyāpārāsambhavānmanaso vyāpāra iti mānasameva savikalpaka-mityācakṣate | |
isī biye nāryabhī hamārā bahutake nimitta yatyācāra kahate haiṃ | | isī liye ācārya bhī hamārā bahutake nimitta yatyācāra kahate haiṃ | |
brahmasiddhānte ( 11 adhyāye) vahāguhena pratyādeśi sa ' prāṇenaiti kalā bhūryadi dati | | brahmasiddhānte ( 11 adhyāye) vahāguhena pratyādeśi sa ' prāṇenaiti kalā bhūryadi dati | |
atra tu latāyāḥsecanamānukūlyādāropitavarma eveti rūpakasya sādhakaṃ pramāṇamiti nopamāsaṃkaraḥ | | atra tu latāyāḥ secanamānukūlyādāropitadharma eveti rūpakasya sādhakaṃ pramāṇamiti nopa māsaṃkaraḥ | |
punaru adacāpārddhai kāryam | | punaru adacāpārddhai kāryam | |
pheṇṭaścāṇḍīrako yāturdakṣiṇabhāvāsastha śubha | | pheṇṭaścāṇḍīrako yāturdakṣiṇabhāgasaṃsthaḥ śubhaḥ | |
atra śaśipadaṃ grāhyopalakṣaṇam | | atra2 śaśipadaṃ grāhyopalakṣaṇam | |
asyāpi prekāraḥ kṣetraṃ ca pūrvavat jñeyam | | asyāpi pra5kāraḥ kṣetraṃ ca pūrvavat jñeya6m| |
sattaccarajyayā bhaktā phalaṃ madhyāhajo naraḥ | | sattaccarajyayā bhaktā phalaṃ madhyāhnajo naraḥ | |
tathāprapatana prapāta | | tathā prapatana prapāta | |
406 nyāyavāptikesphaṭikasamānādhikaraṇaḥ sphaṭike nīlapamasayo na yuktaḥ | | 406 nyāyavārtike sphaṭikasamānādhikaraṇaḥ sphaṭike nīlapratyayo na yuktaḥ | |
yataḥ prāgeva rūpataḥ svacachedenachinto'pyaṃśaḥ punarvargīkaraṇe svenaiyā''vatto dviḥ mlachedenāṅgīkṛtaḥ syāt | | yataḥ prāgeva rūpataḥ svacachedena chinto'pyaṃśaḥ punarvargīkaraṇe svenaiyā''vatto5 dviḥ svacchedenāṅgīkṛtaḥ syāt | |
yathā kadambadvayato bhagolaḥparoccagolo'pi calastathaiva | | yathā kadambadvayato bhagolaḥ paroccagolo'pi calastathaiva || |
ete sarvaevopatāpa yānti | | ete sarva evopatāpa yānti | |
akbvātīdassa sadā sayameva hi ṇāṇajādassa | | akgvātīdassa sadā sayameva hi ṇāṇajādassa | |
nahidraṣṭurdṛṣṭisaṃmukhamādarśavat | | nahi draṣṭurdṛṣṭisaṃmukhamādarśavat | |
1 śeṣe ca 15 | | 1 śeṣe ca 15| |
tadatra kasmā vinaiva praśnabhaṃgaḥ syādityata uktaṃ ṣaṭkāṣṭakābhyāṃ vineti | | tadatra kalpanāṃ vinaiva praśnabhaṃgaḥ syādityata uktaṃ ṣaṭkāṣṭakābhyāṃ vineti| |
śabdatvavān śabdaḥ | | śabdatvavān śabdaḥ | |
54 śuklaḥ 15 | | 54 śuklaḥ 15| |
pūrvavanmahatī rūpāṇi prakalpya rū 14 ka 120 ka 72 ka 60 karaṇītraye karaṇīdvayasyāsya ka 72 ka 60 karaṇyāstulyāni rūpāṇi rūpakṛterapāsya mūlaṃ 8, ūnayutarūpāṇāmardhe karaṇīkhaṇḍe ka 3 ka 11 | | pūrvavanmahatī rūpāṇi prakalpya rū 14 ka 120 ka 72 ka 60 karaṇītraye karaṇīdvayasyāsya ka 72 ka 60 karaṇyāstulyāni rūpāṇi rūpakṛterapāsya mūlaṃ 8, ūnayutarūpāṇāmardhe karaṇīkhaṇḍe ka 3 ka 11| |
svayugaguṇalavonāḥ syāllavādyaṃ dinaśesvaguṇanavalavonā viśvanighnāśca vṛtte | | svayugaguṇalavonāḥ syāllavādyaṃ dinaśe svaguṇanavalavonā viśvanighnāśca vṛtte | |
athavā patanatvasyākhaṇḍīpādhitvamavaryaṃsvīkāryam, anyathā gurutvasya kāryatāvacchedakagauravāpatteḥ, tathāca tatra śaktirvīkārejātāveva śaktiriti tepāṃ siddhāntavyāghāta ityata āha-gurutvādīti | | athavā patanatvasyākhaṇḍīpādhitvamaśyaṃ svīkāryam, anyathā gurutvasya kāryatāvacchedakagauravāpatteḥ, tathāca tatra śaktisvīkāre jātāveva śaktiriti teṣāṃ siddhāntavyāghāta ityata āha—gurutvādīti | |
yā prajñāprāṇayorvṛttiḥ sā syādvāgvṛttivatvamāt | | yā prajñāprāṇayorvṛttiḥ sā syādvāgvṛttivatvamāt || |
svākṣālpasvakrāntau krāntikṣetramakṣakṣetrāntargatama-dhikaṃ tvakṣakṣetraṃ krāntikṣetrāntargatam | | svākṣālpasvakrāntau krāntikṣetramakṣakṣetrāntargatama- dhikaṃ tvakṣakṣetraṃ krāntikṣetrāntargatam | |
kṛtiśca viśeṣaṇam ’nāgṛhītaviśeṣaṇā buddhiviśiṣṭamupasaṅkrāmati’iti, ’viśeṣyaṃ nābhidhāgacchetu kṣoṇaśaktiviśeṣaṇe iti ca nyāyena prathamaṃ kṛtāvevābhidhāyā vyāpāraḥ | | kṛtiśca viśeṣaṇam 'nāgṛhītaviśeṣaṇā buddhirviśiṣṭamupasaṅkrāmati' iti, 'viśeṣyaṃ nābhidhāgacchet kṣoṇaśaktirviśeṣaṇe' iti ca nyāyena prathamaṃ kṛtāvevābhidhāyā vyāpāraḥ | |
ato gauṇaśabdaprayoge pareṇa kṛte mukhyārthasya niṣedhaḥ svama-nīṣikāniṣedho na paropālambha iti | | ato gauṇaśabdaprayoge pareṇa kṛte mukhyārthasya niṣedhaḥ svama-nīṣikāni^2ṣedho na paropālambha iti || |
19 atha ṭuddha parājitasya ahasya lakṣaṇamāha | | 19 atha ṭuddha parājitasya ahasya lakṣaṇamāha | |
anādaraṇe tasyāniṣṭa-māha- anyatheti | | anādaraṇe tasyāniṣṭa- māha- anyatheti | |
atha pravarṣaṇādhyāyā vyākhyāyate | | atha pravarṣaṇādhyāyā vyākhyāyate | |
punaḥ atakṣetraṃ pūr kāryam | | punaḥ atakṣetraṃ pūrṇaṃ kāryam | |
eṣā kanakarajatatāmrā-ṇāmekatamenāyatamena bhadrāsana bhadrapaṭhi kārita nirmitam | | eṣāṃ kanakarajatatāmrā-ṇāmekatamenānyatamena bhadrāsanaṃ bhadrapīṭhaṃ kāritaṃ nirmitam | |
yadaikāyanasthayerbhinnagolastha-yośca kāntisāmyaṃ bhavati tadā vaighṛtanāmā yoga ucyate | | yadaikāyanasthayorbhinnagolastha-yośca krāntisāmyaṃ bhavati tadā vaighṛtanāmā yoga ucyate | |
śt. vi. ] 7sṣabhāvanābhayena maheśiturekatvakalpanā bhojanādivyayabhayāt kṛpaṇasyātyantavalṭabhaputra-kalatraminrādiparityajanena śūsyāraṇyānīsevanatulāmākalayati | | śt. ᳳī.] 76saṃbhāvanābhayena maheśiturekatvakalpanā bhojanādivyayabhayāt kṛpaṇasyātyantavallabhaputra-kalatramitrādiparityajanena śūnyāraṇyānīsevanatulāmākalayati| |
ata eva kāraṇādime dharuvabhimukhā lakṣitāḥ | | ata eva kāraṇādime dharuvabhimukhā lakṣitāḥ | |
aśivanyādeḥ varttamānakālikāśvinyādeḥ | | aśvinyādeḥ varttamānakālikāśvinyādeḥ | |
yathā dikyampātasyadvādaśāṅgulaśaṅkocchāyā grahādhi- ṣṭhiṃtakapālānyakapāle bhavati | | yathā dikyampātasyadvādaśāṅgulaśaṅkocchāyā grahādhi- ṣṭhiṃtakapālānyakapāle bhavati | |
śeṣaṃ spapṭam | | śeṣaṃ spaṣṭam | |
svādhīnabuddhiriti | | svādhīnabuddhiriti | |
atravimaṇḍalakrāntimaṇḍalayoḥ sampātastatra grahasya śarābhāvaḥ| | atra vimaṇḍalakrāntimaṇḍalayoḥ sampātastatra grahasya śarābhāvaḥ| |
śālikanāyoktaṃ brayaṇajātaṃ kṛtsnamaḥ pariharanvācaspatimiścaḥ indriyārtha-sannikarthajanyaṃ avyabhicāri jñānaṃ pratyakṣaṃ tacca nivikalpakasaravikalpakabhedena dvividhabhityādyartha-ābeābhāvanīyam | | śālikanāyoktaṃ brayaṇajātaṃ kṛtsnamaḥ pariharanvācaspatimiścaḥ indriyārtha- sannikarthajanyaṃ avyabhicāri jñānaṃ pratyakṣaṃ tacca nivikalpakasaravikalpakabhedena dvividhabhityādyartha- ābeā bhāvanīyam | |
tamya pratimaṇḍalaparidheśca yatra sampāta tatra sphuṭo graha | | tasya pratimaṇḍalaparidheśca yatra sampātaḥ tatra sphuṭo grahaḥ| |
vastuto5dhikaraṇatvena nirūpakajātīyaṃ kicidavaśyaṃ kāraṇamitiniyama iti kecit | | vastuto'dhikaraṇatvena nirūpakajātīyaṃ kiñcidavaśyaṃ kāraṇamitiniyama iti kecit| |
na garbhā sampada yānti vāsavaśca na varṣati | | na garbhā sampada yānti vāsavaśca na varṣati | |
End of preview. Expand
in Data Studio
README.md exists but content is empty.
- Downloads last month
- 42