_id
stringlengths 6
10
| text
stringlengths 1
4.77k
|
---|---|
doc2587562 | वायुगतग्रम्-सकारात्मकं जीवाणुः |
doc2587564 | अनायरोबिकः ग्रॅम्-पोजिटिव् जीवाणुः |
doc2587942 | रौलिङ्ग् स्टोन्स् |
doc2588387 | पाइलट एपिसोडस्य प्रथमं दृश्यात् साउल् (अधुना जीन ताकोविच इति नामेण) नेब्रास्का सिनाबन्-नगरे कार्यरतः अस्ति । ओमाहा-नगरे अस्य दृश्यस्य चित्रीकरणं कृतम् आसीत्, किन्तु अल्बुकर्क-नगरे कटनवुड्-मल्ल-नगरे अस्य चित्रीकरणं कृतम् आसीत् । [17] |
doc2588942 | एल्बम् अपि पूर्णतया साइमन एण्ड गार्फन्केल-बक्स-सेट् कलेक्ट्ड वर्क्स्, द कोलम्बिया स्टुडियो रेकर्डिन्गस् (१९६४-१९७०) इत्यस्मिन् अन्तर्भवति । |
doc2589580 | १९४७ तमे वर्षे ब्रिटिस् भारतदेशे भारतीयमुस्लिमानां कृते पृथक् राज्यम् अभवत्, तथा संसदीय-लोकतन्त्रस्य रूपम् अनुवर्तितम् । १९४९ तमे वर्षे पाकिस्तानस्य प्रथमविधानसभायाः उद्देशसंकल्पः पारितः यत् इस्लामस्य धर्मस्य अधिकृतं भूमिकं भवितव्यस्य धर्मस्य मूलभूतशिक्षणस्य विरुद्धं न भवेत् इति सुनिश्चितं कर्तुम्। १९ शतके ब्रिटिस् राजस्य शासनकाले प्रवर्तितानां ब्रिटिस् विधिसंहितायाः उत्तराधिकारिणां बहुसंख्यकानां नियमाणां संरक्षणं राज्यस्य कृते कृतम् आसीत् । १९५६ तमे वर्षे निर्वाचितस्य संसदे "इस्लामिक रिपब्लिक अफ् पाकिस्तान" इति नाम औपचारिकरूपेण स्वीकृतम्, इस्लामम् अधिकृतधर्मम् इति घोषितम्। |
doc2590174 | १८७४ तमे वर्षे इम्प्रेशनिस्टानां चलनस्य उत्पत्तौ मोनेः इम्प्रेशन, सनराइज् इत्यस्य नामकरणं कृतवान् । उपशीर्षकाः "इम्प्रेशन", "सनराइज" इत्यादयः शैलीः प्रभावः च स्मृताः, यद्यपि तेषां विषयाः भिन्नानि आसन् । १८७९ तमे वर्षे इफ्त् दे ब्रूइलार्द्, इम्प्रेस्स्स्न् १८८३ तमे वर्षे ल् इम्प्रेस्न् १८८३ तमे वर्षे गार्डेन् एत् बोर्डिघ् एर, इम्प्रेस्न् १८८४ तमे वर्षे मॉर्निन्ग, इम्प्रेस्न् १८८७ तमे वर्षे मरीन (इम्प्रेस्न्) च इम्प्रेस्न् १९०४ तमे वर्षे फ्यूमेस् डान्स् ले ब्रूइलार्द् इति समाननामानां कृतानां उदाहरणानि सन्ति । "एतत् कार्यम् "ल हावर" दृश्यस्य "एकम् अनुक्रमः आसीत् यत्र सः स्वस्य चित्रकलात्मक-विभक्तिः प्रदर्शयितुं अत्यन्तं क्षणिकं प्राकृतिकं प्रभावं प्राप्तुं प्रयतत। "इम्प्रसिन्स्, सनराइज" इति नामं प्रयुक्तं, किन्तु शैलीयसम्बन्धं अपि प्रदत्तं, अनन्तरं चित्रं "अपि संक्षिप्तं, चलनशीलं च, विशेषतया धुन्धुराः प्रभावः" चित्रितम्, यानि मोनेट्-प्रसिन्स्वादुत्तर-प्रभाववादस्य लक्षणानि सन्ति । [१४] |
doc2590203 | अयं शो यूनाइटेड किंग्डम-देशे च्यानल-४-ना प्रसारितः अस्ति । |
doc2592003 | पसिफ़िक रिम् उरिस्गः मार्च-मासस्य २३ दिनाङ्के युनिभर्सल पिक्चर्स्द्वारा ३डी, आइमैक्स, आइमैक्स ३डी च रूपेण प्रकाशिता भविष्यति । [३८] मूलतः अप्रिल ७, २०१७ दिनाङ्के रिलिजस्य नियोजितम् आसीत्, तथापि रिलिजः बहुवारं स्थगितः अभवत् । प्रथमं विलंबनम् अगस्ट् ४, २०१७, ततः फेब्रवरी २३, २०१८, ततः पुनः अन्तिमवारम् विलंबितम् । [३९] |
doc2593717 | "अमेरिकायाः व्यक्तिः" इत्यस्मिन् संयुक्तराज्यस्य नागरिकान्, विधिपूर्वकम् स्थायिक-निवासिनः विदेशीयान्, संयुक्तराज्ये संस्थापितानि निगमानि च अन्तर्भवन्ति । |
doc2593884 | .38 विशेषः |
doc2594422 | मौलाना अबुल कलाम आजाद संस्थानः एशिया-अध्ययनस्य एकं स्वशासितं अनुसंधानसंस्थानम् अस्ति । अस्य वित्तपोषणं भारतसर्वकारस्य संस्कृतिमन्त्रालयः करोति । अस्य स्थापना १९९३ तमस्य वर्षस्य जनवरी मासस्य ४ दिनाङ्के अभवत् । १२ मार्च १९९३ तमे वर्षे संस्थायाः शिलान्यासः अभवत् । अस्य नामकरणं कृतम् अस्ति, यस्मिन् भारतस्य प्रथमशिक्षामंत्रिणा च महान् राष्ट्रवादी नेता मौलाना अबुल कलाम आजादस्य जीवनस्य च कार्यस्य अध्ययनं, दक्षिण-एशिया, मध्य-एशिया, पश्चिम-एशिया च क्षेत्र-अध्ययनस्य प्रवर्धनं च भवति । एम. फिल. कलकत्ताविश्वविद्यालयस्य, जादवपुरविश्वविद्यालयस्य, जवाहरलाल नेहरूविश्वविद्यालयस्य च पीएचडी स्तरस्य छात्राः अपि अत्र सम्बद्धः सन्ति। |
doc2594980 | ब्रिटिस् अनुभववादः तर्कवादिनः प्रणालीनिर्माणप्रधानशास्त्रे च प्रति प्रतिक्रियायाः लक्षणम् आसीत्, अथवा अनुमानात्मकम् तत्त्वशास्त्रे च प्रति प्रतिक्रियम् आसीत्, यत्तु सः निन्दात्मकरूपेण नामनिर्दिष्टः आसीत् । संशयवादी डेविड ह्युम् एव प्रसिद्धं वक्तव्यम् यत् अधिकाधिकं तत्वज्ञानं ज्वालायां समर्पयेत् (नीचे पश्यतु) । ह्युम् स्वसमकालीनानां मध्ये धर्मस्य विषये सन्देहम् प्रकटयितुं प्रथमः तत्त्वज्ञः आसीत्, किन्तु इदानीं सः कारणतायाः विषये आलोचनायाः कृते अधिकं प्रसिद्धः अस्ति। जॉन स्टुअर्ट मिल, थॉमस रीड, जॉन लॉक च च संशयिनः न आसन्, किन्तु यथार्थवाद, सामान्यज्ञानं विज्ञानं च आधारेण अधिकं सावधानं रूपं स्वीकृतवन्तः। अन्ये दर्शनशास्त्री, विशेषतया जार्ज बर्कले अनुभववादात् आदर्शवादीयाम् उपाभौतिकशास्त्रं प्रति अग्रसरः अभवन् । |
doc2596083 | १९६९ तमे वर्षे पुनः ते एकत्र आगतवन्तः, यदा बीटल्स् समूहः विघटितुं उद्यतः आसीत्, यदा तेषु अन्तिमः एल्बमः, लेट् इट् बीः (Let It Be) इति रचिता आसीत् । प्रेस्टनस्य मित्रः जॉर्ज् हॅरिसन् इत्यस्य कार्यस्य त्यागः कृतः, सः स्टुडियोः बहिः गत्वा लण्डन-नगरस्य रे चार्ल्स्-कन्सरटम् अकरोत्, यत्र प्रेस्टन् आर्गन् बज्रं करोति स्म । हर्षिन्सेन प्रेस्टन्-ं पुनः स्टुडियोम् आनीतवान्, यत्र तस्य उत्कट-संगीतकारिता च सामाजिक-व्यक्तित्वं क्षणिक-कालम् तणावम् शान्तं कृतम् । [5] |
doc2597697 | १९५३ तमे वर्षे, दूरदर्शनस्य प्रसारणस्य प्रारम्भिककाले एव घटना अभवत् । एडवर्ड आर. मुरो (डेविड स्ट्रेथेर्न) तस्य समाचार-समूहस्य, निर्माता फ्रेड फ्रेन्ड्ली (जॉर्ज क्लूनी) च पत्रकारः जोसेफ वेर्शबा (रोबर्ट डाउनी, जूनियर) च सह संयुक्त राज्य अमेरिका-प्रौढसेनायाः अधिकारी माइलो रादुलोविचः, यं बलपूर्वकम् विसर्जनं कृतवान् यतः तस्य परिवारस्य सदस्यः कम्यूनिसिट् इति विख्यातः आसीत्, सः च तेषां निन्दां कर्तुं न इच् छत् । रुचिकरम् भवति यदा यत् रादुलोविचस्य सुनुष्ये आरोपानां संकलनं एकं मुद्रितपत्रे आसीत्, कोऽपि तान् न दृष्टवान् । मरोः सीबीएस न्यूजस्य निर्देशकः सिग मिक्कल्सनः (जेफ डैनियल्स्) इत्यस्य सम्मुखं कथां प्रस्तूयते, सः मरोः चेत् सीबीएसः तेषां प्रायोजकानां च कृते गम्भीरानि आरोपानि च कारयिष्यति, यैः केचित् सरकारी अनुबंधानि सन्ति। सः अनिच्छया एव कथायाः प्रसारणं कर्तुम् अनुमतीं ददाति, यस् य कारणात् जनानां मधुर प्रतिक्रियाः आगच् छन् ति। मरोः सहकारिणः डॉन होलेनबेक् (रे वाइज) -स्य चिन्तां कमकर्तुम् अपि प्रयतते, सः स् व नवविवाहस्य तनावं सह संघर्षं करोति। पत्रकारः जैक ओ ब्रायनः अपि तस् यम् आक्षेपं करोति, सः तस् य समाचारान् प्रतिवेदनं च "पिन्को" इति च आरोपयति। |
doc2598514 | (चित्रपटस्य एलिसिया सिल्भरस्टोनः, शृङ्खलायां रचेल ब्लांचार्डः) |
doc2599837 | वायुनाशकं तथा मुख्यस्य श्वाश्रयस्य प्रथमं भागं पित्तशमनं बहिः अस्ति । शेषः "वृक्षः" श्वासशौचस्य अन्तः शाखां कृत्वा अन्ततः श्वासशौचस्य सर्वभागान् सम्प्रसारयति। |
doc2599866 | प्रतिलेखनपूर्व-प्रारम्भसंकुलः प्रोटीनानां विशालसंकुलः अस्ति, यं यूकार्योटाः तथा पुरातनजीवानां मध्ये प्रोटीन-कोडिङ-जनानां प्रतिलेखनार्थं आवश्यकम् अस्ति । अयं डी एन ए-प्रवर्तकस्य (यथा, टाटा-बक् स) सह मिलति, आर एन ए-पॉलिमरैस् II-इति जीन-प्रतिकृति-प्रारम्भस्थाने स्थानं प्राप्नोति, डी एन ए-इति निरूपयति, ततः प्रतिलिपिं प्रारभते। [७][१६][१७][१८] |
doc2602317 | २०१० तमे वर्षे राष्ट्रिय-अन्तर्राष्ट्रिय-संस्थानां अनुमानानुसारं, त्रयाणां मुख्य-सेवा-शाखासु ६१७,००० जनाः सक्रिय-सेवायां आसन् । ४२०,००० जनाः अर्धसैनिक-सेनायां सेवाम् अकरोत् ।[अपडेट] आरक्षित-सेनायां ५१३,००० जनाः आसन् । [३४] पाकिस्तानस्य संसद्-समितेः अनुमोदनं प्राप्त्वा राष्ट्रपतेः अनुरोधः कृत्वा सर्व-स्वेच्छिक-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-सैन्य-स [३५] सैनिकाः संसारस्य सप्तमस्थाने सन्ति, सैनिकाः च विश्वव्यापीयाः सैन्यसहायतायाः शान्तिरक्षाय च कार्यक्रमेषु तैय्यारितवन्तः सन्ति । [३४] |
doc2603021 | यदा माइकलः स्वकर्मचारिभिः डोनानायाः विवाहात् पश्चाद् अपि तस्य सम्बन्धस्य निरन्तरतायाः विषये प्रश्नं पृष्टः तदा सः माइकलज्याक्सनस्य सम्मानार्थं "मौनस्य क्षणम्" घोषितवान्, येन तेषु मौनम् आनीयताम्। क्रीडः कथयति यत् तस्य प्रियं चित्रं जेम्स् मक्वावोय अभिनीतम् आसीत् "वन्टेड" । यदा एंड् च माइकलः माइकलस्य सम्बन्धस्य विषये वार्तालापं कुर्वन्ति तदा ते २००९ तमे वर्षे निर्मितस्य चलचित्रस्य विषये कथयन्ति, ओब्सेस्ड (अस्य विषये प्रेमसम्बन्धः आसीत्) । अत्र एंड् स्वं बेयोन्से इति कथयति, माइकलः अली लार्टर (इति च चलचित्रस्य मुख्य-अभिनेता इद्रिस् एल्बा आसीत्, यः "द ऑफिस" इत्यस्य केचन प्रकरणेषु अदृश्यः आसीत्) । [4] माइकलः स्टेनलीं कथयति, "मोगान् फ्रिमनः सर्वम् कथयति। यदा माइकलः इदम् कथयति यत् सः यत् चाहति तत् खादति, यदा सः चाहति, केविनः उत्तरं ददाति, "एतत् खतरनाकम् क्रीडति, फ्रिएन्डो", कदाचित् सः चलचित्रस्य "नो कंट्री फॉर ओल्ड मेन्स्" (No Country for Old Men) प्रति इशारां करोति । |
doc2606816 | सी प्रोग्राम् इति भाषायां अस्य कार्यान्वयनम् इदम् इव भवति: |
doc2607002 | ई.सी. सम्पादकाः रेडियोश्रवणैः उत्थितवन्तः आसन्, अतः तेषां कथासु, नामानिषु, संदर्भानि च एतत् प्रतिबिम्बितम् आसीत् । "अल्फ्रेड् ए. न्युमेन" नाम विनोदी-कलाकारः हेन्री मोर्गन् "हेर्स् मोर्गन्" रेडिओ-श्रृङ्खलायां म्युचुअल, एबीसी, एनबीसी च प्रसारितवान् । तस्मिन् कार्यक्रमस्य एकः पात्रः नाम आसीत्, यत् सङ्गीतकारः अल्फ्रेड् न्यूमनः प्रति सङ्केतम् आसीत्, यः अनेकेषु चलचित्रानां सङ्गीतकारः आसीत्, सः २० शतके फक्सस्य उद्घाटनचित्रस्य लोगोः सह परिचितं सङ्गीतकारं अपि निर्मितः आसीत् । हेन्री मोर्गान् प्रति सम्भाव्य प्रेरणायाः कारणम् आसीत् यत् लार्द क्रेगरः टायरोन पॉवर-नाम्ना द ब्लॅक स्वान (१९४२) फ़िल्म् मे सर हेन्री मोर्गान् प्रतिपादितवान्, तथा अस्कर-नामिनात् स्कोरः न्यूमान-नाम्ना आसीत् । मर्गन्-नामकस्य व्यङ्ग्यस्य निर्भीकप्रसारणस्य श्रवणात्, मद-कार्यालयस्य कर्मचारीः तस्य नाम न्युमन-नाम्ना परिवर्तितवन्तः, यथा कर्ट्जमानः पश्चात् स्मरति: |
doc2607227 | आङ्ग्ल-गायिका थिआ गिलमोरः २००५ तमे वर्षे स्वस्य एल्बम् लोफ्ट म्युजिक् -अर्थे एकं ध्वनिकं लोकगीतं रचिता । |
doc2607396 | लिस्टेरिया मोनोसिटोजेन्सः ग्रॅम-पोजिटिव्, नन्-स्पोर्-फर्मिन्ग, मोटिल्, फल्केटिव् एनेरोबिक, रड्-आकारः जीवाणुः अस्ति । अयं कैटालास्- सकारात्मकः, आक्सिडास्- नकारात्मकः च भवति, तथा बीटा- हेमोलिस्- यं व्यक्तं करोति, यं लाल- रक्त- कोषिकाणां विनाशः भवति । इयं जीवाणुः प्रकाशसूक्ष्मदर्शनेन दृष्टेषु विशिष्टं टम्बलिंग-गतिशीलताम् प्रदर्शयति । [8] यद्यपि लि. मोनोसिटोजेन्सः कक्षतापमानम् (२०-२५ डिग्री सेन्टिग्रेट्) उपरि वृत्रवृक्षस्य फलागेलया सक्रियतया गतिशीलः अस्ति, तथापि शरीरतापमानम् (३७ डिग्री सेन्टिग्रेट्) उपरि जीवः फलागेलया संश्लेषणं न करोति । [९] |
doc2608289 | पेन्सिलवेनिया-अकादमिक् आर्टस् (अङ्ग्रेजीः Pennsylvania Academy of the Fine Arts) पेन्सिलवेनिया-राज्यस्य फिलाडेल्फिया-नगरे स्थितं एकं सङ्ग्रहालयं कला-विद्यालयं च अस्ति । १८०५ तमे वर्षे स्थापिताः अयं अमेरिकादेशस्य प्रथमः प्राचीनतमः कलासंग्रहालयः कलाशाला च अस्ति । अकादेमीयाः संग्रहालयः १९-२० शतके अमेरिकायाः चित्रकलायाः, मूर्तिकलायाः, कागजस्य च कार्यानां संग्रहं कृत्वा अन्ताराष्ट्रियरूपेण प्रसिद्धः अस्ति । अस्य अभिलेखालयं अमेरिकी कला-इतिहासस्य, संग्रहालयानां, कला-शिक्षणस्य च अध्ययनार्थं महत्त्वपूर्णानि सामग्रीनि गृह्णाति । |
doc2608805 | १९६१ तमे वर्षे जक्सन-बिन्विल् वन्यजीवप्रबन्धक्षेत्रस्य २५,००० एकरस्य क्षेत्रस्य लिड्डब्लूएफ-स्वतन्त्र-लिजः (LDWF free-lease) [१] २०१६ तमस्य वर्षस्य जुलाई-मासस्य १ दिनाङ्के नवीकृतः न अभवत्, यतः वेयरहाउसर-कम्पनीयाः सह सहकार्याणि न सिध्यन् । लुयियान् राज्यस्य तथा लुयियान् वनसंरक्षणसंस्थायाः विद्यमानानां कानूनानां, नियमानां च अधीनं रुद्र-ककड्डित-वृक्ष-पट्टिकाः निषेधाः क्षेत्रेषु अभिरक्षणाः सन्ति। |
doc2611984 | मार्सेल्-नगरस्य प्रथमं विजयः अभवत् । तथापि मार्सेल् विजयोत्तरं शीघ्रमेव क्रीडा-निर्माणस्य आरोपः तेषां च अध्यक्षः बर्नार्ड टैपिः प्रति प्रवर्तितः । अस्मिन् क्रीडालये मार्सेल्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिन्स्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्-लिस्लिस्-लिस्लिस्-लिस्लिस्-लिस्लिस्लिस्लिस्लिस्लिस्लिस्लि तस्मिन् वर्षे मार्सेल् लिगं विजयीभूय युरो कपस्य फाइनल् प्रति अभ्यस्त्यर्थं अधिकं समयं ददाति स्म । इत्थं मार्सेल्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय्-लिय् १९९३-९४ तमे वर्षे युरोपेय उपाधि रक्षणाय, अन्तःमहाद्वीपे कप-कप-सुपरकप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप-कप- १९९४ तमे वर्षे मार्सेल् अपि डिविजन-२-म् अवतरितवान् । १९९२-९३ ई.सं.यु.एफ.ए. चम्पियन्स लीगः एकमेव संस्करणः आसीत् यत्र फ्रान्स् टीमः उपाधिं प्राप्तवान् । |
doc2612045 | सीएसकेए मास्कोः ५-२ युरोः विजयः प्राप्तवान् । |
doc2613405 | अयं नियमः वर्णयति यत् किन्न् न रासायनिक-तत्वम् एवं आइसोटोपः विशिष्ट-प्रकारेण रेडियोधर्मी क्षयणे निर्मितः भवति: |
doc2613570 | यद्यपि टिमबर्टन् डिज्नी डिज्नी डिजिटल ३डी-चित्रपटस्य द्वौ चित्रपट्टौ निर्देशनं कृतवान्, एलिस इन वन्डरलँड् च फ्रान्केनवीनियस्य रीमेकस्य निर्माणं कृतवान्, तथापि तस्य पूर्ण-लम्बाय स्टॉप मोशन संस्करणस्य विकासः २००५ तमस्य वर्षस्य नवम्बर् मासात् आरब्धः, यदा स्क्रिप्टः जोसन मैकगिबन् च सारा पेरियट् च लिखितवन्तः । [१६] सन् २००६ तमे वर्षे जॉन अगस्ट् इत्यनेन पुनर्लेखनार्थं सम्पर्कः कृतः, [१७] किन्तु जनवरी २००९ पर्यन्तं सः न कामयितव्यो। मूलप्रकाराः यथा, अस्य अपि कालो-श्वेतचित्रस्य रूपेण चित्राणि कृतानि। अनेकेषु एनिमेशन-कलाकारेषु च कर्पूराः क्रू-समूहः अपि सम्मिलिताः सन्ति । [१८] तस्मिन् वर्षे तस्य पूर्वप्रकल्पस्य पुनर्निर्माणं कृत्वा, बर्टनः स्पार्की-चित्रस्य नामरूपेण "फैमिली डोग्" चित्रस्य चरित्रस्य रचनां कर्तुं प्रचुरं प्रयत्नेन कृतवान् । [19] |
doc2613598 | अस्य चलचित्रस्य प्रक्षेपणं १८ नवम्बर २०१६ तमे वर्षे अमेरिका-देशे अभवत् । [२७] |
doc2613792 | तथा च कार M कार L-पेक्षा २५% अधिकं भवति इति वदामः। साम्प्रतं तुल्यम् अपि अनुपातरूपेण व्यक्तं भवति, यस्मिन् उदाहरणे, |
doc2613797 | "अस्य" तथा "अधिकः/अल्पः" इति शब्दानां प्रयोगः एव अनुपातानां सापेक्षभेदानां च मध्ये भेदं करोति। [5] |
doc2614035 | अयं द्वयोः टिमयोः चतुर्थः प्ले-अफ-सम्मेलनम् आसीत्, कैवलियर्स् प्रथमत्रिषु सम्मेलनाषु द्वौ विजयी अभवत् । |
doc2614073 | १८५० तमे वर्षे समतायाः समर्थनार्थं गठितस्य संघवादी पक्षस्य जार्जिया, मिसिसिप्पी, अलाबामा च राज्येषु १० सिटानि (अस्य प्रथमं) प्राप्ताः । स्वतन्त्रभूमिपक्षः, यः प्रबलतया निरोधसङ्घटनवादी आसीत्, पञ्च सिटानि गतः, चत्वारः प्रतिनिधिः, न्यू इङ्ग्ल्याण्ड-प्रदेशस्य सर्वेषु मण्डलेषु, एव घटितवन्तः। राज्यानां अधिकारपक्षः, दासता समर्थकः राज्यानां अधिकारपक्षः, जर्जियायां मिसिसिप्पीयां च जमिनं प्राप्तवान् । |
doc2614074 | मासाचुसेट्स् राज्यस्य एकः मण्डलः ३१ तमे अधिवेशने रिक्तः आसीत् । न च नूतनानि आसनानि योजिताः। पूर्वोक्तनिर्वाचनं एकं न किञ्चिदपि च एकं स्वतन्त्रं च |
doc2614080 | हृदयसंवाहिकाः |
doc2618276 | न्हूत्लभाषायां शुक्रदिनम् क्वट्झल्कोआतोनल् (quetzalcōātōnal) इति कथ्यते । अस्य अर्थः "क्वेत्झल्कोआत्ल्-दिनाम्" इति वर्तते । |
doc2618985 | अस्य धारावाहिकस्य आरम्भः सप्तभिः मुख्यैः पात्रैः अभवत्, ये प्रथमः सत्रस्य अन्ते ९ जनाः अभवन् । तदनन्तरं प्रथमसत्रस्य पात्रानि शो यान्यानि त्यक्तवन्तः, नूतनानि मुख्यचरितानि च शृङ्खलायां च लिखिताः। मूलतः, अयं रयान एटवुड्-नाम् जीवने, एकस्य विघटितगृहेभ्यः उत्पन्नोः, किंतु कटुः युवकः आसीत्, यं धनिकः च परोपकारी सान्डी च किर्स्टन् कोहेन-नाम् अवलम्ब्य दत्तकगृहीतः। रायनः तस्य भ्राता सेठः च, सः सामाजिकदृष्ट्या अकुशलः किन्तु शीघ्रबुद्धीः किशोरः, न्युपोर्ट-बिच्-नगरस्य उच्चवर्गस्य जगति बहिर्-स्थः इव जीवनं व्यपदिशति। रायनः सेठः च बहुकालं समीपे वसति कन्या मरिसा कूपर्, सेठस्य बाल्यकालस्य प्रेमिका समर रोबर्ट्स्, आटवुड्-स्य प्रेमिका टेलर टाउन्सेन्ड् च सह सम्बन्धेषु व्यतीतयन्ति। |
doc2619023 | हेन्री ग्रिफिनः अस्पीतलयस्य अध्यक्षः अस्ति। तस्य पुत्री मायाः विच्छेदपूर्वं मट्ट् रम्सेयस्य सह संक्षिप्तं सम्बन्धं स्थापितवती, यतः मट्ट् हेनरीं विवाहप्रस्तावं कर्तुम् मय्याः साहाय्यं प्राप्तुं सान्डी कोहेनस्य अनुरोधं स्वीकरोति स्म । हेन्री सान्डीं मायायाः कृते मत्त्-ना निवारणं निवेदयति, यच्च सः करोति। मत् हेन्रीं उद्यमेन कोटिशः लब्धवन्तः इति आरोपयति, सः च वृत्तान्तं पत्रिकासु विक्रयितुम् प्रयतते। हेन्रीः त्रिभिः दुष्टैः सह मत्त्-अप् तारं अपहृतवान् । हेन्रीः कृतं यत् कृतं तत् ज्ञात्वा सान्डी हेन्रीं राजीनामा दातुं धमकयति, येन सः "अभिनयं" करिष्यति। सान्डीं रोक्न हेन्रीः सान्डीं पुनरुज्जीवितकार्यक्रमेण अनुशंसां करोति। ततः परं मट्टः हेन्रीं साक्ष्यप्रदानार्थं धनं दातुं निवेदयति, हेन्री च "संध्या" कर्तुं तत्परः भवति, किन्तु सान्डीः तयोः व्यवहारं रोचयति। सान्डी साक्षिणां प्रमाणं गृहीत्वा मत्त् प्रति भुगतानं करोति। हेन्रीः अन्वेषणं ततः परम् डी.ए.द्वारा कृतम् । तथा च बोर्डात् बहिष्कृतः। सान्डी अन्ततः अस्पीतलेभ्यः परित्यागं करोति, तथा हेन्रीयाः अभियोगे जिला अभियोजकस्य समर्थनं करोति, आवश्यकताः। |
doc2619671 | मेक्सिको-नगरे निवासिनः अस्य उद्यानस्य सांस्कृतिक-ऐतिहासिक-क्षेत्रं तथा हरितक्षेत्रं च महत्त्वं ददाति । अत्र पूर्व-कोलम्बियायाः कालतः उपनिवेशकालपर्यन्तम् अनेकानि अवशेषानि विद्यन्ते । पुराणशास्त्रीयविद्यायाः अध्ययनं चपलटेपेकपर्वतस्य शिखरस्थौ टोलटेकानां वेदी, औपनिवेशिककालस्य जलमार्गस्य अवशेषः, नेजाहुआल्कोयोटल-सम्बद्धः मार्गः, तथा एव क्षेत्रं यत्र आस्तिकपुरोहितः धार्मिकविधीनां भागं भूत्वा पेयोटे उपभोगं कुर्वन् आसीत्, तेषु च टीओतिहुआकान-सम्बद्धः कबरः आगतवान् । [३][४] एट् तक् जनाः तान्, जलाशयान्, नद्यान्, जलप्रपातान् च निर्मिताः । [4] इण्टिस्टुटो नेश्नल दे एन्थ्रोपोलोजि ए हिस्टोरियाः पार्क्, चपौल्तेपेक्-महलः च मेक्सिको-देशस्य सम्पदास्थलेषु सूचीकृतम् अस्ति । २००१ तमे वर्षे एतादृशं क्षेत्रं विश्वसम्पदालङ्कारेण विचारयितुं प्रस्तावः अग्रे अग्रे अगच्छत् । [७][८][९] |
doc2620645 | अस्य उपन्यासस्य त्रयः श्रव्यपुस्तकस्य रेकर्डिङ्गानि कृतानि। १९८१ तमे वर्षे स्टीफेन मूरः रेडियो धारावाहिकं, एल.पी. धारावाहिकं, टी.वी. धारावाहिकं च मार्विन द पारानोयड एंड्रायडस्य स्वरं निर्वाहयित्वा प्रसिद्धः अभवत् । १९९० तमे वर्षे एडम्स् स्वयम् एकं अपूर्णं संस्करणं रचिं कृतवान्, यं पश्चात् अमेरिकायां न्यू मिल्लिन्युम आडियोः पुनः प्रकाशिताम्, यूनाइटेड किंग्डम-देशे बीबीसी आडियोबुकस् इत्यत्र च प्राप्यम् आसीत् । २००६ तमे वर्षे मार्टिन फ्रिमनः, यः २००५ तमे वर्षे आरथुर डेंट् चित्रस्य भूमिकां निर्वाहयत्, सः अडियोबुकस्य ननु अपूर्ण संस्करणं रेकर्डयत् । |
doc2620889 | आरम्भे गुप्ततायाः कारणात् कात्यायशानां सैनिकानाम् नामकरणं न ज्ञातम् आसीत् । तान् कोस्तिकोव् इत्यनेन कोड् नामेण आहूय आरएनआईआई, रिएक्सन-इञ्जिन साइन्टिफिक रिसर्च इन्स्टिट्युट् इत्यस्य प्रमुखस्य नामतः गार्डेस् मोर्टारस् इति वर्गीकृतवन्तः। १९४२ तमे वर्षे बीएम-१३ नाम गुप्तपत्रेषु अनुज्ञातः, युद्धानन्तरं अपि सः गुप्तः आसीत् । [३] |
doc2621492 | द पुर्ज् (अङ्ग्रेजीः The Purge) २०१३ तमे वर्षे निर्मितस्य अमेरिकन-चित्रपटस्य लेखकः निर्देशकः च जेम्स् डेमोनाको । "द प्युर्ज" नामके १२ घन्टेषु "अवैधकर्माणि" निरुपाधिकानि भवन्ति । |
doc2621500 | मेरिः तेषां सहयोगार्थं तेषां समीपेभ्यः आभारं वदति, किन्तु तेषां मध्ये एकः, ग्रेस फेरीन (आरिजा बरेइकीस) तेषां धनस्य कारणात् सान्दिनां प्रति तेषां द्वेषं प्रकटयति । मारियम्, चार्ली, च ज़ोइ च चार्ली, चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च चार्ली च च चार्ली च च चार्ली च च चार्ली च च चार्ली च च चार्ली च चार्ली च चार्ली च चार्ली चार्ली च चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार्ली चार् सः मेरिः समीपे वसतिषु हन्तुं इच्छति वा न, परन्तु मेरिः तान् न हन्तुं इच्छति। अन्ततः सायरन् ध्वनित् वा वार्षिकशुद्धिः समाप्त इति घोषयति। समीपेषु जनाः गच्छन्ति, मेरिः साहाय्यं कृतवती, सः सान्डिन्स् दम्पतीनां शुभं कामनाम् अकरोत् । |
doc2621513 | रिक् एंड् मोर्टी इत्यस्य एनिमेटेड शोः सीजन २ इत्यस्य ९ तमे खण्डे, "पुर्गे विश्वे" द्वयोः नामानि पात्रानि अडकन्ति, तस्मिन् "पुर्गे विश्वे" स्वयम् एव च "पुर्गे" चित्रस्य च अवधारणा बहुधा प्रयुक्ता। |
doc2622759 | ६० प्रजातयः ईगलः प्रायः यूरेशिया-अफ्रिका-देशानां सन्ति । अत्र १४ प्रजातयः सन्ति - २ उत्तर-अमेरिकायां, ९ मध्य-दक्षिण-अमेरिकायां, ३ आस्ट्रेलियायां च । |
doc2622770 | प्रस्तावित उपपरिवारः Haliaeetinae । जातिः हलिअएटुस, इक्थिओफगा। |
doc2622778 | हर्पी-वाघः[१८] अथवा "विशाल-वनवाघः" [१७] वृहत्-वाघः अस्ति यं उष्णकटिबंधीय-वनानि वसन्ति । अस्य समूहस्य अन्तर्गतं लेखकस्य अवलंबित्वेन २-६ प्रजातयः सन्ति । यद्यपि एते पक्षी समानं स्थानं प्राप्नुवन्ति, एवं परम्परागतरूपेण एकस्मिन् समूहे सन्ति, तथापि ते सर्वे न सम्बद्धः सन्ति: एकाकी ईगलः कालो-हौकस् च सम्बद्धः अस्ति, फिलिपिन् ईगलः सर्प-ईगलस् च सम्बद्धः अस्ति । |
doc2623672 | अवरोहः आर्थोर्टायाः भागः अस्ति, यस्मिन् विभिन्नभागः तेषां संरचनायाः अथवा स्थानस्य अनुसारं नामनिर्दिष्टः अस्ति । अधो गच्छतीः स्तनाभ् आरुहः अधो गच्छतीः आरुहस्य अनुवर्त्तनम् अस्ति, यदा सः डायाफ्रामम् (अङ्गस्य) मार्गे गच्छति तदा सः पेटस् आरुहः भवति । एअर्थस्य प्रारम्भिकः भागः, उदयमानः एअर्थः, वामनं भेंट्रिकुलम् बहिः उत्पद्यते, यतः सः एअर्थकल्भेन पृथक् भवति । हृदये द्वौ कोरोनरी धमनीः एअर्टिक-वल्भस्य उपरि स्थितौ एअर्टिक-वल्भस्य मूले उत्पद्यन्ते । अथोर्टाः पुनः पुनः दक्षिणस्य पाण्डुमण्डलस्य उपरि प्रवृत्तेः। एओर्टा-आर्कात् त्रयः वाहिकाः बहिः आगच्छन्ति: ब्राचियोसेफलिक-धमनी, वाम-सामान्य-कारोटिड-धमनी, वाम-उप-कल्याण-धमनी च। ये रक्तवाहिन्याः शिरः, गर्दभः, छात्रोः, ऊर्ध्वाङ्गानां च रक्तं पोषयन्ति। |
doc2624067 | पन् दे म्युर्तो (स्पेन् भाषायां मृतादिनां भक्षणे) इति नामतः पन् दे लोस मुर्तोः वा मृतभक्षणे इति अपि कथ्यते। [1] इयं मधुरं मृदुं भुञ्जीत, अस्थि-आकारेण कफ-अङ्गैः अलंकृतम् । मृतानां दिवसे मृतानां श्मशानस्थाने वा वेदीयां पन् दे म्युर्तोः भोजनं भवति । केषुचित् प्रदेशेषु, मृतानां दिवसे अधिकृतम् उत्सवम् आगमनपूर्वम् मासान् यावत् अस्य भोजनं भवति । ओक्साकादेशे पन् दे म्युर्तोः पाणिनं सामान्यतः पाक्यते, किन्तु तस्मिन् अलंकारः अपि भवति। अस्मिन् उत्सवे प्रियजनः पन् दे म्युर्तोः भोजनं कुर्वन्ति, तथा अपि सः प्रियजनः प्रियभोजनं करोति। अस्थिः मृतस्य (डिफ्युन्टोस् अथवा डिफ्युन्टोस्) प्रतिपादयति, सामान्यतः च पक्वान्ते अश्रुपातः भवति, येन जीवानां कृते देवी चिमल्मायाः अश्रुपातः प्रतिपादितः भवति । अस्थिषु चक्रेण जीवनस्य चक्रं प्रतिपादितम् अस्ति । पानं शर्करायुक्तं भवति। अमेरिकायाः मेक्सिकन्-भोजनालयानां मध्ये अयं पाण्डुः लभ्यते । |
doc2624072 | मेक्सिकोराज्यस्य मृत्-पात्रं (मृत्यु-पात्रं) मधुर-सादा-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र-पात्र अस्य क्षेत्रस्य अन्यप्रकारेषु गोर्डिटास दे माज्, अप्रेजोस दे ह्युवो (अण्डाः विसर्जितानि, मासेषु भारं प्राप्तवन्तः) तथा ह्युसोस (अस्थिः) च सन्ति । [2] |
doc2624891 | सर्वैः कणैः दुर्बल-आइसोस्पाइन (T3 चिह्नम्) इति गुणः अस्ति, यः क्वांटम-संख्यायाः रूपे कार्ययति, दुर्बल-अन्तरक्रियायां कणस्य व्यवहारं च नियमनं करोति । दुर्बल इसोस्पिनः दुर्बलसंवादे विद्युत्प्रवाहस्य विद्युत्चुम्बकीयत्वे च वर्णप्रवाहस्य च समानं भूमिकां करोति। सर्वेषु वाम-हस्तफर्मयोनिषु दुर्बलः इजोस्पाइन-मूल्यं भवति, यस्मिन् +1⁄2 अथवा −1⁄2 इत्यनेन। उदाहरणार्थम् अपक्वार्कस्य T3+1⁄2 तथा डाउनक्वार्कस्य T3+1⁄2 अस्ति । क्वार्कः कदापि दुर्बलप्रतिक्रियायाम् एव T3 इत्यस्य क्वार्कस्य रूपे न विघटते: T3+1⁄2 इत्यस्य क्वार्कस्य केवलम् T3+1⁄2 इत्यस्य क्वार्कस्य रूपे विघटते, तथा एव विपरितः। |
doc2629336 | ऋतु ३-तमे रोयस्य पूर्णं लालचटं भवति, यस्मिन् ओलिवरस्य वस्त्राणि, तस्य सर्वसामग्री, तथा लालचटं तीरं च भवति । तथापि सः तस् य हत्यायाः कारणात् अपराधी भावः अस् ति। षष्ठे प्रकरणे "गुल्ल्ल्" नामके रोयस्य नाम आर्सेनल इति अभवत्, यदा किञ्चित् खलनायकः, पूर्वः सुपरहिरोः सहचरः च रोयस्य प्रति ओलिवरः कथयति यत् सः तस्मै न रोयति, सः केवलं "ओलिवरस्य आर्सेनलस्य अन्यः शस्त्रम्" अस्ति। [३५] "मिडनाइट सिटी" तथा "उपरिजिन्ग" मध्ये ओलिवरः रास अल गुल् द्वारा हतः इति प्रतीतम् अभवत्, तथापि नागरिकैः रायम् रेड एरो इति नामेण संबोधयितुं आरब्धम् । सः ओलिवरस्य दलस्य एकं महत्त्वपूर्णं सदस्यं भवति, सः क्षेत्रे तेषां कार्यस्य नेतृत्वं करोति। ओलिवरः जीवितः इति ज्ञात्यन्तरं रास अल-गुलः तस्य गुप्तं परिचयम् प्रकटयति, किन्तु रोयः पोलीसस्य हत्युः प्रतिपादनाय स्वं प्रतिपादयितुम् निर्णययति, अतः सः स्वशिक्षकस्य दोषं स्वीकृतयति। सः स्वं ओलिवरस्य पोशाकं परिधानं कृत्वा सार्वजनिकरूपेण प्रदर्शयति येन जनैः सः एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव एव सः अन्यः कैदीनां आक्रमणात् अनन्तरं कारागरे स्वस्य हत्यायाः नाटकं करोति, यदा कि वास्तविकतायां रोयः पूर्वस्य ए.आर.जी.यू.एस. -स्य सहाय्येन कारागरेभ्यः पलायितुं शक्नोति । जनान् एव विश्वसन् तु यत् ओलिवरः निर्दोषः अस्ति। सः नगरं त्यक्तुं बाध्यः भवति येन सः भ्रान्तिरिति न प्रकाशयतु। थेया तं मोन्युमेन्ट पोइण्ट्-नगरस्य जेसन नामकस्य यन्त्रनिर्माणस्य कार्यकर्तृकस्य रूपेण प्राप्नोति । सः थेयायाः जीवनं यापयितुं प्रोत्साहितयति यत् सः ओलिवरः च तस्मै एव बलिदानं कृतवान्, सः तस्य लाल-वस्त्रं तस्मै प्रददाति, सः हब-नगरस्य नूतनजीवनं यापयितुम् आगच्छति, सः इदम् न जानाति। सः टीम एरोः सदस्यत्वं निवेदयति, अतः सः "रेड् एरोः" नामं स्वीकरोति, किन्तु ओलिवरः सर्वेभ्यः "स्पीडी" इति नामं प्रयुज्यमानाम्। ऋतु ४ मध्ये थेया अन्ततः कोड् नामं स्वीकरोति, यदा वाइब् इत्यस्य प्रश्नं करोति तदा तस्य नामं परिवर्तयितुम् नकारं ददाति ("Legends of Today") । रोयस्य पतनं ओलिवरस्य "ग्रीन एरो" इति रूपेण उत्थानं कर्तुम् अनुमतीं ददाति, "द एरो" इत्यस्य नवीनः नायकः, रास अल गुलस्य पराजयात् केचन मासाः अनन्तरम्। |
doc2629396 | भाषायां येषु आलस्यपूर्णं मूल्यांकनं पूर्वनिर्धारितं भवति (यथा हस्केल), सर्वेषु कार्येषु प्रभावतः लघु-सर्किट् भवति, विशेषेण लघु-सर्किट् संचालकानाम् आवश्यकता नास्ति । |
doc2630525 | लिव्हेल्बम् तथा डी.वी.डी.चित्रस्य विक्रयात् युनिसेफस्य कृते जार्ज हॅरिसन् फण्डस्य लाभः भवति । |
doc2631871 | अन्यैः स्वरैः सम्बद्धैः वृत्तचित्रैः नॅशनल जियोग्राफिक, द हिस्ट्री च्यानल, द डिस्कवरी च्यानल, द लर्निंग च्यानल इत्यादीनां कृते कृतानि। लिमनः WGBH-TV Nova सीरिजस्य बहवः एपिसोडस् (Frontline partnership, What s Up With The Weather? -- स च मेक्सिकन् बीयरस्य दोस इक्विस्-स्य विज्ञापनस्य शृङ्खलायाः कथाकारः आसीत्, यस्मिन् "संसारस्य सर्वाधिकं रोचकपुरुषः" इति वर्णः आसीत्, यं अभिनेता जोनाथन गोल्डस्मिथः चित्रितवान् । सः जर्मन-कारनिर्माता बीएमडब्लू-याः अनेकानां विज्ञापनानां कृते अपि स्वरं प्रदत्तवान् । |
doc2632693 | द एडवेंचर्स अफ शर्लक होम्स (१९८४-१९८५), द रिटर्न् अफ शर्लक होम्स (१९८६-१९८८), द केस-बुक अफ शर्लक होम्स (१९९१-१९९३) तथा द मेमियर्स अफ शर्लक होम्स (१९९४) इति च अनेकेषां नामभिः प्रसिद्धम् अस्ति । एतादृशानां शृङ्खलाः आर्थर कोनन डोयल् इत्यस्य शर्लक होम्स-कथायाः रूपाणि सन्ति, यानि ग्रानाडा टेलिभिजनद्वारा निर्मितानि सन्ति, तथा यूनाइटेड किंग्डम-देशे आयटीवीद्वारा प्रसारितानि च। अस्य शृङ्खले जेरेमी ब्रेट् इत्यस्य भूमिकां निर्वाहयत् । |
doc2633615 | क्रमः Galliformes परिवारः Numididae |
doc2633664 | क्रमः Pelecaniformes परिवारः Threskiornithidae |
doc2633711 | क्रमः Passeriformes परिवारः Chaetopidae |
doc2633718 | क्रमः Passeriformes परिवारः Stenostiridae |
doc2633722 | क्रमः Passeriformes परिवारः Aegithalidae |
doc2633733 | क्रमः Passeriformes परिवारः Phylloscopidae |
doc2633752 | क्रमः Passeriformes परिवारः Buphagidae |
doc2634365 | १९९० तमे वर्षे, हर्डः स्वस्य सर्वोत्कृष्टं मुख्यधारायाः भूमिकां क्रीडन् आसीत्, यथा पीटर मेकक्लिस्टर् नामकः हास्यस्य हिटः होम अलोन् । सः केविनस्य पितुः भूमिकां निर्वाहयत् यत् सः अव्यक्तरूपेण स्वपुत्रं गृहे त्यक्त्वा क्रिस् मस् पर्वतः फ्रान्सं गच्छति । हर्डः अधिकं शास्त्रीयकामेडिकं चित्रं च सह पुत्रं न पश्यामि इति चिन्तितस्य नाट्यकलाकारस्य पितायाः संयोजनं कर्तुं निर्णीतवान् । [citation needed] अस्य चलचित्रस्य १९९० तमे वर्षे एकः महान् हिट् आसीत्, तथा हेर्डः अनुक्रमस्य होम अलोन २ः लॉस्ट इन न्यू योर्क-मध्यम् मेकक्लिस्टर्-नाम्ना पुनः भूमिकां निर्वाहयत् । |
doc2634368 | २००८ तमे वर्षे हर्डः स्वकार्याणि पृच्छितवान्, सः उत्तरं दत्तवान्, |
doc2634369 | १९७९ तमे वर्षे मार्गोट किडर् नाम अभिनेत्रीयाः विवाहः अभवत्, किन्तु तेषां विवाहः केवलम् ६ दिनानां पश्चात् विच्छेदः अभवत् । [७] |
doc2634372 | २०१७ तमस्य वर्षस्य जुलाईमासस्य २१ दिनाङ्के हर्त् आक्रान्ते हर्द्-मृत्युः अभवत् । तस्य शरीरं पालो अल्टो-राज्यस्य कैलिफोर्निया-राज्यस्य एकं होटले प्राप्यते, यत्र सः स्टान्फोर्ड-विश्वविद्यालय-अस्पतालस्य पीठ-सञ्चालनात् पुनर्प्राप्तः आसीत् । तस्य मृग शल्यक्रियायाः तस्य मृत्युः न कृतः। [१३][१४] तस्य मृत्युः सान्ता क्लारा काउन्टी मेडिकल एग्जामिनरस् कार्यालयात् पुष्टीः अभवत् । सः मासाचुसेट्स् राज्यस्य इप्सविच्-नगरस्य ओल्ड साउथ-कफनगरे अन्ते स्थापितः । [१५][१६][१७][१८] |
doc2634491 | अत्र अनेकेषु चलचित्रानां चित्रीकरणं कृतम् अस्ति, यथा - |
doc2636635 | आदर्शवाक्यः अहं साहसम् करोमि। [७८] |
doc2636762 | आदर्शवाक्यः THIS I LL DEFEND[187] पदचिह्नः क्रैनबेरी अथवा क्लाउडबेरी[1] |
doc2638106 | जून २०१३ तमे वर्षे प्रधानमन्त्री नवाज शरीफः नवीनमन्त्रिपरिषद् घोषितवान् । मन्त्रिपरिषद्-अधिकारिणः सर्वे पाकिस्तान-मुस्लिम-लिङ्ग-ने (पीएमएलएन) पार्टीयाः सदस्याः आसन् । [1]}} |
doc2639996 | तस्य द्वितीयस्मृतिग्रन्थः Things I Overheard While Talking to Myself, तस्य सार्वजनिकभाषणानां परामर्शाः तस्य जीवनस्य च विश्वासस्य च व्यक्तिगतस्मृतिभिः सह मिलितानि सन्ति । |
doc2641052 | कैश्चिद् शतकाणि यावत् बिशपैः अथवा केषुचित् स्थलेषु केवलम् आचार्यैः पितृपूजाभिः[५] शहीदानां च धर्मपरायणानां च सार्वजनिकं धर्मपरायणतायाः सम्मानं कर्त्तुं शक्यं आसीत् । तथापि, एतत् सम्मानं केवलम् स्थानीयक्षेत्रे एव कर्त्तुं शक्यते, यत्र धर्मपरायणानां अधिकारक्षेत्रं आसीत् । केवलम् पोपस्य अनुमोदनं धर्मस्य सार्वभौमत्वम् अकरोत्, यतः सः एव केवलं सार्वभौम-काथोलिक-चर्चं शासनं कर्तुं शक्नोति। [६] तथापि, अस्मिन् अनुशासने दुरुपयोगः कृतः, जनानां उत्कटतायाः कारणात्, तथा च केचन बिशपानां उपेक्षायाः कारणात्, ये जनाः सन्तानाम् इव सम्मानं कर्तुम् अनुमतीं ददति स्म, तेषां जीवनं अन्वेषणं कर्तुम्। |
doc2646161 | ग्रॅम-नकारात्मक-बैक्टीरियानां विपरीतम्, ग्रॅम-पोजिटिव्ह-कोरिनेबॅक्टीरियम्-प्रजातिषु लिपोपोलिसेकेराइड्सः न सन्ति, ये मनुष्येषु प्रतिजनिय-अन्तर्विषाणौ कार्यन्ति । [उद्धरणम् आवश्यम्] |
doc2646391 | गोर्डन् नामकः एकः अन्वेषकः इराकयुद्धस्य ज्येष्ठः अपि अस्ति, सः गोथम-नगरं गतः अस्ति, यत्र सः स्वस्य मंगेतरः बारबरा केन (एरीन रिचर्ड्स) सह निवसति। तस्य प्रथमं प्रकरणं, गोर्डन् च तस्य सहचरः, अन्वेषकहार्वे बुल्लकः (डोनाल लोग्) थॉमस-मार्था वेन-मृत्युप्रकरणेषु कार्यम् अकरोत् । अपराधिकस्थाने आगत्य सः वेनस् दम्पतीनां पुत्रं ब्रूस् (डेविड माज़ूज़) यं वैनस् दम्पतीनां हत्यायां जीवितं बहिरभवत्, सः तस्मै शपथं ददाति यत् सः हत्यारं प्राप्नुयात् न्यायस्य समक्षम् आनयितुं सर्वथा प्रयत्नं करिष्यति। |
doc2647546 | मेक्सिको-देशस्य कैथोलिक-धर्मस्य अनुष्ठाने क्विन्सेनेरा-उत्सवः कृतज्ञता-प्रार्थनायाः मस् सा सह आरभ्यते । सा पितृभिः, धर्मपितृभिः, तथा धर्मपरिवारैः सह चर्चम् आगच्छति । अस्य सम्मानस्य मण्डलम् तस्य चयनात् समवर्गस्य समूहः अस्ति, यस्मिन् समवर्गस्य सदस्यः युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म-युग्म सामान्यतः न्यायालयं सप्त-पञ्चदशानां दम्पतीनां च सम्मिलितं भवति । अस्मिन् धार्मिकम् सभायां मेक्सिकोयाः संरक्षकपवित्रः गुआडालुपेयाः वर्जिनः चित्रितमस्ति। तस्मिन् अवार्डे एकं राजकन्याम् अपि प्राप्नोति, यस् य कारणात् तस् य प्रियजनानां, विशेषरूपेण तस् य निकटवर्तीनां, कृते क्विनसेनेरा सदैव राजकुमारी भवति इति स् मरणं भवति । केचित् जनाः अपि तं ईश्वरस्य संसारस्य च समक्षं "राजकुमारी" इति दर्शयन्ति। ततः कन्याः पुष्पाणि वेदीयां कन्यायाः कृते स्थापयन्ति। |
doc2647552 | मेक्सिको देशस्य ग्रामीण-परिवारस्य मध्ये क्विनसेनेरा पर्वः प्रचलितः अस्ति । तथापि मध्यम-उच्च-परिवारस्य कन्याः "नाका" इति ख्यातं पर्वम् अवगच्छन्ति । मेक्सिको-नगरेषु बहुधा उपनगराणि सन्ति, किन्तु तासां कन्याः स्वपरिवारस्य सदस्याः मित्रैः सह लघु-समारोहम् इच्छन्ति, तथा पदेन अवकाशं मादयन्ति, न तु स्वपरिवारस्य सदस्याः क्विन्सेनेरा-समारोहस्य कृते धनं निवेशयन्ति। |
doc2647600 | २०१० तमे वर्षे पी आर एस फॉर म्यूजिक् इत्यनेन आयोजितं सर्वेक्षणं कृत्वा, अयं गीतः सर्वकालं सर्वोत्कृष्टं दशतमं विवादास्पदगीतं प्राप्तवान् । [19] |
doc2648883 | द बर्ड्स (१९६३) इति हिचकोकः ४९-तमः चलचित्रः आसीत्, यस्मिन् आङ्ग्ल-लेखिका डाफ्ने डू मौरियर्-नाम्ना लघु-कथायाः प्रेरणायाः आधारः आसीत् । [१३०] नवोदितः टिप्पी हेड्रेन् रड् टेलरस् तथा सुजान्ने प्लेशेट् च सह-अभिनेतः आसीत् । पक्षीनां आक्रमणस्य दृश्यं सैकडशः शॉटः च आसीत्, यानि प्रत्यक्ष-चित्रं च मिश्रितानि आसन् । पक्षीनां आक्रमणस्य कारणं अनिर्णीतम् अस्ति। [१३१] |
doc2649134 | द्वितीयविश्वयुद्धे अमेरिकीसेनाः स्वतन्त्राः टङ्क-बटालियन्स् अपि निर्मिताः, येन ते युद्धे आग्नेय-सहाय्यं कर्तुं पादयोर्विभागानां सह सह गन्तुं शक्नुवन् । |
doc2652795 | तस्य नूतनः सम्पर्कः जो वेयबर्नः (स्टीफेन टोबोलोव्स्की) अस्ति, यः डिग्स्, सोरेन्सनयोः सहकारिणः भ्रष्टः एफबीआई-एजन्ट् अस्ति । यथा मेरियान् रिक्-प्रति मुख-मुखं कुर्वन् आसीत्, तथैव सोरेन्सन-दिग्स् च आश्चर्यम् अकुर्वन्, ते ग्यास-पट्टिकायां आगच्छन् । |
doc2653404 | सैन्यस्य चक्राकारस्य तालाः प्रहारस्य मस्किट् इत्यनेन सहसा परिवर्तितानि आसन् । शूटरः स्तनपट्टे एकं प्रहारकौपीनं (अद्यः पोटेशियमक्लोरेटस्य त्रयः भागः, पाराय फुल्मिनेट् च ग्लासस्य पावडरस्य द्वौ भागः) अस्थिवान् । एतद् आविष्कृतं च दत्तं स्फोटककपोतम् आधुनिकं कार्ट्रिजं आविष्कृतम्, सर्वप्रकारकानां राइफलानां, शॉटगनानां, पिस्तौलानां च कृते ब्रीच-लोडिङ्ग-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिन्सिप्ल्-प्रिप्ल्-प्रिप्ल्-प्रिप्ल्-प्रिप्ल्-प्रिप्ल्-प्रिप्ल्-प्रिप्ल्-प्रिप्ल्-प्रिप्ल्-प्रिप्ल्-प्रिप् इत्थं पुनः लोडकरणे प्रक्रियां सुगमं कृत्वा अर्ध-स्वयंचलित-अपूर्ण-स्वयंचलित-अस्त्रानां मार्गः प्रशस्तः अभवत् । [उद्धरणम् आवश्यम्] |
doc2653436 | समान-व्यासस्य हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त-हस्त- |
doc2653445 | १९६८ तमे वर्षे इयं कम्पनी एअर गन-कम्पनीद्वारा डेज़ी हेडन वीएल सिंगल शॉट राइफलः निर्मिता । दीयसे कदापि तस्मिन् शस्त्रस्य वास्तविकं शस्त्रं न अवलोकयत् । १९६९ तमे वर्षे एटीएफ-आयोगः निर्णयं कृतवान् यत् सः शस्त्रम् आसीत्, यत् डेसी-नापि निर्मातुं अनुज्ञा आसीत् । १९६९ तमे वर्षे शस्त्रस्य च उत्पादनं समापत् । ते अद्यापि द्वितीयकबाजारे प्रामुख्यातः संग्रहणमूलके विद्यन्ते, यतः बहुसंख्यकस्वामिनः कथयन्ति यत् तेषां परिशुद्धता अतिशयेन न उत्तमम् अस्ति । [३४] |
doc2653657 | रोंगग्वार्गः मिम्बन्-महाद्वीपस्य पोर्सिन्-जातीयः अस्ति । |
doc2654127 | बेल्-जीवनस्य पुरुषः |
doc2654916 | अस्य प्रथमः सत्रः ६ दिसम्बर २०११ तमे दिनाङ्के प्रसारितः, द्वितीयः सत्रः ७ नवम्बर २०१२ तमे दिनाङ्के प्रसारितः । तृतीयः सत्रः ३ नवम्बर २०१३ तमे वर्षे प्रक्षेपितः । २०१४ तमस्य वर्षस्य नवम्बरमासस्य ४ दिनाङ्के चतुर्थः सत्रः प्रक्षेपितः । [१] पञ्चम ऋतवः प्रिमियर दिनाङ्कः १७ नवम्बर २०१५ आसीत् । |
doc2655378 | पञ्चम्यां सत्रस्य प्रिमियरमध्ये एफबीआइ-यस्य छापेन टीमस्य शेषस्य कृते प्रकटितम् यत् आईएसआईएस-आदेशः कदापि अमेरिकी सरकारद्वारा अनुमोदितः न आसीत् तथा मालोरी वर्षैः अवैधकार्यक्रमाः सञ्चालयति स्म । मालोरीः सर्वेषां कारागृहं न गन्तुं, स्वेषां गुप्तबैंक-खातेषु च जीवने न गन्तुं, एवम् एव सौदाः कृतवती (अतः परं सा कस्यापि धनं स्वेषु रक्षितुं न अवदत्) । ततः सः इदम् निर्णययति यत् सः एकं मेट्रिक-टनं कोकेनम् ISIS द्वारा जप्तम् कृतम् यत् सः तस्मिन् एव नार्कोटिक-कार्टेलम् स्थापयति, "यदि मेक्सिकन् जनाः एतद् कर्तुं शक्नुवन्ति तर्हि किं कठिनाम् भवितुम् अर्हति?" इति अवदत् । तस्य योजनायाः कारणं रोंनस्य सह तस्य सम्बन्धस्य समाप्तिः भवति, सः अपराधीय जीवनशैलीयाः प्रति धैर्यम् गच्छति, यद्यपि अन्ततः ते मिलन्ति। मलोरी चेरिलस्य देशगीतस्य करियरस्य प्रबंधं करोति। अन्ततः एव प्रकटितम् यत् मलोरी सीआईए-यस्य कृते औषधं विक्रयितुं एकं षडयन्त्रं कृत्वा सम्पूर्णं उद्यमम् आरब्धवती, तथा सीजन-६-मध्ये स्वस्य दलस्य कृते स्वीकृतम् बहिः संस्थायाः पदं प्राप्तुं समर्थः अभवत् । |
doc2655469 | श्रुतौ लोला जौं सूचितवती यत् सा एप्प्लगेट्-ं औषधं ददाति यत् सः अन्तिम-खेलं यावत् सुप्तः भवेत् । ते रात्रिक्लब् ("Two Lost Souls") इत्यस्य निन्दितस्थितिं प्रति शोकं व्यक्तवन्तः । |
doc2656052 | अपि च, सम्भवति यत् विवाहितेषु व्यक्तौ तु व्यवहारः भिन्नः भवेत्। यदि कस्यचित् वास्तविकसम्बन्धस्य अप्रत्याशितं समाप्तिः भवति (यथा कस्यचित् जीवनसाथी-मृत्युः), तदा जीवित-साथी-मृत्यु-प्रमाणपत्रे निकटतम-परिजनरूपेण पंजीकृतः भवितुं, शासकीय-मृत्यु-सहायता-दायित्वं प्राप्तुं, तथा जीवनसाथी-मृत्यु-निवृत्ति-लाभं प्राप्तुं प्रायः सम्बन्धस्य अस्तित्वं प्रमाणयति। एते आवश्यकताः राज्यं राज्यं भिन्न-भिन्नानि भवन्ति । समलिङ्गीययोः विवाहः न भवति, यथा विलिङ्गीययोः विवाहः भवति, अतः समलिङ्गीययोः विवाहः न भवति । [२५] दम्पतीनां अधिकारः कदाचित् सरकारी विभागैः असम्बुद्धः भवति, अतः कदाचित् दम्पतीनां अधिकारः न समर्थितः भवति। [२६] |
doc2656322 | कैलिफोर्नियायाः सान् वैली-नगरस्य एल.ए. जपानीस् ऑटो पार्ट्स-मण्डले अवस्थितस्य अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थायाः अवशेष-अवस्थाः अवशेष-अवस्थाः अवशेष-अवस्थाः अवशेष-अवस्थाः अवशेष-अवस्थाः अवशेष-अवस्थाः अवशेष-अवस्थाः अवशेष-अवस्थाः अवशेष-अवस्थाः अवशेष-अवस्थाः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः अवशेषः [3] एअरस्ट्रीम ट्रेलरमध्ये डेक्स्टर्-नाम्ना पीडितः विलोक्य बाह्यतः चित्रीकरणार्थं पुनर्निर्माणक्षेत्रं गतः, किन्तु ट्रेलरस्य अन्तर्गतं दृश्यं शूटयितुं स्टुडियो ध्वनिस्थले एकत्रितम् अभवत् । एरिक किङ्गः अवदत् यत् ट्रेलरम् गलिता, गन्धयुक्तम् च आर्द्रम् आसीत् - "अयं सर्वम् अस्मिन् अवस्थितम् आसीत् ।" [3] अन्यैः चित्राणि गृहेषु, सान् वैलीयाः तुजुङ्गा वाशस्य समीपे एकं रिक्तक्षेत्रं, यत्र डेब्रा हॅरीयाः पिस्तौलैः शूटं करोति, तथा कैलिफोर्नियायाः लङ्बिच्-नगरस्य एकं गृहं च चित्राणि कृतवन्तः । [6] |
doc2656944 | १९४५ तमस्य वर्षस्य एप्रिल् मासस्य अन्ते, मित्रराष्ट्राः नाजीजर्मनी देशे अन्तिमं आक्रमणं कृतवन्तः। द्वितीय-सशस्त्रविभागस्य युद्ध-प्रशिक्षितस्य अमेरिकी-सेनायाः सेनाध्यक्षस्य डॉन "वर्डाडी" कोलियर्ः M4 शर्मान "इजी इट्" टङ्कस्य तथा अस्य अनुभवीय-सैनिकानां दलस्य कमाण्डः करोति । ते उत्तर-अफ्रिकायाः युद्धेभ्यः एकत्राः आसन् । रेडः युद्धे हतः, तस्य स्थानं च नार्मन एलिसन् नामकः नवोदयः प्राप्नोति, यः केवलम् एकं ट्याप् सिप् ट् -अकारं शिक्षितवान् । |
doc2656965 | अस्य चलचित्रस्य लोकप्रियस्य आन्तरिक-विडियो-खेलस्य वर्ल्ड् ऑफ् टान्क्स् इत्यस्य सहकारितायाम् अपि आसीत् । अत्र चलचित्रस्य मुख्य-टान्क्स् , फ्युरी, चलचित्रस्य रिलिजस्य पश्चात् सीमित-कालपर्यन्तं वास्तविक-मुद्रायाः उपयोगेन क्रीडायां क्रयार्थं उपलब्धः आसीत् । तस्मिन् वर्षे, एस्.बी.एस्. -२००४-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००६-२००७-२००७-२००७ यद्यपि पीसी-आणि कन्सोल-आवर्तनानि प्रायः चित्र-वास्तविकानि सन्ति, तथापि ब्लिट्झ-आवर्तनस्य प्रतिरूपणम् अतीव दुर्बलम् अस्ति । वारगेमिन्ग् इत्यनेन ग्राहकानां अनेकानि शिकायतानि अपि प्राप्तानि, तथापि वारगेमिन्ग् इत्यनेन विश्वस्य टङ्कस् ब्लिट्स् इत्यस्य खराबरूपेण निर्मितस्य प्रतिरूपस्य सुधारः न कृतः, यद्यपि टङ्कस् य अधिकं उत्तमं प्रतिरूपं विज्ञापनस्य कृते उपयुज्यते स्म । [४७][४८][४९] |
doc2657970 | अस्य वंशस्य ४५ सदस्याः दक्षिण अमेरिकायाः अपवादः अन्यैः समशीतोष्णमहाद्वीपैः, अनेकद्वीपाभिः च निवसन्ति। कौवाजातीयाः कोर्वीडा-परिवारस्य एक-तृतीयांशं प्रजातीनि सम्पादयन्ति । अस्ट्रेलियादेशस्य कोर्व्विडजातीयाम् एव एषा प्रजाती उत्पद्यत इति प्रतीते। कौवाणां समूहस्य सामूहिकं नाम सङ्घः अथवा हत्या अस्ति । [1] अस्य वंशस्य नाम "कर्ण" इति लातिनभाषायां वर्तते । [2] |
doc2658008 | डेन्मार्कदेशे रात्रिचरणेन भूतानां बहिः प्रवाहो भवति। तस्य वामपार्श्वे छिद्रं तत्र स्थाने स्थितम् अस्ति यत्र सः भूतपाशान् निष्कासितुं प्रयुक्तः आसीत् । यः द्वारेण पश्यति सः स्वयं रात्रिचरितो भवति। [५८] |
doc2658416 | सीटी-प्लुमोनरी एन्जिओग्राफीः "सैडल एम्बोलस" इत्यस्य प्रदर्शनं करोति, यस्मिन् मुख्यप्लुमोनरी धमनीयाः द्विभागे तथा लोबर धमनीयां उभयपक्षे त्रम्बस भारः दृश्यते । |
doc2659217 | प्रकाशना १४:१-४ इत्याख्यः धर्मग्रन्थः अक्षरशः व्याख्यातः अस् ति, अतः यहोवामहाशयस् य साक्षिनः मन्यन्ते यत् १४४,००० विश् वासिनः मसीहेन स् वर्गे स् वर्गं गच् छन् ति, स् वर्गस् य आत् मिकसृष्टिः भूत् वा, परमेश् वरस् य राज्ये मसीहस् य सह शासनं करिष् यन् ति। ते विश्वासन्ति यत् तेषु अधिकाः जनाः स्वर्गं गताः सन्ति, अपरं प्रकटीकरण १२:१७ (KJV) - इत्यस्मिन् "शेषे" अस् य अर्थः अस् ति यत् तेषु ये जनाः भुवि जीविते तिष् ठन् ति, ते मृत् युः पश्चात् स्वर्गं गन्तुम् तत् क्षणम् उत्थायन्ते। साक्षीभ् यः योहन ३:३-३ इत्यत्र येशुः यत् "न पुनः जन्माद् यः कश्चिद् ईश्वरस्य राज्यं न पश्यति" इति वचनं, तेषु १४४,००० जनाः स्वर्गस् य "नवजन्म"रूपे "नवजन्म" प्राप्नुवन्ति, ये परमेश् वरस् य "अभिषिक्त" पुत्राः सन् ति। [१४४] ते नवमस्कन्धे "ईश्वरस्य इस्राएल" (गलाती ६ः१६), "लघुमण्डल" (लूका १२ः३२), "नवधूः, मेषस्य पत्नि" (प्रकाशितवाक्य २१ः९) इत्यादयः शब्दाः "मृत्युमण्डलस्य" "मृत्युमण्डलस्य" "मृत्युमण्डलस्य" "मृत्युमण्डलस्य" "मृत्युमण्डलस्य" च "मृत्युमण्डलस्य" "मृत्युमण्डलस्य" "मृत्युमण्डलस्य" च "मृत्युमण्डलस्य" "मृत्युमण्डलस्य" "मृत्युमण्डलस्य" च "मृत्युमण्डलस्य" "मृत्युमण्डलस्य" च "मृत्युमण्डलस्य" च "मृत्युमण्डलस्य" च "मृत्युमण्डलस्य" च "मृत्युमण्डलस्य" च संबन्धिनः। [१४५][१४६] |
doc2659622 | क्रमः Passeriformes परिवारः Muscicapidae |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.