_id
stringlengths
6
10
text
stringlengths
1
4.77k
doc2384757
पञ्च तृतीयः अभाज्यसंख्या अस्ति। यतः एतत् 221+1 इति लिखितुं शक्यते, अतः पञ्चम् एकं फर्मत्-प्रथमं रूपेण वर्गीकृतम् अस्ति; अतः ५ पक्षैः युक्तः एकः नियमितबहुभुजः (एकः नियमितपञ्चाङ्गः) कम्पास-अचिह्नित-प्रत्यय-अङ्गुलैः सह निर्मातुं शक्यते । 5 तृतीयः सोफी जर्मेन-प्रथमः, प्रथमः सुरक्षितः, तृतीयः कातालान-संख्या, तृतीयः मर्सन्-प्रथमः। पञ्च प्रथम विल्सनप्रथमः तृतीयः कारकप्रथमः अपि च एकः वैकल्पिक कारकप्रथमः अस्ति । पञ्च प्रथमः सुप्रथमः अभाज्यसंख्यकः अस्ति । [1] इयं आइन्स्टाइन-प्रथमसंख्या अस्ति, यत्र न काल्पनिकः भागः अस्ति न च वास्तविकः भागः अस्ति, अतः अस्य रूपं 3n − 1 भवति । इयं एकमेव संख्या अस्ति, यस्मै द्वयोः समानाः संख्यायाः एकं जोडी अपि अस्ति । पञ्चः एकं समरूपं संख्या अस्ति। [2]
doc2384883
१९३८ तमे वर्षे मोसिन्-नागान्ट्-युद्धस्य कारबाइन-संस्करणं एम-३८ नामकं विमानं निर्मितम् । अन्यैः मोसिन्स् इत्येषां कार्ट्रिजैः समानं कार्ट्रिजं च प्रयोगं कृतम्, किन्तु शस्त्रस्य लङ्घनं २१.६ सेन्टिमिटरम् (८.५ इञ्च) अभवत् । इयं कल्पना आसीत् यत् एम३८-युद्धायन्त्रिकाः, सिग्नल कर्प्सः, आर्टिलिमेनश् च सैनिकान् प्रति इयं युक्तिः प्रदत्तम्। M38-यस्य अग्रभागस्य दृश्यं एतादृशम् आसीत् यत् क्रूसिफर्म् बायोनेटः नपुंसकस्य प्राप्ते अपि न शिरसि स्थापितः आसीत् ।
doc2385618
वूड्-महिलायाः कथाकथनं सुरूपं स्मृतम् अस्ति, यदा सा सरसोटा-महानगरम्, फ्लोरिडा-महानगरम् आगतवती, तत्र तस्य पिता रिंग्लिंग ब्रदर्स् सर्कस-स्य कार्यकर्तृ आसीत् । यदा ओड्री सर्कसस्य पात्रैः सह मित्रताम् अकरोत्, तदा सा "लघुजनानां" परिवारात् तेषां कथां श्रुत्वा, ये तस्य परिवारस्य समीपे वसन्ति स्म। सा त्रयाणां कन्याणां मध्ये प्रथमा आसीत् । ज्येष्ठः जातः, सा कथाकथनं स्वस्य सहोदराणां सह आरब्धवती । सा पितॄणां चित्रग्रन्थाः उपयुज्य चित्रानां विषये कथां रचयति स्म। चतुर्थवर्गस्य यदा सा आसीत्, तदा सा लेखक-चित्रकारस्य रूपेण लेखनम् इच्छति स्म ।
doc2386390
कारोलिन्गसाम्राज्यस्य कालतः शासकीयकार्यक्रमाणां कारणात् शासकीयमहलस्य मण्डपेन धर्मगुरवः चान्सेलरः (लॅटिनः cancellarius) इति नाम्ना आहूताः आसन् । इयं मण्डलः सम्राट् चान्सरियस्य रूपे कार्यम् अकरोत्, यस्मिन् कृत्याणि च जारीं कृत्यम् अकरोत्। लुई द जर्मनस्य कालतः मायंट्स्-महामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहामहा एते त्रयः राजकुमार-आर्चबिशप् अपि सम्राज्यस्य राजकुमार-निर्वाचकः आसन्, ये रोमनानां राजानं निर्वाचयन् । मध्ययुगीनकाले अपि जर्मनीदेशस्य चान्सेलरः सम्राट् फ्रेडरिक् बार्बरोसायाः शासनकाले आर्चबिशपविलिगिसः (archchancellor 975-1011, Germany King Otto III 991-994 का राजपालः) अथवा रेनाल्ड् वॉन डस्सेलः (Chancellor 1156-1162 and 1166-1167) इव राजनैतिकशक्तिः आसीत् ।
doc2386680
संयुक्तराज्यस्य प्रमुखं पर्यटकीयस्थानं अस्ति, अतः अस्य भवनस्य आकारः एवं स्थानः एव अस्ति। अतः अत्र नियमितरूपेण महाविद्यालयस्य क्रीडास्पर्धाः, यथा सुपर बाउल, महाविद्यालयस्य फुटबलस्य चम्पियनशिप क्रीडा, महाविद्यालयस्य बास्केटबलस्य च फाइनल फोर क्रीडाः च आयोज्यन्ते। २०१३ पर्यन्तं तुलैन विश्वविद्यालयस्य तुलैन ग्रीन वेव फुटबल टिमस्य दीर्घकालिनं गृहं आसीत् । १९७५ तः १९७९ पर्यन्तं राष्ट्रिय बास्केटबल सङ्घस्य (एनबीए) न्यू ऑरलियन्स जज्-स् य गृहस्थस्थानम् आसीत् ।
doc2388767
अक्सफोर्ड डिक्शनरी ऑफ नर्सरी रिम्स् इत्यनेन १७७० तः १७८० पर्यन्तम् एकं हस्तलिखितग्रन्थेभ्यः गीतस्य रचना कृता। चप्पल्-ग्रन्थाः १७९२ तमे वर्षे अस्य गीतस्य प्रकाशनं कृतवन्तः । स्टेनहाउसस्य द्वितीये खण्डे जोन्सनस् स्कोट्स् म्युझिकल् म्युजियमस्य एकं समवर्तीयं एंग्लो-स्कॉट्स् प्रकाशनं प्रतिपादितम् अस्ति । [७][८]
doc2388774
विलियम्स् अपर टेम्स् संग्रहस्य मध्ये विहितः "ओल्ड मॉरिस फ्लेग्मेन्ट" इत्यस्य पूर्वसूचकः अस्ति ।
doc2389178
मैकनील् १३ वर्षस्य वयसि चलचित्रस्य पदार्पणं कृतवती, तथा च द डायरी ऑफ ए विम्पी किड् इति चलचित्रस्य फ्रान्चाइजस्य पट्टि फरल् इति भूमिकायाः कृते प्रसिद्धः अस्ति, यया तस्य पञ्च युव कलाकार पुरस्कारस्य नामाङ्कनं प्राप्तम्, यया सः सर्वोत्कृष्ट युव सहायक अभिनेत्रीयाः पुरस्कारं प्राप्तवान् । लीन म्याक्नील (जन्मः २८ अक्टोबर् १९९६) [1] [2] कानाडियानायाः अभिनेत्री ।
doc2389179
मैकनीलस्य जन्म वानकुवर-नगरि, ब्रिटिस् कोलम्बिया-महानगरि च अभवत् । सा बाल्यकाले अभिनयस्य करियरम् आरब्धवती, तस्मिन् प्रथमं महत्वपूर्णं चलचित्रं निर्वाहयित्वा अप्राप्यम् अपरम् भूमिकायां अभवत् । २००९ तमे वर्षे श्री ट्रूप् मम्म-मध्ये सर्वकारि जार्ज लोपेस् सह तस्य भूमिका कैला आसीत् । अग्रे वर्षे युवतीयाः अन्ताराष्ट्रियः सफलता अभवत् यदा सः पट्टि फरल् इति नाम्ना सफलग्रन्थस्य डायरी ऑफ ए विम्पी किड् इति प्रथमचित्रपटस्य रूपांतरणे भूमिकां निर्वाहयत् । सः वडेः चरित्रं अनुकरणं कृतवान् ।
doc2390440
१९५० तमे वर्षे डेल्स् (फ्रेडरिक लेन) च तस्य सहचरः हेयस् मिशेलः स्कुर् (गारेट डिल्लाहण्ट) इत्येवं कम्युनिस्टः इति आरोपेण तस्मिन् स्थाने आक्रमणं कर्तुम् प्रेषिताः। यदा दलेस् स्कुर् आत्मघाती इति जानाति तदा सः स्कुर् गृहे क्षमायाचनाय पुनः गच्छति । तत्र स्कुर् जीवन्मुक्तं दृष्ट्वा पुनः तस्मै प्रहर्त्तुं प्रयतते । अनन्तरं स्कुरुः मुखात् अप्सुर्-अङ्गम् उदयति । स्कुरुः पलायनं कर्तुम् बाध्यः भवति यदा कश्चित् समीपेण युद्धं विघटयति। डेल्स्-सम्पर्किनः रोय कोहेनः च डेल्स्-सम्बन्धिनः आक्रमणस्य प्रतिवेदनं परिवर्तयितुं तं प्रबोधयन् । सः तयोः अनुकरणं करोति, परन् तु तस् य विषये दोषः अनुभवति।
doc2390637
सर्वेषु प्रकरणेषु निर्देशकः जीन लुई-वाण्डेस्टोकः आसीत् । २०१४-१५ तमे वर्षे फ्रान्स ३-पट्टिकायां १३ प्रकरणानि प्रसारितानि, २०१६ तमे वर्षे फ्रान्स ४-पट्टिकायां १३ नवानि प्रकरणानि प्रसारितानि।
doc2390881
अत्र अन्योऽपि शब्दः अस्ति यत् अस्य पर्वस्य स्थानानुसारं नामकरणं कृतम् अस्ति, यथा - नायगुआटायाः राक्षसः च्वाओयाः राक्षसः ।
doc2391390
२००७ तमस्य वर्षस्य जनवरी-मार्च् मासस्य मध्यभागपर्यन्तं प्रत्येकं रविवारं प्रथमं दश एपिसोडः DR1 प्रसारितवन्तः, शेषं दश एपिसोडः जनवरी-मार्च् २००८ पर्यन्तं प्रसारितवन्तः। तथापि, अस्य कार्यक्रमस्य डेन्मार्कदेशे एव लोकप्रियता आसीत् यत् मार्च मासस्य आरम्भकाले अन्तिमं दश एपिसोडः २००७ तमस्य वर्षस्य शरद ऋतुपर्यन्तं प्रसारितवन्तः।
doc2391797
किड् ब्लूः वृद्धजोः पकडयित्वा एबेन सह गच्छति। वृद्धजोः मुक्तः अभवत्, सः एबे-मित्रान् च हत् यात् , ततः सः सारायाः कृषिक्षेत्रं गतः । यदा किशोरजोः किडब्लूः हतः तदा वृद्धजोः सारायाः सीदस्य च पश्चाद् आगच्छति । सिड्-स्य मुखं गोले क्षिप्तं भवति, सः दूरदर्शनविस्फोटं करोति, किन्तु सः तेषां हत्युः पूर्वं सारा-द्वारा शान्तः भवति । सीदम् आहूय कणपानां क्षेत्रं गन्तुम् अवदत्, सा सारा वृद्धजोः पुत्रस्य च मध्ये स्थितवती। सारायाः मृत्युः सीदम् वर्षाकारम् अकरोत् इति ज्ञात्वा युवा जोः आत्महत्य वृद्धस्य अस्तित्वं नष्टं कृत्वा सारायाः रक्षणं करोति।
doc2392865
अस्य चलचित्रस्य प्रिमियरः २०१७ अक्टोबर् १३ दिनाङ्के लण्डनस्य चलचित्रमहोत्सवे अभवत् । १९ फेब्रवरी २०१८ तमे वर्षे पान् अफ्रिकान् चलचित्रमहोत्सवे समापनचित्रपटस्य रूपे प्रदर्शितम् आसीत् । [१] २८ फेब्रवरी २०१८ तमे वर्षे बेलग्रेड चलचित्रमहोत्सवे प्रदर्शितम् आसीत् ।
doc2393669
१८६० तमस्य दशकस्य उत्तरार्धं १८७० तमस्य दशकस्य प्रारम्भं रेलमार्गनिर्माणस्य च तत्समये भूमिव्यापारस्य च समयः आसीत् । सार्वजनिककार्यक्रमेण अथवा मार्गाणां निर्माणं विशुद्धतया बाजारशक्तीनां कृते न ददाति, राष्ट्रस्य रेलमार्गनिर्माणस्य व्यवस्थापितप्रणालीयाः स्थानं, कांग्रेसः निजी स्वामित्वेन रेलमार्गसंस्थाय सार्वजनिकभूमिः विशालतरं ददाति इति उद्योगस्य वृद्धिं कर्तुम् प्रयतत् । १८६९ तमे वर्षे मे मासस्य प्रथमं उत्तर-अमेरिका-महाद्वीपस्य मार्गे प्रथमं महाद्वीपांतरं रेलमार्गः पूर्णः अभवत् ।
doc2395513
तस्मिन् धर्मे अस्रेलः तृतीयस्वर्गस्य भागः इति चित्रणम् भवति । [1]:288 एकस्मिन् वर्णने तस्य चतुर्मुखं चतुर्हस्तं च विङ्गं च अस्ति, तस्य सम्पूर्णं शरीरं चक्षुषाणि जिह्वाणि च सन्ति, येषां संख्या पृथिवीस्थानां जनानां संख्यायाः अनुरूपम् अस्ति । सः एकं विशालपुस्तकं लिखति, यत्र जनानां नाम जन्मकाले, मृत्योः समये च नित्यं लिखति, अनन्तरं च विलोपयति च। [2]
doc2395516
मृतस्य दूतः मौरीएलः आसीत्, यः पितुः ईश्वरः (एलोहिमः) तस्य नाम अब्तोनम् अकरोत् । अस् य प्राचीनग्रन् थानां मध्ये एकः प्राचीनग्रन् थः, यस् य अस् पते अस् ति यत् ये ग्रन् थः प्रेरितैः येरुसलेम् उपरि स् थितानि, तेषु प्राचीनकालस् य पुरस् थितानि ग्रन् थानि आसन् , सः कोप्ट् भाषायाः "डिस् कर्स ऑफ द एबटोन" (अब्बटनस् य प्रवचनम्) इति ग्रन् थः अस्ति, यस् य पाठः अलेक्जान्द्रिअस् य आर्कबिशप् तिमोथिः ३८६ तमे वर्षे प्रस् तुतवान् आसीत् । भवन् तः पृथ् वी उपरि शुभानि "कार्यानि" कृतवन् तः वा न कृतवन् तः, एबटोनः द्वौ रूपेषु भवतः समीपे आगमिष्यति। अथवा शान्तः शान्तः पुरुषः आदित्यादिरूपेण अथवा सप्तशिरोयुक्तो राक्षसः अविश्वासिनः अपवित्रान् आत्मानम् भयभीतान् करोति। <http://www.thinlyveiled.com/Abbaton2.2MB.pdf> <http://www.thinlyveiled.com/Abbaton2.2MB.pdf>
doc2395649
इदानीं २७ जनजातिः सन्ति ।
doc2396125
मेक्सिको देशे च बहुषु देशेषु सुवर्णवाङ्मनः राष्ट्रीयप्रतीकार्थरूपेण प्रयुक्तः अस्ति । सः विभिन्नसमाजानां बहुषु संस्कृतिषु च परम्परासु प्रतीकम् अस्ति । अल्बेनिया, जर्मनी, आस्ट्रिया, कजाख्स्तान इत्यादीनां देशानां च प्रतीकम् अस्ति । होपी जनजातिः नवजातिः निक्षिप्य, तेषां पालनं करोति, परिपक्वववन्तः अपि तेषां बलिं ददाति। १९८६ तमे वर्षे अमेरिकायाः मत्स्य- वन्यजीव-सेवायाः अनुज्ञायाः अनुमोदनं कृतम्, येन जनजातिः स्वकार्यक्रमं विधिवत् निरन्तरं कुर्वन् ति। सुवर्णवाङ्घ्रिः अनेकानां मूल्यानां प्रतीकम् अस्ति यथा सौन्दर्यं, शक्तिः, च शासकानाम् अधिराज्यम् । उत्तर अमेरिकादेशे अस्य पक्षीः शरीरस्य वर्णः गन्धः भूराः, पंखः च स्वर्ण-भूराः च भवति । अयं पक्षी पर्वतीयपक्षिणः इति ख्यातः अस्ति, यैः अल्पवृक्षैः अधिगृहीतानि भूमिपट्टिः यात्रां करोति। अमेरिकायाः पश्चिमभागः, अलास्का, उत्तरपश्चिम-युरोप, जापान, पूर्व-सिबेरिया इत्यादीनि देशानि अस्य उदाहरणानि सन्ति । पश्चिमसंयुक्तराज्यस्य मध्ये सुवर्णवाङ्घ्रिः मुख्यतः वनक्षेत्रेषु, यथा तुण्ड्रा, झाडीभूमयः, घासभूमिः, शंकुवृक्षजङ्गमाः, कृषीभूमयः च प्राप्यते स्म । ईर्ल्स् (Eagles) इत्यस्य निवासस्थानं यत्र मानवसङ्ख्या न्यूनम् अस्ति । एतेषां पक्षिणां मृत्युः भूमिः प्रचुररूपेण उपभोगः कृषकाणां आक्रमणः च कारणम् अस्ति। [७][८]
doc2396140
तालिका १ प्रमुखं अमेरिकी संहितायाः भागः The Bald and Golden Eagle Protection Act (सामान्यतः 16 U.S.C. ६६८-६६८द) [1] [2]
doc2396241
१९४० तमे वर्षे सः जमीय्या मुताटेन अरोडौ सम्मिलितः अभवत् । १९५१ तमे वर्षे अस्य नाम एनपीसी अभवत् । १९४८ तमे वर्षे सः शासकीयं छात्रवृत्तिं प्राप्तवान्, सः इङ्ग्ल्यान् देशं गत्वा स्थानीयशासनस्य अध्ययनं कृतवान्, येन सः शासनस्य विषये अधिकं ज्ञानं प्राप्तवान् ।
doc2397460
सर्वान् मानवान् मम अथाहस्य करुणया ज्ञापयतु। अन् तिमसमये तस् य लक्षणम् अस् ति, यस् य पश् चात् न्यायस् य दिनः आगमिष् यति।
doc2399229
मेक्सिको-नगरं एट् त्क् साम्राज्यस्य राजधानी तनोच् टिट् लान-नगरस्य स्थाने निर्मितम् । अस् त्तेक् वा मेक् सिअस् याः अपि याः क्षेत्रे अनेकाः अन्यः न्हूत् ल् भाषायाः संस्कृतयः अपि आसन् । अतः न्हूत् ल् भाषायाः बहवः भाषकाः तत्रैव च आसन्नक्षेत्रे निवसन्ति स्म, येषु संख्यायाः हिसाबं स्पान् य् भाषायाः भाषकाः अधिकः आसन् । मध्यमेक्सिकोयाः स्पान् य् भाषायाः भाषकाः अपि न्हूत् ल् भाषायाः शब्दानां संस्कृतिकानां लक्षणानां च उल्लेख्यमात्रां समाविष्टवन्तः आसन् । मेक्सिको-नगरस्य नव-स्पेन-देशस्य उपनिवेश-प्रशासने केन्द्रस्थ-भूमिकायाः फलस्वरूपम्, मेक्सिको-नगरस्य जनसङ्ख्यायां स्पेनदेशस्य भाषिकाः बहवः आसन् । मेक्सिको-नगरस्य च मेक्सिको-राज्यस्य च भाषायाः मानकीकरणं देशस्य मध्यभागस्य भाषायाः प्रभावः आसीत् ।
doc2399996
संयुक्तराज्यस्य राष्ट्रीयं सरकारं यथा, ओक्लाहोमा राज्यस्य सत्तायाः कार्यकारिणी, विधायिका, न्यायिक च इति त्रयाणां शाखाभिः विभक्तम् अस्ति ।
doc2401371
तदैव तस्य पुत्रः मेथ्यूः ब्रि-पुत्रस्य डैनिएल् वान-दे-कम्प-सहितं सम्बन्धं स्थापितवान् । मत्तयस्य "सामान्यजीवनम्" इच्छति, यत्र गुह्य-अवरोधः न भवेत्, तस्मात् सः पलायनकारिणः दृष्टिः न गच्छति। सः दानीएल-सहितं कालेब्-मित्रं मृत्पिपासाय योजनां अकरोत् । मैथ्यूः भ्रातुः सह भ्रान्तः कृतः यत् सः दानीएल-गृहं गत्वा तस् य बलात्कारं कुर्यात् । ब्रिः एतस्य विषये अवगतं कृत्वा बेट्टिः कथयति यत् सा पुलिसं आह्वानं करिष्यति, केलेब् च चिरकालं यावत् दूरं प्रेषयति। बेट्टिः एतद् न स्वीकरोति, अतः कालिब्-ना विषं ददाति, यतः सा तं बन्धायां न ददाति। तं विषं दत्त्वा सा मन्यते यत् सा तं शान्तं करिष्यति।
doc2402770
गौल् इत्युक्ते तस्य मित्रः रोनाल्ड् लुईसः गौल् परिवारस्य ट्रेलरात् एव फोनं कृतवान् । गौल् इत्यनेन लुईसः गौल् इत्यस्य कार्यस्य कृते तत्परतां गच्छति स्म, यदा सः दूरभाषस्य उपयोगं कर्तुम् इच् छति स्म। ततः लुईसः कस्मै सह सम्भाषणं करोति स्म इति न ज्ञात्वा गौल् इत्युक्तवान्, "अहं तं श्रुत्वा, सः किञ्चित् अशिष्टं भाषां प्रयुज्यते स्म... अतः अहं - अहं केवलं बहिः गत्वा, तस्मात् दूरभाषं गृहीत्वा, तस्य कर्णं निधाय, तम् अवदम् - अहं अवदम्, हे, द्वारम् अस्ति। बहिः गच्छतु। "[3]
doc2405244
सः एकः प्रकृतिः चित्रकारः आसीत्, सः दीर्घकालपर्यन्तम् प्रयोगं कृत्वा रङ्गस्य च गुणस्य कुशलतायाः विकासं कृतवान् । तस्य बहुभिः कृतिभिः एते कौशल्ये संयोजिताः। सः बहुविधं रङ्गं प्रयुज्यते, एकवर्णीयं बहुवर्णीयं च । तस्य कार्यस्य प्रायः बालानां सदृशम् गुणः भवति, सामान्यतः ते लघुप्रमाणं कुर्वन्ति । सः प्रायः ज्यामितीयरूपं अक्षरं, संख्यां, धनुः च उपयोगं करोति स्म, तथा पशूनां, जनानां च चित्रैः सह तेषु संयोजनं करोति स्म। केचन कार्यः पूर्णतया अमूर्तम् आसीत् । तस्य बहुभिः कृतिभिः तेषां शीर्षकं च तस्य निर्विवादं विनोदम्, विविध-मनोभावं च प्रतिपादयति; केचित् कृतिभिः राजनैतिक-विश्वासाः प्रतिपादयन्ति। ते प्रायः काव्य-संगीत-स्वप्न-सम्बन्धिषु च उल्लेखं कुर्वन्ति, कदाचित् शब्द-संगीत-अङ्केषु च समाविष्टानि भवन्ति । अनन्तरं कृतानि पञ्चाक्षरसदृशानि चिह्नानि विद्यन्ते । १९२१ तमे वर्षे राइनर मारिया रिलके क्ली-विषये लिखति यत् "यद्यपि भवन्तः मां न अवदत् यत् सः वायोलिनं वादनं करोति, तर्हि अहं अनुमानं कृतवती यत् तस्य चित्रानि बहुधा सङ्गीतस्य प्रतिलिपिः आसन् । "[13]
doc2405253
क्ली १९०५ तमे वर्षे नूतनं तन्त्रं प्रवर्तयितुं आरब्धवान्: सः सुतं कालेन कालेन काष्ठं स्क्रैचम् अकरोत् । १९०५ तमे वर्षे गार्टेनस्जेन (Gartenszene) तथा १९०६ तमे वर्षे पितृचित्रम् (Porträt des Vaters) इति चित्रकलायाः चित्रकलायाः संयोजनं कृत्वा तस्मिन् चित्रकलायाः चित्रं रचितवान् । [७०] क्लीयाः एकान्तिकः प्रारम्भिकः कार्यः १९११ तमे वर्षे समाप्तः, तत्वर्षं सः ग्राफिक-कलाकारः अल्फ्रेड कुबिनः सह मिलित्वा प्रेरणां प्राप्तवान्, तथा च ब्ल्यू रेटर-कलाकारैः सह सम्बद्धः अभवत् । [७१]
doc2405256
१९१४ तमे वर्षे डेन ह्युसरन वॉन सेन्ट जर्मेन-मण्डले, कागदपत्रे जलरङ्गचित्रं, सेन्ट्रम् पल क्ली, बर्न
doc2405271
अस्मिन् समये क्ली मुख्यतः वृहत् आकाराः चित्रकलाः निर्मिता। १९३६ तमे वर्षे तस्य चित्रकलायाः सूचीमध्ये २५ चित्राणि आसन् । १९३७ तमे वर्षे तस्य चित्रकलायाः संख्या २६४ चित्राणि, १९३८ तमे वर्षे ४८९ चित्राणि, १९३९ तमे वर्षे १२५४ चित्राणि च अभवत् । तेषु विषयेषु तस्य व्यक्तिगतः भाग्यः, राजनैतिकः स्थितिः, तस्य विनोदश्च प्रतिपादितः। उदाहरणानि जलरङ्गचित्रानि सन्ति, यथा- म्यूसिकेर् (संगीतकारः), अङ्गतः गम्भीरः, अङ्गतः स्मितमुखः, स्टिकमेन-मुखः, तथा रिवोल्युशन देस् वायडक्ट् (Revolution des Viadukts) (विवाहमार्गस्य क्रान्तिः), एकं फासीवादविरोधी चित्रकला । विडक् (१९३७) चित्रस्य मध्ये पुलस्य आर्चेः बैंकात् विभक्तः अभूत्, यतः ते शृङ्खलायाम् आश्रयणेन प्रतिषेधं कुर्वन्ति, अतः ते दङ्गाः कुर्वन्ति। [८३] १९३८ तमे वर्षे आरभ्य क्लीः अधिकं कार्यम् अकरोत् । तस्मिन् वर्षे रचितं चित्रम् इन्सुला दुल्कामरा (Insula dulcamara) इत्यस्य चित्रम् अस्ति, यस्मिन् सः एकं बृहत् चित्रम् (88 cm × 176 cm (35 in × 69 in)) रचितवान्, तस्मिन् काले वर्तुले स्थिते चक्षुर्द्वेषेषु मृत्स्यस्य प्रतीकम् अस्ति। तस्मिन् समये तस्य बहुषु कृतिषु कटुता च शोकः अपि अलंकृतः।
doc2407635
२००९ तमस्य वर्षस्य एप्रिल् मासस्य २३ दिनाङ्के अस्य चतुर्थ्यां सत्रे पुनः प्रसारणम् अभवत् । [५] अस्य प्रिमियरः २००९ तमे वर्षे सितम्बरमासस्य २७ दिनाङ्के एबीसी-संस्थया अभवत् । [6]
doc2408092
मे २०१३ तमे वर्षे सर्वसाधारणनिर्वाचनात् अनन्तरं पाकिस्थानस्य राष्ट्रियसभेः बहुभिः स्थानैः रिक्तस्थानानि प्राप्तानि। बहुधा, निर्वाचनक्षेत्रे निर्वाचनं मतदानस्य अनियमिततायाः कारणात् अमान्यं भवति, अतः विद्यमानः निर्वाचनकर्ता पदं धारयितुं अयोग्यः भवति । कदाचित् सदस्यस्य गृहे निर्वाचितस्य निर्वाचनक्षेत्रे विजयीभूतं पदं रक्षितुं तस्य सदस्यस्य मृत्युः, त्यागः अथवा पदं रिक्तम् अभवत् । अनन्तरं रिक्तस्थानानि पूरयितुं निर्वाचनक्षेत्रेषु उपनिर्वाचनं कृतम् । [351]
doc2408881
७ इञ्चस्य विनाइल[२९] तथा पुनः प्रकाशिता चित्रकस्य डिस्कस्य आवरणानि निर्मिताः। [३०]
doc2409275
द बीटल्स् समूहः १९६८ तमे वर्षे र्लेम्ब्-अल्बम् र्लेम्ब्-अल्बम् प्रति ए डल्ल्स् हाउस् इति नामकरणं कर्तुम् इच् छत् । तत्पश्चात् फॅमिली इत्यस्य समाननामके पदार्पणस्य प्रकाशनं, द बीटल्स् इति लघुनामस्य पदार्पणं कर्तुम् प्रेरितम्, यं इदानीं सामान्यतया द व्हाइट अल्बम् इति कथयन्ति, यतः अस्य पृष्ठभागः श्वेतः आसीत् ।
doc2409548
यथा फ्रांसीसीभाषायां, m n अक्षरैः प्रतिपादितानि नासादि व्यञ्जनानि कोडा-स्थाने विलोप्यन्ते, तथा च तत् प्रकरणं पूर्वं स्वरः ध्वन्यात्मकतया नासादिः भवति, यथा - in genro /ˈʒẽ.ʁu/ ( पुत्र-न्यायी इति शब्दः) किन्तु यदा नासिकः स्वरः पश्चाद् अकारः भवति, तदा सः विद्यमानः भवति, यथा - in cantar [kɜ̃nˈtaɾ ~ kɜnˈtaɾ] ( गानं गानं ) । [४८] स्वरसंज्ञायाः नासाकरणं अपि नान-ध्वनि-रूपेण सह-संज्ञायाः परिणामतः विविधा-सङ्केतायाः नासादि-संज्ञायाः पूर्वम् अवलोकितम् अस्ति, यथा - in soma [ˈsõ.mɐ] ( sum ) । [४९] अतः नासादिषु स्वरानाम् भेदभावः भवति (यथा - स्वरसङ्केतः) तथा नासालिङ्गाः स्वरः। अपि च, एकं नासादि-अङ्गं /ɜ̃/ लिखितम् ã इत्यनेन प्रक्रियायाः स्वतन्त्रतया विद्यमानम् अस्ति, यथा - in romã /ʀoˈmɜ̃/ ( पोमेग्रानेड ) ।
doc2412432
ततः स एव क्षणात् स्वं सुखं च विहाय प्रभोः समीपे गत्वा स्तुतिं कृतज्ञतापूर्वकम् अकरोत्, "हे प्रभो! त्वं मह्यं राज्ये शक्तिं ददौ, स्वप्नानां व्याख्यां च शिक्षय। आकाशानां पृथिवीनां च सृष्टिकर्ता! त्वं मम रक्षकस्त्वं जगत्परश्च मे। मम प्राणान् आश्रित्य भक्तानां मध्ये स्थापय। (अल्-कुरआनः १२ः१०१)
doc2413034
यदा शृङ्खलायाः आरम्भः अभवत्, बाल्की अमेरिकादेशं गत्वा स्वस्य दूरस्थस्य चचेरीपुत्रस्य लारी एप्लटनस्य गृहे निवसति स्म, सः स्वस्य क्षुद्रसम्पत्तौ "अमेरिका अथवा स्फोट" इति नामकं ट्रंकमध्ये गृहीत्वा आसीत् । अस्य ट्रंकस्य दृश्यं शोः सम्पूर्णस्य प्रारम्भिक-श्रव्य-भागस्य अन्ते प्रदर्शिष्यते, यद्यपि सीजन-३-तः आरभ्य अस्य दृश्यस्य लघुकरणं कृतम् आसीत् । पाइलट्-चित्रस्य प्रथमं दृश्यम्, सः शिकागो-नगरे स्थितः स्वस्य चचेरीपुत्रस्य लारी-मित्रस्य द्वारम् आगतवान्, सः स्पष्टीकृतवान् यत् सः लारी-मित्रं खोजयितुं मेडिस्न, विस्कॉन्सिन-नगरे गतः आसीत्, किन्तु सः केवलं शिकागो-नगरे आगतः आसीत् । परफेक्ट स्ट्रेन्जर्स-स्य पाइलटस्य मूलं चित्रणम् आसीत्, तत्र हास्यकलाकारः लुई एन्डरसनः कजिन लारी-वर्णस्य भूमिकां निर्वाहयत् । तथापि मार्क लिन-बेकरः अस्य भूमिकां निर्वाहयत् , तथा मूल पाइलटस्य प्रसारणं कदापि न अभवत् ।
doc2413204
द फोस्टर्स् इति चातुर्थ्यां सत्रस्य प्रीमिअरः २० जून २०१६ तमे दिनाङ्के अभवत् । ऋतुः २० परिच्छेदैः सम्बद्धः आसीत् । त्री पोलो, शेरी साउम् च स्टेफ् फोस्टर, लिना एडम्स् च रूपे नाटयन् । अस्मिन् ऋतौ, काल्लिः एकं पोलीसप्रकरणं जानितुम् निश्चिता अस्ति यत् किशोरस्य हत्यायाः दोषीः कृतः आसीत्, किन्तु सः प्रकरणस्य आसन्नं अन्धकारमयम् रहस्यं जानाति। एतस्मिन्नेव समये, एजे-ं दत्तकग्रहणानन्तरं, माइकः पितृत्वस्य विषये संघर्षं करोति, यदा सः स्वप्रीणितेन, अना-ना सह व्यवहारं करोति। अपि च, मारीयाना स्कुलस्य घटनायाः पश् चात् निक् अस् य विषये बोधयितुं संघर्षं करोति।
doc2413832
क्विकेन लोनस् एरिना, सामान्यतः "द क्यू" इति ख्यातः, संयुक्तराज्यस्य ओहायोराज्यस्य क्लीवलण्ड् शहरस्य मध्ये बहुउद्देश्यीयः एरिना अस्ति । अस्मिन् भवने नॅशनल बास्केटबल एसोसिएशन (एनबीए) -स्य क्लीवलान्द् कावेलियर्स्, अमेरिकन हॉकी लीगस् , एरिना फ़ुटबल् लीगस् च क्लीवलान्द् ग्लेडियटर्स् च क्रीडालयानि सन्ति । इयं क्रीडाक्षेत्रं क्लीवलान्ड् स्टेट वाइकिन्स् पुरुष-महिला-स्कर-क्रीडालङ्कारस्य द्वितीयक-क्षेत्रम् अपि भवति ।
doc2414402
अयं चलचित्रः फेब्रवरी २३, २०१८ तमे वर्षे कानाडा-अमेरिका-देशयोः पार्मामाउण्ट् पिक्चर्स् द्वारा प्रदर्शनं कृतः। [६] त्रीणि देशेषु ४३ मिलियन डॉलर्सः प्राप्ताः, ४०-५५ मिलियन डॉलर्सः उत्पादनस्य बजेटः आसीत् । अस्य चलचित्रस्य डिजिटल रूपेण (नेटफ्लिक्सद्वारा) १२ मार्च २०१८ तमे वर्षे अन्य देशेषु प्रकाशिता। अस्य चित्रस्य दृश्य-प्रदर्शनं, अभिनय-निर्देशनं, विचार-उत्प्रेरक-कथा च प्रशंसितम् । एम्पायर पत्रिकायाः जोनाथन पाइल-मण्डलस्य अनुसारं, "अवसादः, शोकः, आत्मविनाशस्य प्रति मानवस्य प्रवृत्तिः" इति चलचित्रस्य विषये चर्चा भवति । [७]
doc2414537
१३ सितम्बर २०१७ पर्यन्तं, अड् माम् औट् इत्यस्य ३० एपिसोडः प्रसारिताः ।
doc2415290
आर. डी. १९२२ तमे वर्षे हैदराबाद-नगरे बम्बई-प्रधानपदस्य सिन्ध-विभागस्य अन्तर्गतम् (अथवा सिन्ध-प्रधानपदस्य अन्तर्गतम्) स्थापना कृतम् आसीत् । आनी बेसंट् च ऋषि दयाराम गिदुमलः सिन्धि-हिन्दू धर्मगुरुः च प्रेरणायाः आधारेण सिन्धि-भाषया हिन्दू समुदायः ब्रिटिश् भारतस्य (प्रान्तस्य) शासनम् अकरोत् । विभाजनानन्तरं श्री के.एम. कुन्दनानीः १९४९ तमे वर्षे मुम्बई-नगरस्य बांद्रा-नगरं पुनः स्थापयित्वा, अधिवक्ता एच.जी. आडवाणी।
doc2418769
१९७४ तमे वर्षे कोलिसेयमस्य अन्ते एनसीएए पुरुषानां अन्तिमचतुर्विंशतिः स्पर्धा अभवत् । १९९६ तः १९९९ पर्यन्तं दक्षिणसंमेलनस्य पुरुषस् बास्केटबलस्पर्धायाः मेजबान् आसीत् । २००० तमे वर्षे एसीसी महिलास् बास्केटबल स्पर्धायाः गृहे अस्ति । १९७४ तमे वर्षे लीहाइ-विद्यालयेन ड्यूक-विद्यालये आयोजितं १२ पुरुषानां एनसीएए स्पर्धायां अस्य स्थानं प्राप्यत। २००६ तः २००९ यावत् अत्र एन.सी.ए.ए. स्पर्धायाः आयोजनं कृतम् । २००७, २००८ च वर्षेषु एस्.सी.ए. महिला स्पर्धायां ग्रीन्सबोरो प्रादेशिक-विश्वकपस्य आयोजकः आसीत् । कोलिसियमः एव प्रथमः क्रीडाक्षेत्रः, यत्र त्रयः बास्केटबलस्पर्धाः क्रमेण सप्ताहेषु आयोजिताः। कोलिसेयमस्य अन्तर्गतं एन.बी.ए. बास्केटबल, उच्चविद्यालयबास्केटबल, हारलेम ग्लोबट्रोटर्स च क्रीडालयानि अपि आसन् ।
doc2419056
अस्य शोः दीर्घकालपर्यन्तम् च अव्यक्तरूपेण प्रसारणम् अभवत् । १९९२ तः १९९५ पर्यन्तं बीबीसी-प्रसारणस्य प्रथमत्रिंशत् शृङ्खलाः प्रसारिताः, तत्पश्चात् १९९६ तमे वर्षे द लास्ट स्क्रौट् इति नामकेन द्विभागयुक्तं दूरदर्शनचित्रपटं प्रसारितम् । २००१ तमे वर्षे सृष्टिः जेनिफर साण्डर्स् चातुर्थ्यां शृङ्खले पुनः पुनः शोः निर्मिता। पाइलट्-चित्रस्य शृङ्खलायाः भागः निर्मितः आसीत् । तथापि साण्डर्स्-नाम् अनुभूतं यत् वर्णानां विषये अतिशयेन रोचकः च आसीत्, अतः साम्प्रतं तेषां विषये विचारं न करणीयम् आसीत् । मिररबोल् इत्यस्य स्थाने बीबीसी-यस्य कृते नवीनः शृङ्खलाः प्रस्तावितवन्तः, यैः २००१ तमे वर्षे चतुर्थः शृङ्खलाः आरब्धवन्तः । २००१ तः २००४ पर्यन्तं द्वौ पूर्णश्रृङ्गाः, त्रयः एक-घण्टायाः विशेषः च निर्मिताः; गे (संयुक्त राज्य अमेरिकायां न्यूयोर्क-नगरस्य Absolutely Fabulous इति नामेण पुनर्नामितः) २००२ तमे वर्षे, कोल्ड टर्की, २००३ तमे वर्षे एकं क्रिसमस विशेषः, तथा वाइट् बक् स (अन्यः शृङ्गालः समाप्ता) २००४ तमे वर्षे प्रसारितः । २००५ तमे वर्षे एकं कॉमिक रिलीफ स्केचः प्रसारितः ।
doc2419103
२००१ तमे वर्षे डन्न्लेन-नगरस्य आश्रमेषु च चित्रनिर्माणं कृतम् । उच्च विद्यालयमार्गः), डन्न्लेन उच्च विद्यालयस्य मार्गः, अधिकृतरूपेण एसडब्ल्यू १८० एवेन्यू रोड इति च विख्यातः, रेनबो स्प्रिङ्ग्स स्टेट पार्क्-नगरस्य बहिः अस्ति ।
doc2420483
नरकद्वारः पृथ्व्यां स्थितः विविधः स्थानः अस्ति, ये अधोलोकस्य प्रवेशद्वारम् इति ख्यातः अस्ति। प्रायः एते असामान्य भूगर्भीयक्रियायाः क्षेत्रेषु, विशेषतया ज्वालामुखीयक्षेत्रेषु, कदाचित् च लेकसु, गुहासु, पर्वतस्थलेषु च लभन्ते ।
doc2420503
१८७८ तमे वर्षे रेव् । थॉमस डी विट् ताल्मेजः ब्रुकलिन-मण्डपस्य "द गेट्स ऑफ हेल" नामकस्य व्यापकप्रकाशितस्य उपदेशस्य प्रस्तुतिम् अकरोत्, यस्मिन् मत्ती १६ः१८-अध्यायस्य, पितरं प्रति येशुः प्रेषितस्य संदेशस्य आधारः आसीत्, "अहं एतस्मिन् खड्गस्य उपरि स्वं मण्डलं स्थापयिष्यामि, तथा नरकस्य द्वारानि अपि तस्मिन् प्रति विजयं न प्राप्स्यन्ति" । तल्मागेन द्वारं "अप्रसिद्धं साहित्यम्", "अविवेकी नृत्यम्", "अविवेकी वस्त्रम्", "मद्यपानम्" च समाविष्टानि आसन् । [१८][१९]
doc2422832
तेन कृतायाः दूरदर्शनश्रृङ्गाः Mr. & Mrs. Dracula (1980), The Day Women Got Even (1980), The Carol Burnett Show (1991) तथा Stephen King s The Stand (1994) च सन्ति ।
doc2426358
विन्सेन्ट् वान गोघ्, द चर्च एट औवर्स्, १८९०
doc2426396
दक्षिणी कैलिफोर्निया विश्वविद्यालयस्य जेनी होल्जरः "प्रथमसंशोधनस्य कालो सूची स्मारकस्य" कृते एव उक्तवाक्यस्य अंशं शिलायां उत्कीर्णवान् ।
doc2426419
संयुक्त राज्यसंस्थानां प्रतिनिधिगृहे एरिजोनस्य नव सिटानि सर्वेषु २०१८ तमे वर्षे निर्वाचनं भविष्यति ।
doc2426896
औषधशास्त्रस्य मध्ये पल्मोनरी आर्टरी कैथेटरिजेशन (PAC) इति पल्मोनरी आर्टरी मध्ये कैथेटरस्य प्रवेशः भवति । अस्य प्रयोजनम् रोगनिदानम् अस्ति; हृदयस्य अपयशः अथवा सेप्सिसः, उपचारस्य निरीक्षणम्, औषधानां प्रभावस्य मूल्यांकनं च निवेदने अस्य उपयोगः भवति । पल्मोनरी आर्टरी कैथेटरः दाहिने एट्रियम्, दाहिने भेंट्रिकुलम्, पल्मोनरी आर्टरी च दाहः, वाम एट्रियम् च दाहः च एकसमये प्रत्यक्षं मापयितुं समर्थः भवति ।
doc2426900
कैथेटरं बृहत् शिराभिर्-अनेकधा आन्तरिक-युगुलार-अधिकालार-शिराभिर्-शिराभिर्-शिराभिर्-शिराभिर्-शिराभिर्-शिराभिर्-शिराभिर्-शिराभिर्-शिराभिर्-शिराभिर्-शिराभिर्-शिराभिः प्रविशति । एतद् प्रविष्टे स्थाने सार्धं हृदये दक्षिणस्यां प्राङ्मुखं, दक्षिणस्य भित्तिभागं, ततः पल्मोनरी धमनीं प्रविशति । कैथेटरस्य मार्गं कैथेटरस्य उपरि स्थितं गतिशील-पीड-पठनेन अथवा फ्लोरोस्कोपियायाः सहाय्येन निरीक्षणीयम् भवति ।
doc2426910
अपरेषाम् अपि जोखिमम् अस्ति, एवं जटिलतायाः कारणं प्राणघातकम् अपि भवितुं शक्नोति। अस्मिन् रोगे हृदयक्रियाम् अस्थिरं भवति, श्लेष्म- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्- धमन्य्-धं च भवति। [4]
doc2426974
संयुक्तराज्येषु, अवकाशनियुक्तिः राष्ट्रपतिना सङ्घीयकार्याधिकारीना नियुक्तेः भवति, यं सामान्यतया सीनेटस्य अनुमोदनं अपेक्षते, यदा यू.एस. सीनेटः अवकाशस्थः भवति। संयुक्तराज्यसंविधानं निवेदयति यत् अधिकाः वरिष्ठसंघीयकारिणः पदग्रहणपूर्वं सिनेटेन अनुमोदितानि भवन्तु, किन्तु सिनेटस्य विरामकाले राष्ट्रपतिः एकान्तेन नियुक्तिं कर्तुं शक्नोति । प्रभावः प्राप्तुं, अवकाश नियुक्तिः कांग्रेसस्य अग्रे सत्रस्य अन्ततः सेनेटस्य अनुमोदनं प्राप्तुं वा पुनः पदं रिक्तं भवति; वर्तमाने प्रक्रियया अस्य अर्थः अस्ति यत् अवकाश नियुक्तिः अग्रे वर्षस्य अन्ततः अनुमोदितुं भवतीति ।
doc2427033
नजरीया पाकिस्तान परिषद् (एनपीसी) एकं नानाव्यापारिकं संस्था अस्ति। अस्य परामर्शसङ्घः देशस्य प्रख्यात-व्यक्तित्वानां युक्तः न्यासी-सङ्घः अस्ति । एनपीसीः अयवान-ए-क्वाइड-संस्थया अपि कार्यक्रमाः सञ्चालयति। अयवान-ए-क्वाइड-संस्थया पाकिस्तानस्य लक्ष्यं प्राप्तुं पाकिस्तानस्य इस्लामिक-आदर्शस्य विषये महत्वपूर्णविषये सेमिनार-सम्मेलनानि च आयोजयितुं एकं व्यासपीठं प्रदत्तम् अस्ति। [16]
doc2428288
नाभिधातूनां रक्तवाहिन्याम् शरीरस्य द्वयोः धातूनाम् एकं भवति, ययोः द्वितीयं धातूनां रक्तवाहिन्याम् अस्ति, ययोः पल्मोनरी धातूनां रक्तवाहिन्याम् अपि अस्ति ।
doc2429823
अपि च जनकविल्-मियामी-मध्यम् जक्सनविल्-मध्यम् प्रवासाय आरम्भः योजना अस्ति । फ्लोरिडा राज्यस्य सरकारः परियोजनायाः वित्तपोषणार्थं अपेक्षितम् २६८ मिलियन डॉलरमध्ये ११६ डॉलरम् ददाति। [२४] यात्रिकमार्गेण शेषं वित्तं सङ्घीय अनुदानात् प्राप्तं भविष्यति, तथा पोर्ट्-मियामी-नगरात् हेलिया-नगरं प्रति स्थानिक-मालवाहिनी-मार्गेण शेषं वित्तं फ्लोरिडा-पूर्व-तट-रेलमार्गात् (FEC) $१०.९ मिलियन-नाम्ना, फ्लोरिडा-नगरस्य परिवहन-विभागात् (FDOT) $१०.९ मिलियन-नाम्ना, तथा पोर्ट्-मियामी-नगरात् (PortMiami) $४.८ मिलियन-नाम्ना प्राप्तम् भविष्यति। [19] एप्रिल् २०११ तमे वर्षे एटलस् रेलरोड कन्स्ट्रक्शन् नामकः रेलमार्गस्य पुनर्निर्माणं कर्तुम् निर्वाचितः, सन् २०१२ पर्यन्तं पूर्णं कर्तुं योजनाः आसीत्, तथा अस्य योजनायाः अनुसारं ५% रस्ते यातायातं बंदरेभ्यः बहिः करिष्यते इति अनुमानः कृतः। [२५] २०११ तमे वर्षे जुलाईमासस्य १५ दिनाङ्के, ८०० कार्यस्थानेषु ३३.३८ मिलियन अमेरिकी डलरं वेतनं च प्राप्तुं अपेक्षितम्, रेलमार्गस्य आरम्भस्य अवसरं ददाति भूमिप्रस्फुटनं अमेरिकी सिनेट् स बिल नेल्सनः, परिवहनमन्त्रिणः रे लाहुडः, मियामी-डेडस्य महापौरः कार्लोस गिमेनेजः, मियामी नगरस्य महापौरः टोमास रेगलादोः च कृतम् । [१९] अस्य परियोजनायाः नाम पोर्टमियामी इंटरमोडल एण्ड रेल रीकनेक्शन् प्रोजेक्ट इति वर्तते । [१३]
doc2430823
प्रथमं श्लोकं च समाप्य कप्पेला-प्रसंगं भवति, यत्र जैक्सनः ड्रम्स्, बास्, तार-बाणयोः समं श्वासं करोति, ततः स्पिनं करोति, निपातं करोति, च तालीम् करोति, ततः द्वितीय-श्लोकात् मुख्य-गीतस्य आरम्भः भवति ।
doc2430938
द्वयोः पूर्वपत्नीपात्राणां एकमेव अभाज्यसंख्यकः ७ अस्ति । एकं संख्या n, n+4, n+8 इत्यनेन सदैव 3 द्वारा विभाज्यम् भवति, अतः n = 3 एव एव एकमात्रः प्रकरणः यत्र त्रयः सर्वे अपि अभाज्यसंख्येः सन्ति।
doc2431076
मेल् ब्लांकः श्मशानस्थले श्मशानलेखः
doc2431178
केनापि कृपया मम कृते भेदः व्याख्यातुं शक्नोति? -- टायलर डी मेस (वार्ता • विरुद्धम्) ०८ः०४, २६ फेब्रवरी २००९ (UTC)
doc2431531
१९८९ पर्यन्तं कैपिटल् भवनस्य वास्तुविद् पदं अनिश्चितकालम् अमेरिकायाः राष्ट्रपतिना नियुक्तं जातम् । १९८९ तमे वर्षे प्रवर्तितेन विधिना राष्ट्रपतेः दशवर्षेण राष्ट्रपतिः सिनेटस्य परामर्शेन सहमतीना च, कांग्रेसस्य आयोगेन अनुशंसितानां त्रयः प्रत्याशिनोः सूचीतः स्थापिकाः नियुज्यन्ते इति व्यवस्था अस्ति । सिनेटः पुष्टीकृत्य, आर्किटेक्टः विधायकशाखायाः अधिकारी एवं कांग्रेसस्य एजन्ट् भवति; सः कार्यकालस्य समाप्तिः पश्चात् पुनः नियुक्तिः कर्तुं समर्थः भवति ।
doc2431680
अयं १८०५ तमे वर्षे प्रारम्भिकप्रकाशितसंस्करणस्य समीपे वर्तते। जॉन बेलस् य Rhymes of Northern Bards (1812) -ग्रन्थे प्रकाशितं संस्करणं एतादृशं अतिरिक्तं श्लोकं ददाति:
doc2431682
ओपिस् परिवारः १७३७ तमे वर्षे मृताः आयर्लण्ड् देशस्य विक्लो-प्रदेशस्य होलिब्रुक-नगरस्य निवासिनः सह मूल-बॉबी शाफ्टोः परिचयम् अकरोत् । १६९० तमे वर्षे हेन्री एट्किन्सन-ग्रन्थस्य, १७३० तमे वर्षे विलियम डिक्सन-ग्रन्थस्य च उत्तर-पूर्व इङ्ग्ल्याण्डस्य, पूर्वार्धे विद्यमानस्य "ब्राव विली फोर्स्टर" इत्यस्य पूर्वकालस्य सङ्गीतस्य मूलम् अस्ति । एतयोः पूर्वकालस्य सङ्गीतस्य अतिरिक्तं १९ शतके जॉन पिकक-ग्रन्थस्य, २० शतके टॉम क्लौ-ग्रन्थस्य, नर्थम्ब्रिया-प्रदेशस्य स्मालपाइप्स-ग्रन्थस्य च द्वौ सङ्गीतानि विद्यमानानि सन्ति । अस्य गीतस्य उपयोगः १८ शतके ब्रिटिशस्य संसदस्य सदस्यः (MP) आसीत्, सः डुरहम-मण्डलस्य (c. 1730â 97) च, पश्चात् विल्ट्शियर-मण्डलस्य डाउन्टन-मण्डलस्य च सदस्यः आसीत् । [१] १७६१ तमे वर्षे निर्वाचनकाले समर्थकाः अन्यः श्लोकः प्रयुक्तवन्तः ।
doc2432006
गिनी नामस्य उत्पत्तिः अस्य क्षेत्रस्य क्षेत्रे एव कल्प्यते, यद्यपि विशिष्टतायां विवादः अस्ति । बोविल् १९९५ इत्यनेन विस्तृतं विवरणं ददाति:[3]
doc2432007
गिनी नाम प्रायः गाना नामस्य भ्रष्टरूपम् आसीत्, यत् माघ्रिब् देशे पोर्तुगालीभिः प्राप्तम् आसीत् । वर्तमानलेखकः इदं अस्वीकार्यम् मन्यते। गिनी नाम राजपुत्रस्य समयात् बहुपूर्वमेव माघ्रिब्-देशेषु तथा युरोप-देशेषु अपि प्रयुक्तम् आसीत् । उदाहरणार्थं, जेनोस्-देशस्य कार्टोग्राफरः जियोवन्नी दि कारिग्नानो १३२० तमे वर्षे अफ़्रिकायाः विषये ज्ञापनं सिजिल्मास-नगरस्य [उत्तर-अफ़्रिकायाः प्राचीन-व्यापार-नगरस्य] एकस्य देशस्य जनः कृतवान्। तस्मिन् मानचित्रे गुनुआ-नगरं, १३७५ तमे वर्षे कातालान-देशस्य एटलस्-पत्रे गिनीया-नगरं च दृश्यते। लियो [अफ्रिकन्स्] (अङ्ग्रेजीः Leo [Africanus] vol. ३, ८२२) इत्यत्र गिनी देशः जेन् (Jenne) [निगरे मध्यमालीदेशे निगेरनद्याः २००० वर्षपूर्णा नगरी] इत्यस्य भ्रष्टरूपम् आसीत्, गान्नायाः तु कमः प्रसिद्धः किन्तु महाग्रिबदेशस्य महान् बाजारम्, विद्यायाः केन्द्रम् च आसीत् । तत्सम्बद्धः पाठः पठितः - "गिनीराज्यम् । . . अस्मिन् देशे व्यापारिनः गनेओः, जनपदस्य निवासी जननीः, पुर्तगालीयाः च अन्यैः यूरोपीयजनैः च गिनीः इति कथयन्ति। किन्तु अधिकं प्रतीतं यत् गिनीयाः शब्दः अग्युनाउ-नाम्नि उत्पद्यते, यस्मिन् बर्बरभाषायां नेग्रो-शब्दः प्रयुक्तः। मारकेश-नगरस्य [दक्षिणपूर्व-माराको-देशस्य] द्वारं द्वादशशताब्द्यां निर्मितम् आसीत्, यं बेबी अगुइनाउ, नेग्रो-नगरस्य द्वारं इति कथयन्ति (डेलफॉस, हाउत्-सेनेगल-निगेर, द्वितीय, २७७-२७८) । गिनी नाम अद्यतनः नाम १४८१ तमे वर्षे एव तटस्य कृते प्रयुक्तः। तस्मिन् वर्षे पोर्तुगालीयाः स्वर्णतटक्षेत्रे सओ जोर्गे दा मिना (आधुनिक-दिवसे एल्मिना) इति किलः निर्मितवान्, तथा पोप [सिस्टस द्वितीयम् अथवा इनोसेन्सिन् ८]ः पोर्तुगालीयाः राजा जोन् द्वितीयम् गिनीयाः प्रभुः इति पदं प्राप्तवान्, यत् राजतन्त्रस्य नन्दिना समाप्तेः पर्यन्तं विद्यमानम् आसीत् ।
doc2432580
उपपरिवारः क्रिस्पोस्सिनेः
doc2433968
यथा मालव्ये दुर्भावनायुक्तं क्षतिः भवति, तथैव स्वस्य सम्पत्तिसम्बन्धेन आगजनीयाः प्रवर्तनं तत्त्वतः न सम्भवति। तथापि आर वि माव्रोस[३२३] प्रकरणात् अपीलीय विभागः च समाविष्टः आसीत् यत् यदि कश्चन व्यक्ति बीमाकारात् तस्य मूल्यस्य दावान् कर्तुं स्वस्य सम्पत्तौ आग्नेयस्फोटं करोति तर्हि सः आगन्धां करोति । [३२४] स्निमनस्य अनुमानानुसारम्, "अयं प्रकारः आचरणं आग्नेयदण्डस्य एव स्थाने भ्रान्तिरूपेण दण्डयितुं श्रेयः स्यात्, किन्तु न्यायालयः अपि अपीलीय-न्यायालयस्य दृश्याभावे न विमुखं भविष्यति। "[३२५]
doc2434664
२०११ तमे वर्षे मन्चेस्टर युनायटेड् क्रीडाक्षेत्रे क्रीडाकार्यक्रमम् आरब्धवान् पोग्बा २०१२ तमे वर्षे इटालियन् युभेन्ट्स् क्लबम् आगतवान् । सः क्रीडाक्षेत्रे चतुर्भिः क्रमेण सेरी ए उपाधिभिः सह इटालियन् कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्पा-कप्लुट्-कप्लुट्-कप्लुट्-कप्लुट्-कप्लुट्-कप्लुट्-क-कप्प्प्प्प्प्प्प्प्प्प्प्प्प्-क-कप्प्प्-कप्प्प्प्-कप्प्प्प्-प्प्-प्प्-प्प्-प् क्लबस्य सह कालान्तरे सः विश्वस्य सर्वाधिकं आशाजनकम् युवाखेलक्षेत्राणि प्राप्तवान्, २०१३ तमे वर्षे गोल्डेन बॉय पुरस्कारः प्राप्तवान्, २०१४ तमे वर्षे ब्रावो पुरस्कारः प्राप्तवान्, द गार्जियन पत्रिकायाः यूरोपस्य दशतम आशाजनक युवाखेलक्षेत्राणि नामकरणं कृतवान् । २०१६ तमे वर्षे पोग्बा युइएफए वर्षस्य टीमः २०१५ च FIFA FIFPro वर्ल्ड इलेवेन च नामनिर्दिष्टः, युयुवेन्ट्सः युइएफए चम्पियन्स लिगस्य फाइनल्-मध्यम् अगच्छत् । मन्चेस्टर युनायटेड् प्रति निःशुल्कपरिवर्तनं कृत्वा अपि, पोग्बा २०१६ तमे वर्षे क्लबम् प्रति पुनः आगतः, तत्कालीनम् विश्वस्य रेकर्डपरिवर्तनं १०५ मिलियन यूरो (८९.३ मिलियन पाउंड) इति आसीत् । [4]
doc2438080
अस्य चित्रस्य प्रदर्शनं यूनिवर्सम फिल्मद्वारा मार्च-मासस्य १ दिनाङ्के जर्मनी-देशस्य सर्वत्र कृतम् । मे १, २०१८ तः यू.के.
doc2438284
मार्च २०१७ तमे वर्षे एस्टन मार्टिन् इत्यस्य कारस्य नाम वल्किरी इति अभवत् । [8] रेड बुल् इत्यनेन उक्तम्, एस्टन मार्टिन् "वी" कारस्य परम्परायाः निरन्तरतायाः तथा वाहनस्य उच्च-प्रदर्शनकारस्य रूपेण भेदः कर्तुम् (वि " इति भेदः कारकम् आसीत्) नामनिर्देशः कृतः । [९]
doc2439294
१९०१ तमे वर्षे एनडब्ल्यूएफपीः मुख्य आयुक्तप्रान्तः घोषितः, ३१ वर्षानन्तरं १९३२ तमे वर्षे अस्य दर्जाः गवर्नरप्रान्तम् अभवत् । १९३७ तमे वर्षे भारतसर्वकारस्य अधिनियमम् १९३५ एनडब्ल्यूएफपी-देशे प्रवर्तितम् आसीत् । एनडब्ल्यूएफपी-विधानसभायाः स्थापना अपि अभवत् । संसद्-सत्रस्य प्रथमं अधिवेशनं १२ मार्च १९४६ तमे वर्षे सरदारबहादुरखण्डेन अध्यक्षतायाम् अभवत् । १३ मार्च १९४६ तमे वर्षे नवाबजादा अल्लाह नवाजखण्डेन सभामुखः, लाला गिरधरीलालः उपसभामुखः च निर्वाचितः । सदस्यानां सङ्ख्या ५० आसीत् । १९५१ तमे वर्षे अस्य सभायाः विघटनं कृतम् आसीत्, अतः सभासदानां सङ्ख्या ५०-५८-मात्राणि अभवत् । विधानसभाः राष्ट्रपतिः १९७० तमे वर्षे एकं आदेशं कृत्वा प्रादेशिकसभाः अभवत् । १९७० तमे वर्षे प्रादेशिकसभायाः पुनःस्थापनानन्तरम् १७ दिसम्बरम् १९७० तमे वर्षे एनडब्ल्यूएफपी प्रादेशिकसभायाः सर्वसाधारणनिर्वाचनम् अभवत् । तत्कालीनम् संसदे ४३ सदस्यानां संख्या आसीत्, तयोः मध्ये २ महिलायाः कृते आरक्षितानि आसन्, अल्पसंख्याकानां कृते च केवलं १ आसने एव आरक्षितः आसीत् । असमवेलायाः प्रथमं अधिवेशनं १९७२ मे २ दिनाङ्के पाकिस्तान अकादेमी फॉर रूरल डेवलपमेन्ट, युनिवर्सिटी टाउन पेशावर-मण्डले आयोजितम् । १९७२ मे २ दिनाङ्के श्री मुहम्मद असलाम खान खट्टकः सभामुखः अरबाब सैफुर रेहमान खानः उपसभामुखः च निर्वाचितः।
doc2439295
प्रादेशिकसभायाः १२४ निर्वाचितसदस्यैः ९९ नियमितसदस्याः, २२ महिलासदस्याः, ३ गैरमुस्लिमसदस्याः च प्रान्तस्य मुख्यमन्त्रिणं निर्वाचितं भवति । सः विभिन्नविभागानां निरीक्षणार्थं मन्त्रिपरिषद्निर्माणं करोति । मुख्यमन्त्रिणः प्रान्तस्य मुख्यकार्यकारी भवति, सः प्रायः सर्वे अधिकारः आरक्षितवान् अस्ति । सङ्घीयसर्वकारः प्रान्तस्य प्रमुखं राज्यपालम् नियुजति ।
doc2439440
जोः अन्ततः स् वसाम् अकुर्वन् , डेबीयाः प्रति उत्तरदायित्वम् अभिभावयत् , स्थिरं कार्यं च प्राप् तः । सः स्वशरीरेभ्यः पूर्वं कर्जाः, अन्यायः च ददाति यत् सः तस्मै किंचित् करणीयम् इति प्रयत्नेन सान्त्वयितुम् इच्छति, किन् तु श्री अरनेसेनः तं किर्स्टन् -याः मद्यपानाय अप्रत्यक्षरूपेण उत्तरदायी इति आरोपयति । किर्स्टन्-मित्रस्य विषये कल्पेन सः कथयति यत् किर्स्टन्-मित्रः किर्स्टन्-मित्रस्य विषये कल्पेन सह सह-अभिवादनं करोति ।
doc2439860
तस्मिन् शस्त्रस्य निर्मातारं स्पष्टतया निर्देशनं न दत्तम् यत् सः अज्ञानं न कुर्यात् । अयं दुष्कृतं कुरुत इति तस्य कथनम् आसीत् । अथ शस्त्रस्य एकं दास्यं एकं च अशुभं अन्तं अस्ति इति स्पष्टं कुरुत। अतोऽयं विषयः न किञ्चिदपि स्पष्टः भवेत्। यदि तत् सर्वप्रकारेण स्पाइकस् तथा स्प्रिन्स् तथा कालेकृत-बिट्स् च एतस्मिन् स्थाने स्थापयितुम् अर्हति तर्हि तदेव भवेत् । न च अग्निशमनं, न च छत्रस्थं, न च शस्त्रं, न तु शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, न शस्त्रं, शस्त्रं, शस्त्रं, शस्त्रं, शस्त्रं, शस्त्रं, शस्त्रं।
doc2439948
सम्पूर्णः शृङ्खलाः डी.वी.डी. रूपेण बेत्मेनः द एनिमेटेड सीरीज वॉल्यूम फोर (फ्रोम द न्यू बेत्मेन एडवेंचर्स) इति प्रकाशितः, यत् मूलश्रृङ्खलायाः सम्बन्धं स्थापितं कृतम् ।
doc2441319
नव शृङ्खलायाः चित्राणि यस्तादस्य आसपास स्थानेषु, यथा मोस्स्बीस्ट्रान्द, ओस्ट्रा होबी, वरहल्लेन समुद्रतट, टन्बीहोल्म-महलम्, ब्लेकिन्गे प्रान्तः, डेन्मार्क-द्वीपः, ज़ीलैण्डः च अभवन् । [७९] अक्टोबर् ३० दिनाङ्के, नोर्रेपोर्ट्सकोलान्, यस्ताड-मध्यविद्यालयस्य स्थानिक-मध्यविद्यालयस्य कैश्चिद् दृश्यानि शूटानि जातानि । अनेके छात्राः अतिरिक्तरूपेण भागं गृहीताः। [८०]
doc2441320
अन्तिमत्रयस्य भागस्य विश्वप्रथमं जर्मनभाषायां जर्मनजालस्य एआरडी-ना सह-निर्माणं कृतम् । [१] ते त्रिरात्रं प्रसारितवन्तः, डिसेम्बर् २५, [२] २६[३] तथा २७[४] २०१५ तमे वर्षे। पोल्याण्ड् देशे एले किनो+ इत्यस्य मार्च् ११, १८, २५ दिनाङ्केषु प्रसारितम् । [८५] एप्रिल् ११ दिनाङ्के बीबीसी यूकेटीवी न्यूजील्याण्ड् इत्यस्य प्रसारणस्य माध्यमात् तेषां प्रथमं अङ्ग्लभाषाप्रदर्शनं अभवत् । अमेरिकादेशे ८०-मिनिटाय पुनः सम्पादितं संस्करणं[८६] पीबीएस-संहितायाः शृङ्खलायां "मास्टरपीस मिस्ट्री! मे मासस्य ८, १५, २२ दिनाङ्केषु। [८७] बीबीसी वनः २२ मे २०१६ तमे वर्षे आरभ्य यूके-देशे ८९-मिनिटाणां पूर्णानां प्रकरणानां प्रसारणं कृतवान् । [८८]
doc2442198
द सिम्स् ४ नामके विडियो-खेले, व्यवसायिक-कार्यालयस्य सिम्स्-गणः "ड्युय, चीट् एण्ड हौ" कार्यालये कार्यं कुर्वन्ति ।
doc2444292
१९५७ तमे वर्षे सः फ्रान्क लभजोयस्य एनबीसी-संस्थस्य जासूस-श्रृङ्खलायां अतिथि-अभिनेतः अभवत्, द एडवेंचर्स ऑफ मैकग्रा, आरम्भिकः शीर्षकः मीट मैकग्रा आसीत् । १९५८ तमे वर्षे सः एबीसी-संस्थया जार्रो-चित्रस्य पञ्च-भागानां मध्ये गुय विलियम्स्-ना सह जुआन ग्रीको-चित्रस्य भूमिकां निर्वाहयत् । तत् वर्षम् एव सः एबीसी-संस्थया नाकेद सिटी-चित्रस्य "साइडवाल्क फिशरमन" भागस्य जिओ बार्टोलो-चित्रस्य भूमिकां निर्वाहयत् ।
doc2445286
क्रमः Galliformes परिवारः Odontophoridae
doc2445344
क्रमः Pelecaniformes परिवारः Pelecanidae
doc2445366
क्रमः Piciformes परिवारः Bucconidae
doc2445368
क्रमः पिशिफार्म्स् परिवारः गल्बुलिदे
doc2445420
क्रमः Passeriformes परिवारः Muscicapidae
doc2445605
टेरी प्रैच्चेट् स्वग्रन्थे डिस्क्वर्ल्ड् जिंगो-ग्रन्थे मूलगीतस्य प्रत्यक्षं उल्लेखयति:
doc2447782
अयं चलचित्रः अस्ट्रेलियादेशे २२ नवम्बरम् २००३, ब्रिटिस्-राज्यम् २४ दिसम्बरम् २००३, संयुक्तराज्यम्, कानाडा च २५ दिसम्बरम् २००३ तमे वर्षे प्रदर्शितः अभवत् । मार्च २००४ तमे वर्षे अस्य चलचित्रस्य वि.एच.एस. तथा डी.वी.डी. २००४ तमे वर्षे मार्च् मासात् आरभ्य एन्कोर् स्टार्जः अन डिमांड्, बेबः पिग इन दी सिटी, कास्पर, द लोनरोर्स्, द लिटिल रास्कल्स् च च् एण्ड्डीनेट् मूवीस् च् २००५ तमे वर्षे जुलै मासात् आरभ्य एण्ड्डीनेट् मूवीस् च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च् एण्ड्डीएनटी च्डीएनटी एण्ड्डीएनटी एण्ड्डीएनटी एण्ड्डीएनटी एण्ड्डीएनटी एण्ड्डीएनटी एण्ड्डीएनटी एण्ड्डीएनटी एण्ड्डीएनटी एण्ड्डीएनटी एण्ड्
doc2448623
अहं विजयस्य कारणात् अहंकारं न करिष्यामि।
doc2449643
गृहयुद्धकाले फ्लोरिडायाः रेलमार्गः, फ्लोरिडा, अटलांटिक, गल्फ सेन्ट्रल रेलमार्गः च अतीव क्षतिग्रस्तः अभवत् । १८६८ तमे वर्षे अस्य रेलमार्गस्य नाम फ्लोरिडा सेन्ट्रल रेलमार्गः अभवत् । १८६९ तमे वर्षे पेंसकोला-जर्जिया रेलमार्गः जक्सनविल्-लेक-सिटि-पर्यन्तम् रेलमार्गं सह मिलित्वा जक्सनविल्, पेंसकोला-मोबाइल रेलमार्गः निर्मितः । १८७४ तमे वर्षे लेक सिटी-नगरस्य अधिकाः काठिन्याः आग्रहे नष्टाः। [16]
doc2449727
यद्यपि उभयतः न्यायालयैः अपीलीय अधिकारः प्रदत्तः अस्ति, तथापि जेसीपीसी अधिकं सीमितं आधारं ददाति। [20]
doc2450143
पूर्वीय-आरामेयभाषीयाः इराक-दक्षिण-पूर्व-तुर्की-उत्तर-पश्चिम-इरान-उत्तर-पूर्व-सीरियायाः २-३ कोटि जनाः शताब्दिकाणि यावत् जातीय-धर्मीय-प्रतिकार-प्रतिकारयोः च पीडितवन्तः सन्ति, यथा तु ओटोमान-तुर्क-सैनिकानां तुर्क-सैनिकानां आरामेय-सैनिकानां नरसंहारः, यस्मात् बहवः जनाः पलायितवन्तः, उत्तर-इराक-उत्तर-पूर्व-सीरियायाः क्षेत्रेषु एकत्रिताः च। अस्सूरियायाः बहुसंख्यकाः जनाः पूर्वदेशस्य अस्सूरियायाः चर्च ऑफ द ईस्ट् , कलदियायाः कैथोलिक चर्च, सिरियायाः ओर्थोडॉक्स चर्च, प्राचीन चर्च ऑफ द ईस्ट् , अस्सूरियायाः पेन्टेकोस्टल चर्च् , अस्सूरियायाः इवेन्जेलिक चर्च् च अनुयायिनः सन्ति । इराकदेशे असुरानां संख्याः 300,000 तः 500,000 पर्यन्तं घटत (अमेरिकायाः 2003-महायुद्धस्य पूर्वम् 0.8-1.4 मिलियनम् आसीत्) । २००३ पर्यन्तं अस्सीरीयायाः क्रिस्चियनः ८००,००० तः १.२,००० जनाः आसन् । २०१४ तमे वर्षे ईरक्-देशस्य उत्तरभागे असुरसङ्ख्यायाः अधिकः भागः इदलिस्-आर्मीयायाः अत्याचारात् च नष्टः अभवत् ।
doc2450178
अस्सूरियाः ईराक् देशेषु बहुसंख्यकाः आसन्, तामरुलेन १४ शताब्द्याः समये नरसंहारः कृतः, तस्मिन् समये अस्सूर-नगरं ४००० वर्षानन्तरं निक्षिप्तम् आसीत् । अधुना अस्सीरीयायाः क्रिश्चियनानां संख्या २००५ तमे वर्षे ६३६,०००-८००,००० आसि, यानि देशस्य ३-५% जनसङ्ख्यायाः प्रतिनिधित्वं कुर्वन्ति, येषु अधिकतरं इराक-कुर्दस्तान-देशस्य जनाः सन्ति । बहुसंख्यकाः नव-आरामीभाषाभाषीयाः जातीय-असीरीयाः (अथ चल्दो-असीरीयाः इति च ज्ञायते) सामान्यतया प्राचीन-मेसोपोटामियायाः वंशजः, विशेषतया प्राचीन-असीरीयाः वंशजः, येषु उत्तरभागे, विशेषतया निनवे-प्रान्ते, दोहुक-सिन्जार-क्षेत्रे, दक्षिणपूर्व-तुर्कीयाः सीमा-क्षेत्रे, उत्तर-पश्चिम-इरान्-उत्तर-सीरीयायाः सीमा-क्षेत्रे, तथा मोसुल-अरबिल-कुरकूक्-बग्दाद्-नगरस्य च आसपासस्थ-नगरिषु च सन्ति । अत्र अल्पसंख्याकाः अरब-ख्रिश्चिनः सन्ति तथा अल्पसंख्याकाः अर्मेनिया-कुर्द-इरानी-तुर्कमेनी-ख्रिश्चिनः सन्ति ।
doc2451212
वर्षैः अवसानं गतः, स्पेनस्य रेलमार्गस्य सञ्जालम् स्पेनस्य गृहयुद्धेन विनाशितः अभवत् । १९४१ तमे वर्षे आरन्फे इति नामेण ब्रॉड गेज रेलमार्गं राष्ट्रीकृतम् । तयोः केचित् स्वशासितप्रदेशस्य सरकारानां स्वामित्वम् अभवत्, यदा ते एकस्य प्रदेशस्य अन्तर्गतम् आसन् । मानक-मार्गस्य उच्च-गतिरेखायाः निर्माणं आरम्भात् एव राज्यस्य स्वामित्वेन कृतम् आसीत् ।
doc2452456
चतुर्भिः स्थानैः अक्टोबर् २०१६ तमे वर्षे पुष्टिः अभवत् । [३१]
doc2456577
२०१६ अक्टोबर् ११ दिनाङ्के जेम्स् स्काल्लि, ग्रेस विक्टोरिया कॉक्स च जे.डी. इत्यस्य पुरुष-महिला-प्रमुख-अभिनेतृणां भूमिकायां नियुक्तः अभवन् । वेरोनिका च। [१३] तत् मासस्य उत्तरार्धे मेलेनिय फिल्ड, ब्रेंडन् स्केनल्, जैस्मीन मथुस् च मुख्यं नाटकं "हिथ्स्" (Heather Chandler, Heather Duke, and Heather McNamara) इति नाटकस्य नायकत्वेन अकरोत् । [१४] नवम्बर २०१६ तमे दिनाङ्के, इदम् उद्घोषितम् यत् मूल्-चित्रस्य कर्ता सदस्यः शान्नेन डोहर्टीः शृङ्खलायाः पाइलट-एपिसोडस्य महत्त्वपूर्णं पात्रं कर्त्तव्यः आसीत् । [१५] ततः परं सः प्रथमः सीजनस्य त्रयाणां एपिसोड्समध्ये सम्मिलितः भविष्यति इति सूचितम् । [१६] जून २०१७ तमे दिनाङ्के, बिरगन्डी बेकरः कैमरोन गेल्मनः च लिज्जी च कर्ट् च इति पुनरावर्ती भूमिकायां अनुक्रमे धारावाहिकस्य कृते अनुबन्धं कृतवन्तः । [१७] जुलाई २०१७ तमे दिनाङ्के, सेल्मा ब्लेअरः जेड-नाम्ना "हेथर ड्यूक-नाम्ना सुवर्ण-खड्ग-अभिजने" इत्यस्य पुनरावर्ती भूमिकायां निर्वृतः आसीत् । "[18]
doc2461160
अस्य स्थापना १८८२ तमे वर्षे हकीम अब्दुल मजिद-द्वारा चन्दनी चौक-मण्डले गली कासिम जान-मण्डले कृतम् आसीत् । १८८९ तमे वर्षे स्थानीयस्य आयुक्तस्य उद्घाटनानन्तरं अस्य नाम मदरसा तिब्बिया अभवत् । १९०१ तमे वर्षे मजीदस्य मृत्युः पश्चात् तस्य कनिष्ठभ्रातुः हकीम वसीलः मदरसायाः कार्यभारं गृहीत्वा १९०३ तमे वर्षे मशीह-उल-हकीम मोहम्मद अजमल खानः (१८६३-१९२७ ईस्वी) प्रतिष्ठानस्य गुणात्मकतायाः उन्नतिं कृतवान् । [1] हकीम अजमलखण्डेन प्रयासैः ५० एकरं क्षेत्रं विस्तारितम् । इदानीं हकीम अजमलखण्डेन "अजमलखण्डेन पार्क" नामकरणं कृतम् ।
doc2461162
१९४७ तमे वर्षे सेप्टेम्बर् मासात् दिल्ली-महानगरं प्रति विभक्ति-आक्रमणं अभवत् । कारोल-बाग-महानगरं प्रति शरणार्थीनां आक्रमणं अभवत् । तत्र विद्यमानानां भवनानां सामानाधिकरण्यम् अपहृतम् । विद्यालयस्य सम्पत्तौ च लुप्तम् अभवत् । [6]
doc2461164
अजमलः कलेज-अस्पताल-महाविद्यालयस्य व्यतिरिक्तं औषधनिर्माणस्य हेतुं हिन्दुस्तानी-दावखाना-आयुर्वेदिक-रसायन-शास्त्रा-महाविद्यालयस्य स्थापनं च कृतवान् । दावखानाः १९१० तमे वर्षे स्थापिता । अस्य औषधालयस्य परिसरस्य अन्तर्गतम् एकं जडी-बागं अस्ति, अतः अस्य औषधालयस्य 84 दुर्लभानां जडी-बागानां, यथा मुसाफी, सरबत-ए-सदर, सेखोन, हेबाब-केबटारे इत्यादीनां पेटन्ट् प्राप्तुं शक्यः। [८] अस्य संस्थायाः अनेके अनूदितौषधानां विकासः च कृतः, यथा राउवोल्फ़िया सर्पेन्टिना, ये वेदान्तस्य मनः पुनः प्राप्तिः कर्तुं औषधम् आसीत् । [1]