_id
stringlengths
2
6
text
stringlengths
1
1.33k
27545
शब्दावलीं शिक्षयितुं कस्मात् उत्तमम् मार्गः अस्ति?
27632
उपग्रहस्य मूलभूतप्रकारं किम् अस्ति?
27716
किमरिहवाणः कर्करोगं कारयति?
27722
अहं शरीरं स्निग्धं कर्तुम् किं करणीयम्?
27723
अहं कथं स्निग्धः भवितुं शक्नोमि?
27743
Mac तथा iPhone-यन्त्रे व्यक्तिगत-सफ्टवेयर-प्रकल्पस्य प्रबन्धनाय सर्वोत्तमम् GTD-सफ्टवेयरः कः?
27811
अहं प्रतिदिनं आलस्यं अनुभवयामि। अहं आलस्यं न अनुभवितुं किं करणीयम्?
28017
भारतवर्षे प्रतिवर्षं कियत् एव एमबीबीएसस् ताः स्नातकाः भवन्ति?
28140
विज्ञानिनः कथयन्ति यत् अन्तरिक्षे समयः धीमः भवति। समयः कथं धीमा भवति?
28193
जनाः किम् जन् मदिवसेषु नानाप्रकारेण नानाप्रकारेण उपहारं ददति?
28296
किमर्थं हस्तमैथुनं शरीरनिर्माणकर्तृकेभ्यः हितम्?
28361
मनोविज्ञानस्य प्रमुखस्य किं गुणं किं च दोषं?
28381
अहं स्वार्थपूर्तिं कथं कर्तुं शक्नोमि?
28569
तृतीयः शीतयुद्धः आरब्धः?
28660
किमिटोकोण्ड्रियाः गतिशीलानि सन्ति?
28716
क्वेरा हिलारी क्लिन्टनस्य समर्थनं करोति वा?
28717
क्वेरा हिलारी क्लिन्टनस्य समर्थनं करोति वा?
28941
अस्मिन् भारतदेशे कस्मै प्रकारेण वसाः अपास्यन्ते?
28996
भारतीयसंस्कृतेः अनुसारं यदि अहं मातरं हसितुं अप्राप्य गीतं प्रेषयिष्यामि तर्हि किं विचित्रम्?
29013
भारतस्य प्राविधिकसंस्थानानां संस्थागतपरीक्षापरिषदस्य स्थापनार्थं मार्गदर्शकानिर्देशानि कुत्र प्राप्नुयात् ?
29049
भारतस्य परमाणुविस्फोटार्थं किं चीनं पाकिस्तानस्य साहाय्यं करिष्यति?
29063
अहं कथं लेखनस्य कौशलम् वर्धयितुं शक्नोमि?
29349
अहं कथं समयं व्यर्थं करोमि?
29358
किम् भवता मम उत्तरं सदैव अप्राप्यम्, क्वोरा?
29362
यदि पाकिस्तानः भारतस्य विरुद्धं युद्धं करोति तर्हि किं भविष्यति?
29506
अहं कथं अध्ययनं करिष्यामि?
29608
यदि भारत-पाकिस्तानयोः मध्ये परमाणुयुद्धं भवेत् तर्हि विपत्तिः किं भवेत् ?
29630
अहं कियत् एव मया प्रियतमा कन्या मम विश्वासघातं कृतवती ?
29764
यदा अहं स्पेस् एक्स-कम्पनीयाः शेयरं क्रयितुं शक्नोमि?
29873
कोऽपि मां कथयितुं शक्नोति यत् अहं कुत्र विमानप्रवाहनस्य अभ्यासं कर्त्तुं शक्नोमि?
29875
शीघ्रं धनं प्राप्तुं कस्मात् उत्तमम् मार्गः अस्ति?
30002
मम काकः मृगः, अहं कथं इदं पारयामि?
30100
किमर्थम् अस्मिन् विषये निदानं कर्तुम् शक् नोमः?
30173
मनोचिकित्सकस्य विना अवसादस्य उपचारं कथं क्रियते?
30183
किमर्थम् अस्मिन् विषये चिन्तनं करणीयम् ?
30224
२५००० रूप्यकेषु कस्मै लॅपटॉपस्य उत्तमम् मॉडलम् अस्ति?
30271
यू.आइ.डी. /आधारकार्डस्य प्रयोजनं किम् अस्ति?
30341
मम एकं अनुप्रयोगकल्पना अस्ति, किन्तु मम कोडिङ्ग-प्रवीणता न आवश्यकी अस्ति। अहं कोठे कोडिङ्गम् शिक्षितुं शक्नोमि? अन्यथा मया किं कर्त्तुं शक्यते?
30373
अत्याधुनिक-प्रौद्योगिकी इति किं अभिप्रेतम् ?
30539
अवसादात् मुक्तः भवितुं कथं शक्नुतः?
30823
भवता कृतं कस्मै प्रकारेण प्रतिशोधः उत्तमः?
30834
कतिधा स्त्रियो हस्तमैथुनं कुर्वन्ति?
30935
किं तव लिंगं एव कठोरं भवति यत् तव हस्तमैथुनं करणीयम् भवति?
30987
अहं हार्वर्ड-विद्यालये पूर्ण-विद्यावृत्तिं कथं प्राप्नुयम्?
31137
विमुद्रीकरणं भारतीयां जनाः किं कुर्वन्ति?
31138
विमुद्रीकरणं भारतस्य किं प्रभावं ददाति?
31317
IIST-या समस्या किं वर्तते?
31318
IIST-या समस्या किं वर्तते?
31320
IIT-यां अप्लाइड फिजिक्स-अध्ययनं किम् अस्ति?
31335
मम व्हाट्सएप्प-अकाउन्ट् पुनर्प्राप्तुं किं करोमि?
31780
विधिशाला कीदृशी भवति?
31788
भवन् तः कथं जानन् ति यत् कस् य सेनायाः शाखायां सम्मिलितः भवितव्यम् ?
31793
कम्प्युटरस्य छात्राणां कृते उपयोगी वेबसाइटः?
31914
Uber-प्रयोगस्य उपयोगः कियत् घटत इति विचार्य, यदा तेभ्यः स्थानसेवायाः उपयोगः सदैव कर्तव्यः आसीत्?
31984
दत्तकग्रहणम् किं महत् भवति?
32135
इस्लामः किम् अस्ति?
32176
अहं कुत्र वेल्-दग्धं आन्-लाइन-मार्गेण अर्डरं कर्तुं शक्नोमि?
32201
प्रधानमन्त्रि जनधन योजने किं दोषं भवितव्यम्?
32267
यदि संयुक्तराज्यस्य सम्पत्तौ समानरूपेण वितरणीयाः भवेयुः तर्हि प्रत्येकं व्यक्तं कियत् मूल्यम् अस्ति?
32490
भारतदेशे कर्लीशैर्बालानां कृते कस् यः उत्तमः कण्डिशनरः उपलभ्यते?
32767
कस्मै प्रकारेण भवन् तः कस् यचित् मिथ्याभाषणं कुर्वन् ति?
32806
प्रोग्राम्स् कर्ताभ्यः सर्वोत्तमः नोटबुकः कः?
32920
अहं कथं पुनः जलं पिबितुं शक्नोमि?
32983
मम निप्पलानि प्रदर्शयितुं अहं लज्जां अनुभवयामि वा?
33009
भवता कृतं कस्मैचित् रोचकं कार्यं अस्ति?
33017
दिल्ली-नगरस्य सर्वात् उत्तमम् आन्लाइन-विक्रयस्थलम् कः?
33029
अनर्थकानां जनाः सर्वेषां सुखानां पात्रं भवन्ति, अनर्थकानां जनाः वर्षैः कष्टं कुर्वन्ति।
33082
भारतस्य सर्वात् उत्तमं ज्ञातं ड्रॉप शिपिंग कम्पनीः किं वर्तते?
33133
किं तर्हि १०० डौलरं मूल्यम् उत्पद्यते?
33190
भवन् तः प्रभावकारी रूपेण अध्ययनं कथं कुर्वन् ति?
33202
कस्मैचित् कस्मैचित् कृतं श्रेष्ठं प्रह्लादं कथम् आसीत्?
33243
विकासकानां कृते कस्मै मैकबुकं श्रेष्ठम् अस्ति?
33244
प्रोग्रामरस्य कृते कस्मै मैकबुकम् उत्तमम् अस्ति?
33358
भवता जीवने कस्मैचित् एव इच्च् छति?
33465
कस्मै प्रकारेण स् वशरीरं स् वशरीरं भवितुं शक् नोमि?
33542
एशियायाः प्रति नस्लवादः उचितः किम्?
33636
अहं किं करिष्यामि?
33694
मानवः किं मिथ्याम् वदति?
33713
अहं विज्ञानविद्यार्थी अस्मि, अतः कस्मै उत्तमम् लैपटॉपं क्रीणीयम्?
33839
अहं कोडिंगम् शिक्षितुम् इच्छामि, कुत्र आरभयामि?
33849
इम्-आदिभ्यः अनन्तरं जीवनस्य शैली किं भवति?
33877
एक्रिलिक-रङ्गं किम् विषयुक्तम् करोति?
33941
जनाः डोनाल्ड् ट्रम्पेन आडोल्फ़् हिटलरम् तुलनां कुर्वन्ति किम्?
33988
स्वस्थः भवितुं कस्मात् उत्तमम् मार्गम् अस्ति?
34173
अहं कथं मानसिकतया दृढः भवितुं शक्नोमि?
34513
भारतीयमाध्यमेषु भूतानां विषये नकारात्मकतायाः प्रचारः कुतः भवति?
34517
अहं अवसादग्रस्तः भवितुं शक्नोमि चेत् किम् ?
34530
SPG (विशेषरक्षणसमूह) -मध्ये सम्मिलितुं कानि आवश्यकताः, शैक्षिक योग्यताः च अपेक्षितानि?
34635
वरीयशोषस्य समस्या उचितचिकित्सायाः पश्चाद् पूर्णतया निराकरोति वा?
34648
यदि कोऽपि भवतः विषये असहजानि घटनाः कथयति, भवतः नीचैः दर्शयति - तर्हि किं सः बदमाशी भवति?
34674
यदा वात्सल्यम् भवति तदा कानि मनोरञ्जनात्मकानि कार्याणि भवितुं शक्नुवन्ति?
34764
वट-जीडी-पीआई-चक्रस्य विभिन्न-आईआईएम-संस्थानां चयन-संख्यानं किं वर्तते?
34814
अमेरिका ISIS-ं समर्थयति इति किं सत्यम्?
34823
अहं एमबीबीएस-स् य अभ्यासार्थं एम्स-स् य प्रवेशं कथं प्राप् नुमि? अहं औसतं छात्रः अस्मि। केषु कियत् टिप्-प्रत्ययेषु?
34944
कस् य उपग्रहस्य उच्चतमं दृश्यं भवति?
35071
जनाः कुत्रेभ्यः किं गृहीताः?
35146
अहं स्वं स्वं, मम सामर्थ्यं दुर्बलता च कथं ज्ञातुं शक्नोमि?
35210
मम समीपे एव सः मां हन्तुं उदेति यदि अहं तस्मै २० सिगारेट् न ददाति, यानि अहं तस्मै ददाति, किन्तु मम कोऽपि धनं नास्ति। अहं कस्मै प्रकारेण अर्धसप्ताहे १० डौन्- डलरं प्राप्तुं शक्नोमि?
35245
यदा २०२४ तमे वर्षे अन्तरिक्षयानं निवर्तते तदा तस्य प्रतिस्थापनं किं भविष्यति?
35620
स्वस्थः भवितुः उत्तमम् मार्गः कः?