text
stringlengths 0
128k
|
---|
vṛṣantamasya hūmaha ūtiṃ sahasrasātamām
|
ā tū na indra kauśika mandasānaḥ sutam piba
|
navyam āyuḥ pra sū tira kṛdhī sahasrasām ṛṣim
|
pari tvā girvaṇo gira imā bhavantu viśvataḥ
|
vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ
|
indraṃ viśvā avīvṛdhan samudravyacasaṃ giraḥ
|
rathītamaṃ rathīnāṃ vājānāṃ satpatim patim
|
sakhye ta indra vājino mā bhema śavasas pate
|
tvām abhi pra ṇonumo jetāram aparājitam
|
pūrvīr indrasya rātayo na vi dasyanty ūtayaḥ
|
yadī vājasya gomata stotṛbhyo maṃhate magham
|
purām bhindur yuvā kavir amitaujā ajāyata
|
indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ
|
tvaṃ valasya gomato 'pāvar adrivo bilam
|
tvāṃ devā abibhyuṣas tujyamānāsa āviṣuḥ
|
tavāhaṃ śūra rātibhiḥ praty āyaṃ sindhum āvadan
|
upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ
|
māyābhir indra māyinaṃ tvaṃ śuṣṇam avātiraḥ
|
viduṣ ṭe tasya medhirās teṣāṃ śravāṃsy ut tira
|
indram īśānam ojasābhi stomā anūṣata
|
sahasraṃ yasya rātaya uta vā santi bhūyasīḥ
|
agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam
|
asya yajñasya sukratum
|
agnim-agniṃ havīmabhiḥ sadā havanta viśpatim
|
havyavāham purupriyam
|
agne devāṃ ihā vaha jajñāno vṛktabarhiṣe
|
asi hotā na īḍyaḥ
|
tāṃ uśato vi bodhaya yad agne yāsi dūtyam
|
devair ā satsi barhiṣi
|
ghṛtāhavana dīdivaḥ prati ṣma riṣato daha
|
agne tvaṃ rakṣasvinaḥ
|
agnināgniḥ sam idhyate kavir gṛhapatir yuvā
|
havyavāḍ juhvāsyaḥ
|
kavim agnim upa stuhi satyadharmāṇam adhvare
|
devam amīvacātanam
|
yas tvām agne haviṣpatir dūtaṃ deva saparyati
|
tasya sma prāvitā bhava
|
yo agniṃ devavītaye haviṣmāṃ āvivāsati
|
tasmai pāvaka mṛḷaya
|
sa naḥ pāvaka dīdivo 'gne devāṃ ihā vaha
|
upa yajñaṃ haviś ca naḥ
|
sa na stavāna ā bhara gāyatreṇa navīyasā
|
rayiṃ vīravatīm iṣam
|
agne śukreṇa śociṣā viśvābhir devahūtibhiḥ
|
imaṃ stomaṃ juṣasva naḥ
|
susamiddho na ā vaha devāṃ agne haviṣmate
|
hotaḥ pāvaka yakṣi ca
|
madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave
|
adyā kṛṇuhi vītaye
|
narāśaṃsam iha priyam asmin yajña upa hvaye
|
madhujihvaṃ haviṣkṛtam
|
agne sukhatame rathe devāṃ īḷita ā vaha
|
asi hotā manurhitaḥ
|
stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ
|
yatrāmṛtasya cakṣaṇam
|
vi śrayantām ṛtāvṛdho dvāro devīr asaścataḥ
|
adyā nūnaṃ ca yaṣṭave
|
naktoṣāsā supeśasāsmin yajña upa hvaye
|
idaṃ no barhir āsade
|
tā sujihvā upa hvaye hotārā daivyā kavī
|
yajñaṃ no yakṣatām imam
|
iḷā sarasvatī mahī tisro devīr mayobhuvaḥ
|
barhiḥ sīdantv asridhaḥ
|
iha tvaṣṭāram agriyaṃ viśvarūpam upa hvaye
|
asmākam astu kevalaḥ
|
ava sṛjā vanaspate deva devebhyo haviḥ
|
pra dātur astu cetanam
|
svāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe
|
tatra devāṃ upa hvaye
|
aibhir agne duvo giro viśvebhiḥ somapītaye
|
devebhir yāhi yakṣi ca
|
ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ
|
devebhir agna ā gahi
|
indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam
|
ādityān mārutaṃ gaṇam
|
pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ
|
drapsā madhvaś camūṣadaḥ
|
īḷate tvām avasyavaḥ kaṇvāso vṛktabarhiṣaḥ
|
haviṣmanto araṅkṛtaḥ
|
ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ
|
ā devān somapītaye
|
tān yajatrāṃ ṛtāvṛdho 'gne patnīvatas kṛdhi
|
madhvaḥ sujihva pāyaya
|
ye yajatrā ya īḍyās te te pibantu jihvayā
|
madhor agne vaṣaṭkṛti
|
ākīṃ sūryasya rocanād viśvān devāṃ uṣarbudhaḥ
|
vipro hoteha vakṣati
|
viśvebhiḥ somyam madhv agna indreṇa vāyunā
|
pibā mitrasya dhāmabhiḥ
|
tvaṃ hotā manurhito 'gne yajñeṣu sīdasi
|
semaṃ no adhvaraṃ yaja
|
yukṣvā hy aruṣī rathe harito deva rohitaḥ
|
tābhir devāṃ ihā vaha
|
indra somam piba ṛtunā tvā viśantv indavaḥ
|
matsarāsas tadokasaḥ
|
marutaḥ pibata ṛtunā potrād yajñam punītana
|
yūyaṃ hi ṣṭhā sudānavaḥ
|
abhi yajñaṃ gṛṇīhi no gnāvo neṣṭaḥ piba ṛtunā
|
tvaṃ hi ratnadhā asi
|
agne devāṃ ihā vaha sādayā yoniṣu triṣu
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.